Bodleian Libraries UNIVERSITY OF OXFORD This book is part of the collection held by the Bodleian Libraries and scanned by Google, Inc. for the Google Books Library Project. For more information see: http://www. bodleian.ox.ac.uk/dbooks ठठठं This work is licensed under a Creative Commons Attribution-NonCommercial- ShareAlike 2.0 UK: England & Wales (CC BY-NC-SA 2.0) licence. LxXxXV । pe Act. Ind 7 364 -*- ~~~ ~ =... - BIBLIOTHECA INDICA: COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Serizs, Nos, 207, 212, 217, 219, 221, 225, 254, 256, and 268. TANDYA MAHABRAHMANA ; fro ny WITH THE ee < COMMENTARY OF SAYANA KCHA RYE” EDITED BY vA 4 Cod ANANDACHANDRA VEDA NTAVAGLS A, voL. 11. CALCUTTA : ८ PRINTED AT THE NEW SUNSKRIT, GANESA AND THE RA MA‘YANA PRESSES, 1874, तारढयमहाब्राह्मणम्‌। सायणाचाय्यैविरचितवेदाथप्रका शनामधय- भाष्यसडितम्‌। MAASAI TAA परिशोधितं ॥ ्रयोदटशाध्यायावधि समात्िपरवन्त- SACRA: | कलिकाता राजधान्यां नूतनसंस्कतयन्ते गणेशयन्त्रे रामायणएयन्ते च मुद्धितः। संवत्‌ २९३० | ख ९८७७ | विन्ञापनम्‌ | अस्य yafaq भागे हादशाध्यायप्यन्तो ग्रन्धोगतस्तस्य विन्नापनप्रकरणे ग्रन्यसमुदायस्य प्रतिपादययादिविषयखक्तोऽतोऽवर तस्य पुनरुक्त: प्रयोजनाभावः | अरस्ितुत्तरभाग तु चयोदशाध्याय- AGA पञ्चविंशाध्यायपर्ययन्तो wate वर्तते wa: कैवलमच्र- स्ानामध्यायानाग्मध्ये कस्मिन्‌ किं विषयो aad तदचराभि- धोयते। तत्र प्रथमतस्रयोदशाध्याये तावत्‌ स्तोमक्तष्यादि- विधानं, wet तु छन्दोमस्तीमक्रपिः, weet अर्टाचत्वा- रिशणस्तोमक्तमिः, षोडशे अग्निष्टोमविक्षतयः, weet ब्रात्ययन्ना- दयमिदहोचसमापिः, अष्टादशे sugar wate gamle वेश्य- स्तोम qaqa वाजपेय राजसूयविधिः, ऊनविंओे क्रतुन्दविधानं, विंशे अहौनादि कल्पनं, एकविंशे गगेविरात्रशेष चतूरात्र पञ्च- रात्र सत्र वर्णनं, दाविंशे षदात्रायेकादशरात्रपयन्त सत्र Ta, त्रयोविंशे हादशरातरादि हदातिंशद्रात्र क्रतु avd, चतुव्विशे यस्ति शद्राचमारभ्य संवत्‌सर wants सत्राणि, पञ्चविंशा- ध्याये तु आरित्यष््टायनादि wea संवत्‌सरसतान्तोनिरूपित दूति । ATA १७८ ५ शक्र | --- खगेशाय नमः| ताण्डयमदाबाद्मणं। योद्‌ शोऽध्यायः। --°()*- ay प्रथमः Guy: | यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्‌ । निर्ममे aad वन्दे विद्युातीजमदे्वरं ॥ इत्यं व्युढ्वाद शाहमध्यवर्तिनो दशरातरस्यादितच्चतु णी- wei Wlaafe: पदथिता अथ पञ्चमस्याह्भः सोमकं पिघातुकामः तावद्ृड्डष्मवमानस्यादां ata ad दर्भयति । गोवित्‌ पवद वसुविद्धिरण्यविदिति पञ्चम- ware: प्रतिपद्गवति ॥ १॥ प्रतिपद्यते प्रारभ्यते अनयेति ufaua aqua प्रतिपदिति एकैव ऋक्‌ प्रतीयते तथापि टचद्ूक्रानामादिग्रहणेन विधि- रनादेश दति परिभाषितत्वात्‌ एतैदादिकस्तुच एव ate: अयं चः पद्चमसखाक्रः शाकरश्स्य त्रिणवसोमस्य aid बदिष्मवमानसोतरं तख ATCA काच दयैः ॥ ९॥ a] t 2 ताण्डामष्टा बाद 1 (३.१ 8] ख स्डिश्वहहनि अस्य ave apfaats | गोविद्वा एतहसुविद्धिरण्यविदयच्छ क यये: ॥२॥ सोमः afgasia होतुः श्रो वशक्खः Matar अत एतत्‌ पञ्चममहः शाक्घरं waa इति यत्‌ रतद्गोविद्धं गवान्‌ aaa तथा हिरण्यवित्‌ हदिविधं रगं रजतं सुव॑श्च तस्य was तथा वसुवित्‌ अनेकेषामपि agai मणिसुक्तादीनां धरननां लम्भकं AISA: परैः WHA एव पश्युशन्दसामान्या- qua aay पञ्चमेऽहनि सङ्गता दूति तहा गोवित्‌ इत्यादि- लिक्रवतस्तु चस्य तेलाा सङ्गतिः ॥ २ ॥ ननु शक्ररोणाङ्थं िररयादिलम्धरकत्वमिति तवाद | € Qo € क पशवः THY: सत्व पशुभिविन्दते॥ ३॥ MGA: पावः WE: षशत्वद्चोपपाटविव्यामः पश्ुभि- qiifad सव्यं धनं विन्दते पुरुषो लभत दति प्रसिद्धं तस्मात्‌ WRU गवादि लम्भ्कत्वमुपपन्ं ॥ २॥ अथाद्खिम्‌ टचे लिङ्ान्तरं प्रदश्यीनुखुण्यमाइ | त्व सुबोगो रसि सोम विश्वविदित्येष वाव सुवोरो यद्य पश्वस्तदेव तदमिवदति ॥ ४॥ त्वं gait इति स्न्‌ टचे सुबवौरशन्दो ead यजमानस्य यश्वः बसुभूता एष टव NT शोभनवीग्यवान्‌ परचमखाद्जो- [१३. १. 9.) तार्डामद्ाजाद्मणे । ९ इनुष्टातुञ्च पश्वो भवन्ति WHAT पश्ठालकत्वात्‌ः यदेतदहः- सम्बन्धि aged तदे व तत्‌ सुवीर शब्टोपेतं मन्त्रवाक्यमभिवद्ति चअभिलच्छ प्रतिपादयति i ४॥ अथ लिङ्गान्तर nem सङ्गतिमाष्। तास्ते WU मधु सहुतम्बय दरति मधमद्र ed पयः प्रशवः atin तरेव तदनिवदति ॥५॥ तथा तस्मिन्‌ aa तास्ते acfeafa पादः aaa पशव मधुमत्‌ मापुखवत्‌ तं च्षरणशीलं पयः क्षरन्ति खावयन्ति पश्रावच्च WHA Tam ताच्च पञ्चमेऽहनि wat इति तन्मन््- वाक्यं तदेव तद्भिवदति॥ ५॥ च्रथानुरूपाख्यं हितींयं ae विधत्ते | पवमानस्य विश्वविरिल्यनुरूपो मवति ॥ ९॥ अयमनुद्छमा ख्यो वड्हष्यव मानस्य दितीयस्तच इत्यर्यः lal विश्वविदिलस्य WE aleve देया सङ्गतिमा । विश्वमेव तदिन्तमसिवदति विश्व fe प्रगुभि- विन्दते ॥ ७ ॥ afgwfafefa पदं fad wits fad भो गसाधनमभि- agfa fag तद्वित्तं बेदनोयं aantafafa aaa शक्तव्यौ- ४ लार्डामहा जाद्यं । [११. ९. १०.] wa: agra विष्वं सभ्ये विन्तं विन्दते लभते fe tat fe यस्मादेवं तस्मादेव तत्कालेऽहनि अयं ठ चः सङ्गत इत्यथः ॥ ७ ॥ अथ पाढान्तरमनद्यानुगुख्यं Tafa | प्रते सग AeAafa ख्ष्टानीव Bae sta ie wenafa भूतकालसमग्बन््ययं लेट्‌ Cesare: wag: भ्रतीवते vate एतस्मिन्‌ काले अहानि च खष्टानीव हि ्रनु- छानेनोत्पादितान्येव खल qa: wast चतुर्णीमद्खां निष्पन- त्वात्‌ तद्ादद्सिजहनि भूतकालसम्बन्धिर्षटिलिङ्गकटचो योग्य- इत्यथः ॥ ट ॥ परवेष्वहःखिव अनुरूपद्दिती यटचस्छ सं नां व्रुवन्‌ तद्वेटन- mag प्रतिपादयन्‌ प्रथमदितीयौ चौ संञुज्य विशिषटफलेतु- तामा | पेम चैव aguante रूपेणानुवदति वत्मुबष ख्पमपरोण रूपे णानृवदति तदन॒रूपय्यान्‌ ङूपत्वमन्‌- ei एनं val जायते य एवं Fe स्तोचोयानुष्ूपो चो भवतः प्राणापानानामवरुष्ये ॥ € ॥ ¢ . एतत्‌ पवमेव व्याख्यातं ॥ २॥ अथय तस्यापि बद्धिष्मवमानस्य लोतीयानुरूपटचदयादूं सप्र्चद्यं विधन्त | ~ [११. १. १९.] तार्डामहा बद्धा ख | , 8 erat Ac SAAT भवतच्छन्दसां Wat ॥ १०॥ एकं सप्ते प्रथमं Bi म्रसोमासो अधत्विषुरिति दितीयं and दकं प्रकविरिति एतो engl कार्यो तत्‌ छन्दसां गायन्यादोनां सप्तसं ख्याना वये धारणएय मवति ॥ ५. श्रय सप्तञ्चदयादूद्ं चतु चं विधत्ते | चु चोभवति भरतिष्ठाये ॥ ११॥ चतस्र ऋचो alas सो Wes: पदं वयं न इत्यादीनां चतसृणाखचां सदयो भवतौलयथेः तञ्च चतु्छचस्य करणं प्रति- छाये ॥ ९१९॥ अथ चतु्चादरष्ं यास्ते घानामधु्चत इति awe frre | ढच उत्तमो भवति येनेव wa wala तम- सयद्यान्ति चिणव एव स्तोमो भवति मरति्ठाये प्ये लिद्वा TH पष्टः ॥ १९॥ तोर, चान््रवकानि afaq स तिशवः सएव tae बद्ष्पवमानस्य mag भवति प्रतिष्ठाये प्रतिष्ठां तयाणां नवकानां पाद्‌ तयसाग्यात्‌ पादतययुक्तसख्य फलकादेर्लोके प्रति- छानदर्भनात्‌ विणवस् प्रतिष्ठादहेतुत्वं तथा yer पुष्टिरभिदद्धिः तत्मा्भि्चायं चिणवस्तोमल्त एतत्‌ faze सनवकालक- R ताख्डामराजगड्ा ख । [१२.२. 21 विदत्स्लोम एव खल ye: तिरभ्यासेनाभिरद्धः एष ति णाव- स्तोमाख्यो मवति चरतः चिणवस्य पुच्यालकल्वात्‌ युषटडेतुव- fafa i aR दति AQABA नरवोद शध्यायख प्रथमः खर्डः । अथ दितीयः wus: t अथ प्रथमस्याज्यस्तो त्रस्य Miata et euafa t aa धियो are विद्युत दू लाग्नेयमाज्यं भव- ति॥१॥ | aa faa ofa ठचः आग्नेयमग्निरेबल्माज्यं अाज्यस्तोलरं भवति।९॥ AQ ट चख पञ्चमेनाद्धा सङ्गति माइ | शवं पशवः थोः शङ्घय्यष्तरेव तदभिवदति ॥२॥ शरो वै सम्पदा एव पश्वः लोके हि प्रमन्‌ च्रोमानिति व्यपदिश्यते अतः शब्रर्योऽपि at: च्रीरूपाः ता पच्चमेनाद्भू सम्वदा aa: धिय दूति खीशब्देन युक्तं मन््वाक्यस्य पञ्चमे नाद्रा wag शक्कय्येद्रति तत्‌ यदेवाभिवद्ति॥२॥ अथ लिङ्गान्तरमनृदयानुगुणखमाइ | fre. २. ५] MUSASTATETA | ॐ अम्नेश्िकित्त उषसामिबेतय दू तोतानोव द्येत- Weralara यतन्ते रथ्यो यथा ्यगियेव द्येतद्च- यनि यतन्ते ॥ ३५ ्रातेयतन्त इति afar पदे दश्यते बलौ प्रयल्न इति धातुः एतद्छंतद्ित्‌ काले अहानि प्रथमददितीयादीन्यनुषठितान्य्ा- fa ta ai za चायतनं इति फलमभिलच्छप्रयतन्त इव प्रयत- मानानौव भवन्ति यस्प्रादुपद्टटयतिधातुुक्तण्‌ whee विनियोगानुरुण इत्यथः ॥ ३ 1 aq चितीयसयाज्यस्य Mata zt दशयति । युङ्रुणाचिद्धासत्मवो नृनं वां वरुणेति मलाव eal यहे AAS दुरिष्टं AUT! Tenfa तदे az- वयजति BU । ुरूरुणेति as: मेतरावरुणं मितावर्णदेवताकं द्वितीय माज्यम्नातं भवति एवं वरूणस्य देवस्य प्रकाश्नहारा तदेव aq यन्नसब्बन्धि दुरि्टन्तद्‌ वयजति निरस्यति ॥ ४॥ अथ टतीयमाज्यस्तोतं दश्रयति। ; उत्तिष्ठन्नोजसा Tears ॥ ५॥ sfusfafa ट चद्येन््रं इन्द्रदेवत्यं टतीयमाज्यशोत्रं भवति ॥५॥ ष्ट तार्ड्यामद्ा ब्राद्धणं | (tg. २. ©] wary उतिष्ठन्वित्यादिपद त्यस्य तात्पय्य' eI सद्ग- faate | पञ्च वा ऋतव GAAS रूपमोजसा सद्त्यो- aaa Haw सद्टोत्तिष्ठन्ति ॥ € ॥ अस्मिन्‌ पादे उत्तिष्ठन्विति पेन sara उद्भत्थावस्थानं प्रतीयते तख Wary च Pyrat: पचत्तवः रूपं खतुवि- भ्ोषे छि सव्वमोषधिवनस्पत्यादिकं उड्च्छत्यु त्तिष्ठति अत carat वशन्ताद॒तुपञ्चकं तस्मादस्याहःपद्चमत्वेन पञ्चसंख्यायोगात्‌ तत्मरतिपादकेनोत्तिष्टन्विति पदेन युक्तस्तु चोऽस्डि क्र इनि सङ्गतः रपि च Maat सद्ेत्यपि स च दश्यते aay ्रोजसैव बलात्म- नैव aay wefasta उचिताः सर्वेभ्योऽधिकामवन्ति Wel श्रय चतुल्यंमाज्यलोतं दशंयति। rail युवाभिम दूति राथन्त र मेदराग्नं ॥ \७ ॥ दन्द्राम्नोदयुबामिम इति टचोराथन्तरं रथन्तरसाग्नः सम्बन्धि Ug इन्दराग्निदेवताकं चतुथमाज्यस्लोतं भवति कथमस्य रथन्तर सम्बन्ध उच्यते इन्द्राग्नौ अगतं सुतमिति राथन्तरेऽइनि चतुथं माज्यं ततर चेन्द्राग्नी इति सम्बोधनेनाभिसुखीलत्य अाग- मनं सोमपानञ्च तयोः प्राथ्येते असन्‌ ठचेऽपि ताह एवार्थः ति भथेसामान्यात्‌ भ्रसखापि राथन्तरत्वं ॥ | Itz. ३. १ तर्डामहा बाह्मण | & THAT WHY पञ्चममहः न रथन्तरण्च्य' Hatsfaa- इनि रायन्तरस्येन्दराग्नस्य सङ्तिरिति तता | रथन्तर मेतत्परोत्तं TAHA राधन्तरमेव तद्र- पन्निर्दयो तयति स्तोमः ॥ ट ॥ यच्छकव्येः शाक्रं साम Camis Waa रूपान्तरेण वत्तेमानं रथन्तरं रथन्तरादुत्म नत्वात्‌ तदुत्पलतिक्चैतरेयके समा- नाता खञ्च वा इदमग्रे रथन्तरमिति प्रक्रम्य वैरानवेर- पयोः ख्ष्टसुक्काते द्वे भूत्वा sey वैराजञ्च रथन्तरद्च वेरूप द्ान्यमन्येतां want wasn तच्छाक्ररम श्लतेति तस्माद अन्तरमेव रथन्तरसब्बस्येव aga निरोतयति प्रकाशयति स्तो- सच तेषु चतुरष्वाज्येषु पूर्वोक्त एव fawa: ata: वदिष्पवमा- जाढोनां पञ्चानां ातःसवनिकानामेषां सोताणां इत्यं wet तीया एव विदिता प्राक्लतमेव गायत्रसामसु गातव्यं अ्न्व- सखानुपदेशादिति.बोञ्खव्यम्‌ ॥ ८ ॥ दति ताख्डयमहाबाह्मखे योद शध्यायस्य हितीयः खण्डः | चथ तीयः खण्डः | अथ माध्यन्दिनस्य पवमानस्य तयः सलोनोयालुचाः ततर wad दशं यति | २] ९ १० ATESHETATHY | (१३. 2 RJ अषीसोमद्यमत्तम इति विष्णुमत्यो wast मवन्ति॥ १॥ सोमा weg विष्णव इति दभेनाच्छतिन्यायेन अषौ सेमे- त्या्यास्िखोऽपि विष्णुमत्यं गायवरद्चोभयं सोव्यो गायतौ- SCAT एता माध्यन्दिनि पवमानखाद्या भवन्ति ॥९॥ विष्णुमल्यं Tarawa स्तोति। ब्रह्म तरै गायती यन्नो frags तद्यज्ञं प्रतिष्ठापयति We ag जादमणजातिरेव गायती अजापतेमखात्यहोत्पन्तेः यच्च विष्णुव्यपन शोलत्वादिष्णु शब्दाभिधेयस्तत्तवा सति गा- यतीख्लोतीयाः Faq बरह्मणि ब्राह्म णजातावेव यज्ञं प्रतिष्ठा- पयति ॥ २॥ अथ Stat तस्य पवमानस्य दयति | सोम उष्वाणस्तोढभिरिति सिमानां रुपः खेने- बेतास्तदरपेण समद्ंयति ॥ २॥ aia उष्वाण दरति टचः सोत्रीय,ः माध्वन्दिनिपवमानस्य वद्धिं ` अनपे गोमान्‌ गोभिरकच्चा इति गावः अरतौयन्ते तञ्च सिमानां watturafaweta भूतानां रूपं तालो पश्ला- [rz १. ६1 ताण्डामहा्राह्यं | ११ WHAT पश्चवः WHA ईति Brats तत्तस््मात्छेन खकीयेमेव way एताः; सिमाः wat: समद्धयति सर्वाः करोति ॥ ३॥ अथ ठटचान्तरं विधत्ते। यत्सोमचिलमक्‌ च्वामिति गायचयः सत्यच्छिषटभो- रूपेण तस्मात्‌ विष्टभां लोके क्रियन्ते ॥ 8 ॥ यत्घोमचितमिति माध्यन्द्निपवमानस्ान्तयस्त चो भवति तत्या ऋचो गायव्यच्चरसंख्यया गायवतीडन्दखकाः सत्यो भव- न्बस्त्रषटमेनेव रूपेण टषणशब्द्योगात्‌ विष्टुभो भवन्ति. यस्ा- देवं aaa eat लोकते खाने क्रियन्ते लोचीयात्वेन विधो यन्ते want fe माध्वन्दिनिपवमासद्छान्त्यस्य ति ्र्यानत्वं ॥ ४ ॥ अथ अर्षा सोम दयुम्नम इति विषिते प्रथमे टचे पूवववद्वा- यतं साम विधाय तदितिकन्तव्यताप्रतिपादकं ब्राद्यणञ्चाति- feufa | 3 गायनं भवति यदेव गायचयखय ABA ॥ Y | मतमेतत्‌ ॥ ५॥ अथासन्‌ fF सामान्तरं विधत्ते । € A ° . aod भवति पशवो वे यणवं पशूनामवरुष्ये NS AIS साम गायच्या नन्तरं अद्धिन्नेव टचे गातव्य तच्च १३ लार्डामष्हा बाह्मण | [ty. १. ट] यणवं पशवो वै पशव CAAT तस्मा द्यखनानं पञ्यूना- मवरुध्या अवरोधनाय प्राष्य भवति uv ई ॥ अथास्य साम्नो गाने सान्तत्यं विधत्ते | सन्ततं गायति यन्ञसख सन्तत्ये ॥ ७ ॥ सन्त तमविच्छिन्ं गायति age सन्तानार्थं Tarte हि nq प्रलावादिमक्तिपच्चकस्य wey eat गानात्‌ विच्छेदो भवति ततु प्रथमायामेव प्रसलावभक्ते लत्वा उत्त- रयोः प्रलावभक्तिमलछत्वा गानात्‌ Brea: सान्तत्यं भवति उत्त रयोः प्रलावभक्तिलोपाथमत योनिमृते afer टचे यस्य॒ गानं इतरथा सामान्तरवदे कस्यामेकगानं स्यात्‌ VAY BARAT सन्तनिचोदयमानमेकेकस्यां सव्वेमित्थारिना प्रपरश्चितं सन्ततं गायतीति च भक्तिलोपदशंनादिति च वदता खूवज्लता यण्ठ- सन्तनिनोर्त्तरयोः प्रलावभक्तिलोप एवाभिप्रेत इति अरयमे- वार्थो गम्यते ॥ ॐ ॥ WATS सान्न; सम्बन्धिनीडाविभक्तिमन्‌ द्याद्भा सङ्गति माइ। अक ® ~ @ AAGS तयाद्येतखाह्ोरूपं || ८ ॥ Nn 6 ट नकि 9 दृट्‌ इत्येवं रूपा aware यस्जिन्‌ aT एतत्‌ aug तथा हि ताह शमेव GAY WAQISY रूपं qage पञ्चमस्येति हो इडाविभक्तिरवुकरान्ता ॥ ८ ॥ [१९. १. १९.] तार्डामहाव्राह्मखं | 18 अथाद्िक्ेव टचे पुनराछनत्ते सामान्तरं विधन्त । श्राकालं भवति ॥ < ॥ शाकलाख्यं Yel सोमेत्यस्िन्नेवाटन्ते ws गेयं ॥ २ ॥ तदेतत्मतिष्ठाहेतुरिति सेति | ~ A ~ fi एतेन वं शकलः पञ्चमेऽहनि vafasmfafa- छति शाकलेन TEA: ॥ १०॥ एतेन खल्‌ एतेन Bear पुरा शकलऋषिः द्‌ाशरा तिके पञ्चमेऽषनि प्रत्यतिष्ठत्‌ अनेन सान्ना स्तुत्वा पुत्पण्डादिभिः प्रतिष्ठितोऽमवत्‌ तस््ादिदानीन्तनोऽपि शाकलेन स्तुवन्‌ प्रतिष्ठां लभते ॥ १० ॥ अथासिंखुचे पुनराटत्ते पुनः सामान्तर विधन्ते। वाशं भवति ॥ ११॥ CNA FE साम AM अर्षा सोमेत्यद्खिनेव टचे सोतव्यं ley अथोक्तखटषिसम्बन्धं तद्‌ाख्यायिकया प्रद शंयन्‌ सन्वैकाम- परा्षिसाधनतयैतत्‌ रौति | ait AMATI बेधात्वस्येच्वाकखय परो- हित असत्य रेच्छाकोऽधावयत्‌ ब्राद्यणकुमारः 18 ATAA STATED । (tg. ३. १९.] रथेन व्यद्धिनत्घ॒पुरोहितमव्वोत्तव मा पुरोधा- ति aN A याभिदमोदगुएागादिति तमेतेन areal समेरवत्त- ala स॒ तर््यकामयत कामसनि साम वाशं काममेबे- AATATA WLR Ut बिजानख Jat eat नम afagfa: स ervey दच्छा- कुकुलजसख ayaa तिधातुः yas व्वरुणस्य एतन्नान्नो राज्ञः पुरोहितः पुरोधा रासीत्‌ सच रेच्वाको राजा रथवा- इनाष्वानधावयत्‌ श्रौत्रं गमयत्‌ प्रथो मध्ये व्यवसितं कच्ि- द्राह्यणकुमार ATU रथेन रथावयवेन चक्रोणव्यच्छि- aq विच्छिन्नावयवमकरोत्‌ स कुमारः पुरोहितं ठशमव्रवीत्‌ तव पुरोधाय पौरोहित्ये वन्तमाने at cet tea एवं wed हिंसनं उपागात्‌ प्राभ्नोदिति एवमुक्तवन्तं एतेन ata सान्तरा समैरयत्‌ सङ्तावयवमकरोत्‌ तद्वाव तत्‌ खलु afe तस्र काले स षिरकामयत यद्ादेवं तस्मादा साम काम- सनि कामप्रं अतोऽनेन स्तुवन्‌ एतेन साम्ना अभिलषितं सवै मेव काममेति कामयितव्यं फलं अवसन्धे लभते ॥ १२॥ अदिन्‌ सान्नि अ्ध्यर्जखोपास्याने इडानादेश इति सूतका- रेण अध्यद्धंडा आदिश्यत इत्युक्तं तस्मात्‌ fagaq sfaasia अनुरपं टश यति | अध्यडंडं तथा द्येतस्याह्ोरूपं ॥ १२ ॥ (४३. ३. po] वाण्डामहानाह्मख | ११ उपास्वानेश्रादिष्ट x2 डति एवं ब्रुयात्‌ wet TET यख तत्तयोक्तं तथा VHA पञ्चमख्ाद्भो खूप प्रागुक्तं ॥५२॥ अथान्यद्िन्‌ टचे सामान्तरं fara | मानवं भवति ॥ १६ ॥ सनुना इष्टं साम भानवन्तत्‌ सोम SATU: सोढभिरिति frafat टचे गातव्यं ॥ १४ ॥ अथेतत्‌ सौति | एतेन वे मनः प्रजातिं भमानमगच्छतमजायते बह्भवति मानवेन gears: ॥ १५ ॥ | एतेन खल्‌ सान्ना पुरा ag: प्रजातिं मजोत्पत्तिभूमानं अतिशयेन बद्छतञ्चागच्छत्‌ agree waza WTA स्तुवन्‌ प्रजायते पुत्र पौत्रेणोत्पद्यते ततो बह्पुत्रादिभि- रनेकविधस्ु भवति ॥ १५॥ भ्रयास्खिन्नेव St पुनराटत्ते सामान्तर विधत्ते | आनूपं भवति ॥ १९॥ भ्रानूप्रन इष्टं सामानूपं aaa उष्वाण इति टचे गेय भवति ॥ १६॥ अयेतत्पष्एमाह्धल्यमिति सौति । १६ ताश््यमहानाद्ण | [rz ३. १९1 एतेन वे TN BAT, TEA भृमानमास्रुत पशनां भूमानमन्रुत AAT GEATA: ॥ १७ ॥ अनूपो BATE पुतः TITS छषिरेतेन सान्ना पुरा पशुनां भूमानं बड्धलत्वं ्राश्ुत WMA अतोऽद्यतनोऽ्यानुपेन स्तुवन्‌ पशुनां ब्धलत्व प्राप्नोति ॥ ९७ ॥ Warhead सामान्तर विधत्ते । वाम्ब' भवति ॥ १८॥ aay Ze साम att तत्‌ सोम sary vafeqe Gea गेयं ॥ ९८ ॥ अथ संन्नयेवेतत्धाम प्रशस्तं तेन चाह णव प्रशंसा सता मवतीत्याह। ` | सामापेयेण प्रशस्तं यं वे गां यमश्वं यं परुषं प्र श८सन्ति वाम इति तं प्रशरयन््यषरोबेतेन मश- सन्ति ॥ १९ ॥ | एतत्घाम चार्पयेण ऋषिसम्बन्धेन प्रशं प्रष्टं लोके यंगां aaa यं पुरुषं प्रशंसन्ति स्तुवन्ति लोकिकाः aaa इति चरेच्यवाचकेन वामशन्देन प्रशंसन्ति तस्मादिदं साम रेफविसत- वामशब्द्ाभिधेयत्वात्‌ प्रशस्तं चनेन Sat अररे टा शरातिकं पञ्चमभिदमदइरेव प्रशंसन्ति॥९\२॥ [१९. ३. २९] नार्डाम हाजा" | १७ अन्नाने र्ोपाखाने पूरव वदादिषटामष्यद्ंडां ferrets अद्धा सार्पं दशयति | = $ ~ @ WATS तथा BWAMTSl रूपं ॥ Qo Nl गतमेतत्‌ ॥ २० ॥ अथाद्धिन्नेव टचे गेयं सामान्तरं दश्रंयति। विणिघनमाम्नेयं भवति प्रतिष्ठाय ॥ २१॥ atfa निधनानि यस्य तच्िणिधनमाग्नेयं अग्निसम्बन्धि एतत्‌ संज्ञं साम सोम sara इति टचे गेयं तच्च निधनतय- aaa वित्वसं ख्यायो गात्‌ प्रतिष्ठायै प्रतिष्ठानाय साग्येनावस्ा- नाय भवति लोकेऽपि तिपा; फलकादयः ufafsat दृश्यन्ते तानि atfa निधनानि यस्य are योन्यां प्रसोमदेव वीतय इत्यस्यां waa YT Sc SIT RZ UT AB VW AGT 2 Y SAT RA ARA ATAU W witwafagaar परदशंयन्‌ तेजो बरह्मवञ्चंसप्रापकल्वेने- तताम प्रशंसति | अग्निः wel नोददीप्यत तं प्रजापतिरेतेन सा- श््ोपाधमत्‌ स उदटदोप्यत Sys वा एतत्साम ब्रह्म- वचसज्च टी पिव्देवे तेन ब्रह्मवचसन्चावसन्धे ॥ ९९ ॥ २] ४; 1c ताण्डामष्टा ना द्ाग्पं | [rag 28). अग्निः प्रजापतेर्म्ुखात्‌ BE was, नोद्दौणत ऊ नाज्वलत्‌ तमग्निं प्रजापतिः खष्टा एतेन Veal साधनेन प~ धमत्‌ वायुना प्राज्वलत्‌ ध्मा शब्दाग्निसं योगयोरिति धातुः सोऽग्निरददीत ऊईदोपेएऽभूत्‌ तस्मादेतत्ाम दीधिसाधन- त्वादीष्यालकं तथा APIBIY ्रतएतेन दीघि ब्रह्मवञ्चेसोभय- equ सान्नरा यजमानः Vk शरीरतेजचचैव ब्रह्मरञचसं ता- भ्ययनादि जन्यब्राद्मतेजच्चावरुन्धे प्रप्नोति ॥ २२ ॥ अथ यत्‌ सोमचरि्भिति विते टचे गातव्यं साम दथ अति । dia भवति ॥ ९३॥ शिश्ना दष्टं साम wed तद्यत्‌ wa चिलमिति at गातव्यं ॥ २३॥ waraia यन्नदेतुरिति विवचुरलदथंमाख्यायिकामाह । faqal अङ्गिरसो Aandi wage स पिन्‌ पृलका इत्यामन््यत तं पितरोऽबुवन्नघम्बे- Rate यो नः freq सखतः पुचका दृत्यामन््यस इति aisnater वाव पितासि यो मन्वक्षदश्योति ते ime ते देबा अव्र वनेष वाब पिता यो (ry, ३. २५.] ATAPI बाह्म | १६ मन््दिति तदे स उट्‌जयद्ुञ्जनयति शे शवेन व॒ष्ट- वानः ॥ २४ ॥ fagatatfgce: श्रङ्किरोगोत ऋषिः मन््रमतां मनस्य कतुं णां तया महात्मनान्तहि तानाम्डन्वाणां FOUTS मन्त aa मन्त्रस्य कन्त अतिशयेन Hay erate, स च विद्याति- शयेन इष्टः सन्‌ fara qatar इत्यामन््रयत Yat एव ॒पुत- का दत ATTRA CAAA SIA लतवान्‌ एवमामन््रणा- नन्तरं शिशुं पितरोऽब्रवन्‌ कथमिति हे शिशो त्वमधर्म्ममत्य्थ करोषि यत्‌ त्वं पितुन्‌ तव पिढमूतान्‌ सतो भवतः नोऽस्मान्‌ वका दति बैपरील्येनामन्त्यस इति एवं tem सन्‌ स पुन- रव्रवौत अष्टं वाव अमेव gare fuatfa भवामि योऽहं अन्त्रजन्न्तकन्तं दृ टास्प्मोति अतः सोऽमेव fuaranfa एवं परस्परं विवदमानाः ते देवेष्वशच्छन्त विवाद निन देवेष VAT WA Aare: खशया कश्डमध्ये कोवा पिताके पुता इत्येवं च्छरयमानासते देवाः चुना कम्ड्मध्ये यो मन्त्‌ एष एव पिता wa gat इति तत्ततोऽनन्तरः ख अङ्गिरसः शिश्एुरद जयत्‌ उत्कर्णेण जितवान्‌ तसाद द्यतनोऽपि गओशवेन ata स्तुवन्‌ उज्जयति छर्कृष्टच्नयतिं ॥ २४ ॥ अयाधारभूतानाखवां छन्दः सं ख्याहारेण प्रशंसति। गायलीोषु स्तुवन्ति भतिष्ठाये ब्रह्मवञ्चं साय येनेव भाखेन प्रयन्ति तमभ्युद्यन्ति ॥ २५॥ Ro ताण्डामहाब्राद्धा । (ry. ३. २६1 गायतौषु विपदासु यत्‌ सोमचित्रमित्याद्यासु शेशवेन स्तुवन्ति तत्मतिष्ठाये प्रतिष्टानाय agaygeta च भवति गाय- व्यास्िपा््वेन प्रति्ठितत्वात्‌ तेजो रूपतया ब्म वचसद्ेतुत्वाञ्च अरस्य पवमानसलोवसख WII गावतवत्वात्‌ प्राणसंस्तुतः faze प्राणा इति fe ब्राह्मणं तथा येनैव प्राणेन प्रयन्ति WARTAR a प्रारभन्ते तमेव प्राणमभिलच्छय उद्यन्ति तत्‌ सोतं परिसमापयन्ति ॥ २५ ॥ अथेतावादयन्तौ चौ waar कथं माध्यन्दिनिसवने सङ्ग- च्छते Bev माध्यन्दिनं सवनमित्याशङ्यामा'इ | era TAM भवन्ति तदु चं्टभादरूषान््रयन्ति स्तोमः ॥ २९॥ एताक्चः SAAT गायन्थे टषखल्यो विष्णुशब्दयुक्ता भवन्ति विष्णचेनदरसानुजः faeat ee जाततादि द्रसतरेदुभः भ्रतस्ति- टपसम्बन्विनो रूपान्यन्ति नापगच्छन्ति dea रूपेण यो- गात्‌ विष्टुम एवेमा भवन्तीत्यथेः एवन््वसु THETA waa et क्रियमाणेषर यस्त्िणवः सोमे निष्पद्यते a ua माध्यन्दिनिपवमानख सोमः काय्य; ॥ २६॥ इति तार्डामहाब्राद्धाणे नयोदशाश्यायख तोयः खण्डः | 6 अह. 2 अथ चतुथः खण्डः; | अथ होतुः स्तोचनिवं त्तकं शाक्तरसाम -विधित्छसलस्य संन्ाचतुष्य प्रदश्यं fafa | ; इन्द्रः मजापतिसुपाधावह चप हनानोति TA Cae इन्द्रियं वोय्ये' निमीय प्रायद्देतेन शक्र होति तच्छक्ररोणाः शक्ररोल्रट सोमानमभि- THA AR TAR ATT महान्‌ दोष आसीत्‌ TT RTAT HTT: ॥ १॥ टचमावरकमसुरं हनानि इन्यामीति वदन्‌ इन्द्रः पुरा अजापतिसुपाधावत्‌ उपागमत्‌ TAT इन्द्राय प्रजाप्रतिः एत- च्छकव्यामकमिन्दरिवं बलं वौयं टवहननचमं सामय्धं छन्दोभ्यः गायत्यादिभ्यः सकाशात्‌ निमाय सारत्वेनादाय प्रायत्‌ TA वान्‌ एतेन वौखंण ea eat शक्‌ हि शक्तो भवेति वदन TET. च्छक्रुहोति प्रजाप्रतिरवो चत तस््माच्छकरीणा wate शक्तय त्मादकत्वात्‌ WHS दूति नाम सम्पन्नः अाधाराधेययोरभेद- विवच्या शक्रो शब्देन ब्व चनन्तेन Wale गातव्यं सानै- वोच्यते च्राधारबधत्वाहङधव चनं एवं प्रजापतिना दत्ते वीयः सति तेन सीमानं टतरासुरस्य शिरसो मध्यदेशमभिनत्‌ इन्द्रो विदारितवान्‌ तन्त्ात्घौम्नोभेदटकत्वात्‌ सिमा इति शक्र शय तारडयमहाब्राह्ञणं | [११. 8. २.] उच्यन्ते ततः सीम्नो भेंदनानन्तरं मद्कपत्यनुकरणशब्दोऽयं एवं QU शब्टमकरोत्‌ तत्त््मादेतासां मद्या इति नास सम्पन्नं ततो महान घोषः शब्द्ञ्चासीत्‌ तन््हानान्नाम इति संज्ञा रासां जाता एतञ्च संज्ञाचतुषटयं खार्भयेण प्रदशितं Ug मदा- तान्वः प्रजापतेर्वा विष्णो विष्वामिनस्य वासिमा at मद्या वा शवरव्योविति used शाक्वरः साम होतुः wera ATS fafa विधिरुच्नेतव्यः ॥ ९॥ | | qangTerayat: शक्ररी; पाद संख्यया सौति | दिशः पञ्चपदा दाधारत्तुन्‌ षट्पदा eof सप्रपदा परुष दिष्टा ॥ २॥ इदमतावगन्तव्यं महानान्नोनाख्चां तिसृणां शक्गरोणा- aut vate तयोदश्पदा अभिधीयन्ते खतः मल्युचमादितो AA wet निलित्वा एकेकाचिषदा शक्रग्या बह्हिभैता तत॑ सनयः पादाः शिचा शचौनाभिलयाद्याः CATAL, शाक्घराः ततः सखन्ना्ुरिति व्येन पञ्चात्ररः पादः धातुसंन्नकः ततः चेतन अचेतयेति पादो waa: रतावपि पादौ शक्त्या Theat स्तोमबत्‌ प्रयोज्यो अथेन्द्र युग्ायन दूति ऊभःसंज्ञकः पादः wit: तत एवाद्धिशक्र इति carat, पादः पुरुषसंज्ञको शाक्रः रायेवाजाय वच्िव Ta पादाः; शक्ताः guratte पिव मत्खेत्यष्यास्यनामेक; पादः; एवं प्रथमावाम- 1६१. 9.२. तार्डाभहा बद्धा ख | ४९ चतास्त्रमोदशपादाः तत शक्य ्रवयवभूताः सप्त अन्ये त्व शक्र राः सखोमवच्छकरीरेषतया म्रयोज्या दति प्रथमा wast सप्तपदा जाता एवसुत्तरयोरपि शाक्रराशाक्तरबिभागोन्नातव्यः तदुक्तं GACY महानास्बीः THe तासां प्रथमदहितीये पादे faveretfa शक्ररणि wiqeaq ऊधसच्छाक्रारः ga wha शक्तरारयद्वास्येति पद्‌ान्युत्तमानुहुष्यऽसेति तिसृणां शक्वरीणामा7दित एकैका ददिपदा ततस्य शाक्रः पादा- खतो धातुरनबत् अौधश्चेलेतत्‌ संज्ञकास्रयःपादास््रय अधः संज्ञः पादः शाक्ररस्तः पुरुषसंन्नक एकः पाद्दोऽशाक्तरखत- खयः. AST: शाक्रराः ततोऽध्याखाचेकपद्‌ा उन्तमायान्त॒ WA यो we गच्छति सखासु iat wagfcfa इपवध्यासाविति Bae: wa निद्‌ानकारः अरयेतासु महानान्नीष॒ fanfa- uae शाक्ररमिदमशाक्षरमित्यशाक्ररो प्रथमा ferer शक्तराणि aifa पदानि धतुरशाक्ररः पञ्चन्लरः सएष कुतः Bat भवति व्योऽशाक्ररोऽशात्तरः ऊधः शाक्ररम- Bat YUMA wea शाक्तराणयेव aifa पराणि पदानि अध्यास अशाक्ररो्टात्षर इति नन्वेवमेतासिखोऽपि Wea, सप्तपदा जाताः कथं पञ्चपदा षर॒पदेति व्यवहारः खनते म्रातिलोग्येनेयं स्तुतिः द्वितीयासम्बन्धो सनः स्यषेद्‌- ति्विष शत्यध्यासात्‌ पृव्येमान्नातोऽन्ः पादः उन्न मायां शक्त्य feugiat ऊं दिरभ्यस्यते श्चतस्त त्मा दद्यं पुनःपुनरान्नातं भवेदिति सत्वा भ्रवशिषटशाक्ररपादपञ्चकाभिप्राचेण सा Salat xe लाण्डाभष्ाव्राद्मखं । [१९. 8. $] BHU पञ्चपदा भवति तथा प्रथमायाः waaay, wars पूवेभावी Hofes afore aware इति योऽयमन्त्यः पादः स एव द्वितीयाया wet दविप्रदाया aE पुनराग्नायत इति तद्‌- तिरिक्रपदषट्काभिप्रायेण दितीया watt षटपद्‌ा भवति तदुक्तं निदाने प्रतिलोमं वदन्ति प्रदतञ्िदट्रोडो मविष्यतीति सप्त UST प्रथमा Wart पर्‌ vet ददितीया afe प्रथमायामुन्तमं पटं तत्‌ द्वितीयायाः प्रथम प्रगाथसाभुष््ठभिति पञ्च प्रदोत्तमा aa fadtarat उत्तमं तीयायाः प्रथमच ददितीयच्चेति wa- राथस्तु येवं पञ्चपदा ठतीया शक्वरी सा प्राच्याद्याः मध्यान्ताः पञ्चदिशोदाधार धारयति या षट्पदा भ्रक्रौदहितोया सा वसन्तादार्‌ षडतून्‌ धारयति सप्तपदा प्रमा WHT गायन्या- दीनि सप्त छन्दांसि धारयति freafa watt या प्रथमा द्विपदा सा पादयुक्तं पुरुषं धारयतीति ॥ २॥ अथैताः WAU: प्रकारान्तरेण wife | TAT, WAT भवन्ति तस्माद्‌ द्योपथाः प- AT. ॥ २॥ अस्य खलोत्रस्व विणवस्तोमकत्वात्‌ सप्तविंशतिः स्तो तौीयाः एवाद्धोवेत्यादीनि पुरीषपदानि पञ्च एवं दाविंशत्सम्पदन्ते तदिदमुच्यते giant: संस्तुता भवन्तीति, संस्तुताः स्स्तुताः विराटसम्पत्तेरूडं' F उप्र अतिरिक्तं यासां ता दयोपशाः 1१९. 9.१) चारोग | Ry भवन्ति saTetearal शकंरीणामेवं eat aaa पशवो वाद्या दयोपशा feret असश fh 3 u श्रथ प्रकारान्तरेण Ma | इडे अभितोऽथकार' तस्म च्छ द्धे तोश्णोयसो सतचात्‌॥४॥ प्रथमायां शोत्रीयायामिनद्रदंग्नायनं इषं इति ure fa- राध्यं प्रथमोत्तभयीश्परि इडा भ्रब्दोऽभिदहितो aa मध्यमे- ष्वयकारः एवशुकत्तरयोरपि इन्दरोषिदेतसुख्यडि gat: शविष्ट wea इति पदंयोखदेतव्‌ं सूयते अरवकारमथा इति we: मभितः पाश्वैयोरिङे cereal भवतः तत्रं चाथशब्दोहसान्तः दडाशब्दो दीषौन्तो यस्मादेवं तद्त्‌ सपात्‌ सुपः श्यो. मध्यः संह्ितो देशः तस्मात्‌ सकाशात्‌ VE तौच्छीयसी अति. शयेन तीची द्र धीयसी खच्डयाग्रे भवतः 1 ४॥ हिपदाद्योऽयाङ्रराः प्रागतुकान्ताः ताभां भानं विधन्त | SIAR गायति तस्म्माड़पत्तुद्राः पशवः ॥ ५ ॥ उप शक्रीणो समीपे वत्तमाना eet: शबरा अरूपपरि- माशंसदङ्भूता ऋच Saegiat गायति गायेत्‌ यस्मादेवं Sarat शररीणामेवं रूपता aera गवाद्या अषयुप- चद्राः समीपग्रत्तिंलषुदे्वत्पादि चताः ॥ ५॥ x] ४ xa तार््यमहानाश्ं ५ ey. 8.0] अथेतद्धाने WY fare 1 असंसिष्टा गायति तस्मादसंख्िष्टाः aaa: et ॥ ` शक्ररीरशकरीखु असंचचिष्टा विच्छिन्ना गायति गायेत्‌ यस्मात्‌ WTSI: वक्रग्योऽशक्षखं्ासंसिष्टाः तस्पात्‌ पथ- बोऽप्यसंक्ि्टाः खमभावतः खेच्छाचारिणः॥ ६ ॥ , अथ शाङ्राशाकरपाद्व्यतिषङ्गेण यच्छङ्गरोणान्नानात्व- न्तत्‌ सौति । नानारूपा गायति तस्मन्रानारूपाः पशवः OH स्यष्टोऽ्थः ॥ ७ ॥ अथ शङ्गरीणाङ्गानसमये रद्षोषक्ननयङ्धिगाीतव्यभिति बि- धातुमभिप्रेत्वयद् 1. ATA वे MCT WATS Tat: पापवसोय- साद्विमयुयदप उपनिधाय सतुवते पापवसोयसो fa- va ॥ ८ ॥ अपद खल्‌ पुरा चीररसाः चौरस्य पयसो रस दरव रसो माध्यं यासां तथाविधा आखन्‌ तथा सति खभाववेपरीत्य- द्ेनाव्‌ पूर्वोक्ता देवाः पापवसीयसात्‌ पापं निट वसीयः खे्सुमयो; सांकव्यो टनिभुः भीता भवन्‌ एवश्च aware: [te gto] ताण्डमहानाद्मथं | ९७ संहिता अरप उपनिधाय समोपे खापयितवा शक्षरीभिः qaa इति यत्तत्पापवसोयसः पापस्य निञ्जषटस्य वसोयस SHEA च विष्टत्यै विधारणाय चअसाङर््ण स्थापनाय भक्ति उक्तं खूतव- छता शपः Baar उपनिधाय मडानामोभिः स्तुदीरन्योयः सामाक्रः FATA स उद्घोषक्जनयेदिति॥ ट ॥ Uaged uwafa 1 विरतिः पापवसोयसो भवति aad वेट्‌॥€ ॥ सखयटोऽधः॥ ९. ॥ अथास्य साम्नः काग्यानि निधनानि nee wife गायचरमयनं भवति बद्मवचसकामण खणि- घनम्प्रधनामश्िल्लोक उपतिष्ठते बष्ुभमयनं भवल्यो- जस्कामस्वाथकार णिधनमाज्येनामुभ्मिज्ञोक उपति- Sa जागतमयनं भवति पशुकामस्येडानिधनं पय- सामुश्धंल्ञोक उपतिष्ठते ॥ १०॥ | गायत्रं भायत्याः सम्बन्धि अयनं गमनं अनुष्टानं मवति क्ख ब्रद्यवच्चेसं Manag यजमानस्य fa तद्ायन्याः सम्बनधय॑यनं खरिति निधनस्य करणां एवं Fae सखर्गलोके ` मधुना afar उपतिषते तिष्ठते; सङ्गतिकरण जाने पर्‌ः श ATT RTA YS । [ty. ४. te] सङ्गच्छत इत्यथः तथा श्रोजसकामस्य बलकामस्य यजमा- नस्य fared तिष्टुएसम्बन्ध्ययनं भवति कि तदथकारणिधमे अथेति निधनस्य करणं त्रै्टभमयनमेव उक्तवान्‌ wafer लोके अ्राज्येनोपतिष्ठते WE तथा पशुकाम WAITS जागतं awa: सम्बन्ध्ययनं भवति किं तञ्नागतसयननिडा- निधनमिडेति शब्दस्य निधनत्वेन करणं इडायाः पश्युरूपतवादट्‌- afga लोके पयसा उपतिष्ठते इडानिधनं ` पयसा वजनानः सौरेण सङ्च्छते ॥ ५० ॥ guatet प्रसावोद्गानयोः fare विधातुमाड । ्च्सार्य्योमाल्यः WaT: प्रारोत्सोदिति शोवा- चालम्प्मम्भारिजानतए रजनः कोणेयो यद्योताः मरति- ` छापर शच्यतोल्येतद्वा एतासामच्छ्र canfafsat a आभिः fad परस्तु लिप्रमुद्भायति ॥११॥ माल्य इति गोतनिरेणः waa wat नाम ऋषि अच्छसा अजोवेन शीघ्रं wat: मारौत्सोत्‌ प्रकषंणाटतवान्‌ दूति निर्हशात्‌ खलु ates: कुणेः gat रजन; पारिजानतं परिजानतोऽपत्यं THN Ta ज्नब्टिं मल वाच उक्तवान्‌ तखा- प्रियाय उच्यते एताः Watt; प्रतिष्ठापं म्रतिष्ठापयितु यदि श- च्छति शक्तो भविष्यति तद्व कन्तंव्यमिति प्ररोद्ुरभिप्रायः एतत्‌ एषः एतासां शङ्गरीणां safe षष्ठो एता; वक्घरौर श्नयति [१९. ४..१३.} AISA! । za गमयति स्पष्टीकरोति वा अश्छुव्यक्तिरपगतिष तथा प्रतिष्ठिता अरनपायाख् करोति एष इत्युक्तं कोऽसावेष इति तदुच्यते य अभिः शक्ररोभिः fest शोर प्रस्तुत्य प्रसावभागं उच्चार्यं fax शोघ्रसुद्ायति sata -करोति प्रस्तुत्येति पव्बेकालतामाते ITAA: ॥ १९१९॥ एवाह्छोवेल्यादौनि पच्च पुरीषपदानि तेषां गानं विधन्तं । UHC, स्तुत्वा TTT स्तुवते ॥ १२॥ श्रीभिः शाक्षरेण wear स्तुतवाऽनन्तर पुरीषेण सामा- न्याभिप्रायमेकवचनं पुरोषैः पुरोषपदः स्तुवते स्ुवोरन्‌ ॥ १२९ ॥ तदेतत्मशचं सति | पशवो वे शब्््यों गोष्ठः gw गोष्ठमेव तत्‌ we: पञ्यस्यन्ति तमेवे नान्‌ भवर्तयन््यविख- साय ॥ १३॥ या एताः शक्व्वैलाः पशवो वे गोपा एव तदाचकौरिति Reali, उपेततवा त्तदा TATA STAs च पाद्‌- हयेन योगात्‌ Wee: पशवः ऊधसा वत्सेन च wat: खल्‌ पशवो लोक उपलभ्यन्ते यदेतत्पुरोषं पुरीषपढं एतद्गोष्टः गव्रा- मवदखानप्रदेशः तत्तथा सति गोष्ठमेव aarge, पय्धखन्ति श तार्डामहा नाद्यं । 18: 9.१६] परितः faufer निभिंमते तमेव गोषठदेशं प्रत्येनान्‌ प्न प्रव न्तयन्ति. अ्रविख्छंसाय विखं सनाभावाय अविनाशायेत्य्थैः nya मेतरावरुणण््ं प्राकतमेवेत्यभिप्रेत्य ब्रह्मणः we सो. | तीयं ea द्शंयति | | € ~ तर्हि इन्द्रो मदाय TIA LUTE न्त Ware ॥ 8 ॥ इन्द्रो मदाय वाध दति टतौयस्य श्ठस्लोतीयो भवति तत्र aay दति भृतकालवाविलिङ्गो दधिधातुः aaa एत- Maat काले पञ्चमखाक्रोऽनुष्टानसमये अवन्त हि. यज- माना; WART अभवन्‌ अतो भूतकालविषयटद्धिप्रतिपादक, WRITE सङ्गत इत्यथैः ॥ ९४ | wa तद्धिन्‌ टचे गेयं साम विधत्ते | तासु ATSHRT ॥ १५ ॥ बृषद्रिरेरिदं eat Cage साम तासु इन्द्रो मदा. येत्वाद्यासु भवति ॥ १५ ॥ | अय विकल्पितं सोतौोयसामान्तरं विशिष्टं विदधाति \ खादोरित्या विषुवत दूति विषुवान्‌ वे पञ्चम- महस्तासु रायोवाजोयं ॥ १६॥ खादोरिर्यत्येतौ att ब्रह्मसामस्ोतियः कायः Tre. 8. १७] तारडयनहाब्राद्मख | zt क्देतदृश्चराचस्व पञ्चमम; -एष विषवान्‌ यथा गवामयनसय vaya: wes waaay: पचदयस्पशं नात्‌ fayaifaaet तथेदं पञ्चममहरपि greasy wat: प्म भागस्य षट्कस्यावसाने वत्तमानत्वेन मध्यवत्तित्वात्‌ ` विषवा- नित्याख्यायते तस्मादिषुवच्छन्दयुक्तल चः सम्बन्धा इत्यर्थ तासु विषुवच्छब्द्‌ युक्तासु खादोरित्येल्यादिष्र रायोवाजोयं रायोवाजो नाम कञ्ित्तत्‌सम्बन्धिसाम गातव्यं ॥ ९६ ॥ अथय कामनामेदे ब्रह्मसामतया विधित्सुरा् | इन्द्रो यतीन्‌ Hesse: प्रायच्छत्तेषां चय उदट्‌शिष्यन्त थरष्िवहद्भिरीरायोवाजस्तेऽब्रवन कोन इमान्‌ पचान भरिष्यतोल्यहमितोन्द्रोऽजवो त्तानधिनिधाय परिचाय्यं चरन्‌ वर्य स्तान्‌ बद - यित्वा्रबोत्‌ कुमारका वरान्‌ टणोध्वभिति, qa- ्यमित्यत्वोत्‌ ए्यरभ्मि लसा एतेन पाधरप्रमेन चन प्रायच्छत्‌ AAA एतेन Wild क्षचस्येवाख मरकाभो भवति, ब्रह्म वचसम्ब्ह्ममित्यनवीद्‌ ब्ग रिस्तस्मा एतेन बाडइद्भिरोण ब्रह्मवर्चसं प्रायच्छद्‌ ब्रह्मवचसकाम एतेन Wala ब्रह्मवर्च॑सो भवति Wagner एतेन रायो- RR Hragrerangs | [११. ४. १७.) बालीयेन पञ्चन्‌ प्रायच्छत्‌ पशुकामं एतेन स्तुवोतं पशुमान्‌ भवति ॥ १७ ॥ qu खलिन्द्रो यतीन्‌ waar य॑न्नविरोधिजनान सालाटकेयेभ्यः AAA: Yas: REM प्रायच्छत्‌ मच साथे दत्तवान्‌ तेषां यतीनाम्दमध्ये तयद शिष्यन्त अव॑शिष्यन्तं अवशिष्टाः सालाटकैरभकिता आसन्‌ केतुते varias गिरी रायोवाज इति अवशिष्टा एवमन्रुवन्‌ कः Agi fra पुतराल्मना Staats त्वा भरिष्यति पोषयिव्यतौति एवमुक्त SE वः FAH पोपकोऽद्मोतीन्द्रोऽववीत्‌ अथ तान्‌ शुर श्छया- दीनधिनिधाय रथे रोण ब्धवत्‌ पोषयन्‌ पय्वैचरन्‌ परिचग्धीं ह तवान्‌ एवं ayfaat पुनरव्रवौत्‌ हे कुमारकाः मम पुत- wat! बराम्‌ टणीध्वं यं; चध्वमिति तच wach: मद्यं ad बलंमच्चित्य बवोत्‌ चटणोत ततस्तौ शथुरच्मये एतेन ॒पार्थु- waa साम्ना ad ad प्रायशदिन्द्रो दत्तवाम तस््माददयतनेाऽपिं चतवकाम एतेन WaT Ale स्तुवीत अथ तदवेदन- फलं अस्य बेदितुः चख च्चव्रजातेरिव प्रकाशं; कौीर्तिभवतिं nfafsaa भवति य एवं ब्राह्यणा जानाति, अथ wefsfe: ज्रह्यवचसं ब्रह तेजो awafefa अत्रवोत्‌ं अयाचत ततस्ते SHR एतेन बाहं ङ्गिरेण सान्ता ब्रह्मवर्चसं प्राय- afeg: Wield AMZ ब्रह्मवचेसकामः APIs काम- यमानो यजमान. एतेन arefeta स्तुवीत स ब्रह्मवच्सी [११. 8. १८] वार्डामडानाद्भाण | RR मवति, अथ रायोराजः wea पून्‌ Slant aaa रायोवाजीयव एतेन रायोवाजौयेन erat पून्‌ प्रायच्छत्‌ दत्तवान्‌ नखात्‌ पश्चुकामो यजमान एतेन रायोवाजीयेन Qala स पशुमान्‌ ब्धपश्युके मवति ॥ veo ॥ अथेत्छवाम कन्तुविशेषे areata । पाथुरण्डटः राजन्याय ब्रह्मसाम Fal, बाईै- fax argu रायोवाजोयं वेश्याय aaa WFTT THEA सतोमः ॥ १८ ॥ राजन्याय चतरियाय areca ब्रह्मसाम कुर्यात्‌ एवसुन्- waa योजना afaza fe खकीयं रूप शत्रं ब्रद्यणख जद्यवच्चसं वैश्यस्य पशवः पाशुपाल्यं एतानि तीणि सामानि एतचिवयसाधनानौलयक्तं तन्तथा च सवेन सखवकौयेन नियतेनेव Stu एतान्‌ समञ्खंयति wags करोति अच्छावाकष््लोत- मपि प्रालृतमेवेत्ववगन्तव्यं एतेष च तिष्वपि ए लोतेषु पूर्वोक्त च््रिणव एव लोम: क्यः ॥१८॥ इति ताण्डानहाब्राह्यण्ये योद चाध्थायख sau: खण्डः | २] ५. i a अथ पञ्चमः See | अथामवपवमानस्यादं ee द्यति । असाव्यएगयुग्योदायेति गायत्री भवति मदवदव रसबन्ततीयसबनन्प्रदमेष तद्रसं दधाति ॥ १॥ ` . असव्यंश्ुरिति गायतो गायतपवमगनखास्तचो भवति शिष्टं सिद्धं ॥ ९॥ अथ aint fara | afada बृहद्यश दूत्यभोति रथन्तरस्य पं qefefa बृहत उभयोः Te TAIN हि वणै- वेतद. ॥ २॥ अभिदयुल्नमिति दितीयलचः ara: अभित्वा सूरनोनुम दूति रघन्तरयोनावभिशब्द्द्शंनात्‌ अभोतिशन्दो रथन्तर सान्नो ea qufefa शब्दो जत्घाम्बोवाचकत्वात्तखय बृहतो ei तथा चोभयोवेदरवन्तरयोरूपमभियुन्न बृहदिति सहो चैति सद्ितमुपगच्छति एतत्प्च्चममइः sal fe व्णावुभय- वर्णा कमेव बा ताञ्चतुधीद क अानन्तग्यपैत्‌ WHC रथन्तर प्रभवतया रथन्तर सम्बन्धा च्च ॥ २ ॥ अथान्यं ad faut | (११. १. £] कश्डामहा नाद | RL mufagesafata सिमानार रूपम््द्यो हि सिमाः खेनेवेनातद्रभेण खमदेयति ॥ २ ॥ ्राशाशिष्ुरिति टतौयस्तु चञ्च सिमानां शक्ररोणां रूपं कुतः मद्यो महत्यो fe सिमाः शक्र्धलन्तथा + प्राणाशिशु- म॑होनामिति शक्रव्धमिधायकेन avis योगात्‌ खेन खको- येनेव रूपेण एताः सिमाः समदं यति स्ष्छद्वाः करोति ॥ ३ ॥ अथ ट चान्तरं विधन्तं । TAS वाजसातय दूति वेष्णव्योऽनृष्टुभो भवन्ति ॥४ वैष्णव्या विष्णु शग्द्यक्ता Tyee: पवस्ेत्या द्या- fare: Mater भवन्ति इन्द्राय सोम विष्णव इति विष्णुन्द्‌- योगादिमा वेच्णव्यः ॥ ४॥ aaa ata. | wa वै विष्णुरयदल नापि क्रियते तद्िष्णुना य्ञनापिकरोति॥५॥. श्रते विष्णशब्देन व्यापको यज्ञ एवाभिप्रेतः तथा चाता- faraufa यन्ञापि क्रियते अपि गतं प्राप्तं न क्रियते नानुष्टीयते agar agra विष्णुना अपिकरोति संपृ करोति ॥ ५॥ अय Strat faye | ४६ ताश्डाम्ाब्राह्मखं | (१३१. ५. ९] इन्दव ज पवते ene दूति Fars Ps 4 पआ्रशिषिमेवास्म्मा एतेनाशास्ते सान fe सल्या- Te ॥ 3.॥ 3 अच्छे यजमानाय. सिद्धं fae ue tt. gaat मष्त्वप्रापकमिति सौति |

¢ 7 भ ee म्पि BS PSlPSr Silt ¬-{7 oye rise, tr PPS RPT ESPICTRTR byl i ८641 =“? a] | क्रक ए प्र ए FP `क 1:51. Th चहं शोऽध्यायः। eee अथय प्रथमः Bw: | ag निःश्वसितं वेदा यो बेदेभ्योऽखिलं जगत्‌ | निर्ममे तमहं बन्दे विद्यातौ यैमदष्वरं ॥ इल द्वितोयपञ्चिकायास्िभिरभ्यायेद शरातादिभूतख श्च षडहस्य सलोमल्लधिरुक्ता अथ हन्दोमानां प्रथमदितोययोः स्तो म्ल भिचचतुथऽभ्याये विधौयते । तत्र wag छन्दो मख ब हष्पवमानस्तो त्रे सलोमङ्गृप्षिः विधातुमा इ । wae वा एतत्‌ सोमाग्डन्दाधसि यत्‌ षडडइ आप्यते ॥ १॥ यद्यदा ASS; षसामद्कां समाहारः राजाः सखिभ्य- टच्‌ समासान्तः न संख्यादेः समाहार इत्यद्भादेशप्रतिषेधः यस्मिन्‌ श्यः षडहः समाप्यते एतत्‌ Tafa काले विटत्पच्च- दशाद्याः सोमा गायव्यादीनि च छन्दांसि waa वे परिसमाण्यन्ते खल व्िटदादिस्लोमानां गायन्यादिशन्दसाञ् रमेण षरष्वहःसु विनियुक्तत्वात्‌ ॥ १ ॥ नन्वेवं केन च स्तोमेन केन च छन्दसा छन्दोमाः कल्ययि- तव्या इत्यत ATs | [8 {. ४.] वाख्डयमद्ाब्राह्य | ae aa षडहे छन्दासि rar सत्वा प्रयन्ति ॥र wey आप्त परिसमाप्े सोमदन्दसोरपि परिसमाप्त त्वात्‌ पुनरन्यानि छन्दांसि चतुविंशादीन्‌ लोमा लत्वा निम््रौय प्रयन्ति छन्दोमान्‌ प्रारभन्ते ॥ २॥ अथ ततर प्रथमे छन्दोमे बहिष्यवमानस्य wale yaa ee विधन्ते | प्रकाव्यसु शने agama दूति Maa aq मवन्ति॥ २.॥ परकाव्यमुशने इति ear बहिष्यवमानस्य सोजौयाख्यः देच एति मरे त्ाशमदित्यचुक्रान्तत्वात्‌ अशब्द गायत्यारूपं सा हि छन्दसां प्रथम प्रशब्दः म्राथम्याचीति ga तस्य गायन्री- रूपत्वं तथा Tae; सम्बन्धिना रूपेण प्रकाव्यभिति प्रशब्देन म्रयन्ति सप्तममंहः प्रारभन्ते। २॥ ननु RISC रूपं परित्यज्य गायवीरूपस्तीकारे किं कारणमित्यत Ae | दूयं वै गायचमखामेव प्रतिष्ठाय wafer ॥ 8 ॥ दयं सर्गप्राशिनां पुरोवत्तिनां थिव्येव गायवीखर्पा उभयोः प्राथम्यसाहणष्यान्तब्दाञ्च एवं गायतं रूपं प्रयुष्ानाः २] rR श्च तारा महाबाद्ध ख । (१४. 1. ६1 अस्यामेव शथिव्यां afters प्रथमतः अतिष्ठा भृत्वा प्रयन्ति अदः प्रारभन्ते ॥ ४ ॥ नन्वेवं सुख्येव गायती कस्मान्न प्रयुज्यत इत्यत आह | freq प्रतिपद्भवति॥ ५॥ तिष्टप्‌ छन्दस्केवास्य सप्तमस्याः प्रतिपद्धवति सर्वप्राणिनां सुरोवन्तिनां थिव्येव गायवौखरूपा प्रतिपद्यते प्रारभ्यत cafe प्रतिपत्‌ ats ata म्रकाव्यसुशने वन्रुवाण इत्येषा यद्यपि प्रतिपदिति एकवचनेन एका wtatat विधिल्घितेति प्रतीयते तथापि टचद्ूक्तानामादिग्रहणेन विधिरनादेश इति परिभाषायासदादिकस्तु चएवात्र ग्राह्याः TY गायतं प्रातः wad ते ुमम्ब्ाध्यन्दिनिं सवनं जागतं टतीयसवनमिति wat AAA Tat तत्कथं प्रातःसवने चिष्ुब्विधानन्नेष दोषः द्वादशाहो हि दिविधः समृद्धो व्यूढञ्चेति तत्र wae यथा प्रह्लतौ तथेव सवनानि भवन्ति व्यूढे तु डन्दसां व्य्‌ इनख्ोक्तत्वात्‌ टती- यस तिरा्रस् प्रातःसवनानि सव्वणि तरष्टभानि जागतानि मध्यन्दिनिसवनानि गायताणि टतीयसवनानीति Bega त्वात्‌ विष्टभः प्रातःसवने सङ्गतिरधिगन्तव्या ॥ ५॥ aera ata | aera लिष्टबोजय्येव Tar पराक्रम्य प्र- यन्ति॥ ६॥ [१४.१.९1 तार्डामहहाबाह्मखं | ‘es ओजोबलं तदात्मकं day faeq प्रजापतेरङ्गादलवतो बाड्छलच्णाञ्च वी चंवतेन्द्रेण सहोत्पत्तेः तथाप्योजोरूप एव ata खित्वा पराक्रम्य जेतव्यं जित्वा प्रयन्ति प्रगच्छन्ति॥ ६॥ अथ प्रकारान्तरेणेमं ZT सौति | सतोत्नोयस्त॒चो भवति प्राणापानानामवरष्ये WOH प्रकाव्यसुशने वनव्रवाण was azuas: स्तोत्रीयाख्यः प्रथमस्तचो भवति बहिष्पवमाने प्रथमस्य ave mala इति संस्था गतमन्यत्‌ | ॐ | ननु बरिष्टुण्ढन्दसो दहिंतीयेऽहनि प्रयोगेण गतसारत्वात्‌ कथं छन्दोमेषु विनियोग दूति तताह | इरिवत्यो भवन्ति छन्दोमानामयातयामताये ॥८ हरिवलत्यो हरिशन्दयुक्राः Matar भवन्ति च्छन्दोमानां गायत्री विट जगतीभिच्डन्दोभिर्मौयमानानां चतु्िंशादीनां सलोमानामयातयामतयै अगतसारत्वाय परीणं संगते तिग्म- ख्ङ्गोदिवाहरिदंहणे नक्तरृञ्जदूत्यस्पिन्‌ टचे खवणात्मराणग्ड- न्नरायेनासां इरि शब्द्वच्छं ॥ ट ॥ अथ स्तुत्यं विहितेनानेन टेन सहिताः वमन्या एकि शतिः सोत्रीया; विधत्ते | १०५ AIWAVTATH'S | [28. १. ११ DW द्वादशी भवतः ॥ € ॥ दादशानाखवां समाहारो द्वादशः ऋकयूरग्धूं पथामा- wa इति अकारः समासान्तः प्रखानासो रथा इवेति wag: अद्ग्रमिन्दवः पथेति नव; आतेदल्षमिति लवः एवमेक- विंशतिखंख्या ऋचः wi विहिताभिखिद्धभिः सह ereugt बहिष्मवमानस्य भवतः ॥ २. ॥ अथैतत्‌ सोति । e e ~ © दादश मासाः संवत्सरः संवत्सरमेव TTA] षड- वोवधताये ETI HARA सवोवधतायं ॥ १०॥ दादरशमासात्कः संवत्सरः श्यषड्ष्च्च संवत्सरः षडा ऋतवः षट्‌रु्टानौति खुतेः तत्तथा सति द्वादशमासातकं संवत्‌ सरमेव We षड्षहाय प्रत्यु दच्छति प्रतिनिधित्वेनोद्गमयति fans सवीवधततथि वीवधो भारः समानो alae तस्य भावः सृवीवधता ATH ॥ vo Ml एषं दाद श्चहयगतदादशसं ख्यो पली वनेन स्तौति | चतुर्वि तिभवन्ति चतुव्वि९शतिरद्मासाः संवत्सरः संवत्सरमेव TAG WEA प्रदयुद्यच्छति सीवधताये ॥ १९॥ [r8. १. १९] नार्डालहा ाद्मण' | १०१ एवं anya; सतोञचतुर्विःशतिः चतुर्िंशतिसंख्याकाः स्तात्रौया छवो भवन्ति चतुविं शकाद्व मासात्मकः सं वत्र लन्तथा सति स्तोत्रौीयाचतुविंशकेन चतुर्विंशत्यद्धंमासालकं संतृवसर- मेव पुवं प्रागनुष्टिताय षडहाय प्रति रूपत्वेन दच्छत्युद्रमयति सअतोलनवेलायासुभयोरगोरवसाम्यार्थः ॥ १९। अथास्छिन््रहनि चतुर्विंशं अआयाखम्भवति तिर श्चोननिषनं प्रतिष्ठाय wee अयास्यं BATA ZU साम पुनानः सोमेलस्िन्नेव ठव aa गातव्यं ay facatafaud Acedia ति््वम्वत्तंमार्नं निधनं यख ताह शं भवति यजमानस्य प्रति्ठानाथं ॥ २९ ॥ अथेतद्विभरटशब्दटोषनिवरणेतुतया सोति | अयासो वा ्ाङ्गिरस आदित्यानां दोज्तिता- नामन््माश्नात्‌ स PASTA स एतान्यायाखान्य- पश्यत्तेरात्मानए समथो णाद्विभ्र्टमिव वे सप्तममह- AAA भवत्यहरव तेन सएयोणाति ॥ २२॥ अङ्किरसो afetima sate षि; पुरा दीक्षितानां प्रारब्बयन्ञानां आदित्यानां अन्रमान्नात्‌ °तेः सामभिरा- ara वीर्ये; समखीणात्‌ समगमयत्‌ एतत्‌ सप्तममह विभ्नष्ट- मिव वै uedlafas खल्‌ ्चषडशस्य समाप्तत्वात्‌ च्रामा- मिनोऽहरन्तर स्य चानिष्पत्तेरेकाकित्वात्‌ एतदायाखं साम सप्त Asefa भवतीति यत॒ एतेन सान्ता तदहरेव संखौणातीति वर्ण संयोजयति । zz | अथा न्तिमे टचे सामान्तर विधत्ते | ° aq परतितमहुमीयते | ११६ लार्डामहानाष्मं | [१४. ३. २५] प्रवह्ञागेवं भवति ॥ 23 1 भवत्‌ प्रशब्द युगं WIG CIE तदाख्यं सामाप्ततवात्‌ आगा- भिनोऽहरन्तरख्य भरो अयासो दिति fafetsteae गातव्यं ॥२३ अथेतत्‌ सोति | A = ®$ e भवता वं SAT: खगं लोकं प्रायन्बृद तोदायन्‌ ॥२४ प्रवता प्रशन्दवता UTA खल पुरा देवाः खे लोकं प्रायज्‌ भ्रागद्न्‌ गन्तुं प्रक्रान्ता उद्धता उदब्दवता ATAT उदायन्‌ SHH © © गच्छन्‌ तस्मादेतत्‌ साम खगप्रा्षिसाधनमिलथः ॥ २४ ॥ अयेतत्पवमानसोतरगुपषसं इरति | निधनान्ताः पवमाना HATS श्ये स्तोमः ॥२५ waa हि पवमानाः पवमानसतोत्राणि निधनान्तानि भवन्ति निधनमन्ते येषां ते निघनान्ताः wa wT aT नोपथा ३ ऊवा २३४५ इति अ्रवङ्कागेवसावसाने निधनमधीयते तज्चाद्भो wa धारणाय भवति एवं गायत्रादिभ्रवद्धागंवान्तेष्वश्सु सामसु wag गी यमानेषु निष्मद्यमानश्चतु बिं श लोमोऽख पवमानसोत्रस् कायं TAS ॥ २५॥ fa AQAA खे चतुर याध्यायसख तीयः खख्डः | C ११७ 1 अथ चतुथः wee: | अथ ृढसोतेषु प्रथमरहितीये waa एवेति मन्वानखतौ- यख ष्टलोबस्य तीयं ee टं यति | वयं चत्वा सुतावन्त दूति सतो बृहत्यो वर्भोय- THE AMAISATAOMT ॥ १॥ वयंघत्वाद्यालिख्ठ; सतो बृहत्यो APA: सोत्रीया भवन्ति आसाञ्च सतो बृहतीत्वं law Naat fe बाहतः प्रगाथो AAA: आधारः बहती च षटत्रिंशदच्रा सतो qware छन्दः THA दङ्कतर चत्वारिं शदच्चरत्वात्‌ WaT छन्द आक्रमते प्रारभते अनपम्नंशाय अपन्नंश। भावाय अधःपत- न।भावाय॥९॥ अथ चतुथख weMA सोत्रीयं Ss दूर्शयति | न किष्टङ्कम््रणानशदिति बल्यः सल्योऽभ्यार- WU जगत्यः ॥ २॥ a fae agama: Marat wag: ताञ्च सखभावतो बृहत्यः सत्यो wey गानसमये सजङ्गीयमानस्थ मन्रभागस्य पुनरपि गानाथेमुपादानमभ्यारम्धः तेन जगत्यो भवन्ति अदं श्च वेखानससान्नि गौयसाने qc ताख्डयुमष्ाब्राद्यय । [१8. 8. 8.1 सटाटधाम्‌ त खन्धसाम्‌ सुमोजसा इति चतुर्तरास्न्योऽद्षादाः पनरारभ्यन्ते एतानि दादशाच्तराणि सम्पद्यन्ते बृहतौ षट्‌- fanzatfa भिलित्वा अष्टाचत्वारिशदचरा प्रथमा जगती भवति एवसमुत्तरे Big lz एवमभ्यार श्ण जगतीसम्पाटने कोलाभ इत्यत आह | अपरम््रएश FA वा एष यज्ज्यायसः सतोमात्क- Das स्लोममुपयन्ति यदेता अभ्यारन्मण जगत्यो WIA एव भव्य त्तम्भाय ॥ २ ॥ ज्यायसो FHAUTA aafemra सोमात्‌ कनौयांसं अल्पौ- यांसं नयनसं ख्यं चतुविंशं सोममुपयन्ति यत्‌ एषा ATAU त्रे अधःपतनभिव खल्‌ तस्मात्‌ सप्तमेऽहनि या देवताः पर्व्नोक्ताः न fae कर्मणानशदित्याद्यासा अभ्यारग्ञेण जगत्यो भतन्ति तदस्य TARAS एव॒ मल्युत्तम्भाय म्रदुत्तम्बनाय अचः पततोधुत्वे धारणाय भवति अधिक।च्षरदन्दसः; कारणात्‌ खोमभयुक्तन्यनता परिता waters: ॥ २ ॥ अथाद्िनङनि ब्रह्मण; रडस्तोत् निवन्तेकं साम दशयति । अभिनिधनं कारवम्भवति ॥ 8 ॥ भीति निधनं यस्य ताहशं HEE VA qa घत्वेति aa गातव्यं ॥ ४॥ १४. 8. ©] तारडामहा ब्राह्मणं | । ९१९. तदेतद्भाटव्यननदेतुरिति सोति | अभमिनिधनेनवाद्न्द्रो ca TA मराहरत्तम- Wea स्तृणुते म्बाठव्यमभिनिधनेन Gears: i ५ ॥ अभिनिधनेनानेन सान्ना पुरा इन्द्रौ टतं हन्तुः वच्च Wet Ufa AEA च तं ARYA अवधीत्‌ YH हिंसायामिति घातुः शिष्टं WE ५॥५॥ अथाङावाकर्शयसोतरनिवत्तंकं साम दशयति | A e वे खानसं भवति ॥ ₹॥ aA ° नकिष्टं © 9 बंखानसाख्यं साम नकिष्टं कमणा aunfefa टचे गातव्यं ॥ दे ॥ sung सवेकामग्राप्तिसाधनभिति विवच्ुराख्यायिकामाईइ | वैखानसा वा ऋषय wee भिया आसएस्तान्‌- इस्युदेवमलिम्त्रस्मुनिमरणेऽमारयत्ते देवा अब्रुवन्‌ कतघ्योऽभवन्िति तान्‌ मेषमे्त्तान्राविन्दत्स इ मा- न्‌ लोकानेकधारोणापुनात्तान्मुनिमरणोऽविन्दत्तानेतेन साजा सभेरयत्तद्वाव सतद्धयंकामयत कामसनि साम वे खानसं काममेबे तनावर्न्े SA: ॥ tt me ९ ताक्डामहहा ब्राह्मणं | [ts ४. ७1 तरैखानसा विखनसः yar ऋषयः इन्द्रस्य प्रिया आसन्‌ इष्टतमा अभवन्‌ ताद्षीन्‌ रहस्युन्नोम देवमलिन्लुड्‌ देवान्‌ मालिन्यं मोचयति प्रापयतीति देवमतिग एवं विधोऽखुरः मुनि- मरणे मुनयो न्वियन्तेऽद्िन्निति सुनिमरणं स्थानविशेषः अधि करणे लुट्‌ afer स्थाने अमारयत्‌ अवधीत्‌ एवं खतेषु वैखा- aay तमिन्द्र देवा अघवन्‌ ते च प्रिया ऋषयः क कुतराभूवन्बिति स इन्द्रादीन्‌ Heaven अन्विष्टवानित्यथेः we गवेषय- माणस्लान्‌ afecta नाविन्दन्नालमत स ate र्चिव्यादौन्‌ सव्वीनेकधारेण एकोद्योगेनापुनादभोधयत्‌ एवं aly लोकान्‌ शोधयित्वा तादषौन्‌ मुनिमरणे सथानेऽविन्दत्‌ रूतानलभत अप श्यदित्यथः स इनदर एतेन सास्रा तान्‌ समेरयत्‌ पुनः म्राणेखान्‌ समयोजयत्‌ यस्मादेवं त्खानसानां सम्बन्ध; तस्ादखानस- fafa साम्नः संज्ञा जाता तत्‌ खल्‌ समीरणं afar काले सो mat wees कामिताथैमसाधयत्‌ तस्माद खानं साम कामसनि कामप्रदः TET काम्यमानं फलं तेन TTA लमते एतेष्वपि चतुषु wewlay yataus चतुलिं एलोमः कार्ये; ॥ ॐ ॥ इति तारटयमहान्राह्मणे चतदु UTA चतुः ख खडः | -------- -~ Lea 4 अथ पञ्चमः Ste: | अथा भवपव मानस्य प्रथमं मरतिपत्तचं दर्भयति। यस्तं मदो acw इति mast भवति मदवदहे Wad ठ तीयसवनं मदमेव तद्रसं टधाति॥ १। यस्ते मदो वरेण इति गायत्री आ्भवपवमानसख प्रतिपद्ध- बति मायवः प्रथमस्चो भवतोत्यथेः शिष्टं पूच्बह्याख्येयं ॥ ९॥ . अथ atime विधत्ते। एषस्यधारयासुत इति ककुभः सल्योऽभ्यार म्ण Treat WRU wea cats fre: Watat; ata: ता; ककुभः TARMAC अष्टा्तरौ हौ पादौ मध्ये SETAC: ता; ककुभ tee: सत्यो भवन्तिः गौतिसमयेऽभ्यारम्बेण लिष्टुभो भवन्ति मरथमपदस्य दितीयपादे अव्यावारेभिः पवते मदिन्तमः इत्यादेः PETAL तु पनरारभ्यमाणत्वात्‌ एवमभ्यसखंमानो दावष्टाच्चरौ मिलित्वा षोडशाच्चराशि सम्पद्यन्ते अध्ययनतस्तु अष्टाविंशल्य- चरेति मिलित्वा चतुञ्चत्वारि शदक्षरा एकैका बिष्ट भवति ॥२॥ एतचिष्टुपसम्पादनं पृच्वर्‌क्ृञन्तम्भना५ मित्याह | ACAGLTT वा एष यत्‌ ज्यायसः सोामात्कनो- 2] १६९ PRR AA IAT HS | [१४.५. ५1 vias स्तोममुपयन्ति यदेता अभ्यारम्धेण वि्टुभो भवन्त्यह्न UI KATANA ॥ २ ॥ व्याख्यातमेतत्‌ Tata खण्डे ॥ ३ ॥ अथय टबान्तर fara | सखाय अआ्ानिषोद्‌ तेति बालखिल्य। वालखिल्या- बेतौ ठचौ ws चाहनि सप्नमे च azat वालखिल्यौ ठचो भवतोऽद्वोरेव व्यतिषङ्गायाव्यवखएसाय स- न्त्ये ॥ 8 ॥ सखाय ्रानिषीरतेत्याद्यास्िखो बालखिल्या; बालखिल्य- सम्ब न्धिन्यः षो भवन्ति शिष्ट परिखानो afcer इति परि बतयो गायव्यो भवन्तीति खण्डे व्याख्यातं ॥ ४1 अथान्यं aa विधन्त | परोजितो बो अन्धस दूति विराडन्नं बिराड- न्नाद्यस्याबरूध्ये ॥ ५॥ पुरोजिती बो अन्धस द्रत्याद्यालिखः खोतीया भवन्ति तासु मथमानुष्टुबुन्तरे गायत्यो संहत्य गणनायां दशपादा भवन्ति सा एका बिरार दशाच्षरा विराडिति ay तासामच्तरषरिगणना- यामश्यीत्यत्तरणि सम्पद्यन्ते सा अन्या face आन्न्रातं fe [ta ५. ७.] तार्ष्ामहाब्राह्मणं | १२४ पररा ugar विराडच्चव्यन्याख्ात्‌ लोकात्पद्यया विराजान्राद्यः मवर्न्ध इत्येते वाभिगरेत्य पुरोजिती बो अन्धस इति सिद्धक्ट्‌- व्यवहार; गतमन्यत्‌ ॥ ५ ॥ अथ टवान्तर दर्शयति | प्रकाज्यत्तारिलयन्नरपर्क्तिः स्तोमानां प्रभूतिः ue भरवाज्यक्षारि्यादिकोऽचर पङ्किकन्दस्कस्तुचो भवति अष्टा चररि पञ्चभिः पादैः fs; cq अच्चरसंख्यया चत्वारिश- eau पङ्कः सा षच शोमानां ब्रिटदादीनां nafs; प्रभवः उत्म- त्तिखानभिलयर्थः विरदाद्यष्टाचत्वारि शान्तेष Wag नवाद्य- SIAC AT VA सा सर्ववाचरपङ्खावन्तमैतेति we तित्वं ॥ ६॥ गायन्यादीनां छन्दसां wee विनियुक्ततात्‌ तैः साध्यानां कन्दोमानां यद्गतसारत्वमाशद्धयते तदण्यनेनात्षरपड्किदन््सा समाधीयत इत्यत आह । अथो रएतद्येबे तहि छन्दो यातयाम यद्‌ ्षर- पर्क्तिस्तेन छन्दोमा अयातयाम्गनः क्रियन्ते ॥ ७ ॥ अथो अपि urgafaa सप्तमस्याद्ः प्रयोगकाले एतदेव खल छन्दः AMAIA अगतसारः यदच्तरपडक्तयाख्यं इन्दः १२४ लारडयमहाना ह्यं | १४, ५, 2) पू व्वहःसु अविनियुक्तत्वात्‌ तेनायातयामाचरपद्किषटन्दसला छन्दोमाः अयातयामानः यातयामवत्वदोषरद्िताः सारचुक्ाः क्रियन्ते ॥ ॐ ॥ एतदेव प्रन्नप्रत्युक्िभ्वां fara | ब्रह्मवादिनो वदन्ति यत्‌ षडह स्तामाग्डन्दा- waa fat छन्द सम्छन्टोमा दूत्येतच्छन्दसो यदेता अत्तरपडक्तय दूति रयात्‌ ॥ ८ ॥ agafen बेदार्थमीमांसका AS: षडे समाप्यमाने विददादयः सोमाः गायत्यादीनि छन्द्‌;सि समाप्यन्ते यद्येवं तावत्‌ छन्दोमाज्छन्टोमाख्यानि ataufa fa छन्दसः; केन छन्दसा निष्पाद्य इति एवं ब्रह्मवादिभिः ze तस्योत्तर ब्रूयात्‌ यदेता अक्तृर पङ्कयः अच्तर पङ्किछन्दस्क'ः प्रवाज्यत्तारित्याद्याः एतच्छन्दस एतट्च्षरपङ्किन्दोयेषां तथाविधा छन्दोमा दति अ्तरपङ्किरेव पूर्व व्व्ःसु षिनिचुक्ञात्‌ छन्दोमानां सारत्वा- पादकमसाधारणं छन्द इत्यथे: ॥ ८ ॥ अथ ट वस्यान्तर विधत्ते | ये सोमासः प्ररावतोति परराबतमिब वा एतद यज्ञोगतस्तमेबे तेनान्िच्छन्ति ॥ € ॥ ये सोमासः परावतीति सोति परावतभिववे एतहि यज्ञो (18. ५. १२1 ताख्डामहानाद्यण | १२५ गतः प्रायणोयातिरा्रमारग्य एतटन्तानां सप्तानाम्कां गत- त्वात्‌ वथाध्वगस्य पुरषस्यातीतदिवस्े भध्ये मागेऽवद्िता महो सहाद्यादू रस्या भवन्ति एवमेव सप्तममहरनुतितो यज- मानस्वातोतानि पूर्व्वखहानि विप्रङष्टानि भवन्तीत्य; तमेव दूरगतं यज्ञं एतेन द्रूरवाचिवच्छब्ट्युक्तन टचेनाज्विच्छन्ति गवेषथन्ति ॥ २. ॥ ननु मरतावाभेवखान्तय TT जागतः कथं त ये सोमास इत्याद्या गायत्यः सत्यः जागतं गच्छन्ति इत्याशङ्क लक्षणया जगतोत्वात्‌ सङ्तिरिल्याह | TWA: सत्यो जगत्यो Sty तस्म्माज्जगतीनां लोके क्रियन्ते ॥ १० ॥ गतमेतत्‌ ॥ १०॥ अथ यस्ते मदो वरेण्य दूति विहिते टचे पूवेवद्गायतं साम विधाय तदितिकन्नेव्यताविधायकं ब्राद्मणच्चातिदिशति | maa भवति यदेव MAA ब्राह्मणं ॥ ११॥ सिद्धमेतत्‌ ॥ १९ ॥ अथास्िन्नेव टचे सामान्तर विधत्ते | Sarat मवति॥ १२॥ १२६ तार्डामडहाव्राह्म णं | (ry. ५. १३1 carafa दच्तशब्टोनिधनं ae तदृत्तणिधनं एतदपि साम यस्तेमदर्न्येतद्धिंसुचे Wed गातव्यं अथ दूलकारेण कल्पकारोक्तसामद्यसुटाहत्य सोमातिरेकपरिहाराय व्यवसा दशिता सप्तमेऽग्नेरर्को्यङ्धेडञ्च सोमसाम मोस पूवयो म्बौ च्तसोमसामनी गायवस्योत्तरयोरग्ने रकंसिष्टव्विति वेति अय- aa, यदेतदल्णिधनाल्यं तस्यैव मोच्तभिति नाम तत्र गायत चे गीत्वा अग्नेरर्कीष्यं sagey सोमसाम ald वेति बीणि सामानि यस्तेमद इत्याद्यासु तिष्ष एकञ्चानि क्रमेण गातव्यानि अथवा गायवरमेकस्याङ्गोत्वा तदत्तरयोमेचसोम- सामनी गातव्ये अग्नेर कख्यं fray ग.तव्यमिति wa ब्राह्मणे अग्नेरकं सोमसान्नोर विधानात्‌ विहितयोरेव गायवमौच्तयो- QA गानादेव WaT: रत कारवचनस्य शाखान्तरीय- भ्रतीतेविकल्पएवमुक्तः ननु उक्तप्रकारेणसमुच्चयः तथा निरा- लम्बकमता ° भगवता पतव््नलिनोक्तं सप्तमेऽहन्यकंः लताङतो भवत्यत्रा ह्मणविहितत्वादिति ॥ ९२॥ अयेतदू ्रह्मदेतुत्वेन रौति । प्रजापतिः प्रजा अरजत ता Balla Wel अब- लाद्ूवाद्छदटययस्ताखतेन सामन! दन्षायेल्योजोवीर्य्य- मदधाद्यदेतत्‌ साम भवल्योज wa बीय्यमात्म- न्धत्ते ॥ १३॥ * समीचीनः wis: | [४.५.१५] ताख््यमहा नाद्य खं । १६७ मुरा प्रजापति; सव्वीः प्रजा; Beara ता; Wer: प्रजाः RIAA: सकाशात्‌ अबला बलरदहिताः अवस्थातुमशक्ताः सत्य: अच्छदयन्‌ देशान्तरमाटृण्वन्‌ अप गच्छन्नित्यथे; अथ तासु प्रजासु मौक्तेण qa दल्लायेति निधनेन बलवाचिना अजोजलालकं बीव्यैमदघादस्थापयत्‌ तश्मादेतत्छाम भवतौति aq तेन चोजो रूपं वोव्ये मवान्‌ arate तद्खिन्‌ धत्त धार- यति ॥ १३ ॥ अथ SMa सामान्तर fara | WRT भवति ॥ १४ ॥ WAC इष्टं साम शाकंर तत्‌ एषस्यध.रयासुत इति विहिते टचे गातव्यं ॥ ५४॥ अयेतदाख्यायिकया सर्वैकाममप्राक्षिदेतुरित्यत ATS | TRO स्वणि भूतान्यस्तवन्‌ स शकर शिशु- मारपिमुपेत्यात्रवोत्‌ aie मेति सोऽपःग्रस्कन्दन्तत्र- वोढेतावतोऽदं are स्तयामिति carat बेगमवे- जयत्‌ सोन दरूवामन्यत स एतत्सामाप्रश्यत्तेनापोन ` समाश्रुत Agta सतद्यकामयत कामसनि साम शा- HU काममेवे तेनावरन्धे ॥ १५॥ १२ ATARI GT | 8 4. १७.] यरा afag watfa भूतानि भूतजातानि देवधिमनुब्य- गन्धर्बादीन्यस्तुवन्‌ विवि; सोविरप्रीणयन्‌ स इन्द्रः शकराख्ं शिश्मारषि' शिशुमारो जलचरः तद्रूपिणकूषिमुपेत्योपगत्य स इन्द्रोऽत्रवोत्‌ at स्तुहीति स शकंर; अपोजलं प्रस्कन्दन भमधिपन्व्रवौत्‌ उक्तवान्‌ प्रस्कन्ा ख्यं यावन्तो विन्दवो निष्य- द्यन्ते एतावता एतावत्पय्यन्तं अदं त्वां स्वानीति यस््मादेव- मुक्तवान्‌ varnate अपां वेगमवेजयत्‌ स षि खयां वेगं हृष्टा ततोहीनेव मदीया स्तुतिरित्यमन्यतं ततस्तल्घाम्याथे wa तमानः स ऋषिरेतत्धामापश्चत्‌ तेन साम्ना स्मुवन्नपः अपां वेगन्र समाश्रुत प्राप्नोत्‌ एतदीया स्तुतिः प्रकौव्येमाणा अपोऽण- ल्क्रमी दिय; गतमन्यत्‌ ॥ ९५ ॥ अथ AMA सामान्तर विधत्ते | सवो भवति ॥ १६॥ सखाय आनिषीदतेति बालखिखयदचे wae साम कायं ॥ १६॥ अयनं हादशाहं समुदरालना QUIT तस्य पारग्रात्तिसाधन- मेतदिति खोति। ° ~ “8 Wag A एते प्रसान्तोयाह्य्य TeATSAy- यन्तोति यो वा AAT समुद्रं प्रज्ञातिनसतत Seta ` यत जवो भवति BTS लोकस्य TAY ॥ १७ | [re a. १६.] तार्डयामडा ब्राह्मण 1 १९९ ये यजमानाः दइादशाडहसुपयन्ति उपगच्छन्ति एते समुद्र शुटधिं अस्लान्ति अर्वगाहन्ते cars: बरह्मवादिनः एवञ्च यः wy was: उवरदितः अनोक, was प्रस्लाति परविशति ख ततः सखुद्रात्‌ नोदेति नोद्च्छति aaa निमव्जतीत्य्ः तथा wif हादशाहाख्ये qa? अवगाहतामपि केनचित्‌ इवेन भवितव्यं तश्मादस्खिन्‌ सप्तमेऽहनि wate साम भवतौति यत्‌ तत्‌ SMA लोकस्य समध्यै wre भवति दादशाहाख्यस्य समु- द्रस्य तरणाय भवतीत्यथः ॥ ९७ ॥ अथास्य निधनमन्‌द्य wife | अतिविश्ानि इुरिता तरोमेति यदेवेषां ged इः शस्तं तदेतेन तरन्ति * ॥ शद ॥ अनेन निधनेन दुरितातितरणं प्रतिपाद्यते तथा च एषा- wai सम्बन्धि यदेव ged gud खअयथासतवनमयथाशंसनच्च ncaa निधनेनातितरन्ति अतिक्रामन्ति ॥ १८ ॥ अयेतन्तिधनसं erect सोति | एकाद या्तरणिधनो भववयेकादशालरा विष्टबो- wate विष्ट्बोजब्येव ated प्रतितिष्ठति ॥ १९ ॥ अतिविश्वानीव्याद्यानि एकादशा्षराशि निधनानि यख ˆ अयं मन्तो जलणुस्कनयेटभि नासति | x] १७ १३४ ताण्डयमहाब्राह्मखं | (१४. ५.२२] ताह शः श्वो भवति छन्द साम्मध्ये तिष्टुप्‌ छन्दः एकाद शात्तरासा च facatet बीग्ेखूपा एवं परम्परया Ween ओआओजस्येव ओजो बलं aga एव वीयं यज्नमानः प्रतिष्ठितो भवति ॥ ye ॥ अथ टवान्तर सामान्तर विधाय agarquafafenta गोरीवितं भवति यदेव गोरीषितस् ब्राह्मणं igo पुरःजिती वो अन्धस दूति aa गौरीषिताख्यं साम Tae अस्य॒ गौरीवितसख aR प्रागान््ातं गौरोीवितिव एतच्छछा क्यो ब्रद्धमणोऽतिरिक्रमपण्यदिति aca gear ॥२०॥ अथास्छिन्ेव टचे सामान्तर विधन्ते। ATMA भवति ॥ २१॥ [घ्‌ [1 © e 1 ऊतयभ्रन दष्टं साम कान्तयशं एतद्‌ाख्य साम पुरोजिती safaa aa गातव्यं अदिन्‌ साग्नि AERA उपाध्य- यनाथं क्रियते i २९ ॥ तस्य स्थाने अन्यं निधनं विन्ते | छोति निधनमुपयन्ति पाप्मनोऽपडलये ॥ २९॥ suena हौ इति निधमसुपयन्दुपगच्छन्ति तत्र ares: ` पापस्थापहत्ये पाप्रहननाय निनाशनाय भवति हौ cere दन्ति धातुनिष्मननत्वात्‌ ॥ २२॥ [r8. ५. २६) -ताश्डामहाबाह्ा्य | १९१ अथ Vay: फलमाइ | अरपपापमानय इते कात्तयशेन तुष्टवानः WIN स्पष्टोऽथैः ॥ २३ ॥ | अथान्यद्धिंसतचे सामान्तर frat | सोहविषं भवति ॥ २४॥ aufan ez साम सौहविपरं तत्‌ प्रबाज्यक्ारित्धिन्‌ za way’ ॥ २४॥ तदेतत्‌ खलोति । gefaal एतेनाङ्किरसोऽच््रसा ` खग लोकम- पश्यत्‌ Big लोकस्यानुख्याल्ये ख गौ ज्ञोकान्तर se बते GEA: WRAY Mt | सुष्टविनौीमाङ्किरसः afgamaaefe: एतेन साना साध- नेनाच्नसा अनायासेन खगं लोकमजानोत शिष्टं WE ॥ २५ ॥ अथेतदाधारमूतानाखचां इन्दोडारेण तुष्टषुराह | = ब्रह्मवादिनो वदन्ति यत्‌ wee स्तोमाग्छन्दा५- स्थाप्यन्ते किं छन्दसग्न्दासा इति पुरषछन्दस दूति AUTEN वे पार्कः पुरुषो द्विपदा छन्दोमाना- मयतयासताये RE | १२२ ताख्ड्यमहानाद्धु ख | (१४. ५. रद] agate बेदाथेचिन्तक्षाः वरन्ति चोदयन्ति यद्यस्मात्‌ षडहे VIS समाप्यमाने ate विरदादयस्तोमा यस्लेमद्‌ इति गायत्यादीनि छन्दांसि च समाप्यन्ते तस्माददिनिक्रस्यान्यद्न्द्‌- सोऽभावाद्विनियुक्तानाञच्च गतसारत्वाच्च छन्दोमाः किं ace: केन छन्दसा निष्प्राद्या इति एवं a@atfefuanfea पुरुषन्ड- न्दसन्डन्टोमा इत्यभिनज्ञ्‌ उत्तर ब्रूयात्‌ fa तत्‌ पुरषन्टस इति तदुच्यते तत्‌ मांसस्ताष्वश्िमच्जारेत इति पञ्चभिद्धीतु- भिरुपेतत्वात्‌ पुरुषः ore: पङ्किसम्ब दः साहि पञ्चभिः पारैर- पेतत्वात पञ्चसंख्यावतौ aera पद्किस्तावदेकं पुरुषदन्द war दिषदापि पुरुषात्मकः; पाददयसामान्यात्‌ एवं विधस्य पुरुष- Bae; yan नियुक्तः पुरषग्छन्द इति तदुच्यते तत्‌ मांस. लाव्वश्थिमव्जारेत इति परञ्चभिधातुभिरुपेतत्वात्‌ तेन सार वत्वात्‌ wae wife fate sa गौयमानं सामडन्दो- मानां त्रयाणामयातयामताये अगतसारताये भवति ॥ Re ॥ अथ चान्तरे अन्यत्‌ साम विधत्ते | जरागोधोयं ATA AAT ॥ WO ॥ जराबोधोयं जराशनब्द्युक्तायां योन्यासुत्मननं साम जरा बोधौयं तत्‌ ये सोमासः; परावतीत्याभवस्यान्तिमे हते was तत्रान्राद्यसखादनोयख्यान्नरस्य अवरुध्य अवरोधनाय लाभाय भवति ॥ २७ ॥ एतदेव व्याचष्टे | {9.५.३१1 नार्डाम हारादय | १३१४ अन्तरं वे जराबोधोयं मुखं गायती Aa एव तद्‌- AM तेऽन््रमत्ति ॥ २८ ॥ यदेतज्जराबोधीयं साम aca वै जीग्यमाणावण्यायां अनेन fe बोधजङ्त्प्राद्यते येषां Taal ये सोमासः परावतोत्याद्या तत्‌ मुखं प्रजापतेमुखाद्धि सा wai हश्यते तथा च Maat नरा- बोधीयस् गानात्‌ सुखे आस्य एव तत्‌ Bara धारयति यस््मा- देवं तस्मादेतेन सान्ना स्मुवन्रन्नरमत्ति qa: सन्‌ wae लभत इत्यथे; ॥ २८ ॥ एतद्वे टनफलमाह | अन््रादो भवति यरवं वेद्‌ ॥ VEN WEG | २२. ॥ WAAR AAT VITA मकारान्तरेण सौति । गायतोषर स्तुवन्ति प्रतिष्ठाये ब्रह्मवज्चैसाय येनेव प्राणेन प्रयन्ति तमम्यद्यन्ति ॥ ३०॥ सिद्धमेतत्‌ ॥ ३० ॥ जराबोध यस्यावसाने ओ इडेत्यान्नायते तमनृद्य स्तुवन्‌ सो्रमुपसंहरति। Tera, पावमाना भवन्ति WAY वा TST: पश- 12a ४ MIUYASTAT HS | (ts. ६. ty ARRAN, पशुष्वेव तत्पश्न्दधाति स्तोमः ॥ २१॥ पवमानाभवावसाने जराबोधीयेन प्रयन्ति सिद्धमेतत्‌ जरा- बोधी यगाने पवमानान्ताः पवमानाः सोत्राणि इडान्ताः इडा वसानानि wafer किं ततो भवति उच्यते पशवोवे इडाखूपाः पशवः खलु छन्टोमाञ्च पशवच्च तत्तथा सति ayaa षन्ून्दधाति afusgr एवं गायन्रादिपु जराबोधीयान्तेष्वश्सु सामसु चे गीयमानेष बनुिंशतिः खोत्रीया भवन्ति तदातकच्चतुषिंशः सोमोऽस्याभवपवमानस्य कायं दरत्यथः॥ ३९॥ इति तर्डामडाब्राह्मणे चतहंाध्यायस्य पञ्चमः que: | अथ षष्ठः खण्डः | अथ प्राजतनेवाभ्नि्टोममभिप्े्य उपरितनानामु कथस्लो- बाणः प्रथमस्य Mala away! अते बत््ोमनोयमदित्यपच्छिदिव वा एतद्यन्न- काण्डं यदुकधानि यदेति सजलोमत्वयेभ ॥ १॥ उक्थानि सोतराणीति यत्‌ एतत्‌ यज्ञकाण्डं यन्ञभागः sufefea वे aufeafas भग्नभिव भवति तत्र प्रथमे उक्थ. ata आते aq दरति अयं स्तोत्रोयस्तृचो भवति इति खा दति Iw. & BJ ATASTAT HTS । १३५ योऽयसुपसर्गः अाभिमुख्यवाचो आते aq इत्यादिकः सोऽयसु- कथानां सलोमत्वाय भवति पूवैः Wa: Tatars सन्तानाय भवतीत्य: ॥ १। अथ दितीयसखोक्थसय watt ठचं टभेयति | त्वन्न इन्द्राभरोति TUT: HHA: WR It त्वन्न इन्द्रेयाद्याः Wat, अवरोकन्यूनाः ककुभः WATE सकाः ब्रह्मण उक्थस्य Mata भर्वात अभितोऽ्टाचरौ पादौ मध्ये द्वादशाक्षर दति ककुभो aa ॥ ¢ ll अथ तास। wie कनीयसस्तामस्य करे अद्धो यत्‌ अप ving तत्प्रिहाराथेभिति सोति | अषम्बयश FI वा एष यञ्ज्यायसः स्ते।मात्कनो- यांस श्लोममुपयन्ति aga: Tar ककुमो भवन्त्य- -नपम्बर शाय ॥ २॥ सिद्धमेतत्‌॥ ३॥ अथ ठतीयस्योकथस्य Ward टवं दर्भयति | यदिन्द्र fad are नास्ति त्वादातमद्रिवो राध- walfaeqa उभया इस्त्याभरोति रद्विमेबेतेनाव- सन्ध ॥ 8 ॥ १२६ तार्डमहा ब्राह्मणं | [\४. & ६1 यदिन्द्र वितरेति टचः अच्छावाकोक्थस्य शोतीयः इहं नासोलयादेरनुवादस्तुलयथैः तस्या यमथ; रे इन्द्र चित्रं चायनीयं मे मम इदहाद्भिन्नेव खाने यद्खनन्नासि त्वादातन्त्वया दातव्ये ¥ अद्रिवो afort हे विददसौ लब्बधनेन्दर्‌ तद्राणोधनं उभाभ्या ह साभ्यां agaretfa एवं राध॑सः प्रापे प्रतिपाद्यवात्‌ एतेन स्तुवन रयिं सरद्धिमेवाव रुन्धे यजमानो लभते ॥ ४॥ अथ प्रथमोक्थस्य साम विधत्ते । वात्सम्भवति ॥ ५॥ वह्येन TE साम aay तदा Atal दरति टचे गातव्यं ॥५॥ तयेतद.ख्यायिकया सर्व्वकामप्राभिसधनमिति सोति | वत्सश्च वे सेधातिथिञ्च काणखावास्तां तं वत्स्ये धातिधिराक्रोश द त्राद्यणोऽचि agra इति सोऽब- Tea व्ययाव यतरो नौ ब्रह्मोयानिति aaa वत्सो व्येनदरैघातिथेन मेधातियिस्तख नलोम च नौ- षत्तद्वाव स ARAMA कामसनि साम वात्स काम- सेबेतेनावरन्धे (1 ६॥ त्यच्च मेधातिथिच्च इमाटषौ कारौ wamal आस्ता पुरा किलाभवतान्तं sa ऋषिं मेधातिथिराक्रोश्त्‌ अन्नौलया [re ६ र) ताण्डाम हा बराह्मणं | १९७ वाच्वा पय्यवदत्‌ Pay त्वम्‌ अब्राह्मणो arqucfeasfa ARTA: PRIA, पतोऽ्द एतोऽपि ETIA इत्याकोभ्यति षच्या खक्रोश इति विहितस्य लुकः पुल्ेऽन्यतरस्यामिति बिक- र्पनादभाव एवमा करश्वमाणः स वत्सोऽत्रवीत्‌ ऋतेन सत्यभूतेन मन्तरेणागिनं व्ययाव arat विशेषेण गच्छावः प्रविशावेत्यथैः नावावयोमेध्ये यतरो यो Teta ates दरति नितं carga वत्सो वात्छोनानेन सान्ना aq ange प्राविशत्‌ मेधातियेन सान्ना मेध।तिथिः तस्य वत्सस्य लोम च नौषत्‌ अग्निनीदहत्‌ उषद्‌ाह दूति धातुः afe afar समयेतत्‌ weed स खल wa, अकामयत TATATS साम BANS गतमन्यत्‌ | &॥ अथ द्ितीयस्योक्‌थस्य साम विधत्ते। सोखवसं भवति ॥ ॐ ॥ सुखवसः सम्बन्धि eared एतदाष्यं साम त्वन्न इन्द्ाभ- रेति टचे गातव्यं ॥ 0 caf सर्वकामम्राक्निसाधनमिति प्रशसितुमख्यायिका माइ | saga सौयवसः gamit पुरोहित आसोत्‌ स कुत्सः पय्यशपद्य इन्द्रं यजाता इति स इन्द्रः सुखवसमपेत्यात्रवोद्यनख माशनायामिवा २] 1c १२८ तार्डयामहानराद्धाख | [१४. ६. च] इति तमयज्त स इन्द्रः पुरोडाशड्स्तः कुत्यमपेत्या- ्रवीदयन्त Aa a परिशप्नमभदिति कस्त्वा यष्टेति सुवा इति स कुद ओरव उपागाः Ware यत ओदुम्बय्यण शि रोऽच्छिनत्घ Waar दन्द्रमन्रनो- ्वत्तनाद्वे मेदमोदगुपागादिति तमेतेन साम्ना समे- रयत्तद्वाव सतद््यकामयत कामसनि साम aaa HAA AAT | T ॥ सोखवसः सुखवसः पुत्र रपगुनीम रुषि; ओौरवस्य se- पतर कुत्स्य राजः पुरोहित असीत्‌ सच Fa: प्देषेणा yaa यो यजमान इन्द्रं यजाता दति यजेत्‌ अपरिपूरणार्थतवात्‌ तस्य धिरज्छिन्द्यारिति अध्याहारेण योज्यं एवं शापे कते साम- च्यप्रकटनाय सः इन्द्रः पुरोडाशस्तः सुखवसा दत्तं पुरोडाशं TS धारयन्‌ FAQ मामयच्तत इष्टवान्‌ तव कर परि शपतः परिशापः ga अभूदिति एवमिन्द्रेणाधिक्षिप्े अतर पुनरब्रवीत्‌ को यजमानः त्वामिषटवानिति सुखवा इतीन्दरोऽब्र- बीत्‌ Tw: कुत्सः सौखवसस्य wae: पुत्रस्य उपगोः द्गायतः AYR Far; शिरः ओदुम्बव्यो सदसि निषातया ओौदुम्बर्व्याख्यया स्थ णया aferq दिन्नवान्‌ स सुवा इन्द्रमन्र- वीत्‌ त्वत्तनात्‌ यजमानात्‌ खल्‌ इह गेवंबिघमिदमग्रा्नोदितितं fed Saree एतेन areal समेरयत्‌ सङ्ताबयवमकरोत II [१४. ६. ११. ATA CATS | १९९. अथ (तोयसख्ोकथस्व साम विधत्ते । are भवति ॥ € ॥ बौङ्ाख्यं साम यटिन्द्चित्रेति ee गातव्यं ॥ २ ॥ तदेतदाख्यायिकया पूर्ववत्‌ सौति | च्यवनो वे दाधोचोऽश्िनोः भिय आसोत्सोऽजो- Saat Way व्येङ््यतान्तं पनर्ययवानमङुसतां तद्वाव तो तद्येकामयेतां कामसनि साम ate काम- मवतनावर्न्व्‌॥ १०॥ दाधौचो Ste पुतः च्यवनो नाम ऋषि; अश्विनोरश्ि देवतयो; fa इष्टतमः शोतासीत्‌ स च्यवनोऽजोय्यत्‌ stat वयवोऽभृत्‌ तं जीर्णमेतेन Wea साम्ना aA व्येद्धःयतां अश्विनौ व्यच्लयतां अग्टजीताभित्यथेः are पुनय वानमकु रतां यौवनावण्याः प्रापयतां शिष्टं सिद्धं ॥ १० ॥ अथ पूभवदेटकयेष सतो तीये खोमलञ िं विधन्त । चतुव्विछण एव 'स्तामो भवति तेजसे ब्रद््मवच्चं साय ॥ ११॥ safiufafa: सोत्रीयाभिरिष्पाद्यसोमश्चतु्धिंश एबो- कथानां लोमो भवति स चतुविंशतिसंख्याद्रारा गायलीसम्ब- tee तारटडयमहाताह्मणं | 1१४. ©, २.] न्धात्‌ TAA अश्निना aware: तेजसे ब्रह्मवज्चेसाय भवति तेज; शरीरकान्तिः ब्रह्यमवच्च॑सं खुताध्ययनादिजन्ये ब्राह्यं तेजः ॥ १९ ॥ दति तारडमहाबद्धख चत्‌ शाध्यायख षष्ठः खण्डः | ------~ अथ सप्रमः Aw: | एवं दाश्रातिकख WAAAY: Wea शि रक्ता अथाषटम- ars: सोमक्ञप्षिरष्यायपरिसमाप्तेः प्रतिपाद्यते तत्र बहदिष्यवः मानस्य सोत्रोयाख्यं प्रथमं ws दशयति | शिशुच्ञन्नान rad सजन्तोत्य्टमखाद्वः प्रति- agate ॥ १॥ | प्रतिपद्यते खारभ्यतेऽनयेति प्रतिपत्‌ सा चाटमसख चतु त्वारिशसतोमकस्याद्भः fag जज्ञानमित्येषा भवति इयमा दिको बहिष्णवमाने प्रथमसतुच इत्ययः ठवचद्क्तानामा दि प्रह- wa विधिरनादेश इति पटरिभाषितत्वात्‌॥ ९॥ अथास्य ठटवचस्याटसेऽहननि सान्तं सोति | शिशुरिववा एष सप्नमेनाद्वा जायते तमष्टमे- नाह्ना गटजन्ति ॥ २॥ [ts ७. ५.] ताण्डयामडहा जाद्यं । १४१ एषः सोमः शिश्णुरिववे बालः ya इव सोऽयं एषः सप्तमे- नाजुहठितेनाद्भा जायते उत्पद्यते त जातं fay असं ल्यापूरणे- नानेन क्रियमाणेनाद्भा कजन्ति we: deaf जन्मनि fe fag: उल्वेन प्ररतो मलाङष्टो भवति स यथा उक्तोदकादिना प्रचाल्य Weaa तदत्‌ तस््मादष्टमेऽहनि शिश्ु्नन्नानं wad waite शि्एजन्सममा ञ्जे नलिङ्कवा सतचः संगत इत्ययः ॥ र ॥ अथास्य च HAG Malas ख्यामनुदय स्तोति | म A स्तो नोयस्त॒ चो भवति म्राणापानानामवरध्ये ॥ ३॥ गतमेतत्‌ ॥ २॥ विदटदादीनां सोमानां गायत्रपादिशन्दसां षडे समाप्त त्वात विनिदुक्तेः Wats छन्दोमानां तयाणामक्कां कलेन यातयामत्वं Qi Tat आह | इरिवत्यो भवन्ति BSAA AATAaAATS ॥8 हरिवत्यो इरिशब्दयुक्ताः शश्ुक्लन्ञानमित्याद्ययाः गतम- न्यत्‌॥ ४ ॥ अथ सोवोयटवचानन्तरः करमेण नवद्च॑लितयं fara | नवच्चो भवन्ति ॥ ५॥ AMAR समाहारो AIG; एते सोमा Balas: १४२ ATUBASTATHY | (१४. ७. ८] सोमः पुनान इत्येकः; सोमा अश्ग्रमिन्दव इत्यपरः एते वयो नवन्खः सोत्ो याः करमेण भवन्ति ॥ ५॥ अत्रत्यं नवसंख्यां wife | नव वें प्राणाः पश्वन्कन्दोमाः WATT तत्माणा- न्द धाति॥ € ॥ सप्त शीर्षण्या माणा; दावव्वाञ्चौ एवं पुरे नवैव खल प्राणा . भवन्ति छन्दोभिर्मोौयमानाः सप्तमादीनि बोखहानि पशवः एवं तत्तथा सति नवञ्खौनां करणेन yea नवसंख्यान्‌ प्राणान्‌ दधाति।॥ € ॥। अथ प्रञ्चचं विधाय सोति। wae भवति पञ्चपदा परूक्तिः पाङ्कमन्न- मन्ताद्यस्यावसध्ये ॥ ७ ॥ Sa WU इत्याद्याः पञ्चच; पञ्चानाखटचां समाहारो भवति अनया च पञ्चसंख्यया अन्न्रप्राक्भिखुपपादयति प्रञ्चपदा पङ्किरित्यादिना ॥ अ ॥ अस्मिन्‌ ays विद्यमानं fafafag seat अषटमेनाङ्का सङ्गतिमाह | वाणवान्‌ WIAA वे वाणोऽन्त एतद्टममहा- मन्त एव तदन्तेन सतुवते प्रतिष्ठाये ॥ ८ ॥ (१४. © १०.] ताण्डामङहाब्राद्धुः ख | १४३ पूर्वोक्तः पञ्च्चोवाणशन्दयुक्तो भवति वाणः शततन्तीको बौणाविशेषः सचान्तो वे वाद्यानां प्यवसानमूमिरेव वाणस्य area at परिमितिः तद्वाचकः शब्दो afar पञ्चञ्चं विधत्ते agi पू वैमुक्तमेतदषटममहरन्त न्ना सति अन्तएव अन्तेन स्तुवन्‌ दति उद्गातारः अन्तसस्तुतेऽहनि अन्तसं स्तुतवागशब्द्‌- युक्तस्य पञ्चच्च॑स्य करणं प्रतिष्ठायै यजमानख प्रतिष्टानाय भवति अन्तत्वसाम्येन सं्चिष्टत्वात्‌ ॥ ट ॥ अथ ट्वत्रयं विधत्ते | चयस्तृचा भवन्ति प्राणापानानां सन्त्ये ie ॥ तिखुणाग्डचां समाहारसतृचः पञ्च च्चानन्तर अयावीती परि अपन्नन्‌ पवते अयापवखख धा रयेत्याद्यास्त्रयसतुचा भवन्ति तथा च नवस ख्ये पपत्तेः प्राणापानानामुपरि वत्तमानाच्च खोवाद्याः भ्राणा अधोवत्तमानो गदोपदल्यावपानौ संहतानासेषान्नवानां आणापानानां सन्तत्यै सन्तानाय भवन्ति । ९. ॥ अथास्य बह्िपवमानसोत्रस्य सामं विधाय सैति। WAAAY एव स्तोमो भवत्योजस्येव तदो म्रतितिष्ठत्योजोवोव्यं Freq ॥ १०॥ WAT, URN: ततस्त्रयो AIBN, TUR: YR: ततस्त्र- TEM as क्रमेण प्रबुज्यमानाचतुचत्वारिं शतिः सखोत्रीया १४४ तार्डाभ हा ब्राह्या | (१४. ८. २] भवन्ति ततः; संख्यालकखचतुचत्वारिशस्तोमएवास्य बदिष्यव मानस्य भवति तत्तेन सोमेन Ste एव ae प्रतितिष्ठति यजमानः प्रतिष्ठितो भवति कुत एतत्‌ यस्प्मादोजोवौ व्यौ सकं लिष्टुष्डन्दः तद्वयं यतः प्रजापतेरङ्गादुत्पन्नरा सा चतुद्यत्वारि- शदन्नरा भवति तत्‌ संख्यया मीयमानचतुञ्त्वारिः शस्ताम- ओजोवीयहेतुरित्यः ॥ ९० ॥ दति तार्डामहााद् ख चदे णाध्यायस्छ सप्र; Gas: | ay अष्टमः qa: | merfaqqeaseta प्रथममाज्यसोतरं दर्णयति | afed at देवमग्निभिः सजोषा इत्याम्नेयमाज्य भवति ॥ १॥ af बोदेवमिति षः आग्नेयमग्निदेवत्यं प्रथममाज्य- स्ते लं भवति yl aaa चं स्तौति | अग्निभिरि्येव पुथ्वौर्यद्ानि समिद्धान्यष्टम- मरमिसमिन्धे॥ २॥ एतत्‌ ल्वगतेनाभ्निभिरिति बड्धव्वनान्ते नाग्निशब्देनैव fra. &. 81 ATURASTATHTY । १४१ परववाष्यनुष्ितानि सप्तं ल्यान्यहानि सभिद्धानि सन्दौपितानि अथाग्निं नव इत्ये कबचनान्तेन अग्निशब्द ना्टममहरभिसमिन्धे एवा ण्यच्तरार्भिलच् सब्यम्दी पं करोति ॥ २ ॥ अथ हि तीयमाज्यसोतरं दशयति | fad वय yates दूति बाद्ेतं मेलावरूणं ॥ ३ fad वयमिति ठचे aed Trae सम्बद्धं TEASER हितीयेऽहनि असख हितौयमाज्यसोतरत्वेन विधानात्‌ तत्छम्बन्ध- खदेतन्य वावरूगां मितावरुणदेवताकं अष्टमेऽहनि ददितीयमान्य- स्तोत्रं भवति ॥ ३॥ aga विनियुक्तबिनियोगलच्तणो टोषः स्यादित्यत आह | उग्गाधमिव वाएतद्यच्छन्दामासतद्यथाद उग्र- गाघे व्यतिषज्य गाडइन्त एवमेवेतद्रुप व्यतिषजति छन्दोमानामसंव्याथाय ॥ ४ ॥ यत्‌ छन्दोमा एतदु प्रगाधमिव वे यथा वेगयुक्तो नदी- WE, उग्रगाधः उग्र STATUS गाधः WIT यख स तथोक्तः दुरवगाह इत्यथे एवमेव छन्दोमतितयमपि उग्रः गाधं दुरवगाह तत्‌ तथा सति अस््मात्कारणात्‌ wag वेगव सवादेश दुरवगद्े प्रदेशे यथा पुरुषाः परस्परः व्यति- षज्य EMT गाहन्ते वेगवत््रवाहसुत्तरन्ति एवमेवेतट्पे © २] १९ १४६ ताण्डामहाब्राह्मणं | [1४. र. ७.1 अग्निं बो देवभिति aad fad वयं हवामह इति प्रातं एते eu व्यतिषजति व्यतिषक्तं fae करोति छन्दोमानामसं- MAA संव्याथः सञ्चलनं BAATASTA तद्धावाय पारमराष्या Tae: ॥ ४ ॥ अथ टतीयमाज्यखोतरं द्यति | तमिन्द्रं ाजयामसोलयन्द्रं ॥ ५॥ तमिन्द्रं बाजयामसीति ष्वः OR इन्द्रदेवत्यं टतौ यमाज्य- wa भवति ॥५॥ wana सखोति। अष्टमेन वे देवा अद्ेन्द्रमवाजयन्नवमेन पाण्मा- aN ~ र AAIHATC AAA वाजयन्त ॥ ₹॥ अष्टमेन HES स्थापूरकेण अनेन THAT देवा; सुरेन्द्रम- बाजयन्‌ बलवन्तमकुव्बन्‌ नवभेनाङ्का TWIT पापरूपमसुरं अघ्नन्‌ wfefer: एच्च तमिन्द्रं वाजयामसोति बाजयति धातु- qaaar ata अहरेव वाजयन्ति कुष्वन्ति बलवन्तसुद्धा- तारः ॥ &॥ अथ चतुथैमाज्यलोत्रं दशेयति । इन्दे watt नमोबृहदिति बाह तमेन्द्रामनं HON (१४. 2 १.1 ATYAETAT HTS | १४७ Lz अग्ना दूति area बाते हितीयेऽहनि विनिदुक्तत्ात्‌ बता सम्बद्धं रेनद्राग्नमिन्दराभ्निदेवताकं चतुथेमाज्य शोत ञ् भवति ॥ ॐ ॥ अथापि पूथेवदिनिदुक्कविनियोगदोषमा श्य समाधत्ते । उग्रगाधमिव वाएतद्यच्छन्दोमास्तद्यथाद Sq- गारे व्यतिषज्य गाहइन्त एवमेबेतदरषे व्यतिषजति छन्दोमानामसंव्याधाव स्तोमः ॥ ८ ॥ wa तमिन्द्रं बाजयामसौति tad रूपं wage पूवैव- द्योज्यं एतेषु चतुष्वाज्योतरेष पूर्वो क्रचतु चत्वारि थ एव शमः ara: एवं भरातःसबनिकेषु पञ्चसु tay सोत्रोया विषिताः तासु प्रा्जतमेव गायत्रं साम गातब्यभिति sea yc | दूति तार्षामहाग्राह्यसखे चतुद थाध्यायख पष्टः WIE: | अथ नवमः Way: | अथाद्िन्नषटमेऽहनि माध्यन्दिनिपवम,नख स्तोमक्तृपधिं विधिः ल्ुखोत्रीयाखचं दशयति | aaa अद्रिभिः afafa गायलो areal त्ये ॥१॥ aac तार्ढामष्ा ग्राह्यं । (ts. a. J afefafcfa fay गायत्री माध्यन्दिनिपवमानस्य प्रतिपद्ञ- वति गायत्रः रथम सखुचो भवतो त्यथ; सचाष्टमस्याह्धे टये घार- गाय स्येव्यीय भवति अद्ररिभिरिति लिङ्गात्‌ अद्रयो हि लोके इटद्ेतुतया प्रसिद्धाः ॥ \॥ नन्वयं त्रिरा; तिषटुपप्रायत्वात्‌ वेष्टुभः तन कथं गायत्रख awe सङ्गतिरित्यत आह | Maa: सत्यल्िष्टभोरूपेण बेष्टभटः दयेत- दडः ॥ २॥ इन्द्रशब्दो मरच्छन्द साल्जिनेव टचे दृश्येते तत्‌ aE गत- मन्यत्‌ ॥ २॥ अथापरः ay विधत्ते | अभिसोमास आयव दूत्यभोति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सद्पमपेलयुमौ हि वरणौ वेतद: USN अभिसोमासं अयव इत्ययं वः तत्र अभौत्यभिशब्दो रथ- न्तरस्य eu तद्योनावाभिव्यसूर इति इष्टत्वात्‌ बृहदिति बृ- च्छन्द; TATA रूपं तद्वाचकत्वात्‌ एव च बद्रयन्तरयोरपं संहोपेति एकधोपगच्छति कुतः हि cara एतदहरूभो वर्पो उभयवर्णात्मकं ॥ २ ॥ [t8, 2. 9) ATRYTRTATT | १४९ azar ay विधत्ते । aut दिवः पवते छल्लोरस Taya Ta Al एष- [क व्मद्ो यद्गत्तति VAT रव ॥ 8॥ aul fea cf टचः काः एष दशरात्रस्य विरावसुतीयः wea waa अधारित va शिथिल इव खल्‌ तद्धिंस्त्िराते waa यञ्चत्तेति पदबुक्कखुचः क्रियते awe विराव्रख wa धारणाय cela भवति ॥ ४॥ ननु प्रतौ माध्यन्दिनिपवमानान््सुचः वेषुभः तत्र कथ- मसौ जागतः तस तिराब्रसख vat षारणाय सङ्गत दूति तन्नाह | जगत्यः Tafa रूपेण तस्माच भां लोके क्रियन्ते ॥ ५॥ सिद्धमेतत्‌ ॥ ५॥ अध्वर्यो अद्विभिरिति टचे wasted साम विधाय तद्‌- areas तिदिशति | गायलं भवति यदेव MAAS ब्राह्मणं ॥ € ॥ गतमेतत्‌ ॥ ६ ॥ अथाद्िनेव टचे सामान्तर विधत्ते। १५०५ ATABARTAT STA | [18. €. te] ven भवति ॥ ७ ॥ aaa अद्भिभिरित्यय्यां योन्यासुत्पन्नं सामान्तर ॥ ७ ॥ वैरूपं साम प्रशंसति | । Xv e A e पशवो वे वेर्पं पश्चनामवरष्ये विरूपः संबत्रो विरूपमन््नमन्नाद्यस्यावरध्ये ॥ ८ ॥ यदे तदरूपं साम TMA वे तस्मात्यशूनामवरोधाय एतत्‌ साम भवति कथमस्य पष्रूपतेत्यत आह विरूपः सवत्र दति वसन्ताहयतुभेदेन विरूपो विविधरूपो नानारूपः संवत्छरः तत्‌ VATE साम ATTY अन्तु योग्यस्यान्स्थावरोधाय भवति ॥ ८ ॥ अधे तद्छिंखुचे सामान्तरं विधत्ते | अशु भागेवं भवति॥ € ॥ भागेवं गुणा ZE WY एतटाख्यं साम अध्वर्यो afe- faufcafaaa पुनराटत्ते टचे गातव्यं ॥ ६.॥ अस्य साम्नो हेतुतां Way निवेक्ति | Tea एतद्वोवत तहेवा अशुनास्यधिन्वधं स्तदाशो रागुत्वं ॥ १०॥ Ly एतदषटममहः खल्‌ पुरा Batya अशौव्त तन्ताहशमह- 1४. 2. १३] नार्डामडा बराह्मण | १५१ वाः आाश्रना अशुसंन्नेनानेन साम्बा अभ्यधिन्वन्‌ अहट्यन्‌ व्याडुवन्ित्यथेः तन्तपमात्‌ areata आशोः wa Te साम्नः अश्युत्वं आश्विति नाम सम्पन्नं ॥ १०॥ अथ सामान्तर विधे | सागीयवं भवति | १९॥ मार्गोयवाख्यं साम अध्वर्यो afefufcfa चे पुनरान्त गातव्यं 9 १९॥ तदे तत्पशेतुत्वेन सोति | ~ 9 e as aA saat ud स्टगयुरिति aeaiaa वं स उभ- येषां पश्च नामाधिपत्यमाच्च॒तोभयेषां प्ट नामाधिप- AAAS मागोयवेण FATA: | १२॥ एतं प्रसिद्धं देवं महादेवं anafcfa वदन्ति कथयन्ति एतं काभिकान्‌ खगानातमन इच्छतीति ang: महादेव; एतेन खल साम्ना पुरा उभयेषां उभयविधानां ग्राम्याररयानां शूनामाधिषयमधिपतित्वं आञ्रुत प्राप्नोत्‌ तस््मादद्यतनोऽपि मार्गीयवेण तुष्ट्वानः qaqa उभयेषां पयूनामाधिपयं भ्रा रोति ॥ ६२॥ अथ सामान्तर दर्शयति| atfaa भवति ॥ १२॥ LAR ATERASTATSS । (१४. €. 29.J सौमितरा्यं साम afetaed अध्वर्यो . afefafcta awa गातव्यं I ९३ ॥ अथास्य स्तावक प्रागान्नातं ब्राह्मणमतिरिशति। यदेव सौमिचस्य ब्राह्मणं ॥ १४ ॥ यत्पञ्चमेऽहनि सौमिवस्य सान्न; सावकं ब्राह्मणमाम्नातं दीर्धजिह्ी वा इटं on यज्ञाहेत्यादि तदेव ब्राह्मणमपि सोमिवसाशयत्वेन Feat ॥ १४॥ अथ सामान्तर दर्भयति। Tea भवति ॥ १५॥ एतदपि साम आदत्ते अध्वयो अरद्िभिरित्येव टचे गेयं ५९५ तदेतत्‌ खग साधनत्वेन सोति | ISAT एतेन RASA खगे लोकमपश्यत्‌ are aaa सखगेाज्ञोकान््न च्यवते ठ्॒ट- बानः॥ १६॥ काप्य; कवेः YR इदृन्‌ वे इढन्ाम षिः गतमन्यत्‌ | ९६ ॥ अथ सामान्तर विधाय तदृब्राह्मणच्चातिदिग्रति। aaa भवति यदेव MAA ब्राह्मणं ॥९७ १४. ९. २०.] तारा बाह्मण | THR साकमण्ठाख्यं साम Waa एव SA गातव्यं तस्य च साक- मध्वस्य waa देवा वा अग्नि्टोममभिजिध्येत्यादिना यदू ब्राह्मणमाम्नातं तदवानुसन्धेयं ॥ १९७ ॥ अयेतल्मकारान्तरेण सेति | तड्‌ धुरा MAAS: प्राणा वे धरः प्राणानामव- A BA ॥ १८॥ तदु तत्घाकमण्वाख्यं धुरां सामेत्याङ्; कथयन्ति बह्मवा- दिनः aren yt इति saa प्राणा वै धुर एव ते हि ज्िय- माणस्य देहाचिगेच्छतः ive परिजनं धूवन्ति शिस- न्तीति तख्मादेतत्‌ भुरां साम प्राणानामवरुप्ये अवरोधनाय शरीरधारणाय भवति ॥ १८ | अथ सामान्तर दशयति | विलम्बसोपसोम्‌ मवति ॥ १९ ॥ विलम्बसौ पणीख्यमपि साम प्रजते अध्वर्यो अद्िभिरिति aa गेयं ॥ ९६. ॥ अथास्य बिलम्बसोपणंसं ज्ञां fara सोति | आत्मा वा एष सोपाना यदष्टमेऽषनि पक्तावे- तावभितो भवतो ये सप्तमनवमयोव्बोव वा अन्त | २० १५४ ताख्छ्यामङ्ाबराह्मण | (१४. 2. ar] रात्मा Tal Maa aeracrat पल्लो विलम्बते TAT- दिलम्बसो धणे ॥ २० I सौपणीनां साम्नां मध्ये एष आत्मा वै एतदहिलबम्बसौ पणें साम मध्यदेहृस्यानौयं aceacefa विनियुज्यते ये रेडखाराख्ये Sat सप्तमनवमयोरद्भोविनिदुज्येते एतावभितः पाश्वैयो- वेन्तेमानो पक्तौ भवतः वयसन्तु पलावन्तरा पक्षयोर्मध्ये आत्मा मध्यदेरं ata लम्बते विशेषेण लम्बमानो भवति अन्तरा अन्त- रेण च वौव यद्यस्मात्‌ wat पचमूतयोः सौषणेयो मध्ये wren आत्मभृतं इद्‌ Ving: विलम्बते तस्प्रादिलब्बसोपणेमिति सान्नो नाम सम्पन्नं | Ro ॥ किं तत इल्याह | Sieg लोक sey stray’ क्रियते ॥ 22 11 EI: ॥ २९ ॥ अथ ठचान्तरे सामान्तर विधत्ते । दिडिङ्कार वामदेव्यं भवव्यन्नाद्यसावरुष्ये ॥ ९९ म्‌ अङ्कम्‌ अआ दति हिङ्कारहययुक्तं बामदेव्यं साम अभिसोमास आयव इति टचे गातव्यं तञ्चान्ाद्यसखयावरोधाय भवति ॥ २२॥ [ts & २६] ATTA YS | १५५ वामदेव्यस्य WRATH SS CAAT TAH SICA TATE: asefa अष्टसं ्यापूरके कः सम्बन्ध दूत्यत आहं । ६* # दितोय९ येतद्रुषं यच्छन्दोमाः ॥ २२॥ यत्‌ एतत्‌ facta fe रूपं षड; एकः समूहः तदपे्चया हन्टोमवितयात्मकस समूहस्य द्विसंख्यापूरकत्वात्‌ fefegrc सामास्िन्नहनि सङ्गतमित्यथंः ॥ २३ ॥ अथ तत्पश्टस्च्चि्ेतुरिति सौति | पशवो वे वामदेव्यं IATA, पशुष्वेव तत्‌ पश्यन्दधाति॥ २४॥ WEI: ॥ २४ ॥ अथ सामान्तर विधत्ते | गायलपाश्वम्भवति ॥ २५॥ अभिसोमास अयव cafaas टचे गायत्पार््वाख्यं साम गातव्यं ॥ २५ ॥ | अथेतत्‌ स्तौति । । | | ; ध AeA एतदबोयत तदेवा WAM सम- AAS WARAAIT ॥ २६ ॥ एतदश्ममहरवीयत अनौकत तद्वा गाय बपा््दन १५६ ABARAT HTT | [r8, & 29] समतन्वन्‌ समदधुः ATH: सन्तानार्थं गायत्रपाब्बे aATAH- fafa शेषः । २६॥ एतदेव व्याचष्टे । facial यद्वयभ्रोयेत तमेतेः सामभिरभिषज्यन्‌ गायचपाश्वनोपायच्छन्‌ सन्तनिना समतन्वन संछतिना समस्कूर्वन्‌ प्रतिष्ठितो vat चिराचावप्रतिष्ठित एष यदे तान्येव सामानि क्रियन्त एतस्येव प्रतिटिव्ये॥२.७ अयं ढतीयस्तिरावो यद्यदा व्यशीय्धेत विशौ; शिथि- लावयवोऽभवत्‌ तदा तत्‌ लिराब्रं एतेर्वच्यमाशेः सामभिर्दवा अभिषज्यन्‌ cela मैषज्यमकुवैन्‌ भिषजगरकार उच्यते गाय- ayaa सान्ना उपायन्‌ शिथिलावयवानां पुनः सन्ताना्थै- सुपादानमकुवेन्‌ अथ सन्तनिसान्बा समतन्वन्‌ wary; सङ्कू- तिसान्ना समस्क्वेन्‌ छतसन्धाने तद्धिंस्तरिरात्रे मराणातिशया- धार संस्कारः पूणां कुवन्‌ सं पचयपेभ्यः करोतौ भूषण इति कात Wigs अडभ्यां सव्यवायेऽपौ त्यडागमेन व्यवायेऽपि भवति अपि च पवौ विरात्र प्रतिष्ठितौ एष ट तीयस्तिरात्ः तस्यैव विरात्र प्रतिष्ठित यदेतानि गायत्रपाश्वीदीनि सामानि एवं क्रमेण क्रियन्ते aa रात्रे nga तस्येव तिरान्रख्य प्रतिष्ठानाय भवति सप्तमेऽहनि सन्तनिसाम नवमे सङ्कति अष्टमेऽहनि तु गायतपाश्मित्ये मानुपून्वीं FEAT ॥ २७ ॥ {8. &. ३०.] वार्डामहा राद्धा ख | १५७ अथ सामान्तर विधत्ते | पौरुहन्द्मनं भवति ॥ २८ ॥ पो रुहन्यमनाख्यमपि साम अभिसोमास आयव zafe- aq (टचे गातव्यं ॥ रट ॥ अथेतत्‌ सोति | TEVA वा एतेन वेखानसोऽच््नसा खं लोक- ATA VAY लोकखान्‌ख्यात्ये खगेल्लोकान च्य- वते तुष्टुवानः ॥ २९ ॥ पुरन्दरा वा एतेन वैखानसो विखनसगोतरः पुरुहन्मा नाम ऋषिः गतमन्यत्‌ ॥ २६. ॥ अथेतद्धिन्‌ सामगानविषये fafagd विधत्ते । अग्याघात्यं भवत्यम्याघात्यसानानो हि छन्दो माः॥३० अभ्याघात्यममभ्याघातः अभ्याहननं अभ्यासः ahaa साम्नि भवति अस्य हि योनौ भिराभा\ दैगूरःर तरता ३ तरता ३ ATU ३४ शद तहा ५ RYT इत्यभ्यासो इष्टः तद्वदेव लते गोयमानेऽणयभ्यासा; कायां दूत्य; कुत एतत्‌ fe यस्मात्‌ SCA अभ्याघाल अभ्यस्य मानावयवं साम येषां ते तथोक्ताः तस्मादित्यर्थः ॥ ३०॥ tue ATRYARIAN AS | (१9. €. १९.] अथ सामान्तर fart | Saat भवति ॥ ३१॥ दवेगतन्नाम साम अभिसोमास आयव taffeta टचे गातव्यं ॥ ३१ ॥ wang दिविधफलम्रातिहेतुरिति सौति | fener एतेन aman हिः खगं लोकमगच्छ- SMa पुनरगच्छदहयोः कामयोरवरुष्ये aad क्रि- यते ॥ ३२॥ featc गच्छतो ति fara किप्‌ चेति क्रिपि गमः कावित्य- जुन।सिकलोपो हग्यखस्यपिति सतीति लक एतत्‌ संज्ञो भागेवो भरुगेातरुषिः हिदिवीरः एतेन साम्ना साधनेन स्वगे लोकं अगच्छत्‌ गतवान्‌ एतदेव विशदयति अआगल्येल्सशृत्‌ खगे लोकं गत्वा पुनरिमं लोकमागत्य पुनः खगमगच्छत्‌ तस्मात्‌ इयोः कामयोरवरुष्ये दिषिधफलप्राछ्यै gad सामाश्मेऽहनि क्रियते 0 ३२॥ अथ सामान्तर विधत्ते | हारायशां भवति ॥ ३२॥ हारायणन्नामापि साम अभिसोभासं safeaa at गातव्य i 22 Il [rs 2. ३६) ताण्ड्य बाह्मण | १५९ अदेतत्‌ स्लोति | इन्द्रस्ते जस्कामोहरस्कामस्तपोऽतप्यत स एतद्धा- राथणमपश्यत्तेन तेजो इरोऽवारुन्ध तेजसो हरसो भवति हारायखेन Gears: ॥ ३४ ॥ तेजः; शरेरकान्तिः इरः; पराभिमवच्तमं सामथ्ये एतदुभयं कामयमान इन्द्रः पुरा तपस्तप्तवान्‌ तटर्नन्तरमेतद्भारायणाष्यं सामापश्यत्‌ अद्राच्तीत्‌ तेन च साम्ना तेजोहरञ्चावारन्ध WTA तस्माद द्यतनोऽपि हारायशेन तुष्ुवानः स्तुवन्‌ तेजखौ हरस्वी च भवति I ३४॥ अथ Barat fara | अच्छिद्र भवति ॥ ३५॥ afegala साम प्रजतएव टचे गातव्यं ॥ Ry अयेतस्या्िट्‌ सं are fa Si fa | यह्वा एतखाह्कग्िद्रमासोत्तहवा अच्छिटरेणा- Utes स्तददि द्र खार्छिद्रत्व' ॥ ३९ ॥ एतसखयामस्याद्भो यदेवं fer शुषिरमासीत्‌ तत्‌ हिद मने- नार्िदरेण reat ta walter अपिहितमकुबेन्‌ तन्तस्मात्कार- शात्‌ wfere aa: afega. अद्धिद्रभिति नाम सम्पन्नं iad १६० ताख्डामड्ाब्राद्धण | (18. & ४१.] अथ प्रहिन्ञानच्छतं बृहदिति अध्याख्ायां गेयं साम दशयति | नाहदुकथं भवति ॥ ३.७ ॥ नाहैदुक्थाख्यं त सखामध्यासख्ायां गातव्यमित्यथैः ॥ ३७ ॥ | अयेतत्‌ सोति । बृहदुक्थो वा एतेन वाग्ने योऽन्नख पुरोधाम- TRI वे ब्रह्मणः पुरोधान्नादयखावरष्ये ॥ ३८ ॥ वान्नेयो वाग्नयाः एत बददुक्थोनाम ऋषिः एतेन सान्ना अन्नस्य पुरोधामगच्छत्‌ fre fas ll ae i अर्था त्तमे za गेयं साम विधत्ते | उदङ्गागवं भवति ॥ se ॥ उदद्धागेवाण्यं साम धरत्तादिव vafaa ठचे गातव्यं ॥३९. तदेतत्‌ पूवेस्िन्रहमि विहितेन भरवद्धागेवेण संहत्य सौति । प्रवता वे देवाः खग' लोकं मरायन्न इ तोदायन्‌ ॥४० सिद्धमेतत्‌ ५ go | तदेतत्‌ पवमानस्य स्लोतखुषसंहरति | (१४. ६ १.1 तार्डाभहाब्ाद्यणं | rat A ५ निधनान्ताः पवमाना MAAS Yat समः ॥४१ एतदपि व्याख्यातं, एतदुक्तं भवति अध्वर्यो afefufcfa 2a aad वैरूपं आश्रु भागैवं मार्गौयवं सौभित्रमैठतं साक- मश्वं विनम्बसोप्रं इत्ये मष्ट सामानि, अभिसःमास आयव दरति aa fz हिद्ारवामदेव्यं maaan पौरुहन्मनं 2- गतं हारायणमद्धिदमिति षरसामानि watfea: waa दूति चे खहङ्खागेवमेकं साम प्रहिन्वान इत्यध्यास्यायां गीयमानं areqad साम इत्थ पञ्चदशसामानि ea विहितानि एक- मेकच्चैतया च षट्चत्वारिशसलोत्रीया भषन्ति एवं विहितख चतुञचत्वारि शख्लोमस्या तिरेक; स्यात्‌ अतखत्मरिहाराय गाय- व्यादौनामन्यतमसमेकचचे काय्यं तथाच चतुश्वत्वारिःशस्तोम एव माध्यन्द्निपवमानस्य भवतीति ॥ ४९ ॥ sfa तार्डामानाह्मणे चतह णाध्यायख नवमः खण्डः | अथ द्मः खण्डः | अथ ब्रह्मश्छसान्नः सोत्ोयां fafraca शाखान्त रीय Wa प्रथमं et दभैयति। HL वेद्‌ सुतेसचेति खतोबइतयः ॥ १॥ कट्‌ वेदेत्याद्यास्तिस्लः सतोवृत्य कचो ब्रह्मसानः लोली x] २१ १६२ तार्डामहाब्राह्मणं | [1४. १०..१.] या; अयु पादी जागतौ gat waa यस्याः सा खतो- बहतौ et अयेतासां सतोबङतौनां विधानमुपपादरयति। ATAU दूव वा एषयत्सप्चमेऽहनि सतोबद्त्या मवन्ति AICS तस्माद्टमे काव्यो AATAGATA ॥र यत्‌ सप्तमेऽहनि बयङ्कतवेलयाद्याः सतोबु त्यो भवन्ति अष्टमे- {हनि न भवन्तौति TAU इव वे अधःपतनसह शमेव अधि काल्तरात्घतोब डता च्छन्द TAT AS बाते लवे सान्नो मानप्रसङ्गात्‌ यश्ादपशवंशपरिहाराय WEA सतोबहती काय्य प्रयोज्या अतं; करई बेदेत्याद्याशिखलः Titer: AHA सोलीया; काव्य दूत्यथेः॥ २॥ aq सिद्धान्तमाइ | aare: शिधिलमिव बा एतच्छन्दो यत्ते) बह- aur तर प्रतिष्ठिता बहती या पुनः पदा यदिन्द्र माग- घागुदगिति दिशां विशः ufafsa ॥३॥ तन्नब्रार्मेऽडइनि ब्र्मसामस्तोत्रो याविषये ब्रह्मवादिन ATs: प्रतिपद्यन्ते सतोबहत्याख्य यत्‌ न्दः एतत्‌ fafaafaa वै शियिलावयवमिव खलु AMES पादौ जागतो Fa WTA तथा च ATMA TAA CSAIL न HATTA: [१8. to. 4 ] तार्डामडहा दमण \ १६९ WE शेधिल्योक्तिः एषा खल्‌ पतिटिता लब्धास्यद्‌ fer बृहती या पुनः पदा सजत्प्बुक्तः पादः बुरतीत्वसम्पत्तये यस्वाखचि नरुपादाय प्रबुज्यते सा पुनः पदा येषा पुनः पदा बृहतौ का पुनखा यदिन्द्रमागपागुदगिाद्याः wa fe Tae: THe: ऋचः अन्त्य पट्‌ दिरभ्यस्य fret areal गानसमये क्रियन्ते अपिचाद्खिन्‌ प्रगाथ प्राग्पारुद्‌गिति प्राच्यादीनां दिशां faa: aut हश्यते wang fey sane प्रतिष्ठानाय भवति ॥३ तासु गातव्यं बद्मसाम दभैयति। तासु नेषातिथं ब्रह्मसाम ॥ ४॥ arg यदिन्द्र प्रागित्याद्याष बृहतीप नेषातिधं नीपातिथिः a Ze एतदाख्य ब्रह्मसाम Ta ब्रह्मणः ्टसोतरनिब सेक साम कायं ॥ ४॥ अयेतह षिसम्बन्धेन साम््ाभिधेयतवात्‌ सगैहेतुरित्माहइ | [भ ~ ~ सामाषरयवत्‌ खगौय युज्यते GAMA च्यवते तृ्टुबानः॥ ५॥ सिद्धमेतत्‌ । ५॥ WAU स्य Wala TATE | BAIS बटणवञ्जन इति ॥ ६ ॥ wets: ॥ ६॥ १६४ ATEARTAT ETS | [18. te. ९.] अयेतं ट चमुभयशब्द्‌यो गिनः सन्तानहेतुरिति सोति | aq एष्टानि यानि चेतान्यङानि तेषामुमयेषाए सन्त्ये ॥ ७ ॥ यत्‌ यानि च शानि च रथन्तरबुषदूपादौनि भाक्‌ षडे प्रयुक्तानि यानि चेतानि छन्दोमाख्यान्यहानि तेषासुभयेषां fz विधानां सन्त्ये FAA उभयशब्द्‌ युक्तोऽयं SN भवति उभय- शब्देन feat इयस्य स्प्मारितत्वात्‌ | ७ ॥ अयेतद्छिंसुचे गातव्यं साम दथेयति | A ५.4 तासु Fag ८ ॥ तासु शणवच्च न इत्याद्या Tare साम गेयं ॥ ८ ॥ अधेतहषिपुरःसर सखगेसाधनमिति ब्रुवन्‌ अच्छछावाकसाम काव्यैमित्याह । व्यश्वो वा एुतेनाङ़्िरसोऽच्छसा स्वं लोकमप- श्यत्‌ GIS लोकखानृख्यात्या एतत्‌ ्ठानामन्ततः क्रियते SAA WEN अआब्किरसोऽङ्गिरोगोत्ः व्यश्लोनाम aft, fire we एतेषु च सोते पूर्वोक्तएव चतु ्त्वारि शः सोमः Are; te ॥ fa ताख्डयमहानाह् ख चतुद थाध्यायख दशमः खण्डः | {` १६५ J अथ Tareq: खण्डः | अथा मैवपवमानस् प्रतिपत्तु चं विधाय सवने सङ्गतिमाह | पवस देव ्ायुषगिन्द्रं गच्छत ते मद्‌ दूति गाय- al मवति मदवद्वे रसबत्तृतोयसवनं मदमेव तद्रसं दधाति॥१॥ पवस्व देव इति गायती प्रतिषद्धवति गायतं मथमस्तचो भवतीत्यथैः पवख देव आययुषगिति गायव्री भवति एतावता पर्व्यप्ते पुनरधिकोपादानं मदशनब्दभदशेनान्मटवच््ेन ठतौय सवने गङ्गतिकथनाथें fire पूनेवद्याख्येयं ॥ १॥ अथान्यं oe विन्ते | अभिदयम्न बृ्द्यथ दल्यमोति रथन्तरस्य रूप- सबृदिति बृहत उभयोः सडर्पमुपे त्य भोहि वरौ TATE: ॥ २॥ एतदपि सिद्धं ll zi अथ ठच्ान्तरः विधन्ने। प्राणाशिशुग््दहोनामिति प्राणवत्यो wale प्राणानेव तद्यजमाने दधाति ॥ 3 १६६ तार्डा महानाद ख | (१४. ११. ६.1 प्राणाशि शुमेही नमित्याद्यासिखः प्राणवत्यः प्राणशब्द युक्ताः Watar भवन्ति एकस्यां म्रणशब्ददशेनात्‌ कविन्यायेन fret ऽपि भ्राणवत्यः तत्तेन यजमाने प्राणानौन्दरियाणि शिषुप्राण- सहितानि दधाति arcafa tl 2 Il अथ ठब्वान्तर विधाय अष्टमेनाद्छा तख सङ्तिमाह । अरमोनोबाजसातममित्यभोति रथन्तरस्य रूषः रायन्तर WATE: ॥ 8 ॥ अभिशन्दयुक्त स्त्चोऽषटमेऽहनि सङ्तदूत्य्थै; fre fog ॥४॥ अथात्तरप ङ्क न्दस्वा et विधाय सप्तमेऽहनौव तत्‌ सोति। WI सोम मान्‌ समद्र दूत्य ्रपस्क्तिः स्तो- मानां म्रमूतिरथो एतद्धोवे तहि छन्दो यातयाम यद्‌- Buspar छन्दोमा अयातयामानः क्रियन्ते ब्रह्मवादिनो वदन्ति यत्‌ WSS MAPA IAM .. wad किं छन्दसन्छन्दोमा इत्ये तच्छन्द्सो यदेता अ- त्तरपर्ताय दति FATA WY | एतल्घवै यस्ते मदो वरेण्य इति पञ्चमखर्डद्बाल्लापि a ख्ये ॥ ५ | अथान्यं ad विधत्ते | (१४. 1११. ९. तार्डयामडाब्राद्यणं | १६७ डिन्वन्ति खरमख्खय दूति गाय चयः सल्योजगत्यो SUT तस्म्राज्जतोनां लोके क्रियन्ते ॥ ६॥ हिन्वन्तीत्याद्यालिखखो गायत्यः खाभेवस्यान्तिमाः Satan: ara देवदेवेभ्य इति देवशब्देन जागतेन पेण तस्प्माञज्जगत्यः प्रजापतेर्मध्यदे हावैः TE खल्‌ जगती Cena उत्पन्ना तश्या- इेवानां वाचको देवस्य शब्दो जागत रूपं यस्मादेवं जगत्य. स्ाज्जगतोनां लोके आभैवान्तोहि प्रातो जगतीनां स्थाने तव क्रियन्ते ॥ ६॥ warfaraa चे पवैवद्भायत्रं साम विधाय तद्‌ब्ाह्यमणच अतिदिशति | ama भवति यदेव MAAS ब्राद्यणं ॥ ॐ II qersa; ॥ ॐ ॥ अथ पवख देब आयुषड्ति विहितेऽच्िंखुचे सामान्तर विधत्ते । स्वाशिरामर्कों भवति ॥ ८ ॥ सखाशिरामरकीख्यं साम पवस्वेत्यस्थिन्ने वाटत्ते टचे गेयं ॥८॥ अत्र खाशिरामर्क इति पदहयाभिघेयेन साम्ना साध्यं फल- माह | १६८ ताण्डामद्ा ब्राह्यं | (१४. ११. ta] अन्नं वा अर्कोऽन्राद्यखावरुष्य प्राणा वे ख।- शिरः पराणानामवरध्ये ॥ < ॥ wa दल्वचैनसाधनत्वादकं इति पदहयस्याभिषेयं सामा- aera भवति तथा प्राणाः खल्‌ स्वाशिरः खयमेव fac स्याखयितारः तस््मत्माणानामवरोधाय भवति || २ | ४ अथ सामान्तर दशयति | सुरूपं भवति ॥ १०॥ एतदपि साम प्ख देव इत्यक्जिन्नेव चे गातव्यं ॥ १० ॥ अथेतत्‌ सोति | पगवोवे सुरूपं पशनामवरष्य ॥ १९॥ सुरूपं साम पशवो वे तेषां शोभनरूपयोगेन समानशब्दा - भिधेयत्वात्‌ cantare पश्पूनामवरोधाय भवति ॥ १९ ॥ अथ सामान्तर facarfa | भासं भवति भाति Gear: ॥ ge भासाख्यमेतदटपि साम पवस देव दत्यक्सिन्नेव टचे गातव्यं अनेन तुष्टवानः स्तुतवान्‌ भाति यशसा दीप्यते ॥ १२ I अधास्यानेनाद्भा सङ्गतिमाह | (ee. ११. १५) ATUAETAIG'D | १६९ पट्‌ निधनं रथन्तर दयेतद हः ॥ १२॥ राथन्तरः रथन्तरसम्बन्धि रूपं पट्निधन रथन्तरण्षे प्रथ- ` मेऽहनि पद्निधनं प्रथमस्य द्खोरूपमिति विधिना तदरुषता एतदमष्य राथन्तर रथत्तरसम्बन्वि Teguac साम हि हितीयः छन्दोमाख्यमहः 1 ९३ ॥ अथ तत्रकारान्तरेण सोतुं संज्ञां निवैक्ति। Sarat असुर आदिलयं तमसाविष्यत्‌ स न व्यरोचत तखािभसेन तमोऽपाहन्‌ स व्यरोचत यदै AGI ्भवत्तन्नासख् भासत्वं ।। १8 ॥ आसुरः असुरवंशजः Qargara पुरा आदित्यं qa तमसा अन्धकारेशाविध्यत्‌ अ॑च्छादितवान्‌ तदनन्तर weet न व्यरोचत नाटीष्यत तस्य॒ way सम्बन्धि खर्मानु लतं तमः अतिछषिः भासेनानेन साम्ना अपाहन्‌ अपषतवान्‌ ततः weal व्यरोचत fasta टीप्तोऽभवत्‌ तत्तस्ममादेतत्तदानीं सख यभा ख रोऽभवत्‌ तन्त्माङ्गाससाधनत्वात्‌ भासख सानो waa भासमिति नाम सम्पन्नं । १६४॥ किन्तत इत्याह | तम इव वा एतान्बहानि यच्छन्दोमास्तेभ्य एतेन सा ज्जा विवासयति ॥ १५ ॥ 2) ` RR १७० MUALIAM BT | १४. ११. te) तम = 4 Cre. ११. २२.] ATRIA ETAT ES | १७१ दृषटिमपश्यत्‌ लयाणाङ्कामानामवरुष्या आसितं क्रि- यते | १९ ॥ देवलो देवलस्य ya: असितो नाम रषिः एतेन साना साधनेन तयाणां ्थिव्यादीनां लोकानां दष्टं दशै नसाधनमप- श्यत्‌ अजानात्‌ तद्बमादद्यतनेरपि पुरधेस्त्रयाशां कामानां लोक- aafararat विविधानां फला7नामवरुध्ये अवरोधनाय प्राष्य असितं साम क्रियते प्रयुज्यते । ९२. ॥ अथ सामान्तर विधत्ते। fac भवति प्रजातिबी रेशिराणि प्रजायते बह्कभेवत्येशिरोण FETA: ॥ २०॥ स्पष्टोऽथैः *॥ २०॥ aa भवति मतिष्ठाये ॥ २१॥ वितेन इष्टं साम aa तत्‌ प्राणाशिश्ुमेहीनामिति टचे गेयं तच्च यजमानस्य प्रतिष्ठानाय भवति ॥ २१॥ अथाश्िन्रहनि सङ्गतिमाह | पद्निधनय्‌ राधन्तर रथन्तर WATT: ९९ गतमेतत्‌ ॥ २२॥ ° aq भाष्यं पतितमनुमोयते। १७३ तार्डाभद्ााद्यख | (te. tt. २६] अथेतत्‌ सोति | नाथविन्द शाम विन्दते नाथन्राथविन्दुन्येतान्य- Sila यत्‌ छन्दामा नायमे वे तेविन्दते ॥ २३॥ aad साम wafers नाथस् नाथनीयस्य याचनीय ख लम्भकं खतोऽनेन स्तुवन्‌ नाथं याचितं फलं faa किञ्चानेन सान्ना योगात्‌ एतान्यहान्यपि avatar ha याचनौयस्य फलस्य लम्भकानि aq यानि छन्दोमाख्यानि स्पष्टमन्यत्‌ ॥ २द३॥ अथ सामान्तर विधत्ते | गोरोवितं भवति यदेव मौरोवितख् ब्राह्मणं lee गौरीविताख्यं साम अभीनो वालसातममिति टचे गेयं तस्य च यदेव year ब्राह्मणं गोरीवितिवी एतच्छाक्तय इत्यादि तदबापि दूष्व्यमित्यथै; ॥ २५॥ अथान्यत्छाम विधत्ते) कौत्सं भवति ॥ २५॥ कुत्सेन दष्टं साम ala तच्च अभोन दति waits एव ठन गेयं ॥ २५॥ अयेतत्‌ सोति | [१४ ११.२६] तारड्ामहाबाद्ा खं | १७१ एतेन वे कुत्सोऽन्धसो विपानमपश्यत्‌ स हस्म तै सुराटतिनोपवसथरं धावयल्युभयस्यान््नाद्यस्यावसुध्ये कौत्सं क्रियते ॥ २९ ॥ एतेन खल्‌ साम्ना पुरा कुत्स रषिः अन्धसोऽन्धस्य fara विरेषेण पातव्यं रखं अपश्यत्‌ हष्टवान्‌ तत एवस ऋषिः सुरा- हतिना सुरापूर्णेन efor ge सन्‌ smd खादयख अग्निसमीपे वसत्यस्दिन्दिवस इति उपवसथं यागदिवसात्‌ ye महः agraafa @ aa एवं ततो हेतोः भयस tae चान्ना- दयस्व अन्तं TAMA He अवरोधनाय ata’ क्रियते यजमानः प्रयुज्यते ॥ २६ Il अथास्िन्नेव ट्व Bet सामान्तर विधत्ते | शुद्धाशुञ्ञोयं भवति Uo ॥ स्पष्टोऽर्थः ॥ २७ ॥ AVA शएद्रापादकत्वात्‌ शुद्धाश्युद्धौयमिति निर्षचन- मभिप्रेत्याह | इन्द्रोयतोन्‌ सालाटकेयेभ्यः प्रायच्छरत्तमस्रीला वागभ्यवदत्योऽशुद्धोऽमन्यत स LARA शुद्धीयमपश्च- तेना गुध्यच्छष्यति शद्धाशुद्धोयेन वुष्टबानः॥ २८ ॥ १७४ ABARAT HS | [r8, ११.२१.] यतीन्‌ कण्डौविरोधिजनान्‌ सालाटकेयेभ्यः सालाटक - सुरेभ्यः इन्द्रो दत्तवान्‌ तमिन्द्र अह्लोल्ला UTI वागभ्यवदत्‌ इन्द्रस्य ब्रह्महत्या सन्नातेत्येवं रूपा अपस्करो वागृजातेलयथेः तदनन्तरं स इन्दू खात्मानमश्एु्खोऽमन्यत अजानात्‌ स च एतत्‌ Yaya ल्यं सामापश्यत्‌ तेना शष्यत्‌ शद्धोऽभवत्‌ तस्माद यनो- ऽपि शद्धाशद्धोयेन तुष्टुवानः स्तुवन्‌ श्यति शुद्धो भवति ॥ र८ ॥ अथ सामान्तरः विधाय तत्‌ ब्राह्मणं प्रागाम्नातमष्यति- दिशति | क्रौञ्च भवति यदेव करोञ्चसख areal यत्‌ feats Stat ॥ २९६ ॥ ate साम अभीनो वाजसातममित्यस्िन्नेव टचे गेयं तस्य Aree यदेतत्‌ ब्राह्मणं खलावकमान््रातं acaify geal ततर argu दितीयेऽहनि षष्ठेऽहनि च शथगेवाग्नातं 7a दितीये- ऽहनि वाजे करौञ्चमित्यादिकं तदेवान्नातमतिदिश्चत इत्यथे; ॥ २९. अथ सामान्तरं विधत्ते | रयिष्ठं भवति ॥ ३०॥ एतत्घाम अभीनोवाजसातममित्यस्छिन्नेव टचे गातव्य ॥ ३० अथेतत्‌ सौति । = र 6 A पशवो वे रयिष्ठं पश्नामवरध्य ॥ २१॥ [1४. ११ ३५} तार्डामहान्राह्मण | १७५ azagfad साम तत्पशवो वै अतिशयेन रयिमान्‌ हि लोके रयि भित्यु च्छते अस्य च ब्छपश्ुवमपि सम्भवतीति रयिषटख पश्ुरूपता तस््मादेतत्पस्यूनामवरुध्ये भवति ॥ ३१९ ॥ अथास्जिन्नेव चेऽन्यत्‌ साम विधत्ते | अदलं भवति ॥ २३२॥ WET: ॥ ३२ ॥ अथेतत्‌ स्तोति। उदलो वा एतेन वेश्वामिलः प्रजातिं भुमानम- गच्छत्‌ प्रजायते बह्कभवत्योद्लेन FEAT: ॥ ३३॥ वैश्वामित्रो faarfaanta: उदत्लोनाम ऋषि; गतम न्यत्‌ ॥ ३३ ॥ । re ; अथान्यत्साम विधत्त | Bay भवति FHS ES ॥ ३४ ॥ WAS साम पवख सोमेत्यत्तरपङ्किच्छन्दस्के cs गातव्यं तज्च धभ््ख TIAA श्ये धारणाय यावत्‌ फनम- बस्थानाय भवति । २४॥ BAIT SAAT सते ति | ब्र््मवादिनो बदट्‌न्ति वत्‌ WSS WAAC W- १७६ तार्डाम इा नाद्य | (१४. ११. ३७} याप्यन्ते किं छन्दसन्कन्दोमा इति TET: छन्दस द्रति ब्रूयात्‌ पुरूषो वे पाङ्क्तः परूपोददिपदाग्डन्दो- मानामयातयामतायै ॥ ३५ ॥ एतदपि यसतेमदोवरेगयद ति पञ्चमखण्ड ईव व्याख्येयं ।३५॥ अथान्यत्‌ साम fara विशेवि णौयं भवति ॥ ३९ एतत्घुन्नं साम feafa acaea इति ca गेयं ॥ ३६ ॥ अथेतत्‌ सौति | अग्निरकामयत विश्ाविशाऽतिथिःखां विभे- faa ातिष्यमनच्रुवोयेति स तपोऽतप्यत स ण्तद्वि- श्राविश्ोयमपश्यत्तेन विशोविशेऽतिधिरभवत्‌ विशो- विश अतिग्यमाच्रुत विश्ोविश्ोऽतिधिभेवति विशो- faq ब्रातिष्यमसरुते विशाविभोयेन Tears: WON afi, पुरा कामयत किमिति विशोबिशः स्ैस्वा- विशः स्वासां प्रजानामहमतिधिः खां अतिथिवत्‌ पूज्यो भवेयं तथा विशोबिशः सब्बेस्याविशः सकाशादातिष्छं इविरञ्चुवीय पराक्चुयामिति एवं कामयित्वा तदथं तपलप्तवान्‌ तश्चा च सोऽग्नि- रेतदिशोबिशीयं सामापश्चत्‌ तेन era विशोषिशः geen: [te ११. १९..] ATATAT HT | १७७ अपि प्रजायाः अग्निरतिधिरभवत्‌ तथा तव्यैसखाविशः सका- शात्‌ आतिष्यवमान्जत प्राप्नोत्‌ त्ादद्यतनोऽपि विशोविशौयेन Geert: स्तुवन्‌ वि गोविशोऽतिथिभेवति अातिष्यञ्चाज्ुते ॥३७॥ अयेतत्‌ छन्टोद्रारेण सोति | गायचोष स्तुवन्ति प्रतिष्ठये ब्रह्मवचेसाय येनेव प्राणेन प्रयन्ति तमग्यद्यन्ति ॥ ३८ ॥ गायबोघ तु बिशोनिशौयेन qafa तासाञ्च faureara अग्निना सहोत्मन्नवात्‌ प्रतिष्ठा ब्रह्यमवचचैसे यजमानस्य सिध्यतः अपिच गायत्रेण 2a सोत्र प्रायणं aa उदयनमपि गाय au क्रियते तस्याञ्च faze प्रायणं स्तुतेन येनेव गाय- aq प्रयन्ति तेनेव सोतं परिसमापयन्ति ॥ ३८ ॥ अथतत्परवमानस्तो त्रं पूरवदुषसं हरति | द्‌ डान्ताः पवमाना भवन्ति ANAT वा इडा पशव- गछन्दामाः पशुष्वेव तत्मश्न्द धाति स्तोमः ॥ ३९ ॥ सिद्धमेतत्‌ । एवं गायल्नादौनि विशोविशौयान्तानि षोडश ` सामानि बिहितानि अत्र वतुख्त्वारिगशस्तोमसख्य विधानात्‌ तदति- रेकपरिह्ाराय सामदहयमेकञ्चं कायं तञ्च GAIA सुरूप- Me एकञ्चैयोरेक इति saad: अ्टमेऽहन्याभेवे सोमाति- रेकपरिहाराय सुख्पक्रोख्े सामनी एकंकस्याङ्गाभाव दृूतयेतत्‌ २ २१ १७८ ताख्डामदहानाद्धखं | [१४. १२. ३.] मतं mary हिप्रशतिककुप्रभ्त्यानन्त््धंे ति वचनादेतयोरे- कञ्च॑करणामिति । २२. | इति तार्डामहाब्राहाखे चतह शाध्यायख एकादशः खण्डः | By द्ाट्‌शः VU: | अथोक्थानां प्रथमस्य Wats ल्वन्दशेयति ~ eh cy 4 ~ FE बो र तिथिमिल्यातिष्यस्येव तद्रू क्रियते ॥१ Re वो अतिथिमिल्यतिथिशन्दयोगात्‌ एतस्य Sway करणं अआतिध्यद्यैव रूपं क्रियते ॥ ९॥ अथ द्वितीयस्योकथस्य Wate ey दथेयति | रेन्द्रनागधिप्रियेरीन्द्रियस्य Taras ॥ २ ॥ equim अयं au इन्द्रियरूपस्य darcy नाय Wag RM अथ तीयस्य कथस्य Bata st दशेयति | पुरां मिन्दुरवयुबकविरभितौजा अजायतेन्द्रो वि- WA HY धत्तो बजो qaed दूति wat एव ॥३ पुरां भिन्द.रिति AANA सोत्रौयस्तुचः काय्यै qaqa तते शब्दयोग प्रदथेनाय भूयसः पदसभृस्यानुबाद्‌ः hal (१४. te. ६] लाख्ड्यनहा बाह्मण | १७९ अथ प्रथमस्याक्थस्य साम विधन्त | Sina भवति ॥ 8 ॥ ौशनाख्यः साम As a दूति VA गेयं ॥ ४ । अथेतत्‌ सोति । उशना वे काव्योऽकामयत यावानितरोषां काव्यानां लोकस्तावन्त, स्यु णुयामिति स तपोऽतप्यत स एत- दौ नमपश्यत्तेन तावन्तं लोकमस्युणोद्यावानित- रेषां काव्यानामासोत्तद्वाव स तद्यंकामयत कामसनि सामो शनं काममेवेतेनावसन्धे ॥ ५ ॥ काव्य; कवेः YR: उशनानाम षिः पुरा कामितवान्‌ दूत- रेषां स्वव्यतिरिक्तानां काग्यानां कविपुव्राणां खदायादानाम्‌ यावान्‌ यत्परिमाणको लोकः तावन्तं लोकं स्पृणुयां अहं प्राष्ुयामिति स च तप्रशघ्चैतत्ाम इष्टवान्‌ तेन च तावन्तं लोकं प्राप्नोत्‌ याबान्‌ यत्मरिमाणः लोकः इतरेषां काव्यानामा- ata सिद्धमन्यत्‌ ॥ € ॥ अथ हितौ यस्या कथस्य साम विधत्ते | सांवत्तं भवति ॥ ६ ॥ ए्तदाख्यं साम रन्द्रनो गधौत्यक्िंखुचे गेयं ॥ ६॥ १८५ तार्डालष्टाजा दा ् | (१४. १२. €.1 ] aay $ ¢ अथास्य सान्न Tinea fray पापच्यडेतुतामाह | देवानां वे यज्न८ रत्ता८सखनिघा५सःस्तान्येतेन CE: संवत्तेमुपावपद्यत्‌ संवत्त म TATA सावत्तं पाप्मा वाव स तानसचत * तं सांवत्तनापाप्रतापपा- las हते सांवत्तन तुष्टवानः ॥ ७ ॥ देवानां सम्बन्धिनं यज्नं रचतांसख्यलिघां सम्‌ चन्तुमेच्छन्‌ तानि रक्षांसि एतेन साम्ना इन्दः eT Was उपावपत्‌ उपागम- यत्‌ यत्घंवर्समुपावपत तश्ादस्य सान्न; सांवत्तेमिति नाम तं यज्ञं पाप्मा पापमेव aera ग्टहोतवत्‌ तं पाप्मानं सांवत्तेन अनेन Grea देवा अपान्नत तस््ादद्यतनोऽपि सावतन स्तुवन्‌ पाप्मानमपहते ॥ ॐ ॥ अथ तोयस्योक्थस्य साम दशेयति | मारतं भवति ॥ ८ ॥ मारुतं साम पुरां भिन्दुरित्यस्िंखुचे गेयं । ट ॥ अधैतत्‌ सेति i A ~ ~ ~ 2 a ° मासा वे TWA मरत रश्मयोमङ्तो वे देवानां भूयिष्ठा भूचिष्ठा सामेति वे सलमासते भूयिष्ठा एव “ तानसचत पत्यत तमन्टक्कात्‌ दूति भाष्यरुम्मतः पाठः | [8 १२. १०.] तार्ट्यामड्ा बाह्य | १८१ भवन्तुतुमन्ति पवौ णयहान्यनुतवः छन्दोमा यदेत- ware भवति तेनेतान्यहान्युतुमन्ति भवन्ति ॥ € ॥ मासाए्ब संवत्सरस्य रश्मिभूताः मरुतञन्द्रस्य रश्मयः अतो मासानां ATTY Weta छन्दोमानाखूतुमत्वमिति उपरिष्टाद्योज्यं एतत्ामसश्नन्धविनोये मर्तः ते खल्‌ देवानां सभ्ये भूयिष्ठा ब्छतराः तथेव वयं असाम भवाम एवं कामा यजमाना; सत्रमासते अत भूयसां मरुतां सम्बल्धिनानेन समना स्तुवन्तो afar एव भन्ति faq ast fazagq- दशादिस्लोमकानि षडहानि ऋतुमन्ति खतुयुक्तानि fazer दीनां wat सोमानां वसन्ताद्यात्मना संस्तवात्‌ तथाच तेन्ति- रीयके वसन्तेन देवाः बसवस्त्रिटता स्तुतमित्यनुवाके संवो इश्यते क्तवैलत्तणखात्‌ अतव; तुर हितास्त्रयज्छन्टोमा यद्यस्मात्‌ एतन्म्रारुतं साम भवति तेनैतानि कन्दोमाख्यानि बौख्यहान्युजुमन्ति ऋतुयुक्घानि भवन्ति कुत एतत्‌ मासा वे रश्मयो मर्तो रश्मय इति मरतां मासात्मना संखवात्‌ मास- इयात्मकत्वाच्च तूनां ॥ २. ॥ wae लिषूक्थस्तो त्र एव्ैवत्‌ लोमं विधाय eer । चतुश्चत्वारिए्ण एव स्तोमो मवत्योजस्येव agi- थं प्रतितिषठत्योजो ala faeq ॥ १० ॥ सिद्धमेतत्‌ yon TTR ताण्डामद्ा बराह्मणं | [१8. १९. to) ATTY प्रकाशेन तमोह द न्निवारथन्‌। पमथाखतुरो देया द्यातौ्मदेण्ठरः ॥ दूति च्रौमदराजाधिराजपरमेश्वरवैदिकमागीप्रवत्तेकयीवौर- बु्भूपालसाम्बाज्यधुरन्धरेण सायणाचाययं ण विरचिते माधवीये सामवेदाधैप्रकाे तार्डप्रमहाब्राह्मणे चतुरं शाध्यायस्य द्वादशः GW! चत्देाध्यायः सभाप्निमगमत्‌ | पञ्चदशोऽध्यायः | अथ प्रथमः खण्डः | यस्य निश्ठ सितं वेदा य ॒वेदेभ्योऽखिलं जगत्‌ | faaa तमहं बन्द विद्यातीयैमहेण्वरम्‌ | एवं दशराबरस्था्टानामद्भं स्तोमानां Hiram अथ नव मस्या्ाचत्वारि श स्ोमकस्य प्रथमेनावरणेन सतोमल्ञु धिरारभ्यते तत्र बद्िष्यवमानसख प्रतिपत्‌ चं दर्शयति | अक्रान्‌ wag: परमे विधमश््न्तिति नवमस्याह्नः प्रतिषद्नवति ॥ १॥ भ्रतिषद्यतेऽनयेति भ्रतिपत्‌ अक्रान्‌ wag द्रति ठचो afe- ष्मवमानस्य प्रथमो भवतीत्य; We परमे विधम्दैन्निति पदहययोगारस्य ave अनेन नवमे ASST सङ्कतिमाइ | परमं वाएतद्‌ इविंधमे विधम्द्य वा एतदन्येरइ- भिर इर्ययन्नवमं ज्येष्ठ ९ ह वरिष्ठः ॥ २॥ एतन्नबममष्ः परमं वे उत्कृष्टतरः अष्टाचत्वारि्रोन तरि १८४ तार्डामडहा बाह्य | (1५. १. ४. दादिभ्य; मर्ज॑भ्यः Maw. feat सोमेन युक्तत्वात्‌ अतण्वै- azeaug सोत्ोयाधिक्येन गुरत्वातिशयात्‌ षिरेषेण धार- ule एतदेव व्याचष्टे faug वा इति अन्येस्त्रिटदादिसखलोमके- रहभिरेतदह विधम वे विगेषेण धार णीयं यन््रमन्रवसंस्यापूर- केन तदह; कुतो विधरणायमित्यत आह ज्येष्ठं APU तख व्याख्यानं वरिष्ठमिति यस््मादेतन्रवममहः वरिष्ठतर तस्मात्‌ frat एवञ्च परमषिधमेशन्दयुक्तसुचोऽद्िरहनि संगच्छत इत्यधेः ॥ २॥ अथास्य avg द्दितौयामनृद्य सोति | मद्िबायुमिष्टये राधसे न दति वार्ण्येक। भवति यदे यन्न दुरिष्टं तदरूणे weifa तदेव तद्वय- जति ॥३॥ मत्‌सिवयुमिटय इत्यस्याख्चि मसि मितावरुणापूयमान इति वरुणशब्द्खवणात्‌ एषा ऋक्‌ वारुणो बरुणसम्बन्धिनी यदे यत्‌ खल्‌ awe दुरिष्टं gat तद्रुणो ग्टज्ञाति आदत्त तन्या वारुण्या तदेव दुरिष्टं तमेव तद्वयजति ॥ 2 अथ्तस्य प्रथमस्य ee सोत्रोयसं ज्ञां कुव्यैन्‌ प्रकारान्त- रेण स्तौति । AAT भवति प्राणापानानामवसषध्ये ॥४॥ सिद्धमेतत्‌ ॥ ४॥ (ty. १. 9] ATUASTAT ETS | १८५ अथेतद्धिन्‌ बहिष्पवमाने दश Malar विधत्ते | दश्चो भवति दशाक्षरा विराट वे राजमन्रमन्ना- GATT WY | दशानाखचां समाष्टारो दशतः BACT: पथामानकेत्य- कारः समासान्तः सच एष देवो अमत्यै इत्यादिकः wea- न्यत्‌ ॥५॥ अयेतत्‌ स्तौति | सप्रष्टतयो भवन्तीन्द्रियख बोयग्यस् रसस्यान- तिन्ताराय यल वे eu ried Tat रसमपश्य८स्त- दनुन्यत॒दन्‌ ॥ ई ॥ ता ऋचः UAT; समानोपक्रमा एष देवो waa: एषक्परेरभिष्टतः एष विश्वानि वार्यत्ये वं विधा भवन्ति तच्च॒स- भ्श्टतित्वं इन्द्रियस्य इन्दर लिङ्गस्य Tag वो्ग्यालकस्य रसस्य अनतिक्षाराय अतित्तरशाभावाय भवति यत्र खल मन्त्रभागे देवा इन्द्रियं dle रसमपश्यन्‌ इष्टवन्तः तन्बन्तरभागं अनुन्यतु- दन्‌ ्रत्युचमभ्यस्यन्‌ र सस्यानपगमाय अभ्यसनादरचयत्नितयसै; We अथान्या weyeitarar fare | Weg भवति ॥ ॐ ॥ २] २४ ite ताश्डामडा्रा TT । [१५, १. to] अष्टानाखचां समाद्धारोऽट्चः स वेषधिया यालयशवेत्या- दिकः ॥ ७ I अयैतामष्टसं व्यासुपजीव्य सोति | TRINA, पशवः शफरशस्तत्प श्नाप्नोति अष्टा AU गायनो तेजो ब्र्मवचसं Wat तेज एव ब्रह्म वचेसमवसन्धे ॥ ८ ॥ सिद्खुप्रायमेतत्‌ ॥ ट ॥ अथ चतुरः wag विधत्ते | USA MARTA EA NE ॥ WHR समाहारः षर्‌ संख्यासाम्यात्‌ wi वये धारणाय भवति fe ॥ अथास TSW चतुःसं स्यामुपजीव्य fe | चत्वारः Wea wafer चतुव्विए शतिर दमासाः संवत्सरः संवत्स॒रणएव प्रतितिष्ठति i १०॥ एष उक्थ; एष वाजो एष कवि; ससुतः पोतये इति चत्वारः डुक] भवन्ति ता; ततर चतुिंशतिस्तोत्रोया भर्वात्त संबत्सर- खतुविंशतिरद्गमासात्मकः तथा च चतुभिः षडे; संवत्स॒र एव यजमानः प्रतिष्ठितो भवति ॥ १९० ॥ [१५,.१, .१२.] तार्डामदहाज णं | १८७ तेषु चतुथैस्य षद्चस् किद्चिश्षि इमु पजीव्य सोति | स वानुत्तमः षड्चो भवत्यभयस्य परो्नमत्यच्- य्यावरूष्ये ॥ ११॥ सवा ससुतः पीतये स पवित्रे स वाजीरोचनं दिव इत्येवं सशब्दयुक्तानुत्तमः अन्त्यञ्चतुयै : west भवति तच्छब्दस्य परोत्तवाचित्वात्‌ तञ्च स दति पटं परोक्तवाचकं TACHA वाचकमिल्युभयस्य द्विविधस्य परोक्प्रत्यक्षसख देशकालादिवि प्रञश्ख प्रयत्य पुरोवर्तिनः फलस्यावरोधनाय भवति ॥१९ अथ बदह्िष्पवमानस्यान्त्य' ay विधाय सोति | इच उत्तमो भवति येनेव प्राणोन प्रयन्ति तमभ्य- दन्ति ॥१२॥ अरोत्तराषाढे विनिदुज्यान्तिमस्य are waar कोऽसावित्याशङ्य CARA नवमस्य ज्योतिशोमः yates: साप्नभिक इत्येक इति अयमथै; नवमस्याद्को बहिष्पवमानेऽन्य- QM ज्योतिष्टोमः ज्योतिष्टोमसम्बन्धी भवति waa wafa- भूते ज्योतिष्टोमे सप्तमेऽहनि वा यः पावमानी इत्यस्दान्त्यसतुचः अनयोरन्यतरोऽद्धिन्नवसेऽहनि बहिष्पवमानस्यान्य सुचः काय्य Tae; गतमन्यत्‌ ॥ १२ ॥ अथाद्खिन बहिष्पवमाने सोमं विधत्ते | ष्ट तार्डयामहा बाह्मण | (१५. २... अष्टाचत्वारि0श एव स्तोमो भवति प्रतिष्ठाये TAT ॥ ९२॥ अष्टाचत्वारि शस्तोत्ो यात्मकः; सोमो भवति संख्यादारा भतिष्टाये प्रतिष्ठानाय प्रजात्यै प्रजननाय च भवति जगती हष्टाचत्वारिशदक्तरा way जागताः पम्पूनाद्च प्रतिष्ठादहेतुत्वञ्च लोकसिद्धं एवं संख्याद्वारा अष्टाचवारि शस्य भ्रतिष्टाहेतुता द्रष्टव्या | १३ ॥ दूति ताख्डामहाबाह्मणे प्रञ्चद्‌शाध्यायख प्रथमः खण्डः | अथ हितीयः खर्डः | अथास्न्न वसेऽहनि प्रथममाज्यसोतं दशयति | अ गन्द्ममह्ानमसा यर्विष्ठमित्याम्नेयमाज्यं भवति ie WIAA टचः आग्नेयमग्निरेवयं प्रथममाज्यस्ते a भवति ॥ १९ ॥ गमिधातुयुक्तत्वादयन्रवमेःहनि सङ्त इत्याह | गच्छन्तीव वा एते ये नवममदगं च्छन्ति ॥ २॥ ये यजमानाः नवममहगन्ति प्राप्रवन्ति एते गच्छन्तीव [१५.२, 8] तार्डामहा बराह्मणं | १८९ वे दशरावस्य समाप्तप्रायत्वाद्यागाग्निं गच्छन्तीव तश्मादगन्मम- हेति गमिधातुयुक्तस्तु चो नवमेऽहनि योज्य इत्यथः ॥ २॥ अथास्य वस्य प्रथमायाखवि fayaaaag agyfaue- WATATE | यो lea समिद्खे दुरोण दति दोद्‌येव देष यो नवभिरडभिस्तुष्ट्वानः खाडतभिति खाह्तो aa यो नवभिरहभिराहतोाविश्वतः प्रत्यञ्चमिति विश्वतोद्येष प्रत्यङ्‌ ॥ २॥ योऽग्नि नैवनमेरहर्भिः प्राय णीयातिरात्रसहितेरतीतरटभि- रहोभिस्तुषटुवानः स्तुतः एष दीदायेव दिरीप्त एव हि यस्मा. दीदायसमिद्धख्े दुरोण इति fas fas खख दीदतेः प्रयोगः सङ्गत इत्यथैः तथा योऽग्निैवभिरहभिराडत आडतिभिखर्पितः एष fe खातः सुष्ट आल्या तपितो भवति Ta खा्तमिति पयोगः तथा एष हयग्निर्विश्वतः सन्त्र पाणिषु प्रत्यङ्‌ प्रयञ्चति सरूपेण अन्त न्तमानो भवति vara विश्वतः wafefa पटन्तत्र प्रयुज्यते । ३ ॥ अथास्य ate तोयायाख्चि fafafas weet सोति। त्वं aay उत मिलो अमन दति वार्ण्येका भवति १९० ताख्डामहा ज BT | Cru. २, 9] यदे यन्ञख दुरि ्टन्तद्रूणो गृह्णाति तदेव acaa- जति॥8॥ त्वं बर्ण इति वरुणशब्द् श्रवणात्‌ एका Malar वारुणी वर्णसम्बन्धिनो भवति faz fag । ४। अथ तीयमाज्यस्ताल्रं दरयति | fasosa पुतद षमिति cant Harare ॥ भ fad व इति रथन्तरसम्बन्धि मेत्रावरुणशितावर्ण- देवताकं दितीयमाज्यस्तावरं भवति tamer इवामह इति राधन्तरे waa इवतिधातुदशेनात अत्रापि तत्सद्भावात्‌ राथन्तरत्वः ॥ ५॥ वैऊतेषु मध्ये TANGA रायन्तर याज्यस्य पुनः WAN कारणमाह | उग्रगाधमिव वा एतद्यच्छन्दामास्तद्यथाद उग्र- awe व्यतिषज्य area एमेवेतदूपे व्यतिषजति छन्दामानामसंव्याथाय ॥ ई ॥ एतञ्लागनिं at देवमग्निभिः सजोषा इति wae व्या ख्यातं |! दै॥ अथ टतीयमाज्यसतोरं erate | [१५..२..९.] तार्डयम हा बाह्मण | १९१ महार Tel य ओओजसेयेन्द्रमष्टमेन वै देवा अ हेन्द्रमबाजयन््नवमेन पाप्मानमघ्रन्रहरवेतेन मड- यन्ति ॥ ७ ॥ | महां इन्द्रो य ओओन्नसेति टच रेन्द्रमिन्द्रदेवय॑ं ठतीयमाज्य- Ma भवति शिषशेनास्य टटवस्यनवमे;हनि सङ्तिः उच्यते अष्टमेन स्व व्वा देवाः पुरा इन्दरमवाजयन्नरबलयन्‌ नवमेनाद्धा पामानं पापरूपं टतं अन्नहिसन एतेन महच्छब्टयुक्तेन SAA तन्नव- ममहरेव महयन्ति महत्‌ कुन्ति ॥ ७ ॥ अथ चतु्थमाज्यसो् दथैयति। ता Ba ययोारिदमिति रायन्तरमेन्द्राग्नं ॥ ८ ॥ "ता वे इति ठव; cant रथन्तरसम्बन्धि tyra इन्द्राग्निदेवताकं चतुथेमाज्य सतोत्रं भवति मित्र व इति पद- स्थापि रथन्तरसम्बन्धो दूषटय्यः॥ ट ॥ és रथन्तरसब्बन्धि नोऽस्य टचस्य WAT दोप पूवैवडुषपादयति | खउग्रगाधमिव वा एतद्यच्छन्दोमास्तद्यथाद्‌ उग्र गधे. व्यतिषज्य ag wastage व्यतिषजति SSAA AGATA सोमः॥ € ॥ एतेष्वपि षतुष्वीज्यस्तोतेष पर्वोक्ता्टाचत्वारिंश एव लोम १९२ तार्डामहा बाह्मण | [१५. ३. २.] ara; सिद्धमन्यत्‌ इत्यं पञ्चसु प्रातःसवनिकेष Salar सोम afag विहिता तासु गतव्यं साम प्रा्तनेवेत्यधि गन्तव्यं ॥ २. ॥ sfa तार्डामहाब्राह्यर पञ्चदयाध्यायख हितीयः aus: | ~~ अथ तीयः खण्डः | अथास्षिन्रवभेऽहनि माध्यन्दिनिपवमानसखय प्रथमं Za दश- afa | पवमानय्य faaal eC yal Beata इरि- वत्यो गायचयो भवन्ति च्छन्दोमानामयातयाम- A ताय॥१९॥ पवमानस्य जिन्नत इत्याद्यास्िष्ठः इरि वत्यो इरि शब्दयुक्ताः waar, सोात्रीया भवन्ति ava हरिशब्दयोगात्‌ कन्दोमानां बरवाणःमद्भामयातयामतायै अगतसारताये भवति ॥ ९ ॥ अयता वः प्रकारान्तरेण सैति | पवमानख fauna दरति वेबृहतो रूप हरे- न्द्रा sedate जगत्या उभयोः सङद्पमुपेति सान्नश्च छन्दस Weil [१५ ३ ४) तार्डामहात्राद्धख | १९३ जिन्नत दति म्रतिपाद्यमानं इनन gear ea तच्चि fare सहोत्पचतेन शौव्यैवच्वात्‌ हननच्षमं तया चन्द्राः आ्ञादकरिष्णोहैरोर्रणगौलाददख्क्तत ष्टा अभूवन्तिति areca प्रतिपाद्यते तञ्च wyatt सम्भवति पशव जागता दूति चन्द्रा इति पदं जगतोदन्दसो रूपं पवमानस्य जिन्नत इति STAM, Way बृहतन्डन्दसस्च उभयरूपं सहोपेति उपगच्छति भूयसो फलायेति शेषः ॥ र॥ अथान्ये लात्ोयं विधाय सोति। परोतोषिच् agafafa प्रिवत्यो भवन्तयन्तो वै नवममडस्तयेताः TATAT WRU परीतोषिद्च तासुतमित्याद्यास्िखः परबत्यः परिशन्दयुक्ताः Sarat भवन्ति तेन च परिशब्देन पव्यीस्षिलैच्छते नवम- Heat चै दशरात्रे टतीयख त्रिरात्रस्य अनेनान्खा समाधा- नात्‌ अतस्तस्य नवमसखाद्भः एताः परिवलयः waty परिसमा- पनाय भवन्ति ॥३॥ | अथान्यं ay विधत्त । असावि सोमो qe हरिरिति जगत्यः सत्यच्छिष्टभो पेण तस्ममाच्िष्टभां aia क्रियन्त ॥४॥ असावि सोम इत्याद्यास्तिखः Matar ताञ्च खभावतोःऽपि २] २५ १९४ तार्डयमहाब्रा हण | [\५, ३, ©] जगत्यो रूपेण वतिष्ुभः टषदन्दोहि age EU टषवद्‌- बलहवद्रयिमदिष्ठव दित्यादिना तदरूषत्वस् परिगणनात्‌ यस्मा देवमेताः बिषटभ; vara faeut लोके स्थाने क्रियन्ते weer nam fe माध्यन्दिनषवमानान्त् TT: भ्रतुद्रवेति Sew: ॥४॥ द्य aren विहिताः अथ सामानि क्रमेण fafa: मथमटचे गायतं साम विधाय पव्यवदु्मणमति दिशति | गायलं भवति यदेव WATS ब्राह्मणं ॥ ५॥ प्रतौ गायत्रसान्नो यद्ब्राह्मणं दमे वेलोका गायबभि- त्याटिकमान्नातं तदेव अस्यापि Maa ब्राह्मणं ly a अथ faaa प्रथमे ea सामान्तर विधत्ते । भरहाजय्यादारख्डवति ॥ ई ॥ भरहाजस्यादारख्टाख्यं साम पवमानस्य faga दति za गेयं ॥ ६ ॥ अथाद्यैतां संज्ञां नित्रुवन्‌ सेति । दिवोदासं वे भरद्वाजपरोहितन््रानाजनाः पय्य- यतन्त स उपासोदद्े wage विन्देति aan एतेन साम्ना गातुमविन्दङ्वात॒विद्वा एतत्घामानेन दारो ना- Wala तद दार्तोऽदार त्व विन्दते aga दार धावत्यदारख्ता तुष्टवानः॥ ॐ ॥ [५१ €] ताख्डामहाब्राह्मण | १९५ भरद्वाजः पुरोहितो ze तं भरद्वाजपुरोषहितं featere- न्ञानाजनाः; नानाविधाजनाः Waa, पथ्य यतन्त पब्यैवे्टयन्‌ स दिवोदासो भरदाजसुपासीदन्‌ वियपून्यैमगच्छत्‌ डे ऋषे मातुं मागें मे मम विन्द्‌ लम्भयति तुवन्‌ एवमागताय TH दिवो दासाय एतेन साग्ना गातुं मागेमविन्दत्‌ अलभत अतएतत्घाम गातुविद AMAA | एवमस्य भर द्वाजसम्बन्धसुक्रा AIT खत्वमपि निवेक्ति अनेन खल eat दारे दार्व ATE ना- WRIA यस्मादेवमत्रुवन्‌ तत्तस्म्माददारषटतः साग्नोऽदार र्‌ं अदारश्ट्टिति नाम सम्पन्नं यस्मादेवं तश््मादनेनादारद्तातु- द्वानो गातुं मागें विन्दते दारे दरणे wa न धावति न भ्रापयत्यात्मानं ॥ अ ॥ अथ सामान्तर विधाय तदृूब्राद्मणश्चातिदिश्ति। सुरूपं भवति यदेव Fars ब्रह्मणं ॥ ii सुरूपाख्यमपि साम पवमानस्य जिघ्नत vafaada za गेवं पशवो वे सुखूपभित्यादिकं यदृब्राह्मणं रूपमस्य प्रागा- ara तदेवास्यापि सुरूपाख्यश्य Mas ब्राह्मणं i x I अथान्यत्घाम विधत्ते | इरि थोनिधनं मवति we i हरीर खो २३४१५द्‌; इति निधनं TE तक्रयोक्तं एतत्ंज्ञ साम पवमानस्य fara cafes Za गातव्यं॥२॥ reg ATA SIATYS | (tw. ३. १२} अयैतत्‌ SNA | पशवो वे इरिखियः पश््‌नामवरूष्ये ियज्च इर श्चोपेति व॒ष्टवानः ॥ १०॥ nag, पवः खल्‌ हरि शियः हरणशीला; खयणा; अतो इरिखोशब्द्जिधनमेतत्ाम प्यूनामवरोधनाय भवति खथा- नेन तुष्टवानः स्तुतवान्‌ धियं सम्पदः इर खलेजच्ोपेलयुपगच्छति इरि खी शब्दाभ्यां उभयोः SVT ॥ ९० ॥ अथान्यल्ाम विधत्ते | सैन्धुलितं भवति यदे व सेन्धुच्धितख ब्रां ॥११॥ fargfaat Zé साम Safad तदपि पवमानसख्छ जिघ्नत इत्येव टचे गेयं तस्य च सेन्तु्ितस्य सिन्धुकिदे राजन्य कषिरि- त्यादिकं VATU MAR प्रागान्नातं तदेवास्य ब्राह्मणं स्तुत्यथेमानेतव्यं ॥ १९ ॥ अथान्यत्घाम विधत्ते | ° ° Ey गतनिधनं वाश्ववं भवति TA ॥ १२॥ गमिध.तुनिष्पन्ररुशब्दयुक्तं निधनं यस्य॒ तद्गतनिधनं वक्षुणा इटं साम पूर्नोक्तएव ee गेयं तञ्च गत्य गमनाय भवति 1 \२॥ [१५.२.१६] तार्डानहानाद्धुख | reo अभेतद्वसुसम्बन्धप्ररैनपुरःसर खगेसाघनतया खौति । वभ्बुव एतेन ARAM स्वगं लोकमपश्यत्‌ Gig लोकखानुख्याव्ये खग ज्ञोकान्र च्यवते ge- वानः ॥ १२३॥ ala: Fae: TIA ऋषिः एतेन Beat साधनेन पअजैवेन € र ड र AAI ख्ाजेवेन Qt लोकमपश्यत्‌ अजानात्‌ fae सिद्धं ।\३॥ अथान्यत्घाम विधत्ते | TVIATS TAC भवति ॥ १४॥ Zeal संच्चाराख्यं साम पवमानस्य लिनघ्नतेत्यस्मिन्नेव za . गेयं ॥ ५४ ॥ अथेतत्‌ स्तो ति | पशवो वा दू डा पशवग्छन्दामाः पशुष्वेव तत्पश्च- arta ॥ १५ ॥ Weal संच्तारद्रत्यव. षश्यन्तेनेडाशब्द नाजिधेया इडानां पशवो वै पशव एव छन्दोंमानां च पशुत्वं Wa तत्तथा च पष्ष्वेव पञ्चून्दधाति स्थापयति ॥ १५ ॥ अथान्यत्घाम विधत्ते | yer ATABARTATHS | (१४. २. १९ 1 WAH, पावमानो भवति ॥ १६॥ पावपानः पवमानसामसम्बन्धो ऋषभ एतत्यदरदयाभिधेयं खामापि पषमानसख fara इत्यस्डिन्नेव टचे काव्ये । १६ ॥ अये तत्प जन्यत्वेन सोति | पशवो वै छन्दोमाः TTA तन्मिथनमप्य्ज्जति प्रजातये न इ वा अनृषभाः पशवः प्रजायन्त ॥९७॥ कन्दोमास्यान्यषानि पशवो वे पश्ुङ्पाण्येव एतेष्वुषभे भवतौति saat aaa मिथुनमष्यज्जेति सम्पादयति किमे wae प्रजननाय वत्सादिरूपेणाभिटद्धथे न waza: ऋषभेण पसा वियुक्ता; पशवः प्रजायन्ते बत्धा्ननयन्ति ॥ ६७ ॥ अथान्यत्घाम fare | BS भवति ॥ १८ ॥ ृष्ठाख्यं साम परोतोषिद्चतासुतमित्यस्िन्‌ टचे गेयं ॥९८॥ अयेतत्‌ सोति | षुं वा एतदद्धां यन्नरवमं ws एव aust waa प्रतिष्ठाय ॥ १९ ॥ FAIA, TATA प्रायणीयादीनां शं वे वं शस्था- [tu ३. २३.] तार्डामहा ब्राह्म ख | १९६ नीयं तन्तथा च इष्टरूप एवेतख्िन्रवमेः हनि टेन स्तुवते स्तुव- fi Se > Ge न्त्‌ दातारः किमथ म्रतिष्टाय प्रतिष्ठानाधं उभयोः साम्याद्यज- मानख प्रति ्ाहेतुर्मवती त्यथ; । ९९. ॥ अथान्यत्छाम विधत्ते । MAA Ee भवति ॥ २०॥ कुल्‌मलबरहिःसम्बन्वि कौल्‌मलबरहिषं एतदाख्यं साम परोतोषिद्धेत्यद्धिन्ेव टचे गेयं ॥ २० ॥ अथेतत्‌ स्तौति | क्रमलविव्वौ एतेन प्रजापतिं भृमानमगच्छत्‌ प्रजायते बह्ृभेवति कौरमलवद्हिषेण त्॒टवानः॥२१ WB: ॥ २९ ॥ अथान्यत्घाम दश्यत | © e THI भवति ॥ २२॥ अके पुष्यासं सामापि परीतोषिदचेत्यित्रेव ठते गातव्यं Re अयेतद्रससद्ितान्राद्यदेतुतेन सोति। wa वे देवा अकं दूति वदन्ति tare पुष्प मिति सरसमेवान्राद्यमवरन्धेऽकपुष्पेण त॒ष्टवानः॥२२ ey साख्डानहाबाह्मख | Tra aad देवा अन्तं खल्‌ अकं दूति वदन्ति अच्येते अनेनेति ्युत्यत्तेः were रसं पुष्पमिति वदन्ति तस्माद न्ररसयोवीचकोऽकै- YUU! तदाख्येन सान्ना स्तुतवान्‌ सरसं रससदहितमेवान्राद्य- waaay ॥ २३ ॥ अथान्यत्छाम विधत्ते । देष्येखवसं भवति ॥ २४॥ दीर्ध॑श्रवसः सम्बन्धि दैषयं वसं एतदाख्यं स।मापि पररो- तोषिद्चेत्यस्डिन ब Sa नेयं । २४ ॥ अयेतत्‌ सौति । दीचंखवा बे राजम्य ऋमिर्ज्यो गपसद्खोऽशना- ATA स॒ एतहेघ थवसमपग्यत्तेन - सव्वभ्यो दिग्भ्योऽन्नाद्यमवारुन्ध सनौग्य। दिगग्योऽन्राद्य- मव सन्डे देघे यवसेन तुष्टवानः॥२५॥ दीर्धैश्रवा नाम राजन्यो राजपुत्र ऋषिः ज्योक्‌ चिरकाल- मपर्द्खः गशल॒भिराक्रान्तो राज्याद्भु्ट; अशनायन्‌ अशनामाल्मन इछन्‌ HUTT: चरम्‌ सवैतः परिश्नमन्‌ अासोत्‌ घ ऋषिः एत- देधैश्रवसमपश्यत्‌ तेनच सान््रा स्व्व¶भ्यो दिग्भ्यः अनाद्यम- wes WIR अतोऽद्यतनोऽपि Saat स्तुतवान्‌ wale fora; प्राच्यादिसषैदिक्सकाशात्‌ अन्राद्यमवरन्धं प्राप्रोति ॥२५ [१९, ३, 25] ताख्डामहानादह्णं । २०१ अथान्यत्घाम विधन्त | aaq भवति यदेव वैयश्वस्य ब्राह्मणं ॥ २६ ॥ wma ge साम aaa तदपि परतोषिञ्ेति 2a गेयं तस्व च सतावकं व्यश्वो वा एतेनेव्यादिकं यद्राह्मणं परवैमाम्बातं तदबापि स्तुत्यथैमानेतव्यं ॥ २६॥ suafega टचे waar विधाय agarquarta fenfa | Balad यदाभोशवस्ेति ॥ 20 i अभीशवमिति भवति ब्राह्मणमिति प्ररहयमनुषज्यते अभोशवा्यं साम यद्वा अष्टतमभौशुनातदाधारेत्यादिकं तख प्रागाग्नात अन्यल्घिद्धं ॥ २७ ॥ अथान्यत्घामदयं विधत्ते | देवस्यानं भवति प्रतिष्ठाय data मवति स- स्त्ये ॥ रेट ॥ देवाखिष्टन्ब स्मिन्‌ साम्नीति देवघ्यानं तत्घाम परीतोषि- qafaaa टचे गेयं तच्च शितिवाचिख्ान शब्दाभिधेयत्वात्‌ ufasta प्रविष्ठानाय भवति तथा संलत्याख्यमपि तद्धिन्नेब aa गेयं तञ्च Mee संस्काराय भवति ॥ रट ॥ २] २६ २०९ तार्डामङाब HT | (१५. ३. a] अधैतत्घामदयं संप्रयुज्य सोति | Teal एतद्बोयत तदवा ears तिष्ठम्तः संल- तिना समस्कृव्ैटस्तत्‌ सं तेः सं कृतित्वं देवस्यानेन वे ~ २९५. ~ se NSN fj देवाः खग लोकं प्रत्यतिष्ठन्‌ aa लोके प्रतितिष्ठा HAA ॥ २९ ॥ ` एतद्नवपरहः खल पुरा अवुीयत व्यशीच्यैत तदेवा देवयाने सान्ति आधारभूते तिष्टन्तः तन्रवममहः संकतिना सास्ना सम HIM तन्तप्मात्वस्कारसाधनयात्ंकतेरस्य साम्नः संतितः संजतोति नाम सम्पन्नं अतएव deat इति युक्तं तथादेव- स्थानेन खल साम्ना देवाः पुरा खगे लोके Halas प्रतिडिता अभवन्‌ यजमाना अपि खश लोके प्रतितिष्टाम पमरतिहिता भवा- मेति हि एतत्‌ एतदहं एतश्िन्काले सनमासते अतो देवध्यानं एवं प्रतिष्ठाप्रापकमिल्यथं; । २२. ! अथ देवयान वियुज्य Sasa sia सोति | वर्णाय देवता राज्याय नातिष्ठन्त स एतदेव स्यानमपश्यत्ततो वे ATA राज्यायातिष्ठन्त fas- ASG समानाः थेष्ठााय ॥ ३०॥ “0 वरूणाय षच्थ चतुर्थो पुरा वरणस्य राज्याय राजत्वाय अन्याः सव्व देवता नातिष्ठन्त राजत्वं नाग्युपा गच्छन्‌ राजत्वान- [१५. ३. a] तार्डाम ह बाह्मण | ९०१ wane प्रकाशितवन्त Tae; अतो यो देवस्थानेन सोति wa यजमानाय समानाः; WEA ज्ञातयः Aya sears तिष्ठन्ते ~ € नेपदचतु्यों अनुमन्यन्ते पृवैवरातनेषद ॥ २० ॥ ऋअथेतद्वे टन फलमाह | , च्लस्येवास्य प्रकाशो मवति प्रतितिष्ठति य एवं वेद्‌ ॥ २१॥ aay चतियस्येव we वेदितुः प्रकाशः alfasafa स्पष्ट मन्यत्‌ । ३९ ॥ अथान्यत््7 महयं fara | WATT भगण तुष्टवानो भवति यशो यशसा UR परीतोधिश्चेत्यख्िंखुचे क्रमेण भगेण यशसा च दवाभ्यां सामभ्यां स्तुतवान्‌ भगे; तेजस्वी यशो यशस्वी च भवति ॥ २२॥ अथान्यत्साम विधाय तदूब्राह्मणमतिदिश्ति। वासिष्ठं भवति यदेव व(सिखस्य ब्राह्मणं ॥ ३३॥ वसिष्ठेन ze साम वासिष्ठं तदपि परीतोषि्चेति 23 atu इत्यष्यास्यायाङ्चि गेयं वसिष्ठो at एतेन वैडव इत्यादिकं तत्‌खावक्रं agate areata तदत्रापि स्तुथ मानेयं ॥ २३ 0 २०४ ताख्डामहा ब्राह्मणं | Cru, श, ३६1 अथान्यत्छाम fare | दोषेतमसोऽ्कोँ भवत्यन्नं बा अर्कोऽन्राद्यखाव- सध्ये ॥ २४ ॥ दीषतमा नाम ऋषिः तस सम्बन्धी अकं; wag साम असावि सोमो इषाहरिरित्यस्िं्तचे गेयं शिष्टं सिद्धं । ३४॥ अथान्यत्छाम विधत्ते | सामराजं भवति साब्राज्यमाधिपत्यं गच्छति सामरान्ना FEAT: ३५ ॥ सन्नांराजा सामराजः राजाहइःसखिभ्य्टविति समा- सान्तः Uae साम असावि सोमो अरुष इत्यद्धिन्ेवाटन्ने EM गेय अनेन च Grea सामराज्ञा तुष्ट्वानः स्तुतवान्‌ साखा ज्यम भिषिक्तस्य treater: सावमौमस्य रान्न; क्म आधि पत्य अधिपतित्वद्च गच्छति wa सामरान्नेति समासान्तविधेर- नित्यतेति टज्‌भावरूपरं ॥ ३५ ॥ अयतत्छगेसाधन मित्याह | तदु संवदित्याह्ः संबता वे टेवाः सं लोकं प्रायन्त्र दतो दायन्‌ ॥ ३६ ॥ --# [1५. 2, 99] तार्डामहा बाह्मण | २०५ तदु तद्छामराजाख्यं साम संवत्‌ सखगेप्रापशाय wait त्ये: ॥ ३६ ॥ अथेतत्मवमानसोत्रसुपसंहरति | निधनान्ताः पवमाना AAS व्ये स्तोभः ॥३.७ अष्टाचत्वारिः शः पूर्वोक्त एवास्य wag wa: सिद्मन्यत्‌। ननु पवमानस्य faga इति गायलरे टचे गायत्रादि सामाष्टकं विहितं तथा परीतोषिद्धेति area श्छ कौल्‌मलबददिंषादीनि एकादटशसामानि खसाविसोमो अरुषो टषाहरिरिति जागते aa सामद्वयं एवं एकविं तिसामसु चेष गौोयमानेषु fanfe- Marat: सम्पद्यन्ते तथा चाष्टाचचारिशश खोमातिरेकस्यानेनेष दोषः Baan प्ररि्कतत्वात्‌ स खूलेव नवममहःप्रश्युलयाखूल्न- यत्‌ तस्य ब हत्यामरण्ये गेयानि tq wedfa अस्यायमथेः यानि area टचे एकादश्सामानि विहितानि तेष शं कौल- aaafes अकै पुष्पं देधैखवसं वैयष्वमाभीशवं वासिष्ठमिति सप्र ग्रामे गेयानि tama संल्तिभर्गों यश इति ware रण्ये गेयानि तथा च तद नवमखाद्खो Frei गेये सामसु मध्ये देवखानप्रष्टति अरण्ये गेयं सामचतुष्टयं ग्रासे गेयेष च श्ठञचेत्ये तत्छामपञ्चकमेव टचे कुर्यात्‌ अन्यानि षटसामान्येक- चनि wat देषेपतमसो ala: सामराजद्धेति खत कारेण जगत्यां गोयमानसखय सामहयस्य विकल्पनाभिधानात्‌ अन्यतरस्यैव प्रयोगात्‌ पञ्चरशसो्रीया हीयन्ते तथाष्टाचत्वा- ९०६ तार्टडयामहाबाह्नण | [tu 8 a] fea ua tent भविष्यति पक्तान्तरमपि खत्रजतोक्तं तत्‌ अति विस्तारभयात्‌ न लिखितमिति aaa दरव्यं ॥ ३७॥ इति तार्डामहा बाह्ये पञ्चदशाध्यायख् तोयः खण्डः | अथ चतुधः खण्डः | अथ wea चतुरं तोयं Wala et दशेयति । खायन्तदूव BAIA भवन्ति ॥ १॥ BAI: द्व्य शब्द युक्ताः खायन्त इवेत्याद्याखिखः श्वो Aaa, स्तोत्रीयाः ie i अत्रासां खूव्यैवत्व' को;सावस्लिन्रहनि स॒ङ्कतिरित्याह। खादि त्यदेवत्य दयेतद हरन्तो वे Bisa एत- AANA GAA LT AAA स्तुवते प्रतिष्ठायै ॥ २ ॥ एतनच्नवपमहरादित्यदेवत्यं आदित्यदेता्थे अग्निवायु- व्य करमेणादित्यसुतोयो भवति एतद ढन्दोमानां दती- यमिति तद्‌ बयत्वं यस्मादेवं तस्मात्‌ स्व्यं बल्यः सङ्ता इत्यथैः अपिच ax: ्र्व्योऽन्तो वे उक्तप्रकारेणान्तिमः एतन्नवममहस् अङ्कां अनुष्ठितानां प्रायशोयादीनामन्तः वसानं अनेने नव- TAQ समाप्यमानत्वात्‌ तत्तथा च अन्तएवान्तेन द्व्यैवताभिः fiw. ४.५.] तार्डामद्ाब्राद्यखं | २०७ खोत्ीयाभि; स्तुवते तञ्च wat उभयोरैकरूयात्मतिष्ठानाय भवति ॥ २॥ अथाङ्ावाकश्श्य Wala oa दभैयति। यत इन्द्रभयामहे ततोनो AAT Ala मघवञ्क्र- fry तब aa ऊतये वि दिषो fara जोति विषञ्चैव Bay नवमेनाह् fava दणमेनाह्ञात्तिडन्ति॥ ३॥ यत इन्दरभयामह इत्याद्यासिच्लः वचोऽङावाकसाम्नः Wala स्तुत्यथेचोऽलुवादः अस्याखचि द्विषो देष्टन्‌ बधः संग्रामकारिणःएवमुभयविधान्‌ शतून्‌ हे इन्दर त्वं जहि विनाशये- त्यथः म्रतिपाद्यते अतणएवं रूपवाचकशब्दयुक्तोन Saat fzuaa aqq #eq संग्रामकारिणः उभयविधांखु शतून्‌ अनेन ` नवमेनाद्भा विहत्य विनाश्य ट्‌गमेनानुष्ठास्यमानेना विवाक्य- संञ्नेनाद्धा उत्तिष्ठन्ति wager Fafa wearfafen fradt जहीति लिङ्युक्तस्तुचो नवमेऽहनि सङ्गत इत्यथैः ॥२॥ अथ ब्रह्मट्ठनिवत्तेकं साम दयति | Bama भवति ॥ 8 ॥ खायन्त इव दटूगैमित्याद्यासु गीयमानं श्रायन्तीयं aq साम wafa ॥ ४॥ अथेतत्‌ सौति, got तार्डयमदहा नाद्धं | (१५. ४. 9] Sa Baas ोन्रवममडहः ियमेव तच्छरि- यां प्रतिष्ठापयति ॥५॥ at, सम्यदरूषमेव चायन्तोयं खीशन्दोदितचियतिधातौ निष्मरः खीयतीति यः wey तथेति aga नवममहच्च aia च सूव्यरूपं अष्टाचत्वारिःशस्लोमकत्वेन स्तोीयाबाड्छल्यात्‌ aaa यमेव सम्पदमेव feat सम्पदि प्रतिष्ठापयति उद्गाता प्रतिष्ठितां करोति ॥५॥ अथयाङावाकष््स्तोत्रनिवर्तकं साम दभ्ैयति। समन्तं भवति We tl समन्ताख्यसाम यत इन्दरभयामह Tafa शुचे गातव्यं ॥ ६ एवं नित्यत्वेन विधाय काम्यमपीत्याह | समन्तेन प्रशुकामः Mala पुरोधाकामः सम- न्तेन Kala ॥ ७ ॥ पशुकामः पून्‌ कामयमानो यजमानः समन्तेन साम्ना स्तुवीत तथा पुरोधाकामः पौरोहित्यं कामयमानोःऽषेतेन सम- न्तेन स्तुवौत एवन्तित्यकाम्यविषयवाक्यहयेन खादिरो aut भवति खादिरः बौग्धकामख aa कुन्ींतेति तत्‌ एकस्येव नित्यत्वं काग्यत्वद्चोक्तं भवति तदुक्तं एकस्य तूभयत्वे संयो गश्यक्कमिति ॥ ॐ (18 ४ &J ताण्डामहानाद्ख | २०९ ware फलहयसाधनताश्ुषपादयति | चाम्नेयो एयिव्याम्नेयो ब्रह्मण teat alte राजन्योऽन्तरिच्तेण द्यावाएटथिबो समन्ते अन्तरि- = A | करोति विन्दते त्तेणेवे न समन्तं करोति विन्दते TAZ प्र पुरोधा- माञ्न।ति य एवं विद्वान्‌ समन्तेन स्तुते स्तोमः ॥ ८ ॥ आग्नेयी अग्निदेवत्या थिवी बाद्धमणशखाग्नेयः अग्निना we प्रजापतिमुखादुत्मत्तः तथा द्यौरेन्द्रौ इन्द्रदेबत्या राजन्य- चेन्द्रेण सह प्रजापतेः उरसोवाङ्भ्या द्ोत्परन्तेः एतेन ब्राह्मण- राजन्ययोद्यवाश्थिव्यात्मकत्वसुक्तं भवति तञ्च॒द्याषाश्थिवी द्याबा्थिव्यौ अन्त रिक्तेण मध्ववन्तिना समन्ते सङ्गच्छते अतः खमन्तेन स्तुवन्‌ समतान्तत्वहेतुनान्तरिकेणेव एनं यजमानं समन्तं समतान्तगतं करोति किमुक्तं भवतीत्यत are fara इत्यादि य एवं ब्राह्मणां विद्वान्‌ समन्तेन qa सोऽयं प्यून्‌ विन्दते लभते पुरोधा पुरोधानं पौरोह्हित्यञ्च प्राप्नो तीति तेषु च श््टस्तोलरेषु पूर्वोक्त एवाष्टाचत्वारिश एव सोमः काव्यैः ॥ ट ॥ इति ताख्डामहान ख पञ्चदाध्यायख qu: खर्डः | -----~ x | as ॥. “eke J य पञ्चमः खण्डः | अथाद्पिन्रवमेऽहन्यामैवपवमानखे त्रोय AT UT RAT दशे यति। तन्न प्रथमं षं विधाय wife | ay सोमासि घारयुरिति गायतो भवत्यज्ञो Ea त्विति बहते ed बाह तप WAT: ॥ १॥ त्वं सामासाति गायत्री रभवस प्रतिपद्धवति तदादिक-. Qu भवषतीत्यथेः तञ्च धारबुरिति टञ्‌ धातोनिष्यननेन शब्देन योगात्‌ अख नवमसखाक्ो va धारणाय भवति सा चास्याने- नद्धा सङ्गति; इति तदाह त्वमित्ये तत्पदं बहत्पान्नो au तद्यो- नो त्वाभिद्धि हवामह इति युश्मच्छनब्ददशेनात्‌ एतददख बारतं बुहत्धाग्नः सम्बन्धि ट तीयं qeqzuetfe छन्दोमाः अतोऽद्धि- न्हनि ट्व; TET इत्यथैः ॥ ९ ॥ अथ awit विधाय asfaate | a0 WE देव्येति afafa बहतो रूपं बात WATE: ॥ २॥ त्वं areata टब्वोऽप्याभवस्य wate: सिद्धमन्यत्‌ । २॥ wage ay विधाय qefaars | (१५.५.५1 ताश्डामहा बाह्ाणं | २११ पवस देव वोतय दूति बहता रूपं बाहत! द age ॥ ३ ॥ पवस्व देव वौतय दूति टचः तत्र पवस्वेत्ये तदृ बृहत्साश्नोरूपं सिद्खमन्यत्‌ ॥ ३॥ अथान्यं ay fare | परि त्य हय्यैत हरिमिति परिबत्या areas वे नवममहस्त्येताः THAW ti ४ ॥ परित्यं ead हरिभिति परिगन्दयुक्तासिखः wate भवन्ति fre सिद्धप्रायं॥ ४॥ खथाच्षरपङ्किकन्दस्कं et विधाय पूनयोरङ्कोरिव तं प्रथं सति| | पवख साम मडदत्तायेत्यत्तरपर्क्तिः सामाना मभूतिरधा एतद्धोबेतहिं च्छन्दाऽयातयाम यद््षर- प्रङ्क्िस्तेन छन्दामा अयातयामानः क्रियन्ते व्रह्म वादिना वदनि यत्‌ षडद्े सामाग्छन्दारसयाप्यन्ते किं HCAS A दत्येतच्छन्द्स। यदेता Bar- पर्क्य दूति त्रयात्‌ Y wage पूर ्िन्भ्याये व्याख्यातं ॥ ५ ॥ १२. ATABAPTATHS | (१६४. ५ a) अथापर ee विधत्ते । उपोषुजातमपुरसिति गायन्तः सत्योजगल्यो SAY तस्मात्‌ जगतोनां aie क्रियन्ते ॥ € ॥ aig परिसतृतभिति गोशब्देन जागतं रूपं पवोवे जगत्य इति श्तेः जगत्यो रूपेण योगा ज्जगत्य; गतमन्यत्‌ ॥ ई ॥ अथेतेषु Bag रमेण सामानि विधाखन्ते। तत्र Wat टचे गायत्रं प्रथमं साम गातव्यं, तस्य पर्वोक्तं ब्राद्धणमतिरिशति | गायं भवति 724 MAAS ब्राह्मणं ॥ ७ ॥ स्पष्टं ॥ ॐ ॥ अथयेतस्मिन्नेव टचे साम विदधाति। आश्व ख क्तं भवति ॥ ८ ॥ अश्वद्धूक्तन्राम त्वं सोमासौत्येव ea गातव्यं ॥ ट ॥ तस्य च साम्नोऽवसाने BR Brea दति aaa Aad तत्‌ सौति। अग्निं वे ुवैरहभिंराञ हात्य्ैतदादित्यदेवल्य- महः शुक्र Wea raat a afer शुक्रसमे- बेतेनाजद्ाति ॥ ९ ॥ (te ५ ta) तार्डामहानाद्धु खं | २११ रैः qsagfedcefacnita, अगिन वै अग्निमेवाभि- जुहोति हविभिजैहोतौति तेन qa: अधुनातु एतन्नवममहः अआदित्यदैवत्यं आदित्यदेवताथं एव्चादख्िन्र हनि mama शक्रञ्राङ्त दूति श्रूयमाणेनैतेन पदेन तमेवादित्यमभिकुष्टोति असो खल्वारित्यः शएक्रोदीप्तः सोऽयं शुक्र आतः; आड्तिभिः तपित दति werag प्रतिभाखमानत्वात्‌ एतददिशिेनानेन नवमेनाद्भा अभिजुहोतीति व्यपदेशः।॥ २. ॥ saafqaa ea सामान्तर विदधाति। Was भवति ॥ १० ॥ Wa ऋषिणा Ce साम uae एतदपि त्वं सोमासौः त्यस्छिन्नेव SA गेयं ॥ १० ॥ तदेतत्‌ war स्वर्गसाधनमिति सोति | WY एतेनाङ्किरसोऽक््नसा खगं लोकमपश्यत्‌ ` खगस्य लाकस्यानुस्यालये GAHAN च्यवते व॒षटु- वानः ॥ ११॥ आङ्किरसो अङ्गिरोगोत्रः शम्बमहषिः एतेन साम्ना सिदध मन्यत्‌ ॥ ९९ । safaaa टचेऽन्यत्‌ साम विधत्ते । दावसुनिधनं भवति ॥ १९॥ ९१४ तार्डामहा नाह्मणं | (१५. ५. १५1 दावसुनिधनं यस्य तत्तथोक्तं । १२ ॥ अथतत्‌ wife | अआपिषरमवास्ममा एतेनाशस्ते साम fe सत्या शोः ॥ ९३॥ द्‌ावखुनिधनं यस्येति दावषुशब्दाथैः TAT यजमानाय धनविप्रयमाशिषामेवेतेन दावतुनिघनेन साम्ना आशास्ते कामयते साम खल सत्याशीः चां यज्ुषाद्च मध्ये अपितय- त्वेन फलग्रतिपादकं सासेत्यथ; ॥ १३ ॥ अथ तत्पश्युपोषहेतुत्वेन सोति | दावसुष्वी एतटाङ्किरसः पश्कामः सामापश्य- तन UES WAH यदेतत्‌ साम भवति TAT पच्य ॥ १६॥ द्‌ावसुनामाङ्गिरसः षिः पशुकामः सन्‌ तत्साधनत्वेनेव AQ CEA तेन साम्ना WESC SZ पून्‌ AAA खल- भत तथा चेतत्‌ सामाद्धिक्लवमेऽहनि भवतोति यत्‌ तत्मश्ूनां पुश्य पोषाया भिर भवति ॥ १४ ॥ अथ सामान्तर विधत्ते। प्रतोचोनेडं काभोतं भवति ॥ १५॥ [ry ५. 09) ताण्डामद्ाब्राह्यण । २१५. म्रतोष्ोना Tet यख तथाविधं काशीताण्यं सामत्वं सोमा. सि धारबुरित्यस्छिन्नेव टचे गेयं ॥ yy mate wilted पुत्रपखादिरूपस्य फलस्य जनि- हेतुरिति अथास्य भरातःसवनगत सोत्रीयाां Yaa प्रशं - afar : . Py, | WHI ज्येातिष्मत्यः प्रातःसवने भवन्ति तेजो ब्रद्मवचचंसन्ताभिरवरग्धे ॥ २॥ सोमाः शक्रा गवाशिर इति waar; area ज्योतिष्मत्यः ताभिः; सखोव्रीयाभिसेजोविशेषं ब्रह्मवञ्वैसमवरुन्धेऽनुष्टाता यनैताविहितताच्छुकरवल्यः waa दति विधिः ॥ २॥ अथ माध्यन्दिने विहितवार्जत्वमनूद्य प्रशं सति | [tc. ७. ६.1 ATA TATHTS । 829 वाजवत्योमध्यन्दिनि भवन्ति aia ane WaeT I ३५ स्पष्टं ॥ ३॥ अन्नवत्योगणवत्यः पशुमल्यस्तृ तोयसबने भव- न्ति भुमानन्ताभिरवरुन्धे ॥ ४ ॥ पुरोजितीव इत्यब्रान्धःणन्दादन्नवत्यः भरन्तो वस्वः एभि- dare cafe: गायन्तित्वा गायत्रिण इति बकी तेते गैणवत्यः गोषातिरण्ठसा असीति गोमलत्यः ताभिखतुतीयसवनगताभिभू- भानं ब्धभावं यजमान; अवरुन्धे एतदनादेरुपलच्षणं ॥ ४॥ अथास्य पवमानादीनां Ta at TATUM AAA naveta | aa: सप्तदणोभवति मजापति्ै सप्तदशः भजा- पतिमेवाभ्ोति ॥ ५॥ ओं चावयेति चतुर्रमतिक्रग्य एषवै सप्तदशः war पतिरिति खुतेः तस्य सप्तटशत्वं ५॥ ५ ॥ अथ ऋत्विजां हिरणयमालित्वमाहइ । ` हिरण्य ज ऋत्विजा भवन्ति मडइसएव ag क्रियते॥ ६॥ ऋत्िजामपि fermen महसो महत्वस्य ei क्रियते॥ द Wi, bac ` तारम STAT ES । (१८. © ११] केनािप्रायेण क्रियते तदाह । एषमेऽमष्मिन्‌ लोके प्रकाशाऽसदिति॥ ॐ ॥ एष मे मह्यं अमुश्िन्‌ लोके महसोखूपकरणात्‌ प्रकाशो ऽस्या दिति get देवसच्रिधो प्रकाशं करोति॥ अ ॥ तत्‌ पुनं ममाल्ित्वं हिर यद्वारा प्रशं खति | ज्योतिरवे हिरण्यद्ोतिरोवास्डिन्‌ दधाति ॥८॥ स्पष्टं ॥ ट८॥ अथात्र Canara तत्र यजमानययेतच्जय च्च विधाय म्रशंसति। अआजिन्धावन्ति यजमानमुञ्नापयन्ति खगेमेवे- नन्तज्लोकम्‌ज्जापयन्ति ॥ € ॥ सुगमं, अ जिधावनसाधनं रथमुद्गात्रे दद्यात्‌ तथाच wa येन रथेनाजिन्धावेन्नसुद्गात्रे दद्यादिति ॥ २. ॥ अथ qunfafafaeg काष्टाग्रे रथ्क्रादिना ad तवर यजमानारोइणमाइ | amas रोहति खगे मेव तज्ञोक९्‌ रोहति Neon स्पष्ट॥१९०॥ | अथास्य नाकस्याजीवत्मदे णएलतारोह शमह | [r= ७. १६] . तौर्डामहाव्राद्धणं | ५९९ सरजसे रोहति मनुष्यलाकादे बेनमन्त दधति || ११ स्पष्टं ॥ १९ ll अथ रथचक्रावख्ितसख ब्रह्मणो वाजिनां सामगानमादह | वाजिना साम ब्रह्मा रथचक्रेऽभिगायति बाजे बे खगो लोकः खगेमेवैनन्तज्ञोकमुच्ापयति ॥ १९॥ जह्माणं प्रति mage वाजिनां साम aaa उक्त वाजिनाद्धेव सामारित्यानांन्च पवित्रं आविमैव्यगै इति अनु- feat सुतं इदमपि वाजिनां साम 1 ee tl fafufreatty बुह्गानं प्रशंसति। विष्णोः शिपिविष्टवतीषु बृदुत्तमं भवति खग मेव तल्लोकं टु! HIE विष्टपमभ्यतिक्रामति॥१२॥ किमित्ते faut दति शिपिविष्वतीष बृहदुत्तमं षोड- शिनः पर भवति चयं तमस्य रजसः पराक इति विष्णोरिव उपरि निवासश्च च्रूयमाणत्वात्‌ खगे लोकं Ver बद्खारित्यख -विष्णु रूपस्य विष्टपं स्थानं अभि उदिश्याभिक्रामति अथास्य कल्यः wie बहिष्मवमानं नात्यानि नीखाज्यानि वैष्बलजितमुत्तर बाहेदुक्यस्य लोके देवानं रथन्तरः ्ठमभीवर्तो Awara- Way लोके खाशिरामकीः श्यावाश्वस्य यज्नायन्ञी यन्लन्नशित ख्ये ति बारवन्तीयमग्निष्टोमसाम समानमितर गवेकाडिकेन नोरी वितं षोडशिसाम विष्णो; शिपिविष्टवतीष waa सप्त ४४० ताण्डमहाबाद्धेणं | ए, < tJ दथा इति पृस . तौव्रसुतस्येत्यथैः मदाव्रतसम्बन्धीन्यन्यानि तरीणि होतादेवो wae: तानः शक्तं पाधिवस्येतया दुक्तानि॥९३॥ दूति. तार्डामडहाब्राह्मख अष्टाद पाध्यायख सप्रमः खण्डः | पथ अहम; Aw: | अथ राज्ूयोऽभिधीयते, weed बोधायनापसम्बाभ्यां arqad द्ूब्रह्याभ्यासुदीरितं, aa बोधायनः राजद्येन TAA भवति पुरस्तात्‌ WITT WATS चेत्यं वा पूखे मासां अामावस्येन हविषा दीच्ते तस्य तिखो दौत्तास्िख उपसदः GHA प्रसुतः सन्तिष्ठते एष प्रायणौयोऽग्नि्टोसः TeE- efaw उदवसानीयान्त इति । आपस्तम्बोऽपि राजा खगकामो राज्येन यजेत शतस ट ल्िणोऽग्नि्टोमपञ्चाःपवगेः प्रथम- महः पञ्चसषसाणि पविते ददाति तिंशतमभिषेचनीये fan दशपेये केशवपनीये विंशतिः व्यृटिदिराते पञ्चचतस्य ताविति । आश्वलायनोऽपि ad खलय न्नित माह, अथ राजस्या पुर- स्तात्‌ फाल रन्याः पौसैमास्या; पवितेणाग्निष्टोमेनाभ्यारोहणी- येन यजेत पौणमास्यां चातुर्मा सखानि wae इति। बाह्मणमाव्य- afgcfa पूवा चारं संगतं, वच्यते राजयन्ञोऽयं राजः खया योऽस्य च। प्रयो गसं ग्रहः पुवं फाल्‌न्या; सोममाहरेत्‌। अग्निष्टोमः पवित्रा ष्यः सोऽग्यारोहणसाधनः | फाल्गुन्यां पूणे- he = १1 ATRASTAT ETS | sar Ward चातुमस्यान्युपक्रमेत्‌ | तानि Saget छत्वा दौ सोमौ तत आहरेत्‌ | आद्योऽभिषवनौयः स्याद शपेयस्ततःपरः | पश्ि- यस्तु वहवः कन्ते्यास्तु तदा तदा । ख्ात्को शवपनीयस्य सोऽति- Tae परः| द्युशिद्विरात्रः कन्तैव्यसत्राग्निटोम खदिमं। BE: स्थादतिरातरोऽन्व wae तिरन्तिमिः। अग्निष्टोमो wife” राजस्टूयाहयः कतुः । सोमेषटिपशबन्धानां समाहारो भवत्यवं | तन्रे्टिपशुतरन्धेष सतः साम्नामनन्वया; । सामा एव भकील्यैन्ते इत्येते अनुगम्बताभिति, तत्रादौ प्रवितराख्यमग्नि- ela विधत्ते । aimed प्रथममाहरति यन्नमुखं बा अम्नि- Cal यन्नमखमेवारभ्य सवमाक्रमते ॥ १॥ द्ादगस्तोत्रयुक्तायोऽग्निष्टोमख॑मेतं राजद्टयोपक्रमे सम्पा- द्येत्‌ सोमयागानाम्बध्ये ज्योतिष्टोम आद्यः एष वाष प्रथमो यन्नो यज्ञानां यत्‌ ज्योतिष्टोम इति खुतेः तख ज्योतिष्टोमख सम्बन्धिन्यो याः सप्तसं खाः सन्ति ता साम्डध्येऽभ्नि्टोमसंखावाः भ्रतत्वेन यज्ञसुखत्वं तद्ादादावग्निष्टोमेऽनुषिते सति THY राजच्यास्यस्य महाक्रतो सुखमेवारभ्य सवमाक्रमते महाक्रतु- मनुतिष्ठति द्टूयतेऽभिषिच्यते यजमानो यदिन महाक्रतौ सोऽय- मभिषेकयुक्तो महाक्रतु; सव इत्युच्यते यथोक्तपिधिं तैत्तिरीया अ्येवमामनन्ति अग्नि्टोममग्रमाहरति यज्ञमुखं बा अग्नि- ela; यज्ञसुखमेवारभ्य सवमाक्रमतडइति॥९\॥ 2] ५६ ४४२ नारुचयनहहा नाद्मखं | (८.८. ४] राजसुयगतेष सप्तसु सोमयागेषु प्रथमो विहितः दितीयं विधन्ते । A ~ अथेषोऽभिषेचनोयः tt २॥ अथशन्टोनानन्तरव्यीथंः चातुमगेस्थादिभिव्यैवहितत्वेनाग्निशो- माभिषेचनौययोरानन्तवयैख दुःसम्पादनौयत्वात्‌ अधिकाराथेस्त भवेत्‌ एष वक्ुमिष्ोऽभिषेवनीयोऽधिलतः ATTA इत्यथे; ॥ २ ॥ वदिष्मवमानमाध्य न्दिनिपवमानामवपदमानास्येष विष लोबेष सलोमविशोषं fare | तच्छ दाबिंशाः पवमाना द्वालिं शद त्त रानुषटव्वा- गनष्व्यावती THAT BAT | २॥ प्रसिद्धेवानुष्टभोऽचरसंख्या सा वाुष्ट्ववागरूषा वाग्देवतायाः भियत्वात्‌ तच्चाविसम्बादेन सवेवेदेष तथा व्यवहारात्‌ अवः गम्यते ततोद्ातिंशस्तोमे पवमानेष॒ nga सति संख्यादा- राय यजमानः सत्ल्लमन््रुपया बाचाऽभिसिक्तो भवति यद्यपि विष्ुत्यध्याहारयोरयं लोमोनान्नातः तथापि शाखान्तरानुसारि- सूत्रकार द्ुषदे शादवगन्तव्यः तैन्निरीयास्तु सोमान्तरमाम- नन्ति अयेषोऽभिषेषनी यखतुस्त्रिंशः पवमानो भवति बयस्तिं ME देवताः एतावाग्नोति प्रजापतेख्तुच््नंशस्तमेवाप्रोति ॥ २॥ अथ ब्रह्यवारिभिर्ग्यो दोष sya तं दभैयति। AIS: सणशरद्रव वा एष छन्दसां यदहिषमा- fic. च. ५] ताख्ड्यमडहाब्राह्ख्ं | 9४. स्तोमा अयथापुबेमिति Hen अभिपेष्वनीयस्थो कथ संस्थारुपत्वा तत्र॒ पञ्चदश्लोत्राणि तेष प्रथमषषेकादट्शानि सक्नत्रयगतानि पवमानलोात्राणि तेष्वधिकसं ख्योपेतोद्वातिंश्सोमः प्रचुज्यते तेभ्यः उपरितनेष सवनत्रयगतेषु Way पञ्चदग्रसप्तदशकविंशस्तामा न्यूनसंख्यो- पेताः म्रयुज्यन्ते तदेतद यथापूव भवेत्‌ अल्येनोषक्रम्याधिकेन समाप्तौ तु यथापूव भवति agra नासि तदेतदषग्यन्तच्च मयु- ज्य मानमन्त्रगतच्छरन्द सामवक्राशरूपत्वात्‌ संशरदरव सस्यग्बध- za भवति ig il । तमेतन्दोषं ब्रह्मवादी कञ्िदभिनज्ञः समाधत्ते । AGA: पवमानास्तेनासधशरस्तेन यथापूव ॥५॥ यदा पवमानसात्राखन्यसात्राणि Vata परीच्छन्ते तदानीं अर्वाचीनसंख्या उपरितनत्वे सत्ययथापूवै तवरूपेण स्तो मवेषम्येन छन्दोवधः wea wan परौन्यान्तु नासो शङ्खास्ति न तावत्‌ परखतातेषु अयथापूवेत्वमलि पञ्चटशसप्त- दट्गैक्विंशानामनुक्रमेषौ वानुष्ठितत्वात्‌ नापि पवमानेष्वसौ शङ्खा यद्यस्मात्‌ कारणात्‌ पवमानास्त्रयोऽपि दाविंशसतोमवत््वात्‌ समाप्तेन कारणेन वेषम्यप्रयुक्तः संशरोानालि तेनोभयभिधे सातिषु यथापून्बेवनेव नतु वै परीत्य रत्रोक्तदोषोज्ञावनतत्मरि- हारः तैत्तिरीया अपयेवमामनन्ति Cactus: सेमानामयथा- ua यद्दिषमाः सोमाः एतावान्वे यज्ञः यावत्‌ पवमाना; अन्तः- goa बाण्डाम्हा ब्राह्मणं | (tc. ८. 0] YI वा न्यत्‌ AMAT; पवमानास सं शरस्तेन यथापूवैमिति aa; पवमाना इति यावानस्ि एतानेव Get यज्ञभागः अन्यत्तु WAAAY वे यन्नमवधेः सम्बन्धमिलेताव देव यस्मात्‌ पवमानसाम्येन सर्वदोष; परित इत्ययः ॥ ५॥ अभिषेचन यस्य कथसं स्था ख्‌ पत्वं विधत्ते | आत्मना वा अमिष्टोमेनर्मोल्यात्मना पखोभव- त्यथ यदुकथानि agar वा उक्थानि विडकथानि AHA भवन््यनुसन्तत्या एव ॥ ई ॥ अभिषेचनीयस्य यः पूर्वांभागोऽग्निशोमा व्यो दाद यसतोत्रुकतः सोऽयं सर्वेषां सोमयागानां प्रजतित्वादात्मा देहस्थानीयः तेनै वेह लोके यमानः gag भवति परलोके पुणखफलोपेतो भवति अथ दादशस्तोत्रानन्तर यदुक्थानि यानि ब्रीख्युक्थाख्य- खोत्राणि सन्ति तानुक्थानि यज्गशरीरस्थानी यादग्नि्टोमात्‌ जद्यत्रेन गवाण्वादिपश्ख्ानोयानि तथा वियप्रजापुत्भ्यत्यादि अजास्थानीयानि च अतस्तानि खोत्राणि पन्यूनां प्रजाया अव- Ste waits say इत्यभिप्रायः शाखान्तरे qaaal विस्यष्टमाम्नायते अआलनेवाग्निष्टोमेनद्ौति आतमना युष्या भवति प्रजा वा उक्थानि परव उक्थानि यदुक्थो भव त्यत्र सन्तत्ये इति ॥ ६। वदिष्मवमानस्यादावतिदेशमराप्तप्रालतमन्तबन्धनाय मन्त्ा- न्तरं विधत्ते | tc. ८. ८] वार्डामहा बाद्मखं | ४४५ वायो शुक्रो यानित इति वायव्या nfargafa ara वायुबौ चमेवाख् यज्ञमुखे युनक्ति तयाभिषि- च्यते TAMIA वाचः BIA सवीएनं वाचो राजेति वद्न्ति॥ 9 ॥ वायो ga इत्यादि weave म्रतौकभूतः सोऽयं ठचो वदिष्मवमानष्य म्रतिपल्मारम्भसाधनं प्रतिपद्यते मारभ्यते खनया लचरूपया चेति व्युत्पत्तेवीयुदौवता यस्याः प्रतिपदः सा वायव्या कोश्येन वाना TAT इति वायोर्वागरूपलोप- वारः तथा सति वायव्यमन्त्रेण प्रारभमाण उद्गाता थजमा- नस्य VATA वाग्देवतामेव संयोजयति तत्‌संयोजने तया वाम्देवतया अख्िन्बभिषेचनोयक्रतावभिषिक्तो भवति तदेवता- जुग्रहात्‌ सवप्रष्णुञ्चारितायाः सर्वस्याः मन्तररूपाया वाचः सम्बन्धी सन््ेवायं सहूयतेऽभिषिच्यते अयमथः naa एव यतः सवैम्राशिसुखोद्गत।; सवौ वाच; एनं राजेत्येव व्यवहरन्ति शाखान्तरे त्वन्य एव ठचो वायुदेवताक एवमाम्नायते उपत्ा- जामयोगिर दूति प्रतिषद्भवतौीति ara वायुवपैच एवेषोऽभि- wa, सर्व्वसामेव प्रजानां शूयते walua प्रजा राजेति वदन्ति ॥ ॐ ॥ वायो WR इत्ये तस्मात्‌ Sey सम्भाव्धाख्या एकेकश आम्नाता ऋचो frat | सम्भाव्यी भवन्ति एृष्ठान्येव ताभिरखयनक्ति यन्ना- ४४६ ताण्ड्यामडहाब्रा द्ध ख । (tc. छ. te] नादेवत्यास्तेन युनक्ति Tai वे श्छानि Ta एवा- घ्यभिषिच्यते॥ ८ ॥ सं भयन्ते खयमेकेकाः सत्यसतृचस्थाने सम्यकूप्रचज्यन्ते ताः सम्भाव्या; उपत्वाजामयोगिर इत्याद्या अग्न आायुंषौलन्ताः षट्सं ख्याका वस्ताभिः षड्भिकछेग्‌भिरतुषटिताभिरयसुद्गाता श््ठसलोत सामान्ये च योजितवान्‌ भवति षटर्‌सख्यासामान्यात्‌ वृहद्रथन्तरवेर्पवैराजशाक्रररेवताख्यानि षर्‌ ््ठसामानि यद्यनेन कारणेन Talay नानादेवताकाः श््टानि च तथा विदधाति एतेन कारणान श्छत्वयोजन सम्भवति ््ठानाद् सामय्य॑हेतुतवात्‌ Nast अतः सम्भा््यपाठेन यजमानो बीर ऽधिचिलाभिषिच्यते ॥ ८ ॥ जद्भमवादिनां दरोषोद्धावभं दश्ैयति | यन्ति वा एते यन्ञम॒खादिलयायग्यं Taya: कुव्वेत दति ॥ € ॥ य उद्गातारः TAT, सोत्रमध्येऽकुव्बैत एते यज्ञमुख पादू बहिष्मवमानाद्यन्ति विभ्रष्टा भवन्ति एकेकारूचमाचित्व ग्वपरित्यागएव भरं शः इ तिशनब्दोटोषसमाघ्ययैः ॥ ९. ॥ तं दोषं परिहरति | zara वाचा अग्रिय दरति तेन यन्नम॒खान्ब- यन्ति ॥ १०॥ [शट, =, १] तार्डामहानाद्मख्यं । ४४७ यद्येन कारेन WTA By waa et पठन्ति तेन कारणेन TAGES AMI टचः; पच्यत इत्यथैः एतौ दोषपरिहारौ शाखान्तरेऽणक्गौ यन्ति वा एते यन्ञ- सुखात्‌ ये सम्भाव्यो अव्रवन्‌ यदाह पवख वाचो अग्रिय दति तेनैव यज्ञमुखान्नयन्तीति ॥ १० ॥ अन्यं ठचं fara द विद्यतत्यारुषेति छन्दसा रूपं छन्दा खवास यज्ञ सखे युनक्ति तेरभिषिच्यते ॥ ११॥ NAY मन्त्रस्य छन्दो रूपत्वं षष्ठाध्यायस्य नवमखशडे एव पठितं द्विद्य॒तल्यारुचेति वै गायत्या रूपं परिष्टाभन्तेति faa: कपेलनुष्टुभः सामा; श्ुक्रागवाशिर इति जगत्याः सर्वेषां वा एषां छन्दसां रूपमिति स्पष्टमन्यत्‌ | ९९॥ ठचान्तर विधत्ते | रएतमृत्यं दशल्तिपर इत्यादित्या ्रादि्यावा TAT: मजास्तासामेव मध्यतः BAT ॥ १९॥ तासु WY सनेाभगाय पूष्णो परबस्ेत्येवमादित्यनाम्नः खव- शादादित्या आरित्यदरेवताका एताः तथा मजा अदिते रुत्पत्रत्वादारित्याः तत आआदित्यदेबताकस्य eve पाटादा- दित्यरूपाणशां प्रजानाम्बध्ये एवाभिषिच्यते एतदपि शाखान्त- रेऽभिदहितं एतमुत्यं ] ५९ ३६६ ब्राच्डा मङ्ाब्राह्यखं | (tq. te १1 यथा लोके ट्षमारद्योपरितनवरिन्माः शाखायाः काश्चिदधो- ब्निनीं शाखामालम्धमाधार" HAT अथ aT WAAC शब्दः अलब्ब्धालग्ब्य HAITIAN एवमेतेन केशवपनीयेन म्रति- कूलस्तोमचुक्तेन भूलोकमुपारूढो भवति अतोऽयं केशवपनौयः भरतिष्ठाथे सम्पद्यते । ९० ॥ इति TAPAS अशादथाध्यायद्छ quay: ay: | अय एकाद्च्ः Ta: | अथ witamgararafad reg frat िदिरातषिधिद्चो- च्यते, तत्रादौ श्रायन्तीयं साम सौति। दन्दरोटचमहइन्‌ स fawenaq aaqcwa स एतच्छरायन्तोयमपश्यन्तनात्मान८ समथोशादिन्दरि- येण वा एष बोर्खण व्यृध्यते यो राजस्येनाभिषि- च्यते टल ८ fe न्ति यच्छ्रायन्तोयं ब्रह्मसाम भवति पुनरोवात्मानए समो णाति ॥ १॥ दन्दः त्वाष्ट्रं व्रं इत्वा AEA व्यमा सानं श्रायन्तीयेन Great GHANA समस्करोत्‌ Taare Te समा हितवान्‌ ag- दग्धोऽपि राजख््ययाजौ yarfafeansaaala विबुज्यते [१८. tt. &) ATAETATYTS | 8६७ fe sary कारणात्‌ ठत्रखरूपमूतं पापं wie तख्यादीय्यै- वियोगः सम्भावितः यदि agqraafes चायन्तीयनामकं साम भवेत्‌ तदान पुनरोवात्मानं राजदूययानौ सुंखरीणाति समादधाति इन्द्रियवीय्यैसखटद्धिं लभत इत्यथैः ॥ ९॥ यज्ञायज्ञीयं ara wifes यन्नायज्ञोयमनुष्टुमि भवति वाचा वा एष द्यध्य- ते यो राजद्येनाभिषिच्यते cafe इन्ति वागन्‌- ुबवाचोरसो यज्नायज्नोयं TATA रसं TATE si अनुष्टभि पुरोजितीव इत्यस्याख्वि यज्ञायज्ञीयाख्यं साम गातव्यं कुत दति चेत्तदुच्यते राजद्ूयेनाभिषिक्तः पुमाग्मन्व- सूपया वाचा वियुज्यते aay सद्धावात्त्च पापस्यायं परि- हारः agen वाज्विश्रोषत्वाहाग्ूपत्वं तस्या art यन्ना यज्ञोयाख्यं साम रसः सारः तेनाधिकफलजननात्‌ तस्मादेतत्‌- सामगानेनास्य यजमानस्य वाचि सारः स्थापयत्धेव । २॥ बारवन्तीयं साम प्रशंसति वारवन्तोयममिनिष्टोम साम भवतीन्द्रियेण TTT वीर्येण awa T राजखयेनाभिषिच्यते zac डि न्ति यदहारवन्नीयमभ्निष्टोम साम भवतीन्द्रियख बो्यंख परिष्होत्ये॥३॥ . - - + , तार्डामह ब्राह्मण | Crs, tt, a] अश्ठन्नत्वा वारवन्तमित्यस्याश््यत्पत्रं साम वारवन्तीयं तत्‌सामगानेन विचुक्तस्येन्द्रियसामथ्येख् परिग्रहो भवति ॥ ३॥ सामस्तुतिरुपसंहरति। अथयन्वाव घायन्तोयेनावारवन्त वार वन्तीयेने- न्द्रियस्य बा unt वोय्यं ख परिण्डोतिः॥ 8॥ खायन्तीयसान्ब्रा नटं ale पुनरखयन्‌ प्रा्ुवन्‌ वीयः वियोगं वारबन्तीयसान्ना निवारितवबन्तः तख्यादेषा सामः इयस्यानुटितिरेवेन्द्रियसामध्यैसखय परिणग्टहीतिमेवति एतदेवा- भिमेल शाखान्तरे शब्द दय निव्यैचनं ad यद्खयवन्‌ तच्छराय- न्तीवस्य खायन्तीयत्वं यद्वारयन्‌ तद्वारबन्तीयस् वारबन्तीवत्व- मिति॥४॥ अथ afefecra विधत्ते । | अप्रतिष्ठितो वा एष यो राजद्ये नाभिषिच्यते Al a Cas दिराबेण यजतेऽयेव प्रतिष्ठा ॥ ५॥ अभिपेकेण केवलं पाप्मानं हन्तिन पुनः भरतिष्ठां लभते कटास्य प्रतिति चेत्‌ उच्यते यदा वे यद्िन्ेव काले एतेन षुरतोवच्यमाणेन द्विराव्राख्येन क्रतुना यजते अयेव तदानी- मेव प्रतिष्ठा भवति यथा पादद्वयेन पुरुषख प्रतिष्ठा तथा हिरा त्रेणेत्यये; ॥ ५॥ तामेतां मतिष्टासुपपाद्यति | [re. 1. ७.1. : तारम बाह्मण | 8९. यावन्ति संबत्छरययादहारालाणि aaa एताः स्तालोयाः संबत्यरणएव प्रतितिष्ठति ॥ ६ ॥ एकसंवत्सरस्य षथ्यधिकशतत्रयमहानि राव्यखु तावत्यस्त- quafafaat विंशलयधिकसप्तशतानि भवन्ति हिरातक्रतौ Siar ऋचोऽपि संख्यया तावत्यएब सम्पद्यन्ते अतः संवत्सरसाम्यात्‌ दविरातरानुष्ठानेन संवत्यररूपे काले प्रतितिष्ठ- त्येव सोत्रीयाशाख्चां संख्या कथमिति चेत्‌ सेयं दहिरात्रकल्पे पय्यपैलोच्य प्रथमेऽहन्यग्नि्टोमरूपे यानि दइादशसतोत्राणि दिती- येऽन्यतिरातरूपे यान्येकोनतरिंशस्तोताणि ते wary fafe- तान्‌ सोमविशेषानालोच्य FEAT, शाखान्तरेऽप्ययमथेः सर्व्व saqaateata, प्रतिषठितोवा एष इध्याः यो creat यजत इति यदावा uaa विरावेण यजतेऽयेव प्रतिष्टा अथ संवत्परमाप्रोति यावन्ति संवत्स॒रस्याहो रात्राणि तावत्य एताः Matar: अहोरातेष्वेव प्रतितिठतीति॥ st ददिरात्रावयवाहवि शेषौ विधत्ते । अग्निष्टोमः पूवंमहरतिराल उत्तरन्तानेवाद्ो- राचयोः ufafasfa ॥ ७ ॥ एकेनाद्धा निष्माद्यः सोमयागेएऽहः शब्द नोपलच्यते तच्च प्रथममहर ग्नि्टोमरूपं उन्तरन्वहर तिरात्रर्पं एतयोदिं विध. योरद्भोरनुितत्वाद्‌हनि रातौ च तत्तदुवितभागेन विविध- अति षपद्यते ॥ ॐ ॥ $ ७० ताख्डामहानाद््ं । (१८, tr, ९1 अस्य द्विरात्रस्य विकल्पेन ata कालान्‌ विधन्ते | अमावास्यायां पुन्वेमडरद्र्ट उत्तरन्रानेवाद्वमा- सयोः मरतितिष्ठति पौयंमाखां पव्वमडव्येटकायाम्‌- तरन््ानैवमासोः प्रतितिष्ठति तदाह एव समान- पत्ते पुर्याहनो सातां तयोरेव काव्ये Tey NTH उद्विटशन्देन शुक्लप्रतिपदुच्यते उन्तरोत्तरोत्कषंण बन्द CHA तवोपक्रमात्‌ अमावाखायामग्निष्टोमः अनन्तरभा- विन्यां श्ुक्लग्रतिपद्यतिरात्रः सोऽयमेककालः अव पौखंमाख- न्तोमास इत्यम्‌ पक्चमाचित्याभिधौयमानत्वादमावास्याश्ुज्ञ- भ्रतिपदोर्भिन्रयोरङ्खैमासयोवैन्तमानौ दौ दिवसौ तयोरलु- छायाहैमासदये प्रतितिष्ठति व्य्का सष्णप्रतिषत्‌ तदाह र्त्र कारः व्यष्टकायासुत्तरमिति ताभिखप्रथमालिख्लो व्य्टका दूति पौयोमासौी लच्णप्रतिषदादरौ arent दिवसौ तयो. Tara मासद्वये प्रतितिष्ठति सोऽयं fata; कालः तत्र व्यू दिरातरविषये किच्चिदृब्रह्मवादिनः अहः एकड्िनेव श्एक्- ua ये दे निरन्तरे ज्योतिःशास्त्रप्रसिद्धे पुणखदिने स्यातान्तयोरेव दिरावबाख्यं कम्मं are एकस्य TTY, एकख्िनेव मास wafeaa पर्ेऽनुष्टानमुचितं ततखत्घग्धध्ये सम्पद्यते सोऽवं ततीयः कालः ॥ ट ॥ | अथाख्छिन्‌ कमेणि शद्धितदोषपरििहाराय सामदयं विधा. Atal दोषशङ्कासुद्धावयति । [१८. tt. te] ताख्डाम्ा बाह्रं | yoy ~ क भ अपशव्यो fetta TASS Ba छन्दसो गाय- चञ्च बे ्टभञ्च जगतोमन्तव्यन्तोति न तेन जगतो छता यत्ततोयसवने क्रियते ॥ ९ | अहगेरेष॒ प्रथममहगा यत्रं द्वितीयं aed ठतीयद्डागत- fafa fafa, तथाच तेत्तिरीयाः सप्तमकाण्डे गायत्रो वा रेन्द्रवायव इति अद्धिन्ननुवाके समामनन्ति mad प्राय शीयमहस्तेषटभं दितीयमहव्जी गतं ठतीयमहरिति एवच्च सति द्विरारक्रतौ दतौयखाद्भोऽस मवादहिनह्वये गायतच्च Few afa एते दवे एव छन्दसो सम्पन्ने जगतीमन्तययन्तौति अन्त- feat परित्यक्तां कुबेन्ति सा च जगती पश्ुसाघनमूता अत- एव शाखान्तरे सोमहरणविषय उपाख्याने जगत्याः पशव्य- त्वमामनन्ति सा पशुभिखु दीया बागच्छत्‌ तख्माञ्जगतौ- RCA वशव्यतामेति Lea जगत्या ufeaa द्विरावोऽय- मपशव्य इत्येवं दोषं ब्रह्मवादिन आङः, ननु टृतौयसवने जगती विद्यते आभवान््स्य जागतत्वादिति चेत्‌ मेवं sare एकदेशे टतीयसबने जगती क्रियते तथापि maga Beagle जगतो छता न भवेत्‌ TATE एव AGIA जागतत्वं aqrefeca नासि तख्याञ्जगत्या अन्तरायखदवस्य एव ॥ २ । we दोषस्य परिहारः द्श्रयति। यटा वा रषाषोनयाडइमजते LCA वा सवन- 39x वार्ड महा ्राह्खं | Tre. १. tej मधेव जगतो छता WYAAACSTSl ब्रह्मसाम भवति वेखानसमद्धावाकसाम यच्छ क्रिये सवने त्रि- येते तेनेव जगतो AAT तेन पशव्यः ॥ १०॥ यदा वै यद्धिन्ेव काले एषा जगती अहीनसंज्ञकस दिराव्रादेः सम्बन्धि ऊत्लमहभेजते तद्‌ानौीमदहनि जगती छतेति aa शक्यते नान्यथा एकेनाद्धा सह Tua दरति arg एकाहः तस्य वा प्रातःसवनमाध्यन्द्िनिसवनयोरन्यतरत्सुवनं जगती भजते तदापि जगतौ कतेति वन्तं शक्यते साद्भुत्वन्तु दिरात्रस्य नास्ति तस्मात्‌ केनचित्‌ प्रतिनिधिना जगतीकरणं सम्यदट्नीयं कोसौ प्रतिनिधिरिति चेत्‌ उच्यते fecraaa- सोत्तर स्याद्भो बद्मसाम तेशोकं भवति ब्रह्माणमुदिश्य गीय- मानं ब्रह्मसाम विष्ठा; रतना इत्यस्यां anager साम ते शोकं तथेवा्ावाकमुदिश्य गीयमानमद्ावाकसाम बेखानस- नामकं भवति a fae कम्ंणानशदित्यस्यां बुहत्यासुत्पनं साम वेखानसंसा च बृहती प्रथमपादव्यतिरिक्तेष पादेष॒ चतु- शौ मत्षराणामभ्यासाज्जगती सम्पद्यते एते उभे सामनी यदि श्ुक्रिये सवने खजीषव्यतिरिक्तंः सोमांश्ुभिरभिनिष्पने war- शन्दवाच्यसोमरसोपेते माध्यन्दिनि सवने क्रियेते तेनैव साम- इयकरशेन द्विरात्रे जगतौ छता खात्‌ तेन जगतीकरणणेन हिरावः पशव्यो भवति सोऽय दोषपरिहार, ॥ yo i अथास्य द्विरात्रस्य संज्नानुरुणं फलं दथैयति। Cre ११, et) ATATAT STS | BSR safeat एष fztrat Barat वासयति ॥ ee ag दहिरात्रस्य afefcfa संज्ञा aise यजमानायार्य fgcra: qatadargaity विवासयति तमसः arqato- नयनेनम्रकाशं atta gfefguargy way vfactagta: काये; तत्र qa afeaa sans चतस्य तिना यजेतेति॥ ATA प्रकाशेन तमो हाद च्िवारयन्‌ । उमथेाखुतुरो देयाद्िद्यातौ्ंमदेणष्वर; ॥ १९ ॥ इति ओरीमद्राजाधिराजपरमेश्वरवेदिकमागप्रवत्तंकयी वीर- Page Tae शा यणाचाय्यण विरचिते माधवीये सामवेदाणैप्रकाश्चे ATCIALTAT HA अ्टादथाध्यायख एका- Sq; GW: । werearaia: समाप्निमगभव्‌ | x] SM ऊनविंशोऽध्यायः! | निमी क क अथ प्रथमः खण्डः | यख निःश्वसितं वेदा योवेदेभ्योऽशिलं जगत्‌ | निर्ममे awe वन्दे विद्या तौथैमहेष्वरम्‌ | खगा राजस्हरयसम्बन्धिनः सर्वे यन्ना; पवितराख्याभ्निटोमा- भिषेचनोयद्‌शपेयकेशवपनीयव्युटिद्विरातरचवबख wares: | एकोनविंशे इन्दानां कतूनासुपदशिताः। eure वे चिदवानां न eer: सकला अपि॥ ` wa निदानं aaa इन्द्रा दूत्या्चते न ते सर्वं इन्दा; इन्द भिश्रास्तु भवन्ति यौ यावैषां समानकनतैतवसुपलतौ तौ इन्दौ भवत दति, अटौ तावद्राडिल्येव नामकं कतुमादह | ? ASAT ॥ १॥ उच्यत इति शषः, राज्यदेतुत्वाद्राडत्ये तन्त्य नाम भवति ॥ १ तद्य फलमा | योराज्य अश समानाराज्चन्न म्राञुयात्‌ स एतेन यजेत राजैवे न राजानं करोति तन्तु वैगा- १२. १.४.] ` तारडयम्ा ब्राह्मणं । ` ४७१. जेति waar राज्ञा राजान कच्यौ द्रानैबेनए राजान करोति॥ du । ` `यः पुमान्‌ राज्ये विषयभूते सन्यासं समानाभिलापं कुक्‌ केनचित्‌ प्रतिबन्धेन Creag प्रायात्‌ स पुमान्‌ राज्यप्रा्यये" मेतेन राटशन्दाभिधेन करतुना यजेत तदानीं राजेव क्रत्वन्त राणां राजभूत एवायं ्रतुरेनं राजानं करोति यद्वा राजेव राडत्ये तन्नामकेन कतुनेबेनखूत्विक्संघः राजानं करोतिर्य करतुना राजानं Halq तमेवैनमवषिवादेन सव्बेजना farsa: दूतरेष्वपि राज्यं कुमत्छपि राजत्वव्यवहार न कु्यैन्ति तेषा- भेतदीयश्यलयत्वात्‌ युक्तञ्चैतत्‌ क्रतुनैव राजत्वख प्राप्तवात्‌॥ २॥ दतरक्रतुभ्योऽच्िन्‌ राजि कतौ को विशेष द्रत्याशङ्कयाइ । छन्दोऽन्ये यज्ञाः सम्पद्यन्ते स्तोममेषषोय्धं वें स्तोमेवोय्.एवाधष्यभिषिच्यते ॥३॥ ` अन्छे यज्नाः सषटादयः ढन्दोमातं बहत्यादिकं arg ae एषतु राट्‌ छन्दसां सङ्ख' माप्नोति wee चेकंकश्माद्धिकं ब्रीं प्रसिद्धं 2 i AQ राजः क्रतोः Mamie दशेयति। Waa TOMA भवल्यष्टो वै Te UVES समद्यच्छन्ति TAA च TITTY पुरा- frag afen च aay ग्रामो च चत्ता च संग्र ४०६. तारडामडाताश्चशं । (ve. १. ४} होता चेते वे बीरा ces समद्यच्छ न्ये ेष्वेवाध्यभि- पिच्यते॥ 8 ॥ एकविं शतिसंखयाकाभिः सोत्रीयाभिन्रिं ष्मन्नाः सोमा एक- fam: ते wedarat अख्िनाजि विद्यन्ते तेरटमौरार्‌ सम्यक्‌ स्तुतो भवति तथा हि लयः पवमानाः सप्रदश्सोमेापेता- खतरेकपरञ्चाशत्स्तोत्रौया भवन्ति ५९ अज्यस्लोत्राशिं चत्वारि तिटत्‌ स्तोमदुक्तानि तिटत्‌खलोमस्य Seq नवस्तोत्रीयाखखया- द्राज्येष षट्‌ विं शल्घं ्याकाः सोत्रौया भवन्ति ३६ चत्वारि श स्तोत्राणि पञ्चरशसतोमयुक्तानि तस्य स्तामस्य चैकस्य waar Gata; तस्मात्‌ तत्पृेष षटिसंख्याकाः खोया भवन्ति do at; सवौ मिलित्वा सप्तचत्वारिशदधिकं शतं Stata; सम्प- द्यन्ते ९४७ ताञ्चेक्विंशतिसंख्यया विष्टेदिताः सप्तसंख्याकाः एकविंशसोमाः Tuga Waa खतएवैकर्विंशः सोमो विहितः एवमख्छिनालि wa शृ्टसंख्याका एकविंशस्तोमा भवन्ति यथा वीराः पुरषाः अषटसंख्याका राष्ट सम्यक्‌ निव इन्ति एवमेते ऽस ख्याकरा एकविंशखामा राडल्ये तन्रामकं aq सम्यक्‌ निवेहन्ति राजस्नातादयसेऽष्टौ वीरपुरुषाः aa भ्नाटटपुत्र पुरोहितमहिष्यादयखुत्वारः प्रसिद्धाः दूतो Cate: ग्रामणी ग्रामेषु योगत्तेमविवारकः wat याष्टीको द्वारपालः संग्रहीता भार्डागारसखय पालकः एतेषां राषटनिवी हकत्वं fey अष्टसं ल्याकेरेकविं शसतेमेनयेक्तं राजकतुमनुतिष्टन्‌ तेष्व वोर पुरषेष्वभिभिक्तो भवति ॥ ४॥ (१९, ९. ^1 ATTA । aod एकविंशखोमप्रचुक्तं WATS | da बा एकविएशः प्रतिष्ठा waware भ्र- काशो भवति प्रतितिष्ठति य wat ae ny योऽयमेकविंशसोमः सोऽयं प्रतिष्ठा प्रत्य क्रतो; समाति स्थानं अतोऽयमन्येषु स्तोमेषु wa वे च्षतरियजातिवत्‌ सोमः राजएव TATE लोके aay विप्रवैश्यजातिष प्रकाशः भोग्य असिद्धिरधिका 'एवमेवास्यैकविशसतोमख्ान्ेष fazafer was प्रकाशः म्रतिष्ठात्वप्रसिद्धिरख्ि यः पुमानेवं वेद्‌ सोऽयं धनधान्यादिभिः प्रतिष्ठां लभते ॥ ५॥ दति ताख्डामहाबाह्मष्ये रकोनविं याध्यायख् प्रथमः खण्डः | we हितीयः खण्डः । विरारसंज्ञकं ऋत्वन्तरः विधन्ते। A ~ अथष विराडन्नाद्यकामो यजेत Ne Tey क्रतोः कथनादनन्तरमेष वच्छमाशविरेषो विराट्संन्नकः क्रतुरुच्यते दशाक्षरोपेतेन तिरार्न्दसा सड संख्यासाग्यादेष क्रतुविराद्संज्ञकः तञ्च साग्यमुत्तरवर स्यष्टीभ- विश्चति तस्खिन्‌ अन्नाद्यक्रामोऽधिक्नारौ नतु सोमयागेष yaa se .तारुडामद्ाजा दं खं । fre. ९. ९} भूतस्य ज्योतिष्टोमस्यापि Sarena राटृटन्दोरूपत्वमस्ति वथाच - तैत्तिरीया आमनन्ति विराजमभिसम्पद्यते were च्जयोतिरुच्यते इति एवमन्येष्वपि यज्ञेष॒॒विरार्‌सम्यत्तिखव, तत्र चयते नच तेषां यन्नानां विराडिति संज्नास्ि॥९॥ अख तु यज्ञसख तेभ्योऽन्यः कोविष्ेषोविद्यते येन विराडिति संज्ञा स्थादित्याशङ्कयाह। परोच्तमन्ये यज्ञाविराज सम्पद्यन्ते मरलन्तमेष विराज सम्पन्नः ॥ ९॥ | ज्योतिष्टोमे दादणखोत्ाणि तेष्वाद्यस्य | बदिष्पवमानस्लो- त्ख वतिर्दाखखसोमो मवति afay स्तोमे नव Salar: सन्ति चत्वाव्यीज्यसतोत्ाशि माध्यन्दिनिपवमानसतोतमेकं तेषु VaR प्रत्येकं पञ्चदथसोमायेमावल्यैमानेष पञ्चसप्ततिखलोवीया भवन्ति चत्वारि wewtafq अमैवपवमानस्तो तमेकं तेष Was सप्तदथसलोमाथैमावध्यैमानेष पञ्चाणीतिसंस्याः सोतरीया भवन्ति एकद्धिन्‌ यन्नाग्रज्ञोयरोते एकविंशसोमाथेमावत्ये- माने सत्येकविंशसंख्याकाः सोत्रीया भवन्ति ता; wat मि -लित्वा नवत्यधिकं शतं qaga तासु दश्भिद्‌ शभिरेककसड् सम्पादिते सति दशसंव्यया विरार्‌कन्दःसार्प्यं भवेत्‌ तख are बुद्धिविशेषेण सम्पादनौीयत्वात्‌ परोक्तं afag क्रतौ अतिसतो ्रमाम्नातानासमेव दशात्मप सोतीयाणां व्यवध्ितत्वादहिः राट्सम्पृत्तिः nara सोऽयमन्येभ्यो यन्नेभ्योऽस्य विशेषः ॥ २॥ (९.३. .]. नांश्डामहहाव्राद्य्वं 1 8७2 ` ` एतहेदरन प्रशंसतिं। ` ‡ ~ ~ > ¬ प्र्त्तमतनान्नाद्यमवर्न्पेऽन्नादो भवति य णवं वेद्‌ ॥३॥ | एतेन सखतःसिद्धायाः विरारसम्यक्तरवेदनेन प्रत्य यथा भवति तथाद्िन्ेव जन्मनि फलं भवति।॥३॥ प्रत्यत्तविरर्‌ सम्पत्यथ भ्रतिसतोत्रं दशसंख्या विधत्ते । ` WASUSM भवति TAA विराड्‌ वेराज- मन्नरमन्नाद्यस्यावरुध्य ॥ 8 ॥ ` तन्तरीयेष Slag ata: Wat वियते स सर््वोदशदभी भवति ufaeta विवगचितत्वार्शद शतिः सा प्रयुज्यते ताहशी दशसंख्या afea watqea स्तोमे विद्यते ससर्व्वोदशदशी- त्युच्यते स॒ प्रकारः दत्र ces: विराडाख्ये aie दशाचरत्वं ufag तेन wea साभ्यत्ादन्नं वैराजं तद्यादियं संख्या ufad योग्यया प्रपद्ये मवति ॥ ४॥ तामेतां दशस ख्यां समभागेन विभज्य प्रशंसति। ता पञ्च पञ्च Nal WERTH Wear पशवो यन्ञ एव पशुष प्रतितिष्ठति ॥ ५॥ दशत्वसंख्यायां साम्येन विभक्ञायां पच्चकदयं भवतीत्यभि- Key ATS aT एव Malar, पञ्चपच्चेलुच्यते पङ्किन्दसः पञ्च ४८० वारडाभहानाह्मण् ॥ [१९, १, 3) पादोपेतव्ाद्यजमानपश्चमेखतुरभिंकग्भिरपेतत्वात्‌ पथ्रूनाच्च प॒च्छसहितेखतुभिः पादै रपेतत्वात्घद्चया पड्किसम्बन्धे सति WET TH ताहृशेष uy चायं यजमानः प्रतितिष्ठति अख्िन्‌ ऋतावन््राद्यंकामोऽधिकारी वशतः ॥ ५॥ saat ufagrataafaarfcouare । एतेनेव प्रतिष्ठाकाम aaa दभि दरदं पुरूषः प्रति्ठितोऽखामेव प्रतितिष्ठति wey Taga यथा भवति दशभिरोषाङ्लौभिः प्रतिहितः पुरुषोऽद्धिन्ेव लोके घनधान्यादिभिः ्रतिहितो भवति॥ ६॥ दरति तार्डाहानाद्मख एकोनविं चाध्यावंख दितीवः way: + Ga तीयः wae: | ओौपशदाख्यं wd Free । WAM ओओपशदः॥ १॥ इशिर्ातुविना णा aad उपसं्राप्तखखय प्रजो त्मन्तिप्रति- बन्धस्य विना sane; ख afea क्रतावस्ि सोऽयमौषः शदः ॥ ६॥ [१९. 28) ताण्डाम हा ब्राद्यक | ext तद्य प्रजोत्प्तिप्र तिब धविनाशान्तेन प्रजोत्पारनलक्षणं फलं दशेयति | गन्न्भीप्सरसा स्तोमः प्रजाकामो यजेत गन्ध- HATA वे HATA प्रजायावा प्रजस्ताया बेशते तेषामच सोमपोधस्तान्‌ स्वेन भागधेयेन मरोणाति asa Sat War प्रजां प्रयच्छत्ति॥ ९॥ ये गन्धव देवान गायका ASIC दे वानान्नततक्यसतेषां वासाञ्च Met यज्ञोऽयमौपशदाख्यः कुतः तेन खा्थेन ष्टत्वा दरूषत्वोपवारः एतेन क्रतुना प्रजाकामो यजेत अन्तरिचायतना गन्धव्वश्यरस एव मतुव्यसम्बन्धिन्या उत्ाद्यायाः पुतरपोत्रादि- रूपाया; प्रजाया ईशते खामितेन वत्तते या च मनुव्याणामप्र- जसता प्रजोत्मादनसामय्यैराहित्यं तस्यापीश्ते वा शब्दौ सस्तुलय- TAY तेषां तेषां गन्ध ैश्चरसष्पाणां देवानामताख्िनौपश- दाख्ये क्रतौ सोमपोथः स मपानं wala A fe age करतौ सोमं पिबन्ति तयोव्यैजमानस्तान्‌ देवान्‌ स्ोचितेन भागेन तोषिति च देवाः सोमपाने ठक्ताः प्रीतिमापन्ना; प्रपिबन्ति वा अद्ध यजमानाय पुव्रपौत्रादिर्पः wat प्रयच्छन्ति | २॥ afea ant किञचिद्िशेषं विधत्ते | A ™~™ ~ rr VARA स्तोलोयोपज्ायते प्रजामेवास्म्मा उपजन- यति ॥२॥ २ ६१ ४८९ MBAS BU (te. ३. €! विञतरूपेऽख्िन्‌ करतौ यानि दादशलोत्राणि अतिदेशेन प्रञ्जतितः आप्तानि तेष सर्वेष wae एकैका नतनस्ोत्लोया SAAT सा चोपजाता Weta प्रजामेव यजमानाधेमुत्मा- द्यति ॥३॥ विशेषान्तरं विधन्ते। ककुभं माचोमदरहति weet वे ककुबगभं एव स.मध्यतो धोयते॥ 8 tt मष्यन्दिने पवमाने खतः म्राप्नाया गायत्था; माचीमुपरि- ` व्तिनो पवस मधुमन्तमङ्त्येतां ककुभसुटूहति west ककुभ; सरुषोत्मादकलत्वेन युरुषरूपत्वात्‌ स एव पुरुषर्पात्म कः ककुप्‌- पो गर्भो मध्यतो माध्यन्दिनिसवनाख्ये क्तुर्दरस्ानीषे मध्यभागे स्थाप्यते ॥ ४॥ अन्यं fata fart | अथ यदेषा द्विपदा ककुभो लोके क्रियते गर्भमेव तद्धितं प्रजनयति wy दतीयसवने अभेवपवमाने खतः प्राप्तायाः पादवयोपे- ताया; ककुभो लोके wa हिपदा क्रियते परिभरधन्बेत्येषा दिपदा ककुप्‌ कत्तेव्या तद्धि ककुपूकरणं गमैएव परिपक्ररूपो अवति तच्च गभेमनेन दिपदाकरणेन प्रजनयत्यत्यादयति ॥ ५॥ तस्यां feaci ककुभि च्यावनं नाम साम विधत्ते । [rz १. &) ताण्डामहा ब्राह्मणं । ४८१ * भवति सि च्यावन भवति प्रजातिवं च्यावनं Ney wat fe गैः उदरात्‌ च्यवते बह्हिःपतति अतख्ुयावनाख्ं साम प्रसवडेतुत्वात्‌ प्रजापतिः प्रजोत्पादनरूपं भवति॥६॥ urges प्रशंसति | भ्रजायते बह्भेवति य एवंवेद ॥ ॐ ॥ Wes ॥ ऽ ॥ षरा खयमेकोऽपि प्रकर्पण युद्रादिखदूपेण जातः. तत्‌ खयं बड्धविधो भवतीति म्रक्रम्य सामद्यं विधन्त | वसिष्ठस्य जनिले भवतो afast वा एते पृत- इतः Waal अपश्यत्‌ स प्रजया पगुभिः प्राजायत यदेते सामनो AIA: WATS ॥ ट ॥ जनित्रनामके द्वे सामनी वसिष्ठसंम्बन्धिनी विद्येते ते उमे अत्र मवतः प्रयोक्तव्ये इत्ययेः नौषसस्यकत जनि तमेकं ब्रह्मसाम भवति पुरोजिती वो अन्धस इत्यद्धिन्नाभेवे इतीयं जनितं इत्येते दे वसिष्ठस्य सम्बन्धिनौ पुरा कदाचित्‌ पबहतो ग्न- gat Safest a प्रजार्थी यत्‌ तत्साघनभते एते दवे सामनी ऋअपरश्यत्ततः स वसिष्ठ; ताभ्यां सामभ्यां प्रजापश्ुयुक्तः waet ऽभवत्‌ अन्यस्याण्येते सामनी प्रजोत्मादनाय सम्पद्येते | ८ ॥ अथ सोत्रीयाणां सख्यां प्रशसति | ४८४ AAC त्रा दां | (१६, 9. १] हे Somat विराजमःतरिच्येते दह स्तिया अने प्रजननाय प्रजननमेव तत्क्रियते HATA ॥ € ॥ भक्तौ TAY सोलरेषु नवत्यधिकं सलोत्लोयाणां शतमिति qaaa परिगतं wa तु ततोऽधिका दादशलोतोया एवं सति प्रतिगताः Malay प्रत्येकं eae ear विभक्ताः संख्या- , साम्यादेकोनविंशतिसंख्याका विराजः सम्पद्यन्ते अधिकास्तषि हादशसु Walag दशसंव्यया विराडेका सम्पन्ना ततोऽत्र संस्तुतानां लोत्ीयाशाम्डध्ये F Waly विरार॒रूपचमतिकर- ग्याधिके सम्पन्नेते चद पुरुषावग्रवभूतारण्डलिङ्गस्थानोये लोके- ऽपि feare इं अण्डलिङ् ऊने तच्चोनत्वं प्रजननाय wat त्मादनाय अन्यथा ताभ्यां पिहिते fas aa प्रजोत्पद्यते तखयात्त- न्तेनातिरिक्तकरणेन प्रजोत्पादनमेव Aa भवति ततोऽयमतिरेकः water भवति ॥ 2 ॥ दति तार्डामहाव्राह्मख एकोन विं ाध्यायख द्रतोयः ख खडः | अथ चतुथे: खण्डः । GAA ख्यं करत्‌ विधत्ते । अथेष पुनःस्तमः॥ १॥ स्लोमोपलचितात्सोमयागात्‌ केनापि निभित्तेन vere एनरप्यधिकारः सम्पादयतौत्यसौ क्रतु; पुन;सोमनासकः; vel [re 8 8) तार्डामहा ब्राह्यं । ४८५ तत्राधिकारिणं टभ्ैयति। यो ae प्रतिगरृद्धय गरगोरिव मन्येत स एतेन यजेत ॥ २॥ यागस्य पनीयस्य बापरदहितन्यायजित्वो पनीयो वा प्रकारा- न्तरेण वाया निषिद्धं दरव्यं as प्रतिग्यह्य नरकाङ्धोतो विषभ- ata नष्टोऽस्पमीति यस्खिन्तयति स एतेन पुनःसलोमेन यजेत wa सवनत्रयस्तोमप्रकारः BA दशितः ॥ २॥ दादर शम्माध्यन्दिनं सवनं तिता अभितदति माध्यन्दिनिसवन- mae द्वादशस्तोत्रीयासु येयमेकादशौ सोत्ौया तसा; फलं दशेयति। THM यदेव पूववयसे As प्रतिगर्णाति sac गिरति यदनन्नमत्ति प्रातःसवनाय तन्निहरति ॥ ३॥ येवं Maat एकाटशी से व्रोयाऽस्ि स तत्सव्वं दोषजातं निहरति faacit नाशयति किमथ प्रातःसवनानुष्टाने मुख्या- -धिकारसिष्यथं किं fa नाशयतीति चेत्‌ तदुच्यते पूव्वयसे ृव्ैद्धिन्वयसि खक यस्यायुषः vent यदेव निषिच्ं द्रव्य as प्रतिष्टह्णाति तथा क्षेत्रादि विप्रयविवादेष कोपेन मर्तु गर विधं गिरति भक्षयति यदस्ति नातिदिषमन्रमत्तोति यदस्ति तत्घ॒ववेन्राशयति ॥ ३॥ उत्तरस्याः दादश्याः सोबोयायाः WATE | अथयादादशो यदेवोत्तरवयसे ay प्रतिण्क्लाति. ४८६ तार्डमहाब्राह्मणं | [te, 8. अ] aac गिरति यदनन्नमत्ति ठतोयसवनांय तच्विह- रति॥8॥ प्यवदूव्याख्येयं ॥ ४ ॥ यासु CMA: Malar अकशिष्टास्ययसां फलमाह | EN = A थस्‌ A 9 ATA वे पुरुषः स मध्यतोऽशुद्धा मध्यत वेनं पाण्मनो मुञ्चति ॥ ५॥ परुषस्य हस्ताङ्लोष पादाङलोष च विराट्‌कन्दसाञ्च टथ- सञ्यासङ्गावाद्वैराजत्वच्च स पुरुषो मध्यमे wTy, पूरववोँत्त- रयोव्मैयसोर्क्तप्क,रेण प्रतिग्रहाद्यशुद्धिषरिदारेऽपि मध्यगता- श्ुद्धेरपि पररिहतत्वात्‌ एनं शुद्धिरहितं पुरुषमयं दशसंख्या. सङ्ोयुक्तः लोत्रोयसद्ो मध्ये वयसि पापान्मोचयति ॥५॥ अथ सामद्वयं fare | egy भवतः ॥ ई ॥ Awaey पदेत्यनेन निधनेनोपेतं यच्छ द्धाशुद्धोयन्रामक" साम तद्‌ ब्रह्मसाम भवेत्‌ ऊं ध्विडेत्यनेन निधनेनोपेधं यदपरः श्द्धाशद्धीयन्नामकं साम तत्‌ खकीोयाखवुत्तु भवेत्‌ तदेतदुभय कल्पकारेणोक्तं ॥ € ॥ MATA शुद्धा शद्धीयं ब्रह्मसाम पटनिधनमिति तथा शद्धोयं खासु यदेडमिति सामहयं मरशंसितुमाख्य7यिकामाडइ । [te 8. स] तार्डामहावब्राह्णं 1 8८७ TMT यतोन सालाहकंयेभ्यः मरायच्छत्तमस्ोला वागम्थवदत्सोऽशुङ्खाऽमन्यत सएते शुद्धाशुद्धोये अप- ष्यत्ताभ्यामदुध्यत्‌ ॥ \S ॥ केचन यतयः सबैकम्दरसंन्यासं Bat कदाचिदपि qaqa वेदान्तशब्दोच्चःरणरहिताः काष्ठदण्डमात्रधारिणो विवेकज्ञान- रहिता यत्र त्रानं भक्षयन्तो ACHAT वत्तैन्ते तथा चान्यत्‌ BIA ज्ञानदण्डो wat येन एकदण्डी स उच्यते । काष्ठदण्डो छतो येन संन्यासी ज्ञानवच्छितः। सयाति नरकान्‌ घोरान्‌ -महारौरवसंन्नकानिति। सालाटका अरण्यष्वानः तेषामपलय- भूता बालकाः श्वानः सालाटकेयासेभ्यसान्यतीनिन्द्रोमारणाथं आयच्छत्‌ तेच यतयो वेदान्तणब्द्रहिता द्ये तद थैमिन्दरवाक्य- पेण कोशीतकिनखामनन्ति अत्यन्बु खान्‌ यतीन्‌ सालाटके- येभ्यः प्रायच्छ दिति तथादत्तवन्तं तमिन्द्रं sata निन्दारूपा का- चिद्धागस्यवदत्‌ इन्द्रो ब्रह्महत्यां कतवा नित्येवं निन्दा लोके सवेत HEAT ततः स इन्दर सखयमण्ुद्धोऽमीत्यमन्यत सोऽष्णद्धिषपरिहारो- पायं वेदेष्वपि faa शुद्धाश्द्धीयनामके इं सामनौ अपश्यत्‌ ताभ्यां सामभ्य सने; शुद्धोभूतः ॥ ॐ ॥ FATAL सामद्यं प्रशसति | यदेव ae प्रतिगृह्णाति यदनन्नमत्ति यदशुडाम- न्यते तदे ताभ्या शुध्यति ॥ ८ ॥ ५ yor ATU AFTAT ETS | [१६ ४ ११] प्रतिग्रहे वा निषिद्धान्नभक्षणे वा निमित्तान्तरेशवा यद्‌ ` श्द्यापादकं पापमस्ति तत्सन्ैमेताभ्यां श्ुष्यति विनश्यति ॥ ८ ॥ अन्यत्‌ सामहयं विधत्ते | गोषू क्तञ्चाश्वसृक्तञ्च भवतः॥ ९ ॥ wifestaa नोषक्रनामकं साम भवति इन्दरमच्छत्यत्ाष्व- स्टूकनामकं साम भवति ic i तदेतत्घामदयं प्रशंसितुमाख्यायिकामाह | गोषुक्तिश्च वक्ति बहन nfare गरगिरा- वमन्येतां aaa Waal अपश्यतां ताभ्यां गरन्निर- mat यदेव बह प्रति गृह्णाति agd गिरति यदन- mata तदेताभ्यां निहते ॥ १०॥ ` Tamers wats, अश्वधक्तस्थापत्यमा षद क्तिः तावुभौ ब्ध प्रतिग्रहरूपं विषं भक्तितवन्तावावाभिति तत्परिहारोपायं वेदेष्वन्विध्येते उभे सामनी eg ताभ्यां सामभ्यां प्रतिग्रहरूपं निरन्नातां नि;थेषेण नाशयतीत्यथैः ॥ ge ॥ प॒नःसलोमाख्यक्रतो रक्‌ थसं स्था रूपं विधन्ते | पञ्चद्शस्ताचाणि भवन्त्योजा Wai पञ्चदशः पापमनणएवेनं मुक्को जसा Taq समदेयति ॥ ११॥ (re. ५. ४] ATTRA ETS | ४८९. यद्यख्िन्‌ yma मार्ध्यन्दिनिसवनस्य दादशसोमोपेत- त्वात््रातःसवनट्तोयसवनयोख् व्रिटत्‌ लोमोपेतत्वान्नासख्यवब पञ्च- दशस्तोमख्य प्रसङ्गः तथापि स्तेवगतसंख्यया तं We सम्पाद्य बौय्यैकूपेण प्रशंसा क्रियते पञ्चदशस्तोमस्य प्रनापतिवाङ्ग्यासु- त्पन्नत्वात्‌ त्षत्रियवीव्यदेतुत्वं Naga व्याख्यानमोजदति तेन वीणं यजमानं पापान्मोषयित्वा सेयं Magen घन- धान्यादिसमद्ं करोति । १९॥ दति MATT नाद्व एकोनविंथाध्यायद् चचतुर्घः ख गडः | अथ पञ्चमः खण्डः | तुषटोमाख्यं क्रतुं विघने | BAW चतुष्टोमः ॥ १॥ पू्ैख्ात्पवखादुत्तर SUT लोम्तदटमिखत्भिः लोतौ- याभिरख्डिन्‌ क्रतौ अधिको भवति अतोऽयं कतुखतुटोमः ॥ १॥ अत्राधिकारिणमाइ | पशुकामो यजेत ॥ २॥ स्पष्टो: ॥ २॥ WAM awe Mas व्या प्रशंसति, २] ९२ gee ATEN ETAT द्‌ःख 1 [१२५६1 थचतरूभिबेहष्मरवमानं भवति AGS: पशवः पं नेवावर्न्धे ॥ ३॥ अये पूषा रविभेग इत्ये तासिखोऽनुष्ट्भसासखचरसं स्याः बतो गायबोः सम्याद्य ताभिन्निष्न्ने बहिष्पवमाने wa चतुःसं ख्या पएम्राप्ति स्यते 1 ३ ॥ = अभ्यः Wawa Ma पुेख््ादधिकलेन वह्धेमानया Was संख्यया सम्पन्नामष्संख्यं प्रशंसति | यदष्टाभिराज्यान्यष्टाशफाः पगवः गफशस्तत्‌ पश्नाभोति॥8॥ अष्टाभिः सोत्रोयाभिराज्यानि निष्याद्यन्त इति यदसि तेन पशुनाप्रोति TYE शफानामष्टत्वात्‌ शफः शफद्वारा साग्य- सम्धवात्‌ ॥ ४॥ | तत SE चतुःसंख्या बद्ध मानां लोमसं ख्या प्रशं सति | - “यत्‌ द्ाद्भ्रो माध्यन्दिनिः पवमानो द्वादशमासाः संवत्सरः संवत्छर Wala भजायन्ते तानेवावरन्धे ॥ ५॥ संवत्सरमनु प्रतिसंवत्धर गवादिषश्यूनां बल्सोत्मादकत्वं प्रसिद्धं byl ततोऽपि षतुःसंख्ययाधिकं ोस्रान्तर प्र्सति। (१९, ५, € 1 ATTA TY । 9२१. यत्‌ षोडशानि verte Meare: पशव; कला- शस्तत्मश् नाम्नाति ॥ € ॥ 3 गोमहिष्यादीनां पशूनां शिरो ग्रीवा मध्यदेहः पुच्छभिति च व्क्कानि चतारः पादाः अष्टौ शफा; इत्येवं षोडशसंख्याकाः अवयवा; कला LIMA चत्वारः कलाद्गारा संख्यासामान्या् aerate: षश्प्रा्तिर्भवति ॥ ९॥ ततोऽपि.बतुःसंख्ययाधिकं रोमान्तर प्रशंसति, ` यद्विएश अभवः Wega aera yon अभेदपपमाने fin; रोम दति यदस्ति ततने वैषां wart यत्‌ पाङ्कत्वमस्ि तदाप्नोति विंरतिसंख्यावयवेष चतुषु भागे म्यक पञ्चसंल्योपेतवात्‌ weaafa पशनां पाङक्घातवं पुर- ata अत; तत्मात्षिथैक्ता ॥ अ ॥ ततोऽपि षचतुःसंख्याधिकं शोमान्तरः अश्चसति। | यज्चतेवि < शोऽग्नि्टोमच्चतुविएपत्यल्तरा गायवी तेजो ब्रह्मवर्चसं गायतो तेजएव ब्रह्मवे च॑समय- सन्धे॥ ह ॥ अग्निष्टोमो द्वादश्सोत्रसख खषटमन्यत्‌ ॥ ८ ॥ ` चतुव शसं ल्या हारा सौमस्य यद्गायतोत्वं त अकारान्तरेया भरशसति। BEX ATWIARTAT YS । (१९. ५. nj भाणो गायतो प्रजननं म्राणादेव AAI: मजा- यत॥<॥ | च! । रेचकपूरककुम्भकेः प्राणस्तरिधा भिद्यते गायती च तिभिः पादैरुपेता तद्धाद्गायली म्राणबलेन fe ग्भाघानकाले वीय्यैमा- धीयते तस््मात्माणः प्रजननं तथाविधप्राणद्पाया गायत्याः भ्जोत्पादरकत्व यजमानस्य भवति ॥ ९. । तदेतदुक्तमग्निष्टोमसाम प्रकारान्तरेण प्रशंसति। एक साम बहनि छन्दासि तस्माद को THA पोषान्‌ पुष्यति ॥ १०॥ अत वारबन्तोयास्यमेकमग्नि्टोमसाम तस्य॒ ॒वारवन्तो- यस्याधारभ्‌तान्यग्गतानि च्छन्दा सि बहनि भवन्ति तद्यथा यन्ञा- यज्नोयसखच्ैः साकमश्वस्य्चोहारिव गैस्यचैलेरण्ठस्यचचै दति तस्ममात्कारणाहार वन्तो यसामस्थानीय एकः पुरुषो TRA पोषान्‌ सुबपौवरादिरूपान्‌ पोषणीयान्‌ प्राणिनो awa पुष्यति ॥१९०॥ पुनरपि प्रकारान्तरेण प्रशंसति। Wal वा अग्निष्टोमः पशबग्छन्दाधयात्मन्येव तत्प्रशन्‌ प्रतिष्ठापयति नोक्‌योनाम्निष्टोमो न fe ग्रास्याः पशवो नारण्याः ॥ ११॥ योऽयमग्निष्टोमान्तो दादशथसोवयुक्तः Aa: सोऽयं सवे (12. ६ १] तार्डय महाब्राद्धण्णं | Bae सोमयागेष्वनुरत्तवादात्मा सोमयागदेहः यान्यतिरिक्तान्यक्थ- tanita छन्दांसि तानि पशवो गकादिपशख्थानीयानि तत्तेनोक्‌थक्छन्दोऽनुष्ठानेन पुशन्‌ प्रतिष्ठापयति सोमयुक्तखतु्टोमः mga तावदुक्य इति वं शक्यते अभ्नि्ोमसान्ना समापयि- त्वान्‌ नाप्यग्नि्टोम इति वक्तु शक्यते उक्थस्लोवोयाणाम- वानुष्टानात्‌ पशवोऽपि गोमहिव्यादयो न तावद्गाम्या दति वक्तु क्या HEM सञ्चरमाणवात्‌ तथारणया इति क्कु न क्वे रातौ ग्रामे तन्निवासदथेनात्‌ त्ादीहश्चानां षशूना- eds क्रतुना प्रा्भिधक्तेत्ययैः॥ \९॥ दूति ताखड्यामहाब्राह्मख एकोनविं ध्यायस्य पञ्चमः खण्डः | aa षष्ठः खण्डः । facta चतुष्टो ममाह | अथ यख चत्वारि सतो राणि acefaqara- छाभिद्त्वारि हाद एभिश्वत्वारि षोडशभिस्यगान्ना- तिवदति ॥ १॥ ूर्वोक्गस्चतु्टोमोऽग्निष्टोमरूपवात्‌ दादशलो तेरुपेतः तति. केन प्रकारेणोत्तरोत्तरं wien टद्धिव्युक्ता अयं चतुष्टोमः घोडशभी रूपत्वात्‌! षोडशभिः सो तेरुपेतः अलायेन अकारेणो- ४९४ तारुडानहाब्राह्ञण् | (te, ३, ९] RAN वतुः संख्या धिकमुच्यते तथा बहिष्पवमानस््ीणखाज्यानि चेत्येतानि चत्वारि Marfa चतरख्भिः सों तीयाभिरिष्पाद्यन्तेः अच्छावाकाख्यं माध्यन्दिनिषकमानो दा wea ware Vary अष्टस्तोत्रीयाभिन्निष्मा दन्ते sat F ws जार्मवषव- मानाग्निष्टोमसाम चेत्येतानि चत्वारि स्तोत्राणि द्वादशभिः खोतीयाभननिष्मादयन्ते एवं dean षोडशिसाम W- तानि चत्वारि warfa षोडशभिः सेात्रीयाभिनिष्पादयन्ते एवं Grae चतुःसं ख्याटद्धिदक्तत्वा चतुष्टोम इत्युच्यते यख चतु: शोमाख्यस्य कतोरोहशौ wdenefa: सगान्नातिवद्कि ज्योतिर्गराचरियुक्‌यषु agy यो गोनामकः करतुखमतिकरम्य अधिकं न भवति तत्फल इत्यथे यद्वा गां गोजातिं नातिवदति गोप्रा्िफलं भयच्छतीत्यथेः तस्मादनेन पशुकामो THAT भवति एतदेव निदानेऽभिहितं पष्एकामयन्न एवोत्तर इति ॥९॥ Marat शोडषसं ख्या प्रशंसति | षोडशकलाः पशवः कलाशस्तत्पशुनाभ्नोति ॥२॥ भबह्यास्मेयं । २ ॥ अग्निष्ठ पमसान्न उपरितनानि प्रथंसति। SAA: घोडशिमान्‌ भवति पशवो वा ऊक्थनि TH: पोडभो वज यीवाख्मे पुन्‌ परिष ह्वात्यनपक्रा- मुका. अ्छमात्मभवो भवन्ति नोक्‌योनातिरात्रो न Fe म्राध्याः पशवो नार्याः ॥३॥ lz, 3.1] ATTRA EY 1 ४९५ विभिरक्थसलोबेरुपेतवादयं aq: sae षोडभिस्तो वे णोः पेनत्वात्‌ षोडगिमान्‌ उक्थानां पशप्रा्िेतु त्वात्पशु परत्वं प्रोडश्िनः पशुविरोधिचौरव्याघ्रादिनिवारकत्वादच्चत्वं॑तनो. कूचे परिग्हीताः पशवच्चौराद्यपरणाद्वव्वे ण रचिताः सन्तः कटाविदष्यस्माद्यनंमानादनपक्रासुका भवन्ति अयं क्रतु र्क्थ- Vet न भवति उक्थ सोत्रयोरसमाप्तित्वात्‌ अतिरात्रोऽपि न अवति षोडशिनि च ससाण्य रातनिषर्गयायाणां सन्वेख्ाप्रयोगात्‌ न fe ग्रास्या इति पु वह्यास्येयं ॥ ३ ॥ द्रति ताण्डाम्ानाद्भण्ये एकोनविंथाध्धायद्ध इः Gay: | अथ सप्रमः खण्डः | खद्धिदलभिन्नामको दौ कत्‌ विवक्तसलञ्रयंसायैमास्यायिक्ा माह | असुराणां वे लसत मसा प्राटतोऽग्ापिधान- wafer गव्यं वखन्तरासोत्तं देवाना क्रावन्‌ ad ते बृहस्सतिमन्‌ वन्निमान्न उतसूरजेति स उक्ञिदेव wa व्यच्याकयद्लभिद्पभिन त्ता नत्सेषेनैवोदखनन्नि- FIA VATS ॥ १॥ असुराणामेव मध्ये बलनामक; कचचिदसुरो यथा Watd ४९९ तार्डाभङाना्चं । [१९ 9. ३1 न शक्यते तथान्धकारे USA: परितोऽश्ापिध।नः प्राकारखूपेण श्यापितैः पाषाण रा्ादितः afeifafgactreq तद्िन्विले age गव्यं MITTS वसुखासीत्‌ देवानां wafer गो mare विले गोपितलात्‌ तं बलनामानमखुरः भेत्तुं शस्ते- विदारितु.देवाः शक्तानाभवन्‌ ततो बृहस्पतिं भधितवन्तः हे बृहस्पते अद्धदथं इमान्‌ wages विलान्निःसारयेति ततः उदस्यति रद्धिद्यागमनुष्टाय तत्घामर््णेनेव बलनामासुर विला- दिुज्य प्रच्यावितवान्‌ बलभिन्नामानं क्रतुमनुष्टाय wae बलनामानमसुरः अभिनत्‌ शस्तैविदारयन्‌ तान विलखितानपि पर्यूनुत्सेधाख्येन साम्ना एवोदख्जत्‌ {बिलात्‌ उद्गतानकरोत्‌ ततो निषेधेन साम्ना पूनां पलायनं निषेधेन पञ्वेग्टद्भात्‌ परितः स्वाधौनानकरोत। ९॥ तयोः कत्वो रधिकारिशमाह | | पशुकामो यजेत ॥ २॥ उद्धिदलभिद्याभिति शेषः सहाजु्ानं वकारो wate उद्धिहलभट्यामविप्रयोगेण यजेतेति ॥ Ra पफलप्रा्यथेसुभयो रुपयोगमाहइ | | यदुद्धिदा यजते बलमेव विच्यावयति यद्‌ बल- भिदा बलमेवास््े भिनत्ति ॥ ३॥ wretse: tt ३॥ [१९, ©, 8) ATER हा नाद्ण | gee Ba पश्लाभाय सामदहयं far | उत्सेषनिषेधौ agama भवत उत्सेघेनेवास्से पश्नल्सिष्य निषेधेन परिग्रह्णाति॥४॥ पिबासु तख रसिन इत्यस्यारूषि उत्सेधनिषेध ख्ये दें सामनी तयोरुत्ये ध उद्धिदि aqara निषेधो बलभिरि ब्रद्य- साम aa त्सेधेन पष्ुपराक्षिम्रतिवन्धकात्प तुत्िष्य निःसाय्ये निषेधेन पलायनं निषिध्य खाधोनान्‌ करोतोति ॥४॥ अद्धि यजमानाथं अन्यत्घामद्वयं विधत्ते | यन्नदन्द्रमवद्यदिति ब्रह्मण्ाज्य रूपेणा Te- इम्‌॥५॥ र्वोक्ञावुत्सेधनिषेधो माध्यन्दिनसवने ब्रह्मसामःयन्न इन्द्र {मित्यसखाखूचि सम्पन्नं. साम तयोः mat: प्रातःसवने ब्रह्माणं प्रति प्रयोक्तव्यमाज्यस्लोतरं ATA यदभिनदलमिति बल- मेदनलिक्गसद्धावादिद माज्यस्तो तरमनुक्लेन SIT Tey ॥५॥ अथ कञ्चित्सद्याविगेषमुपायेन सम्पाद्य तसुपजौव्य भरशं- खति। स्षिसप्तदशौ भवतो यत्सप्तभिः स्तुवन्ति vq ग्राम्याः प्रशवः पश्च नेवावसन्धे सप्रपदा शक्रो पशवः WH TAMAS यत्सप्ररशभिः प्रजापरतिर्व सप्रद्‌गः प्रजापतिमेवाभरोति ॥ ₹॥ २। ६९ wer ATUTAFIAT HG 1 [१२ 3. ॐ} wad कल्पे ट्शितं एकविंशं व्हिष्मवपरानं तिर्भिर्होतुराज्यं सप्निसप्तरशमिति अवरेकविंशतिसंख्या fade च सिलिता चतु धिशतिः सम्पद्यत इति संख्या सम्पद्यते तस्याञ्च विच्छेद विेषे- WH CHEST अपरा तु शप्तदशसं ख्या TAHA सप्तसं ख्या या- सां सोत्रीयाणां we विद्यते सोऽयं सप्ती वशिष्टः सप्तटशः तत afan संघेन सं ख्यासास्याङ्गवारीन्‌ wy प्राप्नोति तथा शक्री- छन्दसः सप्तभिः पारैरुपेतत्वात्‌ पश्ुसाधनत्वाञ्च TATA षपश्यप्रात्भिः अथावश्िष्टाभिः सप्तदशभिः स्ुवन्तौति यदस्ति तेन प्रजापतिं प्राप्रोति प्रजापतेः सप्रट्शाच्चररूपतवं तेन्िरीया आमनन्ति ऊख्रावयेति चतुरच्षरमस्तु ओौषडिति चतुरच्चर यजेति द्य्षरं ये यजामह दति पञ्चाचर द्यच्तरो वषट्‌कारः एष वे सप्तदशः प्रजापतिरिति ॥६। पुनरपि fered मिलित्वा प्रशंसति। MAING सम्पद्यते तेजो ब्रह्यवच्वेसं गायतो तेज शव व्रद्भावञ्च॑समवसन्धे प्राणो गायती प्रजननं प्राणा- देव MAAN: प्रजायते ॥ ॐ ॥ Ql TATA Al वान्या सप्तदशसंख्या ते उभे fafaar aqfanfaaa गायतं प्रा्रुतः तेजो द्धवञ्चेसमित्यादि qa बहाख्ये यं wsil aft ताणडामहाबराद्मखे एको नविंथाध्यायस् सप्रमः AWG: | ~ [ eee J अथ अष्टमः SIA! ॥ अथवित्याख्यं करतु किन्ते । सअयेप्रोऽपचितिरपचितिकामो यजेतापचिलयका- स्मा अपचितिं बिन्दति॥१॥ aafefa; पजा तदधेतुत्वात्कृतुरप्यपदितिनामकः अपचित्येक अपनच्ितिना क्रतुना अद्ध यजमानाधेमुङ्गाता पूजां लभते ॥ १॥ aa वदिष्पवमानमाध्यन्दिनिषवमानयोः सलोमविगेषं fare | तस्य चतुर्बि८शौ पवमानो चतुर्विरशलयच्तरा गाय- - ची तेजो ब्र्मवचखं गाय ची Tsar ब्रह्मवचसेना- ufafa विन्दति ॥ २॥ स्यष्टोऽथैः ॥२॥ शृ्ठसोतरे सामदयं विधत्ते । उमे FETT भवत उमा्थामेवास्म बृहद्र यन्तराभ्यामपचितिं विन्दति ॥ ३॥ स्य्टोऽथेः ॥ २॥ अपर सामद्यं विधत्ते । भर्मयशसो भवतो भर्गेलेवाख्ये भर्गोद काति यथ- सा aq: ue १०० तारय महाब्राह्मखं | {te र. ६.) पुरोजिती बो अन्धस इत्यसखारूचि यथा श्चावा्ठान्धी- गवे सामनी तथा भर्गाख्यं साम त्वमिन्द्र यशसा असीत्यस्यारकि यशो नामकं साम भवति तत्र भर्गाष्येनेव सान्ना यद्धे यन alata wat दधाति तेजः सम्पादयति यशोनामकेन साम्ना कीत्तिं सम्पादयति ॥४ | अत्र विद्यमानान्‌ सोमान्‌ प्रशंसति | उभये स्तोमा युम्मन्तञ्चाय॒जश्चोभयेरोवास्मन स्तोमे- रपचितिं विन्दति ॥ ५॥ चगमन्तोयुम्मसंख्यया समसं स्ययोपेताः बतुवि लोमा यद्यप्येक एव चतु धि शखलथापि जात्यभिप्रायेण asa अयुजो, विषमसह्कयोपेताः बरिरृत्पञ्चदशादयः स्यष्टमन्यत्‌ ।।\५॥ अत्र ब्रह्मवाददिनामाक्तेपं दश्रैयति। तदाहृविलोमानस्तोमा ईश्वरा यजमानं विन्ते तोय यतियन्तोति ॥ ६ ॥ तिरृदादिक्रमेण तुष्टने सत्यानुलोग्यं स्यात्‌ अत ॒चतु- Pima तत BE अर्वाचदीनानं पञ्चदशथादीनामनुष्टानाि- लोमत्वं प्रातिलोम्येन प्रत्ता सोमा यजमानं faaafaa- पयितुमी खराः समथः हि यख्म!देते सलोमा व्यतियन्ति विप रीतक्रमाः सन्तः fad क्रममतिलद्य प्रवर्तन्ते इतिशब्दो जद्धयवादयाक्तेपसमाघ्ययेः । ६ i free. x] तार्डयमहाब्राह्मखं । ५०१ समाधानं विधन्ते। एकवि्णोऽग्निष्टोमो मवति प्रतिष्ठा वा एकवि- शोऽन्ततणएव wae प्रतितिष्ठति ॥ ॐ ॥ Qa: ou दूति तार्डामहाब्राह्मणे एकोनविंशाध्धायघ ava: खण्डः | ay नवमः खण्डः | दितौयमपवितिनासकं aq’ विधत्ते | Bay सस्तोमोऽपचितिरपचितिकामो यजेत सरवैरोवास्मरौ स्तोसरपचितिं विन्दति ॥ १॥ अतीतयोद्िंतीयटतीययोरष्याययोन्निरूपिताच्तिटदादि- स्तोमा येऽष्टाचत्वारिः शान्ता; सतामासते waswa विद्यन्ते अतोऽयं UIA; तेः सर्वैरुद्ाता यजमानं पूजां लभते Mel सामगतस्तात्रोयाणां सङ्खपारुपजौव्य प्रशंसति | ` विराज सम्पद्यत एष वा अपचितोयोऽन्नादोऽनतर विराडन्ना यमेवास्बिन्द धाति ॥ २॥ अयमपचितिक्रतुदं संख्यया स्तोत्रीयासु विद्ेदिताख खंख्यासामान्यादिरारछन्दो रूपत्व सम्पद्यते तथा fe तिदद्‌- ५०२ तारूडामहा त्रा दाख | [te, ९, 9.] बहिष्पवमानं पञ्चदशं होतुराज्यं सप्तदशे दं आज्यं एकविंश- मच्छाकाकस्याज्य faut माध्यदिनः पवमानः atfa रानि चतुधिंशं चतुखतारिशमष्टाचत्वारिशरूपाणि चतुथं ्ढन्तु aqfid आर्मवस्यस्तिंशमग्निषटोम एकविं: wa खिताः स्वपः सोतीयास्त्ीण शतानि भषन्ति ३०० TTS दणकत्वेन विद्धिन्ना; सत्यस्त्रयस्छिं शदिराजः सम्पद्यन्त विराजञ्च रूपत्वं अन्नहेतुतवात्‌ लोके य; पुसानन्नाद) भवति सोऽपवचितो राडिति रोगर हितत्वात्‌ प्रजितो भक्ति AMIZRAT AT यजमाने विराद्‌ खूपेणान्नादयं सम्पादयति ॥२॥ 2 सामयुगमे दिषिधांच सोमान्‌ विधाय प्रशंसति | उमे बहदरधन्तरे भवतो भगेयशसो भवत उभये स्तोमाग्छन्दो माच्च LTAMITATA स्तमरप- fata विन्दति ॥३॥ चतुंशचतु चतारः शाष्टाचत्वारिः या सतोमा गायवीतिष्टुप्‌- जगलयाच्ेन्डन्दोभिर्मीयन्तं संख्ययोपमीयन्त इति छन्दोमाः Sqr चदशसप्तदगेक विं शति णवत्र यस्लिं भास्यालोमाः WSS उदटस्तोदचघ्न्धा; vet Taw ते चतुभिः सामभिब्रं भिः May यजमानाय पूजां लभते lal पुनरपि सोमान्‌ प्रशंसति। त्य छन्दामाः शछानि पशवो बे छन्दोमा अन्नं [te. a. &.] ACASTAT HTS । १०४ श्डान्वनिपुवेमेवाद्िनरनराद्यं प्न्दधाति च्छन्दो मवारस्तेन दाद शादयाजिनमाम्न,ति॥ 8 ॥ तस्यापचिते; क्रतो वयैच्छन्दोमा षिद्यन्ते यानि च fazer दौनि श््टानि तेषाम्डध्ये छन्दोमानां पशुसाधनत्वात्‌ wa ष्ठान्रहेतुतादन्रत्वं एवं सत्यत्र मथममपेकषितत्वादमिपूवै- मनुक्रमेणेवान्रमुत्कष्टं सम्पाद्य ततः WTA सम्पादयति किञ्च हाद- WE छन्दमसङ्क7वात्‌ ह।दशाहया जिनं प्राप्रोति तस्य यत्‌ फलं तदस्यापि भवतीत्यथेः । ४॥ Wa ब्रह्मवादिनामाक्तेपं दर्भयसि। तदाह्न्नी नालेाकाः सोमाग्छन्दमाश्च एयाय यदेकस्मिन्‌ यन्न क्रतो समवरध्यन्त ईश्वरा यजमानेा- ऽप्रतिष्ठातारिति iyi उक्ताः सोमा लोका भिन्नाखयान तवेकक्रतुवर्तिन; तथा सति यदेकस्ित्नेव क्रतौ खीक्रियेरन्‌ यदा यजमानोऽप्रतिष्ठातो- रम्रतिष्ठातुमीश्वरो भवति प्रतिष्ठान्न लभत इत्यथै; ॥५॥ उक्तात्तेपं परिहरति | एकविधशेएऽगनिष्टामा भवति ufast at रक- विशः प्रतिष्ठामेव तदभ्यायन्ति ॥ ₹॥ ५०४ ताश्डान हा नषद्मणं । Cre, te, ३. be) तत्तेनेकविंशानष्टानेन यजमानस्य प्रतिष्ठामभिलच्छ सन सलोमा आयन्ति गच्छन्ति uel दूति aragagmargy एकोन विं शाध्यायख नवमः qa | चथ दशमः: WUE | परच्याख्य' क्रतुं विधत्ते | पल्लो वा एष स्तामः॥ १॥ स्लोमणशब्देन तद्वान्‌ क्रतुरुपलच्यते सच पत्तिसाहश्यात्‌ पचचिनामकः तस्थ want तिटदादितयस्तिंशान्तः सोम सङ्क, एकः पत्त; उन्तरभागे तयस्विं यादि विटदन्तः WATE ऽपर, पत्तः ॥ १९ ॥ अस्य क्रतो; पचिनामानुकूलं साम विशेषं द्यति | परच्येषनिधोयते ॥ २॥ सुपेन इष्टः सौपर्ण ख्य; सामविशेषो नाम तस्य साम्यात्‌ पचचीत्युच्यते सोऽख्िन क्रतौ निधीयते तथाच कल्पेऽभिरहितं स्वार ञ्च सोपणेमग्नेस् ad योजयात्‌ पुवैमिति सामविशेषख MATA पर्षित्वात्‌ सम्बन्धो युक्त इत्यथैः ॥ २॥ तमेव सब्बन्धमन्वयव्यतिरेकाग्धारुपपादयति | Tre: te. ५.] तारड्यमहा बाह्य । ५०५ नवा wag: प्रल्तिणमाभ्रोलयथय यदेष wat प- fafa निघोयते तस्मात्रत्िणः wa: पतन्ति ॥३। लोके watcher age: aga कखुटप्याकाश्चे गच्छन्तं ufaqare नेव शक्रोति अथ तद्विपेयेणान्वय उच्यते अपचि- खि प्रहिते साग्नि सौपणैनामवशादेषसामविशेषः gat पर्तै- वान्‌ भवति तथा भूत्वा कतौ निधोयते यद्यद्मादेवं तद्धाज्ञोके चक्िण; पक्नैराकाशे पतन्ति यद्वा करतौ च ufafa पक्तरहिते प्तसाहित्यसिन्खपयेमेव पर्तिपचकल्यना युक्ता सामविरेषो निधोयत इति क्रतोः पक्चित्ं सम्पन्नं seed तख्याज्ञोके. पक्चिणो वायसादयः पक्ेराक्राये पतन्ति lel ; —_ एतहेटनं प्रशंसति। Tal ज्योतिष्मान्‌ TAA ल कान सब्बररति य एव वेद्‌ NI अस्य क्रतोर्वेदिता wat खयं पच्चवानिव भूत्वाऽग्निखम्ब- fan, कतोववंदनेन ज्योतिश्रान्‌ wet खगादीठुत्तमलोक्षान्‌ भप्रोति ॥ ४॥ अस्य ऋतोः सोमान्‌ विधन्त | लिहतावभितो भवतस्तेजो agaaed जिटत्तेज टव ब्रद्मवचेसमवरन्धे WN अभितः कतोरा दयन्तयोबंडिष्मवमानाग्निष्टो माख्ययोः प्रथम- २] ६४ ` ५ तार्डामहाना sw | (१३. १०. aj हादश्योच्तिेत्‌ ्तोमौ कर्तव्यौ तंसं च सोमस्य शेरोरकान्ति- खता्ययनसम्यन्तिहेतुलात्तेजसलं त्रद्भवचसत्वद्च अतन भय- जआ्निवादीव्यैत्वं ॥ ५॥ दिती्चैकार्शयोः सलोत्रयो शेषं fara | अथ पञ्चदशो {eat वे पञ्चदशो गोष्यमेगाव- रन्धं NH आज्यादयः ॥ & ॥ हृतीयदंशमयोः स्तोमविश्रषं विध॑तते ¢ अथ agqemt पणयो a सक्तदणः Waa रुन्ध ॥ ७ ॥ May पश्प्रा्षिसार्घनत्वात्‌ TA ॥ ७ ॥ चेतुर्यनवमयोः स्ता वयोः स्लोमविशेषं विधत्ते । अधेकविंधो प्रतिष्ठो वा एकविंशो aeacd age” प्रतितिष्ठति ॥८॥ उकयलोतयो खन्नमर्य वति वात्‌ यजमानं ऽपि ayer wd प्रतितिष्ठति acqetaa थ्िरो भवतिं ॥ ट ॥ qqareaat Maat: सोमविंशेषं fare | अथं विशवाविमे वे लोकाश्िणव cata लोकेष प्रतितिष्ठति ।€॥ (१९, to, १९. APTA 4 1G faye तयाणां भागान। लोकतव्प्रा्भिरेतुत्वा त्तद धत्वं ye चछ्सप्तमयोः Siar fers | अथ चयस्िएगो Tay वे चयश्ि८गः॥१०४ SHI सोमेषु तयच््रिशसख प्रौढ वादयं AHS FW शरीर- Qa इतरे त्ववयवसहशाः ॥ ve ॥ एतद द्नं परशंसति । | अद्म खार्नां भवति य णवं वेद ॥ ११॥ खलानां नानीनां ae शरीरमिव सुतयो भवति १९९॥ sal बयस्वि्गौ प्रशंसति | | | एष वाव ane faedt यदेतौ बयस्विएणौ मध्यतः सन्धोयेते तेन aE विष्टपरमा रोषति ॥१९॥ क्रतोम्यैध्यभागे AAI षठसप्रमयोः सलोत्रयोः बरयस्िंथास्णौ “rn सन्धोयेते खनुष्ठोयेते इति यदस्ति एष एवातुष्ठान- प्रकारो नन्नस्यादित्यस्य fren स्थानविरेषः weal saa चयते असो वा आदित्यो रन्न दूति आदित्यस्य च मभ्यदेश- afta मध्याद्भुकाले vara अतस्तेन aye ानुडानादादि- ere खानमारोहति ॥ !२॥ प्रकारान्तरे सोमान्‌ प्रशंसति । yer ATABASTAT HTD | Cre tt. ९} मध्यतो वा अगिनिवेरिठस्तस्म्मादेते सोमा मध्य- तो वरिष्ठाः क्रियन्ते ॥१२]॥ अग्निष्टि ज्वलनात्‌ पूर्वो ्तरयोरल्पत्वाच चरेष्टः चउ्वलनद- शायां भ्रौढत्वात्‌ as; अग्निसम्बन्धिख।यं aq: अस्य च वच्य- माणक्रतोच खूत्रकारेणाग्नेः सोमाविति संज्ञाया उक्तात्‌ रेकाडिकेन ब्रतेनोक्त उपरायोऽगनेः लोमयोरिति fe ga wa- ऽग्निसादश्यादस्य कतोमेष्यप्रोढाः सोमा; करियन्ते ।। ९६३ ॥ मध्यवर्तिनः सामान्‌ MMT सोमो प्रशंसति | जिता Rfa लिडतोदेति प्राणो बे चित्माणेनेव मेति प्राणमभ्य॒देति ॥ १४॥ ATTY रेचकपूरक कुम्भकखूपेण ` वा॒भराणापानव्यानरत्ति- रूपेण वा fase’ खय च्च करतुख्तिटता भरेति समाप्यते ब्रिटतो- देति भरारभ्यते तद्देव लोकेऽपि Sages: प्राणेनैव देहान्बि- aaa प्रेति ल्नियते प्राणमेवाभिलच्य aga: सन्‌ see द्यते ॥ १४ दति तारण्डामहाब्राह्ण्ये एकोन विं शाध्यायख दथमः Wey: | Sq एकादश : SW: | BABU: Marfafa नाज्ना यौ क्रतू विञ्जतौ तयो- मध्ये पक्िनामकः प्रथमः क्रतुरक्तः ज्योतिन््रामकं कतं विधन्ते। [१९.११ 8] तार्डानहात्राच्च्वं । ५९. अधेष ज्योतिः ॥१॥ Wes: ॥ ९॥ सोमान्विधन्ते | aa fazsfemaard पञ्चदशान्याज्यानि चतुविंशो Maher: पवमानः सप्तदशानि vets VQ I स्यष्टोऽथे; ॥ २॥ तताद्यौ हौ Vat ALTA | प्राणो वे चिदात्मा पञ्चदशः WSN पूर्वोक्तरीत्या He विटत्वं आत्मा देहः स च VENT. रवयवैरपेतः BIA सप्त MNT: दावर्वीद्वौ नाभिरैशमी- SAAT दथ प्राणा; दवौ हसौ द्यौ पादौ मध्यभागचचेत्येते पञ्चा बयवाः अतः CAAT पञ्चटणसलोमस्य werd तस्मादे- ताभ्यां Marat देहे प्राणः शिरो भवतीत्ययेः ॥ ३॥ SAC द्वौ स्तोमो प्रशंसति | सुखं गायल्यन्रप WHEAT मुखत एव तदन्न धत्ते ॥४॥ "वतुविंशखलोमस्य सं ख्यासास्याद्गायत्रीत्वं छन्दसा ग्मध्ये प्रथ- AAAI मुख्यं सप्तटशसोमस्य प्रजापतिशरौरमध्यगतादन- ५१० , तर्डयजहा बाहा । 16, ११, 9.) धारणस्यानादुद्रादत्यन्त्वादन्न SIG तत्तेन खतोमहयेन सुखै sa घतत एव कदाचिदपि दर्दर न भवतीत्य ॥ ४४ वेदनं प्रशंसति। | अन््रमत्तयन्रादा भवति व एवं वेद्‌ ॥५॥ अन्नादो Crater Wy Wl लाध्यन्दिनिपवमानसतोमप्रशासां प्रपञ्चयति | माध्यन्दिनेन वरै पवमानेन देवाः खगं लोाकमा- यन्यटेष चतुर्विरुशे माध्यन्दिनि: पवमाना भवति श्वस्य ARAM चतविशशल्य ्नरा गायनी तेजा ब्रह्मवर्चसं MAN तेज एव ब्रह बच्चंसमवरुन्धे पाणो MAN प्रजननं प्राणादेव ATT: रजायते wen व्याख्य।तप्रायमेतत्‌ अतार्मक्धवपरानाग्निशौमसान्नोविं दे षान भिषघानान्तदुभयं प्रजताविवानुष्ठोयं ॥ > ॥ सव्वैन्‌ लो मान्‌ मेलयित्वा प्रशंसति । भये स्तामा युगमन्तञ्चाय्‌जञ्च atest तस्मा- न्द्िध॒नात्‌ प्रजायते ॥७॥ unfeafa चतु िशख्ोमे चम्मलजात्यभिम्रायेण मान्य- - त्वाभिप्रायेश वा युग्मन्त्‌ इति aes अथ वात्र. WADA: (१६. ११. te] ताख्यंमहानाद्शं 1 , ५१ रलो पुरषवदुभयविघ वेन सतोमानाग्द्रिथनःयं अ] पूर्वर सौषणीस्य सामसंखन्धात्‌ धचित्वमुक्तं सतापि ae कवाभिम्रेत्य प्रशंसति । प्ति वां Uae एनो ज्येतिप्मान्‌ पुण्यान्‌ लोकान्‌ सञ्चरति यं एवं वेद्‌ oN न्दः शब्देनात्र तद्‌ाचितं सौपर्ण ख्यं साम faafad माध्य न्दिने यख्ंतुर्िंशसखोमोःस्ि सोऽयमितरौ पवमानगतौ ॥ cit चिदत्सप्तदणसोमावपेच्छ मढ इत्यभिरेल मं सति | मध्यत वा अम्निवरस्तंस्यादेते स्तोमा मध्यतां वरिष्ठाः क्रियन्ते we अत्रापि स्तोमा इतिं वचनव्यत्ययः अन्यत्‌ ववत्‌ Hew अननेकायाः सोत्रीयायाः प्रल्तिगताग्य आधिक्यात्तां अशं संतिं। —_ एका सेएस्तुतानां विराजमतिरिच्यत एकाकिन- मेवे नमन््राद्यसखाष्यत्तं करोति ॥१.॥ संस्तुतानां सःवीयाणां दशसं ख्याविच्छेदेन प्रल्ताविव fa- राज प्राप्तानां मध्ये एका Wala विखजमतिरिच्यते तदयथा Watt तावन्नवत्यधिकं शतं Matar: an सति ताखेकोनिं अतिसं en विराजः अत्रापि तद्वत्माप्तौ सत्यां मैब्रावरशुणसाज्य- WLR ATLAS | १६. १९. २1 wat पञ्चटशसप्तरशावपोद्य तिरच्चतु धिं शौ TAR तथा च निदानेऽभिहितं विद ज्तु चिं शावाज्यश्छेष॒ सम्पतद्धयेन कुम्ब दूति एकातिरिच्त दूति शुतेरथसम्पादनवगेनेत्यथे; एकया- तिरक्तया Palast यजमानमेव छत्‌च्घ्यान्रादयस्याभ्यक्तं खा- मिनमुङ्गाता करोति tl yo ul अस्य क्रतोरग्निसम्बन्धिरूपवेन ज्योतिन्रामास्ि card- सति। ज्चरोतिवौ एमोऽग्निोमे ज्योतिष्मन्तं yea लोक- व्यति य एवं विद्वानेतेन यजते ॥११॥ WETS: ॥९९॥ दति वाख्डयमहहाब्राह्धख एकोन वि शाध्यायस्च एकादशः GU: | अथय RTT: GU! | ऋषभाख्यं कतुं विधत्ते । अथेष ऋषभः ॥१॥ GET ॥ ९॥ तदेतच्नाम प्रशंसति। ऋषभा वा एष स्तामानाख्षभतां गच्छति य एवं वेद्‌ ॥२॥ १९.१९ ५1 तामा बाह्यं + ५१४ एष; क्रतुः स्लोमानाभिंतरकतूनाम््ध्ये ऋषभतां Asai मापवितुमसि ll २॥ तत्र अधिकारिणमाहइ। राजन्यं याजयेटषभो वै पश्नामधिपतीराजन्योा मनुष्याणां योवा afer सेाऽधिपतिः।॥३॥ ऋषभो बत्सोत्मादनसमथे; पङ्गवः स यथा पशनामधि- पतिखइहषभाख्यो यज्ञः, क्रत्वन्तराणामधिपतिरित्यभिप्रायः -राजन्यस्याप्यधिपतित्वोक्तेः यज्ञेन सम्बन्धो युक्तः ॥ २.५ उन्तमवणं विप्रं परित्यज्य राजन्ये कुतः पचपात इत्यत्राह । अधिपतिः समानानां भवति 4 ta बवेद्‌॥8॥ . WE ws खाम विशेषं विधत्ते । aa सदोविशोयं मध्यन्दिने पवमाने भवतिं fanaa सवनाभ्थां परिगरह्णालयनपक्रामुकास्सा- द्विड्मवति ॥ ५॥ पुनानः सोमधारयेत्यस्याग्टचि सदोविशौयकन्राम साम अवति नाग्नि विशौयश्रब्दस्य खुतत्वात्तनामकसामोपेतो अ1ध्वन्दिनिपवमानो विरूपतां fauna यजमानाय qaqa ९] ६५ we बार्डामहाग्राह्मयं । [१२,१९, द] ` afthat मातःचवनटतीवसवनभ् खाधीना wats qe विड्ख्यान्नापक्रामति।॥५) अन्यत्घाम विधत्ते | समन्तं भवति समन्तामे वास्य विशं करोात्यन- पक्रामुकास्ययादिडभवति ॥ ₹॥ : दुहान ऊध इवस्यां विष्टारपङ्ो समन्तनामकं साम विशं aftarent प्रजां समन्तं परितोऽवथ्ितां करोति ॥ ई॥ अपरः सामयं विधत्ते | उमे बष्दरथन्तरे भवत ईयं वै रथन्तर द्योबै- SSA eA TATA SH CATA THAT: प्रतितिष्ठति ॥ ७॥ Wa रथन्तरः साम कुव्यात्‌ बहत्वाम wget ति वच्यते अनयोः सान्नोरघरोन्तरसान्नां भूल्लोकटुलोकङपत्वं एवम- खाज्ञोकात्‌ भू्ञोकनिमित्तमेव रथन्तरं गायति तददब्ाषि योज्य" ॥ ॐ ॥ बृहत्सामाखयं fare | अनृष्टमि TATA वा WAST छन्दसामन्तो ॐ ॐ * FRAT राजन्यो मनष्वाणामन्त एव तदन्तं Cre, १९. 1.1 ताण्डयमडहबाह्नयं । ११९ प्रतिष्ठापयति await राजन्बाना५ Raa नब पनरग्र प्यति ॥ ८ ॥ इहावुष्टुभि ब दत्घाम भवति अनुष्टप्कुइतोरन्तरत्वसाष्यात्‌ उक्थे पोडथिनञ्च सवन्न्दःसामान्तेऽनुष्ुप्‌ क्रियते बाजपेय- खान्ते बुहत्धाम क्रियते रे्ठब्येवतां मनुव्याणाग्डष्ये राज- न्यान्त; रेष्ठव्यैसमाश्षिखानं अतस्तप्नन्तं राजन्यं तत्तेनानुष्ुभि बृहतः करणेनान्त एवोभय विधे प्रतिष्ठापयति यद्ादराजन्यस्य VIVE सीमा तस्दराजन्यानाश्डमष्ये यः पुमान्‌ हीयते रेष्ठ व्यौ दूस्नष्टो भवति स॒ पुनः कदाचिदपि अग्रं Ta Aca न म्राप्नोनि॥ट८॥ दूति ताण्डयामहाब्राह्ग्य एकोनविंशाध्यायख SET! खणड, | By तरयोद्‌शः खण्डः | गोसवाख्यं कतं विधत्ते | यो तै बाजपेयः स राजख्य) यो राज्यः स व्ण सयोऽयेष गोसवः खाराज्यो TH: ॥ १॥ awa वाजपेयः TATA, सएव राजद्यः तयोरभयोः स्वाराज्यम्रासघिहेतुत्साम्यात्‌ तथैव राजद्यवरुणसवयोरोकयं योज्यं यतेऽभिषूयते सोमो afafafa सवः सोमयागः स च पञ्चादरुष्कन्तकः वरणस्य वे सुषुवाणस्येति तत्वात्‌ अथानन्त- ate ताख्डामष्ा ब्राह्मणं । fre. १९. @] रमेष पुरतो aaa गोसवाख्यो यज्ञः सोऽपि यज्ञः खाराज्याय बाजपेयराजसख्ूयव रुणसवा इव खाराज्यफलोपेतः Li waged प्रशसति । ` स्वाराज्य गच्छति य एवं वेद्‌ ॥ २॥ WET: २५. स्वाराज्यशब्दस्यायेमाइ | परजापतिहि खाराज्य' परमेष्टी स्वाराज्यं ॥ ३॥ प्रजापतिरिरण्यगर्भो न तु कश्यपादिर्विवक्ितः तदेक विश- fay परमेषटीलयक्गं tata सखाराज्यमिति ॥ २॥ तयोरमेदोप्वारवेदनं प्रशंसति। परमे्ितां गच्छति य एवं वेद्‌ ॥४४ स्प्टं॥ ४॥ श्छस्तोते Wags तद्वेदनप्रशंसाच्च ayaa | उभे बुहद्रथन्तरे भवतस्तद्वि खाराज्यए खं- राज्य गच्छति य एवं वेद्‌ ॥५॥ सामहयस्य खाराज्यदेतुः तथा तद्पत्वोपचारः ॥ ५॥ ©. : इकिणा विशेषं तदे टनमशं साच्च दशयति । Eta. ११. &) ATIASTAT HT | ats अयतं दत्तिणास्तद्धि खाराज्य५ खाराज्यः गच्छति य एवं वेद्‌ Net अयुतं सहस्तट गकं तत्घं ख्याका गावोऽत्र दक्तिणाः ॥६॥ अभितरेकसाघनं दरव्यं तदेदनप्रशंसाच्च ट्शेयति। प्रतिदुदाभिषिच्यते तद्धि खाराज्य स्वाराज्यं गच्छति य एवं वेद्‌ ON सदयोदुग्धं पयः प्रतिधुगिल्ुच्यते तेन प्रतिदा षयसाऽताभि घेकः॥ ॐ ॥ तख कालं तदेदनप्रशंसाञ्च टशेयति। ` बहतः सता भरत्यभिषिच्यते तद्धि खाराज्यः स्वाराज्यं गच्छतियण्वंवेद्‌ TN Tey साम्नः सम्बन्धि यत्‌ Maafe तत्प्रति ततः yet नद्योग्बत्वायेत्यथै; ॥ ट ॥ अभिषेकस्य देशविशेषं विधत्ते | अनुद्धते दलिणत अह वनोयस्याभिभिच्यतेऽखा- मेवानन्तहितेऽध्यभिषिच्यते ven आहवनोयसख दचिणभागे मूमावतुद्खते कम्बलपौरादिभि. रनन्त दिते दे शेऽभिषेकः तथा सति लत्च्हायामपि भूमावन्तदिं Ache wafucare’ दे गेऽभिपिक्तो भवति le ॥ atc तार्ड्यानहात्राह्मख | [te. !४. १.1 स्लोमविशेषं विधत्ते | स्वै; षट्‌ तिटशस्तेन गो सवः ॥१०॥ अस्य क्रतो; Stag यः सोमोऽसि सर्वोऽपि षटर्लिशएव कनपव्य; षट्लिं द्रा बहती बाहेता; पणव इति ATTA संख्याद्वारा पश्सम्बन्धोऽस्ि तेन सम्बन्धेनायं कतु; गोखवना- मको भवति तैत्तिरीया अपि तयेवामनन्ति पश्सलोमो वा एष तेन गोसव इति अन्यदपि a a; WMATA एष गोसवः षट॒तिंथञकष्यो ava पवमाने करव रथन्तरः भवति यो वे बाजपेय; स सब्बार॒सव; यो राज्यः स वरुणसवः प्रजा मति; सखाराज्यं परमेष्ठटौति SH ब इद्र थन्तरे भवतः तद्धि खा- राज्यमचुतं दलिणाखलद्धि खाराज्यं म्रतिदुदहाभिषिच्यते तद्धि स्वाराज्यं अनुद्धते दचिणत AINA नुत; सोल परत्य भिषिद्धतीति॥५०॥ इति तार्डामदा्राह्म ख एको नवि ध्यायस्य Aas: खण्डः | खथ Magu: GU: | मरत्‌ सोमास क्रतुं विधत्ते | gay मशतस्तोम एतेन वे मरूतोऽपरयिमितां पुषटिमपुष्यन्नपरिमितां पुष्टि पुष्यति य एवं बेद्‌ ॥९४ [te> te. 91 ATURETAT HT | ५१ मरद्ध श्त्वाञ्चायम््मरत्‌लोमः अपरिमितामतिबडलां घनधान्यादिपुटिमकुैन्‌ ॥ ९ ॥ waa किचचिद्दिशेषं विधत्ते। TEU, स्तामास्तेन मरतस्तामो गणशो fe मरतः ॥ २॥ गणशः सद्रूपेणात्र खलो माः परवन्तेन्ते विरतां we: पञ्च- दशानां VE. सप्तदशानां सङ्क एकविशानां wE इति aaefa- रेकोनप्द्चाशत्‌ ४९ मर्तो विभक्ता अपि गणरूपेौव aia सप्तगणावे मरुत इति . खतयन्तरात्‌ यद्यख्य्ान्मरुत इव खोमा अत्र गणशो वतन्ते तेनायं कतुमैरुत्‌लोमनामकः॥ र ॥ अत्र यजमानसङ्कस्याधिकारित्वमाह। एतेनैव Ala याजयेत्‌॥ ३॥ अनेकं ते कमित्यथः तथा त्रं सखायो भातरो वा ये सम्पा- दये मरत्‌ सोमेन यजेरच्रिति ॥ ३॥ । भरथमं Mase विधत्ते | यत्‌ sifu चिदन्ति स्तोलाणि भवन्ति नाना ABTS प्रतितिष्ठन्ति ॥ ४ ॥ बड्विध शास्त्ररूपे ब्रह्मवे यजमानास्त्रयः म्रतिति- छन्ति iis i १९० बार्डामडाबाह्धण्ड 4 ९९ te &)>- हितीयं ware विधत्ते | यत्‌ Alfa पञ्चद शानि नाना Tay ब्रह्मण अआज्यमच्छावाकस्ाज्य माध्यन्दिनि; पवभान इत्ये वानि पद्धटशसोमोपेतानि agra” ai शारीर वाचिकं मानस afa नानाविधं afera प्रतितिष्ठतीति।॥५] तीयं सोमस ङ" विधत्ते । यत्‌ त्ोणि सप्तदशानि नाना पशुषु SN होतुः टं मेताव रणस्य es ब्रह्मणः ्मित्येतानि atfa सप्ररशस्तोमोपेतानि साध्याः पश्वो गवाश्वमदहिव्यादिकूपेण नानाविधाः ॥ ६॥ चतुथं Mave विधत्ते | यत्‌ लीख्येकविं शानि नाना प्रतितिष्ठन्ति ॥७॥ अच्छावाक आभवः पवमानोऽग्निष्टोम सामेत्ये तानि तीखये- कविंशखोमोपेतानि तत्घाध्याः प्रतिष्ठिताः घनघान्यपुत्रग्यत्यादि- रूपेण नानाविधा; ॥ ॐ ॥ वेदनं प्रशंसति | मरतितिष्ठतिय wa वेद eH Weir इति ताख्डामहाबाद्यणे एकोन वि शाध्थायख्छ चतुथः खण्डः | [T ५ J अच पञ्चदशः ख गडः | कुलायाख्यं क्रतुं विधत्ते WAT TEVA, कलायः मजाकामो वा पशु- कामो वा यजेत प्रजा वे कुलायं पशवः कलायं Tee: कलायं FATT भवति ॥ १॥ इन्द्राग्निभ्यां हषटत्वात्तदीयोऽयं कतुः स च कुलायप्रापिेतुः wager निवासनिमित्तत्वात्‌ कुलायत्वं ॥ ९ i अत्र सङ्कस्याधिकारमाद् i एतेनैव हो याजयेत्‌ 1 २॥ द्वावेव न त्वेकमित्यथै; ॥ २ ॥ अथ शोमसङ्ाज्विधत्ते | यत्‌ घट लिहन्ति स्तावाणिं भवन्ति नाना ब्रह्म वचसे प्रतितिष्ठतो यत्‌ दव Wasa नानार्थ यत्‌ ह सप्तदशे नाना पशुषु यत्‌ दवे एकविंशे नाना प्रतिति- छतः मरतितिष्ठति य एवं बेद्‌ ॥ ३॥ | पष्वेवद्व्यास्येयं ॥ ३ ॥ दूति तारडामष्ात्राद्यणे एकोनविंशाध्वायख पञ्चदशः UW: | — 2] ९६ Cf we 1 अथ ST: Gay: | इन्द्र लोमाख्यं ma frat | अयेष UIST TERT SHA ॥ १॥ atid ऋतुः सर्वव्वपि Way पञ्चदशो मयुक्तः उक्थो ने रुपेतत्वा द कथसं रथारूपस्येटत्वा दि न्द्रशो मख कृष्य इति नामकः Mite; क्रतुः ॥\॥ तद्ध दनं wea | एतेन वा इन्दरोऽत्यन्या देवता अभवद्‌त्यन्याः अरजा भवतिय णवं वेद्‌ VIN एतेनैव क्रतुना इन्द्रः खयमन्या अग्निवरुणाला देवता अत्यभवत्‌ अतिक्रम्य खमर्थोऽभवत्‌ वेदितुरपि तथेव फलं ॥ २॥ तत्राधिक्रारिणशमाडइ | THs याजयेत्‌ ॥ ३॥ इन्द्रस्य चत्रियाभिमानिदेवतात्ात्तरीये यन्न चतियस्या- धिकारः; ॥ ३॥ सर्व सतोत्रेषु विहितं पञ्चदथस्ोममन्‌ miata | सव्वं; पञ्चदशो भवत्योजो Tet पञ्चदश अाज- Via Raw समड्ेयति ॥ 8 ॥ स्यष्टोऽथेः ॥ ४ ॥ (१९, १९. ©] ताश्च्यगहानाह्ञय | ५२१ ऋभ्विश षान्विघ ते | ~ aK e वों € रेन्द्रोषु भवन्तोन्दरियेणेवेनं बोय्येण eag- यति॥ ५॥ इन्द्रो देक्ता यासाखषां ता रेन्दरयः ताखु दिविधाः erat: Guay इन्द्रायेन्दो मरुचत इत्याद्या िन्दरशन्द्खवणशात्‌ एताः DAA Var; दषा सोम gat असीत्याद्यासु ठषंखत्यलिङ्धेन रेन्द्रत्वानुमानादेव Ua. तासु सर्वासु षञ्चटशसोमे. सति इन्दरियिण वौय्वेसग्डदिमेवति ।५॥ उक्थं arene प्रशंसति । SRA भवति पशवो वा उक्थानि विक्थानि fata पञ्नननियुनक्तानपक्रासुका्मादिख्‌ भवति ud ॥ | उक्थसलोत्राणां पश्साघनत्वेन wa’ बड्धत्वसाम्येन भरजा द पत्वं ASE यजमानाय अजां पशूनठुकूलान्‌ लत्वा सन्पा- दयति सा च पुच्लादिप्रजा कदाबिदण्यद्यात्रापक्रामति nds Ramat Waray पञ्चदशसंख्या प्रशंसति। पञ्चदट शस्ते ताणि परञ्चद शानि भवन्त्योयो aay VATA ATA ATTA TATA ॥७॥ ARB , वार्यम बराह्मणं । (१९. १७. a] अदिन्‌ यजमाने अभिपूवे शरीरः Eee तेनादुपत्वैण प्रबलं सामथ्यं au सम्पादयति ton दूति arqgagmarga एकोनविं शाष्ायख | षोडशः खण्डः | अथ सप्रदशः खण्डः | इन्द्राग्निखलोमनामकं कतुं वित्ते | Hay Ter: साम waa वा इन्दराम्भे VAM देवता अभवतामत्यन्धाः प्रजा भवति a ca वेद्‌ ॥१॥ प्वेबद्याख्येयं lei सवष May पर्यायेण सोमहयं विधत्ते | विदत्‌ पञ्चदयो भवति ॥ २॥ .. भरथमटतीयपञ्चमसप्तमनवमेकादशस्तोतरेष तिटत्‌सोमः दितौयवतुथेषष्टाटमदशमदादशसोत्ेघ weenie? भवति एतदेवाभिप्रे कल्पेऽभिहितं त्रिटत्पञ्चदशौ सोमो विपर्यपस- fafa sail ‘Sa लोमहयं तद्ेटनश्च प्रशंसति, ag वे लित्‌ wa पञ्चदशो ब्रह्मण दव ATS [ 1९. १७ .&] ताण्ड्य महानादं | १५९१ चचस्येव च प्रक ¡शो भवति य एवं वेट्‌ ॥ ३॥ faza सोमस्य ब्राद्धय णस्य च प्रजापतिसुखजन्यतसाग्यात्‌ एकत्वोपचारः पञ्चटशसोमस्य च्षतियख सोऽयं प्रसिद्धिः तथा वेदितुः प्रसिद्धिहये भवति ॥३॥ तत्रोभयोद्योधिकारमाह | राजा च पुरोहितश्च यजेयातां ॥8॥ स्पष्टोऽथेः igh अत्रोभयो ब्रदह्मचविययोराभिरूष्यकथने qufagafafs 41 तदुच्यते | गाय बोञ्च जगतोञ्च सम्मद्यते ॥ ५॥ = घट्‌ तिटन्ति सोताणि तेः चतुःपञ्चाशत्‌ Watat षट्‌ पञ्चदशानि सोत्राणि तेभवन्ति Wala: ated मिलित्वा चतुखलारिश्दधिकं शतं rata भवन्ति तासु aqfeinfa विभज्यमाना; षर्‌ गायत्यो भवन्ति द्वाभ्यां गायलोभ्यामेका जगतीति तिखो जगत्यः तथा चोपरग्रन्थेऽभिहतं उद्धिद्लभित्‌ रेद्राग्नीषु चलुद्चलएरि शदधिकं शन्तता; षद्‌ गायत्यस्तिखो जगत्य इति ।५॥ उभय विध सम्युक्तं फलं दश्रयति | तेजो TIA गायचया ब्राह्मणोऽवरुन्धे विश - .राजा जगल्या प्रविश्ति॥६॥. ५२६ वाख्डामद्ाना ह | (te, १८, र] गायत्री सम्मति निमित्तं बाह्मणस्य तेनोब्र ह्मकवेसम्राति- फलं जगती सम्प्तिनिमित्तं राज्ञः प्रजाप्राक्चिफलं ।६॥ अस्मिन क्रतावन्यमण्यधिकारिणमाइ। परोधाकामो यजेत WO पुरोधा राजपौ रोदित्यं ॥॥ तभेतमधिकारिणं tery प्रशंसति | बइस्पतिर कामयत Sarai Wrest गच्छेयमिति सं एतेनायजत स देवानां प्रोधामगच्छङ्च्छति goat य रवं बद्‌ NTN स्पष्टोऽथेः ॥८॥ इति ताखडामहाब्राह्ये एकोनविं शाष्यायख VAST, खण्डः | ay Are: खण्डः | विघनाख्य' कतुं विधत्ते | अयेष विघनः ॥९॥ स्यष्टोऽथै; ॥१॥ ure नाग्नो नि सित्तं खष्वयति | दृन्द्रोऽकामयत पाप्मानं श्राव्यं विड्न्यामिति [१९, १८, ३. सार्डछयभहानाद्रथं । ५२७ स एतं विधनमपश्यत्तेन पाप्मानं म्नाटब्यं व्यहन्‌ वि- पाप्मानं Bea हते य एवं FS ॥२॥ खरा कदाचिदिन्द्रं राजानं मर्दादिगणदेवताः प्रजा उदण्डा भूत्वा नापृजयन्‌ तदानौं पूजाप्रतिबन्ध्ेतुं पापरूपं शलुमेतेन क्रतुना विशेषेण हतवान्‌ अतो विहननदहेतुत्वादस्य विघननाम- कत्वं सोऽयमथैसैन्निरीयैव्िशदीलत्वाग्नायते इन्द्रं वैखानरो मरूतेनोपाचयेत्‌ सोऽनुपचयव्यमान एनं विघनमपश्यत्‌ तमाहरत्‌ तेनायनत्‌ तेनवासनन्तं सं खम्भ व्यन्‌ यद्याहन्‌ तदिषनख feared विपाप्ानं लाव्यं इते य एतेन यजते य उ चैनमेवं वेदेति ॥ २॥ afaq करतौ विधिल्ितान्‌ सोमविशेषान्‌ कमेण भशं सति। यत्‌ लिहङ्गवति प्राणाय स्ते नावर्न्धे यत्‌ द्वादशः संवतसरः तेन यत्‌ पञ्चदशो RA तेन यत्‌ सप्तदशो उन्नाद्यं तेन यदेकविंशः प्रतिष्ठा तेन यन्नवदशः अजननं तेन यच्चत॒चि'शो ब्रह्यमवचेसं तेन यत्तिणवो ay म्नाठव्याय प्रहरति Us माणापानव्यानरूपेण प्राणानां चि्लात्‌ विरता तत्माि- युक्ञा संवत्यरस्य हारशमासात्मकत्वात्‌ दादशस्तोमेन संवत्सर wife, बौचेहेतुना पञ्चदशेन वीग्धेमराप्षिः अरच्राद्यडेतुना सप्त Wo ताख्डामरहाबाह्जणं | [१९. १८. ५.] दगेनान्ाद्यमा क्षिः प्रतिष्ठादेतुनेकविंशेन प्रतिष्ठाप्रास्षिः afar- च्नेकविंशस्तोमे wat, सोलौययोङ्परितनयोः सत्यौ स्ताम्था न्यूने नवद्शाख्यः सोमः सम्पद्यते तेन च न्यूनेन च प्रजो त्पत्तिलभ्यते तथाच Rae न्यनाच्ि प्रजःपतिः प्रजा अङ्जतेति चतुविंथ- सोमस गायतीसाग्यात्तेन agatantfe fantasy खडगधारासमानत्वात्‌ बड्छधारोपेतवञ्चत्वोपचारः तेन च. aay act प्रहियते । ३॥ अदिन्‌ क्रतावधिकारिणमाह। पशुकामो यजेत JEANS सम्पद्यते प्रशमो वे बृ ह- ती पणुनेवावन्धे ॥ 8 ॥ ; अयं कतुः Malaegrat पय्यीलोच्यमानायां बेहतौ सम्पद्यते कथमिति चेत्‌ उच्यते द्वाभ्यां तिददूभ्यामष्टारशस्ो- तीया grat द्ादशाभ्यां चतुिंशतिः eat पञ्चदश्सप्तदशाभ्यां Sifauq द्वाभ्यां एकषिंशनवद्‌ शाभ्यां चत्वारिंशत्‌ eat चतु- विंशाभ्यामष्टाचत्वारिशत्‌ दवाभ्यां तिख्वाभ्यां चतुःपञ्चाशत्‌ इत्येवं दे शते पोडशाधिके सोत्रीयाणां भवतः तासु षरविंश- द्रा बृहत्यः षट्‌ सम्पद्यन्ते Way बृहतीसम्बद्धार्डन्दसां पशुविषये मात्स्य सति मर्व्यीदाधानं प्रतिज्ञाय बृहती विजयं प्राण aye खकोयानकरोत्‌ तद्ात्‌ बृहतीसम्पत्ति- द्वारा पश्प्रा्षिथैक्ता॥ ४॥ ब हतीगतषट्‌संख्याद्वारापि पुपरातिमाह । ` [ta. १९. ₹] वार्यम ब्राह्मणं । १९९ WSat बतयो भवन्ति ष्रडुतवः CAAT: संव- त्सर पशवोऽन्‌ प्रजायन्ते AAT ATTA ॥ ५ ॥ षट्‌संख्यानाख्तूनां संवत्धरवन्लित्वात्मतिसंवत्घरः गवादि- Wyatt बत्घोत्पादनाच्च aera पश्प्रािखु खाधीनताकरणञ्च सम्भवत्येव iy il | षति बार्डामद्ाबाह्मण् एकोनविंथाध्धायख Geet: Tay: | ay wafer: way: । हितीयं विघनाख्यं कतुं विधत्ते | इनद्रमदेव्यो माया असचन्त स मजापरतिस्‌पाघा- चत्तस््मा td विघनं प्रायच्छत्तेन सवीरटघो व्यत aged तददिघनयख fara ॥ १॥ अदेवा असुरारेष सम्बन्धिन्यो यासा अदेव्यः माया वञ्चना असुरैः प्रयुक्ताइन्द्रमसचन्त इन्द्रेण संयुक्ता अभयन्‌ सचेन्द्रोमाया- परिहारोपाया्े प्रजापतिं सेवित्वा विषनाण्यं तुं wayt तेन ऋतुना स्व्वाखुधः सवब्डलतून्‌ व्यहत पिथ षेण हतवान्‌ य्त्‌ व्यहत अनेन Aaa क्रतो विंषघननामकल्वं सम्पन्नं ॥ ९॥ बेदनपूव्येकयोव्यजमानयोः फलसमानमाइ | | ee une THTETATTS । (1९. १९. ₹1 aren विषते य एवं विद्ानिघनेन यजते यमेवं विद्वान्विघनेन याजयति ॥ २॥ wee HR aera wafers; फलं तथा पशुष प्रतिष्ठाणस्य फलमि- त्वाह । परगुकामो यजेत पशवो वे बतो WAT प्रति- विति ॥३॥ अतापि पूल्ैवत्‌ way बृहतौसम्पत्या पश्मरतिष्ठासुप- पादयेत्‌ Vay लोतसखलोमविशेषमररन्तिप्रकारः; कल्ये दधितः 2 fazat wa 2 दादशे दे पञ्चरशसप्तदगे दे चतुथिंशे दं विणवे इति पू्व्वोत्तरयोः स्तोमे पषिसाम्येऽपि कक्विभे षसाम- बिेषाभ्यामवान्तरभेदः कल्पादिष द्वयः एकेकस्य Wire| wage प्रटत्ति सै न्िीयव्राद्यणेऽपि afer ag इं दारणे aia भवतः दै चतुख्िश इति अद्खिन्नध्याये विदितानां क्रतूनां आनुपूर्वी संग्टद््य पर्वा चार्थरोवमुक्त । care बिरानाख्यौपशदः एनः सोमरतः परः । stat चतुष्टोमो तु चतुष्टोमः प्रथमसयोः। खन्तरस्तु चतुष्टोम उद्धिब्लभिदौ ततः। अथापवितिपच्छाख्यौ ज्यो तिराख्य सतःपरः | ऋषभो गोसवः TAHA WAIT; परः | [re १९. 3] साण्ड्यम्ा जाह | ४९ कुलाय RMA: स्थाटिन्द्राग्निस्लोम इत्यपि | विघनो erfaeten® यागा एकोनविंशति; | ATA प्रकाशेन तमो हां न्निवारन्‌ । समथेंखतुरो देयादिद्याती्ं महेश्वरः ॥ ६ ॥ दति खरीमदराजाधिराजषरमेश्वरवे दिकमागैप्रवत्तैकश्रीवौर- बुक्गभपालसास्तराज्यभुरन्धरेण सायग्णाचा््॑या विरचिते माधवीये सामवेदाथप्रकाशे तारण्डयमदहाब्राद्धण्ये एकोनविंशाध्यायस्य एशोनविंशः खण्डः | एकोनवि चोटथ्यावः सभाक्रिमगमत्‌ | अथ विंशोऽध्यायः। ay प्रथमः खण्डः | यद्य निश्सितं वेदा यो बेदेभ्योऽखिलं जगत्‌ | निर्ममे तमहं वन्दे विद्याती धैमद्ेष्वर ॥ विशाय स्त्िभिरष्ययिरहोनानां प्रकल्पनं । Ble: प्र्टतयोऽषहीना दादशणादहान्तिम्प्रः सवाः ॥ अहान्ता अतिराव्रान्ता हितौयेऽद्धि समापनात्‌ | बयोदशातिरावास्तु विंशाध्याये प्रकल्विताः ॥ द्य हास्त्रयसलथा गगेतिरावस्यापि किञ्चन | ज्यो तिष्टोमोऽतिरात्रोभय सबैखोम उदीरितः ॥ आप्तोव्धामसतृतौयोऽब्र नवसप्तद शस्तः | पञ्चमो विषुवान्‌ सामो गोशोमखु ततः परः Mh आयुष्टोमसतः, पसुादभिजिददिश्वजिन्ततः । चत्वार स्िटृदाद्या येऽल्तिरावाख्छयोदर शः | द्यहेष्वक्गिरसः पूर्वसुक्तदै त रथसलतः | ततः कपिवनो wifacra किञ्चिदीय्यैते।॥ आदौ तावत्‌ ज्यो तिष्टोमस्ातिरावस्य सोमलञुपति माइ | लिददद्िष्यवमानं पञ्चदणान्याज्यानि पन्च [१०. १. J ताण्डामष्ा राद्ध खं | ५१९ दशोमाष्यन्दिनिः पवमानः सप्रदशानि एष्टानि सप्त eq ania एकविएशोऽग्नि्टोमः सोकघः. पञ्च- दभो रालिख्िटत्सनिः ॥ ९॥ अत्रागिनिष्टोमान्तेष wag प्रकतवदेव स्तोम धिः तिषत्तर- स्तोतेष्वपि अग्निष्टोमवदेकविंशः सामः fay पर्यायेष यानि इादश्सलाताणि teat रावि; पञ्चदश्लोमोपेता सन्धि तित्‌ Wim: रएतेयुक्ते ज्योतिष्टोमेऽवान्तरभेद ॥ ९ ॥ तत्रखमतिरावरं विधत्ते । ज्यातिष्टोमेनातिराले शदधिकामो यजेताभिक्र- मोवा एषस्तामानामभिक्रान्या अभिक्रान्ते हि यन्नखर्ोति ॥ et म एषोऽतिराव्र;ः सोमानां यज्ञानां मध्ये अभिक्रमो वे अभितः AAU फलम्रापत हंतु खस्यादेतदनुष्टानमभिक्रषनते WARTS) भवति तख्यादनुष्टाताऽभिक्रान्तेन फलम्राक्षियुक्तेन यन्नखाबुष्टाने- न छऋक्नोति समैसखद्िं प्राप्रोति ॥ २॥ अस्य ऋतोरवयवद्वारकस्त्रीन्‌ कारान्‌ प्रशंसति | एषोऽभ्निटाम एष SAT एपषोऽतिरा बोऽगनि्टोमेन वै देवा इमं लोकमभ्यजयन्तकथेर न्तरि्तएराचास' लोकमजयन््रह्ोरा नाभ्या AAT AT ॥ २॥ ५१४ बा शा मङ्ाबाद्धखड | [२० १ १} आद्यो दादश्लोतगतो योऽग्निष्टोमरूपस्तेन भूर्लोकजयः मध्यम उक्‌यस्तोत्रभागः उक्ष्यक्रतुरूपस्तेनान्तरिचलोकजयः हतीयोऽतिराबसोत्रभागोऽतिरातस्तेन सखगैलोक्जयः एवमनु- छातारोऽदहोराताभ्यां लोकत्रयमभिप्राणावख्िताः ॥ ३॥ स न्धिसोत्रं प्रशंसति । पराच्योवा अन्या व्यद्छन्ति म्रतोच्योऽन्या एषा वाव प्रतीचो व्यक्ति याश्िनेन ब्युद्धति म्रतोचोरे- ATT उघसोपिवासयति ॥ ४ ॥ अन्याः काश्चुदुषसः श्टर्व्योदयग्रा चीनकालावय्थाः पराच्यः खनराममनरद्ितेन पराञ्जु खत्वेव युक्ता TAA एनराटक्तेयदि- त्यादाञः्षयद्ेतबो भवन्ति ताभ्योऽन्या; काञ्चिडुषसः wale: खनराडत्ति रूपेण प्रत्यद्मखत्वेन युक्ता Baw: यन्न कुन्ति ताहणुषा कति चेत्‌ उच्यते चेयसुषा आग्डिनशस्त्ेन सव्य च्छति विेषेशाविभेवति एषा वाव एषा वोषा प्रतीष्वौ {खंमुखे- aaa त्छादाश्िन शस्त्रेण ` दिनहयसन्धिवर्तिना सबा उषसो यजमाना प्रती चीरे Wear एव छत्वा धिवाखवति प्रकटी करोति ॥8॥ अत्र स्तोत्रीयाणां स्यां प्रशंसति । दं सुस्स॒तानां विराजमतिरिच्येते एषा बे सतन वतो विरा यं Baga तमेतां इग्धे ॥५॥ Tree १. te) ता रडामहाबाद्मख । ५३५ अख्िन्‌ करतौ संस्तुतानां खोतीयाणशं मध्ये Mars विरा- wafer वर्तेते तद्यथा qenetay परकतिवन्नवत्यधिक आतमित्येकोनविंशतिविराजस्तरिषुक्थस्तोत्रेष्वे कविं शस्तोमे सति fasfemiatar, तत्र षड्विराजस्तिखस्तोत्ीया अतिरि च्यन्ते दादश्खोतरेष पञ्चदशसलोमे सति अशोत्यधिकं शतं लोतीया- स्तत्रा्टादरशविराजः सन्धिसतोत्रे विटत्‌स्तेमे सति नव सलोतीयाः तवर पूर्वोक्तानां तिसु णाम्बष्ये एकया स्तोतोयया सह विराट भवति ततो ङ्गे Mala अवशिष्येते तेन विराड्रूपाया योषित सतत्‌्थानौयाः career विरार स्तनवती सम्पन्ना एतां विराजं कामधघेनुसहशीं यजमानस्थापेखितं सबं कामं दुग्ध ॥ ५॥ बद्िष्मवमानस्य सन्धिलो रगत स्तोमो प्रशंसति | लिता ति विटतोदेति प्राणोवे चित्माणेनैव मेति प्राणमभ्युदेति ॥ ₹्‌ । विरत्‌ सतोमेनेमं क्रतुं भरेति प्रारभते उदेति समापयति प्राण इत्तित्रयसाग्ये विता प्राणमेव प्रारम्भरसमाप्ती सम्पदते।॥ oil दति तार्डामहाबाह्यख वि शाध्यायस्य प्रथमः खण्डः | अथ हितोयः was: | सम्बोमास्यस्यातिरात्रसख aaa दथेयति । wad तार्डयनहाबाह्मखं । - [९०. २. ९.) चिहटडद्िष्परवमानं पञ्चद णान्याज्यानि सत्तदशो- माध्यन्दिनिः परमान एकविशानि vetfa चिव च्ाभेवस्रयख्िएशोऽगनिष्टोमः प्रल्यवरोहोख॒क्धानि चिणं gad Ze एकविटथे सषोडशिके पञ्चदभी रालिखिहत्सन्धिः ॥ १॥ अतर तौखयुकथाति प्रत्यवरो्हीणि विधरीतक्रमोपेतानि सएव ्रमस्त्रिणवमित्यादिना स्पष्टीक्रियते विष प्रथमं खोव- मधिकसंख्यायुक्तेन तिणवस्तोमेनोपेतं उत्तरे दे रोते न्यन- संख्यायुक्गनेक विंशस्तोमेनोपेते ते च दं Ma सषोडशिके अतः घोडशिखो तेऽपेकविं शस्ोमः wtanq: षोडशिरहितः अयं त्वतिरात्रः सषोडशिकः स्यमन्यत्‌ ॥ ९॥ अत्राधिकारिणमाइ i सवबस्तोमेनातिरापेणं WATT सबवैापत € ES eaRa ~ 8 wag faa सवमेवेतेनाभ्नोति सवेच््यति ॥ ९॥ यः पुमने बव्यैमिच्छति सोऽताधिकारी wag करतुर ष्ि- कस्यामुद्चिकस्य प्रापरणीयसख Wey Ag समथ; तथा जेतव्यस्य च सव्यस्य णतुसमृहस्य जयाय wale: तस्मादेतेन करतुना AT- qa सव्यमपि प्राप्रोति जेतव्यं wa जयति ॥ २॥ अदिन्‌ क्रतो विद्यमानान्‌ सोमान्‌ विद्यमानानि छन्दासि चच प्रशंसति। [२०, २, ४.] ATTRA ET | ५३७. यच्ि्टदद्ष्पवमानं मवति तच्िहटतध स्तोममा- Tift mast छन्दो यत्‌ पञ्चदशन्याज्यानि तत्‌ पञ्चद ९ स्ताममान्नोति fread च्छन्दो यत्सप्तदशा- मष्यन्दिनिः पवमानस्तत्यप्रदण् स्ताममाभ्रोति जगतीं च्छन्दायदेकविटःश्ानिष्छानि तदेकविश्णथः स्ताममाभ्नात्यनुष्टभं छन्दोयच्तिणव च्राभवस्त्िणवरः साममाभ्राति wea छन्दायन््तयस्िधशाऽग्नि- राम सच्च थतवि शण स्ताममाभ्नोति विराजं छन्देय- दुष्णिक्‌ ककुभो क्रियेते तदुष्णिकक कुभावाभोति यद्‌- बहतोषु सन्धिना स्तुवन्ति तदनुतोमत्नोति यदा- शिन शस्यते तत्सवेमेवे तेना्नाति Ga छ्यति ॥३॥ शे षडहे षटसु दिनेषु क्रमेण तिटत्पच्चटशसप्तटरेकविं- शतिणएवत्रयच्रं शाख्या; सर्वे लोमा विद्यन्ते यथा गायत्धादीनिं छन्द सि भवन्ति गायत्र WARES CH दितीयच्ञागतं ढत्तोयमानुष्टुभं चतुथं ug पञ्चमं qaqa ठं तथा चाति- रा तबदह्हिष्यवमानादिसलोतरेलङततिटदादि सलामाभिमानिदेवताः सामसहभाविगायत्यारिछन्दोऽभिमानिदेवताख्ु प्राप्रोति खत सब्बेन्दःसमट्टिरूपवेन विराजोऽभिपरेल तत्‌ प्राश्चिस्च्यते वि%- घेणं राजमानत्वात्तद्रपत्बोपचारः ॥ २॥ xX. अथासन्‌ सब खलोमेऽतिरात्रे पथ्वेकादशिनीं fara | २] és AXE ATTRA GTS | [२० 3,4] mist वे तयस्ति८शायन्न' परमुजति तमध्र्य्रो- ATA WMAP RAMEY रशना एका- दश पशव एकाश युपा भवन्ति तत्चयख्िएशे लय- feud प्रतिष्ठापयति ॥ 8 ॥ योऽयं बयसच्िंशः सोमः सोऽन्यं सर्वेषां सामाना warfy- स्थानौयः aafeit वै सोमानां प्रतिष्ठति ate we anteaters युक्तः सन्‌ पाच्च खजुत्वेन गच्छन्त- मेतं यज्नं प्रभृजति प्रकरण कुरिलं यज्ञं अध्वः पुरस्तात्‌ भ्रातःकाले सतया agate fit भत्यु यच्छति पुनः कौरिल्य- परिषहटारेणोद्यतं करोति एकोत्तराणां दशानां समाहार एकादशिनी युपस्तम्भवेटनद्ेतवो रव्जवो रशनाखासां रशना- नाच्च प्रत्येकमेकादशसंख्योपेतत्वान्भिलित्वा तयच्जंशत्‌ संख्या सम्पद्यते तथाश्धिंस््रयच्लिंगत्‌सटह यज्नकौटिल्यकारिणं aa- स्तरिंथखोमं प्रतिष्ठापयति | ४॥ उक्तक्रत्वनुष्ठायितदेदिनोः समानफलमाह | तया समुद्यतया राच्या यं ARIA कामयते तं त- MIA यं AR कामयते तं तमम्यभ्रुते य एवं वेद्‌ ॥५॥ समुद्तया सम्यगनुष्ठितेनानेनातिराबकतुना स्यमन्यत्‌ ॥५ दूति तार्डामहानाद्मश्य fauna दितौयः way: | ८ ake. 3 By Sata: खण्डः | आप्तोर्ग्यामास्यं क्रतुं faqea स्तोमन्लृ्िं cafe । विदददहिष्मवमानं पञ्चद णान्याज्यानि सप्रदणो माध्यन्दिनि पवमान wafasys Fig: ws छन्दो- मा इतराणि व्िणव अभवश्लयख्िएणोऽम्नि्टोमः प्र्वरोोणखयक्थानि चिरुवं प्रयममधेकविरण मघ- सप्तद शमेकविरशः पोडभौ पञ्चदशो राविर्ित्‌- सन्धिखित्‌ प्रथममतिरिक्घस्तोवमथ पञ्चदशमथ सप्तदश मयैकविएं ॥ १॥ | इयञ्च खलोमङ्ञुपिः पृत्वी चार्ैरिवयः संग्रहीता, आद्यस्तु fa- इतः पञ्चदटशसखोत्र चतुष्टयं | ततः सप्तद शञ्चेकविंशं तस्मात्पर स्त्रयः | छृन्दोमास्न्रिण वच्चापि त्रयस्त्रिंशं ततः; परः, तिणवरैक विशस तथा सप्तदशः परः | एकविंशं पच्चदशसतोत्रेष दादशस्त्रयः। इयो- fazq ततः पञ्चदशः सप्तदशसतः। एकविंश इति परोक्तमाप्तो- ala प्रकल्यनमिति पूेद्खिन्‌ सनच॑स्तोमातिराते एत दि न्राप्तो- Ale च तयाणां TATA सान्ति सत्यपि तवर टतीयस्यो- क्थस्येकविंशसतोमः अत्रतु सप्तदश दूति fate: सन्धेरु्पार चत्वाग्येतिरिक्तानि ततोऽत्र तयस्न्निशसोल्नाणि॥ १॥ यथोक्तकल्यनोपेतस्य क्रतो राप्तोव्यमनामनिवैवनयख्ानु- कूलामाख्यायिकामाइ | ५४० MUTA | (a0. 3 २] परजापतिः WAVAA AsAla VSI अपाक्रामएः स्तानमििष्टमेन नाभ्रोत्तानकयेन््र भोत्तान्‌ षोडशिना नाभ्नात्तानाला नाभओत्तान्‌ सन्धिना नाभरोत्तानाश्विनेन ना्नोत्तानग्निमत्रवोदिमान्प्म Weta तानग्निख्ि- ता स्तोमेन जराबोधोयेन सान्ता नाज्नोत्तानिन्द्रमत्र- वोदिमान्प्र ईप्सेति तानिन्द्रः पञ्चदशेन स्तोमेन सलासाहोयेन Great नभ्रोत्तान्‌ विश्वान्‌ देवानव्रवो- दिमान्द्मैपसतेति afag देवाः सप्तदशेन सोमेन AT aT AAT नाभ्ुवटस्तान्विष्णमत्रषीदिमान्द् देपसेति तान्‌ विष्खुरोकविरशेन स्तोमेनाज्नाहार- वन्तोयेनावारयतेदं विष्णनिचक्रम इति व्यक्रमत IR अभग्नि्टोमसोत्रादिकेराश्चिनशस्त्रान्तैः प्रयोगविशेषः पशु- मराष्यभावात्मजापतिरग्निमब्रवीत्‌ हे aa तानिमान्‌ wera केना्पायेन waaay म्राप्ुमिच्छ एवमुक्तः स अग्निः जराबोधतदि विडढीत्ये तख ण्टच्युत्पन्नं जराबोधौयनामकं साम तिरटत्‌ Waa NII AG भाभ्रोत्‌ तयेवेन्द्रो fas देवास नाप्ुवन्‌ त्य मुवः सत्रासाह मित्यस्याखच्यत्मन्नं साम सत्ासाहीयं तद्रोगायेत्यखाख्टच्युत्मन' साम मार्गींयवं अश्वन्रत्वा इत्यसखा- ayaa सामं वारवन्तीयं तेनेकविं शस्तोमयुक्तेन विष्णः पचन्‌ भाष्यापक्रमणान्बिवारितगान्‌ प्राप्तौ शोमसाधननिवारणे सखम (२०. १ १] तारडामहाब्राद्धखं | ५३१ साधनं इदं विष्णारित्येतया mataat यथोचितसामोपेतया an @ faq amaa विशष््‌+पर्मूना मन्तः प्रविवेश ॥ २॥ उक्तक्रतावधिक्रारिणमाह। यस्ममात्मपरेव पशवोख्रछशेरन्‌ स एतेन यजेत UH पश्वो गवाण्वादयो AVM पुरुषात्‌ म्रमरेवात्यन्तप्रक्ध॑रेव Sel अभवन्‌ स एतेन क्रतुना मरंशान्िवाखे पशसखद्धि म्राप्रवन्निति il ३1 अस्य क्रतो, सव्बेकामप्रािदेतुत्वमाह | एतेन वे देवा जेत्वानि faa यं काममका- मयन्त तं तमाम्रुवन्‌य HAH AIAG तमे तेनाञ्नाति॥8 जैत्वानि जेतव्यान्यसुरसेन्यानि देक्वदन्योऽपि कामितं फल- aratfa 3 i aqaeifaaea दरयति | ASH नोऽप्नोग्यौ मल्नं ॥ ५॥ तत्तस्जादेतेन सव्वमाप्रोतीति व्युत्पत्तेः सद्धावादित्यभैः तैन्ति- thay प्रजापतिः परूनर्नतेत्याख्यातं सव्वेमान्नायन्ते निधै- चननेवमामनन्ति Bera तदाप्तोयीमत्वभिति यामन्‌ शब्दो ५४२ तारडामहाब्राह्यख | (२० ४ र] यामशनब्दस्ु नियमनाथः; खयं कतुराप्तव्यानां फलानां नियामक इत्यथैः ॥ ५॥ दूति aageagage विंशाध्यावचख्य ऋतीयः खण्डः | aa चतुर्थः ख ण्डः | नवसप्तदशास्येऽतिरात्क्रतौ WAH HATE । faccafemaard पञ्च टश हातुराज्यन्नवः सप्तदशानि स्तोवाण्ये कविएोऽमनिष्टोमः eae: पञ्चदशो राचिख्िटत्सन्धिः | .१॥ अत मैत्रावरुणस्याज्यमारभ्याभेव वमा नपव्यन्त' नव संख्या - कानि शोत्ाणि सप्रदशलोमोपेतानि अतएवायं करतुनेवसप्त- दशाख्यः॥१॥ aferafaatfcuare | नवसप्तदशेनातिराबेख म्जाकामा यजेत नव व प्राणाः प्रजापतिः सप्तदशः प्राणेभ्य एव तद्धि -अजापतेः प्रजाः प्रजायन्ते ॥ २॥ नवद्धिटर वत्तित्वान्नवसङ्खपाका; प्राणाः दादथमासपष्चनु [३५ 84) तारडाम हा नाद्धं । ५४३ दादरशसंबत्धरसप्ररशावयवोपेतः स एव कालात्रकः प्रजापति- स्तेन नवसप्तरशास्यक्रत्वनुष्ठानेन प्राणेभ्य एव निमित्तभूतेभ्यः अजापते; कालाल्कादधि वाद्धल्येन पुत्रपौत्रादिरूपाः प्रजा उत्पद्यन्ते ॥ २॥ कस्याश्चित्‌ सोत्रोयायाः खाने विशेषं विधत्ते । ककुमं प्राचीमदरहति Gauls HVAT वा रष मध्यतो घोयते॥ ३॥ हती यसवने योऽयमाभेवः पवमानखलत्र WS मधुमत्तम इति या agafa तां प्राचोणुदरूहति खद्यानादुद्ुल् ततः ysurfaat माष्यन्दिनिसवनगतां रत्वा प्रयुद्ञोत ककुभः बोत्यन्तिडेतुत्वात्‌ पुरुषत्वं स॒च ककुप्‌ रूप; पुरुषो वे गमे णव भूत्वा AANA माध्वन्दिन सवनेऽवघ्याप्यते ॥ ३॥ ककुप्ङन्दस्थायासुक्तायाखूवि साकमश्वनामकंसामविश्रोषं farm | ARIS WHA NB tl भवतौति शेषः ॥ ४॥ तत्घाम प्रशंसति | प्रजापतिः प्रजा AQAA तान्‌ प्राजायन्त स एतत्‌ सामापश्यत्ता अश्वो भृत्वाग्यजिघत्ताः भाजायन्त प्रजनं वा एतत्‌ साम॥५॥ wee AACA + [२ ४, ८,] `. ` अ्रजापतिना ष्टाः प्रजाः पुत्रपौत्रादिप्रकषेन्न प्राप्ताः ` मरजा- पतिरिदं GH EET AA सान्नाःयमण्बो भूत्वा ताः WATAAGT अभ्यजिघ्नत्‌ Wad आघ्राणन्तदा तवान्‌ तेन अ्रतिवन्धायाये सति ताः प्रजा; wauq पुत्रपौव्ादिखरूपेणाभिटद्धि भ्राप्ताः AQ साकमण्वनामकं साम प्रजोत्मत्तिसाधनं भवत्येव अण्व- पेण प्रजापतिना aaa दति ae, साकमण्वनाम सम्पन्न ly i wages प्रशसति। प्रजायते बह्धभवति य एवं वेद्‌ ॥ ई ॥ पुतपौत्रादिरूपेण प्रजननादड्धभावः ॥ ६ ॥ परिप्रधन्नेत्येतां fauetad विधत्ते । हिषदां agar लोके करोति गभमेव तद्धितं मध्यतः प्रजनयति ॥ ॐ ॥ आमैवपवमानाद्या AHR ASA स्थाने द्विपदां gala तत्तेन fener करणेन यज्ञस्य मध्यतो हितखुदरे स्या पितं पुरुषरूपं गमेसुत्मादयत्येव | ॐ ॥ अस्य क्रतोरतिरातरत्वं प्रशंसति | अतिराच्ो WIAA वा अनुप्रजाः प्रजाय- न्तेऽहोराले एवानुप्रजया Tae: प्रजाएयते॥ ८ ॥ [२५ ५.२] तारडमहाबाद्मणं । ५४१५ रात्रिमप्तीत्य पंरदिनपव्यन्तं aaa इत्ययं क्रतुरतिराबः लोके fe जायमाना; प्रजाः अहञ्च रातिद्चानुख्वेबो त्पद्यन्ते उभय तिरक कातस्याभावात्‌ कालदयव्याधिकतोरलुष्टाने सत्यदनि रात्रौ च सववेदा पशुप्रजासखद्धो भवति॥ ८ ॥ इति तार्डामहाब्रह्यणे विंथाध्थायसख चतः खण्डः | अथ पञ्चमः खण्डः | विष््वदतिरात्राख्यक्रतेः सोमल्लुिमाह। faze बहिष्यवमानं पञ्चद्‌ शान्याज्यानि पञ्च्‌- Sat माध्यन्दिनिः पवमानः सप्रदशानि एछानि सप्त eq अमभेव एकविर्णोऽगिनष्टोमः सप्तद णान्युक्‌- यानि पञ्चदशो राचिख्िटत्यन्धिः ॥ १॥ Weta: ly ll अदिन्‌ क्रतावधकारिणमाडइ। विष्रुउतातिरा त्रेण ज्येष्ठं ज्ये्ठिनेयं याजयेद्धिषर- वान्‌ aT UG स्तोमानां विषुवानेव भवति i 2 0 fareararfafa घातोरुत्पन्नो विषशब्दः सत्यन्तः मध्यवत्ति- नमेकविं शमग्निष्टोममा चष्टे तस्ये कवि शस्योभयेत आरो हाबरोह- र ६< ५७९ ATTA ETAT TS | (२०. ५, ३] रपाभ्यामेवस्ितेः Miata wha विर्त्पच्चदशाना- AMAA: Sata सप्तदशविटतान्तं AAA TT. नादवैरौहः शएवमुमयतो व्याप्ततादिषुनामकएकविंशोयद्छिन्‌ कताबल्ि सोऽयं farsa यस्या योषितो wast erat विद्यते. सा sifett तखाः gat व्ये्ठिनेयः यः पुमान्‌ भ्नातृणां मध्ये ज्येष्ठः सोऽताधिकारी एष क्रतुः स्तोमानां थन्नानां मध्यै पूर्वोक्तरीत्या विष्टवानेव तदलुष्ठातापि विषवानेव भवति अत रसतात्‌ wary बडभिः सेवकः व्याप्तः ममुः पुरुषो विषुरित्यु- च्यते ताह शस्य yer खामी विषठुवान्‌ wages: सेव्यो भवती- त्यये; । २॥ भष्यवभ्सिनभेकविंशसोमं प्रशंसति | यदेक एकवि्शो भवल्येकविशशो वा दूतोऽसा- वादित्यो दादशमासाः wate ra लोका असावादित्य एरकविएश आदित्यस्मैवेनन््राचां गम- यति॥ ३॥ चिदटदादयः सोमाः अआरोहावरोहास्थामावर्तितत्वात्‌ wae दित्वमापञ्ाः एकविं शस्लनावन्नितएकए वा टित्यवदवति- छत इति यदसि तेनैनं यजमान आदित्यस्यैव मात्रां गमयति ्यकानारित्यख महिमां तावन्तं महिमानमाप्नोति कथमादि- वव्वर्वश्यानेभिति चेत्‌ सं्थीसास्यादिति ब्रूमः मासर्तुलोका- (२०. ₹. १.] ABARAT ETS | १५४७ दित्यरूपे टाकते गति तद क्यवेष मासादिक्रमेश धदिगणिः तेष्वा दित्य unfit भवति uy ३॥ तदिदं era आदित्यस्य महिमानं इभेयवि। शप्र वा उदेति न का LATTA ज्सोतिषां ज्खोतिः प्रतुदति ॥ 8 ॥ एष एरादित्योऽन्धकारः निक््तेयन्‌ प्रतिदिनं प्राच्यां इडः दयं च्छति ज्योतिषामग्निचन्द्रनल्तवादीनां मध्यं यत्किमष्यन्य- दादित्य्यतिरिक्तं ज्योतिरेनं प्रयेतखखादिचप्रतिनिधि arg नकाउदेति aaa नोदेति ॥४॥ हगादित्यमदहिन्नो वेदनं प्रशंसति! नैनमन्यः Qa ्ल्युदेति य णबं वेद्‌ ॥ ५ ॥ एनं बेदितार खेषु ज्ञातिषु मध्ये कोऽन्यः पुरूषो न प्रल्यदेति ufagat मूत्वा नोडच्छति किन्तु सर्बोपयेनमनुक्तेत एव ॥ ५१ षति ATES नाद्धाखे विं शाध्यावख पञ्चमः Gas: । wa षष्ठः खण्डः | गोशोमातिरानाख्यस्य क्रतोः सलोमङ्गप्षिमधिक्ञारिणं पफल- arte | ५४८ तार्डामहानाह्मणं | (२०. 9. १.} पञ्चदशं बहिष्पवमानं चिदन्दयाज्यानि सप्रदणं माध्यन्दिनि सवनमेकविपं ठतोयसवनरः सोकर पञ्चदशो रालिस्तिटत्सज्धिर्गोष्टो मेनातिरावेण ar दठव्यवान्यजेत गा क SA असुरानेभ्ो लोकेभ्योन्‌- दन्त रालप्रानपजयय मजयन््े्यो लोकेभ्यो Hisar मणुद्य रात्रयानपजग्यज्ञयति॥ १॥ BQ क्रतोरहनि प्रयुज्यमानो गोष्टोमभागोऽन्र गोशब्देन भिधोयते तेन गोष्टोमेनाषुरापनोदनं सम्पन्नं यदप्यन्यदनपः ~ ec. जव्यच्ेतुम शक्यम सुरसम्बन्धिनगरधनादिकमस्ि Tas रातौ प्रुज्यमानेनातिरान्रभागेन जितं देवानाभिवानुष्टातुरण्ुभयं Forfa gu दरति ताख्डयामहा ब्राह्मणे fama षष्ठः खण्डः | अथय सप्रमः Ge | अबुष्टोमातिरात्राख्यख क्रतोः सतोम्ञभिमधिकारिणं पूर्वो त्तरभागयोविंभज्य फलब्चाह । विहत्‌.बदह्िष्मवमानं पञ्चद्‌ शान्याज्यानि सप्त द गग््राध्यन्दिनि सवन मेकत्रिशं ठ तोयसवनं सोकथं [xe = J तार्डामहा ब्राद्धा णं | ५8९ पञ्चदशो रार्वििटन्यन्धिरायुष्टो मेनातिरावेण ख- गेकामो यजेताध्वाः स्तो मायन््यनपन्बएशाय यद्‌ ति- राला भक्त्यहोरालाभ्यामेव खगं लोकमेति yt rt पूववेभागेन fazzrat एकविंशान्ताः सलोमा SET अनुक्रमेख्‌ अरत्ता दति aru: SACHA सहाहोरात्रासुष्टानं स्वगेसाधनं । ९ tl . इति ताखण्डामहानाह्यमणे frase सप्रमः Gay: | ay आटमः खण्डः | अभिजिदतिराताख्यस्य क्रतोः सोमक्त,प्िमधिकारिणं मागदहयफलस्चादइ | विदत्‌ बहिष्पवमानं पञ्चदश हो तु राज्यः सप्टशन्येचावरणस्य पञ्चदशं ब्राह्मणाकएसिनः सप्रदशमद्धावा कस्येकविंशो माध्यन्दिनि war: सप्तदशं हातुःष््ठमे कविएशम्भ्ेलावरूणस्य feud ब्राह्म णाद्छधसिन एकविधशमच्छावाकसय लिणब आभवस्यस्ति ५शोऽग्नि्टामः प्रत्यव रो होखय॒क्‌थानि faut प्रथमं दे एकविंशे सषोडशिके पञ्चदशो ५५० तार्ड्यामडा माद | (२०. € £} राजिख्िहटत्यन्पिरभिलित्तातिराबेण ग्ाठव्यवान्व- ले ताभिज्जिता वे देवा असुरानिमान्‌ लोकानब्थ- लयनाचानपजव्यमजयन्नभिजितेव श्वाट व्यमि मान्‌ लाकानभिजित्य रालयानपजव्यच्ञयति ue tl CATA लोकान्‌ aaa CII MN काननिलच्यासुरानजयनन लोकेभ्योऽसुरान्रिःसारितवन्तः स्यष्टमन्यत्‌ ॥ ९॥ + दूति तार्डामहात्राद््ये बिं शाध्यायख् रं अथ aaq: खण्डः | विश्वजिदतिराताख्यस्य तोः सोमक्गप्षिमधिकारिण द्याह | चिहत्बहिष्मवमानं पञ्चद १५ हो ठुराज्य सप्त- ट्शम्योवावरू णएस्येकविटथं argamofad: पञ्च- SHARMA CYA माध्यन्दिनि: पवमान एक fou होतः एष्ट विणवम्म चावरुणस्य मप्तदणं aw anractea एकविर्शमद्छावकस् विणव अाभेव- सखयख्िएयोऽभ्निटोमः मरत्यवरोहोण्य कथयानि ति- ag अधमं दे रकविपमे सपोडभशिके पञ्चदभो fre. ९. २1 तार्डामहात्राह् यं | ५४१ tifa: जिंहत्यन्धिबिश्वजितातिरावेख पशुकामो य- BAAN WN स्य्ोऽथेः ॥ ९॥ अनेन uguifa; कथमिल्याशद्भय शस्त्रहारेणेत्यभिप्राये- णाह | tafe नाभानेदिष्टोयं प्रणवो बालखिल्या य- न््नाभानेदिष्टोयं पुवथशस्यत उत्तरा बालखिल्यारोत- सस्तत्पशवः प्रजायन्ते रूपाणि विकरोति यद्ाषौीक- पद्वु प्रतितिष्ठति यदेवयामश्ूत्‌ ॥ ९॥ विश्वैजितस्ुतीयसवने शतिंणां मध्ये होता नाभानेदिष्टीयं weft इरेमिदथारोद्रं aaa इत्येतत्‌ aa नाभानेरिष्टीयं annafesa सुनिना दषटव्वान््ेतावरणस्तु अभिः.वः सुराधसः मित्याद्यीः बालखिल्याख्या ऋष्वः wafa aa नाभानेदिष्टी- यं tated afgrag qaarqataat fe काचिहगेवं पद्यते मनानग्रे तोजदतु वियन्ता सानो निषिक्तं gare योनौ पिता यत्‌ खां दुहितरमधिष्कन्रच्चरेयौतः सच्ग्मानो निषिञ्चदिति बालखिल्यासु पुरूषाः तासां Etta Feat: पशव दति खुत्यन्तरे खवणात्‌ आतो नाभानेदि्टीयेन रेतसि सिक्ती eft तखाद्रेतसो बालंखिल्याभि; साध्याः पशवः प्रजायन्ते ब्राह्मणक्सा तु विह्ितोरसा चतेति aa शंसति तच्च वाषी- ५१९ चार्डामद्ा नाद्भाख | [२० १०. १ 1 wg ठषाकपिना टटचात्‌ तेन वाषीकपेन ONT गोमहिषाष्व धेनुबलीवदैटषादिरूपाणि .बिकरोति विश्रषेण सम्पादयति अच्छावाकस्तु प्रवोमेहेमतयोयतु विष्णव इत्येतत्‌ qa शसति तच्च स्टूक्रमेव यामर्न्नामकंकेनविरेव यामस्ता मुनिना ze- त्वात्‌ यदिदं क्तमस्ि तेन वसन्तादयुतुषु प्रतितिष्ठति॥२॥ दूति दार्डामह ब्राह्मणे विंयाध्वःयख नवमः Quay: | Bay ay UW: | अथेकसतोमकाञ्चतुरोऽतिरात्राः सन्ति तेषु तिटदतिरातः प्रथमः पञ्चदशातिरात्रो हितीयः सप्टटशातिरातस्ततौय एक- विंशातिरावखतुथे; तानेतान्‌ चतु णोऽतिरात्रान्‌ तत्तद atte: AMAA च क्रमेणाह | विटतातिरालेण ब्रह्मवर्चसकाम यजेत तेजा वैं वित्‌ ब्र्मवर्चसं तेजएव ब्रह्वावञ्चंसमवसशन्े तेजसि व्रद्यवच्चसे प्रतितिष्ठति पञ्चदशेनातिराबेण षोव्यं- कामे यजञेतोजे Neal पञ्चदश ओजणएव बीोय्यैमव- सन्धस्रो जसि ata प्रतितिष्ठति सप्त दशेनातिरात्रेणा- Meal यजेतान्रं वे सप्रदणोऽननाद्यमेवावरन्ध एकविध्शेनातिराचेण प्रतिष्ठाकामा यजेत मतिष्ठा (a0, ११, &) ATARTATYT । cy at एकव यदतिराबो भवल्यद्ाराचयोररव प्रति- तिष्ठति ॥१॥ wa तिटदादीनां ब्ह्मवञ्चैसादिफलदेतुतवं यच्छ्रुतं तत्‌ यृव्यमसटठदुपपादितं Wea ॥ ९॥ xfa नार्डामङा बाणे विं शाध्यायख दयमः खण; | अध एकादयः खण्डः 1 चक्तास्त्रयोदशप्रकारा अतिराताः waretas fecrat व ्रव्यासते ष्वङ्गिरसां दिरातरं fart ज्योतिष्टोमोऽभ्नि्टोमः पुवेसडः सवंसतोमोऽति- रार उत्तर ALN पूर्वद्छत्रहनि प्रलतितो विशेषो नालि 0 ९॥ उन्तरस्याद्भः स्तो मल्लि माह | तख चतुर्विएभं वद्िष्परवमानं पञ्चद शान्याज्या- नि सप्रदणो माध्यन्दिनिः पवमान रकविधणानि weifa fama अआभवस्रयस्ि८गेऽम्निष्टोमः Wa- बरोहोण्यक्थानि frat प्रथममथेकविरछयमथ a] ge ५५४ ATEAETAT ES | (२, tt, &.] सप्रदशमेकविणः weal पञ्चदभो राचिख्िहत सन्धिः ॥ २॥ स्याध्यायस्य fanaa य: सवैसोमोऽतिरात उक्त तद्धिस्त्िटदद्िपवमानं अत्र चतुर्विंशं तथा टतीयसुकथं aa क्विशं wa तु सप्रदशभिति विशेषः 120 अनयोरद्भोः क्रमेण सामदइयविधिमभिगरेत्योपाख्यानमाह | अङ्किरसः खगं लोकमय स्तषा Kao इविष्कच्चाङ्किरसा त्वहोये तान्तावागच्छतां यतोऽङ्कि- रसः स्वग" लोकमाय सताइतप्येतां aaa सामनो पण्यतां ताभ्यां द्विराचमतन्वातां तेन खग" ata मेतां॥३॥ अद्धिरसो नामका षयः सत्रमनुष्ठाय तेन सतेण स्वगे लोकं Aga तथा च तैत्तिरीया आमनन्ति अङ्गिरसो वे सत्र मासत ते खगं लोकमायच्चिति तेषामङ्किरसां मध्ये हविद्मात्रा- मक एक ऋषिः ह विव्क्नामकोऽपरसावुभावहौयेतां तयो भयोः सत्रानुष्ठानं स्वगेप्राभिख नासीत्‌ इतरेऽङ्गिरसो यतो यद्या देशान्‌ Ai AAT सदेणः खगे प्राचिहेतुरिति मन्वानावुभो तं देशमागतौ तावेतौ खगेम्रा्यभावे सति तत्माप्तिखाधनमि mea तपोऽकुर्तां तेन च तपोबलेन खगेप्रा्षिके सामन अपश्यतां ताभ्यां सामभ्यां दविरातनामकं क्रतुमतन्वातां fre- (२५, ११. ५.] ATA SATE | १५५. रेणानुष्ठितवन्तो तयोः eats इविष्क्न्नामकं. साम wate खादिष्ठयेत्यघ्यां गेयं अथ तीयं हविष्मनासकं vara तदेतत्‌ द्धितीयेऽहन्यख प्रल्नामनुद॒तभित्यसखाण्टबि गातव्यं चक्तसामोपेतेन द्विरात्रेण तावुभौ खं लोकं gat ward द्विराव्रक्रतौ सामहयं गायेदित्यभिप्रायः ॥ ३॥ उक्तक्रतावधिकारिणमाइहइ। पौण्याहोन इव सात्‌ स एतेन यजेताभ्रोति पवषां म्रहामान्नता हि तावङ्िरसः॥ 8 ॥ खौतस्ात्तष FWY RAT साधुः पौणयसताह णोऽपि मदन्यः पुमान्‌ हीन इव स्यात्‌ पुरातनं सवैः पज्यानां पुरुषाणां मध्ये हन दव पृजार हित दव भवेत्‌ स पुमानेतेन राते यजेतं इद्र पूर्वेषां पुज्यानान्मधये प्रहा परलषटगिं पाप्नोति ओडहाक्रताः वित धातोर्यं we: fe यस्मात्‌ कारणात्‌ अङ्गिरसः वचन- व्यत्ययेनान्वयः अङ्गिरसां खगं प्राप्तानां गतिं दिरान्नेणानेन तावुभौ हिष्मह्वविकतो प्राप्तां तद्धादेतेनोन्तमगतियुक्ता ॥४॥ अस्य क्रतोः फलान्तरमाइ | प्रजाकामो यजेत दितोयं दयेतद्यव्रजा॥ ५॥ खतपौतादिरूपाः war यदस्ति तदेतत्‌ खापेक्चया हितीयं तद्धादनेन द्वितोयपरातिरात्र्ुक्तन क्रतुना प्रजासिद्धिर्‌ः- पप्रा ॥ ५॥ e ५५६ तार्डयनङानाह्मण | (ae, tt, 9] घुम; फलान्तरमाइ । श्वर्गकामो यजेत fearafe लोकात्परोलोकोऽभि- ym दुराघो द्विराच इत्याङयेदम्निष्टोमः पू्व॑म- € यधि = $ . इभवत्यकच्यमन्तय्यन्ति यदयुक्थोऽग्निष्टामं ws ॥ भूर्लोकः प्रथमः अन्तरि च्चलोको ददितीयसखात्मर ऊद भावौ सर्गोलोकोऽभिम्रकम्याभिलच्छ प्रकषण गन्तव्य; हि यद्छा- देवं तश्ात्‌ लोकदययस्थानीयेन fecaq हतौयलोकखानौ- यख खगस्य प्रािर्युज्यते ब्रह्मवादिनां दिरावक्रतुरसलीति सोऽयं राधः दुःखेनाराधनौय इति ब्रद्धवादिन ars: कथमिति aq तदुच्यते उच्तरमहस्ताक्दतिरात्र इति fad पव्वेमहः किमग्निष्टोमान्तः SII वा अग्नि्टोमस्चेदुक्ष्यमन्तय्येन्ति परित्यजन्ति उकथ्यच्चटग्निष्टोमं परित्यजन्ति सोऽयं दुःखो दुःखपरि्टार इत्यभिप्रायः ॥ ६ ॥ तस्याचेषस्य परिदहारमाइ | यञ्ज्योतिरुकच्यः पुवमहभेवति नाग्निषटोमम- न्त्य॑न्ति नोकथानि ॥ ॐ ॥ तिष्ठतु तावत्पूनैख््ादग्नि्टोमत्वपक्लः यद्यदि पव्वेस रुक्यो ज्योतिरुक्थ्यः संखाखूपो ज्योतिष्टोमो मवति acral पञ्च दशखोतरयुक्ते तख्िन्‌ दादशस्तोत्रबुक्तं अग्निष्टोमं न अन्त afa न परिलयजन्ति उत्तराणि च बीण्युक्यसोतराण्िन परिलनन्ति तस्मानोक्थशे षो;सि | ७ ॥ [१-. tt ९.1 तार्डामहाबाञ्णं | ९५७ ननु वच्यमाणे दिराते Vari weg उक्ष्यत्वादयं दोषपरि्ारः स्तुलयङ्किरसे, तु facia कथं टोषपरि्टष्र इत्या शङ्कया | तदाह्रेषा वाव AMA माला यद्ग्निष्टोमो यद- ग्नि्ामः प्यमदभेवति यन्नसख माचान्नातिक्रामत्य- योत्तर खाद उक्येभ्योऽधिराविमपयन्ति तेनोकथा- न्यनन्तरितानि॥ ट ॥ ame बोदितदोषस्याभिन्चा ये ब्रह्मवादिनः aftercare: कथमिति चेत्तदुच्यते अग्निष्टोम इति यदस्िएषा ara यज्ञस्य मात्रा सबैस्य सोमयागस्य तावत्येव qaurfcfafa: अग्निष्टो- मस्य समं सोमयागमप्रजतितेन सब्बे खरूपस्योपपत्तेः एवं सति यद्यग्निष्टोमस्य ॒पूव्वेमह भवेत्‌ तदानौं सवस्य यज्ञस्य मातां खरूपपरिमाणमनु्ाता नातिक्रामति नोद्गमयति अथानन्त- रसुत्तरस्याद्ः उक्येभ्योऽधिरातरिंसुषयन्ति रातिलोत्रा- wofasta तद्छादुक्थानामष्यति क्रमो नालि इत्यम ग्नि्टोमत्व- पत्तेऽपि दोषपर्हारः । ८॥ खन्तरेऽहनि प्रथमसोमं प्रशसति। चवि शं वहिष्मवमानं भवयत्तर खाहश्चत॒विंण- $ >, AAU गायचो प्रजननं गायती HATS ॥ ९॥ eee: ॥ २. ॥ Th ATEARTATHS | (३५. १९. १] स्वन्‌ स्तोमान्‌ प्रशंसति | ~ @ उभये स्तोमा युगमन्तञ्चायु जञ तन्द्िघनं तस्मा- न्द ग्रनात्मजञायते ॥ १० ॥ aging समसं ख्योपेत वा ुग्मन्वं ब वचनं पूजां सष मन्यत्‌ ti ९० ॥ अस्यातिरावस्य तिटदादिव्रयच्तरंशान्तं निखिलसोमयुक्तत्व प्रशंसति । सर्वसामोऽतिराचो भवति ery सर्वस्य जित्य सर्वमेवेतेनाभरोति सं जयति ॥ ९१॥ अतिरात्रस्य सर्वख्लोमयुक्तत्वं यदस्ति तदेतत्‌ wey प्राय- शयसय age अपरः व्याख्यातं ॥ १९ ॥ दति ताख्डाम्ाब्राह्ण विथध्थायख एकादशः WUT: | ay इटः aa: | आङ्गिरसं दिरात्मुक्का Tare fecraare | अथ. यस्य ज्योतिखक्थ्यः पुवेमहभेवत्यायुरति- TASAT ॥ १॥ uefa द्विरात्र अग्निष्टोमः पूवम अस्छिन्‌ हिराव्र- [are १९. te] ATYRA STATA | ५५४ उक्ष्यसंसो ज्योतिष्टोम उत्तरमदव्येष्य इिरातस् एकमहः- afi: त दिरातमनुतिषेदिति शेषः ॥ १॥ अस्य दिरातस्य सोत्लीयसंख्यामुपजोव्य प्रजोत्प्तिहेतु तं दशंयति। तिखः wane विराजमतिरिच्यन्ते द्ाम्धामु- त्तर महर्विराज BARA ACH वा AANA: प्रजा- यन्ते ॥ २॥ अत्र यदेतत्‌ पूव्यमहरुक्यसं स्यज्योतिष्टोमरूपं तस्व सम्ब- न्धिनोषु स्तोतीयाशु mide विच्छिद्य विराट्‌ quaa विद्यमानेष तिखः खोत्रीया facrzquaadte aaa a अग्निष्टोमभागे तावन्नवत्यधिकं शतं अत एकोनविंशतिवि- राजः सम्पद्यन्ते विषक्यस्तो तेष्वे कविं शस्तोमय॒क्तष feat तीया; तामु षड्भ्यो विराड्भ्य उपरि fre; सोत्रीया अति- रिक्ता भवन्ति तथा हितीयेऽहनि सोत्रीयाणं qed विराजो दास्यां न्यूनं भवति तद्यथा SHAM तपय्धैन्त आायुशामभागे स्तोतीयाणामेकोनषश्च धिकं शतदयमिति was व्यवख्ितं तथा सति पञ्चविंशतिसंख्याभ्यो विराडभ्य aE नवसोतीय- श्रषादेकोना विराड्‌ भवति खराषोडशिकेा द्येवमतिरावः तस्यात्‌ षोडशस्तोत्रगता संख्या नाद्रणौया रात्रिपव्यीयस्तोतेष द्वाद शसु पञ्चटशस्तोमयुक्तष्वशीत्यधिकरं शतं Matar भवन्ति तब्रा्टादशविराजः सम्पद्यन्ते सन्धिलोतस्य fazagia, तत्र Ww ATTTAT HS । fae. १९. १.1 वसं ख्याका; Malan प्रत्ेकोना विराड्‌ भवति एवं सल्युत्त- Uefa हयोर्विंराजखरूपे प्रथमेऽहनि विराजखरूपं frefa- रतिरिक्तऊन।तिरिक्तात्मक्रं तदुभयखदूषमनु म्रजानारुत्पत्तिः. मवति लोके हि योषितो wafgaag # लिङ्रहितत्वात्‌ दवाभ्यां न्यून, wg grat लिङ्गेन वातिरिक्त, तदुभयं यथा म्रजोत्मादकं। २॥ तदेदनं प्रशंसति। yaaa प्रपश्युभिञ्जनीयते ara बेद्‌ ॥ ३॥ Weer ॥ ३ ॥ मकारान्तरेणातिरिक्त सम्पादय प्रशंसति | | Tat सठस्तृतानां विराजमतिरिच्यत एकाकिन- मेबेनमन््ाद्यखाध्यत्तं करोति ॥ ४॥ मरथमेऽहनि यासिख्ोऽतिरिक्तासासां मध्ये gaara faatasefa विराजः qatar; तथा सति संस्तुतानां स्लोत्ोयाणां मध्ये विराजमेका स्लोतीयातिलद््य तिष्ठति तथा यजमानमेवान्राधिपतिं करोति अयमेव स्वेभ्यो बन्पुभत्वोग्यो- ऽन्रप्रदो भवतीत्वथेः ॥ ४॥ we हिरातरस्य चेतर थत्वं सम्पादयितुमाख्यायिकामाह | “ अरुखतोऽदुमोयते किन्त eagaty पाठः garry दष्टः । Teo ११, १.1 , चाश्डयामहाबाह्मण । , ५६१ एतेन वे चित्ररथं कापेया अयाजयधथस्तमेका- ॐ Tata किंनमन्राद्यस्याश्य ्षमकुव्वे; रतस्माच्चेचरथोनामेकः च्ल पततिञ्जीयते नुलम्ब इव द्वितोयः ॥ ५॥ कपिगोत्रे समुत्न्रा महषयः कापेयाखे Waaa fect ay चिवरथनामकं राजानं याजयित्वा तमेवमन्नादाखाध्य्- ages त्छमात्कारणादद्यापि चित्रवंशोत्पन््ानां मध्ये एक एव राजा चत्रपतिबेलाधिपतिभेवति दितीयस्तु तद्ाद्धेतोः नुलम्ब इव तस्यायुचर इव भवति चितिरथेनानुष्ठितत्वादयं कतु्चैत्ररथ इत्यभिप्रायः ॥ ५॥ इति mwa विशाध्यायख ˆ द्ादर्‌गः खगडः | ST ANT: खण्डः | कापिवनं facraate 1 ` थ यस्य लित्पञ्चदशणोऽग्नि्टोमः Tea yaa त्यायुरतिरा्र SAT ॥ 2 निरत्‌स्तोमसहितपञ्चदशसोमे afaafastafe सोऽयं , विरत्पच्चदथः तत्र सर्वेषु wilds विदटत्‌पञ्चदणौ सोमौ पर्वा मेख मयोक्तव्यौ चगनि्टोमः wae: पूकवदाबुष्टोमोऽतिराल्नो दितीयमहः यस्यैवमहःलुिः dees: । ९ ॥ ९ ७! ५९२ ATWYAFTATYS | [२०. {३ 8) तव प्रथममहः प्रशंसति | मिथनाभ्या स्तोमाभ्यामत्तरमहः प्रननयन्ति तत्मजातश्श्च BCS चक्र वाएते साकं इतो यत विद्त्पञ्चदशौ स्तोमो यं कामं कामयते तमेतेना- भ्यते यत्र यच हि चक्रोवता कामयते TATA Jaw प्रथमेऽहनि मिथुनवत्‌ eee दौ सोमौ ताभ्याखत्विजः उन्तरमहरत्मादयन्ति यथा लौकिकमभिथुनात्‌ प्रजोत्पत्तिस्तद- qua तदः परेद्युरधिष्ठानं प्रारभन्ते fay fazarqent सोमो यौ विद्येते एते se WA दे रथस्यानीयेन प्रथमेनाभ्रोति यनरत्यादिजीकिकटत्तान्तः WHat: समाहारखुकौ स॒ ze स्तीति सोऽयं रथः चक्रवान्‌ लोके पुमान्‌ यत्र खाने गन्तु' काम- यते तत्र खानं चक्रीवता रथेन प्राभ्रोति तहदपीत्यथैः ॥ २॥ दितीयमहः प्रशंसति । अथ यद्‌ायुरतिराचो भबति मरतिशठिल्ये ॥ ३॥ योऽयमायुश्टोमोऽतिराब्रोऽख्ि सोऽयं aes कामेघ प्रति- Bra wala सम्पद्यते ॥ २! अस्य हिरावस्य कापिवनत्वं दश्रैयति। रतेन तै कपिवनो भौवायन ददारू्ततामग- RAN SW xe. १४. !.] ताख्डमहा ब्राह्म्यं ५ ५९३ भूनामकस्य महैः बुबोभौवायनः; कापिवन दूति तख नाम स एतेन हिरात्रेण सखयमरूत्ततामगच्छत्‌ र्तः 3m; शोषणोपलचितो “fest वा तद्वैपरीत्येन शान्तः सङो at swan कपिवनेनानुष्ठितत्वात्‌ कापिवनद्रत्यथे; ॥ ४ ॥ वेदनपूच्मैकानुष्ठानस्य फलमाह | Sent भवति acd विदहानेतेन aaa wy स्य्टोऽथे; ॥ ५ ॥ ष्कि areas विंशाध्यायस्छ त्रयोदशः खण्डः | aw wade: wag: | sareat facrat; अथ facras प्रथमं गगेतिरात्- माह | विहृत्मातस्मवनं पञ्चदशम््राध्यन्दिनि८ सवन सप्तदशं ठतोयसवनं पञ्चदशं प्रातःसवन सप्तदशं माध्यन्दिनि सवनमेकविशं ठतोयसवन सोकथ- मेकवि्शं प्रातःसवनं विणवं माध्यन्दिनि सवनं चयच्िण अमभवश्चठख्िए णोऽग्नि्टोम रएकविध्‌- ५९४ ताण्डयामह ब्राह्मणं | [२० १४. २] श्रान्यक्‌यानि सप्ोडशिकानि षोडशं प्रथम रावि- षाम पञ्च दगी रालिच्िटत्सन्धिः॥ १॥ | अथ त्ोरयहानि करसेणाभ्नि्टोमोक्थातिरातररूप्णि॥९॥ waa रात्रं लोतुमन्तरि् इत्येतखाहस्त्रयस्य ख्टि- मदु | मरजाप्रतिवी इदमेक आसीोत्तख वागेव खमा- amt द्वितीया स Tatars वाचं विजा द्यं वा इद सरं विभवन्येष्यतोति स वाचं aga सेद्‌ ay विभवन्येत्‌ सोर्खोदातनोद्यथापां धारा सन्ततेवं तस्या एति ढतोयमच्छिनत्तज्ुमिरभवद्भूदिवि वा इदमिति तह्घमेभूमित्ं केति ठतोयमच्छिनत्तद त- रिचममवदन्तरोव वा इदमिति तद्‌ न्तरित्तखान्त- रिक्तत्व८ डो दति ठतीयम्‌द्धेम दाखत्‌ तत्‌ चो रभव- दद्युतदिव वा अददूति afgat दिवित ॥ ९॥ द्द प्रतीयमानं जगच्छन्द् रूपमथेरूपञ्च तयोः शब्दां Sat: SE पुरा प्रजापतिवी एक अासौत्‌ प्रजापतिशब्देनप्व चिदेकर्सदूपोमायाशक्तियुक्तः परमेश्वर उच्यते स एवेक शदनीमासौत्‌ स एवेक आसौत्‌ ततः सपरतेष्ठर एकः खानी ag waa ह्वितीयेत्येवं . स्वखप्मिरूषं दयमास्रेत्‌- acrt (२०. १8. २.1 तार्डामद्ा ब्राह्मणं | acne परमेश्वर tea मनसि विचारितवान्‌ aa विचारितवानिति चेत्‌ तदुच्यते इमामेव मम Guat द्वितीयां वाचं frag विषि- waa alfa तत इयमेव aa eames प्रतीयमानं सब्बैक््गदिदं भवन्ती विरेषेण भवत्तोति qaanzrartg भासमाना सती मासेष्यति प्रा्यतीति स ca विचाय्ये शब्द्‌ सामान्यरूपा वाचं wean विविधत्वेन खृष्वान्‌ ततः; सा शब्द्‌ सामान्यद्पा वाक दरदं सच शब्दजातं विशरोषेण भवन्तो प्रजा- पतिमेत्‌ प्राप्नोत्‌ ततः Marcel मायाविशिष्टादयक्तादहृता सती सखतसखच्छब्द्‌ विशेषेण रूपेणोद्‌ातनोत्‌ उत्कर्षेण समन्ताहिसतुत-- भवेत्‌ तत्र Tera; यथा दष्टावपां धारा मेघादद्गता सन्तता भमो सन्मतो व्याप्ता भवति तव्रदेदशास्त्रलौकिकभाषारूपेणः या वाक्‌ सन्तता तस्था; सकाशादवकतृणां गानभागमनपेच्छं edta भागं सप्रजापतिरद्धिनत्‌ शथक्‌जतवान्‌ स भाग एती- agra प्रदश्येते अकार इतिशब्द्परः सन्‌ एतीति निर्िश्यति अकारस्तुतौयो भाग द्त्यथेः तद्कारखकरूपद्चातर TATA पा भूमिरभवत्‌ तदानीं प्रजापतिः सवमनस्येवं चिन्तयामास इदं श्थिवीरूपमभूदिव वे पूवैमविद्यमानं सदिदानौं विद्यमान- Bardia इत्येवं यद्याञ्चिन्तितवान्‌ AWA कारणादस्या भसमेरभदिति व्युत्पत्या भूमिनाम सम्पन्नं मोमित्यस्मिन्‌ वाग्‌ व्यवहारे योऽयमादिरकारः सोऽयं वाचक; भूमि्वव्याभूदिति तात्पर्यर्थः, स प्रजापतिवीचः प्रसादकरः टतोयभागं खषा पुनः केत्यन्तं हतौयभागमष्िनित्‌ थक्‌ तवान्‌ तत्‌ कशब्द ५९६ तारडामद्ाबराह्मय । (२०. tg &) खूपवा चकं भूत्वा पुनव मन्त रिचमभवत्‌ तदानौं प्रजापतिः रेवं चिन्तितवान्‌ se प्रतीयमानं अन्तरिन्ाप्यमन्तरा द्यावा- थियो र्मध्ये इव वै शितमेवेलयथे; यस्मादेवं चिन्तितवान्‌ तत्‌ तद्यादन्तरि्तलोकस्यान्तरवस्थितमिति व्युत्मत्यान्तरिच्तनाम सम्पन्नं तद्धिन्नाज्नि षकारात्‌ wa कोऽस्ति तस्प्ादसावन्तरिच्- वाचकं इत्यभिप्रायः भूग्यन्तरिचवाचकावधारकशब्दौ निर्य तदपेचया ठतीयं बाचो भागं हो इति शब्दम दधेसुदाखत्‌ ऊद देणसुदिभ्य तदा चकत्वेनोत्कर्टैण मरचिक्तवान्‌ उच्चारितवानित्यथः तदुखारणं हो इति शब्द रूपम्‌ ईदे भ वाचकं भूत्वा द्यौ रशवत्‌ तदा अजापतिरेवं चिन्तितवान्‌ अहो gained वस्तु अद्युतदिक बन्दूरहूव्यीदिप्रकाशो द्यो तमानमेवेति SASS तस्मात्‌ द्युल.कस्य दिवलवं द्युनामकत्वं सम्पन्नं ॥ २॥ प्रजापतिना यान्यकद्धो इत्येतानि तौणयच्चराणि वाचः सकाशान्‌ दिन्नानि तानि पुनः भशंसति। एषा वाव प्रत्यत्नं वाग््च्जिह्धग्रेणेतद्वाचो वदति यदेति मध्येनेतद्वाचो बदति यत्‌ केति ख भेयेतदाचो रसोध्यद् उददति यदधो दति ॥३॥ यदक्षरः एतैव तिरूपा वागस््ाकं प्रत्यक्षा यथा भवति तथोपलभ्या इति शेषः यदेति जिहेत्यादिना स्पष्टीकरोति एति यदस्ति आकाररूपं यद्चरमस्ति एतद्वाच; TAATAT जिहडा- ग्रेण माकामन््रोच्वारण्ेन जिदयोः प्रथमव्यापारेण लोके [९०. १४. १] तार्डामदहानाद्णं | ats acts, केति यत्‌ fedtanacafe एतद्र Wasa माका. मन्ते षोडशस्वरेभ्य senda मध्येन जिह्वाव्यापारेण लोको वदति, ot दति acacafa तद्तरस्वरूपं वाचः सर्वयोः रसः; BALM: Areata अधिकत्वेनो दैभागे मन््रावसाने इ- कारः; पठितः तदिद्‌ हो saat लोकस्लइदति उच्चस्वरेण पठति ॥ ३॥ उक्तानां तयाणामत्षराणां engage तिरातक्रतु- सम्बन्धमाह | यदेतानि रूपाख्यन्वह्ं व्यज्यन्ते मृखतणएव agra विषजन्ते मखतो यज्जियं WT ॥ 8 ॥ एतान्यकद्ो इति त्रीखच्रखूपाणि तिरात्रक्तावन्वचं मरतिदिनं व्यज्यन्ते विशेषेणाज्यस्तोतरेव ufquat अजगति- चेपषणयोरिति धातुः अज्यस्तोतेषु कथं frag इति चेत्‌ उच्यते प्रथमेऽहन्यमन आयाहि बीतय इल्याद्‌ावकारः पठितः दि तौये- हनि कयाते अग्ने अङ्किरस दूति wee आदौ पठितः टतीये- sefa होता देवो Baa इति हो शब्द्‌ अदौ पठितः यद्यस््नादेवं तख्ानमुखत एव अआज्यसतोतरूपे यज्ञस्य सुखभाग एव वा च~ मत्तरत्रयरूपां frau विशेषेण सम्पादयन्ति किञ्च यज्जियं यज्ञसम्बन्धि यत्‌ परोक्ता्चरसाध्यमाज्यसलोत्ररूपं कम्ब तम्‌ सुख- तो यज्ञमुखे सम्मादयन्ति॥४॥ sary विरात्र एष्डितुत्वं विवक्तुराह | vee श्डामहा बाह्यं | fee. १४. ५} परजापरतिवी ददमेकाक्तरां वाच wat लेवा- व्यकरोत्तदूमे लोका अमवन्‌ Sal अनुपजोवनाः स रेच्तत कथमिमे लोकालोम TRI: कथर्‌ पजोव- नीयाः स्युरिति स एतं चिराच्मपग्यत्तमाहरत्ते- नेमान्‌ लोकानन्वातनोत्ततो वा द्मे लोकालोमा- THO स्तत उपजोवनोया चभवर्स्िरालसयवा ददं ye लिराल्सयोद्‌रणं यदि दमेषु लोकेष्वधि ॥ ५॥ प्रजापतिशब्दनाचिन््शक्तिः परमेश्वरः इदमिष्यस्य fag- व्यत्ययः स इश्वरः Tal वाचं त्रेधा भागव्रयरूपेण व्याकरोत्‌ विकारमापादितवान्‌ alent वाचं एकां अ्तरां wat arfa- त्यनेन शब्देन ‹ व्यवहियमाणात्वात्‌ एकाक्तरा ककारस्य CH Way श्यगच्तरत्व्यवहाराभावाद्वागिति शब्द्‌ सैकाचरसख ये विकारास्ते शयथिव्यन्तरिच्चटरूपा इमे तयो लोका अभवन्‌ zat aid ट्धि भवति तथा विधिवाक्योपेतत्वात्‌ एवमीश्व- रस्याचिन्त्यशक्तिवशाब्दस्य लोकत्रयरूपाप्तिद्रश्व्या ते च त्यो लोका अनुपजौवना जोवनडेतुभोग्बटूव्मरद्िता; अतएव त्ताः YT सन्तापहेतवोऽभवन्‌ तदा स प्रजापतिरिव विचारयन्‌ इमे.लोकाः कथं लोम गद्भीचुः लोम प्रकते atfe- यवादिभोग्यं वस्तु कथं खीकुव्यः Glare प्रशिनासुपभोगेन योग्या; कथं wig; स॒ प्रजापतिरिल्यं fae वेदान्‌ पर्य. [२७, १४, .] तार्डामहा नाद्धं | ५६९ We ब्रीहियवादुत्यादनसाषनभेतङ्गगति रातमपश्वत्तं wa ारदन्बतिष्ठत्‌ तेनानुष्ठितेन करतुना तीनिमान्‌ लोकान- ART सेतो व्याप्तवान्‌ पर्यालोच्य ीडियवानेषु लोकेषु चोत्मादयन्‌ सामभ्य सम्पदितवाग्‌ तदनन्तरमेव ्रथमेनाक्घा भूलोके THAI मध्यभेनान्तरि च्चे उत्तमेन दिविततोवै तदनन्तरमेवेमे लोका लोमोत्ाद्यं तं भोग्यजातमन्टह्न्‌ ओषधिवनस्यतयः श्थिव्या Mater अन्तरिचस्य लोम च्वन्दरतारकादयया दिवो लोम ततो भोग्यसद्धावात्‌ लोका उप जौवनयोग्या अभवन्‌ यदिदं भोग्यजातमेष॒ लोकेष्वधि वन- wate लोकान्‌ श्रधितिष्ठति तदिदं भोग्यवस्तु तिरावबक्रतो- रेवं सम्बन्धि ye pea यतस्त्रिरातस्य सम्बन्धित्वेन Seta मोग्यवस्तुवदुद्धममभूत्‌ ततस्निरातसख yfewqa युक्तं ॥ ४॥ एतदेदनं प्रशंसति। गच्छति पशनां भूमानं द्विपदां चतुष्पदां य एवं Fue faual मनुष्याः yaweneat wofersteenane भूमानं बाल्यं गच्छति प्राप्रोति ॥ € ॥ पव्वैमकहो इत्यत्तरत्रयसुपजौव्य यथा facia: ue तेवाचचरेति शब्दमुपजीव्य facia’ प्रशंखति | प्रजापतियेद्वाचं Bea सात्तरदेवेति प्रथं २] अर ५७५ वार्डामहा नाद्धं | [xo १४, =) afa हितों रति eit येन येन बे रूपेण प्रजा- चतिवीचं व्यखजत तेन तेन खपे णाज्यानि चारब्य- न्तेऽदानि चाप्यन्ते WO अजापतिः पुनरपि वाचं Slay विविधत्वेन ख्ष्वानिति acfa सा Get वाक्‌ मभिन्रभाण्डतोटरकवदरल्तरदखलवदेव तस्या; Maat वाचः प्रति प्रथमं रूपं अकार इति शब्द्पर एतोति निर्रिश्यते afa द्वितीयं eu रेति टतौ यमेतदन्तरशब्द्‌ - नेष्यन्ति; एवं सति प्रनापतिः येन येन रूपेण वाचं विधत्ते तेन तेन खूपेणाज्यसोत्रारम्भः ल्वहफलमृतलोकत्यम्रा्षिच सम्पद्यते कथमिति चेदुच्यते अको दत्य तत्त यर्ूटिसुपजौोव्याज्यलोतरा- ca: पुवयैमुदादतः अ्षरत्येतत्‌ तयसुपनौव्य लोकतयम्रात- शुदाच्छियते कारो भूर्लोकः अयं लोक दूति वाक्यस्यादाव- कारसङ्भावात्‌ चित्यन्तरि्षलोक इत्यत्र SHCA RATT द्यौरिति द्यलोक इत्यत्र रेफसद्धावान्‌ एवञ्च सति तयाणामद्भां फलभ्‌ता स्त्रयो लोका अच्तरेति त्रि भिवीग्‌भवेः प्राप्यन्ते ॥ ॐ ॥ पुनरपि तमेतं facia एरुषसाहणश्यसम्पादनेन प्रशसति | तदाडर्द्यवादिनोऽक्षरेस्या वे चिराल दइत्येका- aU वै वाक्‌ ATACAAT AAT: पुरूषः सवा एनं azure Ut परमसम्मितं वेदेति nen कथमित्याशङ्य तदेवेकेत्यादिना सखष्टीकतं बागेकाच्रा (९, १५. २.1 ताणडाम इ नाद्धा्ण | १७] वै ककारस्य यगच्रत्वाभावा दवा चो निष्यन्नमक्तरमिति wea ta: नीत्या facrasaaae feat भवति aareaat वाचा निष्प न्नत्वात्‌ एकाचरायां वाचि धिति; एति चेति रेति facia फलानां लोकानासुक्तत्वादच्तरनाम्नि mat धितिः पुरुष इत्येतदपि नाम mat ततः पुरुषतुल्यवः वेद स पुमानि विरावं ac इति शब्द्‌ उक्ताथैसमा्यथैः ॥ ८ ॥ | द्वि ताख्डामहानाद्यणे farsa चतुद यः खण्डः | अय प्रञ्चद्गः खण्डः । प्रकारान्तरेण गगैरिराब्र Sa | | एतेन वे देवा एषु लोकेष्वार्भवन््े तेन खगः लोकमायन्‌ ॥ १॥ ये पुरुषादेवत्वं aad ते पुरा एतं ब्रिरातमन्बतिष्ठन्‌ ते एतेनेव facade जोकम्रदेशेष॒ भोग्यवसुसखृचचिं प्राण्य तत एतेन त्रिरात्रेण देहषाताद्ूह्ं देवा भू वा खगं लोकं प्ापुवन्‌ ॥९॥ पूवैखर्डो क्ञमथैमन दया ग्निवाव्वादित्यान मच्तराइत्पमत्तिमाष्। n avd चिराचो वाचो ख्पेणाज्यानि चाहानि च विभज्यन्त एकाच्चरा वे वाक्‌ त्रय च्तरमन्तरमन्त- WOR तार्डामहाबाद्यग् | (xo, १४, 9] weary विभज्यन्ते चयो गन्धवौस्तेषामेषा भक्ति- wat: ofan वायोरन्तरि ्षमसावादित्यसख ere: योघमौस SHAS सचन्ते ॥ ₹॥ THT UI आआन्यस्तोत्राणामप्यको इति तत्‌ ततर argh ऽतर शब्द सट्यत्तरः तस्य शब्दस्य fafeqa रूपेण त्यो tar अनेन वायो रूपेण निष्पद्यन्ते तौ ण्यदानि अक्तरोत्प्तिस्तिकौ- चोर्येर्लोक तयात्मके विगमयग्य सम्पाद्यन्ते एतावाननुवादः अथा- ग्न्यादयुत्पत्ति रुच्यते AAAUNA AL; ककारस्यादेमात्स्य एथ गत्षरत्वाभावात्‌ तत्न उत्मनोऽच्तर शब्द्‌ स्व्यत्तरः AY Wwe तिविधेन रूपेण त्रयो देवा विभागेनोत्पद्यन्ते देका waat: अथाग्न्या दत्य ्िरुच्यते तस्य शब्दस तिकिधेन era वाचं तरेधा रवतीति च्युत्प्तेः यौगिक इत्यथैः एतेषां ल याणां देवानां एषा वच्यमाणाविभक्तिमैजनं स्थानं अग्निवाग्वा- टित्यदेवतानां श्थिव्यादिकं स्थानमिल्येतत्मसिद्धसेव अद्धि au सम्बन्धाय कसय चिन््न्ष्य पादं पठति त्यो gata उषसं सद्चरन्त इति rae दीष्यमानादेवास्त्रयोऽग्निवागा- दित्या sad उषाकालदूपी तमोनिवारणेनोत्न्ना देवाः सचन्ते सेवन्ते ॥ २॥ मन्त्रां विविच्य enafa | अग्निरुषप५ सचते TRIS सचत्ेऽसावा- दित्य उषसः सचते ॥ ३ ॥ (२०. १५. ६] ता शडामङात्रा ह्मण । ROR africa: रथिव्यां उषो देवीं Baa तया छतं तमोनि- बारणमनुभवतीत्यये; एवं वाव्वादिल्याबयन्तरिचलोकयो{रिति gest ॥ ३ ॥ अस्तमेकमग्न्यादीनामुषः; सेवा प्रते किमायातमित्याश- Gis | चोणि मिथुनानि तान्येष ॥ 8 ॥ अग्निवाव्वादित्यास्त्रयो गन्धर्वीः पुरुषा लोकत्रयेऽपि उष- सो योधितसतन्ि्ितेन alfa भिश्नानि भवन्ति तानि चेष लयस्तिराते स्िवसंख्यायाः समानत्वात्‌ awed भसिद्ध इत्यथे: ॥ ४॥ fay मिथुनावयवो हो तत्मुलञ्चैक इत्यनेनापि भरकारेणा तित्वसाम्यात्‌ प्रशस्त इत्याह | भिथनं हे सम््रवतो भिथुनाद्यत्मजायते तत्त॒तोयं ॥ ४ ॥ हे स्त्ीपुरुषशरौरो सम्भवत इति यदस्ति तदेतन्बिय॒न- सुच्यते स्प्मन्यत्‌ ॥ ५॥ अयाख तिरातेख यागे स ख्दचिणासि तासलोतुमाख्था- चिक्रामाह | £98 तारण्डामडहा बाह्रं | २० १५ €] इन्द्रो त्राय वजमृद्यह्ट सोऽ बोन्प्रामे प्रहर्षो रस्तिवा इदप्मवि वोध्येन्तत्ते प्रदास्यामीति ace मायच्छत्तदिष्ण. प्रत्यगृह्णात्‌ स दितोयर्‌ स ठतोय- म्‌ दयच्छत्य॒णएवात्रषोन्ामे प्रहापोरत्ति वा इदं मयि aad प्रदाखामोति तदसौ मायच्छत्त- हिष्णुः प्रत्यृह्लादेतद्ाव तदभ्यनच्यते ॥ ई ॥ लोकत्रयमावरीतुं प्रतिचणं बद्धेमानेन देडेनोपेतख्वष्टुः सुत्रोटत्रनामकः कञ्िदमुर असीत्‌ तदधायं इन्द्रः कदाचिद च्व सुदयम्यावध्थितः तभिन्दरं हषा Tea एवमव्रवौत्‌ हे इन्द्र कदापिमे शरीर माप्रहार्षौ; मयिदटत्रे wai सारभूतं x वस्लस्त्येव मच्छरीरे cas सति तद्वस्तु qe प्रदास्यामोत्युक्का प्रहारादुपरतायाद्म्मा इन्द्राय TAQ प्रायच्छत्‌ इन्द्राय प्रदत्तं तद्गीय्यैकूपं वस्तु अख्येद्रस्य सखा विष्णुसमा दिन्दरात्मतिग्टद्य रचितवान्‌ टत्रवधायें प्रटन्तखयेन््रस्य asia विष्णुः साहाय्यं छतवान तदिदं तेत्तिरीया आमनन्ति इन्द्रो वञ्जमुरयद्त्‌ विष्णुरनुशित इति fay, साहाव्यादनुखित उपविष्ट एव सन्‌ वच्तमुद्यतवानित्यथैः cau दत्तं were इन्द्रः मरतिग्ट््य सख्ये fawa प्रायच्छत्‌ एतदपि त एवामनन्ति तदिष्णवे प्रायच्छत्त- feu, प्रयग्टह्णादख्माचिन्दर्‌ tiga दधात्विति AAS इन्द्राय दत्तस्य विष्णुना प्रति ग्राह्यं युक्तं स इन्द्रः पुनरपि टलं इन्तु [२.१५ =) ताश्डयामहाबाद्म्च । १७५ द्वितीयं हितीयवार अद्धिन्वाक्ये पर्वोक्तं वच्वमुदयक्दित्यादिकं विशाः प्रतिर्टह्ञादित्यन्तं अनुवत्तेते पुनरपि स इन्द्रलुतौय- वारं उदयच्छत्‌ तदापि स ga: wate अव्रवीत्‌ मासे प्रहारषीँरित्यादिकं एव्वैवद्योज्यं ag fancy तहत्रमिन्द्र ajay विष्णना च प्रतिग्टहीतं तदेतत्सव्वैमेव कयाचिहवचाभ्य- - नुच्यते॥ ६॥ तामेताखूचमुदाहरति । उभा जिग्यधुने पराजयेये न पराजिग्ये कतरद्च नेनोरिन्दरञ्च विष्णो यदपस्युधेधां लेधा सहस्व वि तदेरयेधामिति ॥ ७ ॥ हे इन्द्रविष्णा युवामुभौ frag, waa जितवन्तौ न पराज- येथे कापि पराजयं न प्राश्य एतयोमेध्ये कतरञ्च न एकतरोऽपि पराजिग्ये feat wea विनापि क्रापि ag पराजयं न पआाप्तवान्‌ डे विष्णो त्वमिन्द्रखोभो यदपस्पृधेथां यदा परस्पर wafsaanl तत ठवराज्गन्व' Naveed Te aur विभज्य इन्द्रस्य द्वौ भागौ विष्णोरेको भाग डत्येवैरयेां प्राप्तवन्तौ दति शब्द; समायै; ॥ ॥ | afagifamat gat Tea प्रायच्छदिति ब्राह्मणे खतं तद्घंवादाथे पृदाृतायां ऋचि aed चितमिति वेयधिक्रण्य- माशङ्कपाच। HOR ATASTATED | fae. १५. ६ एतद्वा Bat तत्चहखं प्रायच्छत्‌ WEN तदेतदेव गोसंहस्मभि हितं va आभ्यां विष्णिन्दराभ्यां प्रायच्छत्‌ तश्माहैयधिकरण्यं उद्‌ातायाखच्यभिहिता येय- मिन्दराविष्णी; प्रस्परस्यद्धौ sage भागद्वयं विष्णोरेको भाग दल्येतादशो गोसहस्रस्य तेधा विभागसतदुभयं तेत्ति रीयः विस्पष्टमाम्नायते अथ या awe तस्यासौ द्यसखामिद्द्रच्च fe ` wy व्यायच्छेतां स दनद्रोऽमन्यत नवा दरदं विष्णः wre व्रात इति तस्यामकल्येतां feat इन्द्रस्तं तोयां विष्ण॒सदेव एषाभ्यनव्यते उभा जिग्यश्चरितीति अस्यान्नानस्यायमण्ः पुरा कट्‌ चित्‌ प्रजपतिः वद्डनिन्द्रादि््यांच्च Test एते aa संव- qt तपसतद्षा गामेकामख्जत सा च Maga गवामेकोन- uve सम्पन्ने सति सखये सहस्तसंख्यापूरणो सम्पन््रा तस्यां गवि ममैवेयं इति faufega परस्पर स्पडंतां तदानो- मिन्द्र एवं विचारयन्‌ अनया सहखतमया संहितं NICs विष्ण्तसकाशात्‌ चकेरिव्यतीति तत्त cathe सपद्खा' परि- ea अन्याभिर्गोभिः संहितायां wal ware विभागं कल््पितवन्तौ तलेन्द्रो भागद्येऽव्ितः विष्णुस्तुतौये भागेऽव- सितः तख्धिन्नेवोक्ता्थं उभाजिग्यषरित्य गभ्यमृच्यते इति इलव afar tfaureta दातव्यसख गोसहस्छस्येन्दर विषयोपाख्या- नेन प्रशंसा AAT yc Il तत्र गोसदखं तिष feta विभज्य दतव्यं aa प्रथम [ २०,१५.,१० |] ताण्डसद्ा ्राह्मशं | ४९७ दिने प्रतिग्दोढ विशेष दशयति | तस्यैषा भक्तिं आर्षेयो विदवा्स्तसम प्रथमेऽदनि देयं यथा वा इयमेव स प्रतिष्ठितेयं प्रतिष्ठितः i «॥ तस्य दातव्यस्य द्रव्यस्य एषा वच्यमाणा भक्ति्भागः विभज्य दानप्रकारः कथ्यते ऋषेग्गातप्रवत्तंकस्य भर दाजकश्य- पादेः सम्बन्धो पुमानाषेयः प्रख्यातकुलगोत्र va: विदान्‌ | वेदशास्त्राभिन्नः ated: प्रतिग्हौता तस्मै प्रथमेऽहनि द्तिणा दातव्या wanes: एथिवोरूपत्व' gage’ wa प्रथमाहःखरूपा एथिवौ यादृशो तादृगेव स awa: उभयोः प्रतिष्टासम्बन्धस्य तुल्यत्वात्‌ प्रतिष्ठितः ॥ < ॥ दितौयेऽहनि प्रतिग्हौटविशेषं दशयति । Taran fewer हितीयेऽनि देयं यथा वा अन्तरिक्षमेव सोऽन्तरि्षमित्यन्तरिक्ं विदर्ेदं aq विदुः ॥ १० ॥ अन्ञातङ्लगोत्रो वैदेशिकोनाषरयः, दितीयाहःन्तरि्तरूप- ल्रादन्तरिचदारेण वैदेशिकस्य साम्यतवत्रेतु शक्ये अन्तरित्त- मित्यनेन शब्देनान्तरिक्षं दावाण्धिव्योरन्तरा aafa निवसति इति व्यत्यत्या wa जना मध्यवत्तिनं लोकं विदुः वेदेशि- कोऽपि ज्ञातान्नातयोध्ये वर्त॑ते तदीयकुलगोत्रयोरन्नातवात्‌ वेदपाठन्त॒ तदौयं सव्वं विदुः अतो दितोयेऽहनि प्रतिग्रह- योम्यः॥ १०॥ ( ७२ ) yor ATSIRETATETS | [ २०,१५,९२ | aaa प्रतिष्टहोढयोगं दभथयति | य आर्भयोविदाशस्तसमे ease देयं यथा तै दरव सद्मीरिति दिवं विदुर्न्धु तस्य विदुः ॥ १९॥ छतोयाहः खरूपवेनोक्तस्य ्ुलोकस्यारयेण सह जातत्वसा- म्यमस्ति दौव्यति इति द्यौरियेवं दिवं सव जानन्ति तस्या- मेयस्य बन्धुजातं ्राढपुत्रादिकं च जानन्ति ॥ ११॥ दातव्ये dasa या संख्यान्तभ्रतास्ति लथा तस्यां शत- संस्यायामन्तभरूता या संख्यास्ति तदुभयं क्रमेण प्रशंसति | श्र तान्यन्वडन्दोयन्त VW वाव AW माचा यच्छतं सैव सा विच्छिन्ना Dad दशतोऽन्बदं दोयन्ते cura fears राजोयन्नः सेव सा विच्छिन्ना टोयते ॥ १२॥ प्रतिदिनं गवां शतानि दौयन्ते तदिशेषस्तृत्तरत् वच्यते शत- मिति यदस्ति एषैव संख्या यज्ञस्य मात्रा सोमयागस्य दचिणा- samara प्रतौ fe हादशाभिकं aa’ षिदितं तस्य दादश- शतं द्तिरेत्याम्रातत्वात्‌ ततः तादर्गाचोनसंख्यायामभावा- च्छतसंख्यामातरतय aa सेव शतसंख्या सा यत्नस्य माचा भूत्वा प्रतिदिनमवच्छिव्रा दौयते दशदत्पनेन शकारान्तशब्दे- न दशानां समूहोऽभिधौयते waewat वभा वेति पाणिनिः अआअषियादिभ्यः प्रतिग्टहौढभ्यो दशतो दशसं ख्योपेताः वर्गः प्रति- दिनं दौयन्ते ते च वगः संख्यासाम्बादहिरार्‌कन्दोरूपाः सोम- ara वैराजः प्रकतिगतासु स्तोतौयाखेकोनविंश्तिविराट्‌ [२०१५,१५] ताष्डामडात्राद्यशं | ५७९ रूपस्थासक्लहभितत्वात्‌ अतः देवं संख्या विराड्‌ पा भूत्वा प्रति- दिनमविच्छित्रा दौयते॥ ern । एकोनसहस्रसं ख्याकानां गवां दिनत्रयसाम्येन विधानं दशे- यति | | चयस्विंशच ओणि च शतानि प्रथमेऽदनि देवास्तथा दितीये तथा SAT 1 १३। स्यष्टोऽधः । १३। सहस्र तम्यां गोदानप्रकारमाह | अथैषा दिदेवल्या चिरूपा ब्रह्मणो दे aa ठतीयम- योधः ॥ १४॥ एकोनसदखकथनानन्सरमभेषां Wada कष्यते सा चेन्द्र- - बिष्वरूपदटेवतादयोपेता शक्लक्षष्णसदहितवर्णस्िरूपा च तेषु विरूपेषु wa रूपमितरपित्तया वधा awafa fea रोहि- तमपि cata तत्र ठतौये ब्रह्मणो योग्ये तस्य ददिभाषगोपतेन्द्र- arava अवशिष्टं ठतौयमग्नोधस्य योग्य' तस्यैकभामोपित- विष्णुस्थानोयलात्‌ ॥ १४ ॥ अथ सहस्रतम्यामनुमन््रणे ARATE | काम्यासि प्रियासि Tanase रन्ते सरखति महि विश्रुत एतानि AGHA नामानि देवेषु नः सुक्ततो ब्रूयात्‌॥ १५॥ इससखतमो षड्भिः पादैः सम्बोध्यते हे इडे मननषपे © ५८० ताण्डमदात्राद्धशं | (२०,१६,१)] रन्ते रमणोये हे सरसखति सरणात्सरः चौरन्तहति हे महि महति हे विशते प्रख्याते हे aw हन्तुमयोग्ये त्र काम्या कमनौोयासि प्रिया प्रोतिविषयासि हव्या दानयोम्धासिं एतानौोडादौनि काम्यादौनि तव नामानि aed @ नो अ्रस्मान्‌ waa: शोभनस्य ककत न्‌ देवेषु ब्रूतात्‌ देवसमोपे कथय ॥ १५॥ दूति arejqaerargy वि शाध्यायस्य WECM: खण्डः | अथ षोडशः खण्डः | पनरपि fra बहधा तुषटषुरादौ तावत्‌ वेलोक्यवर्तिपदा- धंसखबिरेतन्‌ दशं यति | ददं वाव प्रथमेनाह्ा व्यकरोद्यदिदमस्यामध्यायत्त- मूलमिदं दितोयेन यदिदं प्राणदेवत्यदस्तुतोबेन यदष॑ति यन्नत्तचाणि यदसु लो कं भेजे ॥ १॥ अस्यां एथिव्यामध्युपरि यदिदं गिरिढक्तादिकमायत्तमूल- मष्टोनमूलं॒वत्तंते waa हि अूलानि भूमौ प्रविश्च तिष्ठन्ति तदिदभेतत्‌ खावरखरूपरमयन्तिरात्र; प्रधमेनाड्ा व्यकरोत्‌ विशिष्टं सख करोति प्रथमस्या ्कोऽनुष्टानेन जनित- wat तत्‌ सद: कारणमित्यधेः यदिदं जङ्गमं मनुषयदच्तादि- रूप प्राणान्‌ शासं कुवन्‌ एजति aad भूम्यन्तरि त्यो्लति ॐ रदु थपच्छादिरूपभिति पुखलकान्तर पाठः | ४ [२०,१९१४| ताष्ठसडात्राद्यण । | ५८१ afee दितौयेनाह्ृा व्यकरोत्‌ दूलोकवत्तिव्टिनचत्रदेवताविः ग्रहादिकं यदस्ति are एवं ठतोयेनाह्ा व्यकरोत्‌ ॥ १॥ अध महात्रतरूपतामापाय प्रशंसति | तदाङ्धब्रह्मवादिनो महाव्रतं वा एतद्यदेष चिरा इति तस्यै तदेव मुखं यदेतेषामङ्कां वदिष्यवमानं ये अभितो- ऽदनो तौ wal यन्मध्यममदः सः आत्माग्िष्टोमसामानि Feri अग्निचियनोपे तस्य महात्रतक्रतोः सम्बन्धो योऽयं चित्योऽग्नि- स्तस्य मुखपक्तदयमध्यटेहपुच्छरूपाः पञ्चावयवाः तस्य सवस्य चिरातरे सम्पादितत्वादयं चिराचो महात्रतगतवित्याग्निभावतया कञफलसमदि' ब्ुवतोत्यभिप्रायः ॥ २ ॥ प्रकारान्तरंण Faye निरूपयति | यदेवासावुदेति तन्मुखं ये अभितोऽचनो तौ पक्तौ यन्म- ध्थममदः स AAA: पुच्छ ॥ ३ ॥ बरहिष्यवमानस्तोतचात्‌ प्रागेवासावादित्य उदेतीति यदस्ति तद्देव मुखं आहवनोयायभिः पुच्छं 2 ॥ यनरपि प्रकान्तरेण yafaquata | यदेवासावुदेति तन्मुखं ये अभितोदनो at पक्तौ य WHAT स आत्मा यदस्तमेति ATS ॥ ४॥ ५८९ ताण्डमडाब्राद्मशं | [२०,१९,६] ्रादिव्योऽस्तभेतोति यदस्ति तच पुच्छमिति द्रष्टव्यम्‌ चिरा- चस्य यदिदग्महात्रतत्वसम्पादनन्तदिदमनुतिष्टासोः प्ररोचना- योपयुक्त अनुष्ठातुमशक्तस्य तु भावनया aa कञ्चित्सुक्ततविशेषो भवति ्रयभेव न्यायः सब्वेष्वथवादेष्वनुसन्धातव्यः एतदेवाभिप्रेत्य तत्र य एवं वेदेत्याम्नायते॥ ४ ॥ aa चिराति प्रकारान्तरेण भावनां दश्यति। एतावान्वाव चिरातोगायचः प्राणास्ते भं TIS Ba सव्वेमायुरोति य एवं वेद्‌ ॥ ५॥ यावान्‌ गायत्रयादिरस्ति एतावानेव facia इति भावयेत्‌ fat यानि गायकचौक्रिष्टुनगतोरूपाणि सम्पद्य न्ते तत्‌ सम्ब- न्धोनि पुरुषसुखवर्तो नि wade sate तेषु छन्दःसु प्रण- दौनां भावनौयत्वात्‌ यः पुमानेवं वेद मनसा भावयति स पुमान्‌ सर्वमायुरेति अस्यापर्ल्ुः न भवतीत्यर्थः ॥ ५ ॥ पनरणप्य॒त्तरोत्तराभ्यां त्रिरात्रस्य महिमानं विशदयति | तदाज्ग्र ्यवादिनः कियशस्तिराचदनोयानिति ब्रूयादि- यध्येतदभ्यथो इयानिति त्र यादियष्येवेतदभिपरारेङर्व्व- afsars: राडिति ब्रुयात्यराङ्दि वदति पराङ्‌ पश्यति पराङ्प्राणि्येकारदारउत्नयादेदत्याज्गरेक इति ब्रूयात. समानो देष यत्‌ प्राणोपानोव्यानसतद्यथा अदोमनौ Ss मोतमेवमेषु लोकेषु चिरा ala: शोभतेऽस्य मुख य एवं वेद्‌ ॥ ६॥ [२०,१६,७ ताष्डय्रमदाब्राद्यणं | ५८३ कियानिति carat ब्रह्मवादिनां अयमभिप्रादः इद्‌ वाव प्रथमेनाह्का इत्यादिना चलोक्यवत्तिंभोग्यपदाथंसम दिहेतुस्वि- wa इत्यक्तम्‌ किन्तावानेव विराच्राभावयितव्यः किम्बा ततो- भ्यधिकं इति इयानेव चिरात्रोध्यातव्यो aufea इति ब्रह्म वादिनां गुरुरुत्तर ब्रूयात्‌ तवोपपत्तिरियध्यं ति . वाक्येनोचति यद्यस्मादयं लोकत्रयपरिमितमेतद्गोग्यजातमभिलच्य fara: waa: तस्मादिदानेव ध्यातव्यः अथो अपिच महाब्रतरूपत्वन च विधानसुक्त तत्‌ aaa कियानिति प्रश्रधेदाण्क्य तत्तदानौ- भियानियेवोत्तरमुक्लोपपादयेत्‌ वाचनिकेषु दयानादिषु यथा- वचनमनुतिटेत नपुनः संशयः waa: wa विरावः पराडः wate चेति प्रश्रस्य पराङिनवयत्तरं परसुत्कषमच्चति गच्छ- त्यनेतेति पराङ्त्‌कष्टफलप्रासिहेतुरिति ध्यायेत्‌ न्तव डन्धम- इत्यर्थः हि यस्मादयमनष्टाता फलकाले पराङ्त्‌कषप्रा्ः सन्‌ वद्नदशथं नप्राणनादिव्यवदहारं करोति नतु कस्मिंखिदपि व्यव- हारे प्रकटो भवति तस्मात्फलरेतुः त्रिरात्रः पराडिन्ति ध्यायेत्‌ एकोदौतरयमयं विरा्रामकः क्रतुः एकएव उत ति्षु रातिषु तयः क्रतवदूति प्रश्रः तस्येकड्त्यत्तर' हि यस्मात्पाणोपानोव्यान tua दत्तिचरयरूपेण वायुः खरूपं वत्तं ते सवायुस्तिखष्वपि हत्तिषु समान एकम्तददयं क्रतुरित्य्धः यथेत्यादिनान्यो दृष्टान्त उक्तः रदः का्पीसादिजनितं सत्रं मणौ afwaqe यथा ग्रोतमनु- स्यूतं तदत्‌ क्रतुफले लोकव्रयसाधनभूूतः क्रतुरनुगतः य ws वेद्‌ ध्यायति we देवताशरोरं प्राप्तस्य सुखं शोभते ॥ ६ ॥ सवत्र तिरात्रस्य ded जागतमिल्येव क्रमेण तोख्यहानि ५८५ लाष्ड्मदात्राद्यर | [२०,१९०८] न्यायतः प्राप्रोति wa तु मध्यममहजौ गतमित्ये कदेशवै लक्षश द शंयति | यद चिराचस्य सलोम तदस्य विलोम यदस्य विलोम तदस्य AHA तद्यदेतत्परं सद दरवरं क्रियते यजमाना- यैव तत्यश्ूल परि्नाति प्रजननाय नद्ध मुन्‌ लोके यश्रावः प्रजायन्ते ॥ ७ ॥ अनुकूल मनुष्टानं सलोभेन्युच्यते तदिपरोतं तु विलोभेति तथा सति तस्य wae Pte aaa यत्‌ सलोमानुष्टानं जाग- तावसानमस्ति तदस्य गगंच्रिरात्स्य विलोम भवति अत्रास्मिन्‌ गगत्निरात्रे जागतस्याह्नोमध्यमल्वात्‌ यत्‌ पुनरस्येतरं विरा- तस्य विलोमरूपं जागतं मध्यमत्वमस्ति तदस्य गग विराज सलोम भवति तस्मिन्‌ गगत्रिरा्रे परं सः ठतीयप्रासियुक्न' सञ्जागतमदहरवर मध्यमं क्रियतदूति यदेतदस्ति तत्तेन मध्यम- त्वकरथेन यजमानार्धमव पुन्‌ wey परिग्ट्वाति पशुनां जागतत्वात्‌ जगतौन्दसां पशव्यतामिति चत्यन्तरात्‌ सच पशपरिग्रहः प्रजननाय TEINS संपद्यते जागत- स्याह्स्ततीयत्वेतु तस्य SHAT STM TET TYAS TA सम्भवति aaa Wad Tar qat देवा गवादिपशून्‌ सम्या- zafauon प्रकारान्तरेण प्रशंसति | एते वाव छन्दसां बोग्येवत्तमे ARTA च fae च [९०,६९,९| ताण्डपमदात्रा दमण । ay यदेते अभितो भवतो मध्ये जगतोबोयवनोभ्यामेव तक- न्दोभ्यां we परिगरह्धाति प्रजननाय न Wale लोके पशवः प्रजायन्ते ॥ ८ ॥ ` गायच्ौचिषटुप्‌ चैति यत्‌ छन्दोदयमस्ति एते छन्दसौ उभे एव सर्व्वषां छन्दसां बोवधातिशयोपेते तत्र waa: सोमाहरणेन Tard द्रष्टव्यः विष्टुभस्त्‌ बोधवत्ं सब्वश्ुतिप्रसिद' एते गाय त्ौविष्टुभावभितस्ततोययोरह्कोभवतः मध्यमेऽहनि जगतो भवति दति यदस्ति तत्तेन व्रिविधानुष्ठानेन मध्यदि नवर्तिंजगतौ सम्पा- दितवान्‌ पशूनुभाभ्यां Ta agai परिग्टह्वाति परिपाल यति अन्यत्‌ पूव्वेवत्‌॥ ८ ॥ अथ विराच्रस्यादित्यरूपेण waar | असौ वाव चिरात यथोदेत्येवं प्रथममद्र्यथा मध्य- न्दिन एवं fata यथाऽसतमेत्येवं ठलोयङ्गचत्यमुष्य सायु- ज्यङ्ग च्छति सावेश्य य एवं वेद ॥ < ॥ असो द॒लोकवनत्तं as एव तिराचखरूपः यथादित्यस्योद्‌- यमध्यन्दिनास्तमयास्तथास्यापि क्रतोस्रोखदहानि सन्ति क्रता- वादित्यस्य दृटिः कत्तव्या तिष्वहःसु उद्यादिदषटिरिल्यर्ः यः स॒ुमानेवं वेद ध्यायति स पुनध्यानेनामुष्य aire ager गच्छति इति॥ वेदाथेस्य प्रकाशेन तमोहादंत्रिवारयन्‌ | समीं घतुरोदेयात्‌ विद्यातौधंमसेश्वरः ॥ < १ ( ७४ ) ५८९ नाण्डप्रमरा ब्राह्यं | [२०,१९,९] इतिखौमद्राजाधिराजपरभेभ्वरवैदिकमागंप्वन्तं कयौ वौरवक्ष- भूपालसाम्बाज्यघुरन्धरेण सायणाचाय्येण विरचिते माध- MF ARIANA ताण्डयमहाब्राह्मणे विशाध्यायस्य षोडशः ww | विंशोऽध्यायः समाभिभगमत्‌ ॥ अयेकविंशोऽध्यायः। WT प्रधमः Way: | यस्य नि्वसित वेदा यो बैदेभ्योऽखिलश्ञगत्‌ | faa तमहं वन्दे विद्यातौधंमहेश्वरम्‌ ॥ अयेकविंशोध्याय आरभ्यते । तत्र गर्गतिराचरस्य यदत्ति- [1 Nas | ~ e e © णारूपं गे Tage या चोक्ता सहस्रतमो तयोः प्रशसाध- माख्यायिकानाम आड | TRAE सदखमजिनात्‌ खां विशं सोमाय रान्न प्रय तस््माद्रान्न प्रोच्य विशं जिनन्ति तौ यमोऽ्रणो- मरुतो सदखमिज्याद्धष्टामिति स आगच्छत्सोऽ्रवोद्प- Mal सदसे SAM fafa तमुपाह्येतार'सयमोऽपश्यदे- alyly सदख पि Awe afte सोऽवोदियमेव ममास्त्‌, सदस Jat विकल्पयेथामिति तावत्रूतां यथा- ` वाव त्वमेतां पश्यस्येवमावमेतां पश्याव इति ॥ ९॥ इनदरः Ua सोमाय रान्न प्रो गोसहस्रजयलक्तणं फल- मावयोः सहास्िति कथयित्वा wee सहस्रसं ष्याकान्मरतः अजिनात्‌ होनानकरोत्‌ ज्यावयोहानौ अत्र हानिमाते प्रवत्तंते जितवानित्यधेः तदेवाह खां विशमिति सखौोयां प्रजामित्यरथः gcc ताण्डयमदात्राद्यणं | [2e,25%] uaga भवति खप्रजाभूतमरुत्‌सदहस््ं जित्वा गोसहस्र लब्- वानित्य्थंः वहा मरुतः सहस्रमिति अधिकरणनिदं शः मरूतः सकाशात्‌ गोसहसरमजिनादित्यथेः यस्मादेवं तस्मादिदानीमेता अपि रान्न प्रोच्य fawad विशः at प्रजां गवादिधनाथ' निग्- हन्ति ताविन्द्रसोमौ यमोऽख्णात्‌ किमिति मरुतः खलु सहस इज्यारषटामलभेतामिति स यमस्त॒ आगच्छत्‌ तयोरन्तरितो यम स्तावव्रवोत्‌ अस्मिन्‌ arava मा मां उपद्वयेधामिति तौ च तसुपाद्वयेतां स उपहृ तोयम: अपश्यत्‌ कि एकाङ्गां सहसेपि कौशं सहस्रस्य पयः Wave या वत्पयोस्ति तावत्‌ समदि wifey सतां दृष्टा इयमेव ममास्त युवां सस्र fara येधां विभजेथामित्यत्रवौत्‌ तावपि gatarqai तु यथा वाव त्वमेतां पश्यसि एवभेवास्मदथ पश्याव इति ॥ १॥ अथ तेषां समविभागकल्पनाप्रकारमादः। तया वा इदयं सख विकल्पयामद्ा त्यव्रुवध्सतामु- दके प्रावेशयसतेऽब्रवन्नदंशनादरामदे TH न इयं प्रथ भायोदेव्यति. इति तेशशानादरन्त सोमस्य प्रथम रेदथे- न्द्रस्याथ यमस्य ॥ २॥ । fata इति विविधमेतास्ते समविभागप्राश्य्थ॑तया saat सहसतम्था सह इद गोसहस्र ॒विकल्ययामदे विभजामहहाइत्य- AI Aa तामेकाङ्गगं विभागकल्यनायोदके प्रावेशयन्‌ az नन्तरन्तेऽ शाय वमन्रुवन्‌ किमिति नो अस्माकम्प्रप्ये यसे प्रथमाय [२१,१,४] ताण्ड्मदाब्राद्यण | ५८्९ प्रथमविभागाय उदस्यति जलादुद्मिष्यति ते वयं गोसहस्रस्य सहस्रतम्याओांशानाहरामहे कल्ययामहाइति wafaa: सम्भाष्य अशानाहरन्त तत्र प्रथमे अंशे सोमं Tq सोममागच्छत्‌ अथ इन्द्रस्य AT यमस्य ॥ २॥ अथ गोसहस्रस्य WAITS भागवयसाम्य च सोमप्रापि' eqafa | तेऽन्ुवन्‌ सोमाय राज्ञ Safe ठतोयेन चात्मनस॒ती- येन च सदसस्य पयस इति साबभुः पिङ्गाच्येकवर्षो देत्तुती- येन WAAR तोयेन च सखस्य पयसः सा या सोम- AAT सेव सा॥२॥ ते विभागक्रमकल्यनानन्तरमन्रुवन्‌ हे सहखतमि सोमरान्न प्रथमं sete जलादुद्रच्छ कि विशिष्टा सतो आमनस्तव ठतौये नांशेन च गोसहस्नस्य च पयसः टठतोयेर्नाशेन सहिता सतो इति एवमुक्ते सा सहसत्रतमो खट तौयांशेन बश्व॒र रुणवर्ा पिङ्गा चतो -एकवर्षा सतौ Seq तेयथा प्राधितं तथौषैल्यक्त' भवति adt- येन waa इत्यादिना अस्याः सोमांगरूपत्वात्‌ सोमक्रयणो- यत्वमाह यासा सोमक्रयण इदानोन्तनेः सोमक्रढटभिः तत्सा धनत्वं तु कल्यते सेव सोमक्रयणौ सा जलादुदता बभ्रादिलत्तणो- पेतत्यर्थः ॥ २॥ अथोक्ताथेन्नानपुरःसरं क्रयणं प्रशंसति। तीयेन चास्य तस्या आत्मनस्ततोयेन च सखस्य ५९० ताण्डयसदा त्राय | [Rete] पयसः सोमः क्रोतो भवति य एवं विद्वान्‌ सोमं कोणाति यसा एवं feet सोमं क्रोणन्ति ॥ ४॥ तस्याः बभ्वादिलत्तणाया अस्या आमन: Bere ठटतोयेन भागेन गोसहस्रस्य पयसस्ततोर्यांशेन च सोमः art भवति इदानोन्तनैः यो गवा क्रौतोपि यएवमादि GE ॥ ४॥ अथेन्द्रभागप्रासिं दशयति | तेऽब्गवननिनद्रायोदेडि ठतोयेन चात्मनस्त तीयेन च सदः खस्य पयस दति सा श्वलोपष्ठौ Wed ठतीयेन चात्मन- सतु तीयेन च सखस्य पयसः सा येग्द्रिष्या सेव सा ॥५॥ पूर्ववया ख्येयं vate विशेषः इन्द्रिये ष्या इन्द्रियं इन्द्राय fea वा तदेताववगम्यते पिङ्गाच्येकद्ायन्या सोमः maar इति तदर्धतेस्या एषणौोया elas: पष्ठौहीतु प्रसिद्वा faaat गौरिति॥५॥ अथोक्तार्थषेदनपुरःसरभमिन्द्रिये ष्पा दत्तं प्रशंसति । aaa चास्य तस्या आत्मनस्तु तोयेन च सदसस पयस्‌ इन्द्ियैष्या दत्ता भवति य एवं विद्रानिन्द्रिैष्यां ददाति य“ एवं विदुष इन्द्रियेष्यां ददति ॥ ६॥ अन्यस्या अपि इन्द्रियैष्मायाः गोदानेऽपि गोसदस्रठतोयां्- पयोयुक्ता सहस्रतमी ठ तयां म्रूतोक्लक्तणेस्तैरेव दत्ता भव- ति॥६॥ [९१,१,८] ताण्डमडा TS | ५९१ अथ यमस्य खांशप्रासि दशयति | तेऽब्रूबन्यमायोदेदि ठतोयेन चात्मनस्ततीयेन च सद- खस्य पयस इति सा जरती क्ष्टाऽश्टग्यदे म्रा बादिल्यी दोरतोहसोयसो तीयेन च Weary पयसः सा यानुस्त- रणो सैव सा ॥७॥ पुवव हा ख्येयं जरतोति जरसा युक्ता FET FETT अरङ्ग A id सिदतर दशयति ङ्गरहिता Seq उद गच्छत्‌ वस्पांवान्तरप्र दशयति वा अथवा धूसरा धृस्रवर््षादित्यीहौमेत taxa जघनप्रदेशतोहसौ- यसो अत्यन्तं Braga करोतोल्यथंः Shara सिलिकमध्यमा- ALAS तथा दनात्‌ यदा LN व्रणं तत्‌ करोतीत्यधः सोदै- दिति सम्बन्धः aq खुतसंस्काराथसुपाकरणोया गौरर्त- मनुदन्यत इत्यनुस्तर णोति च निहठत्तपतरी भवति ॥ ७ ॥ © स्यानुस्तरणोकरणं A उक्ताय स्यानुस्तरणोकरणं प्रशसति | ठतोयेन चास्य तस्या आत्मनस्त तोयेन च सदखस्य पयसोनुस्तरणेन्तता भवति य एवं विद्राननुस्तरणँ करोति यस्मा एवं विदुषेऽनस्तरणोद्कव्वेन्ति ना चछवान्मन्यते ॥८॥ यदुक्तार्थाभिन्नोऽनुस्तरणीं ददाति Wear वा दुरुक्ताथक्रा- ¢ ~ विेनोपलत्षणानुस्तरख्ये [व यानुस्तरणौं कुवन्ति तेनोभयविधेनोपलत्तणानुस्तरुणेव कता भवति किच्च सोऽर्थन्नः खयं saa उक्तलक्षणानुस्तरुणोदान- ५९२ ताण्डमदाब्राद्यणं | {२१,१,९| मक्त्वा चक्वानिति न मन्यते किन्तु विहिताभेव छतवानस्मोति मन्यते ॥ ८ ॥ अथ ब्रह्मवादिनः प्र्रावतारणसु खेन गगेचिराचस्य गोसद- खदक्तिणादाटप्रणंसाहारेण रिराव्रगतं दान प्रशंसति | ACTSA ह्यवादिनो न वा अमुकिन्‌ लोके सदखयाड- लोकोस्तोनि तद्यावदितः ससा स्य गी गंवि प्रतिष्ठिता ताव दस्माल्लोकादसी लोकः सदखयाजो वा इमान्‌ लोकान्‌ व्याप्रोल्यथो यावत्‌ ACA योजनान्यथो यावत्‌ सदसमाश्रो नान्यथो यावत सदस मह्धयानि तद्गवा गवास्यणोति समा ऋयणाय वा एतादोयन्ते ॥ € tl aa गोसहस्रदक्िणकस्िराचविषये are: ब्रह्मवादिनः अमुभिन्‌ लोके भूलोकव्यतिरेके फलत्वेन weary लोकेषि- व्यधः सहस्रयाट्‌ सहस्र दच्तिणोपतगर्गचिरात्रावयवा अलोकः प्रा्तव्यलोकरदित इत्यथः; तादृशो नेवास्ति water चभो गोपविषयेो भवति तद्य इत्यक्त भवति तत्तस्मात्‌ यावदिमेस्मान्‌ लोकान्‌ WaT सम्बन्धिनौ एकेका गौः एकस्यामेकस्याङ्कवि ufafeat तावत्तावन्तोऽस्मात्‌ लोकादारभ्यासौ लोक अमी गन्तव्या उपयुपरि लोका इत्यर्थः अस्त्वेवं किं तत इत्याह सहस्र याजौ खल्‌ इमान्‌ गोसख्यापरिमितान्‌ लोकान्‌ क्रमेण भोगाय व्याप्नोति तदेवोपयादयति रधो अपि च योजनानि aca यावत्परिमाणं भ्रुखर्गयोरन्तरालमस्ति wat अपि च आश्वौनानि [२.१,२,१| ताण्डामरदा ATS | ५९३ एकस्मिन्दिने एकस्य शोघ्रगामिनोऽश्वस्य सम्बन्धौनि योजना- याश्वोनानि awe सहस्र या वद्ञबति अथो अपिच अङ्कानि अहःसम्बन्पोनि ठकस्मिब्रहनि शौघ्रगामिना पुरुषेण गन्तव्यानि योजनान्यदानि तेषाञ्च wei यावत्यरिमाण भवति ताव- योजनानि गवा गवां सहस्र मध्ये एकेकया गवा एकेकयोजन- स्याक्र मणं युक्ञमित्यथः ॥ < ॥ श्रथ दत्तिणारूपस्य गोसहस्रस्य परि ताय्यच्छाद नं विधत्ते | सदसः gees तस्य ae योनिरासोदयत्तायं TAQ नयति सयोनित्वाय ॥ १० ॥ यद्रोसहस््रमखजत तदत्तिणथ Weag तत्तस्य ताय ्ता- दिकं वस्त॒ ताथमाइः अन्ये चाहतं वस्त्रमाइः तद्योनिर्योनिवदा- च्छादक WAIN Waray तपंणभूतस्य सहस्रतमो- रूपस्य वा ताय प्रत्यस्य frara नयति नाग्नोघ्र प्रापयति सयो- नित्वाय sara: तामुदो चोमाम्नोभ्रं altar तस्यशुमताथ- मध्यास्यति इति ॥ १०॥ इति ताण्डयमद्ाब्राह्यखे एक विंशाष्धायस्य प्रथमः खण्डः | अथ दितोयः खख्डः | अथ चोखयाज्यदोहानि प्रशं सितुमाख्यायिकामाह | प्रजापतिः प्रजा Wed ता अस्मान्‌ ष्टाः प्राच्य ( ७५ ) yee लाण्ड्मदा ब्रा | [२१,२,३ | आयन्नत्‌स्यति न इति विभ्यत्यः सोऽब्रवोदुप मावत्तध्वं तथा बे बोत्स्यामि यथाद्यमाना भूयस्यः प्रजनिष्यथ दूति ताभ्यो. बैन छत ब्रदोलत्ुवस्ताभ्य कऋतनिधनेनत्तमत्रवोदौ निधनेनावर्याच्नणिधनेन प्राजनयदेतं दवा इदर्सामभि तयः प्रजा अत्ति च प्रजनयति ॥ १। Gat प्रजापतिः ताः रुष्टाः प्रजाः Baka नः अस्मान्‌ श्रत्‌स्यति संहरिष्यति इति तद्र ्तणादिभ्यत्यः पराच्यः आयन्‌ आगताः प्रजा- पतिरवमत्रवौत्‌ मा मासुपावत्तध्वमिति एवसुक्के ताः प्रजाः ताभ्यौ बिभ्यतौभ्यो नो अस्माकं वे खल्‌ ऋतं सत्यं शपथं ब्रह त्यतरुवन्‌ ताभ्यः प्रजापति ्राज्यदोहे गतेन ऋतनिधनेन ऋतं सत्यं वचन- मनत्रवोत्‌ तत ई इति निधने नावयत्‌ yaa चरिणिधनेन प्राजनयत्‌ उक्तनिधनवता सामरा सहास्णोत्‌ साधनत्वमिदानोन्तनप्रसिध्या- ह्यति एतैः खल्वाज्यदोहेः सामभ्यः प्राणिहिंसोपाधिकः प्रजापतिः प्रजामत्ति च एतैरेव प्रजनयति पुनरुत्पादयति ॥१॥ इदानौमपि उक्ता्धबेदटेनं प्रशंसति | अद्यमानमस्य भूयो भवति य एवं वेद्‌ ॥ र॥ उक्ताथन्ननादयमानमप्यसन्भूय पुनः पुनः प्रकतमेव भवति न कदाचिदपि aaa 2 तानि पुनः प्रकारान्तरेण प्रशंसति | ज्येष्ठ सामानि वा एनानि अष्टसामानि प्रजापतिसा- मानि॥३॥ [२१.२१६] ताण्डगमदाब्राद्यशं | ५९५ एतान्याज्यदोदहानि waray ज्येष्ठानि प्रघमभूतानि खल तथा अरे्ठसामानि गुणः प्रशस्तानि तत्‌ कथ्मिति तदाह आदित एतानि प्रजापतिसामानि अतः प्रजापतेज्येष्ठत्वाच तत्‌सम्बन्धा- देवान्यान्यपि तथाविधा नोत्यभिप्रायः ॥ २ ॥ वेदनं प्रणंसति। गच्छति ज्येष्ठ ओष्ठं य एवं वेद ॥ ४॥ स्पष्टोऽथः । ४ । अथ निवंचनहारा एतानि प्रशंसति | (५.५ एतवे सामभिः प्रजापतिरिमान्‌ लोकान्‌ स्वन्‌ का- मान. दुग्ध यदाच्या दुग्‌ तदाच्या दोदानामाच्या दोचत्व' ॥ ५॥ qa प्रजापतिरेतेः सामभिरिमान्‌ लोकान्‌ तेषां जोवना- य सर्वान्‌ कामान्‌ कमनोयान्‌ भोगान्‌ दुग्ध यद्यस्मादाचया लोकिको दोग्धा जानुनोमाय दुग्धे तत्‌ प्रजापरतिरपि जानुनौ चक्रे कत्वा सामाभ्यां दुग तत्‌ तस्मादाज्यदोहानां सारामाज्य- dea aaa ॥ ५॥ " उक्तार्घज्ञानपूवंकमुक्तसान््रं प्रयोगं प्रशंसति | स्वानिमान. लोकान कामान्‌ दुग्धे य एवं विद्रानेतः सामभिः स्तुत ॥ ६॥ एतावता एतैः स्तोतव्यमिति विधिर्त्नौयते ॥ ६ ॥ ५९६ ताण्डामा ब्राह्मणं | [२१,९,९] अथ विहितसामचयं लोकच्रयरूपत्वेन प्रशं सति t दमे वै लोका रतानि सामान्ययमेवत्तंनिधनमन्तरि- मोनिधन द्यी स्लिणिधनं' ॥ ७ ॥ भूलोकस्य सर्ववैरतुभ्रयमा नत्वेन सत्यत्वादतेा निष्यत्रसामः स्थानत्वं युक्तमन्तरित्तस्य निराश्रयत्वात्‌ इ निधनं सख्रेकात्तरतेन ऋतनिधनदयं वेषम्य णास्तं तत्‌सादृश्य द्युलोकस्य चित्यपे्चया लतौयलवात्‌ बिणिघिनसाम्यम्‌ ॥ 9 ॥ अधोक्ाथेन्नानं प्रशंसति | यथा AAW: लेचाण्यनुसच्चरत्येवमिमान. लोकाननु. सञ्चरति य णवं वेद्‌ ॥ ८ ॥ agit अधतेषां गाने अग्निसान्निध्यं विवक्षुराह । eat एतानि वैश्वानरस्य सामानि यच वा एतैरशाः नतैः स्तुवन्ति तत्‌ प्रजा देवो घातुको भवत्यप्निसुपनिधाय सुवते खाया एव तदे वतायाः सान्येक्ञाय नमस्कत्योद्गाः यति शान्तैः सत्‌ वन्ति ॥ ९ ॥ । Ae एतान्याज्यदोहानि अग्नेवश्वानरस्य सम्बन्धीनि खलु अतो यत्र aa हि यक्न अ्रशान्तैः सामभिः स्त॒वन्ति तत्र तत्र Safa प्रजाघातुको हि प्रजाहि सनशौलोभवति अतस्तत्परिहारायाग्नि- [२१,३,१। ATSIJAVAGTS | ५९७ सुपनिधाय स्तवते स्तयुरित्यधंः तत्‌ fa छतं भवति तव्राह तथा- सति खाया एव एतेषां साजरांया देवता तस्या एव WHAT समटृ्टित्ाय नमर्योद्भायति तथा सति शान्तेरेव स्तवन्त कस्य स्तोचसमये कः पुनरग्निः कथ वा तस्य निधनमिति aga Gantt We आज्यटोदहानामग्निसुपनिधाय स्तवते Safewifa धारयेयुः प्रथमेऽहनि यन््ध्यन्दिनि आनयेयुः प्रातःसवन SATIS! स्तोचरवेलायामेनं प्रज्चलयेयुरिति आज्यदोहानाभित्यादेरयमधंः गम्गंचिरा्रमग्निसुपनिधाय स्तुवत इति यत्‌ तदेतदाज्यटोदा नान्तदङ्कत्वनाग्निनिधानमिव्य्धः होतु- few इति प्रधमेहनि अर्भवपवमाने ऋतनिधनमाज्य टोन्तस्य गानकाले होतुर्दिंष्णेय aft धारयेयुः यमग्नि माध्यन्दिनि पवमाने अग्नो नग्नोन्विहरेति प्रेषकाले होतुदिष्ण आनयति तमम्निन्तदा प्रत्यज्य टोहकालं यावद्ारयेयुरित्यथ: प्रातः- सवन उत्तरयोरिति SACHS: प्रातःसवने यमग्निं धारयन्ति aarafed पवमानं यावद्वारथेयुः aa खानत्वादाज्यदोह- योरिति चिष्वहःसु स्त॒तिकालेग्निं प्रज्वलयेयुरिति ॥ < ॥ दूति ताष्डप्रमडाबाद्यरे रकविंशाध्यायस्य दितीयः खण्डः | अध ala: खण्डः | अध गशबलोहोमं विधिर | वाग्वै शबलो तस्यास्िरा जो वल्सस्तिरात्रो वा एतां प्रदापयति ॥ ९॥ ५९ ATSIRSTATETS | [२११९३] शबलो कामधेनुः सा वागे स्तुतिरूपभागाभिमानिदेवतैव तस्यायो गरग्गत्रिराव्रः स एव वत्सस्थानौयः कथमिति तदुपपाद्‌- यति एतां weal विरात्र खल प्रदापयति पयःस्थानोयं फलमिति देषः तत्‌ व्रिरातरयाजिनायं होमः कत्तव्य cera भवति ॥ १ ॥ उक्ता्थवेदनं प्रशंसति | तद्य एवं वेद तस्मा एषा प्रत्ता दुग्धे ॥ २॥ यत्‌ शबल्या aa वरिरात्रस्य वा ग्रपवन्सत्वं योवेद तस्मा एषा BATT शबलो श्रप्रत्ता Breuaaferetatacaag सतो दुग्धेद्ति मतं फलं ॥ २ ॥ घास्य फलमाह | योलमन्नाद्याय सन्नथान्नन्नाद्यात्‌ ॥ २॥ अत्राद्यन्राम पश्वाद्य॒पभोगः योविद्यातपोभ्यां सहस्रपोषा- हापि ava न प्राप्रोति स जुहयादित्यथेः । अचर धानच्छण्यः या ava शबलौ तस्यास्िरात्ोवत्स इति ga: चिराचयाजिनणव सहस््रपोषका अस्यायं होम इति मन्यते, mew प्रजा- पतिवी इदमेक आसोत्तस्य वागेव खमासोदित्यादिना निरा तस्य aaa शवल्या wea यत्प दगितं तस्य विज्नानप्रशं- साथै ara शबलोतिश्रुतिः अतोऽधिकारवाक्ये विशेषाखवणा- दादिष्टतिरात्रस्यापि सदस्रपोषकार्योयं होम इत्याह, तथा च ad सहस््रपोषकामः शवलोहोमं gala न जिराच्रयाजौति शाण्डिल्यस्िरात्ा वा एतां प्रदापयतौति द्याह यः कख सहस्र- (२१,६३.५। ताण्डामडा ब्राह्यं | ५९९ पोषकाम इति धानज्ञप्योऽयोऽलमत्रा दयाय सन्नरधान्नत्रा यादि ति॥२॥ अध शबलोहोमाङ्ग ATATE | बरासों परिधाय an पिबन्‌ द्वादशराचोरधः शयोत ॥ ४॥ अहतं वासो qual तप्तं altfafa शेषः अत्र सूतं वसन्ते प्रथमायां पूवंपक्तस्य केशश्मश्रूणि वापयित्वाऽहतं वसनं परि- धायानन्तहिते खण्डिले दादगशराचोरधः शयोत तसं aici बत्रित्याभ्याहितोस्याग्निरावसथे स्यात्रेनमन्यसुदृदः प्रैषं कत्वानु- प्रविशेदल्पव्यादहारो च स्यादिति प्रैषक्षत्‌ ककर स्तत्‌ अन्य- SAMBA यावदथभाषौ सखष्टमन्यत्‌ ॥ ४ ॥ अथ शवलोहोमन्तदाह्ानञ्चाह। या द्वादशो स्यात्तस्या उपव्यूष श्रवलोदोम तवा पुरा वाग्भ्यः सम्पुवदितोयं च Dery पशेर््ाश्टणयात्त- दरण्यं परत्य दभेस्तम्नमालभ्य शबलि शबलोति चिराह्णये- दयदन्यच्छनश्च गहंभाच् प्रतिबाश्यते सा VAT ॥५॥ प्वेसुक्घस्य हाद्शरात्रस्य यान्त्या रातिः area पुरुष- काले एव शबलोहोमं इत्वा अनन्तरमेव वाकूसंप्रदानात्‌ पर्वः यतर ग्राम्यस्य पशोः ध्वनिन्न यूयते AI उच्यते तत्प्रेत्य दभ स्तम्ब aaa शवलोति त्रिराह्वयेत्‌ यदि ga गर्हभाच्चान्यः पशः जात्या यः प्रतिवाश्यते प्रतिशब्दं करोति साह्वानं किल समेति जानोयात्‌ ॥ ५॥ १०० ताण्डमदाब्राद्यणं | (२१.४,७| अथोक्तप्रतिवासनाभाव्डपायमाह॥ यदि न प्रतिवाश्येत संवत्सरे पुनराहृयेत्‌ ॥ ₹ ॥ स्यष्टोऽथेः। अचर सूत्रम्‌ we saa परिसमुद्याभिनि परिस्तोर्ययोदुम्बर दरदः स्यात्‌ qaqa च तधा चमसस्तस्माहधि- मधुसर्प्िरिति qau सुचि खद्ोयाचतुग्टदीतमष्टण्डोतं वा लुडयाच्छवलि समुद्रोसौति खाहाकारेणात्तरां खचि a: शेषः स्यात्तं चमस नोय प्राग्मोयात्‌ Wars qaqa wary निद ध्थात्तत्ैवानुप्रहरेदिति शार्डिल्यायनः प्राङ्ोदङ्गा ATA aA WH पशोत्रखणयात्तदरण्य' परत्य दभ स्तम्बमालमभ्य Wale भवलीति fa: परमकष्टेन क्रोेद्यदन्यद्छनोगदंभोवा प्रतिवाश्येत wae क्ति विद्यादेवमाढतौयं संवत्सराभ्यामप्रतिवाश्यमाने कुर्व्वीत प्रथमतचेत्त॒ श्वा गदंभोवा प्रतिवाश्चेत नपभूनामा- ओास्तोति विद्यादाढतौयं चाप्रतिवाश्यमाने शान्तिव्वामटेव्य- मिति ॥ € ॥ अथ होममन्तमादह ॥ waft ससुद्रोसि विश्वव्यचा बह्म देवानां प्रथमजा ऋतस्यान्नमसि प्एक्रमसि तेजोस्यग्डतमसि तां त्वा बिद शबलि दोद्यानान्तस्यास्ते एथिवो पाटोन्तरिक्तं पाटोदयौः पादः समुद्रः पाद एषासि शबलि तां ला विद्मसानद्रष- AS वसोर््खारारशवलि प्रजाना भ्रचिष्ठा aA Te खादा WoO [२९.४,१| ताण्डञ्जसद्ा त्रा श्यं | eet हे वलि fawarar waa arat च समुद्रोसि समद्र सख्ानोया भवसि फलानां ससुद्रवणसाघना भवसोव्यथेः यद्वा AY गबलौत्यक्षत्वादाग्े AYALA RAC: TACIT तथा ब्रह्म ufcagifa देवानाग्मध्ये ऋतस्य सत्यभ्‌तस्य ब्रह्मणः प्रथ- मजा प्रथमो त्त्रा भवसि हिरख्यगभः समवत्तताग्रे इत्यादिश्युतेः न्द्यणएऋ तस्य WANE तस्य स्वभूतल्वादेवापि प्रथमजा इत्य॒- चते किच्च त्वं अ्रव्रमसि धेनुरूपत्वात्‌ wa दप्तमसि अतएव तेजोसि अखूतमसि कदाचिदपि मरणरदितासि & शबलि दोद्यानां दयोतमानान्तासुक्ञमहिमोपेतां त्वा त्वां विजानौमस्त- स्याउक्षरूपायास्ते एथिव्यादिसमुद्रान्ताश्चत्वारः पादाः हे शवलि a एषा निर्टिंटप्रकारासौति तां तामं fad वयं सा ताभी त्वं नो wa waa are ya faa हे wafa शचिष्टा अतिशयेन शक्तिमतौ Wala WHATS Way नो धारां wa अहं AAATTT अनुगच्छयम्‌ अरस्य होमस्य कालं Wea आड उत्तमदक्तिणां नौोत्वोदवंसाय वा शबलि समुद्रोसोत्युपक्रम्य शव- लिदहोमच्छहोतोति ॥ ७ ॥ दति ताण्डयमदाव्राद्यणे एकविशाध्यायसख हलोयः खण्ड; ॥ अथ चतुधः Vw: । उङ्ञोगर्मतिरत्रः अष्यश्वजिरामाडह। चतुष्टोमोथ्िष्टोम एकविंश उक्थः स्वसोमोतिराचः Wn ( ७६ ) ९०३ ताष्डमडा ्राद्यणं | (२१४१४ चिहदादि चतुष्टोमोग्निष्टोमः प्रथममदरेकविशस्तोमोपेतो- दितोयमहः सव्वस्तोमकोतिरावः संस्थस्ततौयमिति ॥ १ ॥ अेतदश्वभेधचिराचं प्रजापतेरत्तिसमाधानतवेन प्रशंसति | प्रजापतेर्व्वा अच्छश्चयत्तत्परापतत्तदश्ोऽभवत्तद a स्याश्वत्व तदेवा अश्वमेधेन प्र्दधुरोषवाव प्रजापतिधः ARO योश्वमेधेन यजते ॥ २॥ प्रजापते्ल चनमच्ति ब्रश्वयत्‌ तदश्वोभवत्‌ तदधः परापतत्‌ पतितं तदत्ति अ्रश्वत्वेन अरोचयत्‌ तटश्वस्याश्वत्त' सम्पन्नम्‌ az तमतति देवा अश्वमेधयागेन परिणते waa यागं कत्वा प्रत्यदधुः प्रतिसन्धानमङुरव्वन्‌ अश्वमेधेन यजते एष वाव प्रजापतिः सवव अन्यन ware करोति॥२॥ पुनरप्यण्वमेधयाजिनः प्रशसाहारा तत्‌ प्रथंसति | एष वाव सशरोरः सम्भवत्यसुवौ लोकाय योश्रमेघो ॥ २॥ योऽश्वभेघवान्‌ अरश्वभेधयाजो अस्ति एष अमु wala लाकः amare शरोरसदहितः सम्भवति ॥२॥ अथ प्रधमं चतुष्टोःममहः प्रण्सति | सरघा वा अश्वस्य सक्थ्या TENS वाश्तषटोमेन प्रत्य दपूर्यचचतुषटोमो भवत्वस्य सवेलवाय ॥ ४ ॥ सरघा म्तिका HAT: अश्वस्य सक्थिप्रदेश अआ हहत्‌ व्रणं चकारत्यथः तदेवाखतुषटोभेन समदधुः यस्मादेवं तस्मादश्वस्य सर्वत्वाय सम्य ताये AQUA: BAA ॥ ४ ॥ [२१,४,९] साण्डामरात्राह्यश | ९०३ अथ Wades बहिष्यवमानस्् प्रतिपत्तचचतुषटयं गाय- यतौ चतुष्टयं © प्रशसति यत्तौ चतुष्टयं कत्तव्यमिति विधाय प्रशंसति | यत्तिसोनुष्टभश्चतसौ गायतोः करोति तसरात्तिभिस्तिः छन्‌ प्रतितिष्ठति सर्वान्‌ पलायमानः प्रतिदधाति ॥ ५॥ wre वाजसातय दति योयं प्रतिपत्त चस्तस्य यास्तिस्रोनु- दभः स्तोज्ोयाः सन्तिताः पादतयपरिगणनया चतसखो गायतोः ear यस्मात्‌ seen fra: अतच्िभिः पारैस्तिष्ठन्‌ प्रति- तिष्ठति यस्माचचतसखो गायत्रीः तस्मात्‌ सर्वान्‌ चतुरः पादान्‌ पलायमानः सन्‌ प्रतिदधा व्यश्वः यद्यप्यव्रा शब्टोन यूयते तथापि तैत्तिरौयके खष्टमाज्रातं पवस्व वाजसातय इति अनुष्टुप्‌ प्रतिष- इवति तिखरोनुष्टुभ्चतसख्रो गायताःयत्तिस्नोनुष्टुभस्तस्मादण्वसि भिस्तिष्ठति यच्चतस्रो गायत्रास्तस्मात्‌ सवोतुरः पादाः प्रति- दधत्पलायत इति ॥ ५॥ | अधाञ्चमनू्ानुष्ट भां tyre प्रशंसति | अन्तो वा अश्वः TMA AAT नुष्टपच्छन्द सामन्तो विष्ण- द वतानामन्तश्चतुषटोमस्तोमानामन्तस्तिराचो यज्ञानां यदै. अव्योनुष्टभः प्रतिपदो भवन्ति चतुषटोमस्तोमस्तिराचा aera एव तदन्तं प्रतिष्ठापयति ॥ ई ॥ अजादिपशूनाग््ष्ये अश्ठस्येवान्तत्वं अपशवोन्ये गोश्भ्य इत्यादि afay ufaw caer प्रशस्तवोग्त्वात्‌ प्रजापतरक्ति- १०४ ताण्डग्मडा त्राय | (९११४८) रूपत्वाहा परमत्वं छन्दसां मध्य ऽनुष्टुभः परमत्वं wag देवतानाग्बध्ये विष्णोरन्तत्वं अग्निद वतानामवभोविष्णुः परम इत्यादिश्रुतिषु प्रसि. स्तोमानान्विहदादौनां मध्यं चतुष्टोम- एवान्तः परमः प्रकतिभूताग्निष्टोममतल्वात्‌ प्रजापतेः सकाशा- दुत्प॑त्रत्वाच यज्ञानां मध्यं fatter ब्रद्महत्याश्वभेधाभ्यां नापरं पुण्यपापयोरितिवदन्ति यहा चयो वा एते तिराता यदेष दादशाह इति cremate तरिरातरलेन प्रशंसा द्- नाचि ्रस्यान्तत्वमवगन्तव्यं एवं सति यद्यनुष्टुभस्तिखो वेशजवयः प्रतिपदो भवन्ति चतुष्टोमस्तोमस्तिरातेा यन्नश्ाभावन्तभूतौ तत्‌ तथा सति अन्तत॒ एव अन्तभूतेषेष्वश्वादिषु अन्तभूतं विष्णु प्रतिष्ठापितवान्‌ भवति ue ॥ अध मध्वमभेकरविंशमहरन्‌ द्य प्रशसति | एकविं शमदर्भवति Berea आलभ्यत रएकविंशो वा दइतोसावादिल्यो द्वादशमासाः पच्चत्तवस्लय इमे लोका असावादित्य एकविंश आदित्यस्े वेनं माचाङ्गमयति ॥७॥ ata दितौयेहनि अश्व ्रालभ्यते तद हरेकविं शस्तोमकं भवति इतः थिवोमारभ्य दादशमासादिगणनया आदि्यो- येकविंशः तथा सति मध्यममहरकविशस्तोमन्तत्‌ यन्न आदि aaa मात्रां परिमाणं गमयति ॥ ७ ॥ अध मध्यमस्याः TEATS | तस्य Beara: प्रष्ठ भवन्ति ॥ ८ ॥ / [९१,४,१०| ताण्डाम्ागराद्यणं | ६०५ © € # . © महानान्मः WRI: Wat we भवतीत्यघः तथाचा- पस्तम्बः चयाणामड्कां ए्ठान्यहरन्यतरं महानाम्नो व्रहदिति पृष्ठानोति ue tt aaa देवानां छन्दः प्रथसति | अन्यदन्यद्रा रएताग्कन्दोन्धान्य एते पशव अलभ्यन्त एता वा एतरः समाम्नर्वान्ति यन्मद्ानाम्युः पृष्ठ भवन्त्यश्वस्य WATT We ॥ एलाः WeTATal: ऋ चः अन्यदन्यच्छन्दाते विच्छन्दस्का इत्यधेः तथा हि अनुष्टुप्‌ गायत्रो दि पदादिपदे नानाच्छन्दस्का ्रचेतनप्रचेतयेति निवहन्तोत्यर्थः aqea चिकित्वो श्रभि- नोनयेति गायक्रौविदा मघवत्रिति हिपदा एवं सर्वेष्वपि द्रष्टव्यं अथात्र अन्योन्येनानाविधा एते पशव आलभ्यते तथा द्यापस्तम्बः अश्वेन सादंमुपाकरणमाह अ्चशाखान्तरितान्‌ पशून्‌ BINT wat Awad पुरस्ताल्ललाटे dead च मेचरापौश्नसुपरिष्टाग्नौवास्याम्नेयौ कछष्णग्रौवौ antfiren नेपि पशः अश्वरूपः गौरोखग इत्यादयो नानापशकथन शक्षरोढन्दो AAMAS ताः खलु weravarfacs समाभ्र वन्ति निवंहन्तौत्यथः अतो महानासा us’ भवन्तोति यत्‌ तदण्वस्य सवेत्वाय सम्पू ख त्वाय भवति ॥ ९ ॥ अथास्य ब्रह्मसाम विधत्ते । पाथु रश्म ब्रह्मसाम भवति ॥ १० ॥ ६०६ ताण्ड्सदहात्राद्यणं | [२१,४,१३] . ति + ब्रह्मसाम ब्राह्मणाच्छंसिन: साम पाथुरश्म एथुरश्मिना Ee साम ATA ॥१०॥ एतत्‌ सामास्याङ्कोचितमिति प्रशसति | ईश्वरा वा एषो यतोधुतः पराम्रावतमेतो रश्मिना वा SAGAN यत्ार्युरश्त ब्रह्मसाम भवलयशचसयेव यतये ॥१९॥ यतो नियमितो aware अष्टतः पाशादिभिरधायमाणोऽश्वः पराम्परावत अरव्यन्तदूरदेशं गन्तुं aw पलाणितुमौश्वरो तै समथः खल केन रश्मिना प्रग्रहेण Ware इत भवति तथा सति यत्पाथरष्म ब्रह्मसाम भवति तदश्वस्येव यत्य निय- मनाय भवति पाथुरश्मशब्देन र्श्मिरूपोघः स्तयत तच्छब्द साम्येन स्त॒तिरिति द्रष्टव्या ॥११॥ अथ सर्वस्तोमोतिरातं स्तौति | सर्वस्तोमोनिराबो भवति सर्वस्या्ैय सर्वस्य fra सर्वमेवैतेनाभ्रोति सवं जयति ॥ १२॥ सर्वस्तोमोतिरा्रः We प्रापणाय we faa जयाय aa एतेनाप्रोति ॥ १२ ॥ अघ युपविषये किञ्चिदा | पोवैकाद ~ 9 ~ [| एकयुपोवेकादशिनीो वान्येषां यज्ञानां भवत्येकविंशि- न्यश्वमेघस्य खादिरो वा वल्लो वा पार्णेवान्येषां यज्ञानां [२६,५,२| AUS TH STS eT | ६०७ भवति ने चुदार एकविंशत्यरन्निरश्चमेधस्य नान्येषां पश्‌ नान्तेदन्या अवद्यन्त्यवदयन्यश्वमेधस्य दक्तिएतोन्ये षां पशू नामवदयन्त्युत्तरतोश्वमेधस्य शक्तणएखाखन्ये षां पशु नामव- द्यन्ति वेतस शाखाखश्वमेधस्य येगयान्यान्पशून्नियुंजन्त्यारो केखारण्यां धारयन्त्या TTT लभन्ते प्रारण्यां wafer ॥ १३२॥ ति ताण्ड्मडाबाद्धयणे एक विंशाध्यायद्य चतुथे: खण्डः | अद्य पञ्चमः सखण्ड । > अध वदविरा्रमाह। चयस्िवृतोतिराचाः सर्वं षोडशिमन्तः ॥ १ ॥ चोख्यहानि विहतस्तोमकानि सपषोडशिकान्यतिरातरसंग्था- नि॥१॥ अधास्याधिकारिणमाह | यो राज्यञ्राशरःसेत स एतेन यजेत ॥ २॥ राज्ये राज्यविषये आशंसेत इच्छति स राजा एतेन यजेत स्वा राज्यफलमित्यक्ं भवति saree: वेदविरातरेण arcs कामस््रयच्िहतोतिरात्राः पषोडशिमन्तोरथन्तरं वामदेव्यं दहत्‌ weratta ॥ २॥ # सख टीका पुस्तकद्वयेपि नालि । for ATS मदा ब्राद्यणं | [२१,१,५| अस्य face यत्‌ विहठत्स्तोमत्वं aa राज्यफलसंयुक्त प्रशसति । । राजा वा एष स्तोमानारुराज्यमेवास्जिन्दधाति ॥ ३॥ एषविहत्‌स्तोमः स्तोमानाश्मध्ये राजा सव्वषां प्राधम्यात्‌ अतस्तत्‌प्रयोगादस्मिन्‌ यजमाने राज्यभेवाभिलषितं दधाति wan अरघ WARIS आ्आभंवान्ते यदात्षार सामास्ति तत्‌ aaa | यद्‌ाक्ताराणि प्रथममदर्भजन्त एकास्षरा वे वाग्वा चो- नतिवादाय॥ ४॥ स्तोतौयापेत्तया अत्ताराणोति बहवचनं पवतेहयथतोहरि- रित्यच्राक्षार एकात्तरणिधिनं वागपि इलपरित्यागे सल्येकात्तरा खलु स एवन्तत्रिधनं सव्वंस्यावाचोनतिवादाय साम्याय भवति यद्यपि कल्यकारेण आक्तार साम नादिष्टं सामान्तरं प्रथमेनाड्ा- गगचि रात्रस्यातिदेशादुक्तमेव तत्‌ ॥ ४॥ अध प्रधमभेङ्कि ठतोयसवने पदनिधनमाज्यदोहमनू ख anata | । अथ यत्‌ इ्करणिधनमाज्यदोदं भवद्युत्तरयोरडोरमि सन्तत्या अन्वदमाज्यदोदानि भवन्तयन्वदमेवैनं पद्भिः सभङ्खयन्ति ॥ ५॥ प्रथमं आज्यदोहे ऋतमिति eracfraaafia अतस्तदयक्त [११,१११। ASIN STATS | ९०९ सामप्रयोगे. उत्तरयोदयोरद्काः waa अविष्ठित्राय भवति उभयत दहित्वसाम्यादित्यभिप्रायः ॥ ५॥ अथोक्ञमाज्यदटोहमतियुक्या विष्वदहःसु विधाय प्रणसति | सर्व्व षोडशिमन्तो भवन्तोद्धियं वों पोडशोन्दिये- खेवेनान्वो्े ण MASALA ॥६॥ सव्वेऽतिरात्रा इति शेषः इन्दरियमित्यस्य व्याख्यानं वौय्ध- भिति अतिरात्राणं वीर्यैः aadaara फलजनकत्वलच्तण- सामव्यसम्पादनम्‌ wa प्रसोमासोविप्ित इति गायत्रमेकस्या माश्वमेकस्याच्नराबोधोयमेकस्यां प्रसोमदेववोतय इति पौँगव- भेकस्यामित्यादिकः कल्यो दर्टव्यः ॥ ६ ॥ डति ताण्डमराब्राद्यण एकविंशाध्यायस्य पञ्चमः खण्डः | अरघ as: Wwe, | अथ छन्दोमपवमानाख्य' पफल साधनं चतुर्थं चरिरा्रमाह | चतुविं शाः पवमानास्लिज् त्याज्यानि पच्चद शानि परष्टानि सप्घद शोपिष्टोमखतञ्च्वारिरशाः पवमानाः प्चद शान्या- ज्यानि सप्तदशानि प्रष्ठान्येकविरःशोधिष्टोमः सोक्योष्टाच- स्वारिरशाः पवमानाएकविरुशान्याज्यानि चिएवानि y- छानि चयस्िशशोग्रिष्टोमणएकविरःशान्युक्थानि सषोडशि- कानि पञ्चदशो रातरिस्तिव्रत्‌ सन्धिग्कन्दोमपवमानः ॥९॥ ( ०७ ) ९१० ताण्डप्रमदा ब्राह्यं | [२९.६१४] eee: aa: गायत्रीचि ुएजगतोनामच्तर सं ल्याभिमि लित्वा चतु्बिश्ाा स्रयग्कन्दोमास्तेषु चयः पवमानाभवन्तौति छन्दोमपवभानोयन्तिराचः॥ १ ॥ अथास्याधिकारिणमाह॥ पप्एकामोयजेत ॥ २॥ स्प्टाऽथः। २। अथ छन्दोमपवमानान्तं पश्साधनमिति प्रशसति पशवो वै छन्दोमा यदछन्दोमाः पवमाना भवन्ति पशन वावर्न्ध ॥ २॥ AT il २॥ उभये स्तोमायुग्मन्तश्चायुजश्च तत्‌ मिथुनं तस्मान्‌ मिथुनात्पजायते ॥ ४॥ ead पवमानान्तत्रात्‌ युकसंख्यामितरस्तोत्रेगतां बुग्मसंख्याका स्तोमा इत्यथः अयुज: स्तोमा; तच युम्मन्तु पु सो रूपं अयुग्म स्तिया: तदुयम्‌ मिथुनं तस्मान्‌ मियुनादयजमानः प्रजायत अत्र साम्बत्‌सरिकस्य विषुवतोबहिष्यवमानसुभो पय्थासावित्या- दिकः HUET ४॥ दूति ताण्डमद्ात्राद्यणे एकि शाध्यायख षष्ठः खष्डः ॥ [२१,७१द्‌] ताष्डममडाब्राद्यशं | ९१९६ अथ Aaa: Bw | अध तुव्व॑सुनामानं Wad पञ्चमन्ति रात्माह | चिडत्यातःसवनं पच्चद शम्भ्राष्यन्दिनरं सवनं सप्तदशा ठतोयसवनं चतुर्विरशं प्रातःसवनं चतुशत्वारिधणशम्म्राध्य- न्दिनं शवनमष्टा चत्वारिंशं ठतीयसवन< सोक्यमेक- विशं प्रातः सवन त्रिणवम्म्ाध्यन्दिनरं सवन चयस रशं ठतोयसवनस सोक्यमेकविधशः षोडशे पञ्चदशो राचि- स्तिवृत्‌ सन्धिरन्तर्वसुः ॥ १ ॥ श्च ate क्रमेणाजिनिष्टोमोकथातिराच संस्थानि रथं at वामदेव्यः aefefa क्रमेण एृष्ठानि स्तोमाः wer अ्टाच- alftd ढतोयसवनं सोक्धमिति उक्थान्यपि अष्टाचत्वारि श- स्तोमकानोत्य्ेः त्रयस्त्रिंशं ठतोयसवनं सोक्थमप्यत्राप्य क्था- न्यपि त्रयस्ति शस्तोमकानो व्यक्त भवति छन्दोमानां opens साधन मध्यमेहनि सम्भवादेवं विराचोऽन्तव्वं रित्यच्यते ॥ १ ॥ छन्दोमानां मध्यमाहर्भाक्ल प्रण सितुमस्य Pore लोक- चयामकल्वमाह | दूमे लोकास्लिराचः ॥ २॥ इभे लोकास्तिराव्रातिक्रभेण नोस्यहानि भूरादिलोकखा नोयानौत्यथः ॥ २ ॥ तिराचस्रूपप्रतिपादनाय खरूपमादह | अस्तोव वा भयं लोकोस्तीवासौ क्िट्रमिवान्तरि ।२॥ ११२ ताणष्डामहाब्राद्यणशं | [22,9,8] anaes fee सखस्यापि ग्रहनत्तवरताराधिष्टान- aa aca ज्योतिष्टोमादिभिः प्रथतमानत्वेन चास्तित्व' मध्यमं त्वन्तरित्तं छिद्रमिव निराञ्रयमिवामूत्तंतवात्‌ अरस्वव ॥ २ ॥ कथभेतदङ्कां लोकसाम्यमित्याद | अस्तौव चिराचश्य प्रथममचरस्तोवोत्तमं हिटद्रमिव मध्यतः॥ ४॥ अद्कां न्षयादययातमकतोपन्यासान्मध्यमस्याद्टोन्तरित्तस्थानौोय- aa छिद्रल ॥ ४॥ तस्य कः परिहार इति तत्राह | पशवो वे छन्दोमायकन्दोमामध्यतो भवन्त्यपिदित्या- एवाक्कद्रताये ॥ ५॥ छन्दांसि पशष्वाजिमयुस्तात्‌ दहत्युदजयतोति gad edt: दारा च्छन्दांसि पशवः स्तोमनिश्चितलात्‌ छन्दोमा अपि पशवः पशूनां जवन छिद्रक्रपिसाधनं afew रतो यच्छन्टोमामष्यतो मध्यमेऽहनि भवन्ति तदपिदहित्ये अपिधानाय तच्चापिधानं अच्छिद्रतायै सम्परथेत्वाय भवति ये गगतिरा्रस् प्रथमोत्तमे हनो ते अन्तव्वसोरुपोषु जातमषषुरभिल्यादिकल्यो द्रष्टव्यः ॥५॥ इति ताण्डगरमडाबुाद्यणे एक विशाध्यायद्य सुप्रमः खण्डः | [₹१,८,९] ताण्डमडा ब्राह्मणं । ९१३ अघ अष्टमः WH: | अथ पराकाख्यं खगंसाधनं बष्ठ' तिरात्रमाह। चिवुत्‌ प्रातःसवनं Tye माध्यन्दिनि? सवन सप्तदशं दतोयसवनं एकविंशं प्रातःसवनं fuga सवनं Vay shetty सोक्थं Wisow प्रातः सवनं चतुतवारिधशमराध्यन्दिनि९ सवनमष्टाचत्वारिधं ढतोयसवन९ सोक्थमेकवि्शः TSM प्रद शो राचि- स्तिवुत्सन्धिः पराकः ॥ ९॥ स्तोमक्रभेण प्रागुपयुं पययारोहणादयं विरात्र: पराका इत्यु च्यते ॥ १॥ अरताधिकारिणमाद | पराकेण वै देवाः खगं' लोकमायन्‌ खर्गकामो यजेत- GUS aaa खर्ग' लोकमाक्रमते ॥ २॥ यत्‌ स्तोमाः पराञ्चः सन्ति एतदनुष्टातापि पराङेव खर्म- माक्रमते॥२॥ अथ विरावन्रामनि्व्वचनेन प्रशंसति। यद्वा रएतस्याकन्तदस्य पराक्‌ तत्‌ WIA परा- कत्वम्‌ ॥ २॥ ६१४ ताण्डगमदाब्राद्यशं | [२१५८,६] यदेवतस्य भ्रूलोकस्य तत्‌स्थस्य पुरुषस्य अकन्द्‌ःखन्तद्स्य 6 > स्वगस्य तत्प्राप्तवतः पुरुषस्य पराक्त aya भवति परागभ्रूत- मकन्दुःखं ति रात्रेण भवति परागिल्युत्पत्तिः ॥ २ ॥ A ~ ५ न वे तच जग्मुषे किच्चनाकं ॥ ४॥ aad प्रा्चवते पुरुषाय किञ्चन अकन्दुःखं नेव खलु ॥ ४ ॥ THATS दनफलमाह | नास्मा अकम्भवति य एवं वेद्‌ ॥ ५॥ ae । ५॥ | अथ aa षोडशिन एकविंशस्तोमस्य तत्परिदहाराधेः राव्रिपय्यीयसन्धिस्तोत्ाणां पञ्चदशौ रातिच्िहत्‌ स्तोमकत्वमिति प्रशसति । | प्रनायारू्वक्क्तः पराङ्‌ Bada Si लोकमाक्रमते तद्यदेकविषटशः षोडशे भवति प्चदओो रा्रिस्तिवुत्छन्धि- सेनासिन्‌ लोके प्रतितिष्ठति ॥ ६॥ . तत्‌ तत्र ठतीयेनि arent एकविं शस्तोमकोभवति qual विशेषोस्तोति द्योतनार्थः परोडशिनाभेकविंशं gra यजमानः प्रजायाः सकाश्रादक्तप्तः want: से हस्ति चिरकालमलभमान एव एतेन रएकविंशकरणेन परा ङनदयेवा- भिसुखभेव anand अतस्तत्यरिहाराय यदि रातिः पञ्च- ait स्यात्‌ सन्धिः सन्धिसाम चिहत्स्तोमकं स्यात्‌ तद्यघानु- [२१,९,१] ताण्डामडाब्राह्यणं | १४ छातास्िन्‌ लोके प्रतितिष्ठति प्रजादिभिः सह अयमर्थः XN न~ © नन्त अपराहठत्तेः स्तोमैरनुष्टानात्पराङेव सखगमाप्रोति ware परा- हत्तिरूपाभ्यां छताभ्याभेव पञ्चद शत्रिठद्भ्यां समापनेन इहलोके चिरकालं युत्रादिभोगमनुभूय पथात्‌ स्वगंमाप्रोतौत्यथं;ः अत्र कल्यः, AMA: प्रथमा सास्य पराकस्य हष्ासोमधुमां असो- त्यादिकः HUST we ti दूति ताणष्डग्रमदावबृा्यणे एकविं शाध्यायस्य अष्टमः खण्डः | अध नवमः खण्डः | उक्ताः षटतिरात्राः अय चत्‌ रात्रा त्वार उयते तत प्रधमं चतुर्व्वीराख्य' वो रोत्पत्तिसाधनं चतुरातरमाह | चतुवि<शाः पवमानास्तिवु त्याज्यानि Tafa पृष्ठानि सप्रद शोऽधरिष्टोमश्चतविं शाः पवमानाः पञ्चदश न्याज्यानि सप्तदशानि पष्ठान्येकविरशोऽग्िष्टोमः सोक्थश्च- Affe: पवमानाः सप्रदशन्याज्यान्येकविदटशानि प्रष्ठा नि चिणवोग्रिष्टोमः सोक्थश्चतूर्विशशाः पवमाना एक- विरशान्याज्छानि व्रिणवानि पृष्ठानि च्यखिरशोऽग्िष्टोम एकवि्शान्युक्थानि सषोडशिकानि पखदशे रारि faqs : ॥ १॥ ६१९ ताण्डगमदा ब्राह्मणं | (२१,९,४| आद्यमम्निष्टोमसंस्य' हितोयं ठतौयसुक्थसंस्थ चतु्धंमति- wade सर्वत्र पवमानाश्चतुरवि'शाः चिष्वदःसु पवमानव्यति- frag विषठठदादिक्रभेण एकेकस्तोमपरित्यागेनाज्यादोनि कल्य- नौयानि प्रथमेऽहनि fascraraa आज्यष्ष्ठान्येषु दितौये पञ्चदशादय।(स्तथः ठतोये सप्तदणादययाः उभयताम्िष्टोमस्तोमक उक्‌थोपि तत्स्तामक एव qa: एकविं शादयास्तयः रात्रिसन्धि प्रकतवत्‌ पञ्चदश चिहठतो॥१॥ अथास्य प्रयोगक्ततावोरसाधनत्वमाह । अचिरकामयत चल्वारो मे वोरा आजायेरन्निति स॒ एतमपश्यत्तस्य चत्वारोवीरा आजायन्ताख्य चत्वारोवोरा- जायन्ते य एवं वेद ॥ २॥ अपश्यदिष्टौ अन्वतिष्ठदिव्य्थः ॥ २ ॥ तत्‌ प्रशसति | एकधस्तोममुत्सज्ये कमभ्यारभते वोरजनगनं वे स्तोमो वोरमेवास् तत्‌ प्रजनयति ॥ २॥ स्तोमं स्तोमप्रयोगोवोरजननं वे वोरोत्पादनमेवभेतदुत्त रोत्तरादतः ware वौरलक्षणं वौरोत्यत्यथो भवति ते च वोराः afada दशिताः य णवं विदां बतूरातेण यजत अरस्य चत्वारो वौ राजायन्ते॥ २॥ अथ पवमानस्य चतुविविं शं प्रशं सति। [२११९,७] ताण्डयमदाव्राद्यशं | ११७ चतुव्वि<शाः पवमाना भवन्ति wows गायचो प्रजननं गायको प्रजाल्ये ॥ ४॥ “0 ह fa ns an सव्वष्वहःसु पवमानाश्चतुवि शाभवेयुः aa गाथचापि चतु- व्वि णत्यत्तरा साच प्रजननसाधना अता गायतीसंख्यासह स्तोमावोराणां प्रजननाय wafer us i अथास्मिन्‌ यत्पवमानगतं युग्मस्तोमकत्व यच्च स्तो ्रगतमयु- ग्मस्तोमकत्व तदुभय प्रजननसाधन्मिति प्रशसति। उभये सोमाय॒म्मन्तञ्चायुजश्च तन्मिथुनं तस्मान्मिशुनात्‌ प्रजायत ॥ ५॥ स्पष्ट ॥ ५॥ चतुस्षामङ्ां संस्थानं विदधाति | अथ्रिष्टोमः प्रथममदर्कथोदि तोयः षोडशो ठतोयम- तिराचश्च तूर्थन्नानावोर्यं ताये ॥ ९ ॥ पुरुषाणां नानावोधलाभाय aerate नानावोथाणि कत्त व्याणि ॥ & ॥ उक्तक्रमानुष्टानवता यजमानस्य नानावौयतां कथं तत्राह | नानावोर््याण्यद्ानि करोति ॥ ७ ॥ यतोऽयं संस्थानानाल्वेनादहान्यपि नानावोथासि करोति अतो aratataaata सिदमिति ॥ ७ ॥ (95) ६१८ ताष्डयमदात्राद्यरशं | [२१,९,१०| मानान्तरप्रसिद्या trem ठतोयमिति यदुक्तं तबरिराकत्तं प्रसिद्धानामड्कां सखितिमनुवदति | गायचं वै प्रथममदवे्ुभं दितोयं जागतं तुतीयमानु- e Ce ed aaa ॥ ८ ॥ स्प्टाऽथः । र । इदानीं ठतौयेहनि षोडशिनिराकरणशविषयं ब्रह्मवादिनः प्र्रमवतारयति। तटाङ्गग्यत्‌ ठतोये दनि षोडशिनं एक्लोयुसतु तीयेनाह्हा- नुष्ट भमाभ्‌ युरच्छन्दश्चतर्थमदः स्यादानुष्टभो वै पोड- MA ॥ ८ ॥ aa षोड़शिविषये ब्रह्मवादिन are: किमिति यद्यदि ठतौयेहनि षोडशिनं wely: तदानीं ठतौयेनाङ्कानुष्टभमेवा- भ्रयुः War भवेयुः अस्तु नाम तथा fa दिद्रमिति तत्राह चतु॑महरच्छन्दः छन्दोविरहितं स्यात्‌ कुवन्ति तव्राह यत्‌ षोडभिनमह स्तिखः षोड्गश्यनुष्टभोवे अतुष्टुएच्छन्दःसम्बन्धौ खलु Hera स्थायां ग्रहणायोक्तस्याग्नि्टोमो क्थादिक्रमेण चतु्धत्वात्‌ सोडशिसाम्नः षोडशिग्रहाङ्गत्वात्‌ तस्य च waacaraeatan मिति बैदितव्यम्‌ इतिशब्द स्तेषामाेपसमा्षिदयोतनार्धः॥ ९ ॥ अथ तत्परिदहारलत्तणं सिदान्तमाइ | [९१,९,१३)] ताण्डमडाब्राद्यण | ९१९ चतुर्थं दनि षोडशो Waa: खयायतने षोडशो गद्यते ॥ १०॥ aa हि षोडशो wea तवेव dest क्रियत इत्यर्थः ॥ १०॥ कधं मध्यमयोर छोरुक्ञवेन नानावीर्वयाखदानि त्रियते तदाह | कन्दोभिरदानि नानावोरग्याणि करोनि ॥ ९१॥ यथाभिदहितं उक्थसंख क भविष्यत्यस्िन्‌ पत्ते तथापि छन्दसां way एधकसम्पादनात्ते स्तानि विलक्षणवौयधाणि क्तवान्‌ भवति ॥ ११॥ अध चतुर्ष्वहःसु माध्यन्दिनसवने क्रभेण ब्रह्मसाम विद- धाति। नीधसं प्रथमस्याज्ञोब्रह्मसाम श्येतं हितोयस्य श्रायन्तोयं ढतोयस्य ALAA ॥ V It MEW १२॥ अनुष्टुपसम्बन्धिनः षोड़शिग्रहस्य चतुधंहनि कत्तव्यविधाना- AA तृतौयमहरानुषट.भं चतुधंमहरिति सितं aa ब्रह्मवादि- नामाक्तेपमवतारयति | तदाह्करपभ्ररंश दव वा एष यत्‌ ज्यायसः छन्दोधिक- नोयम्कन्दउपेतोति ॥ १२३॥ ६२० ताण्डयमद्ाब्राद्यर | [९१,९११६] दतौयस्याङ्णोजागतलत्राजचतुर्थस्यानुष्टुभत्वात्‌न्यायसम्डन्दसोन- न्तर Wala उपक्रान्तः भवति तथापगतड्कन्दोनुक्रमः स्यात्‌ ॥ १२॥ । aa परिहारमाह | तद्यदेषा चतुर्थे दन्यतिजगती क्रियतेऽनपयरंशाय ॥ १४॥ anaes विश्वाः पुतनाडइत्येषा सावतिजगतौ अतः छन्दसी- वरोदग्रहणादपभ्चशशदोषोनास्ति ॥ १४॥ अथ चतु्धमद्ःसु ्रह्ावाकसाम विदधाति | कालेयं प्रथमस्याह्ञोच्छावाकसाम माधुच्छन्दसं दितो- यस्य रौरवं aa समन्त चतुर्थस्य नानावोर्य तायै नानावर्ग्याण्यद्ानि करोति । VY सर्गस्य विलक्षणवौय्पुव्रलाभाय प्रत्यहमच्छावाकसास्नः पुथ करणं तेन तद्थौन्यहान्यपि arate कतवान्‌ भवति चतुणी मह्वं ब्रह्मसामान्यच्छावाकसामानि च fafearara हातुः- यष्टानि मैच्रावरुणसामानि विधातव्यानि wa प्रधमदितौय- योर्होतृरथन्तरह्त्‌पुटे सेव एवम्यज्णोवामदेव्यमे तावरुणसाम- स्वाखेव ॥ १५ ॥ अधोत्तरयोर होरा तुःपुष्टं मेत्रावरुणसाम च विदधाति | अभित्वाद़ृषभासुत इति ठतोयस्याह्ञारथन्तरं कस्त- मिन्रतावसविति वामदेव्यं यज्ञा यथा अपूर्वति चतुथं [२१,१०,२] नाण्डवमद्ाब्राद्यणं | ६२१ wel ठददेदुमधोगदिन्तरमिति वामदेव्यं scat नानावो्यंताये नानावोगखोण्यदानि करोनि ॥ १६॥ अभित्राहषभासुतदति गायतो ठतोयस्याङ्गोरथन्तरं होतुः पृष्ठम्‌ कम्तमिन्दरेति हतौ प्रगाथेषु ॒वामदेव्यं मेतावरणपुष्ठः यन्नायधेत्यनुष्टप्‌ हदत्‌ होतुः पुष्टम्‌ रएदुमधेरिप्युण्णिक्वामदेव्यं मैत्रावरुण साम॒ नानावीथतायादति wee चतुर्थी छन्दसां aaa नानावोय्येल्वादहान्यपि नानावीर्यानि उपासे गाय तानरोवभ्ववेनु खतवसे प्रयहावोन भूणेय आश्रषंहहन्मत इत्या- दिकल्योद्रष्टव्यः॥ १६॥ दूति ताण्डयमा ब्राह्मणे एकर्विंश्याष्यायस्य नवमः खण्डः | अध CUA. खण्डः | wa दितौयं जमद्ग्नेखतुरा्र माह तत प्रथमस्याह्ः ठषि- माह ॥ चिड्त्पच्द शोयिष्टोमः प्रथममद्ः ॥ १॥ aime तस्य चिहत्पच्चदशो स्तोमौ व्यत्यासेन स्याताम्‌ आद्यानि स्तोत्राणि fasta अन्यानि पञ्चदशानोति विभागः॥ १॥ अध दितोयस्याहआ्आइ | ER ATS INSTA YS | [R*,Xe,8] अथोत्तरस्याह्शतुरविधंशं बद्दिष्यवमानं wach चोण्टाज्यानि सप्तदशमक्छावाकस्यैकविधशोमाध्यन्दिनः पव- मानः सप्तदशे दे पुष्टे एकविंशं तु तीयसवनध्सोक्थं ॥२॥ दितोयस्याङ्ः स्तोत्रमुखं चतुवि ` शस्तोमकं तत आज्यानि चोणि पञ्चदशानि चतुधमच्छावाकस्याज्यं सप्तदशन्माध्यन्दिनि- सवनेकवि "शः पवमानः हातामित्रावरुण्येः पृष्टे दे waz ब्राद्मणाच्छंस्यच्छावाकयेारेकविंभे दे we उक्थसदहितं adie सवन BIA कविंशस्तामकं ॥ २॥ अथ SAAS ATS । . ढतोयस्या ङ एकविंशं बद्दिष्यवमानं चोणि चाज्यानि पचचदशमच्छावाकस्य चत्‌र्विंरशोमाध्यन्दिनः पवमान एक विरशानि पृष्ठानि चिएवं ठतीयसवनं दे चोकथे एव विध शमच्छावाकस्य ॥ ३ ॥ टतौयस्याङ्ः आज्य घरयबहिष्पवमानत्वं च एकविं णस्तोमकं aqua पञ्चदशं माध्यन्दिनं सवनं पवमानष्ष्टानि च भेण चतुर्विंश एक्रविंशानि ठतौयसवनं सव्बमपि तरिणवं मै्रावरुणत्राद्मणा च्छंसिन उक्थे दे अपि तिणवे अच्छावाकौय तुक्धमेकबिशं ॥ २॥ श्रथ WUE आद | [९१,१०,७] ताष्डयमदा बद्धं | ६२३ चतथस्याङृशचतुर्वि्शाः पवमानाः प्चट्‌श Va राज्य सप्तदशानि चोण्येकविरशानि vera चयदि- शोपिष्टोम एकविरशोक्थानि स षोडशिकानि पच्चदशो रातिसिवुत्न्धिः ॥ ४ ॥ Mei ४। अथास्य yfeaat फलं सप्रपञ्चमाह | जमदग्निः पुष्टिकाम एनमादरत् दमान्‌ पोषानपुष्यत्‌ ॥ ५॥ पव जमदग्निः पुटिकामस्तद्थमेतं चत्‌रात्रमाहरत्‌ स इमान्‌ लोकं प्रसिडान्‌ पशपुत्रादिलक्णान पोषान अपुष्यत्‌ प्राप्रोत्‌ ॥ ५॥ अथ यान्‌ पोषानपुष्यत्तेन सन्तानमानिनः ्रासबरित्याह | यदिदमाज्गन्नैवा ऊवौपलितौ सं जानाति इति ॥ € ॥ यदिदेमाहर्लँकिका wat saga} sacl पलितौ सन्तौ नसंजानाते ॥ € ॥ ददानो तत्‌प्रति तस्यायं तदतुष्टातुस्तदाक्यं भवतीत्याह | तत्सवं नेवेतेन पोषान्‌ पुष्यति ॥ ७॥ ९२४ लाण्डयमडात्राद्यशं | [२१,१०१९] एतेन चतूरात्रेण एतान्‌ सवन. जमदग्नेः पोषान. पुष्यति इटानौन्तनोपि॥ ७॥ अधास्मिन्‌ चतुराते विद्यमानस्तोत्रीयापरिगणनयाजगतौ- च्छन्द.सम्रल्तिभंवतोत्याह | जगतो छन्दोभिः सम्पद्यते ॥ ८॥ एतेषामड्कां स्तो ब्ोयासायाजगत्याख्य' छन्दः सम्पद्यते तथा हि प्रथममम्निषटाममदहस्तचच हादशस्तोचाणि तानि fang दशाभ्यां यानि षट्‌चरहतं षटपञ्चदणानि तेषां स्तोमगत- सताचौयापरिगणनायां चतुश्चत्रायधिकं शतं म ७ ~ . awyagadaraia fad ख्यादारे प्रशसति | अस्थूरि्वां एष सन्ततो यन्नो et दी दि स्तोमावद- बेदनोयं कामं कामयते तमेतेनाभ्यश्नुते ॥ ७॥ एष उक्षः पञ्चरात्रः सन्ततोऽस्थूरि्े यहा APG सन्‌ सन्ततः अविच्छेदेन प्रहत्तः अस्यूरिलभेव दशयति दे दाषैव विषहदादि स्तोमो खलु एकेकमदहव हतः स्तोमहये नाहकहनप्रकारो हे चिठतौ सवने पञ्चद गभेकमित्यादिना ae अरतोप्रा्तिसाधनविषय- संख्याया अत्राभावादयजमानोयं कामं कामयते तदस्धूरिणा पञ्चरात्रे णाप्नोति ॥ ७ ॥ तदेव प्रसिचोक्लत्याह | यच यच BYU कामयते THAT ॥ ८ । यस्मिन्‌ देशे अस्धृरिणाभ्यश्रुत raat भवति ॥ ८ ॥ aq पुनः प्रणंसति। WAIT: पच्चाद्ो भवति सन्तत्यै ॥ ९॥ श्रभ्यासच््ननप्रयुक्तेन स्तोमेन प॒नरनन्तरे यत्कुमं इत्यथः तद- ताञ्चाहःकत्तव्यः AIS, सन्तत्या अविच्छेदाय भवति ॥ < ॥ १४० लाण्डामदा ब्राद्यण | [२१,१४,३] अथाकधानां यः प्रत्यवराः प्रयोगेास्ि तं प्रशंसति । HEAT AAAS BRAG भवन्ति ATS ॥१०॥ * A “~ ~ पि ~ ~ ae | अथ aaifaaerel जरावाधोयस्य लाकसाम- सामखाशिरामर्कस्य ard सोरभस्यौपगवं दादशादहिक ठतौय- महरित्यादिकः Hata ETM १०॥ दति ताण्डमद्ाव्रा्यणे एक विंशाध्यायस्य योद शः खण्डः | अथ चतुदटंशः Bw: | पञ्चणारदोयाख्यं पञ्चरा चमा | विञ्रदथिष्टोमः GTN GRA: सप्रदश उक्थः पच्च- दश GHA: TAMU चः पच्वश्रदौयोमरुूतारस्तोमः Nan A a यः Uae WARE HA! पशवन्येरिद्टा पश्वाय आरभ्यते स पञ्चशारदोयोा नामस एव मरुतां स्तामः॥ १॥ अस्याधिकारिणमाह | यः कामयेत वद्ध स्यामिति स एतेन यजेत ॥ २॥ स्पष्ट॥२॥ Sa फलं प्रयोगदारा प्रशंसति | मरुतो वे देवानां भूयिष्ठा ABT भवति ॥३॥ [२९,१४,५ | ताण्डप्रमदा बाद्मण | ६४१ देवानां मध्य ्रतिश्येन बहवः अत एतदनुष्टातापि पुवा- fefua sta भवति ॥ २॥ अरघ यत्‌ स्तामानां सप्तदशादनतिक्रमणमस्ति तत्‌ प्रशंसति | सप्तट शः? स्तोमानातियन्ति प्रनापतिबं सप्रदशः प्रजा- पतिमेवाप्नोति i ४ ॥ यः स्तोमः ened स्तोमं नातिक्रामति प्रजापतिर्े सप्तदशः स्तोमः अतः स्तोतारः प्रजापतिभेवाप्र वन्ति ॥ ४॥ अथ विधास्यमानसपदओापलक्तणस्तत्यथ कयाशभोयस्य सास्ना विघान।थं पुरा्नत्तमाह | THR वै HAE उन्लःपरोशत्तानिन्रायावघ्रा्ते चञ्चमाद्‌ायाभ्यपतत्ता एतत्कयाश्ुभोयमपश्यत्तेनाप्रमयत्‌ ॥५॥ 6. ~ ~ a ~ पूवं अगसत्यामरुट्म्या ट वेभ्य GU UTA HMw देवेभ्यो युष्मान्‌ प्रोत्तानोति प्रोत्तितवान्‌ afr प्रोक्तणसमये देवतोदेशः यथापस्तम्बः उपकररेतियोगप्राक्षणे वपा यदुदरणे दति एव- waza: प्रोत्तितानेबेन्द्रायावघ्रात्‌ उपेत्य न्ययोजयत्‌ नियोजनेपि देवतोदेः प्रदशितः ते मरुतः Hal वच्वमुद्यम्यागसर्यमभ्यपतत्‌ अपोडयन्‌ सो अगस्य एतत्कयाश्भोयं साम मरुतां wees अपश्यत्‌ तेन तेषां कोपं अशमयत्‌ तैत्तिरौयके अपि अगस्तेऽ- नद्रावभावपि मरुतां कोपमशमयतामगस्यशेन्द्र् कयाश्भौ- येनाशमयतामिति।॥५॥ ( =<) ६५२९ ताण्डवमदा त्रा ह्यशं | [२९,९४,८्] ददानौन्तद्दिधत्ते। यत्‌ HATIONG शस्यते शान्त्या एव NE I स्पष्ट । ६ । अथ पञ्च संवत्सरेषु ये पशवन्धाः सन्ति aa प्रयीगसंग्र- हः सप्तदशोत्ताणाः प्रोत्तणान्तं क्त्वा विखजत्‌ तत्‌ wa चिहत्स्तोमः आलभेत एवं पञ्च संबत्रोपेतं परित्यक्लानाम- नृवन्धयान्‌ कुर्यादिति aaa प्रदशंयति । सप्तद श PTA: WII सप्तदश प्रश्रोस्तिवत्सा अप्रवी तासतान्‌ पर्यप्रिक्रतान्‌ प्रोकितानेतरालभन्ते प्रेत- रान्‌ खजन्ति ॥ ७ ॥ सपद गसं ख्यान्‌ पञ्चवर्षोयानुक्रलक्षणान्‌ सवनसमर्थान्‌ ऋछष- ४ 0 वोता भान सप्तरशसख्याका fare वषेत्रयस्का अप्र atafa- : > ४ ५ भि ररि 6, प्रजनकान्वगशनखादनषु धातोः Ba प्रजननाधः अगभिणोरित्यथः नोय [२ पा ~ ararata सहबोपाक्तत्य तानुभयानपि प्रोत्तितान्‌ पमग्निक्तान्‌ कत्वा इतरा वस्मतरौरालभेरन्‌ इतरानुच्णो विखूजेयुः प्रात्तिता- निति aly aafa पुवद्वावः पुजिङ्गता आधारां पदविभागः आलभन्ते प्रतरान्‌ खजन्तोति समन्वयः ॥ ॐ ॥ अथ दितोयादिसवत्सरचतुषटयेव्येवमेकत्वमित्या ह | ततः संवत्घरे नवनोतय्श्रीररुणा आनयन्ति तारः खैवोदणस्तान्‌ परथग्निक्तान्‌ प्रोक्ितानेतरालभन्ते प्रेतरान्‌ [२१,१४,१०] ताण्डगमदात्राह्यशं | exe खजन्ति ततः Page राजोवा आनयन्ति Ate खैवोच्ण- स्तान्‌ पर्य्रकतान्‌ प्रोक्षितानेतरालभन्ते प्रतरान्‌ जन्ति ततः संवत्सर पिशङ्गोरानयन्ति तार, ओैवोच्णस्तान्‌ पर्॑भि- छतान्‌ प्रोक्तितानेतरालमन्ते परेतरान्‌ जन्ति ततः संब- त्र सारङ्गीरानयन्ति ताश्थेवोद्णस्तान्‌ wif परोक्ितानेतरालमन्त प्रतरान्‌ जन्ति ॥ ८ ॥ अआलभ्यानां स्तोपशूनां वणं प्रतिसंवत्सरं विशेषः aza- विशेषाः स्पष्टाः उक्तानेव वरविशेषानापस्तम्बो नुचक्राम वरसाननु- क्रमिष्पामो राजोवानवनोतणश्चिररुणपिशङ्गो सारङ्गो उत्त मोरालभ्य दीतच्तन्त इति अ्रच द्राद्यायणः पञ्चशारदौीये पश्वन्यै- यंजेत त उक्ला ब्राह्मणेन सप्तम्यामष्टम्यां वाश्वयुजोपन्नेतु वत्सतरौ- रेवालभेरनत्र्तो विखजेयुस्तेषां यावन्तोभ्रेषमापदयेरंस्तावतोन्यान- age तानपि खजेयुस्तथारूपां स्तावदषौन्‌ veri शरदि कार्तिके मासि यजेत तस्य हादशोपसद्‌ः ॥ ८ ॥ अस्य विदहितपञ्चरा्स्य यः कालस्तन्दर्शयति | ततः संवत्सरे सोमाभवन्ति ॥ € ॥ पञ्चसु शरत्सु पश्वन्यैरिष्टा ततोनन्तरं समानान्तरे स एव सोमा भवन्ति पञ्चसोमान्‌ यागान्‌ gen तत्रापि कालविशेषः ari शरदि कात्तिकदति॥ < ॥ ततुप्रदशिंतपञ्चवषसपूत्तिपयन्ताः ये सप्तदभोक्तणः cafe ९५४४ ताष्डयमदात्राद्यं | [zy neta] क्त्य युक्ताः तेषां wa प्रत्यहं कियन्त आलम्याद्ति feast ora- are ॥ चोरस्तोनन्वदमालभन्ते प््ोत्तमेदनि ॥ १० ॥ स्पष्ट neon सवनोयषशवदग्नोषो मोयस्येत्यक्रष्टतिरिति यरो गाभिमानि- नौ पापदेवता प्रसक्तौ अजः कत्तव्य इत्याह ॥ अजोप्मोषोमोयः॥ ११॥ स्पष्ट ॥ ११॥ अथ SHAT उक्तान्तपशटवन्धयोगादत्तरौणाच्च देवता म [इ ॥ एद्रामारूता SATU ATER वत्सतर्यः ॥ ९२ ॥ इन्द्रस्य मरुताञ्च IAAT अगसख्योवे मरुद्रयउक्तणः प्रौत्त- दित्यादिकः॥ १२॥ अयालम्भात्‌ पुरा Hafan रुद्रं णातियातः तस्योपाव- माह ॥ यदि र्द्रोभिमन्येताग्रये रुद्रवते पुरोडाशमष्टाकपाल- न्निरूप्याथान्यमालभेत ॥ १३ ॥ यद्यदि किच्चिदुत्तणे qu रुद्रः पशषखामो अभिमन्येत रोगोत्मादनेन प्रणाशयेत्‌ सुक्ञानमन्यत्‌ ॥ १२॥ [९१,१४,१८] ताण्डामडा ब्राह्मणं | ६४५ अथ प्रमादादरपतनादिना अभूमावेव कित्‌ संशीय्यत तदा कथमिति त्राह | यदि aumaa भोममेककपालं निरप्याथान्यमाल- भेत ॥ ९४॥ WaT भूमिदेवताकः तस्य एकत्वादेक कपा लो युक्तः ॥ १४ ॥ Warm मुक्तानां मध्ये यदि क्िदत्यन्तक्शःस्यात्त त्राह | यद्यवसीदेन्नेकतच्चस्न्निर्प्याथान्यमालमेत यद्यपसु- म्रियेतापोनप्तीयच्बर्न्निरूप्याथान्यमालभेत यद्यन्धः स्यात्‌- सोय चस्न्निरूप्याथान्यमालमेत ॥ १५॥ सूधशन्तरभि मानिदेवत्वात्तदौयोयुललः ॥ १५॥ त्वग्दोषश्ङ्ग द्यङ्कयोरि त्याह | यदि वणो वा Hela स्या दादस्यत्य्वरुन्निष्प्या- थान्यमालभेत ॥ VE ॥ कषवणोरक्ञवर्णो विडदारः त्वग्दोषः कटः गङ्गहौनः॥ १६॥ अथ कस्यचित्पलायमानमाह। । | यदि पलायेत वायव्यं चरुन्निरप्याथान्यमालमेत ॥१७॥ पलायनस्य वायु नुग्रहाधोनच््वाहायव्यच सरक्तः ॥ १७॥ अथ वोयाद्भिः; कस्यचिदलादपदहारे श्राह | ६४६ ताण्डगमदाब्राद्यशं | [२१.१४.२१] यदि प्रासद्ाजयेयुरिन्राय yess एकाद्‌ शकपालन्नि रूणाथान्यमालभेत ॥ १८ ॥ वलात्‌कारख्येनद्राधोनत्वादेन्द्र एकादशकपालो युक्तः ॥ १८॥ अथरुद्रस्य व्यतिरेकेण खत्युनेव यदि कथित्‌ खतः स्यात्त- चाह । यद्यन्येन खलयुना म्रियेत प्राजापत्यं दादशकपालन्निर- प्याथान्यमालभेत ॥ Ve ॥ ` खत्योरिति प्रजापत्यधौनलत्वात्‌ प्रजापतेः संवत्सरामकत्वात्‌ दादगमाससद्वावात्‌ प्रजापतेस्तत्‌सं ष्याकपालः पुरोडाशो युक्तः ॥ १९ ll अथास्य सवेसिदिसाघनतवं प्रयोगदहारे णोपपाद्यति | एतेन वा एकया वा गान्दमो बेतखतीद्वा सर्वाग्टदडि- ATTA ॥ २० ॥ एतेन खलु पञ्चरात्रेण एकया वा UH एव सहायः सन्‌ मित्रथत्यमित्रानिलेकथा वा गान्दरेषां वाचं भूमिवादमयतोति area: वैतसखति सडषेतासुतीथविशेष इष्टा सर्वासृदि' acai भूमिं सखाभित्वलक्षणामाद्धात्‌ प्राप्तवान्‌ ॥२०॥ सर्वाग्टदिष्टद्गाति य एवं वेद्‌ ॥ २१॥ स्पष्टं UR? II दूति ताण्डमद्ाब्राद्यणे एक विंशाध्यायसख चतुदेशः खण्डः ॥ [९,१५.३ ताष्डममथाबृद्यणं | ९६५४७ अथ पञ्चट्‌शः खण्डः | अथान्तश्महाव्रतस्य पञ्चरात्रमाद | HAAN गौरूक्थो मदात्रतं whens आयुरतिराचः॥ १॥ सुगम ॥ १॥ यन्महाव्रतं मध्यमहस्तत्‌ प्रणसितुमाह | संवत्सरो वे व्रतं तस्य aa तुमु खं योकाश्च वर्षाश्च पक्तौ शरन्मध्यरं ₹े मन्तः पुच्छ' २॥ यन्महाव्रतमस्ति तत्‌ संवत्सरो वे संवत्सरसत्रस्य गवामयन- स्योत्पत्तिमाह तस्य महाव्रतस्य संवत्सर रूपत्वमुक्रं अतः daar रावयदेन महाव्रतावयवे योजयति ऋतुषु वसन्तस्य प्राधान्यात्‌ ङ्गषु मुखस्य प्राधान्यात्‌ वसन्तस्य सुखकल्यनं ग्रोष्मवर्षयोः पर स्पर प्रतियोगित्वेन पतच्तदयकल्यना शरदः ऋतुषु मध्यमलत्वात्‌ मध्य- त्कल्यनं हं मन्तस्यान्तिमत्वात्‌ पुच्छकल्यनं ॥ २ ॥ शरदो waa उपपत्तिं दृर्णयति। तस्माच्छरद्मोषधयोभिसं पच्यन्ते शरद्विमध्य संव- तरस्य ॥ ३॥ यस्माच्छरत्‌ महाव्रतस्य मध्यदेशः तस्माच्छरदमभिलच्य षधयो त्रोहियवादयः पच्यन्ते यधापलिता भवेयुस्तथा क्रियन्ते ९४८ . . नता्डामदाब्राद्यणं। [२१,१५,६] कपो वसे; मध्यतोस्यनत्रं Waa aa: शरदि अव्रसिदिस्तस्य मध्य- देहकल्य नमिति प्रसिदिद्‌शनाधे एतत्‌ प्रासङ्गिकं ॥ १॥ अथास्मिन्‌ पञ्चरात्रे महातव्रतमनुक्रममित्याक्तिपति | अक्तं वा एते कुर्वन्ति ये पुरा संवत्सरात्‌ ब्रतमुपयन्ति- ॥ 8 ॥ महाव्रतस्य संवत्सरसव एवाभिप्रायेण सम्भवात्‌ संवत्सरा- त्पुरा पञ्चरावे व्रतं महाव्रतं यदुपयन्ति अक्लतकाय्यमेव कुर्वन्ति अतो न gana महाव्रतमित्यर्थः । 8 | अथास्य परिदह्ारमाद)। एतद AAA यत्यञ्चराते पञ्चद्धय तवः ॥ ५॥ afaq पञ्चरात्रे यद्रतमस्ति एतत्‌ खलु We STRATA ad अतोऽक्लतकरणत्र भवति wa ज्योतिष्टोमोग्निष्टोमो गौरुक्घो महाव्रतं गौरुक्थ आयुरतिरात्र एकाह MAT इति कल्पो द्रष्टव्यः कथमस्याप्तमिति तदशंयति पञ्चह्युतव इति संवरे हेमन्त शिशिरयोरेकन पञ्चक्तवः खल्‌ अयमपि पञ्चरात्र खतः पञ्चत- सं ल्यासाम्यात्‌ पञ्चरात्रस्य संवत्सरस्रसटदटशत्वात्‌ WAKA ब्रत- मित्यथेः ॥ ५॥ उक्तार्थवेदनं प्रशंसति | आन व्रतेन स्तते सर्वमायुरेति य एवं वेद्‌ ॥ ९॥ व्रतमिति प्राधान्यं न महात्रताहमतानां राजनादिपञ्च- [२१९,१४,६] ताष्डमदा ब्राह्मणं । ९४९ साग्रान्तत्‌सम्बन्धोनां AAAs नामधेयं अतो यो aa- स्यासत्वयक्गरूपेण जानाति स ॒अ्रासेनैतदुतेनेव च स्तते स्व सम्पण aq संवत्सरलत्तणमायुञेति प्राप्रोति | वेदाधस्य प्रकाशेन तमोहादं त्रिवारयन्‌ | प॒मथां तुरा देयादिद्यातीधमदेश्वरः ॥ ६ ॥ इति ओोमदहाराजाधिराजपरमेश्वरवै दिकमा गेप्रवत्तक- खोवीरवुक्ष-भूपालसाम््राज्यघरन्धरोण सायणाचा- ay विरचिते माधवौये सामबेदार्धप्रकाशे ताश्डयमहाब्राद्यणे एकविं गाध्यायस्य पञ्चदशः Ww: | एकविशेध्यायः समािमगमत्‌ | + =. ) अथ द्ाविंशोऽध्यायः। अथ प्रथमः खड; | यस्य निःश्वसितं बेदायोषेदेभ्योखिलं ज गत्‌ | निर्ममे तमहं बन्दे पिद्यातीधमरेभ्वर | एकविंशे गगशेषस्तथा पञ्चचिरा तकाः | चतराचराञ्च चत्वारः पञ्चरात्रासरयः क्रमात्‌ | प्रोक्ता हाविंशकेऽध्याये TEATS वण्यते | तयः TSA तच प्रथमं प्रतिष्ठासाधनं AAT षडात्मा | USI: TSS: ll १॥ ते च षडहा; कल्मकारः च्यः षडहः समूढो वा व्युढोषेल- May उभयोरन्यतरप्रक्रतिकत्व ॥ १ ॥ अथास्य ऋतुसम्बन्धं Faq अधिकारिणमाह | ऋतवो न प्रतयतिष्टसत एतेन प्रल्यतिष्ठन्‌ प्रतिष्ठाकामो यजेत प्रत्येव तिष्ठति ॥ २॥ wera: ॥ २ ॥ पुनः प्रका रान्तरेण प्रं सति । [२२,९,१] ताष्डममड्ाब्राद्यशं | ९४५१ षडा तव ऋतु्येवेतेन प्रतितिष्ठति ge: ses भवति FAIA ॥ २॥ यस्मिन्‌ wee रथन्तरादि रेवतान्तं एृष्ठानि क्रमेण होतुः ण्ष्ठानिस्यः स ष्यः षडहः स चेतरक्रतुवदतिशयफलत्वा- भावात्‌ प्रत्यच्तसख्ष्या एव भवति ॥ २ ॥ अस्य कथं प्रत्यत्तर्चिंहे दुत्वमिति तवाद | प्रसं छो तेनर्तव ATA AT एव ॥ ४॥ एतेन एृष्टषडदहेन ऋतवः खल्‌ प्रत्यक्षमिदानों इश्यमान- प्रकारेण शाखोचितपुष्यफलादिलचणेनार्रुवन्‌ wilt एव भवति कल्यः Ver: षड: समूढो वा शव्यूढो वा समूढस््वेव तस्यो- UA गायतानर उपोषु जातमपुरः पवमानस्यते कव इति प्रथम- स्या ङ्कोवहिष्पवमानमोदलमासितं लाष्टौसाभेत्यादिकः कल्यो Zea us दूति ताण्डयमडाब्राद्यणे दा विं ध्यायस्य प्रथमः खण्डः | अध दहि तोयः खण्डः । अधोपरिष्टात्‌ विकद्रकाख्यं facta षड़ातमाह | जिब्रदग्निष्टोमः पच्चदशडकथः सप्तदशउकथो ज्योति- भीरायुरतिराचः॥ १॥ ज्योतिराद्य शेकाहिका द्रव्याः ॥ १॥ ९५२ ताण्डमडहाब्राद्यणं | [२२१९,१] अधास्मित्रधिकारिणमादह। यः कामयेत सवभायुरियामिति स॒ एतेन यजेत ॥ २॥ azar पवन्ताहः प्रशंसति । यत्‌ चयः पुर स्ताद्भवति चयः प्राणापानव्यानास्त एव तत्सन्धोयन्ते ॥ ३॥ यद्यदि चरिहत्‌पञ्चद्‌ सप्तद गस्तोमामकस्त्राहः षडहस्य YT Areata प्राणापानव्यानामकाः प्राणा अपि तेन area त एव प्राणादयः Ballad संयोजिता भवन्ति ॥ २॥ उत्तर WE प्रशंसति | , अथ यत्‌ ज्यति रायुरतिराचो भवति प्रतिष्ठितये ॥ ४॥ स्पष्टः तत्रैष एव AIG यहत्‌नां यथाब्यूह इत्यादिकः कल्पो दटटव्यः ॥४॥ दूति ताष्डयमडाब्राह्यणे द्वाविंशाध्यायस्य दितौयः खण्डः | अध ढतौयः खण्डः | अधाभ्यासम्याख्यं SAG TETAATE | अभ्यासंग्यः पच्ादोविश्वजिदतिराजः॥ १॥ आरौ पञ्चाहो & fast सवने पञ्चदशमेकं हे पञ्चदशे [२१२१४] ASIA STATES | ६५द्‌ सवने सप्तदशमेकं F सप्तदशे सवने एकविं शम कमित्या दयभ्या- संग्यः क्रमे नानुष्ठेयः षष्ठमहविश्वजिदतिरातरः कत्तव्य ॥ १॥ अथ तं षडातरक्रतुं सत्रामना स्तोतुं सत्रपक्तयोः फलवेलच्षण्ं दर्थयति | अन्यस वे कामाय सचमन्यस्मे यन्नो न तत्सरेणाप्नोति THR AAA ATHATAA यस्मै करः TA ॥ २ ॥ अन्यस्मै कामाय खल स्रमनुष्टौयते तथा यन्नोपि तदेव avafa aaa यस्मे फलाय खर्गीदिलत्तणाय वै यज्ञो ज्योति- ोमादिरनुष्टौयते तदेव फलं सव्रेणाप्रोति फलस्य प्रतिनिय- तत्वात्‌ BAU यत्तत्‌ फलं यज्ञेनाप्रोति उभयत्र कमित्यनथेको TAR युनेन च्छाकयमित्यादिवत्‌ ॥२॥ Te वसुभयो; फलवैलत्त्यं प्रकते किमायातमित्याह ॥ स॒चमिव वा एतद्यदनुलोमं yeti यदेकधा पष्टानि ~ DD भवन्तयेकधेवास्िर स्तदोजोवीय्यैन्दधाति ॥ २॥ अनुलोमं VEE क्रमेण रथन्तरं sefeaa warts यद्यदि स्यः एतकत्रमिववे सव्रवत्या खलु गव्यादिसत्रे क्रमेण दृष्टानां सम्भवात्‌ एवं सति यद्यदि एकपैव werfa षडपि भवन्ति अ्रसिन्‌ यजमानोष्येकधेव तेजोदधाति प्रयोक्ता ॥ २॥ अन्न पष्ठान्यन्नाद्यमेवास्िन्दधाति ॥ ४॥ wat षरस ख्याकत्वात्‌ अत्रस्यापि षट्‌ सामामकलत्वात्‌ ६५४ ताण्डगमडा ब्राद्यणं | [२२,४,१] षट्‌राच्प्रभवत्वा्च णष्टान्यत्रमिल्युपचयते अतः ष्टप्रयोगात्‌ तानि यजमाने seattle ब्रौद्या दयत्रमेव स्थापयति ॥ ४॥ अथ तानि पशसाधनत्वेन प्रशंसति | पशवः प्रष्ठानि पग्ररष्वेव प्रतितिष्ठति ॥ ५॥ we | स्गतेरिति निरुक्तात्‌ पुष्टानि यथा ऋतुषु प्रकाभि- तानि रवं पशूनामपि wa: स्पर्नोयत्वात्‌ पृष्टानि पशव इति व्यपदेशः ॥ ५॥ अथादितः पञ्चाहस्य यदभ्यासङ्कित्वं तत्‌ प्रशंसति ॥ अभ्या संग्यः GATS भवति सन्त्ये ॥ € ॥ पूवमदयं न स्तोमेन समापितं तेनैव स्तोभेनाहरन्तरस्याप्युप- MATS SI सान्त्य ve ii अथान्तस्याङ्को विष्वजिदति राचत्व प्रशंसति ॥ विश्वजिदतिराचो भवति विश्वस्याभिजिल्ये ॥ ७ ॥ स्पष्ट । एष एव पञ्चाहो यः ऋतूनां सम्‌ ढोभ्यासङ्गयः दूत्या दिकः कल्यो evar ॥ ॐ ॥ इति ताण्ड्मद्ात्रद्यण द्रा वि शाध्यायसय तोयः खण्डः ॥ अध चतुथः Sw | अथ सप्त AAA: तत्र प्रथमं सपर्पोशां सप्तरात्रं समदि- फलसाधन वा AAATE ॥ [२३१४४] ताष्डरसदा ब्राह्मणं | ९५५ YS: षडद्ोमद्ात्रतमतिराचः॥ ९॥ we । महहात्रतचै काहिकः ॥ १ ॥ अथास्य सप्तपि सम्बन्ध सखदिफलसाधनं Ta चाह ॥ सप्तकषय एतेनाक्रुव सतेनं स्तसाठेतेन यजन्त- डया TU एतेन सप्तरात्रेणा्रुवन्‌ पुत्रपश्वादिभि रत्यन्तससद्धा अभवन्‌ तस्मादेतेन ऋग एव यजन्ते एकः हौ वडव इति वहनामप्य- frat सम्भवा दयजन्त इति बहवचनं यजे रन्नित्यथंः ॥ २॥ अयेतमहर्गतसप्तसं SITET प्रशंसति | सप्त िरसि पुणः प्राणादरद्धियाणोद्धियाण्येवतेनाम्नो- ति॥३॥ शिरसि चक्षुरादि सपच्छिद्रिगतानि सप्त इन्द्रियानि प्राणसंवादे प्राणस्येव इह धारकत्वात्‌ प्रशस्ततेनेन्द्रियास्युपदेशे प्राणव्यपदेशं लभन्ते इतौन्दरियाणि प्राणात्य न्ते तदेवाह प्राणा इन्द्रियाणौति पराणाः प्राण्व्यपदे शा तपं खरूपे ेन्दरियाणोत्यधः अत॒ एतेन सप रात्रेण इन्द्रियास्याप्नोति चक्ुरादिपाटवव्रयतौति ॥ २॥ पुनः सप्तसं ख्यादारेण प्रशंसति | सप्र याम्याः पशवस्तानेलेनाप्रोति ॥४॥ राम्या; पशवो गवाश्वादयः ॥ ४॥ ६५६ ताण्डगमदा ब्राह्मणं । [९२,४,१] सपमस्याह्टोयग्महाव्रतणृष्ठत्वं तत्‌ प्रशसति | त्रत GAS: WS भवति तद्धयनाप्रमन्नं वै aa- [क तेनाप्नोति मन्नाद्यमेवेतेनाप्रोति ॥ ५॥ व्रतं महाव्रतं सप्तमस्याङ्कः ws भवति तदि ward सतरेप्येव प्राच॒यंण सम्भवात्‌ कि च महात्रतमत्र वे TART तत्‌साधनलत्वात्‌ अतएव तत्‌ एृष्टठकरणेनादनौोयमव्रमाप्रोति ॥ ५॥ अध महाव्रतातिराव्रमतिरिक्तमहःषट्‌क प्रशंसति | oN प्रष्ठः षडद्दो भवति प्र्य््टध्यं ॥ ६ ॥ यत्र प्रयोगलक्तण wea जायते केवलखदिकामो यजेतेत्येवं स्तयते स परोतच्तसद्दिः ॥ ६॥ ऋद्धेः प्रत्यत्षत्वमेव anata ्र्क्तद्ेतेन सप्त WH AY TA इयाएव ॥७॥ अत्र एष एव षडोयः ऋतूनां समूढो वा व्यूढो वा ase - देकाहिकं महाव्रतं तस्य च्यातिष्टोमोतिराचः पोडशिमानिति कल्पो द्रष्टव्यः ॥ ७ i दूति ताण्डमदाब्राद्यणे दा विं शध्याख चतुथः Sw: | अथ पञ्चमः Vw | Ay e e हितो = अथ uaa. सप्तरात्राख्यं प्रजादिफलसाधनकं a सप्तरातमाइ | [> २,५१.१ || भाण्डमरा ब्राद्यण | ९५७ पष्ठः GSE AAT मद्ाव्रतमतिराचः ॥ १॥ षडहः स्पष्टः | सप्तद शस्तामकमतिरातरसंस्थग््रदात्रतं प्रथमं अभवति॥ १॥ अधान्तिमस्याज्नः शिर आ दयङ्कस्य सतामव्यवस्थामाह 1 तख चिब्रच्छिरः पच्चदशौ cat सप्तदश आत्मक Rot पुच्छ ॥ २॥ महात्रतस्तातस्य शिरसः अवयवाखिहदादि सामकाः कर्त व्याः ॥ २॥ अ्रधेतस्य प्रजापतेः खुष्टिसाधनवेन प्रजखष्टिसाधनत्मि- त्याह | एतेन बे प्रजापतिः प्रजा अजत ॥ ३॥ सुगमं ॥ २॥ उक्राथन्न प्रशंसति | प्र प्रजया प्र पश्एुभिजायते य एवं वेद ॥ ४॥ स्यष्टोऽथः ॥ 8 ॥ WATTS? भ्रा्भागस्य यत्‌ MATRA तदनुदा पथं - सति। A # ` रि सप्रटशो वे प्रजापतिर्यत्‌ सप्तद शं व्रतं भवति प्रजापनि- मवाप्नोति ॥ ५॥ (८९) ९५८ ताण्डप्रमडाब्राद्यखं | [२२,५१९| प्रजापतेः सपद शं AAA ॥ ५॥ अथ भिरोभागस्य fast परणंसति | यत्‌ चिबुन्डिरो भवति नव प्राणाः प्राणष्येव प्रतिति- छति ॥ ६ ॥ चिहत्‌स्तोमस्तोक्रोया नवकात्काः प्राणा aft शीषख्या सप्त हावर्वश्चाविति नव अतस्तिहत्करणेन प्राणव प्रतिति- हति ॥ ६ ॥ अध पत्तयोः पञ्चट्‌ शत्व प्रशंसति | यत्यच्चद शो पक्तौ सवीवधत्वाय ॥ ७ ॥ वोवधद्त्युभयतो भारयुक्षः Marae: काष्ठविशेषः स यथा समभारो भवति तददुभयपकच्चयोः पञ्चद शत्व वेषम्याभावात्‌ सवौ- वधता भवति won अधामभागस्य Weta प्रशंसति | सप्तदश AT भवति प्रजापति सप्तद शः प्रजापति- मेवाभ्राति॥ ८॥ स्प्टोऽघंः ॥ ८ ॥ अथ यः पुच्छभागस्यैकविंशत्व' तत्‌ प्रशंसति ॥ एकविंशं पुच्छं भवति प्रतिष्ठित्यै ॥ <॥ प्रजापतेः Wea START सप प्रजतिभ्रूतोम्नि्टोमः समा- [२२,६,२] ATSTHSTS ge | ९५९ भिसाधनत्वाचच एकविंशस्तोमानां प्रतिष्ठा प॒च्छभागस्य प्रति- feat पक्षिणां gerd: प्रतिष्ठातव' ufee’ अत एष एव बड्ायः ऋतूनां समूढो वा व्यूढोवा Wawa व सप्तदशं व्रतं तस्योपास् गायतानरः पयख वाचो अग्रियोदविद्युतत्यारुचेत्यादिकः कल्पो Sry ne ॥ दूति ताण्डयमदाबुाद्यणे दा विंशाध्यायस्य पञ्चमः खष्डः | अध षष्ठः Tw | अथ छन्दोमपवमानाख्य UHRA ठतौयं सप्तरात्रमाड । GS: षडदण्डन्देमपवमानं मदात्रतमतिरा चः ॥ १॥ षडहः स्पष्टः । छन्दोमपवमानमिति अरस्य चतुविंश बदिष्यव- मानं चतुखत्वारिशो माध्यन्दिनः पवमानोऽ्टाचतारिंश ana: कत्तव्यः तदेव महाव्रतमिति प्रथमससराचमहात्रतं तदेवं तदे वातिरात्रमहः अग्निष्टोमपयन्तान्याहत्तिस्तोत्राणि उक्थानि पच्च- विशस्ता्राणि पञ्चदशोराविखिहव्सन्धिः ॥ १ ॥ अस्याधिकारिणमाह | पश्कामोयजेत ॥ २॥ Mz ur कथमस्य पशुसाघनत्वं तदाह | gee ताष्डयमदाब्राद्यशं । ` [२२००१] पशवो वे छन्दोमाः ॥ २॥ छन्दोमानां चतुर्वि शादोनां गायत्रा्षरसं ख्यासाम्यात्तेषां च छन्दांसि पशष्वाजिमयुरिति qa: छन्दोमाः पशवः ॥ २ ॥ असे वं किमत इति अत आह । यच्छन्दोमाः पवमाना मदात्रतस्य भवन्ति प्एने- TART ॥ ४॥ स्पष्ट usu । अथान्यपवमानानामन्येषां स्तोत्राणां च यत्‌ स्तोमदविध्य- मस्ति तत्‌ प्रशशति | उभये स्तोमा FRAY AS Afar aay नात्‌ प्रजायते ॥ ५॥ गतं । अर एष एव षड्ोयः ऋतूनां समूढो वा व्यृढोवा समृढस्् व ढन्दोमपवमानं el तस्य पवमानस्य ते वयमिति aqua लोके ठचंव्यपरिवहति सत्रासाहौयजरावोधोय इत्यादिकः कल्योद्रष्टव्यः ॥ ५॥ दूति ताण्डपमदाव्र्मणे दा विंशाध्यायख षष्ठः खण्डः ॥ अथ सप्तमः खण्ड, | अ्रथ पुर्टिसाधनं जामदग्न्य' चतु॑सप्तरा्रमाह | [2259.8] ATSTARTS TET | ९९१ अभ्यासंग्यः TSN चयस्तिधशमदस्तस्य चतुस्तिध- Wie: सप्तदशं मदात्रतमनिराचस्तस्य चतुविंश वदिष्यवमानं चिच्रच्छिरः पञ्चदशो Tat सप्तदशात्मे क- विरुशं पुच्छ ॥ १॥ ` दे विहठतौ सवने पञ्च दशं ठटतौयसवनमित्या यक्रत्षण श्रादा- वभ्यासंम्यः THE TSI अथ षष्टमहः agente safe श- aaa तस्याग्निष्टोमखतुसि' शः अथ सप्तममहः सपदशस्तोमक महाव्रतमतिरात्रसरस्य चतुवि "शं वहिष्यवमानं भवति महाव्रतस्य तस्य एृष्ठविभागः प्रजापतेः सप्तरात्रवदवगन्तव्यः ॥ १ ॥ अथास्य जमदग्निसम्बन्ध दारेण पुष्टिसाधनमाइ | एतेन वै जमदग्निः स्वान्‌ पोषानपुष्यतसरवानिवैनेन पोषान्पुष्यति ॥ २॥ अनेन सवंविषयकामोधिकारौल्यक्ञ भवति ॥ २ ॥ आदितः. ware प्रशंसति | यदभ्यासंग्यः CATS: FCB AT सन्तत्याएव ॥ २॥ अभ्यासञ्यस्याङ्कः सन्ततिप्रकारः पुव्वभेव प्रदर्थिंतः ॥ २ ॥ अघ WATS यत्‌ वयस्तिंशस्तोमकन्तदनृद्य प्रशंसति | अथेतच्नयस्तिऽशमदस्लयस्िधशदेवता SAAT एवा- Tifa tig Ul <९२ ATS THU ATS | [९२,७,७] अटौ वसव एकादश रुद्रा हादशादिव्याः प्रजापतिख वषट्‌- कारेति त्रयस्ि शदेवताः ॥ ४॥ अथ Tea ATA यदतुच्ि we तत्‌ प्रशं सति । तस्य चतुख्िधशोधिष्टोमः प्रजापतिख्तु स्लिरशेदेव- तानां प्रजापतिमेवाम्रोति ॥ ५॥ यदपि तरयस्तिंशमप्ये एकः प्रजापतिरपि गतः तथापि afe- समष्टिमेदेन प्रजापते स्रयस्तिं देवताः समामकत्वाचचतुच््रिशत्व श्रथ वा ये द्वा; तदिथेकादशस्य एथिव्यामधौत्यादिमन्वणत्‌ शृथिव्यादिस्थानत्रयवासिनस्ततस्निं देवाः तदपे त्या प्रजापतिः अतुसि इत्यवगन्तव्यं ॥ ५ ॥ अथान्तिमस्याङ्को वहिष्यवमानगतां स्तोमसंख्यां प्रशं सति | चतूरविरं बदिष्यवमानं भवति मद्ात्रतस्् चतुविं ध शल्यक्रा गायची प्रजनन' गायती प्रजालये ॥ ६॥ ae । एते अद ग्रमिति गायत्राः सकाशात्‌ देबादिक्त्‌- खजगदुत्पत्तेः गायत्रा; प्रजननसाधनत्वं यहा सव्वेन्दसामा- दिभूतत्वेनास्या एव चतुशचतुरचचराधिकेन पृथक्षधगत्तरोत्तर- च्छन्द सामूत्पत्तेगायतरगाः WATTS ॥ & ॥ उभये स्तोमा युग्म॑तश्वायुजश्च Aaya तस्ान. मिथु नात्‌ प्रजायते ॥ ७॥ स्पष्ट vo ॥ {२२.८१ तण्डय्मदात्राद्यणं | ६६९ अधान्यस्याह्ृः पवमानानामितरस्तोत्राणां च यत्‌ बुग्मा- युग्मस्तोमकत्वं तत्‌ प्रशसति | यच्चिबृच्छिसो भवति नव प्राणाः प्राणेष्येव परतितिष्ठति यत. Tae पलो सवोवधत्वाय सप्तदश आत्मा भवति aloha सप्तदशः पुजापतिमेवाप्रोटोकविषं पुच्छं भवति पुतिष्ठिव्ये ॥ ८॥ सष्टोऽथः। TT एष एव ASW यः ऋतनां BAA वा aa वा समटसत्वे व AMIE पञ्चाहो यथा पृष्ठावल वच्चतुधं- स्याह्न एबेकवि शः षोडशो पञ्चमस्याङृः पार्थरस्य लोकश्च चाकू पारमित्यादिकः watever ॥ ८ ॥ * ‘ ° अरधतत्‌ सत्रं राविसंख्याहारा प्रशसति | [२९,१४,७] ताष्डयमडाबाद्मण | ७०४ पुरुषस वा एतत्‌ ॥ ४ ॥ स्पष्टोऽर्थः ॥ ४ ॥ तत्‌ कथमिति तदुपपादयति ॥ विशो पुरूषो दश हि स्या अङ्गन्ल्ो दश पाद्याः ॥ ५॥ स्पष्ट ॥५॥ श्रस्वेवं एतावता vad किमित्यतग्राह | यदेता AIM रा चयो भवन्तयष्वेवेताभिल्लीकिषु पुरुषं प्रतिष्ठापयन्ति ॥ ६॥ परुषांगुलिसं ख्या साम्यादिं शतिरात्रामक सत्रमुपयन्ति ते पुरुष- aaa लोकेषु प्रतिष्ठापयन्ति ते लोकेषु प्रतितिष्ठन्तो व्यर्थः ॥६॥ पनरेताः trat: प्रणंसति | एतावे प्रतिष्ठिता बिधशतोरा चयः प्रतितिष्ठन्ति य एता उपयन्ति ॥ ७ ॥ रात्ौणां पुरुषां गुलिसं ख्या साम्यात्तस्य प्रतिषठितत्वादासामपि ufafsaa sora विंशतिराते सांवत्‌सरिकौ विश्वजिदभिजि- तावित्यादिकः कल्योद्रष्टव्यः ॥ ॐ ॥ दूति ताष्डामडावाद्ण चयोवि'शाध्यायख चतुद णः खण्डः | ete नाण्डमदा ब्राह्यं | [२३,१५,४] अथ पञ्चदशः खण्डः | अथ हौ एकविंशतिरातौ तत्र Wate प्रथमं एक- विशतिरात्रमाद। अतिरा चोभिश्चवः षडद्दोतिरा बोभिञ्ञवः ase वः षडदोतिराकः पश्रुकामा उपेयुः ॥ ९॥ स्पष्ट ॥ १॥ agua साथवाद दर्शयति | एताभिर्वा आदिल्याः सप्त याम्यान TRACTS पश्‌ नवेतामिरत्‌ जन्ति ॥ २॥ उत्‌ जन्ति उत्पादयन्ति लभन्त इत्यथः पशवोगोजाश्ादयः एकविशतिरातोणं पशसाधनत्वसुक्त ॥ २॥ एकविं गतेः सपसंख्यायाश्च कथं वेषम्य' स्यादिति तत्‌ समथयते | AC # faq सप्त सप्तादित्याः॥ ३॥ यद्यप्येता एकविं शतिस्तथापि विभागस्विसप्त भवन्ति बस्ततो ह > क ऽतिरात्रः षडडहश्चति waa आदित्याश्च सप्त आरोगश्राजादयः Zar ~ “ft ९ क आदित्याः सपति सन्तरवणाऽच THAW ख्यासाम्य ॥ २ ॥ रात्रौणामादित्यसमसंख्यात्ेन कथ पश्एफल कत्वमिति तदुप- पादयति | [९२.१५.१७] ताण्डवमद्ाब्राद्मणं । ७११ पशव आदित्याः ॥ ४ ॥ आदित्यानां पभूनाञ्च ख्टटिविभागसम्बन्धः सच प्रदशिंत एव यदा सख्यासाम्यसम्बन्धः ॥ 8 ॥ न केवलं रात्रौ णामादिव्यसंख्यासाम्यात्‌ waa किन्तु लोकदयसमदिहेतुरिति भवतौति aaa | आदित्या असिल्लोकद्वा आदित्या अमुकिन ॥५। Men ५॥ । कथं लोकदहयेषु तेषां सखदित्वमिति तदुपपादयति | पशवोसिन्‌ ऋतवोसुखिन ॥ € ॥ पशव आदित्या दूुक्ञत्ात्‌ पश्‌ नामस्िज्ञोके सहिः आ- दिव्या अप्य waar एव तथा Talay द्य लोके ऋतवः सख्दाः सप्तादित्या नित्य दत्यमुभिन्‌ दय॒लोकष्वादित्याः सदाः ॥ ९ ॥ इदानोमादिन्यसंल्याकेकविं शतिरात्रौ रुपे युषामपि लोकदय- ससृदिभवतोत्याह | उभयोरनयोलकयोकभ्नवन्ति देवलोके च AAW लोके च य एता उपयन्ति ॥ ७॥ a f ry णकावतिराचाव अथास्य कल्यः पूवस्य कविं शतिरातस्य षोडशिकावतिरातचाव- भितः षोडषिमान्मध्ये waar षोडशिका: तेच wa तेचापषोडशि मन्तदति अते कविंशतिराते चयोभिश्नवाः षडदहास्तव cata: ७१२ AWTS ब्राह्मण | [२९ १६,२] प्रतिलोमानुलोमा afa dnt मतदयं दशयति सूत्रकारः तथा- fe पूबेस्िन्न कविंशतिरात्र frat ठतौयमनुलोमं व्याहत्तिरिति कुतइत्यादि नव्याहतं विज्ञायत इति आहतस्तुतौयोभिञ्रवः कुत दूति नास्ति वचन इत्यथः प्रतिलोमं शार्डिल्योहावभिञ्चवावित्येक- वचनादिति दितोयढतोवयोरभिश्नवयोव्वावधानाभावात्‌ हावभि ्वावितयेकओेषं कत्वा वक्तव्यं न च तथाक्लतं ब्राह्मणे कित्वभि- अवोभिद्ववद्रति vane fafeet: तेन नुनं एथग्धन्म्ाः ठतोयः प्रतिलोमः यथा प्रथमे चतुद MUTT दयोः TERA: सह वक्तव्यात्‌ प्रातिलोम्यादेव wefafem तद्यथा wea षडहस्तरयस्ति शा. भण इति तददचापौति qa ॥ ७॥ इति बाण्डामडाब्राद्यणे चयो विं शाध्यायख पञ्चदशः खण्डः ॥ अध षोडशः खण्डः | अथ दितौोयभेकविं शतिराचं ब्रह्मवचं सफलसाधनमाह | SATA UST: TESA: स्वर सामानो दिवाबी्य ART: खरसामानः पष्टः षड्दस्लयस्ि<शारम्मरणे- तिराचो AAAS सकामाउपेयुः ॥ १॥ © = = fax ` ० नोदेति ब्रह्मवच्चसत्राम तेजोविशेषः सच तमोहनमन्तरेण 4 ॥१॥ 6 ‘ १ अतस्तदरपं फलं साथवादमस्य दशयितुमाह | खर्भातुर्वा आतुरः सुं तमसाविध्यत्तसतौ देवाः प्राय- ित्तिमैकधसतएताञअ्विन्दर्स्ताभिरस्मात्तमोपाघ्नन्‌ ॥ २॥ [२६३,१६,४ | ताष्ड्रमदाषुद्यणं | ७१ पव्वमासुरः श्रसुरसम्बधो खभाौनुन्रामकः FARMAN मायया अविध्यत्‌ waaar वदा आसुरः असुरः स्वाधिकस्तदितः तथा च मन्वसाधनवर्यः तस्मे तमोविदाय wala देवाः प्रायचित्ति- न्तमोहननसाधनमे च्छत्‌ विचारितवन्तः पते तदा एता एक- विंगतिरात्ौः साधनत्वेनाविदन्‌ लब्धवन्तः ताभिरनुषिताभिर- स्मात्‌ सुथात्तमोपाप्रन्‌ ॥२॥ तदनुष्टादुणामप्येतत्‌ फलं भवतोति दशयति! अपतमोघ्रते य एता उपयन्ति ॥ २॥ प्रतिबन्धकषायरूपन्त मोपदत्य ATT CAM लभन्त इत्यथः अव राजने रुद्रदेवस्य एतासां राच्रोणामनुष्टानेन किलाभो- भवदिति क््यभाणत्वा्तत्परिहाराय केचित्‌ प्रयोयविशेषाः RUM: २॥ तत्र किञ्चित्‌ पशविशेषमालभ्य' दश्यति। MATT पश्ुमुपालंभ्यमालभेरन्‌ ॥ ४ ॥ सोमण्षणो तावुभौ देवता अस्य स परशुः सौमपौषः स चोपा- लभ्यः सवनोयपगे.: पद्यादालम्भनोयः तं पशमालभेरन्‌ ॥ ४ ॥ अथ पशोर्क्रटेवताल् प्रशंसति। सोमोवे ब्राह्मणः पश्वः पषा खामेव तद वतां पष्ु- भिर्व्वरुदयन्ते त्वचमेवाक्रत ॥ ५॥ Maras ब्राह्मणानां राजा दति ga: ब्राह्मणखाभिलात्‌ 4९. 2 €१४ ` ताण्डगमडाब्‌ाद्यण | [२३.२ ९.९] want च ब्राह्मणएव बेराजरथन्तरग्रसिदिद्यःतना्ैः aM णोक्तदेवतापशकरणेन तस्यामेव देवतां सोममेव पश्भिवंर्चयन्ते aggafia यदा वहेति वर्दनार्थः किञ्च त्व चमेव सत्ति रचामेव दीपे BAG वा कतवन्तो भवन्ति तथा च सौमपौषं पशु प्रकत्य गुत्यन्तरं Gala Saar पुरुषः पौष्णाः पशवः खये वामानं देव- वथः प््भिसत्वचं करोति न दुःखमाभजतोति॥ ५॥ अच सामिधेनौषु विशेषमाद। मनो Wa: सामिधेन्यो भवन्ति ॥ ६ ॥ स्पष्ट । ६ | मनु सम्बन्धं प्रशसति | मनु यत्‌ किञ्चावदत्तद्ेषजम्भेषजताये ॥ ७ ॥ रागदेषादिशोकापनोदकस्य मनोः परानुग्रहः स यत्‌ किञ्चापि wafaaa बाक्यमवदत्‌ asus fea wa यस्तदौोयधग्धः साभिधेनोकरणं भेषजतायै सकलदोषस्यौसधाय भवति ॥ ७ ॥ अस्य सत्रस्य कालविशेषमाह | AANA उपेयुः ॥ ८॥ नै दाघोये निदाघसस्बन्धिनि काले ग्रोत्तावित्यर्धः॥ ८॥ तं कालं प्रशसति | तद्धयष प्रतितेजिष्ठन्तपति ॥ < ॥ aa तस्मिन्‌ निदाघे एषः सूयः afas’ अत्यन्ततेजो युक्त खलु तपति इति ॥<॥ [२९,१६,१२)] ATSTASTA TT | ७१५ अस्त्वेवं ततः सचिणां कि स्यादित्यत ae | किलासत्वात्तु भयमतिद्धेभ्योपदन्ति ॥ १० ॥ सुविशेषोवास्त एते तत्‌ सत्रे ण किलासः सिहाः किलास- त्वात्‌ दु शश्रावयवश्याधिसम्भ गात्‌ भयत्र भवति चरतो west नान्निष्टपन्नादित्य एभ्यः सतिभ्यः सकाशणादति अत्यधिकां अपति खल्‌ भयं रतो अ्रयं कालोचित इत्यथः ॥ १०॥ कथमस्य किलाससाधनत्वमिति तत्‌ समथयते | शतावाउय्यदेवो राजनिरूपेत्‌ सकिलासोभवत्‌ ॥ ११॥ एता रात्रो: खल राजनिः रजनस्यापत्यसुग्रव उपेति उपेत्य सोग्रदेवाः किलासः किलासवानभवत्‌ ॥ ११॥ अथोक्ताथंन्नानपुरःसरमभे सचानुष्ठानं WMA | अकिलासो भवति य एवं विद्वानेता उपेति ॥१२॥ उग्रदेवस्ैकस्येव प्रय.गप्रापविहानुवोेकक्टकल्रविधानं तेनास्मिन्‌ सत्रे एकोप्यधिकरोतोति वेदितव्यः यदा उपेतौति उभयत्र बहवचनं कत्तव्य' अत्र कल्पः उत्तरस्येकविशतिरःः ` संवत्रक्गपान्यदान्यनु क्त्ाभोवत्तकाले यः Gea ष्वैतन चत ब्रह्मसामानः पौष्कलश्रुष्योश्णिदोविषुवतः तस्य सामटचस्य लोक आभोशव waa इव सूथ्यमिति fara’ समानमितरमिति तथा य्मादतिरावरात्‌ एषश्चसुपयन्ति प्रथमस्याङ्नोस्य प्रतानुरूप इति साधारणः कल्पः ॥ १२ ॥ दूति ताण्ड मदा ब्राह्मणे चयो विश्ाध्यायसःा षोडशः खण्डः | ere AVSTASTR TET | [२३.१०२] अथ सप्तदशः खण्डः | अधाव्राद्यफलसाधनं दाविशतिराव सचमाह। अनिरा चो ज्योतिरगौरायुच्यद्दोभिञ्चवः Feet दाद्‌- WEY दशादानि मद्ात्रत्छातिराचश्चान्नाययकामा उ- पेयुः॥ १॥ Mz ।१। Mai Taw उक्लफलस! धनत्वं प्रद शयन्‌ प्रशंसति GANA दाद शमा सास््रयदमे लोका असावादित्य Temas दाबिरशमेभ्यो लोकेभ्यः स वत्सरादमुक्या- दादित्यादन्नाद्यमवश्न्धते य एता उपयन्ति॥ २॥ ऋतव आदित्यपय्न्तादेवा;ः अब्रहेतवः खस्थानोया एक- विंशतौ रात्रयः दावि शमह: तत्‌ सस्बस्धयत्नं Waa एताभिरत्रावरो- aga. अत्र यत्रातिराादभिञ्जवमुपवन्ति wanes एष प्रा- नुरूपो यत्र वा विकद्ुकेभ्यो यत्राभिद्चवोरातरिसपे षु waatee- ब्रह्मसामानः पौष्कलश्रुध्योण्ठिदोन्यत्र संवत्छरसंमितादिति सामा- न्यकल्पोद्र्टव्यः॥ २॥ दति ताष्डयमदाब्राद्यणे बयो विं श्याथस्् सञ्दर्‌शः खण्डः | ~ [१३,९८,४ | साण्डमर बाण | 9१७ अथ अष्टादशः खण्डः | अध प्रतिष्ठासाधनं व्रयोविश्तिरात्रम्‌ सचरमाह। अतिराचो ज्योति्गेरायुरगौरायुः प््वादोमिसवः षडष्दादादशादस्य दशादान्यतिराचः प्रतिष्ठाकामाउपे Aine ae ue i प्रतिष्ठासाधनत्व सप्ररोचनमाडइ | एताभिवे प्रजायतिरेषु लोकेषु प्र्यतिष्ठत्‌ ॥ २॥ रष भूरारिलोकेषु ॥२॥ प॒नस्ितहारतारातः; प्रतिष्ठाफलस्योचिता इति प्रथं सति। यदेतास््योविधशतौरा चयो भवन्ति चय इमे लोका एव्वेवेताभिलञो केषु प्रतितिष्ठन्ति ॥ ३ ॥ Mz ua रात्रोणं ufafsaarefa afauafa प्रतिष्ठाफलं भवतो त्याह | एता वे प्रतिष्ठितास्त,यो वेरशती राचयः प्रतितिष्ठन्ति य एता उपयन्ति ॥४॥ १८ ताष्डगमहावाद्यगां | [२६,११,२.] प्रजापतेः प्रतिष्ठासाधनत्वादा प्रतिदितलोकत्रयसमसस्या- करात्मौणामाधिक्याहा एता अपि प्रतिष्ठिता इत्यच्यन्ते ॥४॥ शति arslaerangy चयो विंश्राध्यायस्य अष्टादशः खण्डः | —_—_— परथ ऊनविंशः खण्डः | षहो चतुविशतिरातौ aa स्वर्गोत्पत्तिसाधनं प्रथमं चत. विंशतिरात्र सचरमाह। अतिराचः IST: स्तोमः षड़दस्लयस्तिशमदरनि- स्क्तमुपचव्यस्य तन्त्रे GIA कणएवरयन्तरग्ध्यन्दिनेऽथ चयस्ति८शं fan fuse एकविं ८शे चिणवन्तयस्तिंर शमदनिरक्त' चयम्ति्ंशमदरनिरक्त' FHI रोमः Ise: प्रयङ्चिड्रद दरनिरुक्त' ज्योतिष्टोमोपरष्टोमोतिराचः ॥ १॥ gayi स्तोमः षडहद्ति वैरूपादिएढचतुष्टयर हितोरथन्तर- छदद्वाभेव निवत्येः रयन्तरष्ट्टान्यनुजानि ददत्‌ष्ष्टानीतरा णोति व्यवस्था सच दितोयः vafefa त्रयस्िशारग्भण ree: प्रधमं तयस्ति'महरनिसं तद पहव्यस्य तन्ते क्षं उपद्हव्यो नामैका- तन्ते रौव॒ तदतिक्गपं sated विशेषः मार्ध्यान्द नसवने पवमाने कर्णरथन्तर पुनानस्सोम्ध(रयेव्येता षु ana शिष्ट az ue अस्य स्वर्गत्‌पत्तिसाधनलत्वं सप्ररोचनमाह | Rates] लाण्डयमद ब्राद्यशं | ore ax लोके ave एताभिवे देवा; | लोकं BAN खगे लोके सीद्‌ामेटेताः ॥२॥ पू्बसेताभोराविभिः aa लोके सोदामेत्यभिसन्धायेता रात्रोरनुष्ठाय देवसंलत्तणे aa समसोदन्‌ Ba एताः स्वर्ग्यादरति ओषः तथा च तैत्तिरोयकं यथा वे मनुष्या एवं देवा रय रासन्‌ ते कामयन्त शरज्तिपापानं सत्यमुपहत्य देवे समसो इव'च्छ,मेति त एतं चतुर्धि'शतिराच्रमपश्यतित्य्थः ॥ २॥ अथासां aaa’ साधयति। एता वाव ब्रघ्रस्य विष्टपोयदेने चयस्ति्शा मद यतः सन्धोयन्त तेन THE विष्टपररोदन्ति ॥ २ ॥ एता वाव एता एव॒ चतुवि'णतोरा्रयोब्र्नस्यारित्यस्य विष्टपोदुलोक इत्यथैः सोवा श्रादित्योव्रभ्रद्रति fe श्रुत्यन्तर एवं सति ave विष्टपख्थानोयासु रातिषु यद्यपि एते व्रयच्तरिंशा- स्रयस्ति'णस्तोमकान्यहानि मध्यतः सन्पौयन्ते सम्यक्‌ प्रयुज्यन्ते तेन साधनेन ave विपभेव रोहन्ति सक्िणः ॥ २॥ WAAAY यत्‌ Yer. स्तोमः षड़ हहयन्तत्‌ प्रशं सति | मध्यतः पष्ठान्युपयन्यन्न वे पृष्टान्यन्नमेव तन्सध्यतोषी- यते TAA सदन्नसिनोति ॥४॥ अन्रसाधनत्वात्‌ षट्‌सामाककान्‌ संल्यासास्यात पृष्टानां साम्येन स्तति; ॥ ४॥ <२५ ATTA CATES । [२१,१९,९| अरधातिराचमम्निष्टोमसुक्ता शिष्टा एक्रविंशतिरा चोः सप्तधा विभज्य प्रशंसति | सप्तरादावा एते NY I ae ॥ ५॥ ततः किमित्यत are । अतो वै प्रजाः प्रजायन्ते ॥ ९॥ अतः सप्ताहसकाशात्‌॥ € ॥ ततश्च किमित्यत aie | परप्रनया fasta य एता उपयन्ति ॥ ७॥ स्पष्ट ॥७॥ रध पुनः सप्ताहस्पत्वमेव छम्दोमस्था नोयत्वेन प्रशंसति | अपशव्यं वा एतत्‌ सच यदच्छन्दोमं AORTA न न्दोमवत्यस्ते न पशव्याः ॥ ८ ॥ पशवन्छन्दोमाइति श्युतेस्तद्राहित्यादेतत्सचमपशव्यङ्गल्‌ तथा सति यत्सप्नाहाभवन्ति तेन Sasa: श्रत: पशव्याः सुल्यसप- HUTA छन्दोमत्वस्ततिः ॥८॥ अत्र aafanfagata यददहरन्तरा व्यवहितमस्ति तत्‌ प्रशसति | चयस्तिरःशस्तुयस्िध्शमन्वे ति चिवत्‌ चिडृतमयादग्नर [२३,१९,११९। ताष्डपममदःबाद्यमण | ७९१ रोदन्ति यत्त॒यस <शत्त्‌यस्ति,८शमन्वे ति प्राणात्‌ प्राणेषु प्रतितिष्ठन्ति ॥ < ॥ aafane चिद्ठदादिषट्‌कानामग्रत्वात्तयोरानन्तर्यवसकलस्य स्वर्गादेरग्ररोहणं ya ॒विच्छन्दोमम्तोत्रौयानवकामकत्वात्‌ प्राणानां च नवकात्कत्वात्‌ प्राणेषु प्रतितिष्ठन्ति प्राणेषु प्रतिष्ठा, नाम चिरकालजोवनं anf गयोरनुगतिः खष्टाः॥ € ॥ यत्‌त्रिवृत्‌चिवृतं ure i विहतो हितोयस्य एष्यस्तोमषडहस्य प्रत्यक्त्वादन्तिमं चि- छदहभवति तत उत्तरभेकं तिह दनिरुल्ञमहः wa एवमतस्तयो- रनुगतिः। १०।। अधान्तिमिमग्निष्टोममदहस्तदितरसम्त्यथं मिति ्रशं्ति | विलोमानो वा एताराचयो यत्‌ज्योतिरगिष्टोम उत्ा- नोयमद्भवल्यकपघस्य HA ॥ १९॥ चयस्ि'शानन्तरं विणवमहस्ततः पथादेकविशे दे इत्यय- दिव्य॒त्क्रमादेता राचयोविलोमानः Te Aaya रूपं तासां यद्दि ज्योतिष्टामोगिष्टोम उत्थानौयः सक्रात्थानसम्बन्धपह- भेवति aqane अनिर्दिं्टस्व प्रजापश्वादिव्यतिरिक्तस्य फलस्य ee waa ज्यातिष्टामस्याङ्गः एष प्रतानुरूपो गौरोवित- मनुष्टुभ्यन्हमविक्त,सस्य स्वसाधनत्रादिति भावः रथ कल्यः, अत्र संसदामतिरात्रः ण्यः स्तोमः षडहः प्रथमल्ं चतुंमहः ( ९९ ) ९२२ ताण्डासद्धाब्राद्यणं | [₹द,२०,द ] TWAS WAITS लोके त्वष्टौ साम यद्यनुतोदमिवयादि- कल्पो द्रषटव्यः॥ ११॥ द्ति ताष्डपमहावुद्मणे वयोविंशाध्यायख एकोनविंशः खण्डः | अग्र विंशः खण्डः | अथ हितों चतुवि शतिरात्र प्रजापशोरन्यतरकामानां सच- माह | | | अतिरा चोद्यावभिश्चवौ weet दादशादस्य दशादा- न्यतिराचः प्रजाकामा वा पश्र क्रामावोपेयुः॥ १ स्गष्ट । १। आदं षडहदयं प्रशसति ॥ BATS योनेः प्रजाः पशवः प्रजायन्ते यत्‌ क् परी षडदा- बुपयन्ति SATS योनेः प्रजया IAA: प्रजायन्ते ॥ २ ॥ लोके खल्‌ क्त.सादेवोत्पादनयोग्यादेव प्रच्छादयो न प्रजाः पशवथोत्पद्यन्ते अस्त तथा लोके किन्तत आह य्या क्सो गवामयने fast षडहा वपयन्ति स्विः तरिं क्त पादेव योनेः खयमपि प्रजाः पशुभिश्च प्रजायन्ते सख्दाभवन्ति। : २ ॥ अध दशाह प्र्ंसति। अथ यानि दाद शादस्य दशादानि वाचमविच्छिन्ना- मुपयन्ति प्रजननाय ॥ ३॥ । {३३२१.९] ताण्ड त्राद्यं । ९९३ गताधंमिदं॥३॥ अय स्वां Wal: प्रशंसति। एताव प्रति्ठिताशतु्विंर्‌शएतीराचयः प्रतितिष्ठन्ति य रता उपयन्ति ॥ ४ ॥ प्रतिहितस्य संबत्सरस्यावयवभूतानामदैमासानां समानस- ख्योपेतत्वादासामपि प्रतिष्ठितत्वमिति ॥ # ॥ इति ताण्ड्रमहाबद्यणे चयो वि श्पभ्याचख विंशः खणड़ः | अय एकविंशः wae | अथान्नाद्यफलसाधन प्रजापतेः पञ्चविंगशतिराच' Baar | एता एव स मद त्रताः ॥ १॥ एता एव दितोयचतुवि तिरा चोक्ता एव ॥ १ ॥ आआसामन्रायफलाय सप्ररोचनमादह। एतार्भर्े प्रजापतिः स्वमन्नाद्यमवारन्धे ॥२॥ अत ददानो अत्रादययमवरन्ते इति॥२॥ अथादिष्टमहाब्रतश्विलिलान्रायफलसाधनमिति प्रशंसति । चतुविं {शतिः संवत्सरस्यादंमासाः संवत्सरः पच्ञविं - Wa sd संवत्सरादेतामिरन्नायमवस्न्धते य एता उप- यन्ति ॥ २॥ OR ताण्ड {मद ब्राद्यण । [२,२२.३] संवत्सरावययभूताशतुविं शतिरहैमाससथा नोयाअ्तुरविं"शति- रात्रयः पञ्चविंशोवयवो संवत्सरः ततस्थानोयं महहान्रतमन्नं एवं सल्येताभिः सत्रिभिः संवद्रादेवात्रादययमवरुन्धते संवत्सरे क्टखा- त्रनिष्यत्तेः के अवसुन्धत इति चेत्‌ य एता उपयन्ति ॥ २ ॥ दूति ताण्डमदहा ब्राह्मणे वयो विंशाध्यायस्य एकविंशः खण्डः | ay हापिंशः Ww: अथ षड्विग्रतोरात्र प्रतिष्ठासाधनं सत्रमाह | अतिरात्रो गीश्वायुख दे अदनी दावभिसवौ geet दादशदस्य दशणद्ान्यतिराचः॥ १॥ ae ॥१॥ आसां प्रतिष्ठासाधनत्व सप्ररोचनमाद। ऋतवोनप्रत्यतिष्ठधस्त एताभिः प्रत्यतिष्ठन्‌ प्रतिष्ठाका- माउपेयुः प्रत्येव तिष्ठन्ति ॥ २ ॥ ae | २। । प्रतिष्ठा मेव प्रयोक्तगतसं यया प्रशसति | षडवा तव ऋतु बेतामिः प्रतिति्न्ति ॥ १॥ TM । २। [९३,२२,७] ताष्डमडात्राह्यणं | ७२५ आद्यो हे अहनो प्रशसति | यद्ग श्चायुश्च दे अनो भवतो मिथुनौ स्तोमावुपय- न्ति प्रजाल्ये ॥ ४॥ गौः स्तो आयुः पुरुष इति मिथुनौ परस्परं प्रजात्ये प्रजन नाय ॥ ४॥ अथ weet प्रशसति | VAR प्रा षड्दावृपयन्ति i प्रपा एव ॥ ५॥ विप्रकौणत्वाभावैन गवामयनं एतत्‌ कसो प्रजादिक्त,पौ सम्पद्यत ॥५॥ अध दशाह wala | अथ यानि दादशादस्य ट शादानि वाचमविच्छिन्ना- सुपयन्ति प्रजननाय ॥ € ॥ we । ६। अथ सर्वामिलित्वा प्रणंसति। एता वे प्रतिष्ठिता षड्विरंशतीरा तयः प्रतितिष्ठन्ति य एता उपयन्ति ॥ ७ ॥ ऋतूनां प्रतिष्ठासाधनत्वात्तेषां च संवत्सरातमकत्ेन प्रति. हितत्वादास्ामपि ufafsaa’ ॥ ॐ ॥ इति ताण्डमदाबुाद्यण चय वि शाध्यायस्य द्वाविंशः खण्डः | =^ ~ ९९६ ताण्डयमदात्राद्यणं | [२३,२४,१] ay चयोविंशः Gay: | a4 सिहसाधनत्र्तवाणां anfaufacraars | अनिरादो ज्योतिर्गोरायुच्यद्ो दावभिशवौ षड्रौ दाद्‌ शादस्य द शादान्यतिरा WHAT उपेयुः ॥ ९॥ गतार्थमेतत्‌ ॥ १ ॥ ऋदिफलं प्रयोगद्ठारोपपादयति। एताभिरव नक्ताणि सर्वाश्ठद्धिमाशरु वन्‌ सर्वाश्टदिष- भवन्ति य एता उपयन्ति ॥ २॥ अत एता उपेयुसःसङ्दाभवन्ति॥ २॥ प्रयोक्तसं व्यासाम्यादप्येता ; प्रशस्ता इत्याह | यदेताः सप्नविशशतीराचयोभवन्ति सप्रविरशनिन्न् चाणि नक्तचसग्डिता वा एता रा चयो नक्तचाणामेवदधंख- श्ेवन्ति ॥ २॥ e azn 2 il दृति नाण्डमदंा ब्राह्मणे चयो वि ण्ाध्यायस्य वयोविश्षः खण्डः | अथ चतुविंश खण्डः | अथ पशफलस।धनमष्टाविगशतिरातर' BAA | एता एव स मदात्रताः पप्रुकामा उपेयुव्यदेता अष्टा- [२३,२५,३] ताण्ड1मदात्राद्यणं | SFO Frymataay भवन्त्यष्टा शफाः पशवः TEMTTAT HA: पश्नवर्न्धते ॥ 2 सुगमं ॥ १॥ दृति ताण्ड मदाब्राह्मणे दयोवि शाध्यायखय aq fea at: खण्डः ॥ अथ पञ्चविंशः wuz: | अरथानन्तकथ्रोफलसाधकं प्रजापतेरेकोनति'शद्रा्रः सव्र माह | अतिराचनो ज्योति रायुीरायुः पच्वादोदावभिश्चवी USE दाद्शादस्य द शादान्यतिराचः॥ १॥ स्पष्ट ॥ १॥ आसां योफलं सप्ररोचनमाद्। ताभिर प्रजापतिरनन्तारभ्रियमजयत्‌ ॥ २ ॥ STU कथमनन्तय्रौफलसाधकत्वं अस्येति तदुपपाद्यति | अनन्ता वार्ता या एकयानविरशन्नेति वै वाचो- नन्त ॥ ३॥ एत। राचयोऽनन्ता वद्धः खल्‌ यदा अनन्ताः पञ्चाहषडहा्याः ore ताण्डमदात्राह्मण | [22,242] अनन्तसङ्कातकासु ABT ततः कोतिशयदति तज्रोच्यते यदा ने कयानेति न खयत aga वा चोऽनन्त्य तदभाव आनन्त्य वा प्रतोतिः॥३॥ अस्तवे वं सतिणां किमायातमिति तदुच्यते | यदेता एकया नविधशशद्रा चयोभवन्त्यनन्तामेवेताभिः faq जरयन्ति ॥ ४ ॥ स्प्रष्टु isi दति ताण्डमदाब्राह्यणे वयो वि शाध्यायय्य पञ्चविंशः खण्डः | aq alan: Bw: | अधात्राद्यफलसाधनं FANS सत्रमाह। अतिराचस्तरयोभिक्षवाः षडददादाद शादस्य दशदान्य तिरा चोन्नाद्यकामाउपेयुः ॥ १॥ स्पष्ट ue ्रधेता अत्राद्यसाधनादति स्तौति। परोक्तमन्यानि सत्राणि विराजं BATT प्र्यक्तमेता- विराजसम्पन्नाः ॥ २ ॥ अरन्यानि सत्राणि स्तोमपरिगणनादिना विराजं संपद्यन्त एतत्‌ सत्रगतासु रात्रयः wad विराजं विंशत्‌ संख्योपे तलात्‌ तिगदक्तरा विराडिति ga: uu [२१.२०९] स्ाण्डप्रमडाब्‌ द्य rE awa fa aa: सतवरिणाभित्यत भाद | प्रत्यत्तमेताभिर न्नाद्यमवर्न्धते य एताउपयन्ति ॥२॥ aa विराडिति अुतेरेताभिरत्रावरोधदति॥२॥ इति ताण्डमडाब्राद्यणे चयोविं शाध्यायस्य wefan: खण्डः | —_-——— wa wafam: qua | अधघात्रायसाधनं प्रजापतेरेकत्रिंशद्राचंसत्रमाह। रता एव HARA रतां परजपतिरमिपूनमच्- दमवासन्ध ॥ ९॥ अभिपृ्ैमनुक्रमे व॥१॥ कथमाभिरत्राद्यस्याभिपूव्वमिति तदुपपादयति | अन्नं विराडन्नं बतं ॥ २॥ पूवौक्र िंगद्राताख्यमेवमव्रस्य महात्रतस्थामसाधनतवं अस" ALA अत उभयोरप्बव्रासकत्वादुभयानुष्टानक्रमेणान्रलाभः॥ २॥ अधान्धेषामपि एतदनुष्ठायिनामेतत्‌ फलं भवतीत्या | अभिपूव्व मेवैताभिरज्नाद्यमवरुन्धते ॥ २॥ (, श 3 one ाण्डमराबाद्यशं | [28,258] स्पष्ट ॥३॥ दूति ताण्डरमद्ाब यणे चयो विं श्ाभ्यायस्य सप्नविशः खण्डः | अथ ्रष्टाविशः खण्डः | अथ पश्फलसाधनं दाति द्रां सव्रमाड । अतिराचोमौ शाय दे eat चयोभि्वाः षडा द्ादशदस्य दशाद्ान्यतिरातुः पश्टकामाउपेयुः॥ १॥ स्पष्ट ॥१॥ अथास्य पशसाधनत्वं वक्घन्तद् तसं व्यामतुष्टुपसंपादनेन प्रणं- सति। ART एतारातयः॥ २॥ ATU कथमिति तदुपपादयति | दाति धशदस्षरानुष्टुप्‌ ॥ ३॥ स्ट ॥२॥ रतः किमित्याह | दागनुष्टेप्‌॥ ४॥ सटः usu [२३,२८.८] लाण्डममडावुाद्यण | Oz वागामकल्वेन पश्वाककत्वं दयति | चतुष्पादाः पशवः ॥ ५॥ अतुष्टुभखत्वारः पादाः पशुनामपि तावन्त एव ॒अतस्तयाः सम्बन्धः ॥ ५॥ असतयं वं कि तत इत्याह । वाचा पश्न्दाधार ॥ ६ ॥ पूवव प्रजापतिः वाचानुष्ुवासना यान्‌ पशन्‌ दाधारेति अरुषटुभोबामगर पत्वमसकहभितं ॥ ६ ॥ कयावाचति सोच्यते | एताभीराचीमिः॥ ७॥ राबोणां अनुष्टभाच्च संख्यासाम्बादाचा दाधारेत्वप- aaa ॥ ऽ ॥ ६ ५ ददानोमपि पशुनां वाचा आगमनादिव्यवहार एतत्‌सम्बह- इत्याह | तस्मात्ते वाचा सिद्धा वाचा इता आयन्ति ॥ ८ ॥ यस्मात्‌ प्रजापतिः वाचा पशन्‌ ्टतवान्‌ तस्मादिदानोमपि सखस्वामिवाचा frat वाद्माव्यवहारा आसन्‌ किच्च वाचा एहो- त्यादिरूपया वाचा आहताः खामिणकाशमायान्ति इदानौ- MAMAS प्रजापतेवीचा पशधारणं Baa भवति अत एवा- Mush: पका मानामुचित इत्यर्थः | O22 लाण्डयमडाबाद्यणं | [22,255] A वेदार्थस्य watts avers” निवारयन्‌ | समथा खतुरोदेयाद्‌ faardtaaeat ।॥ ८ ॥ इति ओोमद्राजाधिराजपरभेश्वर वेदिकमारगपरवर्तकयो वौरवुक मूपालसाम्ब्ाज्यषुरन्धरेण सायणाचाय्यण विरचिते माध वौये सामवेदाध-प्रकाओे ताण्डयमहाब्राह्मणे ्रयोविशाध्यायस्य serfs खण्डः | वरयो विंश्ाध्यायः समासिगमत्‌ | अथ VAAN: | अथ प्रधमः खर्डः | यस्य निण्वसितं वेदायो वेदेभ्योखिलं जगत्‌ | निन्रमे तमहं वन्दे विद्यातोधमरेश्बरम्‌ ॥ त्रयोविं शत्यध्याये हातरिशद्रात्रिपयन्तानि सत्राणि निगरि- तानि अथास्मिःखतुरविंशेध्याये तयस्तिशद्राचमारभ्य संवन्सर- पथन्तानि सत्राणि निरूप्यन्ते तत्रादौ प्रतिष्टाकामाय रयसखि- शद्रातरसंजन्नक WATE | अतिराचस्लयः पा दा विश्वजिदतिराच एकः पच्चा- छो द्वाद शादस्य द शादान्यतिराचः ॥ 2 tl a: १। | रुतस्िन्‌ aa भ्रधिकारिणो दशयति | प्रजापतिः प्रजा अजत तान्‌ प्रल्यतिष्ठरसा एताभिः प्र्यतिष्ठन्निमे लोकान प्रत्यतिष्ठधस्त एताभिः प्रत्यतिष्ठन्‌ प्रतिष्ठाकामा उपेयुः प्रत्येव तिष्ठन्ति ॥ २ ॥ ORB ताण्डामद्ाबाह्यणं | [28,%,8] प्रजापतिना wet रेवमनुष्या दाः प्रज्ञाः परथिव्यादिलोकाखन प्रत्यतिष्ठन्‌ wearer ततः प्रजापतिनानुषठिताभिरेताभि- स्रयस्तिशद्रात्रौभिः प्रतिष्टामलभन्तः तत्तस्मात्‌ प्रतिष्टाकामि- नामस्मित्रधिकारः॥ २ ॥ अत्र पच्चादहे व्धद्रयथन्तरयोः साम्नो रन्योन्यस्थानव्यत्ययेनानु- Banana तत्‌ प्रशसति | HSA वा एताः BEIT अरूपेण प्रजाः स्पा अ GUA लोकाः TET यद्रथन्तरस्य लोकं वर दद्‌ापद्यते IE तो रथन्तरमद्पेणेवेभ्यस्तत्‌ सपं प्रजनयन्ति ॥ २॥ सत्रावयवभूतास्रयस्विंशद्रा्यो याः सन्ति एता च्ररू- चेरैव सरूपाः सम्पव्राः इयं प्रथमा रात्रिरियं हि तीये त्येव व्यत्ययं रूपमनुष्टानात्‌ पं त्रास्ति WAT सम्पत्तेः तख्मादरूपं कारणं सरूपं काय्यै. प्रजाश्च हस्तपादादिरूपरदहितेन शक्रशोनिता- लना वौजनियोजनोत्पादिता हस्तपादादिरूपोपेताः सम्पन्नाः पृथिव्यादिलोकाश्च रूपरहितेन परब्रह्म णोत्पादितरूपवन्तोऽभ- वन्‌ तहतहद्रथन्तरसान्नारपि परस्पर स्थानव्यत्यये सति wala नराहित्यलत्तणं कत्वा तद रूपमस्ति तत्ते नारूपे शेवेभ्बः यज- मा नोपकाराथ सामगानलत्तणा उद्वातार प्रजनयन्ति ॥ २ ॥ अत पच्चादप्रयुक्' किचिदाषमाशंक्य परिहरति | लप्यते वा एतत्‌ TEAC, पन्चा दातुपयन्ति न्तव. {२४,१,९] AGIA | ७३५ कष्यन्ते यत्‌ पृष्टयः षडदस्ते न षष्ठमदर्न लप्यते Aaya: कल्पन्ते 1 ४॥ पञ्याहानुपयन्तनु तिष्ठन्तोति यदस्ति एतदटेतेनानृष्ठानेन षष्ठ- स्याह्कोलोपे सति षट्‌संख्याका तवो न कल्यन्ते सखस्वकालो- चितफलदानसमथान भवन्ति सोऽय दोषः दादशाहमध्ये पष्य षडडानुष्टानादुकदोषपरिहारो FEA gs i षडहानुष्टाने पञ्चाहानुष्टानं विच्छ्िद्तेत्याशक्य दशाहस्य पञ्चाहदाररूपत्वात्र विच्छद इत्यभिप्रायेणाह | अथ यानि द्वादशादस्य दशादानि तेन पादेभ्यो नयन्ति ॥५॥ ्रहर्लोपटोषसमाधानानन्तर पञ्चाहविच्छेदटोषसमाधानं द्रष्टव्यमिति शेषः, कथमिति Suead हादशाहस्य यानि दशाहानि विद्यन्ते तेषां हा हौ विभागे सति दै पञ्चादौ war देते तेन पञ्चाददयसम्पत्रेनैव सत्रानुष्टायिनः पञ्चारेभ्यो न यन्ति नापगच्छन्ति॥ ५॥ अधास्य यत्‌ चयस्ि शद्रा सत्रस्य मध्ये योज्यो विश्वजिरति- शाच्रस्तमेव प्रशंसितु दृ्टान्तत्वविवच्तया waza fafagaa परिकल्यो पन्यस्यति | ऊधर्वा अन्तरि त्त स्तनावभितोनेन वा एष देवेभ्यो दुग्धेऽमुना प्रजाभ्यः ॥ ६ ॥ qatar यदिदमन्तरिचमस्ति तदिदं ब्रद्माण्डरू- ९३६ ASSET ` [२४,१.८ पाया WAT ऊध अजाधेनुमहिषादौनां प्रभूतज्नौरसन्दे णादू- धरित्यु्यते अ्रजासम्बन्धिन ऊधसः पाश्वंयोदहैस्तनौ भवतः एवं ब्रह्मार्डरूपस्याजाशरौ रस्यान्तरि चमूधसानोयं प्रभूतवघा- पसं ग्रहम्त नत्वा त्तस्य wafers ऊधस इति तदुपरि we Se द्यावाप्रथिव्याख्यौ दौ स्तनौ भवतः aaa अनेन a यावाण्रथिवोरूपेरौ व स्तनेन देवेभ्य इन्द्रादिदेवार्भेषजगदौश्वरो दुग्धे यागसस्बन्धि हविलंक्षणं at सम्पादयति असुना ATA रूपेण स्तनेन प्रजाभ्यो मतुष्यपश्व यथं दुग्धे हष्युदकरूपं सम्पा दयति ॥ ६ ॥ नन्वन्तरित्तस्य कथमूधस्त्व कथवा व्यावाषटयिव्योस्तनदय- रूपत्व मित्या श क्या | इथं वा अन्तरिक्तं वियदिमी स्तनावमितः॥ ७॥ दयं वे दृश्लमानभेवान्तरि चतं वियत्‌ व्यगमयत्‌ arate fast PACA a तस्मादस्योधस्त्वात्‌ देवमनुष्यापेसितस्य हिः इष्टि रुपस्य त्षोरदयस्य खवणादन्तरि क्तस्याभितोषत्तं मानयोः या- वा एधिव्योः स्तनत्वं स्यात्‌ एतत्‌ द्यावाषटधिव्योः स्तनदयतवसुक्त ATM UAT A ॥ ७ ॥ तस्य crate विसवादिनौो काचिदेव ऋचमोरयति | AAA TAT Ul ८॥ ~ a ~ bm # , age द्यावाषथिव्या canquefarqaaay waa ड दन्ति तदभिलच्य उक्ता॥ ८ ॥ [२१.१.११] ताणष्डमदाव्राद्यण | eB अनुक्ला काचिद्टक्‌ समान्नाता ताभेताचं पृच्छति । on चयः wae देवावदिरासतव्यं नद दितात- नेति ॥८॥ हविभुजो ये देवा वहि रासतव्यं सवरूपं यन्नमवख्िताः ते देवास्ि शति तरिंसत्‌ संख्याकाः तधा त्रयः परः ्रपरेपि तरिसंख्या- काः एते चयस्ि'शत्ं व्याकाः टेवा लोक वये विभज्य वत्तं ते एत- चये देवा दिव्येकादशस्थेव्यादिमन् ATA: तनशब्दा धननामसु पठितः दिततिशब्दः दैविध्यमावशेहगब्द एवका- राधः व्यतिशब्टोवोगतिप्रजननकान्त्यशनखादनेष्िति धाती- त्यत्र; अवर प्रजननाथमाचष्टे तस्य वाकस्यायम्धं; aafaua संख्याका देवा efaa eau घनं लोकदइयवस्तिनं दिधाल्लत्वा प्राजनयन्ति इतिशब्दः समाष्यधः इत्यन्तामन्ताः अन्तरिचस्यै- धसतव द्यावापृथिव्योः स्तनहयत्व च सम्पाद्वन्ति॥८॥ तदृष्टान्तेन प्रक्नतक्रतावपि तत्‌ सवं' सम्मादयति | ऊधव मध्यमोतिराचः TATA: ॥ १० ॥ अस्मिन्‌ क्रतावायन्तयोरतिरायोखध्यवत्तोँ योयं विश्वजिद्‌- तिरावः सोयं ऊध्व क्रतुफलाख्यस्य ब इक्तोरस्य धार णस्थानम्‌- waa विश्वजिदतिराब्रस्याभितः पुरस्तात्पश्ाच्च यौ पञ्चाहो faaa तो MASA क्रतुफल टो ह नहेतुत्वात्‌ ॥ १० ॥ उक्तस्य वि्वजिदतिरात्रस्याभावे वाधमाडह। ( €३ ) owe ATGIASTITYS | [२४,१,१९] यदेषोनतिरा चः स्यादटूः प्रतिद्रेत ॥ ११॥ येष तयच्िं शदतिराव्ररूपः क्रतुरनतिराजो विश्जिदति- रातररहितः स्यात्‌ तदानोभेतस्याः सत्ररूपायाः कामधेनोरूधः- स्थानोयं फलदानसामथ्य ` प्रतिरेत्‌ ॥ ११॥ अन्वयव्यतिरेकाभ्यां विश्वजिदतिराव्र' प्रोच्य कत्तंव्यसुष- संहरति । ARTS ATTA: काय्य ऊधसोप्रतिदाराय ॥ १२॥ यस्मात्‌ कारणादयं विश्वजिदतिरात्रः ऊधःस्यानोयः तद्‌- wa फलसामरया ख्यमूधा विनश्यति तस्मात्‌ कारणादिश्वजिद्‌- facia, waar विनाशायानुष्टेयः॥ १२॥ श्रस्य क्रतोः समदिद्ेतुत्व दर्थयति। चयस्िरशदवता WATT वसत नदिस्तसादता भिर्यजन्त ऋध्या एव ॥ १३ ॥ याः यस्ति शत्संख्याका देवता हविभ जः सन्ति ताः wal ताभिः सत्रगताभिस्तयस्ति शद्राचिभिराश्न वन्‌ समदि प्राप्ता तेनेदं aa दिसंन्नकं भवति यस्माद्ेवता MN वन्‌ तस्माद न्यापि एताभियोक्ताभिस्रयस्ति शद्राचिभियजन्ते ॥ १३२ ॥ एतत्‌सतरगतासु aafaugifay ब्रह्मसारं नानाविधलं प्रणंसति। ` (२४,२,१| ताण्छमद्ाब्राद्यणं | ord नाना ABATAT AES नाना बोय॑ताये नानेव वीर््याण्यवरन्धत ॥ १४ ॥ अस्मिन्‌ क्रतो बहवः पञ्चाहा; सन्ति तेषु ब्रह्मसामानि नाना परस्परविलत्षणानि उपयन्त्यनुतिष्ठेयुः तद्यथा प्रधमं पञ्चसु दिनेषु क्रमेण SECURE श्ये तग्यहावे टग्भमियेतानि ब्रह्मसामानि दितोयपञ्ाहस्य प्रथमतो हहत्‌पश्ाद्रथन्तरं ततो मानवं Ee वाशिष्ठमिति ब्रह्मसामानि यद्यपि दितौयटढतौययोमनवमस्ति तथापि हितौये लामिदाद्चोनरद्त्यस्याख्चि मानवढतोयेतु शग- wy शचोपत दत्यस्याखचौ ति शेषः तदेवं ब्रह्मसास््रात्रानाविधत- मह्ृात्रानाविधवीश्चताये सम्यद्यते ततो यजमानाश्ापि नाना- विधान्येव arate org वन्ति ॥१४॥ इति ताण्डयरमद्ाबृद्यणे चतुष्वि शराध्यायख प्रथमः खण्डः | अध feta: खण्डः । अथापरः चयस्वि"शद्राचरख्दिकामानां सत्रमाह। अतिरातौोभिपुवः षडद्ोतिरातौऽभिपुवः षडोति- शतोऽभिपुवः षडदोद्राद शा दस्य दशादानि मदात्रत- चछातिरात्‌ छ ॥ १॥ Mz yet ^, ताण्ड सद्ात्राद्यशं | [22,2.2] aaa चयस्तिशद्रावक्रतुः देधा विभज्य aa इयरूपत्व सम्पाद्य तेन Wada समानं फलं दशयति | आदित्याश्चाङ्गिरसद्ैतत्‌ सतरसमदधतादित्याना- मेकबिधशतिरङ्गिरसां द्वादशा आदित्या अस्िल्लोक Bal आदित्या अमुख्िन्नङ्गिरसोसिन्नङ्किरसोमुकिन्‌ इयर सत्‌" यावत्‌ दयेन AAU afer तावल्येतासाश्टदिः ॥ २॥ ्दिभे श्रादित्याः सन्ति ये चान्येद्किरसः सन्ति तदुभयेपि मिलित्वा एतत्‌ सव्रमन्वतिष्ठन्‌ अस्मिन्‌ सत्र तिभिरतिरा्रूपो पेतास्वयोभिभ्रवाः षडदहाभिलित्वा रकविंशतिरात्र wa’ सम्पद्य- तेस आदिव्यानां भागः अतिशिष्ट दादणाहरूपं सत्रं सोयम- ङ्किरसां भागः तव्रादित्याः watda भागेन लोकदयसखहि प्राप्ताः रद्गिरसो aft सख्भामेन लोकहयसमददिः प्राभ्रवन्‌ तदेतदादित्यानामङ्किरसाञ्च fefad सत्र araxafa तावतौञ्च क्रतसत्रगतानामेतासां त्रयस्तिशद्रातौणां wifeca सचमि- त्वस्यदैयने तिव्या ख्यानं एकविशतिराव्रहादशाहरूपेण दिविधेन सत्रे णादित्या अरङ्गिरसश्च सखदि' यथा प्रा्रवन्ति तथेव तयद्ि- ward ण लोकदये दिगुणां सखिः प्राप्र वन्ति ॥२॥ इति ताष्डमहावाद्मणे चलुष्वि wre दितोयः खण्डः | [९४,३,३ |] ATSTACTa ह्मण | O32 अथ ठतौयः Ww | अथ cal aafa nara सवंकामसाधनमाह। अतिराच्रस्तृयः पच्छा दा विश्वजिदतिरास्लयः पच्चादा अतिराचः॥ १॥ स्प्र्ट । १। अस्मिन्‌ wa किच्चिदोषसुद्नाव्य परिहरति | अपशव्य वा एतत्‌ aa यदच्छन्दोमं यद्िश्वजिति कन्दोमानुपर्यन्ति तेन छन्दोमवत्यस्ते न TAT: ॥ २॥ चतुर्वि" चतु्त्वारिणाष्टाचत्वारि नामका: सामा; गाय- Dargie hres स्याभि्चानताङन्दोमा इत्युच्यन्ते ते च पशप्रािहेतुत्वात्‌ पशव्यास्तेः छन्दामेविंरलितत्वादेतत्‌ aa अपशव्य पशप्रािसाधनव्र भवतोति दोषोद्वावनं अनुष्ठा- तारो विश्वजिदतिरात्रे छन्दामाननुतिष्ठन्ति तेनेतत्‌ सत्र ग- aaa: छन्दोमवत्यो भवन्ति तेन कारणेन पशप्राधिदहेतवश्च भवन्ति यद्यप्यस्मिन्‌ विभ्वजिदतिरात्रे सात्तात्न्दोमा नसन्ति तधाप्यपायेन छन्दोमाः सम्पादयितु werd कथमिति चेत्‌ तदुच्यते त्रिद्ठतपच्चदशयोः स्तामाशतुर्वि"यः सम्पद्यते wa दशत्रिणवयोतुश्त्वारिशः पञ्चट्‌ शत्रयस्ति शयोरष्टा चत्वारि ण इति सम्प्रादन॥२॥ saa सत्रस्य पर्तिरूपत्वसम्पादनेन सवकामप्राधिरेतुलव दर्शयति | ७५३ ताण्डामद्ाब्राद्यशं | [२४,३,४] पर्िण्या वा एता रायो यद्भामद्ामयन्ते तमेताभि- रभ्यश्रुवतं यत्‌ यच हि पक्तौ कामयते तत्तदभ्यश्रते ॥३। श्रस्य सत्रस्य मध्ये विश्वजिदतिराच्ः पक्षिदेह' व्यते तस्वा- भितो हा पञ्चादौ पक्ताविव सितौ तस्मात्‌ पक्तिसम्बन्धात्‌ सव्रग- तारात्रयः ofa एव भवन्ति तथा सत्येतत्‌ सच्रानुष्ठायिनोय- छामङ्गामयन्तं तं mada पक्चसमानरातोभिः सवतः पराभ्रवन्ति लोकेपि fe wat यतर यर कामयते तत्र तत्‌ खान मभितः प्राप्रोति तदइदत्रापि कामप्रािरित्यर्धः ॥२॥ अत्र विश्वजिदतिरात्रात्‌ पूेषुत्तरेषु चया वित्वसंख्यास्ति तां प्रशंसति। विवृता प्रयन्ति तिवतोद्यन्ति प्राणावै तिवृत_ स्तोमानां प्राणैरेव प्रयन्ति प्राणेषु प्रतितिष्ठन्ति ॥ ४॥ नाव जिहच्छब्दः स्तोमवाचौ किञ्च अह्गततिसं ख्यासुपल- aafa तथा च निदाने यत्‌ faaat प्रयन्ति चितोदयन्तौति चयः पञ्चाहा; पुरस्तात्‌ चय उपरिष्टादिति चरिसंख्यायोगात्‌ विहदि- aa भवतोत्यथः fare पूव्वेभाविपच्चाहगतया विसंख्यया प्रयन्ति प्रारभन्ते वि्च्वात्प चा द्वाविपञ्चाहगतया विस ख्यायोगा- gata समापयन्ति तस्मादिदं aa प्रशस्तं ॥ ४ ॥ दति ताण्डमदा प्राह्णे चतुषिवं ` शाध्यायस्य दतोयः खण्डः | [९४,४,३] साण्डामद्ाब्राद्यणं | ७४३ अघ चतुधेः खण्डः | अध चतुस्तिशद्रा्रमृदिकामानां Taare | अतिराचो ज्योतिरगे रायुस्वयदम्तयोऽभि्षवाः षडदा दादशादस्य दशदानि महात्रतच्चातिराचश्चद्धिकामा उपेयुः ॥ ९॥ ज्योतिर्गौरायुरिति तेषां चयाणामह्ां समाहार एवाव - हो द्रष्टव्यः ॥ १॥ अस्य सतस्य wafers कथन्तहि शदयति | Ufa प्रजापतिः सर्वाम ्र्वाखदिघ्नव- न्ति य एता उपर्यन्ति ॥ २॥ एताभिः सतव्रगताभौरा्चिभिः श्यटमन्यत्‌ ॥ २ ॥ रात्रिगताञच्चतुशचत्वारि शलं at प्रशंसति | यदेताश्चदुस्तिंशद्रा चयो भवन्ति Aare वताः प्रजापतिश्वतुस्लिपशो देवतानां प्रजापतेरेव ङ्विष्ठपतवन्ति ॥२॥ यदेताः या एताश्चतुख्ि शत्र ख्याकारारयो भवन्ति तासु विद्यमानाः संख्या vlad जोयत्‌ तरयस्ि शदेवतास्तदुत्पादके प्रजा पतौ च विद्यते अतः संख्यासाम्याद्‌वतानां प्रजापतेश्च सम्बन्धि नौ येयख्दिरस्ति तां सर्वासचिखप्नवन्तिप्राप्रवन्ति॥ २॥ दति ताण्डमदाब्रा्यणे चतु वि 'णाध्यायसा चतुथः खण्डः। ७४४ लाष्डामहाब्राह्मणं | [२४,६.१] अथ पञ्चमः खण्डः | अथ Vala Vga पश्कामानां सत्रमाइ। अतिरात्रो ज्योनिमीरायुगी रायः पच्चादस्तयोभिशवाः षडदा द्वादशा दस्य द्‌ शाद्ान्यतिराचः पश्युकामा उपे- Su दे अनो AMATSTTST: पश्चाहोवगन्तव्यः ATA ॥ १॥ रात्रिगतां पञ्चत्रिशस ख्यां प्रशसति। यदेताः पच्चचिशद्रा्यो भवन्ति पाङ क्ताः पशवः पश्टनेवेताभिरबर्न्धते ॥ २॥ पाङ्क्ताः पञ्चति'शत्संद्याकारा्रयः सन्ति areata: पञ्चस ल्यावियन्ते पशवधतुभिः पादेःशिरसा च पञ्चभिरवय्रर- पेतत्वात्‌ पाङ्क्ता इत्य॒च्यन्ते तस्मात्‌ Ted ल्याहारकसम्बन्ध- सग्भवादेताभोरात्ोभिथजमानः WYATT एव प्राप वन्त्येव ॥ २॥ दूति नाण्डयमहात्राह्मण चतुव णाध्यायख पञ्चमः खण्डः | अध षष्ठः खण्डः श्र षटत्रिगशद्रात्रं पशकामानां सत्रमाद। (२४०९, | ATS TARTS ee | ७४५ अतिरातरश्चत्वारोऽभि्षवाः षडा दाद शास्य दशा- दान्यतिराचः पप्रटुकामा उपेयुः ॥ १ ॥ स्यष्टोर्थः ॥ १ ॥ , फलान्तर माह | एतामिर् देवा आदित्यमस्तम्नुवन्नादित्यलोकश्यन्ति य एता उपयन्ति ॥ २ ॥ पुरा देवा एतत्स मनुषाय एताभिः षट तरिं शद्रा ्रोभिः ar दिव्यमस्तभ्ुवन्‌ ्रादित्य ्राकाशगामो सन्‌ Yat यथा नपतति तथास्तां इति समवनक्ग तस्मादेताभोरात्रौभिरनुष्टातारो यज- माना आदित्यलोकं are afer uu स्वाराज्यलक्षणं RATATAT 1 दतो वा एता राच्यः खाराज्यं छन्दसां TEM यो वे पशनां भूमानङ्गच्छति स खाराज्यं गच्छति प्र खाराज्य- माभ्रुवन्ति य एता उपयन्ति ॥ ३॥ एतञत्रगतासु Waly षट्‌ति त्सस्य वियन्ते तथाच तैत्ति- रीयकाः इष्टकाचयनब्राह्मणे seat विजयं ख।राज्यप्रासिं च समामनन्ति ्रखित्रपि सामनब्राह्मणे प्रग्रोत्तराभ्यां हत्याः य ष्ठ- @ परम्तादामरातं यचित्याहरन्यानि च्छन्दांसि वर्षोयांसि क- ( ९४ ) see ATSTACTA TET । [२४,७,२] mera दति प्रयः एषा होमान्‌ लोकान्‌ व्यापोच्रान्य- च्छन्दः fry नेत्यत्तरं एवं सति रात्रौणां weathered स्वाराज्यप्रािरहेतुतं सम्भाव्यते fae लोके यो वे यः कोपि पमान्‌ पशूनां भूमानं लत्तकोटिसंख्यारूपं age गच्छति a युमानन्येषामधिपतिः सन्‌ खाराज्य प्राप्रोति agar रात्रीणां अनुष्टातारोपि बहइपशलाभेन खाराज्यः प्राप वन्ति ॥२॥ दति ताष्डप्रमडावा्णे चतुरविं wna ष्ठः खण्डः | eee अद्य सप्तमः Vw: | Wy सप्तिं शद्राच्रमव्रपश्रूपफलदयकामानां सत्रमाद। एता एव समदात्रताः ॥ ९॥ याः षटूतिंशद्रात्रयः wae भिहिताः एता एव महा- त्रते नाहा सहिताः सपततिं्द्रा ्रयो भवन्ति ॥ १ ॥ एतासा'रानौणां फलं Vater । एताभिर प्रजापतिरुभौ कामाववासन्धान्नं तरतं पशवो च दल्युभावेबेताभिः कामाववसन्धतं ॥ २॥ भतन््हात्रताख्यमहरत्रं हहतो पशसाधनत्वात्‌ Tarai [२४,९,१] ताण्डयमदाब्राह्मणं | o> अव्रपशरूपौ कामौ प्रजापतिरे ताभिरेव सप्तति शद्राचिभिरेवावर्‌- aa प्राप्रोति तस्मादन्येपि जमाना sat कामौ प्राप्रवन्ति॥२॥ दूति ताण्डा मदाब्राद्यणे चतुष्वि'शध्यायद्य SAH: खष्डः॥ अध अष्टमः Tw | अथाष्टातिंशद्रात्रं TATA स्माह | अतिराचो Trae दे अनो चत्वारोभिश्षवाः षड- दा दादा दश्य दशा दान्यतिरातरः पश्टुकामा उपेयुः॥१॥ स्पटाथः। १। एतासां राचोणं पशसाधनलं विशदयति | यदेता अष्टाचिरुशद्राचयोभवन्त्यष्टा शफाः पशवः श- फश एवे ताभिः प्एनवरन्धते ॥ २ ॥ याएता श्रष्टाविशद्रातयः सन्ति ताखष्टसंख्या विद्यन्ते गो- मह्िषादिपशवाष्टस ख्याशफोपेताः Wal want एव संख्यासा- स्योपे तश्फदारेेव रएताभिरष्टाविंशद्राविभिष्टजमानाः wT प्राप्रुवन्ति॥२॥ tfa ताष्डयममदहा ब्राह्मणे चतुवि'शाध्यायस्य, Gua: खण्डः | अथ नवमः; खण्डः | एकोनचत्वारि शद्रातं अनन्तय्ोजयकामानां सवरम््ह॥ ose AMCTAC ATES | (re, 2,3} अतिरात्रो ज्योति रायुस्त वदखचत्वारोभिखवाः षड- दा दाटशादस्य द शादान्यतिराचः ॥ १॥ Mea: 1 १। अच्रादावनन्तयोजयरूपं फलं AN तत्‌सद्वावमाह | waft प्रजापतिरनन्ता८ भ्रियमजयदनन्ता वा एता या एकया न चत्वा रिधशन्नेति वै वाचोनन्त' ॥ २ ॥ या रात्रय एक॑या tan अस्मिन्‌ क्रतावविद्यमानया चत्वा fiaa भवन्ति एता एकोनचत्वारि णद्रात्रयोऽनन्ता एव कथ- मिति चेत्तदुच्यते नेति वै निषेधवा चकं नेलेतत्पदमेव वाचोनन्तं वाचः सम्बन्धिष्‌ पादेषु अ्रन्तरदिताधेवाचकं तथाहि याच केदै- ने याचमाने बहवः पुरुषा Alga: सन्तो नेति Arava परि- हरन्ति स चानन्ताथवाचकोनेत्यसौ शब्दः एकयान चत्वारि दि- त्यत्र विदयते तस्मादेताभोराविभिः प्रजापतेरनन्तयोजयः सम्भा- व्यते॥ २॥ । सम्भावितन्तत्‌फलं ग्रजमानानां दशयति | यदेता UAT न चत्वारिधशद्रा चयो भवन्ल्यनन्तामेवे- ताभिः श्रियच्ञयन्ति ॥ ३ ॥ ~ 0 इ्राघः । २। दूति ताण्डमडात्राद्यणे अतुष्विः array Aaa: GT: | [२४,१०,३ |] ताष्डामद्ाबाद्यण | ७४९ ५: अथ दशमः खण्डः | श्रथ चत्वारि शद्रा्र परमराज्यप्रतिष्ठाकामानां AAATE | एता एव AABAAT: ॥ ९॥ एताः पूवंखरोक्ला एवैकोनचत्वारिशद्रात्रयो महात्रतिन सहनुरेयाः ॥ १॥ श्रस्य क्रतोः फलं aaa खितानां carat विराड्‌ .पत्वमाह। सर्व्वा वा एताविराजोदशिनो प्रथमा विध्शिनो दितिया विशिनी ahaa वे परमा face यच्चत्वारिधशट्रा- चयः पङ्क्ति वै परमा विराट्‌ ॥ २॥ अस्मिन्‌ क्रतो या रात्रयः सन्ति ताः सवौ विराज एव कथ- मतिचेत्‌ तदुच्यते दशानां रात्रोणां समावेणनौ प्रथमा विराट्‌ भवति दशाक्षरा विराडिति अ.यमाणाया दशसंख्यायास्तत्र विद्य- मानत्वात्‌ विंशतिसंख्याकानां रातीणां aafefa firt a दितौया विराट्‌ दिगुणौक्षताया दशसं ख्यायास्त र विद्यमानत्वात्‌ चि शत्‌संख्याकानां रात्रीणां समष्टिस्ि शिनौ चिगुणाया- दयसंख्यायास्तत्र सद्वावात्‌ चत्वारि शद्रा्रौणां समषटिरेषेवात्र विद्यमानानां विराजां मध्ये परमोत्तमा विराट्‌ चतुर्गुणायाः दथसंख्यायाम्तत्र सद्भावात्‌ feed परमा विराट्‌ पङ्ति पिपीलिकापङक्ति च द्न्द्रायमानोनुष्टोयमानत्वात्‌ ॥ २॥ तादृशौ परमाविजयमनुतिष्ठतां यजमानानां वेराजप्रति- छारूपं फन्तमाइ | ९५० ताष्डाममदाब्ाद्यणं | [२४,११,६] परमायामेव विराजि प्रतितिष्ठन्ति ॥ ३॥ aa विराडिति अन्तरा विराट्‌शब्देन विव्तितमत्यन्तसख- ea प्रतितिष्ठन्तोत्यर्घः यदा परमायां विराजि उत्तमे विशिष्ट- राज्ये प्रतिषहिताभवन्ति ॥ २॥ इति ताण्डमहाबा्मशे Gata ` शाष्यायख द्मः खण्डः | अथ एकादशः खण्डः | अध विष्टतिसन्नकानाभेकोनपच्चाशद्रातीणां सपानाग्मध्य प्रथमं Ta पापव्याहत्तिफलायाह | अतिराचस्तीणि चिद्रन्यदान्यग्नष्टोममुखान्यतिरातो दश पञ्चदशा उकथयाः पोडशिमहशममदरतिराचा दादश सप्र श उकथया अतिरतः प्ष्ठयः षडदोतिरा तो दादशेकविंशा उकथयाञअजतिरात्रः॥ १॥ अत्र प्रथमं पञ्चमं षोडश एकोनत्रि गत्‌ षट्तरि'शमेकोन- पञ्चाणदे तानि षट्‌संख्यकान्यतिरावरूपाणि तेषु प्रथमपच्चमयो- wa तिहत्‌स्तोभेनोक्तानि araefa तानि चागनिष्टोमसुखा- नि अ्रमिनिषटाममुखं रूपं प्रथममहरू कथरूपे हे seal Tare: पञ्चमपोडशयोध्यं पञ्चद शस्तो मयुक्ता CM: दशसंख्याकाः प्रयोक्तव्याः तेषु यदशममहरम्ति तत्‌ पोडभिस्तात्रयुकतं कन्तव्य [२४,१९,३] ताष्डमरावाद्यमशं | ७५१ बोडगे कोनवि wes सप्तदशस्तामयुक्ता SAM दा दशसं ख्या- का अनुद्ेाः एकोनति शषटति'णयोखष्य ye षडडहोनु- ga षट्‌ वि शको नपच्चा गयोच्धष्ये एकविं शस्ते युक्ता THAT हा- दशसंख्याकाः कर्तव्याः तदेकोनपच्चाशद्रा्र सतर भवति ॥ १॥ अचर पापव्याठत्तिरूपं फलं विवन्तुस्तव्सम्भा वयितुमथे वादमाह ॥ प्रजापतिः प्रजा अजत ता अविधृता असच्ञानाना अन्योन्धामादरुसेन प्रजापतिरशोचत्स एता अपश्यत्तती वा इदं MATA गावो गावोभवन्नश्चा अश्वाः पुरुषाः पुरुषाखगाग्डगाः॥ २॥ प्रजापतिना Sel गवाञ्चमनुष्यादयः प्रजा afawar: अ्रनिय- भिताः प्रजापतिना नियन्तुमशक्या असच््ञानाना ेकमत्यरह्िता श्रन्योन्या मादन्‌ परस्परविरोधात्‌ प्रबला दुब॑लानां भक्तणमकुवंन्‌ तेन नियन्तुमगरक्यत्वेन प्रजापतिर शोचत्‌ खिन्रोभूत्‌ सखिन्रः प्रजा- पतिस्तदाहल्युपायं पय्यौलोच्य एता SAT एकोनपच्चाशद्रा्री- स्तदुपायत्वेन दृष्टानुषठितवान्‌ ततोयेप्येतदनुष्टानादनु TS ्र- न्योन्यभक्तं MATA व्याहत्तमुपरतमासोत्‌ तदनन्तर गावः पर- दवोहरहिता गावोभवन्‌ इतरभक्तणरूपस्याभावात्‌ सखकोयेन गोरूपेणेव व्यवसिताः waaay योज्य' ॥ २ ॥ carat यजमाननां पापव्याह्नत्तिरूपं फल दशयति | विपाभ्मना arial य एता उपयन्ति ॥ ₹॥ स्यष्टोथः॥ २॥ OUR ATT IASTS TT | [२४.११,६] यदतिरा्ा अन्तरा विध्य तस्मान्ने तर cafe at दधाति ॥४॥ अवाहगणानाग््ध्ये श्रन्तरालेष्वनुषठिता श्रतिरात्रा fava विभज्य धारणाय गणदयसाङ्वपरिदहाराय सम्पदन्ते तस्मात्‌ कारणादितरो गोजातोयपशरितरस्मिन्‌ महिषा दिजातोयपशो- रेतो न दधाति गभधारणव्र करोति तथा मद्दिषादिरपि जाल्य- न्तरे ॥ ४ ॥ अतिराचान्‌ प्रशस्य एष्यषडह प्रं सति । यत्‌ FSA स्तोमाः सरष्टा स्तस्मादजावयः THAT सद चरन्ति तस्मादु गदंमोवडवायाररेतोदधाति ॥ ५॥ पृच्चषडदहस्य प्रथमेहनि त्रिदा द्या खयच्िं गत्प्यन्ताः स्तामाः कमे णानुष्टोयन्ते एवं दितोयादिष्वदहःसु पञ्चदशादि तथा सति यद्यस्मात्‌ कारणात्‌ एृखयषडहगताः स्तामाः Weer: सवंष्वहः- स्वेकविधा अनविलक्षणाः तस्मात्‌ कारणात्‌ फलभूतानां षश नामपि केचित्‌ पशवोऽजाश्वावयश्च सहवरन्तिन तु परस्पर विरुध्यन्ते तस्मादु तस्मादेव एथ्चस्तामसंसगकारणाद्र्दभोजात्य- ज्तरयुकः पुमान्‌ वडवायां अरष्वयोषिति रेलोऽवस्थापयति ॥ ५। अस्मिन्‌ सत्र किच्चिद,षमुद्धाव्य परिहरति | अपशव्य वा waa acme यत्स॒न्धिषामसु कन्दारस्युपयन्ति तेन इन्दोमवत्यस्तेन WAT ॥ ६॥ [RB CLF] ताण्ड1मद्ा ब्राह्मणं | ७४३ अतोते Sata QW छन्टोमरादहित्यादपशञ्यत्रात्‌ दोषो यथोद्गावितः तथाताप्यद्वाव्यते तस्य परिहारः यद्यस्मात्‌ कारणा- दतिरा्राणमन्येषु सन्धिः सन्धिस्तो्रषु यानि सामानि सन्ति तेषु सामसु गायतगादौनि हहत्यन्तानि सप्त छन्दंस्य॒पयन्ति यजमाना अनुतिष्ठन्ति तन कारणेनेतत्‌ सत्रगतारात्रयः छन्दो- मवत्योभवन्ति छन्दोमशब्दस्य मुख्यार्था नां चतुविंश चतुखत्वारिं शाष्टाचत्वारि शट्रूपाणां स्तोमानामभावेपि तत्‌समानात्तरसंख्या- नाङ्गायत्रोिष्टवबजगतोनामनुष्ठितत्वात्‌ छन्दोमणब्देन तानि चोणि छन्दांसि उपलच्यन्ते तथा सत्यस्य सत्रस्य छन्दो मवत सिध्यति तेन छन्दोमववेने तारावयः पश्व्याभवन्ति ॥ ६॥ ननु सन्धिसामसु fa सामास्मिन्कन्दसि प्रयुज्यते इत्याशय ह | MAA जराबोधोयमुण्णिक्त खरध्यमनुषटुपसु नानद- ग्बदतोषु रथन्तर पद्किपु रायोवाजोयं चिष्टपखी शनच्ञ- TAG कावं॥ ७॥ aire | यद्यपि षर्‌ खतिरातेषु नानदव्यतिरिक्तानि जरा- बोधोयादौनि कावपय्थन्तानि षडेव सन्धिषामानि तथा दश- सूक्तेषु दशमेऽहनि सूय स्तमयवेलायां घोडथिस्तोत्रः नानं प्रयुज्यते तदपि सच्धिषामलतेनोपचयते ion गायत्रमादौनां जगत्यन्तानां क्रमेणानुष्ठान प्रशंसति | ऊनि See AIAG ॥ ८ ॥ A गायताजङ्ंसुष्णिक्‌ चतुभिं रक्चररधिका अत APATET एव. ( ९५ ) oe AWAITS | [२४,१२,१) मुत्तराणि तेन RATATAT AAA तेषां MATABTA सति तस्यापि छन्दोमानपश्च शोभवति भ्रौशनकावयोः areal: खर- शब्दो निधनभागो भवति॥८॥ तमेतं प्रशसति | प्राणो वे खरोयत्‌ खरावन्ततो AAT RTA द्यावन्ततः प्राणी ॥ < ॥ निधनरूपः सखरशब्टोगमनक्रियामा चष्टे खरति गच्छतोति ward: प्राणोपि गतिमान्‌ सात्मख्वरब्दरूपत्रिधनं प्राण एव भवति यद्यस्मात्‌ खरशब्दरूपौ निधनविशेषौ sad भवतः भनयोरौशनकावयोः साम्बोदिदयते तस्मान्नोकेष्यन्तता मरण काले दौ प्राणौ उच्छासनिश्वासौ तोत्र भवतः॥<॥ दति ताण्डमशात्राद्यरे चतुष्ि 'णाध्यायद्ध एकादशः BG: | अथ दाद्‌शः BW: | ay दितौयमकानपश्चाशद्रात्र योकामानां taarg® | अतिरातौ दाबभिशवी eset गौीशायुशखातिरातौ दा बभिपुबो षडाबभिजिच् विश्रजिच्चातिरात्‌वेकोऽभि- पवः USE सर्वस्तोमश्च नव सप्नदशश्चातिरातौ दादभा- स्य द शाद्ानि मद्धाव्रतच्वातिरातुशच ॥ १॥ [२४,१२,४] तामरा वाद्य | ७५१५ wa हिवचनान्तमतिरात्राविति पदन्तिःप्रयुक्त aarer गौखा- युशेत्यनयोर्विशेषणं fetta शअ्रभिजिदिष्वजितोरनयोर्बिंशेषणं ठतोयन्तु सब्बस्तोमश्च नवसप्तदशेत्यनयोर्िविशेषणं wea- न्यत्‌ ॥ १ ॥ एतत्‌सत्रगतानां रात्रीणां फलविशेषं कधयितु तदनुकलं Garang ॥ आदित्यानां यमातिराचाः॥ २॥ आदित्य टत्वादेतारात्रयः ्रादित्यानां संबन्िन्यः ॥ २॥ तासां यमातिरात्रा इति संन्नानुकुलं फलमा ॥ यमेवेषा््रोर्भवति यरता उपयन्ति ॥ २॥ ये यजमाना एतारात्री र नुत्तिष्ठन्ति तेषां यजमानानां यमेव wate यमशब्दः सहोत्पव्रयोदं योः पुरुषयो्ञोके प्रसिद्दः aaa दैगुण्यमुपलक्षयति van एवकारात्‌धः यमा दिगुण- यभव तीत्यर्थः ॥ २ ॥ फलान्तर माह । एताभिर्वा आदित्या दंदमाश्चैवन्मित. च वरुणश्च धाता na x) Taal चारश्च waxy विवखाशे तासामेव देव- तानाण्डडिछघर वन्ति य एताउपयन्ति ॥ ४॥ मिजाया-विवखदन्ता अष्टावदितेः gat ्रादित्याः ते च इन्द यथाभवति aera ag Stet भिन्तित्वा सब्बे सदिः प्रासाः तान्येव ous ताण्डमहा ब्राह्मणं । [२४,१२,६ चत्वाधादित्यानां शानि मिवधेत्यादिना स््टोक्रियन्ते ये यज- मानाणताराचौरनुतिष्ठन्ति ते यजमाना एतासामेव faatetai देवतानां wat aafa प्राप्रूवन्ति॥४॥ नन्वष्टौ वसव एकादश रुद्रा दाद शादित्या इत्यादिखुत्यादि- त्यानां arene प्रसिद्वा दहतु भिचरशवेत्यादिना कथमष्टावा- दित्या उच्यन्त इत्याशंक्य हादशानां मध्ये मुख्यानामष्टानां चति प्रसिदिं द्भयितु'काच्चिटटचमवतारयति | तदभ्यन्‌क्ता WY | तत्‌ पू््वीज्ञमादित्यानामष्ट सं ख्योपेतल्मभिलच्यानूकतेति काः चिक्‌ समान््राता ॥ ५॥ तामेव ऋच पठति। अष्टौ gata अदितये जातासतन्वं परिदेवाएटडपः प्रेत सप्रभिः परामार्तण्डमास्यदिति ॥ ६ ॥ afeae वतायाः पुत्राः Gara अष्टौ सन्ति ये पुत्राः जाता सन्तस्तन्वं परि अदितिशरोरं परितोव्याप्य स्तनपानादघमा Raat. Aes मित्रायंरिन्दरान्तः waft: पतरं az दिति देवानुपसेवितु प्रत्‌ wed विवसखतसंन्नकमष्टममात्तर्ड Ta परास्यत्‌ परिक्तिप्तवतौ अरस्य देवकेवाप्रयासोमाभ्रूदिति क्षि होपितवतोत्यथेः इतिशब्दोक्रकसमाप्ताथः ॥ € ॥ ? ° नो कदये . ° © आदित्यवद्यजमानानां ल सख्दिरूपं फलं दश यति | [९४,१२,२] ताण्ड 1म ाब्राद्यण । ७५७ आदित्या अस्िल्लोक wet आदित्या अमुकिन्न - VATA AAAI देवलोके च मनुष्यलोके च य एता उपयन्ति ॥ ७ ॥ faarat अष्टावादित्या अरत: सत्रानुष्ठानेन दयोर््ञोकयोः WET यजमाना अपि॥ ७॥ ॥ ङि ९ #ै दूति ताण्डयुमदाब्राद्यणे चतुन्वि शाध्यायसख इादशः खण्डः ॥ अधः जयोदशः खण्ड. | अथ ठतोयमेकोनपच्चाणद्रातं सुरभिद्रव्याभ्यच्ननकामानां सचमाह। अतिराचश्चत्वारोभिश्षावाः षडद्दाः सरव्वस्तोमोतिराचो दावभिपवौ षड्द्ौ दादशादस्य TMTET ATA: lg अतर मध्यपठितातिरा्रपदं सव्वस्तोमपदस्य विशेषणं स्पष्ट मन्यत्‌ । १। अताच्छनाभ्यच््रने विधातुन्तयोस्तावकमर्धवादमाद | प्रजापतिः प्रजा अदटजत सरूसोभवत्तपर्‌ तन्नाजानन्‌ स॒ अआचाङ्क्ताभिचाडक्तं॥२॥ परा कदाचित्‌ प्रजापतिः प्रजाः BEI eA: शुष्कोऽभवत ७५८ ताण्डामदा ग्राद्यशं | [२४,१६,४] सर्गप्रयासेन शरोरगतपुष्टिकान्तिरहितोऽभरूदित्य्ः तं प्रजायति- रूपं पु्टिकान्तिदोनं नाजानन्‌ प्रजापतिरयमिति प्रजाः सव्व नज्ञातवत्य; ततः स प्रजापतिः प्रजानां खप्रन्ना ताधंमाचानक्त च स्वकगोययोरूक्षणे रच़््नमपि प्रचिपतवान्‌ अभ्यक्ता च खरौर सुगन्िद्रव्यैरभ्यङ्गमपि क्तवान्‌ ॥ २॥ इत्थं प्रणस्य एतत्‌सत्राधिकारिणां warned वि- धत्ते | | य आत्मानन्नेव जानोरधस्तएता SUAS VHA ऽभिचां जते श्एभमेवात्मन्दधते जानन्तयेनान्‌ ॥ ३ ॥ ओ पुरुषा आमानतरैव जानोरन्‌ इव शब्द एवकारायः अन्राभि घातुरन्ते वा वितरणार्थः तजन्नापयेयुरेव ये परुषाः सभामध्ये SIMA न प्रख्यापयितुं शक्तादत्यधंः ते पुरुषा एता एकोन- पच्चाशद्रातौरतुतिशेयुः तासु रात्रिषु TAA चाभ्यश्चनेच अत्तणा- र्णं श्ररोराभ्यङ्गच्च सम्पादितवन्तः ययवसरादेवं कतं तस्मात्त यजमानाः छभभेवात्न्‌ धत्ते शोभनं खस्थापनचिह्ृभेव सशरीर धारयन्ति तेन चिन समागताः प्रजाएतान्यजमानान्‌ जानन्त विद्याधनादिसम्पन्ना इत्यवगछन्ति ॥ २ ॥ अच्नाभ्यच्नसाधनद्रव्याणि विधत्ते | मीग्गुलबेन प्रातःसवने सौगन्धिकेन माध्यन्दिन सवने पैतुद्‌ारबेण तृतीयसवन ॥ ४॥ धुपस्ाधनविवासदहेतोः गुग्गुलः प्रसिहः तदौयेन विलेपना- [Rs tay] साष्डपमदाब्राद्यणं | ७४९ खनमच्ननच् प्रातःसवने Fa सुगन्धिशब्दः ठ णविशेषवातो तद्र- सयुक्ञन विकलेपेन माध्यन्दिनसवने तदुभयङ्क्यु : पेतुदारव उदु- स्बरद्रति केचिदेवदारुरन्धे तदौीयतेकेन ठतौोयसवने agua कायं U8 विहितानिगुगगुख्वादौनि उत्पत्तिप्रदभं मच्च प्रशंसति | अरिवे Satay दीतुसुपेष्य्चरोरमधूतुत तस्य यन्मा- समासीत्तद्गुग्गुल्वभवद्यत्‌ ATs तत्सगन्धि तेजनं यदसि तत्‌ पीतुदावंतानि वै देबसुरभीणि देवसुरमिभिरेव तद- WAT ॥ ५॥ पूवंमग्निदंवानां यन्ने Sta Pawn उपष्यन्‌ सखशरौोरमधनु- ताकम्मयत तथा FAAS यन्मांसं सोमांसलत्तणः ततक्षणात्‌ शरौरावयवोधुत आसौत्‌ एतत्‌ गागगखभवत्‌ एवं चरायुस्थिनौ प्रलतिपतोः सुगच्ितेजनम्मोतुदारुणौो चाभूरतां भरतो gaara: शरोरसम्बन्धादेतानि खल देवसुरभौणि wea वं कि तत द्याह ततौ गुग्गुलवादिभ्यजनेन देवसुरभिरे वाभ्यच््ने सत्रिणः wa सूतं WAAAY गाहपत्य उपसत्स, aul fe फाणयेगयु; एथग्देव- सुरभिभिय्योन्धक्तानि ब्राह्मणेन तेस्त॒च्यासपाकर णषेलायां सव- नानां ya इविर्बाने सोना आच्नरन्रभ्यन्नोर् yea ग्नोप्रौय एवेति गौतमः उक्ञमानुपूव्व' ब्राद्मयेनाहरहरेतत्‌ कुर्ख- रिति धानच्नप्यगाण्डित्यौ सब्बस्तोमणएवेति गौतमः wey इत्येक दति ॥ ५॥ दृति ताण्डमहाब्राह्मण चतुन्नि wea योद्‌ शः खण्डः | eg ताण्डामदात्राद्धणं | [२४,१४.३] अथ चतुदंशः GW! | श्रथ चतुर्धमेको नपच्चाणशद्रातर सम्बत्सरसग्मिताख्यं कटदिका- मानां AAAs | BATTS: TM ASA ATT: षडा ` Sfafaraa: खरसामानोदिवाकीत्यंमदस्लयः खर सामानो विश्वजिदेकोमिपुवः षडद आयुश्च गोश्च द अनो दाद- Wey द शाद्ानि मद्।त्रतं चातिराचश्च स वत्‌सरसग्िता यावती Pagal; स्तावत्येतासाश्ठद्धिः ॥ ९॥ AUT UT | अहःसंघसाध्य सत्र संवत्‌सरसम्िता गवामय- नसंवत्‌सरसत्रण समः तच्रत्यानामह्कामत्र सद्वावादित्यभिप्रायः तदेवोच्यते यावतो स॒वव्सरस्यर्चिः संवत्‌ सरस्यदि रहःतक,सिः ताव- तो वे आसां राबोणामस्यहिः eq fatter: संवत्सरसत्र aaa अहाभ्यधिकानि स्यः तथापि प्राधान्येन यानि सन्ति तान्येवाच्ा- पोत्यथं; ॥ १॥ प्रायणोयमह थतु शङ्गायभिवयक्तं तन्निरस्य वरिहत्‌काय- मिति सप्ररोचनमाडह। Asawa रशमदः प्रायणोयद्खयुः संवनसर- मारभ्य न स॒मापयेयुरिति चिबदेव कार्यं प्राणवे चिन्त्‌ माणां नेवोपयन्ति ॥ २॥ (२४,१४.५। ATS TARA | ९२९ aa प्रायणोयविषये आड चोदयन्तो ति ब्रह्मवादिनः यद्यदि प्रायणोयमहतर्वि'गं कुः तदा तेन संवसरमारभ्योपक्रम्य न स मापयेयुः यथा गवामयने Taf TATA दादशमासान्‌ समा- Wa: न AMT: अतस्तत्परित्यज्य fasta कायः wa चिद- ब्दः केचिदशरावस्य प्रथमं एष्यमहस्तिहत्‌स्तोमकमस्ति तदे- aa कार्यं तस्यापि प्रायणोयत्वादिति awed, अपरे waa रिकं चतुव्विंयमहर्बामातिदेथतः प्रास्तं aa चतुव्विश्त्वमपोद्- चिहतस्तोमकं कत्तव्यमिति दभान्यन्तरेण arenas दे यायो गादिति प्राणदत्यादि we ॥२॥ wae पकत्तत्रिरस्य पूर्व्वोक्तमेव पन्च पुतः सिष्ान्मयति | अथो खरवा ङत्चि ऽशमेव काय vA ॥ २॥ भअस्थायमभिप्रायः संवस्रे गवामयने प्राधान्य न पद्धर्वियति- रेवाहानि वियन्ते इति तेषां सवं षामच्र प्रयोगात्‌ संवत्सर समा- पितः स्यात्‌ श्रत: सत्रासमाभिल austere चतु- विवि यमेव कायः निहत्‌करणे चतुविि^यस्येवाभावात्‌ संवरो न समाप्यते ॥ २॥ a4 यदिवाकौत्यौहस्तदुभयखरसामलव' तत्‌ प्रशंसति । Tait खरसामानः WAT दिवाकोर््व "प्राणाः ee सामानोयदिवा कोल्यंमभितः खर सामानो भवन्ति शिरे व तत्‌ प्राणाधोयन्ते ॥ ४॥ अधाभिजिदनन्तर एते TATU: खरसामानो भवन्ति ( ९९ ) OER ताष्डामहब्राद्यणं | [2¥,04,9) तदनन्तरं दिवाकौत्य'महरस्ति तच्छिरो बे fad वै प्रथममहः खल्‌ सत्रेषु तस्य मध्यमत्वे न प्रधानत्वात्‌ तधा सति प्राशरूपाः खरसामानः शिरःसख्थानोयस्य दिवाकोत्येस्याभितो भवन्ति तत्तेन भिरस्यवसानत्वात्‌ aayal प्राणाख्क्तरादयः धीयन्ते खापि- ता भवन्ति एकत्वात्‌ प्राधान्यपरिवारकत्वात्तश्य शिर स्बकल्यनं बडइत्वसं स्यायोगादन्या यत्नो पसज नलत्वा्च QCA प्राणत्वं RUA ॥ ४ ॥ अ्ेतेषां स्वरसान््रामभितोयो विश्वजिदतिरात्रौ खल्‌ भ्रमि- Wa: षडहानन्तरं ये गो श्रायुषो weal ते प्रयंसति। अथ यावन्ल्ी प्राणी तौ विश्वजिदभिजितावयैते गो आयुषो मिथुनौ स्तोमावुपयन्ति प्रजात्ये॥ ५ ॥ गोनामक यददस्तत्‌स्वियाः रूपं aA पुरुषस्था नोयन्तयोः सान्तत्य' wate भवति ॥ ५॥ अधोक्गाहःसमनन्तरभावीनि दशाहानि प्रशसति | अथैतानि दाद शादस्य दशा दानि वाचमविच्छिन्नामु- पयन्ति प्रजननाय ॥ ६ ॥ वाचा स्तोत्रशस्रलत्तणया निष्पाद्यलादशणादहान्यपि वागूपा- णि तान्यतुक्रभेर यदुपयन्ति तेनाविच्छिन्रां वाचभेवोपयन्ति + जननार्ध ॥ ६ ॥ श्रधानन्तरभाविमहात्रतं प्रणसति ! [२४,१४,१] ताष्डमदाब्राद्यशं | ७९३ WETS Aaa वे बतन्नः वा अन्यच सुखादन्नन्धिनोति यदुपरिष्टाद्वतमुपयन्ति मुखत एव तदान्नाद्यन्पोयते तस्मान्‌ मुखे सदन्नन्धिनोति ॥ ७॥ अथ बाग्र॑पदशाहानन्तरं एतद्रतग्महात्रतसुपयन्ति Aca awed wa लोकमुखादन्यवर सुखा दयतिरिक्ताऽवयवा- न्तरेन वा धिनोति नेव प्रोण्यत्याानं sa एतदुपरिष्टादशणाहा- नामनन्तर ब्रतसुपयन्ति शिष्टं स्पष्टं ॥ ७9 ॥ अथादयन्ते seat प्रशंसति । अथेती प्रायणीयोदयनीयावतिरा जी येनैव प्राणेन प्रयन्ति तमभ्य यन्ति ॥ ८ ॥ यद्येतौ प्रायणौयोदयनोयावभावप्यतिरात्रौ भवतः प्रायेन प्राणेन प्रयन्तुसुपक्रमति सत्रं तमेव प्राणमभिलच्याभ्य्‌ यन्ति ऊद प्रापयन्ति ॥८॥ दूति ताणष्डयमदात्राद्यणे aq fe arate SAL: खण्डः | अथ UWS: Way: | अथ सवितुः ककुभ इति aa पञ्चममेकोनपचाशद्रा्र प्रजा- प्रसक्तत्कामानां सवमा | अतिरा जोनव चरिवुन्डान्यभ्नष्टोमसुखःषडद्ोथ यानि 049 ATS मा ब्राह्यं । [२४,१४,२] चीण्यदान्यधिष्टोमावमित उकश्यम्मध्यतोनवपच्चद श्शन्य- परि्टोममुखः waa यानि नोष्यदान्य्िष्टोमावभित SHA मध्यतोनवसप्तदशान्यत्िष्टोमसुखः TERIA यानि चोप्यदान्य्नि्टोमावभित उकण्यम्मध्यतोनबेकविरशान्य- ान्यय्मि्टोममुखः Tees यानि चीण्छद्ान्यग्निषटो मावभित CHAATA EMI TATE मदात्रतच्वातिरा- AA new अवर क्रमेण Zarcaarer: बिहदादिस्तामकाः तेषु सर्वेषु सामानि श्रादितः षट्सु रःस प्रथमोभ्निष्टोमस स्था अन्ये पच्चा- हा उक्थसंस्थाः अवधिष्ट षु faery wrod अग्निष्टोमस्य मध्यममदरुकष्यमित्यहर्बकषङ चतुष्टयेषु षट्‌ विं शद हानि भवन्ति हादशादानि महात्रताद्यन्तावतिरावौ च मिलित्वा एकोनपञ्चा- WEE AT: ॥ १ ॥ aa fafearerat: प्रशंसति । RAIA सविता सर्वस्य प्रसवमगच्छत ॥ २॥ प्रसवं प्रेरणं सव्वं कामखभ्यनुन्ता ॥ २॥ अच्राधिकारिणमाश। सर्वस्य प्रसवं गच्छन्ति य एता उपयन्ति ॥ २॥ एतेन waa सर्व्वार्थिंनोतराधिकारिण cow भवति ॥२॥ [३४,१९,१] ताण्डपरमड् ब्राद्यणं | ७८१ अवत्यन्विहदादिस्तोमसं घत्व प्रशंसति | यद्गणश्ः स्तोमाबदव एव भवन्ति सद त्रिवृतः सद पच्बद शाः सद सप्तदशाः सदेकविध्शाः सवितुव्व† एताः ककुभः ॥ ४ ॥ axa, सङ्घशः स्तोमास्त्रिठदादयोबहव एव क्रतुसं ख्या- काभवन्ति उक्ञाधेमेवोपपादयति we faga इत्यादिना ये- स्तोमस्वा एता वे सवितुः प्रेरकस्यादित्यस्य ककुभ उच्यन्ते ककुवित्यच्छितप्र देश उश्यते ॥ ४ ॥ स्तोमसंघत्वप्रयुक्त' फल माइ | ककुभः समानानां च प्रजानां च भवन्ति य wat उपयन्ति ॥ ५॥ समानानां समानविधैश्वय्यापे तानाच् प्रजानां च पुत्रथत्या- दौनां च ककुभः ससुत्रताः अष्ठाभवन्ति॥ ५॥ aft ताण्ड्ममडात्राद्यये चलतुरविं ` प्ाध्यायद् पञ्चदशः खण्डः | Tq षोडशः खण्डः | रध षष्ठमेकोनपच्छाशद्राचं प्रतिष्ठाकामानां Taare | अतिराचशत्वारोभिवाः TANT द्ावभिपुवौ TSC द्वादशास्य दशाशन्यतिराचः ॥ १॥ © odd ताण्डामदान्राह्यणं । [२४,१६,५] स्पष्ट ue अच्राधिकारिणो enafa | ऋतवोन प्रतयतिष्ठरस्तरतामिः प्रल्यतिष्ठन्‌ प्रतिष्ठा- कामा उपेयुः ॥ २॥ waat प्रतिष्ठासाधनत्वादेतासां प्रतिष्ठार्धिंनः साधिका- fru nr अत्र ष्डहचतुषटयं विदयते aa षट्‌ सं ख्यादारेताः Ui: प्रशंसति | gaa तिष्ठन्ति षड्वा कतव ऋतुघ्र वैतामिः प्रतिति छन्ति Ad_ Hala षडद्ानुपयन्ति AAT एव ॥ २॥ स्पष्ट ॥ २॥ अथ महाव्रतस्य मध्यमस्था नत्वं प्रशं सति | अथैतद्रतमन्नं वे ब्रत नवा अन्यच मध्यादन्नन्धिनोति यद्वतग््ध्यत उपयन्ति मध्यत एव ATA Yaad तस्मान्‌ मध्य सदन्नसिनोति॥ ४॥ स्पष्ट ॥४॥ अध महात्रतान्तरभाविषडहृदयं प्रशसति | यत Sat षडद्ावृपयन्ति STAT ए॥ ५। स्पष्ट ॥ ५॥ [२४.९७.६९ ताण्डयमदब्राद्यण | ९९७ अथ दादशाहस्य दशान्यतिरात्रो च क्रभेण प्रणसति। अथेतानि द्ादशादख दशाद्ानि वाचमविक्किन्नामु- पयन्ति प्रजननायायेतौ प्रायणीयोदयनोयावतिराचौ ये- नैव प्राणेन प्रयन्ति तमभ्य द्य॑ति ॥ ६॥ SATs ॥ ६ ॥ इति ताण्डयरमदा ब्राह्मण चतु विं ` ध्यायस्य षोडशः खण्डः | अध Waa: खण्डः | अरघ सप्तममेकोनपच्चाशद्रातरमन्य प्रजाभिभवकामानां सत्र- माह | अतिरात्रः षडभिपरवाः षडदा दाद शास्य दशाद्ानि मदाव्रतं चातिराचश्च ॥ १॥ स्प्रट॥ १॥ अथासां प्रजातिक्रमणस।धनतवं प्रदशंयत्रधिकारिणमाडह। एताभिव्वां TIN अल्यन्यादेवता अभवतामल्यन्याः प्रजा भवन्ति य एताउपयन्ति ॥ २॥ इन्द्राग्नो gel एताभोरातोभिः अ्रश्याटेवता श्रभिभवतां ~ Bs © > टेवानां खरष्ठावभूतामिलयधंः अत इदानीमथेता अभूता अपि अन्धा; प्रजाश्च भवन्ति अभिक्रामन्लधिकाभवन्तोत्यधं;॥ २॥ ७९८ ाण्डःमडान्राद्मणं | [२५,१८.६] एताभ्रोजोदारा प्रशसति | TEM वे देवानामोजिष्ठाभरोजिष्ठाभवन्ति य एता उपयन्ति ॥ ३ ॥ ae ॥ २॥ अध षड्हादोन्‌ क्रमेण प्रशंसति | यत BMA षडहानुपयन्ति क्रया एवायेतानि इा- दशादस्य दशादानि वाचमविच्छिन्नासुपयन्ति प्रजन- नायायेतद्वनमथेती प्रायणोयोदयनीयावतिरातच येनैव प्राणेन प्रयं ति तमभ्य्‌ यंति ॥ ४॥ उक्त प्रायमेतत्‌॥ ४॥ sfa वाष्डरमहाब्राद्यणे चतुष्विं wade सप्तदशः खण्डः | Tq अष्टादशः GB: । अथ ऋदडिकामनायामेकषष्टिरातर' Waals | अतिराचश्तू्वि्शं प्रायणोयमदस्वयोभिपुवाः ee: पृष्टयः षडद्ाभिजित चयः खरसामानोदिवाकोत्यंमदसत यः खरसा मानोविश्वजितप्ष्ठयः षडदस्तयस्िरशारम्भण THAT: षडदआयुश्च गोश्च दे अदनी द्वाद शादश्य [२४,१८,९] ताष्डामदात्राद्यसं | ०९९ दशादानि माव्रतच्ातिराचख्च तदेतदेकषष्टिराच देवानां ्राल्यानां ॥ १॥ मध्येऽभिजितुप्रभुतौनि नवरान्राणि ततः पूर्व" eT! wee: ततः पूर्व रय अभिञ्जवाः ASH: ततः पूर्वं" Wel प्रायणोयचतु- विशौ नवरात्रात्परमाहत्तः षडहः ततस्त्रय्ति'णस्तोमप्रसुखः एकोभिश्चवः षडशस्ततः WAT गोदे अनो ततो दाद्शाषस्य दशाहानि ततोक्योपान्यो बतोदयनोयाविति कृषिः एतदेकषषटि- wa ब्रात्यानां apart aardtat सत्रं देवानामिति स्वार्धिकस्तदितः॥ १ । देवव रणेति मन्त्रण देवयजनाध्यवसानानम्तर होमः कर्तव्य दति विधास्यति तदर्थमाख्यायिकामाह | देवा वे ब्रात्याः सचमासत बुधेन खपतिनाते इवा अनिर््या च वर्ण राजानं देवयजनन्दिदौक्ुस्तान्‌ च वरूणो राजातुव्याजदारान्तरमि वोयज्ञियाद्गागधेयान्न टेव- . e = ~ विग्रहहन्ति यानं पन्धानं TNA तस्मात्तेभ्योन द न यदं ॥२॥ पूवे" त्रात्या देवाः वधेन स्थपतिना यजलमानन उक्ताः सत्रमा- सत ततो यदरुखं देवराजानमवाचयित्वव दिदौत्तर्दीक्षयमानान्‌ देवान्‌ वरुणो BASIC AAT हे देवाः यलोययन्देवयजनमया- faaa दौ्तिताः faaraa agar यज्नियाद्वागधयात्‌ सोम क. ७७० ताण्डयमद्दाब्राद्यणं । [२४,६८,४| चवौदिरूपादिकं भागं अन्तरेमि वियोजयामि किञ्च देवथामं पन्या नं देवै गन्तव्यं यन्नमारगौव् प्रन्नास्यथ इति बग्याजद्ार तस्मा- Sara दविग्टहृन्ति तथा सोमग्रहं न ग्टहन्ति तस्मारेवयज- नायाचनेन देवान्वरुणः शशाप अतः सजिभिवंश्यमाणमन्तेण होतव्यमित्य्धः ॥ २॥ aaaaa सव्वनिधिसाधनमिति विव्ुरा | अथ ड वै तदि नीषधीषु पय आसीन्न ae सपि aed मेदोन त्वचि लोमानि न वनस्पतिषु पलाशानि aga रएतदेकषषटिराचं sare उपाय स्ततो तानि Tae समद्धज्यन्त तेजखन्त्ये वासन्‌ पय- खन्ति ॥२॥ श्रथ हवै एवं सति पूर्व वस्णायावितदेवयजने सेऽनुष्ठिते सति afe तदानीं श्रोषधौः पयः सारभूतारसानासीत्‌ aie इत्यादि we मेदोर्मांसरस, तथा सति यद्युवा यतो यस्मादुक्ष एकषष्टिराच्र ब्रात्यादे वागुपायन्‌ ततस्तस्मात्‌ a खलु तानि भूतकायाखोषध्यादौनि एतैव यैः पयभरादिलक्षणेः खसामर्ैयः सहिता अखज्यन्त ष्टा अभ्रुवन्‌ तदेव तेजखन्त्यासन्‌ तेजोयुक्ता- न्धभवन्‌ पयस्वन्ति च प्रकशटपदोयुक्तानि च ॥ १॥ उकल्लाधं विश्व।स।य पूं सदं WAT ब्रा हणमुदाहरति। तदेष स्लोकोभ्यनृच्यत ॥ ४॥ [२१,१८१६] ताण्डयममदाव्राद्यणशं | ७७९ Bia दति जाव्येकव चनं व्यत्ययेन चाक्ञोको अभ्यन्‌ अतेत्यः ॥ 8 ॥ ततर प्रथम WHATS । PARA यत्युचान्‌ मुजग वार BRA महोबुध- स्यासौदीक्त GMT सर्पिरादरत्‌ ॥ ५॥ देवा यद्यदा पुत्रान्‌ गण्देवान्‌ faanea छतवन्तोययमिति मुहरभोच्णमोषध्यादौनाम्मय आदिप्रापिविषयं vera पच्छ न्तेति वचनव्यत्ययः यदा हे देवाः युयं GT पृच्छतेत्यषे्व्वाक्ये तत्‌ यदा WHAT अतर त्रात्यादेवास्तत्‌प्रश्रादुत्तरमन्रुवत्रिति शेषः बुधस्य' महोमता ear आसोत्‌ वरुणतोदेवयजनप्राघनपूवि- काऽभूत्‌ बुधः ML wand सपिंराहरत्‌ स्थापितवान्‌ दति ॥ ५॥ अथ दितोयमाद। मदौन्दोत्ता सोमायनोबुधोयदुदयच्छ दनन्दसर्वमाप्रा्- ATS मदोधा इति ॥६॥ सोमायनः सोमपुत्रः महतोन्दो त्तां उदयच्छत्‌ क्तवान्‌ तदा aq जगदनन्दत्‌ तत्व्यास्यानमाप्नोत्‌ पय आदि किच wae मदोयमंसे मेदः पूवंमपगतं अघाः अधत्त स्ापितवान्‌ पुर- व्य्यः एवं यद्यतोऽब्रुवव्रिति Vargas: । ६ ॥ * ७७२ ATSTASIATES | [28,%5,e] अथ ठतौयमाड ॥ दरिद्रा आसन्‌ पशवः छ शाः सन्तोव्यस्थकाः सौमायः AQ दीक्लायाशसमदज्यन्त ATA ॥ ७॥ swat अस्थिभोरहिताः शिष्टं स्पष्टं स वरूणप्रार्थनं as ॥१। e सुषित्वा पय आदौमि gaa वन्तः aa care भवति ॥ ७ ॥ एवमर्धवादेन वरुणतोशेवयजनप्रार्थनं प्रशस्ये दानीं समन्वकं देवयजनाध्यवसायाष्गहोम विधत्ते ॥ तद्यएतदेकषष्टिरा ATI देवयजनमध्यवसाय गाद पत्य्राङतिज्ञ्युरदेव वरूण देवयजनन्नोदेदि खादेति a दन्ते देवयजनेन यजन्ते ॥ ८ ॥ तत्तस्माद्ये यजमाना एतत्‌ निदिं मेकषष्टिरा्रसुपेयुः ते देवयजनमिदं भविष्यतोत्यष्यवसाय fafa areca देववसुणेति मन्त णाइतिच्हयुः प्रथमन्ते इति पदं ओ इति Q, (र ~ ~ वाक्यादिभूतस्य Aa तत्तदा होमः देवयजने वरुणानुच्नाते यजन्ते ॥ ८ ॥ उकतर्थोपसंहारपृव्वकमधिकारिणो दर्भयति । ते स्वामृ्धिमाभ्रेवन्‌ स्वमृद्धिृप्रवन्ति य wage यन्ति ॥ < tt [२४,१९,२] ताष्डपमदाब्राद्यणं | 003 ~ a A + ते ब्राल्यादेवा उक्गकषिरात्रं नापत्य स्व्वाखदिमा्वन्‌ अतः © [| समुदाधिनो अतराधिकारिण gaa भवति ॥ < ॥ दूति ताष्डयमहब्राद्यणे चतुवि'शाध्यायख षाद शः खण्डः | अथ एकोनविंशः ख ण्डः ॥ अधाख्तत्वसाधनं WALI AAATT | अतिराचोज्योतिर्मौरायुच्यदशतुंशाभिसवाः षड- चा ASMA दशादानि मदात्रतच्चातिराचश्च ॥ १॥ Me ui भरस्य फलं साथवाद माह | दवा वै मृल्योरविभयुस्ते प्रजापतिमुपाधावधस्तभ्य एतेन MATS णामृ तत्व प्रायच्छ्दे तद्वाव ममुष्यस्याखतत्वं यत्‌ सव्यैमायुरेति वसौयान्‌ भवति सर्व॑मायुर्यन्ति वसी- यारसोभवन्ति यएतदुपयन्ति ॥ २॥ Waal ते भ्यादेवेभ्यः प्रजापतिरेतेन शतरात्रसनरे णारूतत्वं प्रा- यच्छत्‌ श्रमृतत्वायै तत्‌ साधनमिति प्रायच्छदित्यर्धः श्रसृतत्वमना- शलत्तणं देवानां मनुष्याणान्तु किममु तत्वमिति तरार wa प्रजापतिना ae अरतमायुरेति वसौयान्‌ भवति जौवनकाले एतदाव एतदेव मनुष्यस्यामुततवं एतदुपयन्तौत्यादि स्पष्ट ॥ २॥ ७9४ ताण्डयमदाब्राद्धणं | [२४,२०,१|] अस्यानुष्ठाने कि्चित्नियममा | अभिप्रयायमभिषुणवन््यभिकरा न्त्ये समानचाभिषुएवन्ति प्रतिष्ठिल्ये ॥ २॥ श्रभिप्रयायं सारस्रतसत्रादभिगत्याभिगत्य प्रतिदिनमभमिषु- न्ति उन्तरोत्तरमभिक्रान्त् aftas: भवति समानव्रवेति विकल्पः स्यात्‌ अरव aa शतरातिभिप्रयायमभिषपुणुन््भिक्रान्तय समानचाभिषुणन्ति प्रतिषठित्यादति a विकल्पः स्यादयान्तःसुनु- JAM सारस्वतेषु यत्र तु क्च समानदेे वा यथान्येषामयान्त एव चक्रोवन्ति सहोहवि्डानानि कारयित्वाद्ःसंखासु चक्राणि विपरिवत्तयेयुरित्या चाय्यीस्तदभिप्रयातरूपमप्रयाणाच्च समान- चाभिषवोऽहरहरे तत्‌ ङु रिति धानच््रप्यशाण्डिल्यावमिञ्जवेष्ववेति गौ तमस्िकदुकेष्वित्येक इति अभिप्रयायमभिषुणुन्तयस्िन्‌ was रहरेतत्‌ इु्यरित्यादि द्रष्टव्यम्‌ ॥ २ ॥ दूति ताण्डयमदाब्राद्यणे चतु वि.शाध्यायसख एकानविशः खण्डः |} अथ विंशः खण्डः u अथ सवकामसाधनं गवामयनाख्य' संवत्सरं सव्वप्रकति- भूत सवमा | अतिरा चश्वतूर्विंरशं प्रायणीयमदश्चत्वारोऽभिश्चवाः षड्‌- हाः UST FEE: स मासः स दवितीयः स तृतीयः स चतुः स प्रखमस्त.योभिपुवाः SAT: TSA: षड दोऽभिजित. चयः [२४,२०;२] ताण्ड्मद्ाब्राद्यणं | ९७५ सखरसामानोदिवाकी्यमदस्त यः खरसामानो विश्वजित्‌ पृष्टयः षडदस्त्‌.यस्लिरंशारम्भणस्लयोभिञ्लवाः IT: पृष्टयः षडदस्लयस्तिटशारम्भणश्चत्वा रोभिश्वाः स मासः स AAA: स तृतीयः स चतुस्लयोभिश्चवाः TET अयु श्च Ta | अदनी दादशादस्य दशा दानि मदात्रतच्वाति- राचश्च॥ १॥ स्पष्ट ।। १1 अथ पू्व्वविदहितं गवामयनिकं त्राद्मणमवादिगति | संवत्सर त्रा द्यणं ब्राह्मणमिति ॥ २॥ यत्‌ संवटसर ब्राह्मणं गावो वा एतत्‌ सत्रमासत इत्यारभ्य प्रथमपच्चिकायां चतुघपच्चमाध्यायाभ्यासुक्त तदेवात्रापि ब्राह्मण मिति goa ननु किमथमवर विधानं Gata विहितत्वात्‌ न अत्र प्रसङ्ग; संवत्सरप्रकषत्यथे विधातव्यत्वात्‌ afe waa वा किम विधानं तत्‌ wa प्रकतिभृतान्यहानि गवामयनं विद्यन्ते अतोऽग्निशेमादौनां aaa we anata तद्यत्राति Santa रैवालं किमहःकल्यनया सत्यमेव तथापि सुखबोधनाथ सदसे ए प्रटशिं तमित्यदोषः ॥ २॥ वेदार्थस्य प्रकाशेन तमोद्ाहंव्रिवारयन्‌ | यम्धां्तुरोदेथादिदखयातौ धमरे श्वरः ॥ oof ताण्डामदाब्राद्यणं | [९४,६.१] इति योमद्राजाधिराजपरमेश्ठ रवैदिकमा गप्रवर्सकगौवीर- बुक्कभूपारसास््राज्यधुरन्धरेण सायणाचा्येण विरचिते माधवोये सामषेदार्प्रकाओे ताण्ड्य महाब्राद्मणे चतुर्वि शाध्यायस्य fim: | चतुवि aaa: सम्पू णः | -- पच्चविंशोऽध्यायः। अर्य प्रधमः Ges | यस्य निश्वसितं षदा योबेदैभ्योऽखिलं जगत्‌ । निमे तमहं बन्दे विद्यातोर्थमदेश्वरं ॥ अघ स्वगंसाधनमादित्यानां मध्य एष्टायभयनमाड |! अतिराचतर्विंरुशं प्रायणोधम चद चिवृत्यञ्चदभौ षडदौ प्रष्ठ यः षडदोदरौ uel Wet स मासः स दितीयः स ठउतोयः स चतुथः स पच्चमस्तयस्तिवृ तयच्चद शाः USE: FSA: षडदस्तिवद्‌ दस्यतिस्तोमस्तयः खरसामा- [९५,१११ |] ताण्डयमदःब्राद्यणं | ७७७ नोदिवाकौल्येमदस्लयः खरसामनः TCT इन्द्रस्तोम उक्थ्यः IST षडदस्लरयश्वि<शारम्भण एकः पञ्चद शस्ति- वृत. ASST द्वादशास्य द शादानि व्यूढा अग्निष्टोमास्तिवृत Sire बलभिचच दे अ दरी दी पच्चद शचिवुतौ षडदौ पृष्टयः पडो दौ पद शविवृतौ षडदौ स मासः स दितीयः म BAT स चतुथः पञ्चदशचिवृतषडद्दः TSI: षडदः पच्च- द शचिवुतषडदोगोश्वायुख दे अदनो चछन्दोमद शदोऽष्टा- चत्वारिंशं WAAR चतुश्चत्वारिधशं चत्वारिशश- षटवरिधशं aed fet दइ weet पच्चविशशं चतुविंरशम्मदात्रतच्चातिरा चश्च ॥ १॥ अत्रादितो दे seat ष्टमासस्यान््ोपान््े भवतः डा चिहदि- त्यादिना पञ्चमासाः पुरणौयाः तत्रायुग्भान्यदानि Frater युग्मा- faq पञ्चदशानोति षडहषु व्रित्पञ्चद शयो विंषेकः aafaaa- wen इत्यादि खरसामान इत्यन्तेन षष्ठमासस्या्टाविंशत्यदहानि ara इ इति aufa: तत्राभिजित्स्था नौयच्तर्द दस्तिस्तोमः दिवाकोच्यन्तु मध्यममहन मासान्तभावि श्रयं प्रथमः; पत्त waa मासि aa: सखरसामानः रतो विश्वजित्‌स्थानोयः पञ्चदश स्तोम उकच्यसंस्थ इन्द्रस्तोमः। तत आत्तः एचः षडहः एकः पञ्चद शत्रठत्‌षडहः अतरपूबेव्व॑परोत्ये नायुग्मानि अहानि ( श्ट ) ७७८ ताण्डामष्दाब्राद्युशं | [२४,१,३] पञ्चदशानि युग्मानितु वि्रन्ति ततो eearea दशाहानि तानि च-व्यूटृच्छन्दस्य चिहत्‌स्तोमकान्यम्निषटे मसंस्थानि तत उदधि दलभिदौ ततोन्ते महाव्रतोदयनोये wa मिलिलेकोमासः ततो et हौ पञ्चदशत्रिठतावित्यादिसंख्याया अष्टमनवमदश- मेकादशणमासाः gutta: ततः पञ्चद गतिठठत्षडदहौ प्रधम- तयौ दितोयः wa षडह इत्यष्टाद्‌शाद्ानि ततो गोष्टाम आयुशामाविति विशत्यदहानि ततग्डन्दोमदशाह इति दादश मासपूत्तिः छन्दोमदगाह इत्थं अष्टचत्वारिंशं जागतं प्रथमः महतुखत्वारिशं तुभं दितीयच्चत्वारि शं wea cata षड शं बाहं तच्चतुर्थं दाति शमानुष्टभं पञ्चमन्ति'ं रराज" षष्ठं WET: fat भाण्णिद्धे सपमाष्टमे पञ्चविंशं wea नवमं पूर्वन्तु Wea अष्टात्तरपादपञ्चकापेत्या दितौयपञ्चाचरपादपञ्चका- पे तयेति चतुबि'शं गायत्रं दणममिति ॥ १॥ अथास्य नाम दशयति | आदिल्यानाग्मष्ये YET ॥ र॥ स्पष्टं nt अस्य ATA | ay yea वा आदित्याः ea’ लोकमाक्रमन्त यन्मध्ये रष्टान्युपयन्ति खगेस्य लोकस्याकरान्त्ये ॥ २॥ स्यार्थः ॥ २॥ [२५१९७] ताण्डयमदाब्राद्यणं | ७७९ अथ एृष्ठानि प्रशंसति | अन्न वै प्रष्ठोन्यन्नमेव तन्मध्यतोधीयते aaa सट॒न्ननिनोति ॥ ४॥ पृष्ठानां प्रयोगेणातब्रस्य fae: पृष्टान्यन्रमित्यप चयते तेषां मध्ये प्रयोगेण अव्रभेव मध्यदेशे स्थापितं भवति ॥ ४॥ अध तानि पुनः TEU प्रथंसति | पशवः Tatts प्ररे व प्रतितिष्ठन्ति ॥ ५॥ स्यष्ट ॥ ५॥ अथ एष्ठगतं चिहत्‌पञ्च द शस्तोमल प्रशसति । चक्रो वा एते साकं बतोयत्‌ चिवृत eM स्तोम यं कामं कामयन्ते तमेतेनाभ्यश्रुवते यत्र दि चक्रीवता काम- यते तत्तदभ्चश्र ते ॥ ६ ॥ चिहठत्‌पञ्चदशौ स्तोमाविति यत्‌ यौ स्तः ते एते कामं sala सदेव वर्तमाने हे चके खल्‌ यथा रथस्य चक्रो परिभ्रमतः एवं सर्वेष्वहःसु एतौ प्रायेण परिभ्रमतः एतेन स्तोमदयेनेत्यधः चक्रौ- वता चक्रस्थानोयोक्तस्तोमदयवता VS य यत्र ATA, कामयते तत्र तत्र तत्काम्यम्नते॥ € ॥ अथ छहस्पतिस्तोमं स्ताति | ote ताण्डामदाब्राद्यर | [२४,१,५०] अथेष चिवदधदस्यतिस्तोम एते न वे बृदस्यतिदे वानां ४ ~ गच्छमि पुरोधामगच्छत पुरोधाकामानुपेयुगंच्छन्ति पुरोधाम्पुर एनान्दधते ॥ ७॥ SISTA: ७ ॥ अथ खरसामानोदिवाकीत्येञ्च सह प्रशंसति | aad खरसामानः face दिवाकौ्य प्राणाः खर सामानोयद्िवाकील्य॑मभितः खरसामानो मवन्ति शिरस्ेव तत प्राणधौयन्ते ॥ ८ ॥ उक्ता्मिदं ॥ ८ ॥ श्रथेन्द्रस्तोमं प्रशं सति | THI पञ्चदश इन्द्रस्तोम SRA एते न वा इन्रोतयन्या- देवता अभवदत्यन्याः प्रजाभवन्ति य एतदुपयन्ति ic अध खरसामानन्तर पञ्चदशस्तोमक THAT इन्द्रस्तोम क्तव्यः ॥ < ॥ अथ SMES दशाहानि स्तोमसखाविक्लतौनि प्रशंसति। अथैतानि द्वादशास्य दशादानि व्यूढा अगनिष्टोमाः स्ििवृतोमध्यतः पाभनोसुच्यन्त एष वाव देवतल्यो देवत- [eur re] ताण्डगमडाब्राद्यणं । OEY र्पमेव तदारोदन्ति तल्ययाभवन्ति प्रवसोयसस्तल्यमाभ्न- वन्ति ॥ १० ॥ अगम्िामतवात्‌ faaars द णाहानि तेजोरूपाणि sa एत- दनुष्ठानात्तमोरूपात्‌ पामनोमुच्यन्त can किञ्च एष दशरात्रः समग्रा न्तव त्तितवात्तल्प TATA यथा लौ किकस्तल्यो ग्टहस्यान्तः यदा देवानां निवासयोग्यत्वात्तल्यत्व' अ्रतस्तरेतदनुष्टातारोपि देवतल्पभेव रोहन्ति अस्त्रे वं किन्तत इत्याह तल्पयातल्याछभवन्ति तस्यैव विवरणसुत्तरं वाक्यं ॥ १०॥ अधघोद्धिदलभिदौ wad | अथेतावुद्विद्लमिद्‌ावेताभ्यां वे geese qe. दषजत्यश्यनेवेताभ्यामुत्स जन्तः ॥ ११॥ उद्वि्ते गवादिलत्तणं फलमिति उद्भित्‌ तथा बलेन भिति उत्पाद्यते फलमिति बलभित्‌ अथवा बलनामानमसुरन्देवा- गवाथे' हडस्मतिः भिन्रवाननेनेति बलभिदेतावेकादहौ fas स्पष्ट ॥ ११॥ अथ गोश्रायुषौ प्रशंसति। अथेने गो आयुधी मिथुनौ स्तोमावुपयन्त gare ye एकया गौरतिरिक्षः एकया आयुरूनः अतिरिक्ञः समान्‌ खनः स्िया इत्यनयोभ्भियुनत्व' ॥ १२ ॥ अध SRAM: स्तृथते | org ताष्डयमहान्राद्यण | [२५.१.१५] अथेष SAAT GATS न्दा स्युपयन्ति तसाद व्वाचखोभुखन्तः पशव उपतिष्ठन्ते ॥९२॥ छन्दोमः छन्दोभितरिश्ितोद णाह एष एव च्छन्दसां टोः एवं सति अष्टचत्वारिंशं जागतं प्रथममदहरित्यादिक्रमेण छन्द्‌- सामवरोदे णोपयन्ति STA ATA पयसादिना पालयन्तोग- वादिपशवः अर्व्वाञ्ाऽधोसुखाः सायं स्वामिग्टहसुपतिष्ठन्ति ॥१२॥ अथ महाबत प्रशंसति | | BAAS तमन्न वै AAA वा अन्यतर मुखाद न्नन्धिनोति यदुपरिषटा द्र तसुपयन्ति सुखत एव तदन्नाद्यन्धीयते तस्ना- HE सदृन्नन्धिनोति ॥ १४॥ गतमिदं ॥ १४॥ अधायन्ते seat प्रशंसति | अथेतौ प्रायणोयोदयनोयावतिराचौ येनेव प्राणेन प्रयन्ति तमभ्य्‌ यन्ति ॥ १५॥ एतदपि गतं अरथादित्यानामयनस्य कल्योमध्ये षष्ठस्य AAT तिरा्रः ad चतुवि शमहराभिश्चविकस्य प्रथमस्याहः प्रसोमा- सोविप्चित इत्यादिकं द्रष्टव्यं ॥ १५॥ इति ताण्डामडाब्राद्यणे पञ्चविंशाध्यायस्य प्रथमः खण्डः | [२५,२,९] ATS TASTANTS | ७८३ अथ feata: aw) अथ पुरस्तात्‌ एष्याख्यमङ्खिरसामयनमाह | ` अतिराचश्चतविं शं प्रायणोयमदः प्रष्टयः षडदश्चता- रल्तिव॒ तोभिक्वाः IE: समसः स दितीयः स ठतीयः स चतुथः स TRAE Farrar: TSE: TSI: षड- wf ae दस्यतिस्तोमस्त.यः खरसामानोदि वाक्य मद स्तय: खरसामानः पद श इन्द्रस्तोम उक्थ्यः पृष्टयः षड- दस्त यलि, eae एकसि.वुदभिपुवः षड दाद शा- दस्य दशा दानि व्यूढा अपरिष्टोमासि,ब त Sige safe दे अदनी चत्वारस्तिवु तोभिपवाः Tet पृष्टयः FST: समासः स द्वितोयः स ठतीयः स चतुर्थो दौ चिवृतावभिपु- at षड्ौ पृष्टयः षडड आयु गोच ह अदन छन्दोम- दशादश्चत्‌विं शशं प्रथममददे अष्टाविंशे fot दाचि श? षट्रिश्चत्वारि धश्चतुःखतवारि्शमष्टाचत्वा रि - शच्च तुर्वि ८शमरदात्रतच्चातिराचश्चाङ्गिरसां पुरस्तात्‌ पु BTN आये APA पूर्ववत्‌ धष्टामासान्तेभवतः VEY: षडहमुखेश- तुभ रमिश्चवषडहेरेकोमास इले वमादितः पञ्चमासाः स्युः ते चा- ७८४ ताण्डयमदाब्राद्धयणं | [242,28] भिश्नवाः सवेपि चिठत्स्तोमकाः we मासि aafagefagar wey; षडहोभिजित्स्थानोयको हहस्मतिस्तोमस्ततस्त्रयः at सामानः आये अनौ इति षष्टोमासः ततोदिवाकौत्यमहः पूव- वदेव सप्तमोमासस्वयः सखरसामान LeMay तत Wau: णश्च: षडडस्िठदभिश्रव एकस्ततो दाद शादस्य दशाहानि व्यूढा- दोनि पृववहशाहविशेषणानि तत उद्खिदलभिदौ ततोन्त्य महा- व्रतोद्यनोये दे seat इति fawesifa अ्रथाषटमादिचलत्वा- € > प्य AA ~ aN रोमासाश्चतुभिराघ्रत्तरभिश्रवेरेकेन पथ्येन चेकंकमासकल्यनया TINA! STEN मासः eat चिठदभिश्नवाभ्यां आत्ते नेकेन nN ion) Aa यते रोमद गाहे TYE सायुगाभिन्कन्दोमदष्पादेः पथते छन्दोमदगादेषु 6 रि ¢ ~ fa ° चतुर्वि 'शप्रभृतीनामष्टाचत्वारिं शत्पय्यन्तान्यनुक्रमेरेव पञ्चविंशं नविद्यते तत्‌ साने चतुर्वि" शं तच्चान्ततोद शमं भवति एतत्स ्र- मङ्गिरसां पुरस्तात्‌ पथ्यमित्युच्यते प्रथमत एव qe प्रयोज्यत्वात्‌ ॥ १॥ अथास्य फलं सप्ररोचनमाह | पुरस्तात BIA वा अङ्गिरसः खगं लोकमाक्रमन्त यत. पुरस्तात. पृ ्ान्युपयन्ति खर्गस्य लोकस्याक्रान््यै ॥२॥ az ॥२॥ अथ पशत्वात्‌ पुष्टान्यत्रपश्लेन प्रशंसति | अन्न वे पृष्ठान्यन्नमेव तन्मुखतोधीयते तस्मान्‌ मुखे सद न्नन्धिनोति पशवः पृष्ठानि पग्र व प्रितिष्ठन्ति ॥२॥ [२५,२,६] ताण्ड्रमदब्राद्यणं | ory ae ॥ २॥ अध छन्दोमदयाहपय्ये त्तस्य दववैेनं सम्पाद्य पूवसत्रस्यादि- त्यानामयनस्याघवादमतिदि शति | यदन्यच्चक्राभ्यार साकं वृ द्भ्यान्तत्समानमाह्छन्दोमद- शादात ॥४॥ अत्राभिश्चवे पञ्चदशस्याभावात्‌ पूववेषम्याञ्चक्रे वा एते साकं हतोयत्‌ चिहत्पञ्चदभशौ स्तोमावित्यक्तादच्रदन्दो मदशाहप्यन्तं vw ब्राद्मणमच्रापि समानमित्य्धंः यद्यप्य्रायुगारिति क्रमः तथापि भिधुनलवादथेवादः समानएव ॥ ४॥ अथछन्दोमदशादह प्रणसति। अथेष SAAS HAAS Walt कन्दाधसयु- पयन्त्यनपथसर्शायेष वाव देवयानः Get: weaara पन्धानमाभ्वन्ति य एतदुपयन््यथेतद्ब्रत' ॥ ५॥ ङन्दसामवरोद्क्रमेणानुर्थाने क्रमेण कस्यचिच्छन्दसोनप- भ्रंशः स्यात्‌ अतस्तदभावाय भव्य च॑सुखछन्दसामवासिः एष एव क ~ 0 n iv छन्दानुक्रमो देवलोकगमनमागः देवयजनमागः waKafa- त्यत्र प्रतीकग्रहणं पूवौक्ञायवादानुक्षंणार्थं' ॥ ५॥ आद्यन्ते AEA प्रशसति | ( €< ) org ताष्डयमडाब्राद्यणं | ewan] अयेतौ प्रायणोयोदयनीयावतिराजै येनेव प्राणेन प्रयन्ति तमभ्थ द्यन्ति॥ ६ ॥ गतमिद। अस्यायनस्य पुरस्तात्‌ VETS क्रप्तोतिरातरः क्प चतुर्विं महः क्सः Ter AA प्रथममहराभिश्चवस्य यथा मध्ये पच्च इत्यादिकल्पो द्रष्टव्यः ॥ ६ ॥ इति ताष्ड्मडाब्राद्णे पञ्चवि णाध्यायख दितौयः खण्डः | =-= शरध sala: खण्डः | अघ टतिवातव्तोरयनमाडइ ¦ अतिराच्रस्ति,वृता मासं प्चदशेन मास सप्तदशेन मा- सम किन मासन्तिणवेन मासन्तयस्तिरशेन मास्‌- west चयस्तुरशन मासं चिणवेन मासमेकविरुशेन मास WANA मासं पञ्चदशेन मासं fare मासमति- राचः॥ १॥ प्रथमं प्रायणोयोतिराचस्ततस्ि्ठदादि्रयख्ि'णान्ताः आदितः षण्मासा area: विषुवतः स्थाने महाव्रतं भवति ava fas दादिमासा उत्तरस्मिन्‌ पत्सि दादशादिसप्तमासान्ताः षरमा- [२५३१४] ताण्डयमदाब्राद्यण | ७८७ साः स्युः ततउद्यनौयमहः एतानि चरषध्य॒त्तरशतत्रयमहानि स्यः अधिकयोहंयोरङ्कोव्यवस्थाविषथे सूत्रकारः इतिवातवतो- रयने द्ावेकोनो मासो सुनुयुस्तिघताविति गौतमस््यस्ति- शाविति धानच््प्यः sat वा तिंभिने स्यातां aaaearerafa- ति safe’ शावैकोनाविति कल्यक्ारस्य मतं ॥ १॥ VATS फल सप्ररोचनमाड | ऋतवोन Vas ve एतेन प्र्यतिष्ठन्‌ प्रतिष्ठाकामा SAN उपेयुः प्रत्येव तिष्ठन्ति षड्वा waa wae ada प्रतिति- छन्ति॥ २॥ स्पष्ट । ऋतुषु प्रतिष्ठानं नाम तत्तहतुचितभौ गास्पदत्वं ॥२॥ अथ मध्यमं महात्रतमहः प्रशंसति | यदुत्रतम्मध्यत उपयन्ति मध्यत एव तदन्नादयन्धीयते तस्मान्मध्ये सदन्नन्धिनोति ॥ २॥ गतमेतत्‌ ॥ २॥ अरय क्रत्खमयनं ufaaa प्रशंसति | Ufa वा एतत्स॒चायणं यद्गाम' कामयन्ते तमे ते नाम्- yaa यच यच दि पको कामयते तत्तद्भ्यश्नुते ॥४॥ पूञात्तरमासषट्‌करूपपत्तदमयुक्तमे तत्सत्रायणं wed कि- न्तत इत्याह BHA कामयन्ते इयादिना अथ सप्रकामसाधनभे- ec ताष्डयमदाब्राद्यणं | [24,2,¢] वोपपादयति aa यत्र fe wat इव्यादिना यदा ufaaatte a e महात्रतस्यव ia: तच्च मध्यमास्त्वेन प्रधानत्वात्‌ पच्यपि भवति अत एव सज्रनिव्वीहकत्वात्‌ सत्रायणमित्युच्यते usu sramararansa त्रठठत्‌त्वन्तत्‌ प्रशसति | तिवृता प्रयन्ति तिवृतोयन्ति प्राणा वे चिवत्‌ स्तोमानां grata प्रयन्ति प्राणेष प्रतितिष्ठन्ति ॥ ५॥ | fara: प्राणत्वमसकछ्षदुकतम्‌ ॥ ५॥ अयेतदयनं ASST प्रशंसति | wad इतिवा तवन्तौ खाण्डव उपेतोविषुवति वात- वानुत्तिष्ठति समापयति इतिसतस्मात्तनोयार्सोवातवता भूयारुशादात्तंयाः ॥ ६ ॥ एतव्व्रायणन्दतिख वातवांश्च त्यभौ यजमाना खाण्ड ax उपेतः अन्तिष्ठतामित्यथघः भूतकाले व्यत्ययेन वत्तमानप्र त्ययः -एवमुत्तरयोरप्या ख्या तयोद्रष्टव्य तयोरनुष्ठानप्रयुक्तं किचित्‌ फलवैषम्यं amare वातवान्‌ विषुवति महात्रत सम्ब sfasfa vefasa wa समापितवान्‌ gfaw इादशापि मासानाखाय समापयन्‌ TATSA तस्मादातवता वातवतो वं श्यास्त न्यासः AAT तनवः कशा अभवन्‌ दात्तया LATIATY अभ्यासो बहुतराः प्रहद्वा अभवन्‌ अत उभयस्यानुष्टानसडावे [९५,४,१] ताण्डयमदाब्राद्धयणं | ore पि aqaraera प्रशस्त फलवदित्युक्त भवति अव्र विधृतिभिः क्ष इति वातवतोरयनमातिण्वेभ्यच्िहद्नम उदरत्युक्धानि पञ्चद शेभ्यः प्रोडशिनमित्यादिकं द्रष्टव्य ॥ ६ ॥ इति ताण्डममद्ाब्राह्यणे चपर्वि 'णाध्यायस्य हतोयः खण्डः | अथ चतुथः खण्डः; | अथ सर्व्वर्धिंसाधनं कुण्डपायिनामयनमाह | मासन्दोक्तिताभवन्ति ते मासि सोमं करौणन्ति तेषां इादशोपसद उपसद्भिश्चरित्वा सोमसुपनच्च मासमगनिदो- चच्हति मासं दशपूणंमा साभ्यां यजन्ते मासं वैश्वदेवेन मासं वरूणप्रघासेग्ा स AAA: परएना शोर्येण चिवरता Alay पञ्चदशेन Alay सप्तद शेन मासमेकवि- शेन मासं चिणएबेन मासमष्टादश चयस्तिरशान्यद्ानि दाद शास्य द शदानि मदात्रलच्चातिराचश्च ॥ १॥ मासं माससंपृत्तदों क्षिताभवन्ति दौच्तितघन्धाननुतिष्ठ युः तएव मासि दौत्तासम्बन्धिनि ware प्रायणोयायां कतायां प्रथम- प्रवर्ग्योपसदिवसे सोम क्रौण्न्ति क्रौणोयुः तेषां इादशोपसदी ७९० AWA SATS | [२५,४,३] भवन्ति ततः कतोपसदहःपृववंकरौतं aqua उपरि देशे सर्य ततः मासमम्निहोत्रमित्यारभ्य विणवेन मासमित्यन्तत्ि- गदसिद्धं आदितः षणमासाहविच्यन्नकाइतरेनुसौमिकाः दाद शस्य मासस्य त्रयस्ि'शकान्यष्टादगान्यद्टानि ततो wena दशाहानि ततो महाव्रतं चातिराव्शखेति विशदद्ानौति हादशः॥ १॥ अथ क्रमेणानुष्ट यं अग्निहोत्रादि चतुष्टयं प्रशंसति | अग्निदं दशदोता दर्शपूर्णमासौ चतुद्धीता चातु- ्रीस्यानि GRA सोम्योध्वरः THAT ॥ २॥ यदेतत्‌ प्रथमे मास्यनुषेयमग्निहो्रमस्ति तच्च वित्तस्य - त्यनुवाकोक्तोदशद्धोता तेन यो होमोस्ति सोभेन कतो भवतौ्यर्धः एवसुत्तरवाव्येष्वपि ger enya दितोयमास्यनुष्ठं aaa SASIAT तथा मासचतुषटये MAWAS यानि चातु्मास्यान्येवं पञ्चहोता यः सौम्योध्वरः उत्तरमासषट कसम्बन्धौो सएव सप्तहोता अग्निहोत्रादि चतुषटयमध्वय्यत्राह्मणे Geared एथिवौ होता अग्निहाता महाहविहातेति तानि क्रमेण चतुहातुप्चहोतुसप- Wau प्रतीकाः VG: प्रतीकस्तु प्रदशिंत एव ॥ २॥ अरथेतेषां फलमाह ॥ एते वाव सवण यज्ञेन यजन्ते यरतदुपयन्ति BATA भवन्ति ॥ २॥ [९५,५,१] ताण्डमद राद्यं | ७९१ ये सतिण एतदुपयन्ति एते वाव एतएव सव्वं ्रग्निहोत्रादि- भेदेन प्रकतिविक्तत्यामना च यो यन्न स्ति तेन क्रतूस्ेनाभौष्टा भवन्ति अत एव पश्पुवरधनसरगादिफलेः सखदाभवन्ति ॥ ३ ॥ अथेषां शओेषभक्ते कििदिशेषमाह | ते सर्व कुण्डपायिनोत्रुकेश्चमसेभसषयन्ति ॥ ४॥ सवं सत्रिणः aw: पातारो भवन्ति श्रत एवास्यैतत्राम A [र्‌ सम्पत्रम्‌ TATA: अस्सरब्रामद डर हितो मध्येत्यन्तमवनतः स्थलः A A + पा्रविेषस्ताृशञ्चमसभक्तयन्ति कुतः शिष्टसोमं ॥ ४॥ अत्रालिज्यसमानतां विधत्ते | योदोता सोध्वयु : सपोता य उदगाता Hast सो- च्ावाकोयोमेचावरूणः सतब्रह्मा Vale यः प्रस्तोता सब्राह्मणाच्छसौ सग्रावस्तव्यः प्रतिप्रस्थाता Mia उन्न ता Deufad दपतिः सुब्रह्मण्यः GAT: ॥ ५॥ सुगमं ॥ ५ ॥ दूति ताण्डयमडाब्राद्यण पञ्चविं शाध्यायस्य STU: खण्डः | अध्य पञ्चमः खण्डः | अथ सव्बेसमदिसाधनं तप्चितामयनं सत्रमाह | ७९२ ताण्डयमद्ाब्राद्यणं | [२५,५,९] सं वत्सरन्दोक्तिताभवन्ति संवत्सर सुपसद्धिखचरन्ति संवत्स॒र प्रसुतोभवति॥ १॥ संवसर प्रसुतो भवति संवत्सरं प्रसुनुयुरित्यथः सिदमन्यत्‌ अतराङ्कां विशेषकल्यनामातच्रा सचप्रकतिभूता गवामयनाहक्ततिः यदा सवप्रकतिभूतज्योतिष्टोमेनाङ्कां aire व्या तथा चायः कल्पः गवामयनेन we तप्चितामयनं ज्योतिशटामेन वा विल- सेनेति ॥ १॥ | तत्स बत्सरन्दोक्िताभवन्ति तप एव तेन तणन्ते यत्सु- वत्सरमुपसद्विश्चरन्ति पुनत एव तेन यत्स वत्सर प्रसुनोभ- वति देवलोकमेव ते नापियन्ति ॥ २॥ दौत्तायां पयोव्रतादिनियमसद्ावात्‌ erat संवत्सरेण तप एव तप्तं भवति ततः Baal पसदनुष्टानेन देवेत्वप्रा्ये सतृक्षता भवन्त्येव ततः संवत्सरसोमयागेन Yat: देवलोकं देवनिवासखानं ्राप्रवन्ति॥२॥ अस्य फलं सप्ररो चनमाह। एतेन वै तपश्चितोदेवाः स्वाम्‌ feared स्वा्हि- र्वन्ति य एतदुपयन्ति ॥ ३॥ ETT: ॥ २॥ इति ताण्ड मराब्राद्यणे पश्चविंशाध्यायखय पञ्चमः खण्डः | [24,452] ताण्डयमद्ाब्राद्यणं | ७९३ अथ षष्ठः qw: | अथ सव्वदिसाधनं प्रजापतेर्दादशथसंवव् राख्यं Waals | चयम्तिव्रतः संवत्सरास्वयः पच्चद शास्तयः सप्तद शास्लय एकविंशः प्रजापते ददि शसंवत्सरं ॥ १॥ सुज्ञानमिदं ॥ १॥ WATS फलं सप्ररोचनमाद | एतं न वै प्रजापतिः सर्व्वस्य प्रसवमगच्छृल्यर्वस्य प्रसवं गच्छन्ति य एतदुपयन्ति ॥ २॥ aaa प्रसव प्रेरणं aqquateaa नान्येति सव्व afearat अत्राधिकारिणः॥२॥ ag विहितसंवत्रअयचतुष्ठयं क्रमेण प्रशसति | यत्‌ चयस्तरिवुतः संवत्सराभवन्ति तेजोब्रह्मव्चं सन्ति- वृत्तेन एव ब्रह्मवच्च॑समवरुन्धते यत्‌ चयः पच्चदशा F- HA प्चदशच्रोज Mand यत चयः सप्त- दशा अन्न वे सप्रदशोन्नाद्यमे वावरन्धले यत्‌चय एक- विशा: प्रतिष्टा वा एकविरुशोन्तत एव ane प्रतिति- षन्ति ॥ ३॥ अग्निना सह faaa: प्रजापतिसुखा दुत्पत्र स्तस्य च गायत्रोसंब- न्धादायत्या ब्रह्मवश्चससाधनत्वाद्‌ ब्रह्मवच्चसन्तेज एव faaq अत स्तदट्नुष्ठातारोपि तावदेवावर्न्धते एवं पञ्चदणादिष्वपि द्रष्टव्यं॥२॥ ( १०० ) ७२४ ताष्डयमहाब्राद्यणं | [२५.९१५] अथास्य प्रयो्प्रशंसाहारेण सव्वेसिदिलतच्तणं फलं दशयति । एतेन वै नेमिशोयाः सर््वाषदविमाघ्नवन्‌ सव्वौमदिष्धघ्न- वन्ति य एतदुपयन्ति ॥ ४॥ जैमिभोया नेमिगारण्यवासिनः ॥ ४॥ अथास्य सत्रस्य नववाषिकप्रयोगोपि विद्यत इत्याह | ते च RAMA AYA उ दोचु्थेान प्रजायाम ध्याते स॒ Way समापयादिति तदेतत्समोपसन्तो ब्राह्मणाः सचमासते ॥ ५॥ ते नेमिभोयाः सप्तदशेभ्य एव सपतद शस्तो मकेभ्यस्तिभ्यः संवत्‌- ate: सष्दशं समाप्येवाध्यत्तसथुः सत्ादुत्थिता आसन्‌ तउ ह त एव॒ खल्‌ तदवमूचः योदौच्ितोनोस्माकं प्रजायां पुत्रपौचादि- लत्तणायां WTA! AMIS: VIE: स्यात्‌ स एतत्‌ सत्रं एक- विंशवषंचयमप्यननुष्टाय समापयेदिति एतावतास्य नवसंवत्‌- सरानुष्टठान विद्यते तथापि साधनसख्दावप्यनापदि arena उत्थापनं क्ुथादि्युक्तं भवति यस्माद्योनः प्रजायाखदयात इति नेमिभौये सक्त तस्मादित्यधः तत्‌मत्र' समोष्न्तः समापयि- तुमिन्तो ब्रह्मणा हाद्शसवत्‌सरमेव समासते ॥ ५॥ इति ताण्यपदात्राह्यणे Defame षष्ठः खण्डः | - ~ [२५,७द्‌] ताण्डरमडात्राद्यणं | ७९५ अथ WAH: खण्ड: | अध सव्व्िसाधनं षट॒तिंशत्‌संवत्‌राख्यं शाक्यानां सतर- माह | नव चिवृतः संवत्सरा नव प्चदशा नव सप्तदशा नवै. कविरुष्णः शक्याना षड वि<शत्सम्बत्सर ॥ १॥ शाक्या शक्तिगोतोत्‌ पत्रा क्षयः ॥ १ ॥ अथास्यानुष्ठाने किञ्चिदिगेषसख्दिसाघधनं दर्भयति। एतेन वे गौरोवितिः शाक्तयसरसपुरोडाभोयव्यावल्यारं सर्व्वाखटद्विमा्नत्‌ सव्वामृद्िषटश्रुवन्ति य एतदुपयन्ति ॥ २॥ मौरौीविति्ब्रामक्छपिः तरसं मांसन्तदेव सवनौयं पुरोडाशं यस्यासौ तरसपुरोडाशः यव्यावतोनाम नदौ सिहन्यत्‌ ॥ २॥ TAAL संवस्रगतसंल्याहारा प्रशसति | TEA वा रएतत्सचायण? खाराज्यन्छन्दसां बदतो प्रखाराज्यमाम्न वन्ति य एतदुपयन्ति ॥ ३ ॥ HAY तदयनच्च सत्रायणं एतत्‌ सव्रायणं हहतो वे दहत्यपि षटचरिशदक्षरा अस्यापि सवत्‌सरगता षट्‌विश्शत्‌संख्यास्ति अतस्तत्हारा एतत्‌ हहतो अस्वे व किन्ततदत्य तश्राह हहतो चन्दसां मध्येखाराज्यमित्यक्त अरत एतद्‌नुष्टातारोपि खाराज्यमा- भ्रवन्ति ॥ २ ॥ ७९८९ ताण्डयमदाब्राद्यणं | धि) अयेतदद्पु ्साधनवेन प्रशंसति ॥ तदेतकाक्चयानां द शवीरमेषां दशवोराजायन्ते व एत- quater ie तदेततुक्गं सतं शाक्यानां दशवौरं वौरयन्त्यभित्रानिति वौराः पुत्रास्तेषां दशसं ख्यानां साधकं sald gifan एतदुपमन्ति तेषामपि दशवौराः पुताजायन्ते ॥ ४॥ दूति नाष्डामडाब्राद्यणे पञ्चवि'शाध्याययख Sua: SG: || # | अध अष्टमः Ge: TY खगंसाधनं साध्यानां शतसंवत्सरं TATE | पच्चविरुशतिख्ि्रतः संवत्सराः पच्चबिधशतिः पच्च दशाः पच्चवि्श्तिः सप्तदशाः पच्चवि्शथतिरोकबिशंशाः साध्यानां शतसंवत्सरम्‌ ॥ ९ ॥ ae ॥ १ ॥ अचेतस्य परयोक्षुप्रथसनदारा सखग साधनत्वमाह | [२५,८,५] लाष्ड्मदाव्राद्धणं | er) साध्या वै नाम देवेभ्यो देवाः पूवं आस त एतत्सचा- यणमुपाय्सतेनाप्रे वरस सगवः सुपुरुषाः Hay सद खगे' लोकमायन्न वं वाव ते सद GAA यन्ति य एतदु- पयन्ति WR पूवव साध्याख्यादटेवाः वखादयोदेवेभ्यः इदानीं ज्योतिष्टोमा- feat देवतात्वं प्राप ART: पूर्वां रासन्‌ ते खदेवत प्रा wa एतच्छतसंवत्‌सरं सत्रायणमुपेत्य Waar भवन्निह लोका- SATA: सपुरुषाः सपरि चारकाः WATT AAS न AT’ लो- कमायन्रेवभेबेदानोमपि ते खंभित्यादिस्ष्टं अतएव साध्यानां सम्बन्धात्‌ साध्यानां शतसंवत्सरभिति नाम सम्यन्र' ॥ २॥ अधे तच्छतसंवत्सरगतसंख्यादारेण प्रशसति | आयुर्वा एतत्सचायणध्ं शतायुः पुरूषोयावदृवायुसत- द्वर्न्ध ते नद्यल्यायुषसचमस्ति ॥ २॥ यतः शतायुः पुरुषो अतस्तत्‌सख्याकः संवतरसद्वावादे- तत्‌सव्रायणमायुरित्यच्यते अतोयावदेवायुः पुरुषस्य प्रजापतिना शतमिति कतं ares नावरन्धते THA तद्यौत्यायुषं आयुरतिक्रान्तं आयुषोमध्ये मरणसाधनं wa नास्ति अतः शत- मायु षि पुरुषस्यावेक्तितानि ॥ २॥ उक्तां ऋ चम॒दाररुति | र्य ताण्डयमड्ात्राह्यगं | [२५,८-६] तदभ्ययनृक्ता तानौददानि बह़्लान्यासन्या प्राचोन- मुदिता खरस्य यतः परिजार दवाचरन्त्युष। दहशे न पुन- £ रोवे य्येतोवेति ॥ ४॥ असयाख्चि agufaafamaraea निदशेनं क्रियते उषसः स्ततिरेषातानोत्‌तानि तेजांस्येवाहनि बडइलान्यासन्‌ अह्धामपे- क्ितत्वादासत्नित्याशौरथं अतोऽस्माकं सन्तित्यथः तानोत्यज्ञ' या यानि तेजांसि प्राचोनं qafaq काले aire उदिता उदिते उद्ये सति उत्पत्रानोशः एकस्तप्रनः परिस्यन्दजनितं. तेजःस- qe एवेकमहः खल्‌ अतस्तथाविधानि बहनि सन्तित्यभिप्रायः अतोयेभ्यस्तजोभ्यस्तदथे' जारे पत्यौ परित श्राचरन्तौ पल्टः समोपं सञ्चरन्तो नारो जोषा जारे रातरेजरयितरि आदित्ये पर््याचरन्तौ सतौ zen war: किन्तु नपनथती पुरुषान्तर प्रति गच्छन्तौ पु खलोव नदशे तानौोति सम्बन्धः॥ ४॥ saad ज्यीतिष्टोमस्य सादृश्येन प्रशंसति | ज्योतिष्टो मस्यायनेन यन्ति ज्योतिरेव भवन्ति ॥ ५॥ ज्योतिष्टोमस्य यदयनं प्रायण विठदादिस्तोमचतुष्टयरूप- मस्ति तेनेवेतं यत्र यन्ति अतस्तेपि ज्योतिरेव तेजोरूपा एव wafer uy अयेतदत्यदारेण wiata | [२५,९,२] ASIA ET । O¢e एकविध्शोन्ततः स्तोमानां भवति प्रतिष्ठा वा एकविदः शोन्तत एव यज्ञस्य प्रतितिष्ठन्ति ॥ ६ ॥ स्तोमानां विदादौनां मध्ये अन्ततः सचान्ते एकविंश- स्तोमो भवति सिद्मन्यत्‌ ॥ ६ ॥ इति ताण्डामदाव्राह्यण पञ्च वि शध्यायस्य षमः खण्डः | अधध नवमः VW: | Faw सुहस्रसाव्यं सहस्राः सव्वीत्रादयफलस.धनं सत्रमाह। अतिराचः सदखमद्ान्यतिरा चोऽगरेः सदश्तसाव्यं ॥ VU सहस्राण्यहानि काटस्ऽन aad अभिषूयते सोम इति सह- aay एतदमनेः सम्बन्धि सदखसाव्यं wa अस्यादावन्ते चाति रात्रौ भवत इति केचित्‌ अरस्येवायन्ते seat अरतिरात्रा इत्यपरे तथा च सुतरं सहसखरसाग्ये सहातिराच।भ्यां सहसखरमह नोत्या चाथा; सहसरसाव्यमिति द्याहेत्यन्तरे णेति शौविठत्िरिति।॥ १॥ अधास्य फलं सप्ररोचनमादह। ton ताण्डयमदात्राद्धण | [२५,९,४] एतेन वा अग्निः सरस्य प्रसवमगकऋत्‌ स्वस्य प्रसवं गच्छन्ति य एतदुपयन्ति ॥ २॥ स्प्रष्टु ॥ २॥ ॥ अयास्य करत दरा फलान्तरं दशयति । are (ज Cy २ अवे Wage सव्वेमेषामाद्यं भवति य एतदुप- यन्ति॥३॥ एतत्यववेमनषठितवतोऽग्नेः GY एतदनुष्टानसामष्वौत्‌ सव्वं- मपि राद्यं अदनीयमासोत्‌ अतः सव्वमित्यादिस्पष्टं ॥ २॥ अस्यादर्गतसं ख्याद्ारे शे तत्प्रशं सति | अथ यत्‌ सदखसाव्यं भवति सदखाक्ञरा वै परमा- विरार्‌ परमायामेव विराजि प्रतितिष्ठन्ति ॥४॥ परमा विराट संल्यानाम्प्ष्ये शतं हि परमं अ्रतस्तावत्‌ | ~~ ~ AAR संष्यावा विराटपरमेत्यच्यत सहखाक्तराविराडिति अयुते र कक- स्याद संख्यात्वात्‌ सहखराच्तरा भवति सिदमन्यत्‌ ॥ ४ ॥ दूति ताण्डामदाब्राद्यण पञ्चविं शएाध्यायस्य नवमः खण्डः | [२५,१०,२ | ताण्ड्मदाब्राद्यणं | ८०१ अथ दशमः खण्डः | अध alfa सारस्वतानि सत्राणि, मित्रावरुणयोः प्रथममि- द्राग्न्योदितौयमथ्न्नस्तुतोयं, तच मित्रावरुणयोः प्रथमं सत्रमाह। ace विनशने दौ न्ते ॥ ९॥ सरस्वतो नाम नदौ प्र्क्ग्रोता प्रवहति तस्याः प्रागपर- भागौ AAT AIAN मध्यमस्तु भागो भूम्यामन्तनिमम्नः प्रव- इति नासौ केन चिद ग्यते तदि नशनभित्यु्ते तस्योपक्रमे efat तौर erage सत्रस्य सारस्वतोधस्य दोक्तोपसदोरियत्तामाह | तेषां दादश दीक्षा दादसोपसदः ॥ २॥ अध कस्मिन्‌ दिवसे drama इति जिज्ञासायां सूत्रकारो मतभेदमाद षष्ठां पक्तस्येति गोतमोमावास्यायामतिराचः स्यादिति qarae षध्यामिव्यर्थः त्रोपपत्ति are चाह एवं सखस्थानमामावास्यं प्रयुज्यत इति अ्रस्यायमर्थ; एवं सति शक्तपत्त- स्य प्रमायां सात्रायखव्राह्मणएविहितं प्रयुक्त स्यात्पत्तान्तरमाह सप्घम्यां वा दौक्ित्वामावास्यायां यजनोयेहन्य तिरात्रः स्यादिति धानन्नप्यसमाधय उत्तराभ्यां सुत्याभ्यामिति अस्यायमर्थः अमा- वास्यायामुत्तरेद्यग्यजनोये शक्त प्रथमायामेवातिरातः कुतः उत्त राभ्यां गोष्टोमायुष्टोमाभ्यां ब्राह्यणेाल्लाभ्यां wafers प्रथमा- aaa fe तयोरनुष्टानमिति नन्वेवं सति दितौयायां ac णात्‌ सान्नाय्यस्य स्थानञ्र शः स्यादित्याशक्य खयमेव परिहर ( १०१) ८०२९ ताण्डयमडा ब्राह्मणं | [24,2 ०,४] ति aera चेवामावास्यं प्रयुज्यत इति अतः कारणात्‌ न waaay इत्यथः तदपि ga इति तत्राह पूव्वपच्चो- द्यामावास्यखानमिति अयमभिप्रायः पव्वेपक्तोहि RICA Maas स्थानं a केवलं प्रथमैवेति दौत्तोपसदो wa प्रयोगक्रमः पूव्वाक्ररौत्तोपक्रमयोरन्यतर परिग्ह्य हादशदिवस- rare प्रायणोधया प्रचय राजानं क्रौत्लोपनद्य निधाय vara इाद्‌णशोपसद इति॥२॥ अ्रथोपसदनन्तरमति राचमनुष्टाय तस्मिन्‌ दिवसे arar- ag वतसानपाक्लत्य श्वोभ्रूते तेन avafaare । यद्‌ दरतिरा चो भवति तद दव्व त्लानपाकुव्वं न्ति सरः श्यितेतिरा चे सान्नाय्येन यजन्ते ॥ २॥ यदहयंस्मिब्रहनि प्राथणोयोतिरातो भवति तस्िब्रहनि AAMT वत्ानपाङ्युः पशचादस्तमयात्‌ WI खकाले दोहये- eas Yas रातौ वत्ानपाक्लत्य खः संख्ितेतिराते इश्चन्तं प्रक्रम्य पात्रासादनप्रोत्तणानन्तर प्रातर्होमं दोदयेयुरित्यधंः प्रतौ तु दग प॒रोडाशसद्वावात्‌ कपालोपधानानन्तरं प्रात- होमः अत्र द्राद्यायणः पुरा रात्रैः सायं दोहं दोहयेरन्‌ संस्थि- तेतिराते प्रातर्होहमिति अ्रतिराचसमाध्यनन्तरं ततेव देये सान्रायेन AAT ॥ ३॥ a अध साब्राय्यानुष्टानानन्तरमुपरिभूतानुष्टानाय गाहपत्या- व नीययोर्निश्राणप्रकारमाद | सान्नाययेनेष्राध्वयय्‌; शम्यां grata सा यच निपतति [९५,९०१४। ताण्डामराब्राद्यण | cos तद्नादपत्यस्तनः षरबरिध्शतं प्रकमान्‌ प्रक्रामति तदाद- TAT: ॥ ४॥ साब्राय्ययागानन्तरं तस्मिन्नेवाहनि आहवनौयसमीपेऽध्व- af प्राञ्मुखः wat परास्यति स्वशक्या सा शम्या यत्र नि © iJ e पतति aa गाहपत्यः कत्तव्यः aay: षटत्रि शत्‌ प्रक्रमान्‌ प्रक्रामति तत्राहवनौोय शओ्रौत्तरषेदिकः sa द्राद्यायणः साव्रा- येनेषटाष्वथ्‌,; शम्या परास्यतोत्याहवनौयन्यन्तेन तिष्ठन्‌ प्राञ्च खो faufafedurg प्रास्येदिति आहवन यन्यन्तेनेत्यतः पूर्य ava णप्रतोकोपादानं AAA BAT इत्यथः ॥ ४ ॥ अथ सदः प्र्तोनां निश्ाणप्रकारमाह। चक्रीवत्‌ सद्‌ करोवह्वि्खानं चक्रवद्‌ परौ ध्रमुलखल- FATT THA SAH एव नोपरवान्‌ खनन्ति ॥ ५॥ चक्रीवत्‌ Wat चक्रं अततव्रचक्छोरित्यादौ तथा दशनात्‌ सद श्आादिकं चक्रं चतुःफलकादिनिश्ितं कामिति केचित्‌ अपरे तु चक्री रथः शकटो वा aaa सद्‌ आदि ्रादिकायमिति प्रथमनिश्ितेरेव सदःप्रशतिभिरतरोत्थानमतुष्टानादुपथतिदेण- प्रायणाय सदआ्आादिषु एथक्‌ एक रघोवा नोवा सम्पादयेयुरित्य- ` यः अत्रानुक्तयोरपि पल्लो्णलाशामित्रयोक्रौवतोनिाणमाह सूत्रकारः तथापि पत्लोशाला स्याह्छामितच्चेति एतेषां प्रायणे विशेषं सूवकारग्राह समशहूभिभागः स्यादनुपूव्वै विषमे 32: पान्‌ BAMA Aaa तात्निविश्य यधायतनं निव ८०४ ताण्डामदहाब्रा्यणं | [२५,१०,७] पेयुरिति पुरोदेशोयदि समः स्यात्तदा सद आदिक यथा संसथान- भेवोपेयुल्विषमदे शशेत्‌ तदानीं शकट गमनयोग्ये न प्रदेशेन TEA: ष्ष्ठतोनयेयुरित्यथः ततः सदः प्रभृतिषु स्थापितेषु यथायतनं qa मानौतान्‌ पांशून्‌ निवपेयुः न तत्र॒ मन्पूवेकं Fas करण- afer aat यपोपि, उलृखलबुभ्रः उल्खलस्य Be यथास्थ- विष्टस्तयैव कत्तव्य: सएव प्रक्ष्य पुरोदेशं प्रति भूम्यामेवाकषे- Wa: नतृपरि धारणौयः सच aft उपोषणएव पां शभिः परितः प्रहाय एव नतु खातयौत तथा उपरवान्‌ अधिषवण- फलकयोरधस्तात्‌ A Wag: fay रेखाएव qa अतर aa उल्खलबुध्नोयुप इति waawi स्यात्‌ waa इति तं a कषेयुरेवानुयच्छन्त उपोप्रएवैत्यनिखातस्तिठेत्‌ पांसुभिः पर्खसो- नोपरवान्‌ खनन्तोत्यधिषवणफलकयोरघस्तादुपरवानमश्श्ा- स्तेषां प्रतिषेध आलिखेयुरिति ॥ ५॥ अध सात्रायेनेव स शक्तपक्ते समापनोय इत्याह | ने तमापूर्यमाएमामावास्ये नयन्ति ॥ ६ ॥ TSU ASS वा प्रत्यहं यजमाना सात्राय्येन यजन्ती- © त्यथः ॥ ६ ॥ अथ तदनन्तरभाविपूणि मायामनुष्यं विदधाति। तेषां पौषमास्यां गोषटोमस्तोमो AAAI IVA सामा॥अ७॥ तेषां aaa यजतां पौरमास्यां गोष्टोभेन स्तोमसुकथ- [९५,१ ०;९] साण्ड मदाब्राद्मणं । ८०५ Gat ठहत्सामा वहत पृष्टः रेकाहिकः कर्तव्य इति कचिदाच- च्यन्ते कुतोलक्तणस्वौकरणमिति cere: यस्मात्‌ संखिते गोष्टोभे पौणमासमिति हि संखानान्तादिदधाति गोष्टोमसमासिदिवस- एव पौखमासं कत्तव्यतां विदधाति तच्च श्रामावास्यं कन aT पूथमाण्पत्नस्यलुष्ठितः स्यात्‌ पौणमास्यं तदनुष्टानमिति aa- कारस्त. पौणेमास्याभेव Weta: कत्तव्य; कुतस्तेषां पौ णंमास्यां गोटोमस्तोमो भवतीति सुख्यपौणंमासोखवणात्‌ अतःसंखि- त गोष्ठोम इति वचनेन Gawd चोद्यते नतु afaa- वाहनि कर्तव्यतां ब्रूते तच्च पौरव्वापय्य' पौणमास्यां गोष्टोभे प्रतिपदि पौणंमासोपक्रमोपि नविरुष्यते तथापृयथमाणमिति वचनमपि भूयोभिप्रायिकमिति अ्रयज्ञायस्तेषाममावास्यायामा- युष्टोममिल्यव्रापि समानः अत्र तेषां पौणमास्यां गोष्टोमस्तोमो भवतौति anata हनि स्यादित्याचाया इत्यादिकं सत्र द्रष्टव्यं ॥७॥ रध गोष्टोमानन्तर eqs यन्तदिदधाति। aofea aera पौषणमासन्निव्वं पन्ते ते तमपरी- यमाणं पौर्णमासेन यन्ति. तेषाममावास्य्ायामायुटोमः स्तोमो भवल्युक्थयोरथन्तरसामा ॥ ८ ॥ आयुष्टोम ययेकाहिका सिदमन्यत्‌ । अत्रे घ्ययनेषु विनान्वा- धानं पल्नौसंयाजान्त' तन्त ॥ ८ ॥ उक्तयाहःसाष्यस्यास्य सतस्य नाम प्रदशति | cog ATTA CATES | [२४,१०,९१ | मिचावक्णयोरयन ॥ « ॥ स्पष्टं॥ <€ i एतत्‌ स्रम्मि्ावरुणएसम्बन्धप्रदशं नहारा Tesi fe | एतेन वै मिवावरूणाविमान्‌ लोकानाजयतामद्ोराची वे मिचावरूणावदम्मं बोराचिर्व्व रुणोऽद्वमामौ वै frat वरुणौ य आपूर्य ते समितो योपक्तीयते सवरूणः सएष frat वरूणोरोतः सिच्चति it १० ॥ मिोहःशक्रपत्तयोः अभिमानो देवो रातिः कष्णपन्तयोरभि- मानौोवरूणे रेतः खसामध्थ' frafa शिष्टसुक्प्रायं ॥ १० ॥ अथ हद तीप्रशं सनदहारेण सरस्वत्याः aaa प्रशंसति । ACSA वे देवा आदित्यमस्तस्नवन्‌ सा नायकत्‌ साभ्य glad तस्मात्‌ स्प नुनिमतो वतं ब त्या स्तस्ुवन्‌ सायक WHE EN छन्दसां वीर्येवत्तमादिल्य्दि area वन्‌ ॥ ९१॥ ud भूम्यां वत्त मानमादित्य' द्युलोके निधाय सरसत्या अस्तस्भृवन्‌ स्तम्मितुमेच्छत्‌ सा नायछत्‌ नियन्तुं नाशक्रोत्‌ किन्त अभ्यव्‌लोयत शिधिलाभूत्‌ tarercad नुलिका वक्रोपे तात्‌ a त्या स्त्वन्नित्यादिखष्ट ॥ ११॥ {९५,१०,१५ | ताण्डमद्दाब्राद्यशं | ८०७ अधान्यं विशेषमाह | प्रतीपं यन्ति नद्धन्पीपमषट वे a पक्सा यन्ति ॥ १२॥ प्रत्य खौ खल्‌ सरस्वतौ प्रवहति अतस्तद्तिणे कले wala प्रतिलोमं प्राञ्चोयन्ति ॥ १२॥ तदेव व्यतिरेकासम्भषेन द्रढयति | तद्वि प्रत्ये काण्येति ॥ ge 12 + प रस्वतोमप्ये तदि ga wa प्रति तस्यान्तं एका नदो सरसखतोमप्येति एकेतयक्त ॥ १२ ॥ सा विशेष्यते | दषदत्ये व ॥ १४॥ सरस्वत्या विनशनादारभ्य प्रत्तः प्राख्वणपग्थन्तोनुष्टानोदेशः तस्याह परदेणदेशेपि cara अप्ययः तावत्पयन्त' पुब्वंए पत्तसा, यन्त्वानुतिष्ठन्‌ गच्छेयुरित्यथः॥ १४॥ तदप्यये कत्तव्यमाह | SHS अप्ययेऽपोनप्तीयच्वरुन्निर्प्याथातियन्ति ॥ १५॥ तत्‌सक्गमप्रदेशे अ्रपोदेवलाकं चरु जलातिक्रमदोषपरि ९, ४ [ऋ हाराथ निरूप्य पादरतिक्रम्य यन्ति a4 सूत दषदत्या अप्यये- ct ताण्डामरात्राद्यशं | [२५,१०,१८ | । पोनप्ोयाभिष्टित्रिवं पेरन्यदि सोदका स्यादप्यनुदकायामिति धा- Tay. ॥ १५॥ अथ विनशनादारभ्य ya प्रासख्रवण्पयन्तानुष्ठानं प्रशंसति | चतुञ्चत्वारिरशदाश्चोनानि सरखलत्या विनशनात्‌ Ta: प्राख्वणस्तावदितः Milan: Atal सम्मित नाध्वनाः खगंलोकं यन्ति WE सरस्वतोविनशनप्रदेशादारभ्य गतां चतुश्चत्वारिशदाश्वोनः प्रमाणञ्नत्तः प्राख्रवणः THA THATS ण यावन्तमद्ानं गच्छति तावानेकाण्वौनः तथाविधञ्चत्वारिं शदाश्वौनथावान- दा भवति अ्तप्रसवणो भवति आश्वीन इत्यस्य काहगताग्बोने- वादतः स्रगालोक Tae नेष दोषः सस्राश्विनोस्यान्त- भावात्‌ ॥ १६॥ अधास्मात्‌ शत्रादुत्थानं चतुर्विधन्तच कमुतथानं विवच्तरा | एतेन वे नमौ साणोवेदे दोराजाच्छसा खग लोक मेदच्जसागामेति तद ्ञस्वीयानामच्छस्ी यत्व ॥ १७ ॥ पुवेमेतेन सत्रेण सप्यपुत्रोषेदे होविदेददे णाधिपतिन्न॑मोनाम राजा Waa शोधं aa लोकमेत्‌ तस्माहयमपि सखरगमच्सा आगमेमेति qed तत्‌ तस्मादन्नस्कौयानां सारखतसत्रावय- वभ॒तानामच्नस्कोयत्वं ॥ १७ ॥ अय साप्यस्य सत्रोत्‌घानविधि दयति | [२५,६०,२० | aS IRA we | ८०9 स एतदवभृथमभ्धवेद्य एष उत्तरेण स्थूला FE WAY शतङ्गावः सख सम्पेदुः ॥ १८॥ @ नमौ एतत्‌ एतस्मादवश्चथमभ्यवेदेवाग च्छत्‌ एतच्छब्दो a विदणोति य एष प्रसिद्धः सरस्वत्या उत्तरेण warded मतुलो इटोवत्तते afafaaa: कुतस्तस्ित्रेव नमो प्राप्तवा- निति तदुच्यते तद्वा अस्मिन्‌ हि शतसंख्याकागावो ब्रह्मणभो- जनाद्यथमानोताः अप्योत्पादनदारा सहं सम्पेदुः सम्यत्रा अभवन्‌ ॥ १८॥ ACCATAATE | शते गोघ्.षभमय्युजन्ति ता यदा Atay सम्यदयन्तेथो- त्थान ॥ १९ ॥ ये शते ay शतं वस्मतरौषु गवां प्रजनना्' हषभमप्य तु जन्ति अति जन्ति स्य्टमन्यत्‌ भ्रनोत्थाने सूचकारः fafafet षमा शते गोष्ुषभमप्यत्‌ङ्जन्तोति वत्सतरोश्ते गभिणोषुता यत्र गव्यमभयं स्यात्तत्र रक्षेयुः पुङ्गव स्तासां भुच््ोरन्‌ सपिंषा च तास wee सम्पव्रासु yard गामतिरातं कछला दत्ता उत्तिषठेयुरिति पक्गपरर्भोगः सख्योपकर णवाहनादिहदारकं ॥ १९ ॥ अघ दितौयसुत्थानं दशयति | यदा सनेज्यानिं जोयन्तेथोत्थानं यदा Deafafeay यते योत्थान' ॥ Ve ॥ ae ae Ete ताण्ड्मदाब्राद्यण | [24,2¢,88] सथ्वज्यानिः सर्वहानिः॥ २०॥ ay ठटतौयसुत्थानं दशंयति। यदा शक्त प्राख्वणमागच्छन्त्यथोत्थान' ॥ २९ ॥ awd weaw तदि सरखत्या उत्पत्तिस्थानन्तदागत्य पूर्व्वोक्निभित्ताभाषेपि सत्रा दुत्तिष्ठेयुः ॥ २१॥ अख्मितुत्थानेनुष्ेये विशेषमाह | शक्त प्राखवणमागम्याग्मये कामायेष्टि' fread तस्या- WAT पुरुषो धेनुके दत्वा ॥ २९॥ तं समागम्यातिरात्रात्‌ पूव्वमग्नये कामायेटिः कत्तवयेतये के अतिरातरात्यरमन्ये पुरुषौ दासौ aga नवप्रसूतिके Tae इत्यप्रः तथा च सूत्रं यदा Wa प्राख्रणमागच्छन््धोत्थानभिति तदा प्रा स्येयुरिति arta अत्तं प्राख्रवणं प्राप्य युरस्तादतिराचस्या- wa कामायेष्टिः स्यादिति शाण्डिल्यः उपरिष्टादिति धानच््प्य- स्तस्या ABTS पुरुषो च धेनुके यज्ञापकरणथेषां घाभिरूपायान्यस्मे न्दिनापराह्ृयोस्तासु एथगनुपूव्व दवोंषि यान्युक्तानि ब्राह्मणेनका ८२० ताण्डयमहहाब्राद्यणं | [२५१४४] वैव स्यात्तस्यां तानि सर्व्वाणि स्युः संवस रादू gate य मभ्यवेयात्तत् सामगानमिति ava सतः खयमेव कष्णाजिनं प्रतिमुञ्चते ॥ १ ॥ तद्दिघाय स्तोति | अदोक्तितः छष्णजिनं प्रतिमुच्ते यददौक्तितिः छष्णा- जिनं प्रतिमुखते या मानुष्यद्िस्तान्तेनङ्खति॥ २ ॥ दौत्तानाम हि देषविशेषभावजन्मसलौकारः अ्तस्तद्राहित्येन कष्णाजिनप्रतिमोक्यात्‌ मानुषो afearsifa fas fearcratat- सोतेत्यादोख्चयनदयसाधारणं AAU: सूत्रकारे णोक्तं अस्माभिः पूव्वौयणा दाबुदाहृतं ॥ २ ॥ तस्सिदवद्नृदय प्रशंसति | अथ यत्तपस्तप्यते या देवी तां तेन ॥ २॥ तपसा टेवभावप्रतिवन्धकपापत्तयारैवीसखदियुक्ता ॥ २॥ अथ विहिता इष्टौ क्रमेणानृद्य प्रशंसति | यदाग्योष्टाकपालो भवल्यप्निमुखा वै देवता मुखन- एव ASAT HAGA प्रातःसवनमेव तेनाप्नोत्यथ Tere - एकाद्‌ शकपालो HAS, वे माध्यन्दिनरंसवनम््ाध्यन्दिन- मेव सवनं तेनाभ्रोल्यथ यदधश्देवश्चर्भवति वैश्वदेवं वें ठतीयसवनं ठतीयसवनम व तेनाप्नोति ॥ ४॥ [२५.,१४,१)] | ताण्डयमडात्राह्यण | ८२१९ निमदसिद्भेतत्‌ ॥ ४॥ अवतस्य प्रयोक्कसम्बन्धप्रद शं नदारेण फलं दशयति | एतेन वै तुरोदेवमुनिः walafeareteatale wal य एतदुपेति ॥ ५॥ स्पष्टं । WATT संवसरमहरहस्तौरेण यजेत TaN AIT पञ्चम्यामिति गौतमो ब्रतोपायनौयमोद्नमभिलाकेशश्मशूि वापथित्वाहतं वसनं परिधाय परिससुद्याग्नोन्‌ परिस्तौय्येत्यादि द्रष्टव्य ॥५॥ इति ताण्डयम हाब्रा्यणे प्श्चवि शाध्यायस्य चतु दशः खण्डः | अथ पञ्चदशः WW: | रथ प्रतिष्टासाधनं सर्पाणां सत्रमाह | अतिराच्ावभितोग्रिष्टोमामध्ये स्वो दश्दशो संवह्स- रोद्ादशोविषुवानसर्पसामानि विषुवति क्रियन्ते ॥९॥ प्रायशोयोदयनौयौ सषोडशिकावतिराव्ाबभयतो भवतः मध्ये सव्वाखहानि अम्निष्टामसंस्थानि अतिराचदयसहितः wat ८२९ ताण्डयमदा्राद्यए | (२५,१४,२,] सवत्सरोदशस्तोमको भवति मध्यमन्तु विषुवददोदादशस्तोमकः तत्र सपंसामानि क्रियन्ते व्रतानि कल्ये निर्दिष्टानि अच eres विषुवानिति विषुवत्संकोत्तनादभिगरापगरयोख्च गवामयनं महा- व्रतएव वत्तमानयारिह विधानादवामयनिकान्यहान्यम्निष्टोम- माच्रविक्रतोनि दशस्तोममाचविक्लतौनि च लिष्गाद्र भवित- व्यानि तथाहि तत्रत्यं ब्राह्मणं श्रभिगरापगरो भवतो निन्दव्येना- aa! प्रान्यः शंसतीति नैवं सूत्रकारे रौवमाशद्य कल्पानुसारेशव परिहतत्वादाह सूत्रकारः सपंसत्रङ्गवामयनं स्तोमसंस्थाविक्लतं स्यादिव्येके षण्डकुषण्डावभिगरापगराविति wiefa प्रत्यक्त- विहितं तलाषेयकल्येन तत्रानुमाननत्र विद्यतेऽभिगरापगरावेवोपो- ्तभेहनि स्यातामिति अतः कल्यकारेेकेत्रैव विराजा cea पुनः Ya. अभ्यासेन सपसत्रस्य कल्यितत्वाद्भिगरापगरावप्यु- त्मेहन्येव सर्व्वाण्यहानि तु विराजहन्देन सर्व्वोदभौति कल्य- वचनात्तयेवानुषेयानि अत्राश्चलायनः सपौणमयनङ्गो अआयुषौ- दशोस्तोममनुलोभेन षण्मासान्‌ प्रतिलोमेन षट॒ज्योतिः eres स्तोमोविसुवतस्थाने प्रकाशमापेयुरिति॥ १॥ A e WIAA फलं सप्ररोचनमाद। एतेन वे सुर्पाणषु लोकेषु प्र्यतिष्ठन्नषु लोकेषु प्रति- तिष्ठन्ति यरतदुपयन्ति ॥ २॥ ae ॥ २॥ wae सर्पायणत्वसु पपा दयितुं yard सर्पाणां ग्टहपत्या- + “Nn ५ © दिविभागं तन्रामनिदथपुरःसर दशयति। [९५.११४] ताण्डयमडाब्राह्यणं । ८९३ FAN गदपतिधंतराष्ट, एरावतो ब्रह्मा पृरथुश्रवा- दौर श्रवसद्गाताग्लावश्चाजगावख्च प्रोटप्रतिदत्तीरौ दत्तस्तापसोद्ोता शतिष्रष्ठो मे चावरुणस्तक्षको वे शालेयो बराह्मणाकःसौ शिखानुशिखो नेष्टा पोतारावरूण अरो RATATAT WAM कौतस्तावध्वयुं अरिमेज- ~ iy यञ्च जनमेजय स्ान्वुंदो Tae: सूब्रह्मणश्च कपि शंगावुन्नेतारौ षण्डकुषण्डावभिगरापगरौ ॥ २॥ कौतु स्तौ कुतस्तस्य ya अध्वथप्रतिप्रख्यातारौ इत्यथः चक्रपिशङ्गावपि मिलित्वा उब्रेटकाय्यकर््तारौ अभिगरस्ततिरप- गरो निन्दिता तौ महत्रते ब्राह्मणणद्राभ्यां कत्तव्यौ तददव्राप्य पोत्तमेहनि अभिगरापगरयोः कर्तारौ षण्डकुषण्डौ भवतः सुन्ना- नमन्यत्‌ । २॥ अथ सप्ररोचनानि RATATAT | एतेन वे सर्पा अप्टलटेमजयन्नप्धत्यु्छयन्ति यरतदुप- यन्ति तस्मात्ते हित्वा जौर्शन्तचमतिसर्न्यपद्निते मृत्युम. जयन सप्यविा अआदिल्याञ्रादित्यानामिवेषां प्रकाशो भवनि य एतदुपयन्ति ॥ ४॥ UAT, अत्र सपंसतरस्य पोडशिमतावतिरातौ जनुतैकच्चयोः ८२४ ताण्डयमडाव्रा्यणं | [२५,१६,२] सफपोष्कले श्यावाश्वस्तस्य वै लोके गौरोवितं समानमितरं विराजा इन्देन सर्व्वोद्शौलेवमादिकः कल्योद्रष्टव्यः ॥ 8 ॥ दूति ताण्डामाव्रा्यण पञ्चवि ए्ाध्यायस्य पञ्चदशः खण्डः | अथ षोडशः खण्डः | अथ प्रजातिसाघधनन्तिसंवत्‌सरं सचमाह। गवामयन प्रथमः; संवत्सरोऽथादित्यानामथाङ्किरसं Nau Men १॥ श्रय क्रमेण विहितसंवत्सरत्रयं प्रणशसति। एतेन वे गावः प्रजाति भ्रूमानमगच्छन्प्रजायन्ते qe भवन्ति यणएतदुपयन्त्येतेन वा अदित्या एषु लोकेषु प्रतितिष्ठन्ति य एतदुमयन्तयेत नवा FTE: खर्ग' लोक- मायन्‌. Sal लोकं यन्ति य एतदुपयन्ति ॥ २॥ © >. ० > A ~ |] ° परि ग्टद्यति सर्व्वतेनेटतच्छब्टेन खस्वसंवत्सरसत्र' परिग्टद्यते तथानु- fa | पित्त छायिनां फ लचयसंकौत्तनमववुपानुवादः ॥ २ ॥ [१५,१६,३] ताण्डामदाब्राद्यण | TRY, TA AQ फल सप्रगोचनमाह। पर्राह्ारस्वसदस्यः पीरूकुत्यो वोत व्यः आयसः कच्लोवानौ शिजस्त एत्मरजातिकामाः सच्रायणमुपायर सते away सदस पु वानपुष्यन्ने वं वाव ते Away सख पुचान पुष्यन्ति य एतदुपयन्ति ॥ ३॥ ASIC ऋपेरपत्यमाह्वारः स त्त परनामकः BIG: पुतः aaa: टेविकाशिंश्पेत्यादिना आत्वं उशिपुचः कन्नोवान्‌ शिष्ट निगदसिदं अव्र कल्पः तरिसंवल्लरस्य गवामयनेन न क्तः प्रयमः सवत्सरः आदित्यानामयनेन दितोयोऽद्भिरसामयनेन cata इति अत्र सूत्रकारः प्रथमोत्तमसंवतस्रयोव्यत्यासमाह पोरमासो प्रसवं तरिसंवत्सरन्तस्य याधाकामो दोत्ताणां षष्टिरिति भार्िल्यिः प्रथ- Maat संवत्सरो व्यतिहरे दिति धानच्नप्योऽभिस्चवस्तोमण्रपटेग- रोद्ाधदति Aart वायाकाम्ब' दादगदौत्ताप्र्तिष्विवयर्थः अभिश्नवः स्तोमः पषठरदेशरोहाधं इति व्यत्यास प्रमादयोपन्यासः अभिप्रवस्य स्तोमोभिप्रवस्तोमः णास्य स्थानं पदेशः तवो- रूभयोरपि रोहासिद्याधंमित्यधः तथा fe रोद्ो नाम कनोयसः स्तोमस्य WARATU ज्यायप्षः पथ्चात्करणं तददिपरोतख प्रत्य- ave: सच निन्दितः तथा हि तेत्तिरोयकं जामि वा एते कुर्वन्ति यजञ्जाायांसं स्तोमसुपेत्य कनोयांसमुपयन्तोति अत्र wae सति प्रधमोद्धिरसामयने वि्ठतोभिश्नवाः मध्यमे आदिव्यानामयने चि छत्‌ पञ्चदशाः उत्तमे गवामयने सप्तद गादयोप्यभिप्रवेषु क्रियन्त ( १०४ ) (>: ATG TA दात्राद्धं । [२५,१९०,२ | इत्येवं स्तोमरोदसिदिः तथा प्रधमेङ्गिरसामयने पुरस्तात्‌ यष्टयः सामा भवन्ति ्रादित्यानामयने मध्यतः weit: गवामयने उप- रिष्टात्‌ पष्ययादति पष्मटेशरोहः सिध्यति तथा निदानमपि अत्रक ^गवामथनमन्तः कुवन्ति प्रजापतिसत्रत्वादेतेन व गाव प्रजातिं भूमा नमगक्छत्‌ प्रजायन्ते वहवो भवन्तोति स्तोमतञ्चव- मयनानां Teel भविष्यतोति ॥ ३॥ दूति नताण्डयमडाब्राह्यणे पञ्चविंशाध्यायदय षोडशः खण्डः ॥ श्रध सप्तदशः खण्डः | अथ सव्वेदिसाधनं प्रजापतेः सहस्रसंवत्सर समाद | अतिराचः ea’ faa: संवत्सरा अतिराचः प्रजापतेः सदखसंवत्स॒र ॥ ९॥ स्पष्ट ॥ १॥ A an ‘ अरधेतत्‌ प्रसवसाधनलेन प्रशंसति | एतेन वे प्रजापतिः स्वस्य प्रतवमगच्छत्धव्व स् प्रसवं गच्छन्ति य एतदुपयन्ति ॥ ₹॥ {९१,१८,१ | ताण्डामदाब्राद्युं | ८९७ Meu स॒नरपि जरानिहत्तिसाघनत्वेन प्रशंसति | एतदे प्रजापतिना मूरउपत्तेन जरामपादतापः जरां AA य एतदुपयन्ति ॥ ३॥ TAT जरया ANAS! प्रजापतिरे तत्‌ सत्रमनुष्ठाय जराम- पह तवान्‌ जरामपघ्नत इत्येतस्सम्बन्धः ॥ २ ॥ ॒नरन्‌वये तस्य सवंसख्द्िसाघधनं द शयति | तदेतत्मजापतेः सदससंवत्सरमेतेन वै प्रजापतिः सर्व्वामद्धिमार््ोत्‌ watafaayafa य॒ एतदुपयन्ति ॥ ४॥ स्प्टु॥४॥ दूति ताण्डामदाब्राह्यण परचचविशाध्यायस्य सप्रदशः खण्डः | अथ अष्टादशः TW | ay विश्वाधिक्यपाधनं क्ठखूज,मप्रनाख्य' सदसखरसंवनससर सट्म.ह।. rpc ताण्डयममदाब्राद्यणं | [४,१८.४] पञ्चपच्चा शतस्विञ्रतः संवत्सराः पञ्वपच्चाशतः प्च- द शाः पञ्चप्च्ा शतः सप्रद शाः पच्चपच्वाशत एकविरुणा विश्व्टजारः ससु सं वत्सर UM पञ्चसंख्याकाः पञ्चाशतः सपञ्चागह्िगतसंदत्स रास्िहत्‌स्तोम- क.भेयुः एवं पञ्चदशणादिष्वपि द्रष्टव्यं मिलिते तदिश्चखजान्देवानां सहस्र सं वन्सर सच" ॥ १॥ अथास्याधिकारिसिदये विश्वरज सम्बन्ध दशयति । ~ EN = ~ 9 एतेन वें विश्वष्टजइ़द विश्वमषजन्त यदिश्चमडजन्त तस्मादिश्च्टजः॥ २॥ qq weet खुषटिकामा देवा एतत्‌ सत्रमनुष्टाय सत्यसं- कल्पाः सन्तः ce विष्वमख्जन्त एतेषां विष्वखजदत संज्नाप्य- तच्रिमित्ता॥२॥ दटानोन्तनानामप्येतत्‌सचयाजिर्नां फलं ट्‌ शयति । विश्वमेनाननु प्रजायते यणएतदुपयन्ति ॥ २॥ एतदुपेयुषः एनान्वि्वच्नगत्‌ अ्नुप्रजायते एतदनुष्टाटभ्यो- हो नमुपकत्तोणं जायते विश्वमपि एते विश्वस्य खाभिनोभवन्तो- ay हो नइत्येनोः कश्मप्रवचनोयत्वं अत एनानिति fealar एतेन वे विष्वटज इत्यक्त ॥ २॥ केते विश्वरुजः कथमेतदुपायत्निति तदुभयं enafa । [२५,१८,४ |] AMSTHSTATS | ' cee तपो Dealers el ब्रह्मेरापल्न्यमु तमुद्‌ गाता भतं प्रस्तो ता भविष्यत्प्रतिदन्ता त्तव उपगातार आत्तवाः सदस्याः सल्यर VAG चावरुण उजोत्राह्मणक्रंसी fafa: पचितिख नेष्टापोतारौ यशोक्छावाकोधिरेवाद्चद्गगो याव- स्तदृगुंत्नेता वाक्सु्रह्मण्यः प्राणोध्वय्युरपानः प्रतिप्रख्ाता दिष्टिविविंशस्तावलं द्रवगोपमाशादविष्येष्यदोरा चाविड य- वादौ Ha: शमिनैतेदी चन्ते ॥ ४ ॥ तपःप्र्तिषु याः प्रसिदा देवतास्तास्तयेव wear safe ated तदभिमानिन्यो देवताः परिगह्याः एतासां विभज्य सते विनियोगो स्माभि स्तेत्तिरोयन्राह्यणात्‌ ऋचां प्राचौत्यस्मित्रुवाके प्रपञ्चितः आत्तवास्तद्‌ नुसम्बभ्थिनः भोतोष्णवर्षीभिमानिन इत्यधेः दिटिब्रह्मण आज्ञा शिष्ट fanefag ni ४॥ उक्तसर्व्वाधिक्यफलसाधनत्वसमधनाय पूव विष्वरुष्चथं' सत्र- सुपेयुषां देवानां wae: ब्रह्माविरमू दित्यस्मित्रयं yaad सोक सुदाहरति | तदेषक्षोको frase: प्रथम सचमासत सडससमः प्रसुतेन यन्तस्ते द जननं भुवनस्य गोपा दिरणए्मयः शक्रुनो ब्रह्मनाम ति ॥५॥ विष्वख्जो विग्ठख्ष्टिकत्तःरम्तदथ प्रथमे we: qayan: सत्रमासत.कथमिति aga सहस्रसमं सदसखरसंवत्रं प्रभुतेन ८३० ताण्डमदाब्राह्यणं | [२५,१८,७] सोमाभिष्वेण यन्तः सन्त Waa a =a wa हेति विनिग्रहा- धयः एवकारसमानाथंः भुवनस्य गोपा छत्रस्य भूतजातस्य पालयिता एतत्‌ रिप्रलयस्याप्य्‌ पलच्षणं अनेन खरूपं लचितं भवति feu: हिरण्यमयः शरौरः हिररमयः पुरुषोश्यते हिरण्यग्म्ुरिर ण्यकेश इति हि gaat शकुनः afer: अस्ति ufaaa अुतिषु aaa व्यपदेशः एकः qua: ससमुद्र सुपस विप्रा; कवयः पुरः सपत्तौभूत्वत्यादिषु ब्रह्मनाम ब्रह्मति प्रसि ae प्रादुरभूदिति सम्बन्धः ॥ ५॥ एतत्‌ सत्रफलम्धूत ब्रह्मणः साच्तात्‌कार प्रतिपादयेदानोन्त- नानुष्टायिनामपि ब्रह्मणः सालोक्यादि फलं दशयति | ब्रह्मणः सलोकता सा्टिता्ं सायुज्य' गच्छन्ति य एतदुपयन्ति ॥ ६ ॥ arfe: साम्यप्रासिः समानै्््ययोग इत्यध; शिष्टं Ge अनेन Wag अध्ययन दिप्रवत्तकानां खेयोनिमित्त परदेवतास्मरण- मपि क्तं भवति ॥ ६॥ अथ सर्व्वधिकलत्तणं फलं द्‌ शयति | ~ ४ N =, तदे तदिश्वखटजा९ सपु संवत्सरमेतन वे frases: सरव्वीम द्वम्‌ ब न्त यरतदुपयन्ति ॥ ७ ॥ uafanefad टतिवातवतोरयनेन an विश्व जामयनं ज्योतिष्टोमेन वा faaia ज्योतिष्टोमेन वा यथा स्तोमलमुषेनेति कल्यो eee दति अच विष्वशजामपरिमितायुःसद्ध(वाद्धिकारः [24,259] ताष्डामदाब्राद्यणं | ८९१ दूदानोन्तनानामपि कथमव्राधिकार इत्ययं विचारः षष्ठस्य सप्त- मपादान्ते चिन्तितः सोत्र facaa | सहस्रवत्सरं सत गन्ध सी रेकणासुत | रसायनेन सिदानां कुलक ae वोक्तितः ॥ तदायु्ीय Alea. Alga मासगाः। वव्सरोकतिरुत दादशरात्िषु दिनेषु ari अद्योदोघायुषः Bary कृणाभेवाग्निसम्भवे | दितौयोस्त रसस्यायुरहे तुत्वे ठटतोयकः ॥ area: फलितेस्त तुर्य था सम्भवे सति । Tear aafa'nauar: सत्रिणोयदि ॥ WSIS योमासएष संवत्सरद्तौर णात्‌ | सहस्रमासानधानाटूह्‌ IST सप्तमः ॥ वत्सरप्रतिमा इादशरात्रय इति ya: । न रात्चिष्वब्दशब्दोर प्रतिमायाविशेषणात्‌॥ स्वारस्यात्‌ चिदा युकेरष्ट मः पत्तदरष्यते | चिदादिपदेः स्तोमविशिष्टमहरुच्यते ॥ -नाहःसङ्स्ततोऽहःसु MU सं वत्सराभिध। | तस्माद घखजां सत्रे सहस्रदि न मिष्यते ॥ इदमान्नायते पञ्चपच्चाशतख्िठतः संवत्सराः पञ्चपञ्चायतः पञ्चदशाः पञ्चपञ्चाश्तः सप्तदशाः पञ्चयञ्चाश्त wafanrfas- wat सहस्रसंवत्रसत्रे गन्धनादोनाभेषायिकारः तेषां दीर्वायुषः सद्भावारिव्याद्यः पचतः वसन्ते ब्राह्मणोग्निभादधोतेत्यादिविधाना- न्मनु्या णमे वाहवनोया द्यम्नयः सम्भवन्ति नान्येषां गन्ध्व्वारौना- TAR ASIA IAT ET | [24,25,9] fafa tafe रसायनेन faarai दोर्घायुषां aaqararafwan<: tae दितोयःपन्नः रसस्यारोग्य पुथ्यादिजनकलत्वभेव नता युष्य- qafafaaa तद्य्स्मिन्‌ ge समुत्यतव्रानां पिढपुत्रपौतादीनां बहनां सहस््नायुःसश्चवात्‌ कुलाधिकारइति ढतोयः Gate HT खकत्तः फलं भवति न च पिटपुचरपौत्रादिष्वकोपि ace करोति carafe फलमिति चेत्‌ तहि सत्रविधायकवचनवलादेव सतरि- णां दोर्घायुर्भविष्यतोति चतुः पत्चोस्त WA वचनस्य ara: सम्भवति तदहाचकपदाभावात्‌ नच कल्ययितु शक्यते सन्ाविता- युष्काणमपि सचान्तरेषु प्रहत्तानां देवान्मियमाणानां तव्छच- विधिवलादायुलयदर्थनादिति चेत्‌ तहि vargas शब्दस्यपुरुषपरत्मङ्ोलत्य सादैदिशतानां परुषाणामधिकारे भिदहिते वत्र चतुष्टयेन सत्रस्य सहस्रसं वत्सरत्वं सम्यत इति पञ्चमः पत्तोस्त चतुव शति परमाः सतरमासोरत्रिति वचनाद्‌ म्यधिकानां न तत्राधिकार इति चेत्‌ तहिं dara: संवत्सर इति वचनात्‌ संवत्सरशब्दस्य aaa सति सहस्रमासं सत्रमियेष- Ws: UAT अष्टमे वत्सरे उपनौतौ हाद्शवरषीणि वेदमधोग्य विंशतिवषवयस्को विवाहं क्त्वा जातपुत्रोग्निमादघोत तस्मादा- धानादूैमस्यायुषि न सन्ति सहखमासा इति Safe संवतसरस्य प्रतिमा तै हादणराचय इति वचनात्‌ संवत्सरशब्दोदादशराचि- परः तथा सति रातोणां दादशसहसाणि सम्पद्यन्ते तासु च रात्रिषु ष्य ्तरशतत्रयदिवसरूपसंवत्सरत्वेन गखयमानासु चय fang संवस्सरेभ्य BE मासचतुषटवं भवति तावत्परिमितच्ायु- राधानादृडं मपि सम्भवन्तोति सप्तमः Tae संवस्रप्रतिमा व (au, ९८, 9] | MBIA द्यं | ^ TRE हादशरा्रय द्रत्यस्मिन्वाक्ये संवत्‌सरणब्दो न रात्रिपरः किन्तु तेन शब्देन प्रतिमा विशिष्यते तस्मात्र सप्तमः परक्तोयुक्त इति चेत्‌ एव- न्तहिं संबत्‌सरशब्दोदिनपरदत्यष्टमः waite तथा सति frac: संवत्सरा इत्यादिवाक्यानां खारस्य' भवति चित्‌ पञ्चदशसप्त- दशणकविंशं इत्येते शब्दाः स्तोमवाचकाः सन्तः स्तोमयुक्तएकेक- सिब्रहनि यागरूपै लक्षणया aid way तथाविधप्रयोगवाइ- ल्यात्र त्वहःसङ्गं कवचिदपि चिठदादिशब्दाः प्रयुक्ताः ay we: सामानाधिकरण्यात्‌ संवत्सरशब्दः सखावयवभ्रूतेहनि अवयवलक्त- णया aud fran: संवत्‌सराद्वयक्त चितत्‌स्तोमकयागयुक्तान्य- हानोल्युक्तं भवति तस्मादिश्वख्जाखषोणामिदं सडस्रदिनमिति सिद्ान्तः | | मध्यं we gage पञ्चविंशे ततः परं । उक्तमङ्गिरसां सत्रं टतिवातवतोस्ततः ॥ ढतोयमयनं प्रोक्तच्चतु्' कुर्डप7यिनां | तापितं ततः प्रोक्त ततो हादशवत्‌ सरं ॥ षट्‌तरिंशदत्‌सरं प्रोक्त शाक्यानामिद् सप्तमं । अष्टमं विह साध्यानां शतसंवत्‌सरं ततः ॥ Wt: सहस्रसाव्यन्तु परं सारस्तन्वयं । Tee ततः प्रोकषन्तुरायणमतः परं ॥ एकैकोयजमानोऽत् स्यादिष्ययनयोस्तयोः | MORIA: Whe ततस्ताव्द' प्रकौत्तिःतं ॥ ह स्स्रसमे ya ` तयोरुकत प्रजापतेः | ततोविश्वखजासुक्षमुकान्य्टादथत्वि ॥ ८३४ स ताण्डयम हाब्राद्धशं | [२५ ९८, ©] वेदार्स्य प्रकाथेन तमो हां त्रिवारयन्‌ | पमधांखतुरोदेयादिद्यातौ्ेमदेग्बरः ॥ ॥ दूति ओमद्राजाधिराजपरमेश्वरमैदिकमागेप्रवत्तकय्रौवोर- बुक्भूपालसामस््राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवोये सामबेदार्धप्रकाथे तोण्डयमद्ाव्राह्मणे पञ्च विंशाध्यायस्य अष्टादशः खण्डः | 9 पञ्चविंशोध्यायः सम्प. शः | सम्पूणंख Tat ताण्डयमदहाब्राह्मणशस्य Tal | चयोदश्ाध्याये | र awagfa: | ३ Mary कथनं। खण्डः १--१२स्तोमङ्गप्िविधानम्‌ | | 2 दितीयान्य सतोय eu: | ५ दतीयाज्यल्तोचं | ¢ सङ्कति qua | अथ प्रथमः TW: | a pi abies कलि । = fans सङ्गति qua | eS दूति facta: खण्डः | २ wa सङ्गतिः ३ wacat हिरण्य दिलम्भकत्व | न 8 लिङ्गान्तरानुग र | ४, नलर दिः अध ठतौयः खण्डः | ¢ दितीय ठचिधानं | १ माध्यन्दिनि पवमानस्य ein ७ ऋः सङ्गतिः | ऋक्‌ | = Sana vena | २ विष्णुमत्य गायक्योः wife: | € विशिद्टपल इतुता | Rig पवमान ठचान्तर | qo ane दय विधानं | ५ तिक्त व्यता प्रतिपादक ATE ay aes विधानं | urfre a: | १२ ठचसु क्त विधानं | ¢ सामन्तरविधानं। दूति प्रयमः खण्डः | © सान्तत्यविधानं | mae <= es: सङ्गतिः | €।१९ पुनराटत्ि सामान्तर विधानं | अध दितोयः Tw: | १० प्रतिष्ठा हेतुत्वं न स्तिः । १ Witty टचप्रदश्नं। १२ प्राभि साधनत्वेन स्ततिः। [ ८३६ | १९ खनुरूप प्रदानं | Ys समान्तरविधानं | ९५ स्त॒तिः। १६ सामान्तर विधानं | Yo TAME स्तुतिः | १८ सममान्तर विधानं | Ce BE: प्रशसा | २० BE: Tag | २९ गेय साम.न्तर | २२ Wat सामप्णसा | २३ गातव्य सामप्रदश्नं। २8' ख्यायिका कथनं | २५ संख्याद्वारय प्रशसा | २९ माध्यन्दिनिसवने WAIT: | इति adia: खण्डः | अथ चतुर्थः खण्डः | ९ Want सामस्य सन्ञाचतुद्धयं | २ Waa: पादसंल्यानं | २। WIA: प्रकारान्तरं प्रशंसा | ५ Wada: गान विधानं | ¢ गाने गुणविधानं | - ७ Waa: एयक स्तुतिः | < गाने उद्‌्घोषविधानं | € र्तदेदन प्रशसा | qo काम्य निधन vem | १९ senatqiaah: च्िप्रत्व विधानं १२ पच्चपुरोषपदानां गानं | १३ तत्‌ प्रसा | ९ APTS GN st: | १५ गेय साम विधानं | १९ विशि स्तोजीय सामान्तरं | १७ कामनाभेद ब्रह्म साम विधानं | १८ कन्त fate व्यवस्थापनं | xfa चतुथः खण्डः | श्रथ पञ्चमः खण्डः | १ च्यव पवमानीयादय et | २।३।४ टचान्तर विधानं | ५ ठचान्तर WaT | ¢ एन्तचान्तरविधानं । ७ Feu aw सङ्खतिः। <= mamas: | € सामान्तरसविधानं | Qo सन्तान तुता कथनं | । १९ गेयसाम Wea | १२. तस्य स्तुतिः | १३ Bade see तुता | १९४ TAMA VENA | १५ पश्चुप्राप्ि aaa | qd ब्राद्मणातिद शः | ९७ सामान्तर विधानं | Qc सामान्तर प्रशसा | १९. पनः सामान्तरः | २० पणुप्र,भ्भि साधनता। २९ BI AAA | RR wafeaa | २द wafeqca | २४ पदस्तोम Ga | २५ प्रतिदा इ तुता कथनं | २९ afaaed गेय सामविध.न। २७ AMNews Bla: | २८ पवमान SAMA हारः | इति पञ्चमः खण्डः | श्रथ षष्ठः TW: | ९ उक्धौय प्रथम Zu: | २ तत प्रणंसा। द दितीमोक्य ais 8 प्रकारान्तर स्तुतिः | ५ aaa Shs | € प्रथम एच गेयसाम | ७ खस्य पर साधनता | < दितीयोक्ध साम विधानः | € खस्य eatin | १० प्रकारास्तर & तिः | १९ adlateg सामविध।न। १२ संज्ञाविधःनः | ९२ स्तोभ स्त fe: | १९ स्तोभय्रइगं | १५ इडाया गु णविश्रेषविध।न' | १९ स्सोमक्लि cea | इति षषः खण्डः | म रध सप्तमः GB: | वदिष्यवमानौय क्तौ यदः | ज्योतिः शब्दाय Seu | BU पदान्तरानु वादः | तस्य स्तु तः | afemraniata दितीयढचः | Be: ata: | SIA रूप एचदयमेलनं | 6% KF eA A ~ [ <= owe दयविधानं | € अथ दितोयः खण्डः | ९ सप्तमाः प्रथमाज्य ate | २। ३ aa सङ्गतिः | 8 दितीयाज्यस्त)त्रं | ५ टतौयस्यत्त्‌तिः। € चतुथैल्यस्ताज विधानं | इति fadta: खण्डः | ees अध ठतोयः GW: | ९ माध्यन्दिनि पवमान प्रथमटचः। २ टचसङ्गतिः। २। 8 टचान्तरं | ५ जागतटच agfa: | ¢ ब्राद्मणातिटशः। © सामान्तर विधानं | < tera vena | ENO] ९१।१२। ९२ अपरसाम विधानं | ] ९४ दाद्‌ ग्राहः सङ्कतिः। ९५ अन्यसाम विधानं | ९६ 1 Qo | तस्यस्त तिः । ९८ । १९ । २० SAA | २९. । २२ sada विधान | २३ । २४ | अन्तिम सामान्तरं | २५ क्लोचोपसंहारः। इति ठतौयः खण्डः | ----- अरय चतुर्थः खण्डः | एषतो TANT ZU: | Biss ZT: | जगतो ATS लाभः। एष्टस्तो्निवत्तेक साम | भ्नादटव्यहननद तुता | अच्छावाकनिवन्तेक साम | सव्यैकामप्राप्नि साधन | © ~ ^= SB A A PP ति wae: qa: | TT पञ्चमः खण्डः | ९।२ आभेवपवमान पृतिपत्तचः | २।४।५।६ freq सम्पादन | [ =e, ] ७ अच्तरप क्तिच्छन्दः सङ्गतिः | स= तस्य विवरणं | € तस्य टचान्तरं | ९० MIMI जगतो THfa: | ९९ सममान्तर विधान | १२ ब्राह्मणातिदशः। १३ ब्देन स्त fa: | ९४।९९ SAAC AAPA | १५ सन्बैकाम प्राप्षिहेतुता | ९७ दादश्रास्य समुद्ररुपता | ९८ निधनान्‌,वादः। ९ निधन संख्यया स्त. तिः | २० ब्राद्मणातिट्‌ शः | २९।२२ टच साम विघनः | VF Raj RY GTS: फल कथन | २९ SA ETT सत. fa | २७ लचान्तरे सामान्तरं | २८ तस्य व्याख्यान | Re BPR TH वेदन फलं | Ro माजौ कासः । २९ WATER | इति पञ्चमः खण्डः | अघ बषः खण्डः | उक्थ wit प्रथम टचः | दितीयाकथ स्ातौय टचः | पभ श परिहारः | ढतीयाकय Gitta चः | WHA साम | सब्बैकाम TP साधनता | ७ । < दितीयक्य साम | <= | ९० तत प्रशंसन | ९९ सताम ata विधान | + 0 A © PP 1 इति षषः खण्डः | अथय सप्तमः TG: | ९ अदमस्याङः VA aie: | 2 | 3 aeare: त fa: | 8 Bel यातयामत्वं । ५ नवं चितय विधान | ₹। ७ ATT STG तिः । < FATE: agfa: | € aura fayia | १९० wafer a fa: | इति सप्तमः Ge: | ~~ [ ८४३ |] श्रथ श्रमः TW: | २२ ढचान्तर सामान्तर विधान | ९।२ Beasts प्रथमा ज्यस्तौ चः | २द अ्सख्यापूरकसम्बन्धः। ३ fede is | २७ पश्ुसष्टदिदेतुता | 8 विनियुक्तदिदोषः। २५।२८.२९ न्ध साम विधिः | ५।९ ढतौयमाव्यस्तेात्‌" । २६ तत्‌ विधानस्त्‌,तिः। २७ तद्धयाख्यान | Ro सामगानरूपं | २९।२२।३५ AAA | iy ~ e ७ चतुर्थाज्यस्ततु | < दाघसमाधान। + aa दिविध पलप्राक्नितुता | ० Re are fa विधन | अथ नवमः खण्डः | २९ अच्छि स्ना | ९ Wigs ऋच विधानः | २७ च्ध्यास्यायां Ta साम | २ गायत्र agi: | र< गेयसाम स्तर fa | Rie But एच विधानः | Re अन्तिमटठचगयसाम | ४५ उतिधारण aga: | `| go प्रवद्भागव संहतिः | १ तब्राद्मणातिद्‌शः। ४९ पवमानस्ताजोपसं हारः | ७ सामान्तरविधान'। इति नवमः खण्डः | A e म <= वर्प साम un aa | €।९१।१९२ SA सामान्तर विध।नं | ९० सामनिव्ैचनः | अध द्मः खण्डः | ९३।१९ सामान्तर Testa | ९ ब्रह्म ङ साम। WIRE स्तावक समान्तर | २ सतोढहतीविधान | Vo ब्राद्मनातिदशः। २ . सिद्धान्त कथन | १५८।२०।२१ प्रकारान्तर क्त. तिः | 8 गातव्यं ब्रह्मसाम | [ ८४४ | ५ खग हेतुता। २९ ब्राद्मणातिद श्रः | ¢ चतुथ ट स्लतोयढचः | Ro | ९२।२०।३९ सामान्तरकथनं | ७ सन्तान Saat | RURAIRUIRORS तदिधान GT <= गातव्यसाम vena | ३९ स्तोजोपसं दारः | € अच्छावाक साम HT | इति र्कादश्रः खण्डः | इति दशमः खण्डः | —— बमः अध tet: खण्डः | अथ एकादशः GWT! । ९ उक्थ प्रथम STs चः | २ fede witty तचः | १ प्रतिपत्तच सवन Sefer | ९ ढतीयोक्थ eta कचः | २।३।९ एचान्तर विधान | + Gatien मि) 9 CATE: ष | wie we ्लुतिः | ५ अच्तर fers rae । € ्दितीयोक्थ साम | ७ गायत्‌ साम ब्राद्णातिद्‌ शः | ७ परापच्तमहेतुता | < fafeaeu सामान्तरः | = adtetae साम | € सामसाध्यं फलं | ९० लोम विधानं 41 इति Kew: खण्डः | iis de चतु गराध्यायः BAI: | ९९१।१७।१९९।१।२२६ सामान्तरस्त्‌ FA: | १३।२२ GE: सङ्गतिः | १० = ९४ datas | पञ्चदशध्याय | ९५ ततफलकथन | WW: १--९२ अ्र्टाचत्वारिंथ २७ Hea SAA | | स्तोम Alea: | Qe श्रदाश दोय निन्वेचन | | —— ’ [ ८४५ | अध प्रथमः खण्डः | ९ वद्िष्यवमान प्रतिपत्त॒चः। २ नवमाहः सङ्गतिः Ria हितीयानु वाद स्तुतः | दशस्तोत्रौयविधानं | तस्य स्ततिः। ween विधानं | ae संख्यास्तवनं | चतु; asa विधानं | ९०।१९१।१२ चतुः संख्या स्तुतिः | ९३ वदिष्पवमान स्तोम विधानं | = 0 @ इति प्रथमः खण्डः | ~ श्रथ हितोयः ow: | AGATE: WHATS 1जं | नवमाइः asta: | agfa Tend | feng पदश्यै सोति | दितीयान्य WF | TGA पयाग कारणं | AAT TT | चतुयाज्य HF | 46, ^< oO AA LP € द्‌षापपादनं। fa दितीयः खण्डः | -- श्रथ ठतोयः खण्डः | ९ म ष्यन्द्िनि पवमान प्रथम Zu: | २ ऋचः & fa: | Rie Wista विधानं |, wi¢ was साम विधानं | ७ संज्ञा निव्वं चनं | ८।९।९१.।१९२।९७.१९६ सामान्तर विधानं | Yolk सामान्तर w तिः | १३ खगं साधनता | १७ पदजन्मता | ९८।२०।२२।२४ अन्यत साम विधानं | १९।२९।२३।२९ तस्य स्त तिः | २५ ऋचिगय साम | २७।३३ ब्राद्मणातिटशः |: २८।२२ सामदय विधानं २९ उभयं संयज्य Sia | Ro च्य हेतुता | ३९ तद्ेदन फलं | २०।३५ अन्यत साम विधानं | | cee | ad रुतदपि खरग साधनं | १९ खगे साधनता | Ro पवमान साज पसं हारः | १३ तस्य स्तुतः | दति दतौयः खण्डः | १.४ way we ते ww fa: | — ९६ पुल्लादि फलं 1 ६ WIR ब्र द्मणातिर शः | ॥ a ee २०२४ आख्यायिका Hawa | ९ sala WIM su: | २२२५१अन्यतसाम विधानं 1 २ च्यः सङ्तिः। २३ तत्‌ कारणं | ३ अच्छावाक स्तनय St: | २९।३० तस्य प्रशंसा | 8 ब्रह्मटदनिवत्तं कं साम | २७ स्तवक AT | ५ र्तस्य w fer | VclRe ठव साम कथन | ¢ अच्छावाक fara साम | QUR8 सामान्तर विधानं 1 ७ पलदय साधनता | ३२ WHAT | दति चत॒थेः खण्डः । 88 पञ साधनता । 9 ३५ तस्य यःख्यानं | ad वेदन फलं | अथ पञ्चमः खण्ड | ३७ TAMAR IT WANE: | १ च्याभैव पवमान प्रथम ठचः। इति पञ्चमः खण्डः | २।२।४.९ त्ख्चान्तर सङ्गतः | क ५ अच्तर पक्ति प्रशंसा। ण) अथ षष्ठः खर्डः | € पददय स्तुतिः। ९ स्तातीय टचः] ९०।१९२।१५।१७.१९ सामान्तर २1४ स्तात्‌ निवत्तेकं साम 1 विधानं | । ३1५ तस्य स्त्‌ तिः | ब्राद्मणातिरेणः | ७ स्तातौयत्त्‌तिः। mM, इति ag: खण्डः | WT सप्तमः Tw | ९ कन्दः प्रसक्तिः | २ eta सद्भावः! Rely, fora far प्वोधनं ] ९ वद्दिष्पवमान स्तातीया] ७ नव लिङ्गानुवादः! स स्तम faa; इति सप्तमः खण्डः | श्रध WEA: TW: | ९ TAIT स्तात्‌ | 28 अपी संज्ञा निर्वचनं | 8 चतुधीज्य WIT | ति अर्मः wae: | गी अय नवमः Tw | UR दशमाः स्तातीय एचः | २ अन्य aa: | | ८४७ | ४।१५।९।८ प्रथमे गायत्र साम | ७ तद्वयाख्यानं | € Wenge | ९० sarac विधानं | १९ तस्य क्त्‌, तिः | १२ सामान्तर गानं | QR कारण & fa: | ९४ खगं साधनता । १५ परोत्त सिद्धिः | १९ गयसाम Vesey | ९७ माध्यन्दिनि कारणं | इति नवमः खण्डः | _—_. अध दशमः खण्डः | प्रथम SE ्तातौय au: } दितौय ए स्तातौय za: | ढतीय CSQA sas | चतुथे TS स्लोत्रीय चः | परथमस्तच निवत्तं कं | समुदाय प्रशंसा | ७।८ अनुवाद स्त, तिः | € ऋद्धि साधनता | ९० मतव षट | कि ec Cw छ Lee 1 QQ पञ प्रात्निः। २. सामस्तौमस्त्‌तिः। Gite ए निवत्त वं | Ria पूल्पैप्त सिद्धान्ते | ९९ पतिा कारणं | ५ वामदेवस्य Waa | १५ संहत्य स्त तिः! ¢ awfe हेतुता । क दूति दादरा खण्डः | श्रथ एकादशः खण्डः | पञ्च दशाष्यायः समाप्तः | UR GMa प्रथमटचः। — द गायनं साम | षोड्ग्राध्याय | १४८ अर निक खण्डः Le अग्नष्टोम विल्लतयः। ¢€ सतावकं ब्राह्मणं | © ames विधानं ye अथ प्रधमः खण्डः | € गान प्रशंसा । १ व्यौतिः संज्नानि्नमचनं। ९०।१९९१।१२ सामान्तर विधानं | २ प्रथमानुान & fa: | १३ निर्म॑चनाभिप्रायस्तुतिः। ३ टद्टान्तोपादानं। Qe परिमाण विधानं | 8 स्तोमानां ज्योतीर्पत्व' | ९५ लिङ्गदय विधानं | ५ तट्भावत्व प्रतिपादनं। ९९ पवमानस्तौमः। € चनिढदादौनां व्यौतिद्ोमता | इति रखकादशः खण्डः | ७ ज्योतिष्टनैमस्य प्राथम्यं | mee Tite white संस्यायास्त्‌ तिः | ९९।१२।१९३।९8 द्तिणविधानं। अध दादशः खण्डः | इति प्रथमः qa: | ९ अन्तिम चयं | म | ८४९ | अथ दितौयः खरः | पर काह विधानं | BIST जय हेतुता | ओरिति संञा निर्यैचनं | तदेदन पलं | वद्दिष्पवमान STA: | पञ्चदशस्य प्राथम्य | यमौ वादिसाम्यं | TITRA AAT | वि fadta: खण्ड; | 0 © ~ © BAA LP अथ SAT: GW: | अपरेका विधानं | ere: ae निर्वचनं | व्पधिकारि निरूपणं | स्तोम ज्ञ्षिः। अधिकारिणि संख्यान्तर | SALUT IM TTS | ७।र THE जरसं इतिः | € तदेन फलं | ~ तट @ AA LP हति तीयः Gay: , अथ चतुर्धः खण्डः; | ९ afafafeafsreare: | २ तददितुः फलं। ३।४।५ प्रजापति कम्भ | ¢ अभिजित den निम्बैचनं। ७।८।€ भिजि दिश्खजिदिधानं | Qo प्रयौग पकारः | १९ wtarefa विधानं | ९२।१३ व्यभगारत्ति विवरणं | xfa चतुरैः खण्डः | ----्) अध पञ्चमः खण्डः | ९ वदिष्यवमान cee fia | २ तत्‌प्रशंसनं। Rig उत्तर विधानं | ५।९।७।८;९. अपरस्तोचोया | Yo Sune विधानं | WAR ततपरिद्ारः | Ve रथन्तरादि VS aha: | ९५ ङतो ata: | १९ वेरूप ata: | १७ वे राजयोगः। १८ Wit सामयौमः | Ao [ cue | १९ रेवत साम योगः। २० रथन्तरादौनामन्तभं वः | २९.२२ दीष समाधानं | २२ Sama | ag रथन्तरादौनां स्थानं | २५ दोष afew: | २९ व्यजामित्वोपपाटनं। २७ ततसमधान | इति पञ्चमः खण्डः | ~~ अप्र षष्ठः खण्डः | VRS यजमान त्रत प्रदणरनं। ¢ खणिज्र विवरणं | else निषाद कुले निवासः | ९० राजसं इति स्ततः | LULA अपरत्रत प्रदं नं | १३ Bale धारणं | १४ खन्य व्यवद्धार निषधः | xfa घ; खण्डः | ~ अध सप्तमः खण्डः | ९।२ अभिजित ety सस्था। र प्रथम HI | ४ wafauia | ५ पञ्चविगश्स्तोमः। dio तददितुः पलं | इति सप्तमः खण्डः | _—_— अथ अष्टमः खण्डः । ९ satfacfaata: | 2 «afasta dar] Relat प्रतिष्टा Baar | ७ पक्तिडन्दस्काकचः | = Sin, स्तोत्रौयासम्पत्तिः | € दशस्मो्ोयार्काविराट्‌ | इति Gen: खण्डः | OO अथ aa: TT: | ९ सादखेकाहदः। २।६।४.५।९ सख दच्िणा | इति नवमः खण्डः | — — अध दशमः SW: | UR fexeutfa: संश्चेकाइः | [ ८५१ 8 सवनानां suctucifess | AA etal ५ ST ST STAT | ¢ सख दान |] OS TET विधानं | € ।९०]९९}९२ अन्यसाम विधानं | इति cya: Ga: | TT एकादशः GU: | चतु सादखेकादः | प्रतिपत्‌ करः व्यता | एषसाम निरूपणं | संघात करणं | wit दरतीय सवन प्रयागः | ७ कर्भभिगेयं साम | cle श्तो्ौीया विधानं | Vole सव्य प्रमु साधनता | ९२.१९ ब्रह्मसाम विधानं । © © A SY Value io सख ufegfa: 1 इति CHIR: GB: | ~ अध हादयः GG: | ९ साद्यःक्रणां सदएनृषेयता। २ व्यधिकारि निरूपणं । > ॥ © ॐ ^< ॐ ~ ^ A 6 ~ ^< BoA छ LP ] तददितुः फणं 1 द च््िणा विधान | च्यायास्य प्रयोगः | च्चधिकारि विश्वः | सवगंसाधनत्वापप्रादनं | afunifc fanafa विधिः Ty साधनता | इति Slew: खण्डः | अध चयादशः GW: | दितीय साद्यःकेकारः। व्याधिनिररय Saar | ्ामयाख्धिकारः | आमयाविनः प्रतिष्टाहेतुता | अपराधिकारिणे। afe विधान | उन्तर afeena | युपविधानं | amma साघन इव्यविधान। ९०।१९९।१२।१६द सोमप्रवाकानांगमनं। इति salem: खतडः | [ ८५२ ] अथ AGENT: खण्डः | <= स्तोजोया fama | ९ SARATE MATT: | ९।९०। व्याः WL fe: | २ अधिकारि faa: | इति Glew: खण्डः | २।४।५। स्तोमक्तप्षिः इति षोडश ध्यायः | Clos] प्रजासाघनता | न्क ६ सप्नरदशाध्याय इति चतुट्‌ शः Bw: | तं खण्डः १-- १४ ATS यज्ना- afereta समातिः | अध पञ्चदशः GW: | rae ध, अथ प्रथमः खण्डः | प isi de ee ewe १ साधारण क्ताम विधानं | २ कदितुः bide २।३।४ प्रकते तट्‌ गजन | दकम्‌ जवम्‌ ॥ ५ meets: सतजोया विधान | ५ अधिकार निरूपय | ¢ गातव्य सामविधानं | १९ Quast साधनता। A ७ सदधि तुता | ols सव्वे एता ततिः \ <= निधन are’) €।९० साडशल्ताम प्रशंसा | ९९ शाखान्तरीय मतोपन्धासः। ९९ तस्य स्तुतिः | १२ way निगमनं | ति mye: खण्डः | १९ Sie वेलं | ९४।९५ दच्िगाद्रच्य"। ९९ meen निरय हेतता | ९७ mathe दच्छिण.यः | १ FS साद्यःक्रः। इति प्रथमः खण्डः | २।३।४।५।६।७। प्रजापतेरद्भत्वं | — € सताम fauna | १० टोषपरिदहारः | —_—_—. अथ षोाडशः que: | sc © A „ॐ cA A YP A श्रध दितीयः qa: | AT TH Ce fa: | पापसदट्‌ ATaATE | afar GTA: | उक्य संस्थाविधान'। ति दितीयः खण्डः | ~~ अध ठतोयः खण्डः | वयः कनि arr यागः | farsa aia: | StS Wa: | wafa'a Sa: | इति तीयः खण्डः | श्रथ चतुथः खरः | सयव ate यन्नः | Sean Waa | प्रकारान्तरं दषः | इति चतुर्थः was: | - ~+ अथ पञ्चमः खर. | ऋअख्यायिका कथन" | # र ] \ afeq: पलं। ufaga विधान | दोष wena mre निरूपण | पापनिवार् कारणं | वारवन्तौयामिद्धामः। xfa पद्मः खणड; | —_—. अथ षष्ठः way: | wala Tar । अधि कारि निरूपणं | 313 खभिषटोम साम करणं | ० KA pP इति ae: खण्डः | —— अथय सप्तमः Gay: | पकामाभिद्युतः | पशुसाधनत्वपपादनं | तदेदन प्रशंसा | पदादइसेकामिनलनर्ख॑यः | डति सप्तमः खग; | "न [ अथ WA खण्डः । ९।२।३४ व्यो तिष्ोमाभिद्युत्‌ | sc ~ A LS sc A A Pp डति अद्मः GW: | अथ नवमः TW: | न्धाभिषुत्‌ 1 त्र साधनत्व | वेदितुः फलं | स्तौमानुवाद wafer: | इति नवमः खण्डः | श्रथ दशमः खण्डः | zeafa सवः | aface स्ततिः | ऋअधिकारि fama: | बदितुः पलं | इति awa: खण्डः | ~ -- अध एकादशः खण्ड; | a seata SAGE: | zfaamfanin: | द्‌ 8 | 8 ¢ ७ < क ^< 05 © A SP A Pf ८५४ | संहत्य af: | स न्षानिव्वचनं | बेदन फलं | TA खय पल्यानु्ेयः। तददन प्रशंसा | यजमानाभिषेकः 1 ऋअमिषक व्यानि। स्ति रखुकादश्रः खण्डः | स्न न्व अध दादयः खण्डः | जिरदभिदुतेका्ः | उत्पत्ति फलान गख | स्तोम खरस्सतिः। स्तोजोया विधान efa: | ATHY सम्बेशनं | यामनाम NEA | ति दादश; खण्डः | अथ योदश: TW: | ॐ a क बश्वदवपर्वन्वीय सामयागः। पुर वता विशेषः | प्राप्त प्रतिषेधः | [ ८५५ | युपाभावे पञ्ुनियेएजनं। दत््तिणापरिमागं | यजमानानुटेय ब्रत | वरण प्रघास THAT: | cle परतिपत पद वते। ९० श्राङ्खगनिरासः | १९ दच्िण।ब्रते। ९२ साकमेध wear सोमयागः | xa प्रतिपत्‌ wae बतादि | ९8 यजमान त्रत निर्णयः | WATS पव्वे सोमयागः] ९९ प्रतिपत्‌ पशु द बतादि 1 VOLS AAA साग फलं | @ र ^< © इति ज्योादज्चः Sw: | अघ चतुरदथः खण्डः | ¬+ ~ अग्मिदहातादर 9. Uz ATE: HE | द वेखदेवाच्तय फलं | 8 तददितुः पलं | इति चतुद णः खण्ड; | दति सप्रदशाध्यायः | —_—— अष्टादश्ाध्याये। खण्डः ९१९ Sura, ऋतपेय, नाथो, वेश्यस्तोम, तोव्रसत, वाजपेय, राजसूय fafa: | अथ प्रथमः Sw: | ९ उपदेकाषः | 2 wife कथनं | ३ sure fram प्रयोगः! ala प्रजापते देँ वताभिमुरख्यं 1 ¢ aera प्रशंसा | ७।८ यन्ञायच्नीय कार्यता | € उपहव्य शब्द्‌ vata निमित्तं | ९,०।१९।१२।९२।९४।९५ अधिकारि निरूपगं | ९९ पुष्यः पश्राश्च सम्बन्धः | ९७ विश्वदेवो outer | Ue. हतुः CS Twa सामता | २० efaar fase: | | २९।२२।२२ Bara: | २५ उक्तां प्रशसा | इति प्रथमः खण्डः | —_—_—_——- | ८५६ | अथ दितौयः खण्डः | अन्येकाहः | दौच्तापसदोविवैशषः | अधिकारि निरूपणं | खगा्थिनः सम्बन्धः | wa विशेषः | धत ब्रत पुशंसा। घत प्राशनं | ava साम विधानं | सदः पुशर्पगे विशेषः | ९० ऋ तपय दच्तिणा fase: | ९९, चमसस्योदुम्बरत्व* 1 १२ चमस aia विधिः ९३।९४ साम नियमः | इति हितीयः खण्डः | mn ॥ @ ~ ^< ॐ © A pL अथ ठतोयः खण्डः | १ आमिदोम संखेकाहः। २ दच्तिणा नियमः। 2।४ अनु टानवतः फलं | इवि कतौयः ww: | > अथ चतुर्थः खण्डः | ९ वेश्य स्तामामि दे त्रैकाहः! २ साम रयं] २ खधिकारि fata: | 8 पय व्य यवसय | wit वे्वाधिकारः | © दातुः ee fare |} < ATER fa एष्ट faa: 7 € तदुभय योगः! Lot सप्तदश Was’ [ इति चतुथः खण्डः] =-= श्रथ पञ्चमः खण्डः | ९ तीत्रसोमेकाः] २।४।५1७ सोम तिपविताधिकारः। ¢ अतिपवनयजन [ TEI, अधिकारि विशेषः 4 ९२९४१९५ सोम तीव्र यकारः 1 Us दच्तिणा नियमः] ९.९ भच्तण्टएीकरणं ] ९७ हेतुः Voy रथन्तरत्व" | १८ रथन्तरथामः | Ye ATH fa एः | ८५७ |] २०१२९ Tarawa: | २२ सामान्तर विधान" | २३ उद श्रौय पुंसा | Ro तीव्रसमेक्यसंस्ता | इति wea: खण्डः | = अध षष्ठः खण्डः । ९ वाजपपौकाहइः। २ Wig aren | Zia अयाम fae: | ५ पूजापव्य Bi Ta: | ¢ वेचितुप पशसा | 1S नाना Taz | < खनिरूक्त wer | VW, Cds CS रयन्तरत्व' | WIS वाजपययाजि ब्रतं | ९.8 ब्राद्यणाच्छ fares fase: | ९५ चखा वेयकर्षणं | ९९।५७ अभिष्टोमे साम युदर्भन' | ९८।९९ घोाडशिसाम | २०।२९।२२।२इ जामित्वाशङ्गा परिदहारः। २४२५।२३।२७ रोषाशङ्गा परि Biz: | इति. षटःखण्डः | "= Wa सप्तमः खण्ड. | ९ वाजपेय शब्द्‌ निन्म॑चनं | २ खुकवत्यतवानुवादः। २।४ वाजत्वानुवाद्‌ः | ५ सप्दश्स्लोमानुवादः। ९।७ ऋत्विजां दिरणरमालित्वं | € यजमानस्य लोकजयः | ९०११९ यजमानारोइशं | ९२ ब्रह्मणो वाजिसाम गानं | ९२ TIS गन प्रणंसा | इति सप्तमः खण्डः | रथ अमः खण्डः | पविजाभिष्टौम विधानं | fedta सोमयागः | सोम faite विधानं | बरह्मवादि दशित che: | दौष समाधानं । + ©> © A Pp [ स्५८ | ¢ अभिषचनौ यस्ये क्थसंस्थात्व' | | ९९ स्थुल शाटी टां । ७ Raat विधानं | ९७ यवपृे शकट दानं। < समार्य ऋचचविधानं | १८ alae दानं | €।१० दोषः समाधानञ्च | Ye SH विधानं | CARS ठचान्तर विधानं | २० @igata गौदानं | LARUE TET विधानं | २९ गर्भिनी गोदानं | ७ ठटचद्वय प्रशसा | | ९ इति नवमः खण्डः | ९८ अन्तिम ठच प्रशंसा | इति अष्टमः खण्डः | । "नभ अध दयम: Tw: | अथ नवमः खण्डः | के्वपनोयादि : ९ कंश्रवपनोयादि धन्मः। ९।२ दशप बहा । + २ सम्भार्य विध्यनुवाद्‌; | Raw काल fae Tawa | २ सामसम्पादनं। ९ पुष्कर खज स्तुतिः | g दौषपरिहारः। ७ यष्कर संख्या विधानं | ५ साम fasta प्रशंसा। ख सुवणं खज विधानं | ¢ साम संख्या। € WALT | ७ जिद्युएत्वो पचारः | १९० Raa विधानं | <= शिद्ुपत्बोपचार रादित्य | १९ saat विधिः | € स्तोम व्यवस्था | ९२ waa विधिः | १९ वन्धा TIA | Ue ऋषभ दानं | १५ Fe दानं | --- qo कंगरवपन विधानः | दति इति दशमः खण्डः | —_—— अथ एकादशः WW: | ९ च्यातिः कतु विधएनः। २ wr विधान'। Ria GTA owen | ५ वेदन प्रणसा। q माध्यन्दिनि पवमान am: | ७ Faw मेलनं | <= सेपर्णस्य ofa | Elo Tee | १९ Se ज्योति नैमत्व | इति रकाशः खण्डः | ~ अथ eT. खण्ड, | UR ऋषभाख्य क्रतु विधानं | २ अधिकारि निरूपणं | 8 fay परित्यज्य पत्तपातकारणं | ५।९।७ साम वि्णोष विधानं। = ted aap विधानं | ति दादशः खण्डः | भथ त्रयोदशः; Gy! | ९ गोसवक्रतु विधानं। २ Feta प्रणसा। २ खाराञ्य WRT: | 8 प्रज।पति परमेद्धयारभेदः | ५ एर्‌ स्ताजेसामदयं। ¢ दच्विणा fase: | ७ भिषक साधन xa | = अभिषेक कालः| [ ८६२ | € ऋभिधेक em: | अध षोडशः Sw! ९० स्तोम विष्रोष विधानं | क Saeien इति च्रयोटश्रः खण्डः | २ वेदन प्रशसा । नमः 2 अधिकारि निरूपणं | 6. ‘ ४ TACT मानवादः। (५ ५ ऋग्विष्रष विधानं । ९ मरुत्‌ GA AT | ¢ sau veel र wa faite: | ७ Ween संस्याविघानं | ३ तत्राधिकार निरूपणं। भि 8 . प्रथम सताम संघः। माड सनकः १ ५ fetta aia aa: | ९ af wie om | श्रथ सप्तदशः GG! | ७ चतुथं सताम संघः। s = वेदन परशंसा। र, भ्र स्त म कतुः | २ स्तामद्धय विधानं। भति चतुरः खच्छः | 3 वदन पशंसा। — ४ खधिकारि निरूपणं | अथ पञ्चदशः खण्डः | ५ ब्रद्यच्तजियाभिरूप्य। ९ Fane कतुग्िधानं | € ee पलं | २ अधिकारि fata: | ७ ्छन्धाऽप्यधिकारी | | < सधिकारि प्रशंसा] ३ स्तामसंध विधान | इति पञ्चदशः खण्डः | इति सप्तदशः खण्डः | L ८६२ | अध अष्टादशः खण्डः; | ९ farang विधान" | साम निमित्तं | लाम प्रशंसा | अधि कारि निरूपणं | Wate: | + 06 A AN इति अष्टादशः खण्डः | अथ ऊनविंशः खण्डः | ९ fedta निधनक्रतुः। २।३ यजमान पलं | इति ऊनवि 9; खण्डः | दति ऊनविंश्ाध्यायः समाप्तः | विंशाध्याये खण्डः १ १६अ्रहो नादि कल्पनं | अथ प्रथमः खण्डः | ९ ऋतिराजस्तःम aft: | र्‌ द ४ ५ ९ ^ oA ७ ^ ० ४ ७ ~ अतिराज् विधानं | प्रकार जय कथयन | सन्धिस्त चं | GHA संख्या | सन्धिष्तो्गत सतोमः | इति परथमः qa: | अथ दितौयः qa: | wal स्तोमातिराचः | अधि कारि निरूपणं | स्तामच्छन्दोमे | wane fatal | ्नुषायि afeat: पलं | इति हितीयः खण्डः | eee WT ठतोयः खण्डः | SMA HAS TA: | च्याप्तौयौम am नि्मैचनं | afuait< faeqa । सन्बैकाम oft STAT | ५ श, ४: द्‌ [ ८६४ | क्रतुनाम निम्बेचनं | हति तीयः Ga: | अथ चतुरैः खण्डः | नवसप्तटशातिरा्ः | अधिकारि निर्यैयः। स्तजीयाविशषः | ४।५ साकमश् साम विष्ेषः | q © श्व + eM © SL वेदन पशसा | दिपदाच विधानं | वतरा चत्व TWAT | € इति चतुथः खण्डः | अथ पञ्चमः TG: | विघुवदतिराज्न करतुः | चधिकारि faaa: | wafa शस्ततौम प्रशंसा | dqreratfcaafeat | आदित्य महिमा aca | इति पञ्चमः खण्डः | च, ५ ७ अध षष्ठः खण्डः । गेदामातिराज्ः Wa? | इति we: खण्डः | अथ सप्तमः खण्डः | अयु ्ोमातिरात्र ऋतुः | इति सप्तमः खण्डः | रध अष्टमः खण्डः | अभिजिदतिराज कतुः | इति अर्मः खण्डः | रय नवमः Tw: | विश्वजिदतिराज क्रतुः | WAS पण्ुपा्भिः। इति नवमः खण्डः | अध दशमः खण्डः | चतुरोतिराजाः | इति द्रमः खण्डः | [ ८६५ ] TT एकादशः खण्डः | ९ ्यङ्किरसां हिरा wa: | २ उत्तरा सोम afi: | 3 सामदय विधानं। ४ खधिकारि मिरूपणं। Wit पलान्तर कथनं | ele Urey परिहारो | € उत्तरा प्रथम स्तोमः Qo BAW प्रशसा | ९९ frearfe eta: | ति THIEN: BW: | —_ WT aed, खण्डः | १ dace द्िराचकतुः | २ प्रजोत्पत्ति waar | Ria वेदन प्रशंसा | ५ जेरथत्व सम्परादन'। fa दादश; way: | अथ योदश. खण्ड. | ९ कापिवन दिरात्र कतुः । २ प्रथमाद्‌ WHT | दितौयाङ प्रशसा | कापिवनत्व vests’ | ५ खन्‌. रान फलं। Fad इति भयोदणः खण्डः | ——— अय MAEM: खण्ड; | ma जिराजक्रतुः। ` urea छदिः | TBC He: | खच्तरतुय GS प्रशंसा | ufe हेतुता | वेदन quer । अन्तर शब्द्‌ न पुंसा | एरषसाटृश्य सम्पादन" | 0 @ ॐ ^< 5 AA pf इति चतुरं रः खण्डः | ~ अथ पञ्चदशः GW: | १ गगेतिरात्‌ स्ततिः। र खक्तरादमरगा रे तपति | R Hae विवेचन" | aly Ufate कथयन" | ९ are दच्िया | | = # < < [ see | च्छगदाषइर थं | वेयधिक॑रख निराशः | quater पृतिष्टङोता । १० दितोयदिने पुति्टहौता | १९ उतीयदिने पृतिग्टहौता | ९२ संख्या प्रशंसा |, VS गवां दिनतुय साम्बं | ९४ सहखतम्यां गोदानं | ९,५ Ga AAT मः | १ wed ेतुत्वेन द्दिरात्‌ | fa: | Rg इति पञ्चदशः खण्डः | अध षोडशः खण्ड; | मदानरतरूपतापादन' | Ris मुखपुच्छ निर्यं wl त्रातृ भावना TEMA | “a, # । ष € त्रित्‌ महिमा | WHET वेल द्र्रं | प्रकारान्तरं य प्रशंसा | aifeal Sua ध्यानं | xfa षेद; खण्डः | दूति विंशोध्यायः ere: | a एकविं ्चाध्याचे ° = खण्डः १--१५ गगेतिराचयेष चतूरात्र पञ्चरात्र वणेन । शर wa. Tw | ग्गं जिराजस्य दच्ियादिस्तुविः | दच्िणासमविभाग प्रकारः | भागजयसाम्ये सोम wife: | सोम waa प्रशसाः। इन्द्र भाग ofA: | xfxaen दानं] anata प्रा्षिः। Gaara करं { € fact गत दानं। १० परितायैगाच्छादानं | ॥ @ ~ = ॐ ~ ~© SY इति प्रथमः, खण्डः | —_—— wa हितौयः Sw: | ९ खाज्यदोह प्रशंसा | २।२।४।५ VAT वेदन प्रशसा 1 १ साम प्रयोगः। ७ साम्नां लोकजय eae | © ~ © BA © © ० ^< ॐ A © ^ [ ८६७ | उक्तार्थं WI प्रशंसा | गानेऽभिसाचिष्यं | इति fetta: ww: | अध Vata: GY: | WaTrytar | तदेदन प्रशंसा | तत्फल विधानं | Wael CATE प्रतं | श्वल Bsa | प्रतिवासनाभा>े उपायः | होम Aa | इति atta: खण्डः | ~~~ अथ चतुर्थः खरः | च्छ चछजिराज fafa: | प्रजापतेरश्चिसमाघानं। च्य्मेध याजिनः प्रसा | चतुर्ाममहः | गायनौ wea 1 argu tyae | मध्यतिकविंभादः | oc < ` मध्यमा टः | ट वानां इन्दः प्रशंसा | Lore ब्र्मसाम विधानं | ९२ सव्व सौम fac: | ९९ युपविषयः | y= 0 4 BD Fad श, R इति wqu: खण्डः | अध पञ्चमः खण्डः | वेदजिराजः| अधिकार faa: | राजफल संयोगः] WeTae साम | qefauaren ete: | जिष्वहः स तददिधानं | इति wen: खण्डः | अद षष्ठः खण्डः | च्छन्दौम पवम।न ति्रातुः। छधिकारिनि् यः | 219 पलाञ्ननता | इति az: खण्डः | [ स्ट ] अथ सप्तमः GG: | ¢ अहः dana विधानं | ७ नाना faze | ५ oes fey | <= ufeerefqaare: | र्‌ at aia ९।१० पू्वैपत्तसिदान्तो | र्‌ frog bine ९९. नानावीययाह करं | 8 Sst ate साम्यता। ९२ we साम विधानं | ५ उक्त ate परिारः। १२।९९ चअक्तेयसमाधाने। इति सप्तमः खण्डः | १५ अच्छावाक साम विधानं | ~ ९९ ANALG साम | अथ अष्टमः TW: | ५ ९ पराकं frees: | 2 ऋअधिकारि निरूपणं | faca (1 Rie त्रातु नाम निव्व चनं | ५ उक्ताथे वेदन फलं] शरध दशमः खण्डः | ९ GACH खतूरात्‌ः | ¢ faza क्तोमकत्व | SESS BI) : + ५ पुष्टि लच्तण पलं | इति द्मः खण्डः | ¢ सन्तान मानिनौ भवितब्यता। _* © SASS | cle च्छन्दःसम्प्रत्िः | WH AAA: GW: | ae ex तोन teat ९ चतुर््वौरःख्य चतूरातुः | ९९. रोचन विधान aa: | २।३ प्रयीग छतो वीरसाधनतव ` | ९२ अश्धिनोदिकपाल Aa: | 8 पवमान चतुभि'्व | UR वेधावजिकपाल मब; । ५ प्रजनन साधनता। ९४ से चतुम्कपाल AS | [ ८६ ] ९५ साविश्रपञ्चकपालं मखः | १९ धातुःषट्‌कपाल Ag: | ९७ मारतसप्तकपाल मनः | ९८ वाङस्पत्याद्ाकपाल मः | Ce मेननवकपएल AT: | २० वारणदश्रकपाएल Aa | RQ इन्द्र न्नेकादशकपाल aq: | २२ वेदे वदाद्र कपाल Ag! | २९ पुरोडाग्र विधानं | इति cara: खण्डः। अघ एकादयः खण्डः | वशि चतूरातुः | सख्छद्ध फलता | स्तोमान्तरारम्भः | पत्यवरोदेक्य प्रशंसा | 0 ^ ५ PY इति रकादणशः खण्डः | अथ tied: TW: | ९ feenfag सञ्जय चतूरात्‌ः | नामसम्पन्छ पपादनं | ९ खधिकारि free | A 8।९ वेदन प्रशंसा | ५ fazerfe eta wees: | ७ चतूरात्‌ WHAT | < wafanfa aaa | इति दादशः खण्डः | ee अध Ailey: Ww: | ९ खभ्यासङ्खय पञ्चरात्‌ः | २ पश्वरातत्व प्रशंसा | ३।४]५।६] वेदन प्रशंसा | ७ Baars सतीम दत्व संख्या | sje तत्‌ प्रसिद्धि कर्णं | Qo प्रत्यवशोह प्रयागः | इति तृयोदश्चः खः | भथ चतुर्दशः खण्डः | ९ पद्वसारदौय पश्चरातः | २ खधिकारि निरू्पशं | 3 फल प्रशंसा। 8 सप्तदगश्रानतिक्रमगं। ५।९ TCS कथनं | ७ अन वन्ध करं | [ co ] dere erate साम € १११ काशः t GW: १ - ९८ । wears See एकादशराचपर्यैन्त वशं नं । १९१ पापदेवताथा खलः | ५ ९२ वत्सतरी देवता | ९३ शद्रेणातिगमनेपायः। सवि. प च क ९८ १४ शौर्ये matt fasta: | ९ ऋतूनां षद्‌ातुः | १५ अत्यन्त छ परै कन्तै्यतां। | २ धधिकारि निरूप । ९९ त्वकृष्टङ्गरोषादेा विशेषः | 2 ततप्रणशसनः। ९७ पलायमाने परए विषः | 8 प्त्यच्तदिहेतुता | ९८ वल (दपरहार Fass: | इति प्रयमः खण्डः | ९९ wa पशे वि्रेषः | Wen aafate = क oe | अध दितौयः Bw: | दति चतुर्दशः Bw: | १ त्किडुक षदृतुः | — २ ्धिकारिनियेयः। अथय पञ्चदशः खण्डः | Rie पलगैलच्णये विशेषः | १ SEAT TELE: | ५ प्साधनता। २ मात्रत मध्यमाहः। १९ च्वभ्यासङ्जित्व। इ शरन्भध्यत्वे पपादनं | gl, HEAT समाधानं । ९ वेदन प्रशंसा । इति पञ्चदशः खण्डः 1 दूति एकविंशाऽध्यायः। ~~ ७ विश्वलिदतिरातुः। xfa दितीयः खण्डः 1 अथ ठतोयः खण्डः | चखभ्यासंङ्गय FST | [ ८७१ ] २२।४ WATT TA | ९ were: erence’ | ५ पशुसाघनता। ७ पर्त पञ्चद शत्व | ¢ ्षभ्यासङ्कित्व | = GHA सत्तदशत्वं | ७ विश्लिदतिरातुल्व । € पच्छसयेकविंशरत्व' | इति aata: खण्डः। इति wen: खण्डः | अथ षः खण्डः | व ai ९ Ga पवमान SHEE: | ९ सविं स्रातुः। ९ अधिकारि नियः | २ सप्तधिसम्बन्धः। | Zia TIATUAAT | ३ aid सप्तसंख्यगा | । ५ स्तोमदेविध्य'। 9 SHAS प । | इति we: wu: | y महाव्रत wea 1 | ¢ महात्रतातिरिक्ताहः। aK ७ We: wae’ | | ४. इति चतुरैः खब्धः | ! ९ SAH GH Tre | २ पद्िसाधनत्व.। ee ३ wafei ete: | TA पञ्चमः खण्डः । |? THE पुश्रसा। । ५ चतुचखिश्वा। ९ प्रजापति सक्तरातुः। डोम २ 8E सताम Tea | | te bell 2 warets seat | < Seay wet । । 9 उक्तार्थं प्रशंसा | सवि समः UE: | ५५ सप्तदश Ste: — +< 0 © ALS ae ^= ० HA > x R [ ८७२ | अथय अष्टमः खण्डः | Uy TACIT: | TITS कथनं | दाहः UT | तुः पश्रंसा \ व्सन्तिमाहः पुंसा | सति Sea: खण्डः | अथ नवमः खण्डः | जनक सप्तरात्‌ः। फल पयाजने। वेदन THAT | सधानीयत् नियेयः। म हात्रतान्नत्व | eevee | इति नवमः Gay: | अथय दशमः GB: | षषस्तोम SAC: | Waa पुसा | Rie मात्रत ToT । ` . इति दशमः खण्डः | > A © > @ ॐ ^< KG © छ LP A „^= श्रध एकादश्यः GT: | देवत्व MATS: | सपुयोजन पलं | चथेश्चान पंसा | चभिदोम संस्ातममकत्* | खतिरात्‌ सं ख्थात्व | waft फणं | उक्ताथेच्च TWEET | इति रखकादश्रः ww: अथ UIST: GW: | दव AAC: | मनुष्योचिताग्डतत्वं | Sale Sat WHAT | प्रतिराफलं | इति Ziea: Se: | अथ ्रयोदशः खरः TARA AIC: | जिराज प्रशसा | Were: WHT | [ ८७१ | ४ SITS: प्रशंसा | Yo सप्रयाजन पलं | ति भयोदग्रः खण्डः | Xt उक्ताथे wate | —— इति पञ्चदशः खगः | 6 4 a अथ चतुटथः खण्डः | ९ frags दशरात्रः | अथ षोडशः खराः | 2 यस्य प्रष्रासा। ९ पश्साधन eae | R च्यथापगमे निवन्धः। २ प्रथमाः स्तुतिः। ` ४ संख्यायागः। R चतुरहः पशंसा। ५ afacm रय कथनं। 8 न्धाः प्रशंसा | € SUT | इति षोडशः खण्डः | © पण कथनं | ति चतु दैः BUG: | अथ सप्तदशः खरः | | ९ देवपुर दश्रराजः। अथय पद्चदटयः खण्डः | २।३ तस्य प्रण सनं | ९. कुुरविन्द्‌ EMCI | ति सप्तदशः खण्डः | ९ ऋधिकारि fara: | aka वड्ल aaa | 9 wa खोमल्' | अथ अ्टादथः खण्डः । ५ we wafane | ९ विश्वजिदकादश्र cr: | ¢ wife | २ सख्ाराव्य फलं। ७ SATU WET | द बेदितुः फलं | <।€ चतु देमत्व' | ४ खाराण्य पद्‌ व्याख्या | We [ ८७४ | ४।९ तदेदितुः फलं । SSE | ७ सधान faaa | 8 फल कथनं | < पल कथनं । इति दितीयः खण्डः | इति SST: खण्डः | न इति दाविंश्राध्यायः। शरध ठतोयः खण्डः | ने ९ TOUT साधन चतुदंश्रराजः। वरथोबिंथाध्याये ९ ततु प्र्रसा। | wu! 1 ११८ wremeranty | ९ विभागेन EH विंयद्गात्र यत्र 8 सव्यकामसिद्धिः। हा शत्र | sot We ~ च्यारोह प्रसा | "क gio दिरावक्तेन प्रशंसा | चथ प्रथमः GW: । चट द्यादान्तावतिराजे \ ९ Gee राजशः। इति acta: खग्डः | २ तत्‌ प्रशंसा। ह इ व्याययन्तेऽतिराजः | अथ चतुरः खण्डः | 9 मध्यमस्य aay ata | q दितीय चतुदंशराजः। ५ सम्बैदिं फल साधनत्वं | २ धिकार निखेयः। इति प्रथमः खण्डः | १९ SITE: प्र्सा। ४ प्रन्नातत्वोपपत्तिः। inl ५।९ अनन्तर wifaree: | अथ दितोयः खण्डः | ७ frag wee | ९ प्रतिासाधन जयोदश्रराज्नः। ` इति चसु; खण्डः | z ak are | —_— 0 # छ pf ~ fF wo AA = +< 2 AA PP [ ८७५ अय पञ्चमः Sw: । तीय चतुर्दश राजः | Sees प्रशंसा | देशाः प्रशंसा | चतुरश्र राजां प्र शंसा | इति पञ्चमः खण्डः | अथ षष्ठः खण्डः | प्रथम पञ्चदश TH | TAA कथनं | देवता सम्बन्धः | wefaaa: | ट्‌ वताभ्य! रों | दीच्तोापक्रमः। tfa षः aa: | ~~ अथ सप्तमः GW: | इतीय पञ्चदष्राराजः। रज्रीणं प्रणसा। | सोमाधिकारि faa: | प्यमाहः प्रसंसा | ` स्तोम AGA सम्बन्धः | ९ “AA ^ ceo AA SP 1 wee: fag प्रशंसा | TU सप्तम! Bw: | a अथं अष्टमः खण्डः | waa पश्चदेशातिरानः | ana semua | उभय fag wesw | उभय चिं ङ्गत्वं कारं | इति अद्मः Way: TT नवमः खण्डः चतु THAT: | प्रजाफल संधनता | जयः प्रसा | दण; प्रशसा । समश्य पशसा | इति नवमः Gas: | श्रध ela: खण्डः | N a रन्द्रषाडणश्रं TT: | पलं कथम | jE ® A A pf eo A A pp [ coq | वजधारख खानौयता | इति cau: खण्डः | अथ एकादशः GW: | प्रजापति सप्तदश राजः | फल कथनं | अदयपश्वाहः प्रशसा | दादग्रादहः TUT | HII THAT | इति रकाशः खण्डः | श्रथ दादयः खण्डः | TMT राचः | awa साधनता | मनुष्या चिताखछतत्वः | खतल्कामैरनुखेयता । wae: साधनत्व । xfa दादग्रः ww: | — अथ त्रयोदशः खण्डः | बायारोकोनविंश्रति रातः | २ परसाधनता। RB ततप शंसा | १५ Waa | इति तुयोदश्रः GG | ee श्रथ चतुर्दणः खण्डः | १ विंशति cra: | २ पुरषफल साधनत्व | 2 wane करणं | 8।५।९ रात्सिंख्या कथनं | ७ राति wer | इति चतुदं शः खण्डः | श्रध पञ्चदशः खण्डः |. पथमेकविंशति रातृः | पशसाधनता | सप्तसं ख्या समनं | TATA करणां | ५।९।७ Sinea awe: | हति WRC: खण्डः | sc A A SY ~~~ [ ८७७ | अथ STEM: खण्डः | दितिथेकविंशरति रातुः | फल पृदशेनं | SASH तत्‌ पलं | पर्ुविग्रोष1 लम्भनं | परदे बता कथनं | सामिधेन्यां fasta: | मनुसमन्ध TTT | WAM fara: | कल TUT | ९० Whew | ९९. विल।स साधनता | ९२ WATS TET | > ॥ ©@ ~ ^< ० ७ ऽ xfq षोढश; खण्डः | TT सप्तदशः खण्डः | ९ हदाविंश्रति cra: | दे SHAT साधनता। इति सप्तदषः खण्डः | रथ अष्टादशः खण्डः | ९ तया्बिश्रति रातः । ` A २।९ पतिा साधनता | 8 शतां बुतिरितव्वं | इति खद््ादग्रः खण्डः | -----== अथ Gata: खण्डः | १ पथम चतुविंशति रातृः २।२ खगपति साधनता | 8 षडददय पुंसा | ५।९।७ सप्तधा विभागः | <= सप्ताहः पृशंसा। ` €।१० MULT व्यवधानं | १९ सन्त्व | इति ऊनविंशः खण्डः | अथ विंश्यः खण्डः | दितीय चतुन्बंशति रात्‌; | Sig षड्हदय | दशाहः पुंसा | सन्बेराति पु शंसा | so A A PP इति fas: खण्डः | [क [ c5or |] अध एकविंशः खण्डः | ९ पञ्चविंशति Tra: | २।३ अत्राद्य फलं | इति रखकविशः खण्डः | रघ दाविंशः GW: | ९ घट विंशतिःरात्‌ः। २।२ पतिषा साधनता | 8 Bead पृशंसा | ५ षडदः THAT | & eae: पष्रसा। ७ सर्गा TET | xfa दाविशः खण्डः | _e श्रथ तयाविंशः GW: | ९ सप्तविंशति ca: | २ सखद पलसाधनता। ९ पुयोक्तसंस्या wre | इति तृयाविंश्रः खण्डः | Se अथ चतुर्विं शः खण्डः । ९ च्यद्ाविंशतिराचः। xfa चतुव्विंशः खण्डः 1 -------- अथ पञ्चविंशः Sw: | १ रकोनतिश सात्‌ः। २।२ शौ फल साधनता | 8 what पलं | xq wefan: ET: | — अथ षड्विंशः GU: | ९ fq शबरातुः कतुः। अत्राद्य साधनता { शतिं पलं । ^ A इति षडु वंशः खण्डः | Tq सप्तविंशः खण्डः | र्कति"शबरातुः । ` fe । ₹ घ्य्रादस्याभिपुव्वेता । [ coe |] द खनुष्टायिनां फलं । ५ पराशविन्चछं दाभावः। . इति सप्तविंशः खण्डः | ¢ Wana: | aes ७ ऊधस्वादि aera’ | = विसम्बादिनी ऋक्‌ | श्रथ अष्टाविंशः खण्ड; । | < अनुकूला ऋक्‌ । ९ दाति'शबरातृः | ९० सन्बेसम्पादनं | Rls WAST सम्पादनं | ९९. विश्वजिदभावेवाधः | ५।९।७ पात्मकत्व" | ९२ कैव्यापसंद्ारः | <= arama: व्यवहारः | | ९३ सर्गणटाद इतुता। हत अ. ककः) Ye ब्रह्मसाम्ना नानाविघत्व* | इति तुयोविंशाध्यायः 1 इति युमः खण्डः | ©+. (०.4 चतुवि areata अथ हितोयः खण्डः । खण्डः १--२० | तयच्िं यद्रा न । ‘ WATT: | मारभ्य संवत्‌सर पय्य न्तानि द | समान फल WEA | शत्राणि | इति दितीयः खण्डः | अथ प्रथमः Ge: | ९ त्यदिं्नातुः। अथ ala: खण्डः | २ अधिकारि ren | ९ wala gates: | R खानच्यत्ययनानु्ानं | २ दाष परिडारः। 9 दाष परिहारः. ₹ wana प्राप्ति Saar | [ sce ] ४ तित्वसंस्या पुश्रसा | अथ सप्तमः TW; | xfa तीयः खण्डः | ९ सप्तजिंश्द्राजः। २ राजां we | ह इति सप्तमः खण्डः | अथ चतुधः खण्डः | १ चतु्धिशनातृः। श्रध अष्टमः खडः | waferaa व त ९ TR: | संख्या पंसा ९ en २ पश्साघनता। S e e अवि age: खच; | ति Sea: खण्डः | ‘ : खण्डः । इत वमद) अध नवमः खण्ड ; रखकोनचत्वारि ATT: ९ wag warm: | ie fre’ t a २ राजिसंख्या प्रशंसा। २ नन्तश्रोजयपलं | 2 यजमान फलं | इति पञ्चमः खण्डः | इति नवमः खण्डः | अध षष्ठः खण्डः | न १ चत्वारिंग्रजाजः। ९ षट्‌जिंशरत्राजः ॥ ₹ राजौयां fats wat | QR पफलन्तर कथनं | | वराज प्रतिखाफश्ं | इति षषः खण्डः | इति दशमः खण्डः | —————— ees १ बः र [ are अध एकादशः खण्डः | प्रयत केनपश्चाण ब्राजः। व्ययं वाट्‌ कथनं | पापब्याढत्ति फलं | gl, एष्टवषडहः प्रशसा | # ३ # | < < श, र्‌ ate परिदहारः। साम vata: | गायज्याद्य रानं | massifs प्रगसा | इति रुकाटशः Gas: | अध Wed. खण्डः | Fatlagta THAT: | eat fase: | Ble SATE पलं | ५।९ वचनावतारः | ७ ९ awfenta’ | इति sew: खण्डः | अध तयोरशः खण्ड : | तीये कौन TRAIT: | WA ॥ € ~ ^ F&A A SP 9 1 स्तावका्थैवादः। मववशैनाभ्यञ्चनं | च्यञ्ननादि Rafa | गुगगल्वाद्यतपत्तिः | इति qaten: खब्डः | श्रथ चतुर्दशः खण्डः | AAU A प्चाश्ात्‌ः | चिढत्‌ कार्यं गता । पच्तनिराससिदधान्तो | उभय खर सामत्वं । गोच्यायुषौ च्यः WIT | MIE: प्रशसा | मात्रत THAT | SUPA: WHAT | इति चतुर्दशः UW: | WT TWIT, खण्डः | A पश्चमेकोन THUR: | राति THAT | ~ © @ HWA P se A A Ss [ =< J च्धिकारि निरूपय | अध अष्टादशः TW: | तिडटदादि eta ae: | स्तोमसंघप्यक्त फलं | ९ रखकषदष्िरात्‌ः कतुः | : |e Saverenfaar | इति पञ्चटणः WI: | `` ति ३ fa साधनता | 8 ब्राह्मगाट्‌ाहरणं | अध षोडः खण्डः । | ५।६।७ इ कतृय कथनं | षद्ेकोन पच्चाशत्रातः | <= हम विधानं। aes च्यधिकारि faara: | € सधिकारि 21 याति पर्वा । इति Seren: We: | महाव्रत मध्यमखानत्वं | ase इयं | दश्ातिरात्‌ पुसा | इति षोडशः GW: | अथ जनविंश्यः खण्डः | — ९ शतरात्‌ श्रत्‌ | 2 सा्थेवाद पलं | छ * । ॥0 a eats खनन नियमः | सतकन 9 . सप्तमकोन पञ्चाण्द्ात्‌ः | | चसधिकारि निरूपणं | इति ऊनविशः खण्डः | SQUAT पशसा | aeutte पशसा \ 3 इति सप्तदण्ः खः | अथ विंशः खण्डः | ——— ९ सम्वत्सर शत्‌ | [ cag | Q गवामयनिक ब्राह्मणादशः | इति विंशः खण्डः | इति चतुबिि'थोध्यायः | पञ्चविंणशाध्याय खण्ड; १----१८ ्रारित्य- पृष्टायनादि सहस्र सम्बत्‌- awa | अध प्रधमः Gy: | ९ Mieaat एष्मयमं | R नम पुटशनं। २ फल कथनं। gly टव प्सा | ¢ सताम wat | ७ डदहस्परति aia स्तुतिः | <= खरसामादि पशसा | € इन्रस्ताम पुशंसा। ९० स्ताम संख्धाधिषृति पृश्रंसा 1 ९९ उद्धिदाटि स्तुतिः १२ गोखखायुषी. पुंसा | ९ Sa दशाह स्त तिः। १९ ARAL पृशंसा | ९५ खा दन्ताः पुसा | Seo © © YP ^< 0 A © LP इति प्रथमः; खण्डः | अध दितोयः खण्डः | ऋअङ्किरसामयनं | तत॒फल कथनं | TARA VS TWAT | खादित्यायनथैवादः | छन्दोम दशाहः TUT | च्ाद्यन्ताङः प्रशसा | इति हितीयः wa: | = अथ ठतोयः GW: | टतिवातवतोरयनं | € # TAA LUA | महव्रताहः पशसा | पत्तित्व न पृ ्सा। च्मादान्तसामतिडत्ं। | «cy ६ खयन पुश्रसा | 8 इति Zara: खण्डः | ५ — अथ चतुर्थः खण्डः | कंण्डपायिनामयनं | afagrante चतुष्टयं | तत फल कथनं | प्रष भक्त विश्रेषः | SMI समानता विधानं | ec AA LP co A A Sf इति चतुधैः खण्डः | अथ पञ्चमः खण्डः | ९।२ तपञ्ितामगनं | R तत्‌ पल कथनं। इति पञ्चमः खण्डः | अरय AS: Ww: | ०, ceo ७ छ ~> १ दादश संवत्सर श्र | २ तत फल Hua | R संवत्सर GET | सव्व सिद फलं | मववा्िंक vain: | इति षषः खण्डः | अध सप्तमः GB: | षटजिश्रत्‌ Haat UF | fata aefe साधनं | संवतसर WHat | वड ?ज साधनता | इत सप्तमः खण्डः | रध अष्टमः Bw: | साध्यानां सम्बतसरः | खगे साधनता । AST THAT | MENZEL | walfasla Sew | SUSIE THAT | इति अष्टमः खण्डः | | cy | रथ मवम: खण्डः | १७ उत्थान विवरणं | ९८,९९ सनोत्थान विधिः | २० दितीयाव्थान' | २९. टतीयोत्छानं | २२ अन्‌ खानं विग्रोषः। २३ अवभृथे विषः | ९ aw साव्य wy २२,३ तत फल कथनं | 8 अहत संख्या | इति नवमः खण्डः | इति दशमः aa: | शरध दशमः खण्डः | अथ एकादशः GW: | ९ प्रथम सारस्वत wt | ; रोक्तापसर दितीय खारखत सजं २ दासियित्ता। ९ 2 ahi ; ततपल कथचन द वतसापाकरणं। र a 440 8 गारेपत्यादि fatal | दि वत RS [ नम्य [] ५ सदः प्रभ्ट.त fora a | डति एकादशः खण्डः | ¢ ward समापनं | ७ पू्िमानषेयता। are a. ~ 1म'नन्तर भावि काय | . अथ BIST: खण्ड; | सजनाम vena | ९० मिज्ावरूण सम्बन्धः | ९ ata सारखतः। UUs सरखत्या नत्व" । | द सगेपरा्षि vena | १५ तदप्यये कर्तव्यता | 8 विदुषः फलं | ९९ BABA प्रशंसा | ५ cama प्राति we | ¢ विहित (हः प्रशंसा | ७ © A > इति दादणः खण्डः | अथ त्रयोदशः खण्डः | zeae | इष्टयनोपक्रमः। च्याख्यायिका कथनं | aT सुन fafa: | इति जयादश्ः खण्ड, | es अध चतुदंशः GW: | तुरायनेषटयन' | तदनूद्य प्रशंसा | प्रयातत पलकथयन' | इ^त चतुद षर: खण्डः | अथ पञ्चदशः खण्डः | AAT प्रकारः | A Pad ० A A SP ] TABI कथन | ग्ररपत्यादि farm: 1 पल AIA | इति पञ्चटणः खण्डः | अथ षोडशः TB: | जिवतसर सज | fafea सज प्रशसा | TAS पलं | इति ISH: खण्डः | TT सप्तदशः GU: | सहखसम्व त सरस | प्रसव साधनता | जरा निरृत्ति साधनता | qaaafe साधनता | Ka सप्तटणशः खण्डः) — eo ^ ७ ~ [ cco | श्रथ अष्टादशः GY; | ¢ सालोक्यादि ae | 9 सब्बाधिक ae | विश्वदजामयन' | अधिकार fate: j इति अष्टादशः खण्डः | धु इति पञ्चविंश ध्यायः समाप्तः | विश्वदूजः उपायः | SSH: खकः | दति ताण्डयव्राह्मणस््चो समापा । ५४ [ऋ — mF