: ¢ : : | १ | : RE भी क eee = ~ ER, ¢ वृत्तता DE ENE LAI भि भभ 21 0 BIBLIOTHECA INDICA: A CuLtEction Or ORIENTAL प्रताप PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL New Serres, No. 2254. तक््वचिन्तामगि-टौिति-प्रकाशः ISIRWILLAMIONES| in | IIMDCCXLVI-MDCCXCM| CATTVACINTAMANI DIDHITI PRAKASA BY BHAVANANDA SIDDHANTAVAG WITH TATTVACINTAMANI AND DIDHIT m EDITED BY {AH AMAHOPADBYAYA GURU CHARANA TARKADARSHANATIRTHA Professor, Sanskrit College, Caleutin, and Lectures, Calentta, Thiwersity. , t PPL LOLI. Vou. I Fasc. £. ~~. 1 ॥ ८ 4 1 * # i { : । ^ ¢ प 7 I || ¦ { प ध य PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSKRIT PR3SS, wo. 5, Nandakumar Choudhury’s 2nd Lane. AND PUBLISHED BY THES ASIATIC SOCIETY, 1, PARK STREET. 1910. (4 ( FESS £& EX, श PEAS BY eR2s BES ISA ALAWAR PS ASSAY DS PMs ah DAWES क he ce ae: ी ५ 1 q ट ८ ११ hal Ad JAWAD AwWPS AWAD BWA | AT THE LIBRARY ) B ASIATIC SOCIETY OF BENGAL. . *No,1,;PARK STREET, CACUTTA, a AND OBTAINABLE PROM a 4 @ ‘PPE-SOCIETY'S AGENTS, Mr. BERNARD QUARITCI, ‘Tt, GRarTex STREET, New Bonp Srrezr, Lox von, W., ann IR. Orre HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. 1 I त ए RI, le lg A rE am TaN Ma a re । ०००४ copies of those neorks marked with an estentit ” Cee eee --०. copies of those works marked with an asters of the Fasetculi bem out of stock. BIBLIOTHECA INDICA. Sanskrit Series m Advaita Brahma Siddhi, Fase 2, 4@ /10/ each ... ध bs. AdvaitachintS Kaustubha, Fasc. 1-3 @ /16/ each ,, , ४ a *hkoni Purina, Fase. 6-14 @ /20/ each... es So ! ~; Aitaréya Brahmana, Vol. I, Fase. 1-5 ; Vol. JI, Fase. 1-5; Vor. 1, Fasc. 1-5, Vol. IV,-Fase.1-8 @ /10/ each sie, ~ Afvereya Lochana. eo ; «Anu EeRshya, Fase, 2-5 @ /1 9/ each ue sat Aphorisms of Sindilya, (English) Fase. 1@1/ ... न we ane ene > # # we 4 é = = * ॐ १1 1, 12.11 11 Fase. 1-6 @ /10/ each sb ri | »Atharvane Upanishad, Fase 4-5 @ /10/ each (> ree solr: Atmatattaviveka, Fase. I. @ /10/ each ... ae 3४4 Agvavaidyaka, Fase. 1-5 @ /10/ each ... Avadaina Kalpalata, (Sans. and Tibetan) Vol. 1, Fase. 1-7 ; Vo). BI. Fase, 1-6 @ 1/ each .. ई sae 1 एदा Bhatti, Vol. I, Fase. 1-2, Vol 2, Fasc. 1 @ /10/ each = ... ate Bandhayana S’rauta Siitra, Fase. 2-3 Vol. II, Fase 1-2 @ /10/ each hes *Bhamati, Fase. 4-8 @ /10/ each said — Bhatia Dipika Vol. I, Fase. 1-6; Vol. 2, Fase. J, @ 10 each Baudiryostatrasangraha ( Tib. & Sans. ) we B-abma Sutra, Fase. 1@/10/each gk ‘Brhaddévati Fase. 1-4 @ /10/ each... ae “Brhaddharma Purana Fasc 1-6 @ /10/ each च Bodhiearyavatara of Cantideva, Fasc. 1-5 @ /10/ each a Cri Cantinatha Charita, Fase. 1-3 as (5 ु र Fas’. 1-2 @ /10/ each - ae Catalog nskrit Books and MSS., Fase. 1-4 @ 2, each Vatapatha Brahmana, Vol ¥, Fase. 1-7, Vol H, Fasc. 5, Vol. Ul, Fase. 1-7 Vol. 5, Fase. 1-4 @ /10/ each sais ves is Ditto Vol. 6, Fase. 1-3 @ 1/4/ each... Ditto Voi. VI, Fase. 1-3 ॐ /16/ ag 4, stasihasrika Prajhsparamitas Part, I. Fage. 1-12 @ /1@/ each... *Caturvarga Chintamani, Vol. HH, Fase. 1-25; ४५1. 11 ब. Part I, Fase. 1-18. Part व, Fasc. 1-10. Vol. IV. Fasc. 1-6 @ /10, each Ditto Yol. 4, Fase. 7, @ 1/4/ each Ditto | Vol. LV, Fase. 8-9 @ /10/ Qlockavartika, (English) Fasc. 1-7 @1/4/each ... *Crauta Siitra of Apastamba, Fasc. 12-17 @. /10, each wis bie Ditto Cankhiyana, Vol. I, Fasc. 1-7; Vol. iI, Fase. 1-4, Vol. III, Fase. 1-4; Vol 4, Fase. 1 @ /10- each । : Ori Bhashyam, Fa:e 1-3 @ /10/ each ... Dana Kriya kaumudi, Fase 1--2 @ /10/ each” ba Gadadhara Paddbati Kalasira Vol. 1, Fase. 1-7 @ /10/ each Litto Acharasarah Vol. II, Fase. 1.4 @ /10/ each Gobhiliya Gribya Sutra, Vol. I. @ /10/ each Ditto Vol. IL Fase. 1 -2 @1/4/ each... Ditto {Appendix) Gobhila Parisista Ditto Grihya Sanercha Haralata ets ms re Karmapradiph, Fase. I tee atest ~ .. cm it Kala Viveka, Fasc. 1-7 @ /10/ each... a. rs © Katantra, Fase. 1-6 @ /12/ each a 7 | 7 Katha Sarit Sagara, (English) Fase. 1-14 @ 1/4/ each नि न *Kiirma Purana, Fase. +-9 @ /10/ each ... . ne Madana Parijata, Fasc. 1-11 @ /10/ each ae — ध Mahs-bhisya-pradipodyota, Vol. 1, Fase. 1-9 ; Vol. Il, Fase. 1-12 Vol. II], _ ae one * *w oes न्क ear wes apa aon err ~ - व rT द ^ ५ 1 rr ES te ss wy ङ (= = + न ॥ १ = SO pew ६.2 oe Oo CD pw (= ob a Ge oe = He be bet 25 et BD BD He ik + caanot be mappied.—sowe bed gd ay ee च re 1 |" bot 14 oy ५८ RD OD OP +> ।-~ )- €, tend Fos) SS de ob aed te oo ऋ भौ > च a 2 १4 _ कष ; 2 be He bo bo 00 © S Sr bo me य howd Be i he he bad es GQ {< ० He HD mh eed ¢> + © om > > OOO @ ¢ ॐ नमो गणेशय | तच्वचिन्तामणो अनुमानखण्डे अनुमितिनिरूपणम्‌ | a SE EO eee प्रयन्नोपजौवकत्वात्‌ प्रयन्ञानन्तरं बहवादि- सम्मतत्वादुपमानात्‌ प्रागनुमानं निरूप्यते | दौधितिः। ओं नमः सव्वभूतानि विष्टभ्य परितिष्ठ अखण्डानन्दबोधाय पूर्णाय परमात्मने ॥ अध्ययनभावनाभ्यां सारं fata निखिलतन्वाखम्‌ | दौधितिमधिचिन्तामणि तनुते ताकिकशिरोमणिः share ॥ WAS AMT AIT ATA मननाखादूरसा विगरु-बोधेः | यौ वक 1 a तच्चचिन्तामणौ अनुमानखण्डे रघुनाघकबेरपेतटोषा क्रतिरेषा बिदुषां तनोतु मोदम्‌ ॥ न्यायमधीते सव्व- स्तनुते कुतुकाच्िवखमप्यव | अस्य तु किमपि we केचन भिन्नातुमौशते सुधियः ॥ मान्यान्‌ प्रणम्य विहिताञ्चलिरेष भूयो भूयो विधाय विनयं विनिवेदयामि | em वचो मम परं निपुणं विभाव्य भावावबोघविहितो न दुनोति दोषः ॥ aifafa प्रकाशः | ( १) नमस्छत्य गुरून्‌ सर्व्वान्‌ (2) fags मणिदोधितौ । खोभवानन्द सिद्ान्तवागोशेन प्रकाश्यते ॥ ॐ नम” इति “परमात्मने” सर््वोलष्टायामने नमः | saa जगतः खष्टिख्ितिलयकर्तुलम्‌ । एकरूपस्य कथं ख्ष्यादिविचिच्रकष्य कारितम्‌ ९ तच हेतुमाह “ओ” fafa बह्य- (१) चखीगोविन्दपदाम्भोजनखचन्द्रमरीचयः। सच्चरिष्णोस्तमखन्ध मम सन्लवलम्बनस्‌ ॥ द्व्यधिकं ख पुस्तके | (२) सारः दति ग gay) अनुमितिनिरूपरम्‌ | विष्णुशिवात्मकायेत्यधंः | ऊकारषटकैरकारोकारमकारेर्द्याटौनां प्रतिपादनात्‌ | तस्य च नमस्काथताप्रयोजकं रूपान्तरमपि दर्भ यति “aa”’fa ^सव्वेभूतानि" सव्पप्राणिनः “विष्टभ्य अन्त- यभितया waaata नियोज्य ^परितिष्ठतेः सते इत्यर्थ; । अन्त्यामिनो भगवतः प्रेरण्यैव सन्मप्राणिनां wears wate रिति भावः। विष्टस्यञ्च धारष्णामकः संयोगविशेषः | a Gs पदं सूत्तपरम्‌। अतएव ^विष्ठव्यापी विश्वशकतिः fara” ra विश्वश्ब्दौ यावनसृत्तवचन इत्याचार्याः । प्रयल्लवदौष्वरसंयो गस्वैव ब्रह्याख्डादिपतन प्रतिबन्धकत्वात्‌ | अतएव “gray एरथिवो fawa तिष्ठत इति शुतिरपि भगवत्‌ संयोगस्य भारकल्माहव्वपि वदन्ति। यत्त॒ आकाशं नेष्लरादटतिरिच्यते इति मतानुसारशेदु aq ईश्वरस्यैवा काश्तया भूतपद वाच्येन ततैव तत्‌ प्रतियोमिक- ' संयोगाभावात्‌ । “reeset” नित्यौ अनन्दवोधौ ge तस्त इत्यधेः ! “faa विज्ञानमानन्दं ब्रह्मे "ति शुतिरपि ब्रह्मखरूपा- वधारणपरा अआनन्दविशिष्टस्य feud प्रतिपादयन्तो विशेषण, स्यानन्दस्य नित्यत्वं प्रतिपादयति । तथाच afaaarq सिद्ध नित्यसुखे सुखत्वावान्तरजातिरेव युखजन्यतावच्छेट कत्वेन कल्पयत इत्याशयः । अखण्डो दुःखासभ्मिन्र weet यस्मादेवन्भृतो- पासनातक बोधो यस्येति-वार्घः। यस्येति ष्र्थो विषयता । ‘quia’ अप्रतिहतेच्छाय ॥ ननु सङ्गतिप्रदशेनानुमाननिरूपण- प्रतिज्ञवोः प्रयोजनाभावः, सङ्गत्यभिषान्रस्येवोन्मत्त प्रलपितलादि- भंका-निरासप्रयोजनक्बदत बाह “पून्बापुरेति" | तत्वचिन्तामग्मै अनुमानखणर्डे दौधितिः। ू्व्वापरग्रन्धेकवाक्यताप्रतिपत्तये भिप्यावधानाय च सङ्गतिं प्रटशयन्ननुमाननिरूपगं प्रतिजानीते “Tad faante | टौधिति ware: | सङ्तिप्रदशनस्य waa ए कवाक्यताप्रतिपत्ति; 1 अनुमान- निरूपणप्रतिन्नायाः फलं शिष्यावधःनमित्ययेः । यत्‌ प्रयोजन वत्तामवगम्य पू्वग्रन्ये प्रहत्तानान्तदेकवाक्यतान्ञानेनैवोत्तर- waste तत्‌ प्रयोजनवत्तान्नानेन प्रहत्तिसन्धवादिति भावः । -“अर्येवयादेकं वाक्यं साकाङ्क चेदिभागे स्यात्‌” इति जेमिनि- स्म्‌ (१) । अचार्धेकछारेतावन््ात्रे कते “भगोवां विभजतु" “मूख व विभजलित्यनयो (2) विभागरूपार्येक्याद तिव्यासिरतः साकाङ्कखेति। “fami” विच्छियपाहे योतुर्धदिपरस्यरा्थप- न्वयविषयिन्याकाङ्ा भवति! यथा घटमानयेत्यत्र घटसमिल्युक्तो आनय, WA SARE! एवमानयेव्यक्ते घटं पटं वेति खोतुराकाद्घा | “Amat विभजलि"त्यस्य fafeer पडे तु नैवमाकाष्कंति तदुदासः तावन्मात्रे च (a) “स्योनं ते सदनं ५५ १) अ २ पा१ Bek अधि १४। अ्धैकत्वादिति पाठः आनन्द्‌ाखस खद्वितन्छायमालायाम्‌ | (२) विभजनमन्न्रत्नेन सन्बुतयोरि ति I: | (३) विभागे साकाङ्काच्तमिेतावन्माल्नक्तौ यैः । श्रनुमितिनिरूपणम्‌ | wife BAM धारया Rag कल्पयामि, तस्मिन्‌ सदास्ते प्रनष्ट arent मेघ सुमनस्यमानः (१) इत्यत्र ^कल्ययामौ - त्यन्त: मदनायक एकौ मन्वः | ^तस्ित्रित्यादिपरः सादना्ैकः। एनयोद् विभाग साकाङ्त्मम्ति। कल्पयासौत्यन्तस्य fas? तस्मिन्‌ किमिन्याकाङ्ा सम्भवादतोऽर्थक्यादिति। wa सदन- साद नयोर्भेटादिति भावः। were न वाक्यार्यैक्यं, -प्रति- प्रकरणं वाक्यार्थानां मदात्‌ किन्तु तात्प्ये विषयैक्यं, क्षते च प्रमाणतत््वविवेचनमेव चतुणां ग्रन्थानां तात्पय्यविषयः, कारण- कथनानन्तरं कायस्याकथने किमस्य काब्धसिल्याकाङ्कति। नच भित्रतात्पय्यंकेऽपि प्रसङ्गादिसङ्तिसच्वात्र सद्गतिरोदटैकवाक्यता- व्याप्येति कथं तयेकवाक्यताप्रतिपत्तिरिति वाच्यम्‌ एकवाक्यता, पन्रयोरेव सङ्गतिव्यवदह्ारेण सङ्तिलच्शेऽप्येकवाक्यताया अननु wand, विभित्नतात््यके सङ्गत्यभावादिति। अ्रकागुन्तप्रत्यत्त- पदस्य मूले ्रस्वात्‌ प्रत्यक्तेति पाठनिर्हशोऽनुचित इत्याश्येनाह “प्रत्यन्नवितो"ति प्रत्यत्तप्रभित्यनन्तरमनुमिति-निरूपसे प्रत्यत्त-. प्रमाणनन्तरच्चानुमाननिरूपणे सङ्तैराकाङ्धिततलात्‌ उभयतैव तद्मदशेनपरत्वं Faure “त्रचोपजौव्योपजौवकभाव” इति | टोधितिः। अचोपजोव्योपजोवकभावः फलतः BETA | प्रलयक्षफलस्यानुमिलनुव्यवसायादेरनुमिल्यपजोवकत्वे- 1 1 पि ममापमानो MARA Ae (१ सखोनं समोचोन, Gey खट्रेविह योज्यं, मेष सारभूतप्ररोडाशे्यथः। & त्लचिन्तामणौ अनुमानखण्डे ऽपि न सव्वौप्रयक्तमितिस्तथा, अनुमितयस्त॒ सर्व्वाः war परम्परया वा व्याप्रादिप्रयक्लोपजौविकाः, धुरस्रतश्ायमुपजीवकतोत्कषेः। यदपि सकलमेव प्रयक्चफलमुपजीवल्यदृष्टजननीौं समय-मत्कत्तेव्यतादि- परिच्छेदिकामनुमितिम्‌, इऽरप्रल्क्षन्तु न फलं तथापि टष्टदारकमिड तथात्वमाद्रणशौयम्‌, दतरस्याविनि- गम्यत्वात्‌, सव्वञ्चानुमितिकरणमिन्द्रियापेक्लोपत्ति- aq अनुमितिं भावयतोऽपौष्रदरन्नानस्य तत्करणता- निर्गहकप्रलासत्तिषिररेखातत््वात्‌, सव्वं एनरिन्दरियं `नानुमानाधौनसुन्म, मनः वणयो रजन्यत्वात्‌, दष्ट- दारा वा तथात्वमादरणोयम्‌ | न चोत्पत्तिमदपौन्द्रियं टष्टदारकमनुमानमपेकच्ते | दोधिति प्रकाशः | “qa” प्रलक्तानुमानयोः, अतएव फलयोरादौ निरूपग्णत्‌ फलतः इति प्रथममुपन्यस्तम्‌ । केचित्त खरूपयोः Geta का्य॑कारणभावोऽपि सखरूपयोः सङ्गतिः, जिज्ञासोपयोगिल्ा- दिव्याः । उपजौवकत्वं सङ्गतिः साचानन्तराभिधानव्याप्या ! ` अतएवो^पजोवकत्वादनक्रं निरूप्यत” इत्युक्ञमिति । प्राची- नानां मतमनुख्त्याद् “qaanae’fa | अनुमित्यनुन्व- ग्रनुमिलिनिरूपमम्‌ | © साग्राटिरित्याद्धिना १) अनुमित्यात्कविशेषणशतावच्छेदकप्रका- रकतोधम्नूनकविगिष्टवगिख्चप्रल्यत्नपरिग्रहः) “a सर्वेति अयं az इति yaa व्यभिचारादिव्य्थः) “am” safe जोधिका। ननु aaratfeata पक्चादि यथा परमाणुराकाश- संयोगौ quatfearer aa व्यािन्नानस्याप्यनुमितिरूपत्वा- तञ्जन्यानुभितौ न प्रत्यक्तोपजौवकत्वमत आह श्रनुमितय- स्त्वि'ति ततापि पतनादिंप्रत्यक्तस्य गुरुत्वादयनुमितिदारा ईप. जव्यला दित्या “परम्परया fai aq यकिच्धित्‌ प्रल्यच्च- न्नाननिष्टसुपजोवकत्मपि सङ्कतिरेव तथाचाविनिगमकमित्यत(२) ste “quaaa’fa श्रनन्तराभिधानप्रयोजकतया सुनिना (र) आहत saat “श्रयम्‌” अरनुमितित्वरूपप्रमितिविभाजको- पाध्यवच्चछिन्रनिष्ठ; | “उपजौवकषतोत्कषेः” उल्कुष्टोपजौोवकता | परम्धररथोपजोवकत्रस्यापि सङ्गतित्वे प्रत्यच्तफ लत्वावच्छदेनापि तदस्तौव्याशङ्ते ध्यदययपोति “अरहृष्टजननोम्‌” अदृष्टो जिका कार्यमात्रं weet डेतुः, sera यागादि प्रहच्यधोनं, प्रहत्ति- चेषटसाधनताभौसाध्या, यागादाविष्ठसाघनताज्नानच् वेदात्‌, aa शक्तिग्रहः कारणं, तचेदं पदमत्र यक्तम्‌ असति ठच्यन्तरे wea प्रयुज्यमानलादिव्यलुमितिरूपमिति भवति णक्तयनुभितेःप्रत्यत्त- प्रयोजकत्वम्‌ | “समयः” शब्द सङ्केतः । शक्तिग्रह पच्या ऽव्यवधाने- ` -नोपजोव्यानुमितिं दभेयति cara’ fa यागो मल्कृति- (र) सत्रसतान् परादेनेत्यधः | ट ` तत्वचिन्तामणौ अनुमानखण्डे साध्यो aati विनाऽसक्ले सति(१) tara दत्य८२)नुमितिर्मतकनत्त- व्यता विषयिनोत्य्ंः | आदिना मदिष्टसाधनतानुमितिसंग्रहः। नन्वनुभितेरनुभितित्वरूपप्रमितिविभाजकौपाध्यवच्छटेन प्रत्यच्छो- पजौवकता न तु प्रल्यक्तप्रभितिलावच्छदेनानुमिव्युघजौ वकत्वम्‌, ईश्वर प्रत्यरेऽभावादत श्राह “ईश्वरप्रत्य कन्ति” ति तथाच फलयो- निरूपणे फल तावच्छेद कावच्छेदेनी पजौवकत्वभेव पुरस्कर्तुसु चितं तचः प्रकतेऽस्त्येवेल्यधेः। न च निरूप्यतावच्छेदकावच्छटेनोप- जौवकत्वभेव परसवर्तमु चितं, निरूप्य तावच्चछेद कन्तु प्रत्यक्तल- मौगश्वरप्र्यच्तसाधारणमिति वाचम्‌ ^इन्दरियाघसतिकर्पोत्पत्र- (2) मित्यादिना निरूपितस्य प्रत्यक्तत्रस्य ईग्वरप्रत्यज्ता्न्तित्वा- दिति। ट््टहारकं" दृष्टमाचद्वारकम्‌ अदृष्टादारकमिति यावत्‌| द्द” 11 तेनादृष्टहारकस्य प्रहच्यादिदृषटदारकव्वेऽपि a afa:| अनुमितौ “तघाल्रम्‌” उपजौवकत्वम्‌ । “sate” श्रटृष्टदारको- कक पजोवकल्स्य “च्रविनिगम्यलात्‌” विनिगमनाया अविषयत्वात्‌, (१) अजत्पद्यमानत्वे सतीत्यर्धः | (२) त्येवं eter: दूति । ख पुस्तके पाठः | (र) इन्द्रियायेसन्निकर्पोत्पन्नं न्नानमव्यपदेश्यमभिचारि व्यवसायात्मकं प्रत्यक्तम्‌ afi न्यायद्छनस्‌ अ १ ay Qe] ware: इन्द्रियखार्येन विषयेन सन्धिकषा- दत्मन्नम्‌ "अव्यभिचारि भ्नभभिनच्रं तदति तत्मरकारकमिति यावत्‌ ara प्र्यत्तामिति, तच्च हिविघम्‌ अव्यपरेश्य व्यवसायात्मकमेटात्‌, “aad” नि्िकल्यकां “व्यव. सायात्मक' सविकल्सकमिति प्रत्यच्चप्रमितिलक्तणपक्ते, प्रभाणलच्चखप्र्े तु यत दत्यध्याहारेण तादशत्तानं यतस्तमम्यच्प्रमाखमिति | अनुभितिनिरूपणम्‌ | < एवातरपच्पा तिनौ युक्तिं विनिगमना | अदृष्टहारकोपजौवक- तस्यतु उभयसाधारण्त्वात्‌ मैकतरमातनिष्ठल्रम्‌ | प्रल्यत्तफले अटृष्टदारकानुसिलयुपजोबकत्रवदनुमानफकतेऽप्यद्ष्टदारकोपादान- परत्यत्तोपजोवकल्स्य च(१) सच्चादित्यथेः | खरूपत उपजौवकतां विह्ठणोति “aaa fa ^इन्द्रियापैच्लोत्प्तिक^मिति, अनुमित्या- त्कव्यासिक्ञानेऽपि परम्परयेन्द्रिय जन्यत्रमस््येवेति (२) भावः । ` वसतुतसतु ada मनोरूपेन्दरियजन्यत्वमस्येवेति भावः 1 ननु व्यासि- | न्ञानतेनैवानुमिति-करणता,तथाच करणोभूतेश्वरोय-व्यासिक्नानं न किचिदपेच्ोत्परत्तिकमत अद “अनुमितिः्मिति, “अनुमितिं(रे) भावयतः” उपदानप्रल्यक्तविधयोत्पादयतः, “तत्कर शतेति, अनु- मिति-फलोपदडितकरणतानिन्वाहिका प्रत्यासत्तिश्च विरेषणन्नान्‌- aA खजन्यपरामशः सव्वेवकरणस्य व्यापारसग्बन्धेनैव फलोप- wana, विशेषणन्नानत्रेन जनकतायाञ्च सामानाधिकरण्यं प्रत्यास्तन्तिरत ईभ्वरीयव्यासिन्नानं नास्मदौयपरामर्भस्बन्धेन फलोपदहितं, तथाच तादृश्स्रजन्यपराम्ण स्क प्रत्यासत्तिषिरहेण ई ग्र ज्ञानस्या “त्वात्‌” अनुमितिकरणएता gaat । निव्यस्य खरूपयोग्यत्वे फलावश्यम्भावापत्ते-जंन्यव्यासिन्ञानतेन वानुमिकर- रता वायेत्याश्यः। एतेनाप्रत्यासन्रस्याप्यरणस्यटण्डाटेः करण- नि (१) “च नास्ति ख पुस्तके | (२) इन्द्रिय खपे त्त णोयत्वससूयेवेति दति ख पुस्तक | (२) -अलुसितिं इति ख पुस्तके नासि । र्‌ १० तच्चचिन्तामणौ अनुमानखण्डे त्वात्‌ प्रत्यास्यभावो न करएल्ाभावे साधक इति प्रत्युक्तम्‌ साभान्यतोऽनभिधानात्‌(१) । यत्तु ईष्वरोयव्यािन्नानमपि खजन्ध- व्यापारसम्बन्धेनानुमितिफलो पहतं भवत्येव, काखमाचोपषाय- कस्य तस्य पालानुकृलब्यापारालमकपरामशं प्रलयुपधायकत्वादिति तदसत्‌ एवं सति व्यधिकरणव्यासिङ्ञानस्य कालो पाधिविधया परूमश्यपाधायकल्ेन स्व्यधिकरणानुमितिफलो पडि तकरणत्व- प्रसङ्गेन, विशेषणन्नानत्ेन खजन्यपरामभेस्यैव तम्मतल्यासत्तितया देवरो यव्यासिन्नानस्यानुमितिफलोपहितकरणलस्यासम्भवात्‌ | न च येन केनापि सस्बन्धेन फलोपहितल्ेऽपि “नित्यस्येव्यादि ” व्यातेरवाध एतेति (२) वाच्यं खरूपयोग्यताघटकसखय्बन्छेन फलोप- धानस्यैव (र) व्याप्तौ निबेणत्‌ । अन्यधा कपालारेद्रव्यत्रेन रूपेण घटजनकल्ेऽप्याकाशादेः संयोगादि सम्बन्धेन घटायामकफल- सम्बन्धसम्भवादेतद्याघ्युपाटानस्येव निष्प्रयोजन कल्वापातात्‌। फला- योमव्यवच्छित्रं कारणं करणं, तादृशानुमितिकरणच्च परामशः, तस्य कारणतायां सामानाधिकरण्यं प्रत्यासत्तिः, अतः फलोप- हितकरणत्वमेव (8) निरूप्यमतएव वच्यति “amufeaq लच्यतये”ति | तथाचेष्वरन्नानस्य फएल-समानाधिकरणस्य विरहेण (१) सासान्यतोद्ेतोरनभिधानात्‌ इति ग पुस्तके | (२) व्याप्नेरबाघ इति, दति पाठः ग पुस्तके | (3) तल्‌ दूत्यधिकपाटः ग VSR | (४) करणमेव दूति ख germ | अरनुमितिनिरूपखम्‌ | १९ ताट्ृषएफलोपदितकरणत्वाभावादित्यध इति तु (१) कड्ित्‌ । अनु- मितिकरणल्ना वच्छेदेन प्रत्यक्लोपजौवकलं AUT, WATT लावच्छेदेनानुमानोपजीवकत्स्य व्यतिरेकमाह “सर्व्व ga’ fefa ननु व्यािन्नानलेनेवानुभमितिकरणएता अनित्यवद्निलेऽपि, . अट- टादिरूपसहू कारि-विरङेण फलव्यतिरेकसश्भवात्‌, नित्यस्येति (२) व्याप्तरप्रयोजकल्वादत are “eve वेति तथाच करए तावच्छेदकधर््सामानाधिकरण्येन खनलनकादृष्टाजनकेन्दरिय- जन्यत्रमेवानुमाने यनन्तव्यपमिघाननियामकसिति भावः । इन्द्रियत्रसामानाधिकरस्येन खजनकादृष्टाजनकानुमानजन्यलवं नास्तौत्यत ae “a चौत्म्तिमदपौःति"अपिना कुरणतावच्छ- दकघश्चसमानाधिकर्यं सूचितम्‌ | न च यत्र चन्ुघेषरेन पूव्धै- चन्ञुनणानन्तरं॑चन्लुरन्तरोत्पादस्तत घषेण्जनकग्रहत्तिजनकस्य क्तिसाध्यतानुमानस्योपजौ वकमेव TYTAL, तच्चैव षधपाननन्तरं प्रक्टचत्तरन्तरोत्पादोऽपौति वाच्यं. aa घषणजनकानुमानस्य रौषधघपानंजनकानुमानस्य च प्रयोजकत्वेन जनकलामावादिति ( तथाच करणतावच्ूेदकघसामानाधिकरण्येन खजनकादृषटा- जनकप्रतियोगिकं saad यत्त, तटनन्तरनिरूपरविषयत्वं तत्रेति सारः ) (र) । न चैवमदृष्टादारकलं व्यथम्‌ अदृष्टदारका- (9) @ नास्ति ग पुस्तके | (२) नित्यख खद््पयोग्यतवे फलावश्यमभाव इति व्याप्रेरिल्यथः | ` (३) ( ) एतन्य्मध्यस्य पाटः स पुस्तके नास्ति १२ तच्च चिन्तामणौ अनुमानखर्डे नुमानस्येन्द्रियजनकल्वाभावादिति वाचम्‌ ईश्वरश्यानस्याप्ये- ama श्रनुभितिकरणतया (१) तदहारणायेव तदुपादानादिति। अटृष्टदारको पजौोयकत्वस्योभयत्रापि (2) सान्न विनिगमकमिति भावः । दोधितिः। अयो परजोव्यं निर्प्येवोप्रजीवकं निरूप्यत इति न नियमः, कचित्‌ काय्यं निरूप्यापि कार श-निरूपणादिति aq faa, न हि सङ्तिरनन्तराभिघानव्याप्रा, आनन्तव्थाभिधान-प्रयोजक-जिन्नासाजनकन्ञानविषयो थः asta, जाते च काष्ये कारणे वा ज्ञाते कारण- तवश्य काव्धत्वस्य ज्ञानात्‌, किमस्य कारणं काय्यं वेति faaral, अतस्तयोदंयोरपि सङ्गतित्मित्यद्चो पजीव- कतायास्तुल्यत्वेऽपि न क्षतिरिति मन्तव्यम्‌ | दौधिति प्रकाशः | “qa नियम” इति तथाचोपजौोवकत्वादिति ईतुपच्चम्यनुप- परैवेति भावः | “कचित्‌ काय्यं निरूप्यापी"ति, यघात्ेवानुमिति- (१) अलुमितिकरणोभतेश्वरोयव्याश्निन्नानोपजोव कलख wet सतेन तहारणयेत्यथेः। TTA aaa खजनकादटजनकतयाऽटष्ाहारका- सुमानोप्रजोवकतवं TAU नास्तोति भावः, (२) अपि दति बास्तिग पुस्तके) अनुमितिनिरूपणम्‌ | १३ निरूपणनन्तरं तत्करणएनिरूपणमिति भावः । तजन्नानजन्य- जिन्ञासाप्रयोज्यत्वं पञ्चम्यर्थो न तु ज्ानन्नाप्यलरभिल्ाशयेनाद “fagia” इति एता (१)शनियमाभावे किमनिष्टमिति ara: | नन्वनन्तराभिधानाव्याप्यतले तस्य सङ्कतिल्रमनुपपन्नमनन्तराभि- धानव्याप्यतरस्येव तद्वटकल्ादत आदह “a A’ fa सङ्गतिलंक्षण- पर्य्यालोचननेन (२) तस्यानन्तराभिधानाव्याप्यलं दशयितुं aaa माह “आनन्तर्यं fa (2) अ्रनन्तराभिघाब्रे प्रयोजिका या जिन्नासा तज्जनकं यजज्ञानं तदिषय इत्यथः । जिङ्गासाजनकनज्ञानविषरय- घटादावतिव्या्िवारणाय प्रयोजकान्तम्‌ । प्रत्यक्षस्य HIT ATA कारणस्य काथ्मावश्यकभिति RAT काबधत्वरूपेण काव्येसामान्य- ज्ञाने, ततः सामान्यघप्रकारकन्नानस्य विशेषधन्धप्रकारक-- जिन्नासाजनकलत्वात्‌ किमस्य कायमिल्याकारिका शिथजिज्ञासा, ततः fro किमस्य कामिति शब्दप्रयोगः, ततः fra जिज्ञासाज्ञानं गुरोः, ततः शिष्यन्नञानगोचरेच्छछा, तत इषटसाधनता- ज्ञानेनानन्तराभिधानसिति क्रमेण (8) जिज्ञासाया (५) अनन्तरा-- भिधानप्रयोजकल्म्‌। न च ज्ञानगोचरेच्छछा जिज्ञासा, तत ® (१) तादश ofa ue: ख,ग Tea | (२) अपि इति खभिकपाडः ग पुस्तके | (२) अनन्तर मेवा नन्तय्ये चातुव्वेण्य दित्वात्‌ सार्थे ष्यञ्‌ दूति भावः। (४) शष दति अधिकपाठः ग पुस्तके ^ (५) लजिन्नासायां दूति THs | १४ तच्लचिन्तामणो अनुमानखण्डे च (१) Mia इषटटसाधनताक्ञानं हेतुरिति तदिषयेषटसाधनत्वे (२) sfaanfafafa वाच्यं तादशजिन्नासां प्रति समानविङ्ेष्यत (३) प्र्यासन्यनवच्छित्रा या जनकता तदवच्छेदकं यवकारकन्नानल्वं तच्छस्योक्तत्वात्‌ | इष्टसाघनताक्ञानस्य रतुतावां समानविर- व्यत्वं (8) प्रत्यासत्तिः, न तु काय्यैलप्रकारकङ्ानलेन wey त्वावान्तरधन्प्रकारकजिन्ञासात्वावच्छिनन प्रति (५) डेतुतायाम्‌ t काय्येत्लेन वस्तुतो (६) प्ररक्ञानेऽपि काय्ेलावान्तरधश्प्रकारक- ज्ञामे एवेच्छोदयात्‌ | अवच्छेद कलं तत्प्याघ्यधिकरणत्वं तेन काय्य- तल्घट वी कदेशएनिरासः । एतल्लाभायेव चापदम्‌ | यन््रकारकेल्य- frame न काय्यादौ घञचिखतिव्या्िरिति। यत्त॒ ताश -जिन्नासात्वव्याप्यधर्चावच्छिन्रकाय्येताप्रतियोगिककारणतायां यत्‌- प्रकारकन्ञानल्वमवच्छेदकं AMAA, उपायेच्छात्वावच्छित्रं प्रलेषै- ए-साघधनलन्नानस्य डतुतल्रादुपायेच्छालस्य घटेच्छादिसाघार्खन ताटटशजिज्ञासाल्व्याप्यलाभावादिति तन्न काय्येलावान्तरध्- (१) ‘aq च' लिन्नासायाच्च तथाच स्ञानधम्दिकेरमाघधननतान्तानं fast प्रतिजजनकमसितिभावः। (२) वद्धिषय इटसाधनत्वे द्रति ग पुस्तके | (3) fatwa दति ग पुस्तके | ) विशेष्यकत्व' दति ग पुस्तके | (५) ^ जिन्नासात्वावच्छिन्नदहेत॒ताय" इति पाठः ख पुस्तके | ) वस्तुगत्या दरतिखःग पुस्तकयोः, [ AD ्रनुभितिनिरूपणम्‌ | १५ प्रकारकजिन्ञासाल्वादौनामानन्तग्याभिधानप्रयोजकजिन्नासाला-- व्याप्यत्वात्‌, ताृशकाय कार णभावमादाय प्रज्ञतलत्तणगमनास- म्भवात्‌ | तत्तद्ययक्तित्ावच्छिन्नकाग्येताप्रतियोगिककारणतायाञ्च तत्तदयक्तितवस्यैवावच्छेदकतया कार्ययलप्रकार कन्ञानत्स्यानव- च्छेटकलतात्‌। यचे्टसाघनलं काय्येकारणभावावकमकतया सङ्गति- रेवेति तत्रातिव्या्िनं दोषायेति तततुच्छं॑प्रत्यत्तानुमानयोः कायकारणभावो हि तयोः सङ्गतिनेलिष्टसाधनलं, तथाच यदनन्तरं यदभिधानं तप्मयोजकजिन्नासाजनकन्नञानविषयो यः स तयोः सङ्गतिरित्येवं रूप(१) प्रत्य च्ानु मानसङ्गतिलक्तण इषटटसाधनते- ऽतिव्यापेरपरिहारात्‌। यद्धव्याप्यधश्प्रकारकन्नञानमानन्तर््याभि- घानप्रयोजकजिन्ञासाजनकं सन्धः सङ्गतिः, अतएव सामान्य- धन्प्रकार कन्ञानस्य खातन्त्ोण विओेषघमश्मप्रकारकजिनज्ञासां प्रति- जनकल्ाभाकेऽपि न afaa वा इष्टसाघनतवेऽतिव्याधिरित्यपि कित्‌ (२) । अतर वदन्ति गडे घटोऽस्तोल्यभिधानानन्तरं wa- सामान्यज्ञानात्‌ को घट इति जिज्ञासायां, कम्बुग्रौवादिमान्‌ घट दइत्यनन्तराभिघानप्रयोजकजिज्ञासाजनकन्ञानविषये घटत अतिन्यात्िरेवम्‌ ्राधारत्न्नानानन्तरम्‌ आधैयत्रस्षामान्यज्ञानात्‌ किमस्याधेयमिति जिन्नासायाम्‌ चआा्रेवस्यानन्तराभिधानादाचेय- (१) euafa ग पुस्तके | (२) अतिव्याभ्चिरिति केचिदिति UTS? ग पुस्तके | १६ तच्चचिन्तामणौ अनुमानखण्डे ल्वादावपौति (१) wa ब्रूमः गेहे घटोऽस्तौत्यादौ घटत्वादिकं सङ्गतिरेव । उपोद्वातमध्ये निषेश्णत्‌ । तथाहि चिन्ता प्रत fasrat उपोद्वातं विदुर्बुधा (२) । इत्यनेन प्रकतसिदनुकलचि- न्ताकालावच्छटेन(२) प्रज्ञ तानुकलल्वसुपोद्वातः, प्रसंतत्वञ्च At az विशि्ोपादेयम्‌ । wqaquag कचिद्टकत्वं कचिज॒न्नापकत्व- मित्यादिक्रमेण बोध्यम्‌ | घटकलं यथा, व्यासिविरिष्टपक्षधन्यता- araaat ज्नानभित्यतु अज्ञातव्यासिकस्य व्यािपदवाचयत्वेन sid काव्या्धिरित्याकारिकायां जिन्नासायां व्याक्षिनिरूपणम्‌ | एवमिन्दियासब्रिकषटे प्यैतोय-धुमे व्यापषिविगिष्टलधोने तदुप स्थापकं विनेति, fa तदुपखापकमिल्याकाङ्गायां सामान्यलन्तण- , निरूपणम्‌, एवं विशिष्टज्ञानस्यानुमि तिहतुत्े किं ज्ञापकमि्या- काङ्ायां परामभस्यानुभितिरहेतुत्व(४)व्यवस्थापनमिति aa ततो- पोद्वातपद (भ) प्रयोगः । Wad चाज्नातघटपदायेसय घटोऽस्तोत्यतो घटपदवाच्यत्वेन ज्ञाने, को घटपदवाच् इति जिन्नासायां, कम्बु- ग्ौवादिमान्‌ घट इत्यादिक्रमेण निरूपणे (&) प्रल्तघटास्िल- (१ अतिव्याश्चिरिति शेष xfa ara: | | (२) चिन्तां प्रकतसिद्धाथाखपोहातं विड्वृधा इति ख, ग पुस्तके | (२) कालावच्छटनेत्यन्‌ कालावच्छिद्रेति प्राठः ग पुस्तके | (४) Saar इति ग पुस्तके | (४) पद्‌ दूति नास्ति TTS | (६) wantafeantata free द्रति ग IRR | अरनुसितिनिरूपणम्‌ | १७ सिद्धगनुक्ूलचिन्ताकालोनस्य (१) घटास्ित्घर कत्वेन घटलत्वस्यो- पोद्वातत्वसम्बवाइटलवादौनासुपोद्वातसमष्ये निवेशः (२) । एवमाधेय- लादिकमयि सङ्तिमध्ये निवेश्यते | आधारप्रसङ्घन स्पुतस्या- धेयस्यानुपेचणौयलन्ञानेन जिज्ञारोदयात्‌ । केचित्त घटो- ऽस्तोत्यादौ घटपदवाचलत्वम्‌ आधेयतादिकच्च sag एव, अनुपै्णोयत्वं fe उपेच्वानहतावच्छेद कधदवचं, स च धर्मो घटपदवायत्वाघेयल्ादिः, उक्तरूपेनेवानुगमान्राधिक्यमित्याडइ>। da स्मृतिकालावच्छेदेनोपे्नान रत्वं प्रसङ्गः, अचर स्मुतिकालाव- TEE: WEI सन्‌, इतरांशो ज्ञात उपयोगो, स्म्रतिरनुपेक्तणी- यता चाभिधातुरेव, खयं स्मृतायां जिन्नासानुदयात्‌, खोयानु- पेक्तणौयलन्नानस्य जिन्नासाजनकल्वाभावाच । केचित्तु ओओतुरेव स्म॒ तिरनुपेच्वणोयता च वक्तुः अस्मिन्‌ ष्टे ameter न भव- तोति (2) प्रतिसन्धाय वक्ञजिन्नासोदयादित्याहइः, (४) एवं प्रक्लत- सिद्धयनुकूलचिन्ताकालावच्ेटेन प्रक्षतानुक्ह्लत्सुपोद्ातः चिन्ता च वल्ल्य | Watts लादृयकालावच्छेदः खरूपसन्रुपोद्यातपद- (१) कालौनख्य घटास्तित्वघटकत्वश्च सन्त्वेनोपोहा तत्वसम्भदाटिति श uaF, कालोनस्सेत्धल कालोन द्रति क्र पुस्तके | (२) घटत्वादोनाखपोदातमध्ये निवेशः दति नास्तिक ख पुस्तकयोः। (र) वक्तुरुपेन्वा न भविष्यतोति ख gaa) वक्तरुपेच्ान्नानं भविष्यतोति क पुस्तके | (8) प्राद्छधरिति ग पुस्तके | र १८ तच्लचिन्तामण्ै अनुमानखण्डे नियामकः, इतरांशः ज्ञात उपयोगी (१) । wa प्रतिवन्धकोभूत- शिष्यजिक्नासानिठन्तौ(र) अवण्यवक्तव्यत्वमवसरः, अतापि निद्रः खरूपसन्‌, इतरां गः ज्ञात (२) उपयोगो | यथा अनुमाननिरूपणा- नन्तरं तादटशजिन्ञासानि वन्तौ अवश्यवक्तव्यलन्ञानात्‌, कि वक्तव्य fafa खोतुजिंक्ञासानन्तरम्‌ उपमाननिरूपणएमिति । जिन्ना- सिताथसिद्वत्मवसर इति कथित्‌, तस्यापि gata एव पव्यव- सानम्‌ | भवति हि जिज्ञासायिषये fas (8) इदं ज्ञातं किमन्य- इक्तव्यभिति जिज्ञासेति । निर्व्वहकत्मेक काय्यं निन््राहकत्वं तच्च प्रयोजकत्वं कारण कारणतावदेदक-साघारणम्‌ | यथा व्यासिपद्वधश्ये तयोरनुमिव्- जनकत्वेपि तच्जनकौोभ्ूतन्ञानविषयतावछेदकलतवेन क काय्य नुकूल- a, aq सामान्यतोऽनुकूलत्ज्नाने किन्तदनुकूलमिति जिज्ञासाया- समनन्तरं पचधघन्भतानिरूपरमिति । CaaS एक(५) कार्य्यता, प्रयोज्यता, सा च जन्यता जन्यज्ञान-विषयता च, यधेश्वरशक्यो- रनुमानाजन्यत्वेपि तच्जन्यन्नानविषयत्लक्रौक काय्येत्वसङ्गत्या (१) we डेतुताप्टरय लच्वणया कार्यत्वं कारणत्वद्यार्धस्तटन्यत.र त्वेन विभागान्न षड्‌ विधत्वभङ्क इत्यधिकपाठः ग पुस्तके । (२) सत्यां दत्यधिकपाठढः ग पुस्तके | (2) इतसश wa ara: दूति ग yeas | (3) जिन्नासाविषयसिदुत्वे दरति ग पुस्तके ५) wae fa a, ग पुस्तके | अरनुमितिनिरूपणम्‌ | १९ मोमांसकेन शक्तिराशद्धिता नैयायिकेनेष्वरसिद्धयनन्तरं शतिं निरस्य “परम प्रथोजनमनुमानस्यापवगे”(१) इत्यनेन ईभ्वरसिदयप- वगेयोरनुमानजन्यत्वलच्छणेककाय्येलसङ्तिः सूचिता । सामान्यत एककाय्यत्वन्नाने किमस्यान्यत्काग्येमिति जिज्ञासायां विशिष्य कारययन्तराभिधानेन सामान्यलच्तणसम्भवात्‌ । यत्त॒ Pests Hae उपपादकलं तन्न उपपाद्कलवं fe न ज्ञापकत्वं घटकलं वा, उपोद्वातेन गताथैलात्‌, न कारणत्वं Fqaat गताथल्ात्‌ । एवं सव्वचोहणौयम्‌ । अच च विभिन्रतात्पयके सङ्तिव्यव- हाराभावादेकवाक्यतापन्नलं सामान्यलच्णे विशेषलक्तणे च देयम्‌ | अत्रच तादृश-जिन्नासा-खरूपयोग्यल्रस्यातिप्रसक्तलात्‌ फलो पघानस्य च सव्वैतासम्धवात्‌ wpa aufafa ध्येयम्‌ | (जायते चे"ति कार्ययन्नावे कयं सकारणकमिति- Dat कारणत्वस्य ज्ञानात्‌ किमस्य कारणमिति जिज्ञासा, कारणे-ज्नाते-कास्णं सकाव्येमितिरौत्या ames ज्ञानात्‌ किमस्य कायमिति fares) “दयोरपौ”ति तथाच सङ्गतेरनन्तराभिधानव्याप्यल्ं सुतरामसम्वि तादृश्वादिमते कारणे (२) व्यभिचारादिति भावः । “इयच्च सङ्तेरनन्तरा- „^ + ^~~---------~--------------------------------------------------- ~ ------------------------ (१) “तद्त्यन्तविमोक्तोऽपवर्मः" इति wae Sy Ty ख २२ | Wares: "तयः Sug अल्यन्तविसोच्तः खसमानाधिकरख्दुःखासमानकासोनो we: ‘quam: सोत्तः que Sweat cfa | : (२) कारणे द्रति ग पुस्तके | २८ तच्छचिन्तामणौ अनुमानखण्डे भिधानाव्याप्यत्वे च, “एवद्चोपजौवकत्वादिति पञ्चमो न हेतुतायां, किन्तु जानजन्य जिन्नासा-प्रयोचज्यतायामिति भावः | दौधितिः। लाघवादवैवोपमानख (१) सङ्गतिं द शेयति “agar épfa सुप्रसिदतय। निरसणेयाल्पवादि-विप्रतिपत्ति- कलेन सुप्रतिपदतया चानुमान एव व्युत्पित्ोः प्रथमं जिन्ञासा नोपमानेऽप्रसिद्वल्वात्‌, निरसखौयवडूवादि विप्रतिपत्तिकतेनातिदुरूदलाच्, चौव्छगिकौं रौति- मनुष्य चेदं, तेन प्रथमं कस्यविदहू रू जिन्ञासोदयेपि न त्ततिः। तथा चावावसरसङ्ल्योपसान-निरूपरण- fafa भावः यथा चावस्षसस्य सङ्तित्वं तथा व्यक्तमाकरे | eifafa प्रकाशः, “लाघवाददरेदे ति (२) यद्यपि उपमानेपि (२) सङ्गति प्रद॑ने (8) तादृशशब्देनेवाभिधातुं wears शअब्दलाघवं तथापि प्रकरण- नतन (९) लाघवायात्रैवोपमानख दति कचित्‌ प्राठः | (२) श्लाघवायेति' इति ग युके | (३) उपमान एय दति ख पुस्तके | (४) प्रटशेनख इति ख पुस्तके | अनुमितिनिरूपणम्‌ | २१ लाचवादित्यधः। प्रकरण सङ्तिप्रयोजिकाकाङ्का, werar- नन्तराभिघधानें उपमानात्रागभिधाने किं नियामकभिति जिन्ना- साया मौत्सर्भिकतेन, cae उपमानग्रन्ये तत्सङ्तिप्रदर्थना- काङ्न्तरकल्यने गौरवमिति भावः। ननु agatfe-wacd न सङ्तिरत are “सुप्रसिदतये*त्यादि श्रनुमानस्य सुप्रसिदलेन सासान्यधग्यप्रकारक-ज्ञानस्य विशेष-धर्प्रकारक-जिक्ञासा जन- कश्य सम्भवादिति भावः। “सुप्रतिपदतयेश्त्त हतुः “faca- ala’ fa निरसनोयाल्यवादि-विप्रतिपत्तियेत्र तत्तयेव्यर्थः | दुरूह- त्वेन वलवद्‌ निषटसाघनलतन्नानात्‌ कदाचिदिच्छा-प्रतिवन्धः स्यादतः सुप्रतिपदलं प्रथमजिज्ञासायासुपयोगि। दुरूहत्वे हेतुः “fac सनोय वहवादौ”ति नलु सुगमस्य खयममप्यूहयित्‌ शक्यल्रादिति न्यायेन सुगमसुपेच्य gee कस्यचित्‌ जिन्नासा प्रथमं भवल्येवेलत आह “Safran fafa ननु प्रतिबन्धकौग्रूताया जिन्नासाया faafa: प्रतिबन्धकाभावान्तरवत्‌ खरूपसतौ हेतुनं तु ज्ञाता, मानाभावादत are “यथाचे*ति। “arnt? प्रमाणतत्वबोधादौ । ` प्रतिबन्धकजिन्नासानित्त्तौ सल्या(१)मवश्यवक्तव्यलमेवावसरः | वक्तव्यलज्ञानादेव जिन्नासन्त इति (२) न लक्षणव्यासिः । अतएव Tare अवञ्रसङ्त्यभाव-सुचनाय प्राचां रतिः शब्दस्य विरम्यतेः इति शब्दस्य वा उपनिबन्ध; । प ARREARS (९) सत्यामिति नास्तिग पुस्तके) (२) वक्तव्यत्वन्नानाटेव जिज्ञासेति इति एुरूके। RR तत्वचिन्तामणौ अनुमानखण्डे दोधितिः। शब्दान्तरसमयग्राहकां सप्रहत्तिनिमित्तकत्ववोधकं- सामान्यतो दष्टमन्ततोऽदृ्टजनक-प्रदच्यौपयिकञ्चानु- मानमपेत्तते निखिलमेवोपमानमितीहाप्युपजौवकत्व- मैव सङ्तिरिव्यपि केचित्‌ | टौधिति प्रकाशः ‘qa fa उपमितिविषयौभ्रूतगवयपदातिरिक्तगो सट - पदाद्दिश्क्तिाहकमिव्यथंः। शब्दान्तरसमयग्राहकां केवलमति- देश्वाक्याथेस््ुतिरूपव्यापारमानो पधाने उपयो गि,(१) न qatar, ततर मोसाद्श्वषदोनामविषयल्लादत उपसितिविषयोभ्रुतगवयपदे सप्रवत्तिनिसित्तकत्र बोधक(र)मनुमानसुपजीव्यलसरेन दशयति “ayaa fa | समानवित्तिबेयतया गवयपद्‌प्र्स्तिनिसित्त- ल्विषयकं गवयपदं waafafafaua atguearfeur- कारकमित्वधेः | गवयो गवयपदग्रहत्तिनिमित्तवानिव्यपमितौ गवयपद्‌प्रह््तिनिमित्तल्स्य fauna तटुग्राह कस्यानुमानस्यो- पजौव्यतल्ा(२)दितिभावः । seq चिन्तामणिकारमते | अ्राचा- मते तु गवयो गववपद्वाच इल्येवोपमितिखोकारादि तिष्येयम्‌ | (९) स्यृतिदपव्यापारसालोपयोगि दूति ग पुस्तके ure: | (3) गवयपट्प्रहत्तिनिमिर््तत्ववोघधक इति ख ग पुस्तके | (र) ग्ाहकस्यो पजोष्यत्ादिति ख युस्तके | अनुभितिनिरूपणम्‌ | २३ अत्रोपमितावयं क्रमः, Asia गवयपदशक्तिकस्य Heat गवयपदवाचय इति प्रश्नानन्तरं, गोसदृशो गवयपद्वाय ear कारकातिदे्वाक्याथेज्ञानं, (१) ततः सादृश्यदिशिषटपिष्डदर्भनं तदेव करणं, ततोऽतिदेशएवाक्याथे स्मृतिः, सैवव्यापारः (२) ततो गवयो गवयपदवाच् इल्युपञ्भितिरिति । नन्वेतावता उपसितिं प्रल्युपजौव्यल्वं दशितं, न तूपमानखरूपं प्र्यपौत्यत आदह “aaa” ata उपमितिकरणस्यापि RASTA (द)दृ्टजन्यल्वात्‌ तच्जनक- प्रहच्यौपयिकानुमानसापे्तमेवोपमानमिलय्थः। अयं गवयपद- वाच्यगवयवान्‌ गवयसंयोगादित्यनुमानव्यक्तिविरेषस्यापि गवयो गवयपदवाच इत्युपमानोपजोवकल्वादाह “निखिलमेषे"ति ततरानुमानलवावच्छेदेन नोपजोवकतेति न दोषः केचिदिल- awaits “बहुवादिसद्मतत्वा*दिति मूलेनैता(४)दशसङ्तैर- प्रदश्रनाद्गन्यासन्दभः | दौधितिः। सम्भवतिचेहनिरूपगयोरपि काय्यकारणभावः, “अथ तत्‌ पूष्वंक'"मिव्यादिसूते प्रलयक्तपूरव्व कत्वेनानु- (१) इत्याकारकातदेश्वाक्यानन्तरमतिटेशवाक्याधेन्नानमिति ग पुस्तके | (२) सेवव्यापार ofa नासि क, ख BAR: | (२) कायं त्वेनेत्यल्न कार्ययतयेति पाठः ग पुस्तके | (8) मूलेन तादश ¥fa ख, ग पुस्तके, २४ तत्वचिन्तामणी श्रनुमानखण्ड | | माननिरूपणात्‌ तच्छब्देन व्याप्नादिप्रयक्तषपरामर्णात्‌ | अवापि सहचारप्रयक्षजन्यत्वादिना तच्िरूपणात्‌, तस्य च प्र्यक्तनिरूपणशाधौनल्ात्‌, एवमनुमानभिन्र- त्वेनोपमाननिरूपणमप्यनुमाननिरूपणापेत्षमिति सं aq: | oo, neatorama rata sist tenner re pr PL HERRERO AAT Aner tA nnn noting eerie न~ Afafa प्रकाशः | ननु सङ्गतेरनियामकतवेऽनन्तराभिधाने fa नियामकमत- ate “सम्भवति चेति एवच्च निरूपण्योः कायकारणभावः सङ्गतिसुद्धया नोक्त इति न टोषः। निरूप्ययोरिव निरूपणयोरपि काथकारणभावो यथधाकथलि- ज्निन्नासाजननद्ारा सङ्तिरेबेत्यपि afaqi “se” प्रत्यक्नानु- aaa “निरूपण्योः” प्र्यन्तानुमानन्नानयोः(१)। एवच्च wara- पूञ्मैकतरेनानुमानन्नानजनना्धं WATS प्रथममपक्तितला- दादौ प्रल्यक्षमभिहितमिति भावः| भनिरूपणयो?ज्ञानजनक- शब्दयोः “काथकारणमावः> प्रयोज्य प्रयोजकभाव इत्यथे इति तु (२) कञ्चित्‌ । “oa तत्पूव्वेकमनुमानं fafad पूव्पैवत्‌ शेषवत्‌ सामान्यती दृशटच्चेति ad (२) “aa” प्रद्रलक्षणानन्तरं, (१) प्रत्यत्तन्नानाुमानन्नानयोरिति ग पुस्तके | (२) तदति नास्ति ग पुस्तके | (९) न्यायश्च अः १ AT? Bey अनुमितिनिरूपणम्‌ | २१ अनुमानसुच्यत इति शेषः । कैविध्यं दशेवति “qela’fe- aifeat: “qa” कारणं afaga यथान्यतन्तुसंयोगन महापटानुमानं, “शेषः” काव्यं afara यथा नदौ उपरिदेशे afean विशिष्ट प्रवाहवच्छादिति, “सामान्यतो ee” काय- कारणभिन्रलिङ्गकं यथा इच्छा द्रव्यािता गुख्त्वादिति। यद्वा भ्पूव्वैण्मन्वयि, “देषो व्यतिरेको, “सामान्यतः” सामान्येना- न्वयव्यतिरेकसाधारणशेन सह चारेण wed, एवच्च क्तेवलान्वयि- aaa, केवलव्य तिरेकिसाध्यकं, अन्वयव्यतिरेकिसाध्यकसित्यधंः | qa चानुमानमनुमितिः कारणलिङ्किकेत्येवं व्याख्येयम्‌ । सूते तु (१) यत tera तादृशानुमितियेतस्तदनुमानमिति- रौव्याऽनुमितिकरणस्यापि wad लब्धम्‌ । फलायोगव्यवच्छित्न कारणं करणमिति मते च ठतौयलिङ्गपरामशे एवानुमानमिति, अनुमानपदच्च यथाश्युतार्धकमेव, aaa इति नाध्याहत्तेव्यमिति | 'व्याप्तपरादो"व्यादिना साष्य-साघन-तत्छहचार-पक्तादिपरिग्रहः | अच च “aude faa तत्पदेनेन्दरियाथेसन्निकर्पोत्यन्नतरेन प्रल्यक्तस्य “इन्द्रियायेसन्निकर्षोत्मन्नं ज्ञानमित्यादिपूव्वेसू्ेण प्रक्रान्तस्य परामशः । तेन सखरूपनिरूपण्योः फलनिरूपणयोशच कायथकारणभावागमः । अन्यधा प्रत्यकफलनिरूपणानुमिति- करण(२)निरूपण्योरेवोपजौव्योपजौवकभावलामेना सङ्गतिः स्या- [विजावा rnin nIn Ene mnnnEEennmmmenndinemeemenninnnnientnamentienanmeensnasnepzenemenuimmen ocecormemeemmanionnstnecenanennammaeaemne tne oetinemmteeemtnamenanemiinteenteninmnentaemeannmmnetninnenemnemmmneieimmmnetemninenimeieemeamenll (१) wag इति पाठः क पुस्तके | (२) करण ofa नास्तिग oes | 3 २६ तच्लचिन्तामरौ अनुमानखर््े दिति aq) नन्वेवमपि (१) सौचक्रमोपपादनेपि saa क्रमो नोपपाद्दिति इत्यत are “sara fa “अत्रापि अनुमान- ew “स चारप्रत्यकले"ति यद्यपि व्यभिचारन्ञानविरदह- सहतं सहचारदशनं व्या्षिग्राह कमिल्ुक्तं तत च (२) vad fatutata कथं तत्निरूपरस्य तुलं तथापि प्रलयच्मप्रतिपाद् प्रत्यत्तं व्यासिग्राहकमिति(रे)बोधयितु पुरो (४) न शक्यते (4) तचापि परतयक्षनिरूपणं हेतुरिति बोध्यं (€) ततापि (9) प्रल्यच्खशर्डे इन्द्रियत्वेनेन्द्रियजन्धं ज्ञानं प्रत्यक्मिति लक्तण- करणात्‌ करश्निरूपणयोः काय्थकारणभा वावगमः | “aw? तेन रूपेणानुमाननिरूपणस्य | अनुमानोपमानयोरपि क्रम- नियामकमाडइ “aa” fafa अनुमानस्योपमानान्त्गतल्रमप्रसक्त- तया न निराकतं, उपमानस्य चालुमानान्तगेतलं प्रसक्त, एकदेशिनामनुमानेनेवोपसमानकायधान्यधासिद्ुमपगमादत उप- मानखर्ड अनुमानभिन्रलेनोपमानं निरूपितमिति तदधं अनुमानं प्राङ्‌ निरूपितमितिभावः। (१) अपि इति नास्ति ग पुस्तके | (२) च दति नास्तिग पुस्तके (२) परेण दत्यधिकपाठः ग पुस्तके | (४) युरो द्ति नास्तिग yak | (५) न शक्यव इति, इति पाटः ख पुस्तके | (६) बोध्यसिल्यल्र ध्येयुसिति खे, ग दुस्तकयोः पाठः| (७) Satta इति क, ख युस्तकयोः पाठः | अरनुमितिनिरूपणम्‌ | २७ नन्वनुमानलत्तशे कन्तव्येऽनुसितिः किमिति wea इत्यत आह “लत्तणसरूपे"ति | टोधितिः | तव लच्ख्खरूपप्रामाण्यादिभिस्लुमाभै निरूप- गये करणस्य क्रियासेदधिट्नधृक्तिकदया द्वियालक्वण- पूव्वकं तल्लच्चणमाह “व्याप्तौ"°लादिना | तच्चचिन्तामखणिः | तच व्यापिविश्चिष्टपक्षघम्धतान्नानजन्यं ज्ञानमनु- मितिस्लत्करणमनुमानम्‌ । तच्च लिङ्गयरामशो न तु पररखुष्यमाखं लिङ्गमिति aaa | टौोधिति प्रकाशः | aad “तत्कर ण"मिल्यादिना, खरूपं “aa” area, ware श्नुमानं न care’ feared निरूपितम्‌ । atest ^तच्चा- नुमानं fafaw’fafa विभागादिसंग्रहः। एतेषु स्वषु च्रनु- सिेविशेषण्त्वादिति भावः! “प्रामाखयादिभिरिति water प्रकारितायां,(१) निरूपणं शब्दः, तथाच लक्षणसरूपप्रामारादि- प्रकारकशब्द्‌ विषयेऽनुमाने faivaaa प्रविष्टा यानुमि ति(२)रित्य- (१) प्रालाख्याटेनिरूपणेऽहेतुत्वादाद् टतोयाप्रकारितायामिि एतेन तों ह तौयेति wart निरस्त डति भावः| (2) विशेषणत्वेनालुप्रविशेयमञुमितिरिति ग एुसतके पाठः| २८ तच्चचिन्तायणौ अनुमानखसर्डे थात्‌ न प्रथमान्तान्वयविरोघः । तथाचाघारसत्तमौ, खविषयक- निरूपण्प्रकारत्वं सम्बन्धः । प्रकारत्वं विषयत्व्ख व्यापारानुबन्धि- तया बोध्यम्‌ । “अनुमाने निरूपणौये” इति सति सप्तमौ अनु- माननिरूपरे ada इति तु कित्‌ । “अनुमाने निरूपणोये" अनुमाननिरूपणणधं तथाच निभित्तसष्षमो, अनुसानस्य विशेष्य- am निरूपणस्य विशेषणतया पूव्वेवाक्येन बोधितत्वात्‌ (१) अनु- माननिरूपणे इति पामशेस्यासम्भवात्‌ विशेषणस्य निरूपणस्य निमित्ततया fafae निमित्तस्य विवकितल्रात्तथोक्तमित्यन्ये | अतीभयचाप्यनुमितिनिरूप्यत इत्यन्वयः । ननु भवतु सव्वता- नुमितेरनुप्रवेणः, अनुभरितिघटितमभेवानुमानल्णं किमिति ad अन्यथापि (२) तक्नच्णसम्भवादत ब्रा “करणस्ये*ति अत्र सत्ति करणत्वं, तच्च क्रियासेदटेन भितं, भेदौ Gore तथाच werarfe- करखतातोऽनुसमिति aqua fafaaa एव werarqaraat- विभिन्नप्रमाणतवं, व्यािश्ब्दोमयविषयकस्यैकस्य स्मरणस्याभिन्रत्े- ऽपि शब्दानुमानल्ेन एथक्‌ प्रामाखयव्यवद्ारात्‌, तथाच waratfe- प्रमितितोऽुमितिप्रमितेवलच्यन्ञानाधेम्‌ अ्रनुमितिलक्वणमिति भावः । etfufa: 1 अच व्याप्चिविशिष्टत्वपक्चाधश्चत्वसामानाधिकरण्या- (१) तच्छब्देन इत्यधिकं क gee | (२) अपोति नासि क ere | अनुसितिनिरूपणम्‌ | २८ वगाडिन्नानजन्यत्वमधं; । कस्मधारयोत्तरभावप्रल्ययस्य पदटाधेतावच्छेदकद्यसामानाधिकरर्वचनत्वात्‌। ज्ञा- नपदोपसन्धानेन च बाधितावाधितसाधारणन्नान- लाभात्‌, न भान्तानुमित्यव्या्धिरिल्याइृस्तन्न परामषंण नियमतो व्यापिवेशिष्टयादिसामानाधिकरण्यग्रहे माना- भावात्‌, गौरेण तदिषयत्वेनातुत्वात्‌ सम्बन्ध- सम्बन्धाग्रहेऽपि विशिष्टन्नानत्वस्योपपादितत्वात्‌ | भरम- WA ताटशसामानाधिकरश्याप्रसिद्ा तजन्ञानस्याभा- वात्‌ । असत्खातिनिरासात्‌ | दोधिति प्रकाशः | “aq” क्रियालक्तणवाक्वे | ^कम्ध्रधारयोत्तरे"ति ननु भाव- प्रयस्य शक्तिः सामानाधिकरण्यतेन तत्तत्पदाथेतावषटेदकदय सामानाधिकरण्व्न वा, आद्ये नोलल्वोत्पललत्वयोः (१) सामा- नाधिकरखालाभ, स्तयो; पदाधंतावष्टेद कत्वेन सामानाधिकरे- ऽनन्वयात्‌ । न च तत्तत्पदे नोललत्नोत्मलल्वयोरेव लक्षणा, गोर वात्‌, नीललो त्मलत्वयोरभेदस्य वाधितत्वात्‌, नोलोत्मलपदान्ौ ला- भिननोत्मलानुभवापलापाच्च (२) fat नीलोत्मलोयं नोलल्वोत्‌- (१) नौलोत्रलत्वयोरिति ख पुस्तके । (२) पद्‌ाच्नोलाभिन्नसुत्पलमित्यभ्रेदाद्चभवापलापाप्रत्ते इति ग पुस्तके। 9 ३० तत्वचिन्तामणौ अनुमानखण्डे पलल्रसामानाधिकरण्यमित्येवं tet प्रत्ययार्थे (१) सामा- मानाधिके ्रवश्ेदकतासम्बन्धेन प्र्लत्यथंनौ लोत्पलस्यान्वयोप- पाटनेनेकदटेशान्वयाभावेप्यनन्तशक्तिकल्यनापत्तेः। एवं घटत्व- सिव्यादौ प्रसत्यथेतावच्छेदकघन्धस्य प्रतिपादनं नौलोत्पलत्वमि- aa (२) ताष्टशसामानाधिकर खस्येति व्युत्प्रत्तिमैदकल्मनमपोति | अच्‌ वदन्ति छटरत्रमित्यादौ क्लप्तशकतेरेवेताटश्सामानाधिकरर्य- लाभः। तत्र हि घटेनराहत्तितेसति सकलघटहत्तित्वेन प्रका- रेण घटत्वमुपस्ाप्यते, तवर प्रक्तित एव घटस्य लाभः, दतरा- afaarel भाव-प्रत्ययस्य शक्तिः, aa इतरत्‌ हत्तित्वं saa: साकल्यं oafaa-(2) चेति विश्कलितमथेः। इतरत्तित्व- प्रतियोगिकाभावस्यातिप्रसक्तल्वादितरद्रतिलत्वावङ्ित्राभावस्या- ufawatacarel त- (8) इाघाच्.विश््टिस्य शक्यत्वासम्भरवाद्‌- व्युत्प्तिवेचिलगादेकपदोपात्तानामपि तावतां wedge वोधः। aa प्रकषतिजन्यवोधे येन सम्बन्धेन यत्‌ (५) प्रज्यर्थ- तावद्िदकघन्भस्य प्रकारता तेन सम्बन्धेन इतराद्ठ्ति लं a-(z) --------------(-(-----(-(-(-(-(-(-(-(-----------(-(----__ (१) तादश इत्यधिकपाठः ग पुस्तके | (२) मित्यादौ इति ख युस्तके | | (२) दत्ति्माद्ति ख पुस्तके नास्ति | (४) afefa ग पुस्तके नास्ति| (५) यदिति = पुस्तके नास्ति| (&) afefa ग पुस्तके नास्ति| अ्रलुमितिनिरूपणम्‌ | २१ इत्तितश्चाधंः। तेन घटल्मित्यादौ (१) घटेतरस्मिन्‌ कालादौ कालिकसम्बन्धेन घटत्वस्य हत्तिलेऽपि न क्षतिन वा (२) कमु ग्रोवादिमच्वाटेभीनम्‌। नोलोत्मलत्वसित्यादौ नोलाभित्रसुत्पलं प्रकत्यधेः, तत प्रक्लत्यधंतावच्छेदकं नौलाभिन्नोत्मललवं, तच्च alae (२) समवाय्यभिन्रसमवेतोत्पललत्वं तस्य चोपाधि(8)तया सखरूपसब्बन्धेनेव प्रकतिजन्यबोधर प्रकारता, तेन सम्बन्धेन तह्य भिधाने च सामानाधिकरस्यस्यापि भानं अभेदस्याधिकस्य भानेपि मोलत्वसमवायिसमवायस्यापि भानादिति। प्रमेयललसित्यादी- चेतराघ्रस्िलांगो न भाषतेऽप्रसिद्वलात्‌, किन्तु सकलप्रभेयदत्ति- त्वम्‌। न च गुणन्यल्विशिष्टसच्वमित्यादौ विशिष्टस्यानति- रेकितया तदितरासमवेतलस्य, महच्लमित्यादौ सकवालमदहत्तिः त्वस्य महत्पररिमारे वाघादनन्वय nag इति वाचं तदितरल- व्यापकात्यन्ताभाव (५) प्रतियोगितावच्छेदक तहच्यत्यन्ताभाव- प्रतियोगितानवच्छेद कधब््रवत्छस्येव तदुभयदलेन (६) faafaa- लात्‌, तदितरलरव्यापकेतिकरणाच्च घटत्वमिल्यादौ न द्व्यलादे- (१) धटत्वमित्यादौ इति क ख पुस्तकयोनांस्ि | (र) षटत्वमित्यादौ soften पाठः क ख पुस्तकयो्वत्तते | (३) त्व दति नास्ति ख पुस्तके | (9) सखद्ध्प दत्यधिकपाटः ख पुस्तके । ५) व्यापकोभरूतात्यन्ताभाव इति कं पुस्तके (३) तदुभयप्रेन इति ख एुस्तक | 22 त्चिन्तामणौ अनुमानखर्डे ujafafa | wa नव्याः, एवं स्येकत्वमित्यादौ परिमाणः कथं न लाभः, नच प्रत्य्धतावच्छेदकनिरूपितत्विशिष्टसम्बन्धे- नैव afeauafad तहत्तिलच्च प्रतीयते ततच्रेकत्वनिरूपितसम- aaa (१) परिमाणदिकं sadifa न aa परिमाणटेमान(र).- मितिबाच्यं एवं सत्यनन्तशक्ति-कस्पनावष्यकते घटलत्वादिषु (२) प्रातिखिकरूपैरैव ufacg किमितराहत्तित्वादि (४) गौरव- सदिष्णुतया । यदा wadaa शक्तिरतु, प्रकषत्यथेतावच्छेदक- निरूपितसम्बन्धेन तव प्रल्त्यधेस्यान्वयः तैन घटलत्मिल्यादौ न द्रव्यत्वादेबोधः । अतएव गुणकिरणावल्यां एथकत्रभित्यादौ प्रकत्यधेतावच्छेदकानेवगुणान्‌ भाव-प्रत्ययः प्रतिपादयति (भ) प्रतोतिसु azarae waa वैत्यन्यदेतदिति दौधितिक्लतः। विशिष्य Wal च नोलत्वोत्यलत्र सामानाधिकरण्यं प्रकते भाव प्रत्ययार्थः | नोलोत्मलस्य WAAAY ताहशसामानाधिकर खये अवच्छेदकलते- नान्वयः । घट्पटतल्भिल्तर इन्दोत्तरस्येव नौलोत्प्रललमित्यतच TTI A fa भावप्रत्ययस्य सामान्यणक्तयुपसितयोर्नोल- लोत्पलत्रयोः कश्चघारयोत्तर-भाव-प्रत्ययत्वावश्छित्रया विरशेषश्क्या (१) निद्पितत्ववि्थिष्ट समवायेन इति क पुस्तके | (२) न तत्न तद्धानं इति ख पुस्तके | न तत्रैकपट्वाच्यतेति क पुस्तके | (२) घटत्वादिषु seq घटत्सित्यादौ इति ख एस्तके | (४) द्तरत्वादि दति कं Tea । (५) भावप्रत्यया प्रतिपादयन्ति दति ग पुस्तके) अनु मितिनिरूपशम्‌ | २३ उपश्िते सामानाधिकरण्ये विरशेषणत्वेनान्वयः । नोलाभिन्नोत्‌- पलस्य प्रक्षत्यथंस्याश्रेयत्रसम्बन्धेन, नो ललोत्पलत्वयो रवच्छेद कता- सम्बन्धेन तत्षामानाधिकरर्ये वान्वय इत्यपि कथित्‌ (१)। “arfad’ fa वाधितावाधिततादृशसामानाधि करय विषयकेत्यथः | ‘ragqaa’fa wet wa, न च getafsar नित्यादौ व्या्िविशिष्टत्व-पत्त (२) ठउत्तितसामानाधिकरण्या- प्रसिद्धया कथं तजन्नानलाम इति वाचयं तच द्रदहस्तिवे arte: विशिष्टलसामानाधिकरचावगाहिन्नानमेव ` तदुभयसासानाधि- करश्यावमाद्िज्ञानपदाथं इत्याशयात्‌ । भ्रतएवानेनैव (२) दोषेशेदं निराकरि्यति । afeq पव्वेतोवह्किमाम्‌ yal पटल्लादित्यादौ व्या्िविशिष्टल्र-पव्वंतहत्तित्रसामानाधिकर्यं यदालो कादौ Wes तस्य धूलोपटल्ले ्रारोपात्‌ aaratafafa- wa नाव्या्िरिव्यथेः । “भ्रान्तानुमितीःति श्चान्तस्यानुमितिः wasted fa तिरित्यघे इत्याहस्तत्सन्दभवियोधादुपैदितम्‌ | “faa- aa” इति aa वङ्किव्याप्यवान्‌ afsenfafafirensa- ठत्तिधुमवान्‌ wera इत्याकारकः wea तस्भवेऽपि aq ॒वह्धिव्याप्यवानिल्येव पराम्स्तत्र तदभावादित्यथः। ननु तेन रूपेण हेतुत्ग्रहाट्‌ यत्र तादृश्बोधाभावस्ततानुमि तिरपलप- (१) केचित्‌ दूति खं पुस्तके | (२) Wa Kaa दूद्‌ द्रति पाठः क ख पुस्तकयोः | (2) एव द्रति नास्ति खे पुस्तकै | ५ ३२४ तन्छचिन्तामर्ते अनुमानखण्डे नोयेत्यतो “Maw fa) ननु सामानाधिकरण्यमेकाधिकरण- सम्बन्ध way सम्युहालम्बनादिशिष्टज्ञानस्य भेदान्ययानुपपल्या विशेषणप्रतियो गिकविश्ेष्यानुयोगिकसम्बन्धो विशि्टधौविषय- aria वङ्किव्याप्यधूमवान्‌ waa इत्यच wa वङ्किव्यासिवेशिष्चानुथोगिलपव्यैतहत्तिलप्रतियो गिलरूपतदुभय- सामानाधिकरण्यं भाषत wea are “सम्बन्धसस्बन्धे”ति तमृुदहालम्बनादिणशिष्टज्ञानस्य मेदान्ययानुपपच्या अ्रनुयोगिलप्रति- योगित्वादिरूपसस्बन्धभानवत्सामानाधिकर्भानमपि भविष्य- तोत्यत “सम्बन्ध(१)सम्बन्धे"ति कञ्चित्‌ | सम्बन्धसम्बन्धाविषयक- त्वेऽपि समूडहालम्बनव्याहत्तस्य विशिष्टज्नानत्वस्योपपादि तत्वादि- त्यथः । समूहालम्बने waa विशेष्यता, विशिष्टज्ञाने च विशेषणे प्रकारता संसर्गं च सम्बन्धता विशेष्ये च विरेष्यताख्य- विषयेति, विषयाबेलक्ष्ेऽपि विषय तावैलक्तण्याटेव Squad विशि्टज्नानस्येति भावः i ननु विषयावेलक्र्येऽपि विषयताविङ- be >) षात्‌ ज्ञानवेलक्त्ये जितं साकारवादिना (र) तथाचार्येनैव धियां (१) सम्बन्ध दति नास्ति ग पुस्तके । (२) भसाकारवारिना" विन्नानवाददिनाः योगाचारनौद्धनेत्य्धः रएतन्मति चणिकविन्नानमेव पदाथेस्तदतिरिक्तं किमपि न वस्तु रुत्‌ | विषयस्तु विन्नानखै- बाकारविग्ेषस्ततो न भिद्यते। तादशाकारविशेषे चा नाद्यवित्छिन्नप्रवाह- विन्ञानानतिरिक्तवासनेव नियामिका । तथाचोक्कं माधवाचार्यः “वद्धिरेव- नाद्विासनावशाद्नेकाकाराऽवभाषत ` इति तादशाकारविशेष एव विन्ञान- वेल ्षग्यप्रयोजको नतु विषयविरेषस्तन्द्ते तश्यानङ्खोकारादेवञ्च न्यायसतेपि अनुमि तिनिरूपरम्‌ | २५ विशेष इत्यनुरोधात्‌ समूहालम्ननाविषयोऽनुयोगिलं प्रतियोगि- ay विशिष्टघौ-विषय इत्यभ्युपेयमत आह “श्मस्ले चे"ति द्रबोवङ्किमानिति मातुभिति-खल्े चेत्य; । नन्वसटेव aa सामानाधिकरण्यं सिद(१)मत आदह “असदिति असतो वेश्िथ्यस्य सदुपरागेणापि भानस्य निरासादित्यथेः। न च प्रतियोग्यप्रसिद्धिः शक्तिविशेष्यकत्वावच्छिन्नररजतत्वप्रकारकत्वस्य रजतत्वप्रकारतासामान्यस्य वा यक्किञ्िग्रमाल्घटकप्रकार- तानियामकसम्बन्धनिरूपितत्वनियमवलेन अर्थतस्तत्निरासात्‌, असहैशिच्यभाने तु रजतत्वप्रतियोगिकश्ुक््यनुयो गिकवेशि्स्य यक्िचिग्रमाल्घटकप्रकारत्वानियामकतया क्तौ रजतत्व- प्रकारतायास्ताटृणसग्बन्धनिरूपितलाभावेन तादहशनियममङड्ग- feta | | | ननु पत्त ्तित्वे व्यात्चिविणिष्टत्वसामानाधिकर्णावगादिज्नान- मेव व्यात्तिविशिष्टपच्ठत्तित्रसामानाधिकरणयज्ञानपदमप्रतिपादयं aa सामानाधिकरख्ये व्या्िविशिष्टल्पक्षघम्मत्रयोरन्वयवाेऽपि विषयभेटख विन्नानस॑टाप्रयोजकत्वे तल्िदधेदुरुपपादत्रेन विन्नानवाद्नासेव जयो भवतीति। वस्तुतो न्यायमते विषयभेट्‌ एव विन्नानवेलच्चर्ये प्रयोजकः, gana उदयनाचार्यः “अर्थेनैव विशेषो fe निराकारतया fra’ fara | तथाच विज्ञानवेलच्षणयाद्ुरोघेन तदतिरिक्विषयाङ्ीकारख)वश्यकत्वे विन्नान- वाट्नां पराजय दति ara: | (१) ufagfafa a ख दुस्मकयो urs: | २६ aaa अनुमानखर्डे ANA AGA तथाच ताटृणश्न्नानजन्यत्वं WAT नाव्याघ्र- मत are “marae fa | दोधितिः। अवान्तरवाक्यार्थायोग्यलनिर्णये ALATA SAT: qea विषाणे शशसम्बन्धस्याभावनिश्चयद शर्या शशविषाण्जन्यमिदं कामुकमिति शाब्दवुच्रंह्मणापि द्रूपपादत्वात्‌। न चाच प्रमाणप्रस्तावात्‌ प्रमैव aan, यदि च सल्लिङ्गपरामर्शादपि भ्रान्तानुमिति Wal चरमन्ञानपटूं प्रमापरमिति वाच्यम्‌ अव्याप्या- VATA AAA SAT परामशण जनितायां वस्तुतः साध्यवत्‌ परक्ञाबगाडहितया प्रमायामव्यापरैलिङ्गोपडित- लेङ्गिकभाननिरासेनांशिकथरमव्वाख्याप्ययो गात्‌ ईऽदर- ताद शन्नानजन्यत्वस्य चातिप्रसञ्च कत्वात्‌, अतएव व्यापि विशिष्टे परक्ञघधम्म्ंता ads बेत्यादिकमपास्तम्‌ | दोधिति प्रकाशः | a 2 fl ^ च (१) तथाचतादहशलन्तणं ने तादशलच्तशवाक्यप्रतिपाव्यमिलयः | लचण्ाव्यािसुक्ता ल्रवाद्यजनग्यशाब्दवोधानुपपत्तिमाह “अवा- (१) आयोग्यतानिखंयेन प्रतिबन्धाज्ञत्तणवाक्याद्लोधासम्भवेन तादशाधंख वाक्यदलामेन लच्चरएत्वासस्थवाह्वच्त णासत्वद्पाव्याश्चिदु वारेति भावः saw पुस्तके अधिक्रपाटः। अनुमितिनिरूपणम्‌ | 29 wat” fa afaqi “विषाणे विषाणत्वावच्छेटेन । “nagar fa शशविषाशित्यतत wsiaaanat शश्सग्बन्यभिन्नं faurefafa शाब्दबोधे शणसम्बन्धिभेदस्येव शशसम्बन्धाभावस्यापि विषाणे frum fatter: । “प्रमाणप्रस्तावा"दि ति-“प्रमाणतच्च- क 5 aa विविच्यते" इत्यतः प्रमाकरणल्षणस्यैव uqaaa aca प्रमाणलनच्णस्येवो चितत्वा(१)दिव्यधेः। प्रमेवे्तिनतु wer करणलच्णानुपयोगिनो अान्तिरपीत्यथे; | उपाध्यायमते प्तता- वच्छेदटकसामानाधिकरण्येनेव साध्यं सव्वतानुमिति विषयः, न तु पक्षतावच्छेद कावच्छेदेनापि अवच्छद कल्वस्य व्यापकल्ाघटकः तेन साध्यसम्बन्धविघथा भानासम्भवात्‌ तथाच गन्धप्रागभावाव- fea घटो गन्धवानित्यनुभितिः प्रमेबेत्यत आह “यदि चे"ति पक्तता वच््छेद कावच्छेटेन साध्यभानस्यानुभविकत्ादसंसर्गीग्रदहादि- रूप(२)सामान्यसामग्रोसच्वा(र२)दनुमि तावप्यवच्छेद कत्वं भाषत एवेति भावः(४) । “चरमे” ति प्रथमज्नानपदस्य तत्परत्वे ततेवाति- व्यािरिति भावः। “cara fafa यावत्‌ भ्रमभिन्रलं प्रमा- लम्‌ (५)। “व्याप्येति sara व्याप्यल्लावगाहिना अप्त (९) लच्त णस वौ चित्यादिति क षुस्तके | (२) eu ofa नास्तिक, ख पुस्तकयोः | (र) सत्वाटित्यत्र वशात्‌ इतिक, ख युस्तकयोः। (2) यदि चेत्यनेन खचित इति शेषः | ` ५) यावद्भ्वमभिन्नत्वं नित्य्नानाषटत्तिविषयिताश्यून्यत्वं प्रमाविषयितानां नित्यन्न{नविषयितातो aeaeiarcteta भावः| 3c तच्चचिन्तामणौ TANTAGG we प्घर्मल्रावगादिनेत्यधेः 1 “aga” वस्तुगत्या साध्यवान्‌ यः पक्तस्तदवगादहितया । ननु तस्या अनुभितैलिङ्धोपधानांशे भ्रमतेनालच्यत्रमत श्राह “लिङ्गोपदिते"ति प्रमाणाभावादिति शेषः । ननु साध्यवान्‌ यः प्तस्तत्रेष्वरस्येव (१) ताटशक्नानं प्रसिद्मतस्तच्नन्यत्वस्य तदनुमितावपि सच्वात्राव्याधिरत आराद-- ‘av fa “च्तिप्रसच्नकल्ा" दिति तादशपरामशंत्वेन तस्य तुता भावात्‌ उपादानप्रत्यक्षल्ेन तन्जन्यत्रस्य प्रमामाचेऽति प्रसक्तत्रादिति भावः। (अतएव तादृश्प्रमानुमितावव्याेरेव, ^“तजन्नानं वे"ति arfafafae पकच्चधर्ताज्ञानमिल्येवं रूपः सप्तमो तत्पुरुषोऽपि Hare | दरौधितिः। व्याप्निषिशि्टच्च पक्तधस्यश्चेति इन्द्राश्यणादाि- विशिष्टत्पक्तधम्भत्वावगादिन्नानजन्यत्वं लभ्यते, WT धयोरभेदेऽपि पदार्थ तावच्छेदकमेदैनेव “प्रमाणप्रमेये- व्यादिसु्ै (र) अन्यच च Bea दशनात्‌ | पदार्थ- (१) wa ofa नास्ति ख पुस्तके | (२) प्रमाण प्रमेय संशय प्रयोजन दान्त सिद्धान्ताषयव तर्कनिर्णय वाद जल्प ` वितण्डा हेत्वाभास च्छल जरत निग्रहस्थानानां ततत्वन्नानाचिःखेयसाधिगसः। दरति न्यायसूत्र अ ११ स्ह १। अत्र पदायेतावच्छेद्कप्रमारत्वादीनां भेदाद्‌ ae साभुत्वमङ्गोतमिति | अनुमितिनिरूपणम्‌ । Be SMACHARIY कम्धधारयाह्गेदाभेदोदासौीनपदार्थ- दयबोधजनकत्वेनैव इन्द्रसख भेदात्‌, विशिष्टपदस्य घम्म- परतया वा व्याप्िवेशिष्यपन्ञधर्ममतयोर्लाभात्‌ । न चेवमालोको वह्किव्याप्यो धूमवान्‌ पर्वत इति ज्ञान- जन्येऽतिप्रसक्तिः, एकव तदुभयावगादितवस्योक्ततवा- दिति केचित्‌। तदप्यसत्‌ एवमपि धूमोऽङ्किव्याष्टो द्रव्यं पव्वं तहत्तिरिति ज्ञानजन्येऽतिप्रसङ्गात्‌ | एक- रूपेण तदुभयावगादहित्वस्योक्ती च मौमांसकमतानु- प्रवेशात्‌, मिथस्तदुभयोपञ्चेषावगाहित्वस्य च परामर्शा- व्यापकत्वात्‌ | न च तदुभयविषयतल्नियतघर््याव- च्छिन्रिकारणत्वप्रतियोगिककाय्थताशलित्वमथः पक्त- धम्भेतापदोपादान-वेयर्थ्यात्‌ । दौधिति प्रकाशः | ^पदा्थतावच्छेदके"ति न चैवं सरूपैकशेषस्य इन्दापवाद- कत्वानुपपत्तिरेकविषयकत्वाभावादिति वाचयं पदजन्यप्रतोति विशेष्य-रूपस्य पदाधंस्य Feta पदजन्यप्रतौतिविषयसेद एव इन्दस्य लाघवेन कल्पनात्‌ | - एवञ्च नोलघययोरित्यच पदजन्य- प्रतोतिप्रकारमेदात्‌, घटा इत्यत्र fate भेदात्‌ इन्दस्य प्रसक्तिः । अक्ता इत्यादि नानाथ एव वा सरूपैकशेषस्य साधकलाद्‌ यथा + तच्च चिन्तामणौ अनुमानखण्डे खुतेऽपि नानुपपत्तिरिति केचित्‌ (१)! ननु नौलघययोरभेद sua दिलं कुतरान्वेति १ न तावदिशेष्ये तस्येकल्वात्‌, न विशे षे तयोः पदा्थतावच्छेदकत्वेन निराकाङ्गल्रात्‌ । न च WAT व्तिसंख्यावोधकलतवं सुपां नतु तन्मात्र्रत्तिसंख्यावोघकलं, तएव “एकस्मिन्‌ पाथः परमाणावापः” इत्यत तह्णानादाय बहवचनं समथितं वद्चमानोपाध्यायैरिति वायं एकस्मिन्‌ घट एको घटा दइलतासाघ्ुल्ग्रहाभावदशयां णब्द्बोच प्रसद्धगात्‌ | तत दिवचनं पटसाघुता्ेेतिचेत्‌ तहिं कश्चधारय warg किमथ पदा्थमेद- मनादटव्य दन्दकल्यनमिति चेत्‌ नौलघय्योरिव्यच कर्मधारये नोलाभिन्रघटत्वेनोपस्यितौ wie इत्यस्य निराकाङ्लाटनन्वथ- प्रसङ्गात्‌ | ननु पदाधेयोरमैदखसेयि seu साधुत्वे कचधारयः किमथे एथगङ्ोक्रियत इत्यत are “पदाथ दये°ति तथाच aar- मेदसंसगेकबोधे aaa aa इन्दस्यासाघुलात्‌ कञ्यघारयाद्टेव तादृशवोघ इति भावः । “भेदभेदी दासोनेःति मेदाभेदाविषयके- wet इदञ्च (२) तादृश (२) पदाथेदयवोध विशेषणम्‌ | पदाथंयोरभेदे कश्चधारयवत्‌ पदाधेयोमेद एव इन्द इत्यनुश्ासन- स्वरससिद्वं मतमनुरल्याह “विशिषटपदस्ये”ति | यत्तु एकस्मिन्नेव (१?) केचित्‌ इतिनास्ति क, ख पुस्तकयोः | (२) चनास्तिग पुस्तके) (र) तादश इति नास्ति ख gue | अनुमि तिनिरूपणम्‌ | ४१ चैते (१) चैच-चैतरत्वसम्बन्धानां पटजन्यप्रतौतिविषयानां भेदेन (२) इन्दापत्तिरतो “विशििष्टे"ति तदसत्‌ एकपदे eeu तद्पवादकीक- शेषस्य चापादयितुमश्क्धयलात्‌ | किञ्च समस्यमानयोः प्रतेकपदा- यैयोविंशेष्ययोविश्धेषर्योर्व्वा भेदस्तयोईन्दापादको नलेकपदार्थ- योरेव विशेषणदिशेष्ययोर्भेद्‌ इति नायं पना: | “aqua” fa, नपुंसके भावे क्त इत्यनुशसनात्‌ व्याश्चिवेशि्यमेव anfafafare- पदाथः । तथाच aifafatae पक्षधर तापदयोदन्द इति भावः | एतेन बेथिच्चगक्तधातृत्तर-क्त-परत्ययस्याखयोपस्यापकस्या ययल लच्- शायां व्या्िवैशिध्याश्यल्ोपस्यितौ व्यासिवरैश्ि्याख्रयल-पत्त- घर्मल-ज्ञानजन्यत्रमर्थः स्यात्तथाच व्याप्यवानिति परामशस्य सम्बन्धसम्बन्धाविषयकलत्वात्‌ सेवाव्यािरिति परास्तम्‌ । “एव- मपि" एकतर घञ्थिणोति विशेषणेऽपि (३) “मोमांसके"ति तथाच व्याप्यवानिति भाब्द्परामभंसलोयानुमित्यव्यासिः, धूमलावच्छित्र- व्याभिवेशि्यन्ञानं घूमल्वावच्छित्रपच्घर्यताज्ञानच्च कारणमिति कारणताहयकल्यने गौरवम्‌ । ग्ट्यमाण्व्याघ्यवच्छेदक घञ्प्रका- Tara aaa हेतुलोक्तौ च तत्कालोनल्-तत्पृरुषौयल- भ्रवेशादनन्तकायकारणभावापत्तिरिति । “faa” इति “तदु- भयं” व्यास्तिविशिषटल पक्तध्लोभयं “उपश्चेषः” परस्परसामाना- धिकरख्म्‌ । “भ्रव्यापकल्वात्‌” व्याप्यवानिति परमर्थे तद- (१) रकस्िन्‌ taut दति ग पुस्तक | (२) भेटादिति ग पुस्तके | (३) विवनच्णेपि दति क पुस्तके | ६ ७२ तक्वचिन्तासणौ अनुमानखण्डे भावादि-(श)त्यथः। “a च तदुभये"ति तदुभविषयकत्व नियत- धः Uinta (२) परामशेप्रल्यक्ते परामशेत्ेन हेतुतायां माना- भावादिव्याण्वः। न च तग्मव्यक्ते aaa डतुलात्‌ वड्िव्याप्यो- धुमो gai पव्ब॑तत्त्तोति (३) ज्नानप्रत्यचेऽतिव्यासिरिति (४) वाचं अनेकतत्तित्वेन wae विशेषणौयत्वात्‌ (५) तत्तदक्तित्वस्य चेक- माबहत्तिल्रात्‌ | विषयस्य त्वेन कारणत्वं नास्तोव्याण्येणेद- fafa (2) क्ित्‌। “पत्तघस्ते"ति पचघस्ताविषयकल्व- नियतघस्मावच्छिब्रेत्यक्तौ च पकघश्यतायाः पव्वेतसंयोगादि रूपतया धूम -धूमाभावसहचरितवङ्किमान्‌ Tat इत्येवमाकारकज्ञानलवा- वच्छिन्निजनकतानिरूपितजन्यता खये पव्येलोधुमवान्रवेति dna sta व्यासिः स्थादतस्तदारणाय व्यासिविषयकत्वमावश्यकम्‌ । न चेव- मपि पूमव्याप्य-धुमव्याप्यामाव-सहचरितवद्किमानिलेवं रूप-साघा- रणएधस्मवदस्धिज्नानजन्धे पव्वेतो धुमव्याप्यवात्र वेति संण्येऽति- व्याभिरिति वाचं पत्तघन्य्मताविषयकत्वदलेनापि तदवारणात्‌, तथाच व्यात्िविषयकल्वदलस्येव संश्यविशेषा तिव्यास्िवारकतया व्यावत्तंकलमस्ति न तु पक्तधर््मतापदसेत्याशयात्‌ । धूमवत्यव्वैत- diay सस्बश्ितावच्छे दकधूम प्रकारकपर्न्वतन्ञानल्ेन Sq त (१) तदसम्भवादिति क, ख पुस्तकयोः | (२) परामशेप्र्य्तेऽतिव्याप्िनिरासार्धमाह परामपरत्यचच afa | (३) emenfe दति ख पुस्तके | (४) अतिव्याश्चिरेवेति ख पुस्तके | (५) ware विशेषणात्‌ इति ख, ग पुस्तकयोः | (8) सत्यपि द्रति क पुस्तके | अनुमितिनिरूपरम्‌ | ४२ त्वाटतिव्याधिरतः पक्घश्चतापटोपादानक्रैय्थसुक्तमित्यपि (१) कित्‌ व्याधिज्ञानत्परामशलावच्छिन्न(२)कारणतादयलाभाय व्यात्निविषयकलत्रनियतलवं वि काश्कतयोक्रसित्यन्ये | वस्तुतस्तु पत्त- धर्मताविषयकत्वनियतेव्युपादाने धूमवान्‌ पव्वैतो नास्तौत्यभाव- लौकिकप्रल्यक्ते प्रतियोगितावच्छेदकधूमप्रकारकपव्वेलन्नानजन्ये- ऽतिव्यापिरतो व्याक्षिवेश्थ्यविषयकेत्यावश्यकम्‌ । न च ami वज्किव्याप्यवान्‌ पव्वेतो नास्तोत्यभावप्रतयक्ते(श)ऽतिव्यािरिति वाचं निष्कुषटमते व्यापेरतौ न्द्रियतया तदवच्छिनप्रतियोगिताकाभावस्या- प्यतौन्दरियलात्‌ तत्र न तैन रूपेण हेतुता, (8) अभावलौकिक- प्रत्यन्तं प्रत्येव तथा हेतुत्वात्‌ । wd व्या्िपदस्याभाव(५)माच- परत्वे अरभावप्रकारकलत्रनियतधर्मावच्छित्रकारणताप्रतियोगिक- काथ्यैताालित्वविवक्षणेऽनुमितिमाते (६) लक्तणएमायाति, परन्तु wafanasfaarfarafa, पक्तघसतापदोपादाने तव्या्चिरति- व्या्िश्चेत्यतोऽपि पक्चघ्यतापदोपादानवेयथ्यैसुक्तमिति ध्येयं (9) | वस्तुतस्तु विशिष्टवेशिच्चवोधादावतिव्यास्ेवैरषणाय (८) व्याश (१) आपि दति नास्ति ख पुस्तके | (२) अवच्छिन्नेयत वच्छेदेन दूति प्राठः ग पुस्तके | (२) नद्धिव्याप्यो धंमोनास्तौत्यमावमप्रत्यच्ते दति क, ख पुस्तकयोः | (४) ada तेन र्परेणा हेतुत्वात्‌ इति क पुस्तके | ५) व्याप्रिपदसखयाम्यभाव इति ख पुस्तके | (8) एव इूत्यधिक पाठः क पुस्तके | (७) वेयथ्यितिध्येयं दति ग पुस्तके । (ट) अतिव्याप्चिवारणाय दरतिक ख पुस्तकयोः, 88 तच्च चिन्तामणौ अनुमानखर्डे विषयकत्वेन जन्यं ज्ञानं विशेषणौयनिति वच्यति, तथाच पक्त घन्धताविषय कल्वनियतेत्यादिविवन्ने धुमवत्पव्वेलवानिति विशिष्ट वंशिच्चविषयकबोषे व्याघ्यविषयकेऽतिव्या्षिरतो व्याप्षिविषयक- लनिवतैत्यादि-विवचणमावश्यकम्‌ (१) । न च पच्घब्य्मतापद- मुपादाय da पकच्धश्चत्वाविषयकत्वेनेव जन्यं ज्ञानं fatwa asaarfa विश््टिविशिष्चवबोघादावतिव्याद्चिवारणसम्भवादिति वाचं तथासत्यसम्भवापन्तेः waa वह्किमानिव्यनुमितेरपि afefas- पक्तघरमताविषयकत्वात्‌, हेतुतावच्छेद करूपेण इतुनिष्टपन्षघम््लया विषयकल्वोक्तौ च वद्धिव्याप्यवत्प्रव्वंतवानिति विरिटवेशिच्यनोधै- ऽतिव्या्चिः, व्यािप्रकारकपक्तघन्धत्वाविषयकल्ोक्तौ च व्याघ्य- विषयकस्येव लघुत्वेन विवच्छणौचित्यादिति तु (2) सारम्‌ । दोधितिः। alate व्यात्चिप्रकारकं aoa तच्जन्यमिति तु स्यात्‌ यद्यष्यच्रापौनखनसमानाधि- करणाल्न्ताभावप्रतियोभितानवच्छेद कवङ्कित्वावच्छिन्न- समानाधिकरणेन्धनवानित्यादिपरामशजन्येऽव्याप्चिरख- र्डव्यापररप्रसिदैः | भमालुमितेलंच्त्वे चावाकाशमा- aa इल्यादी सुतरं वथा, तथापि तावत्पदार्थानां तथाबिधपरस्परोपक्चेषावमाहित्वमादं विवक्तितम्‌ | (१) नियते्याव्यावश्यकत्वेपच्चघम्यतोपादान वेय््यैमेव इति क पुस्तके | (५) @ are a पुस्तक | अरनुमितिनिरूपणम्‌ | 84 दोधिति प्रकाशः | व्यािविशिष्टपद-पच्चक्ष््मताज्ञानपदयोः कश्चधारयः, विशिष्ट पदच् प्रकारक पर (१) सित्याशयेनाह “andi fai यद्यपि बह्किव्याप्योधूमो द्रव्यवान्‌ waa इति ज्ञानस्यापि व्या्चिप्रकारक- ald पक्तघशतान्नानलाच तच्जन्यानुव्यवसायेऽतिव्यासिः, उक्त- रूपैण(२) जनकत्वोक्तौ चासम्भव एव धुमोवह्किव्याप्योधूमवान्‌ TAT इति ज्ञानसाधारणत्वात्‌ तथापि पक्ध्यलांरे व्यासिप्रकारकतवं faafad, तच्च पत्तनिष्ठ (2) विशेष्यतानिरूपितप्रकारतावच्छिन्न- विशेष्यतानिरूपित व्यातिप्रकारताकलवं, धूमोवङ्किव्याप्यो धूमवान्‌ पव्वेत इत्यत्र पन्बतविशेष्यतानिरूपितधुमनिष्टप्रकारता न व्याि- प्रकारतानिरूपितविशष्यतावच्छंदिका, किन्तु धूमस्य सुख्यविशे- ष्यतेवेति न तत्साधारखभिति ध्येयम्‌ । ^“च्रत्रापि" atenfaa- auft, वज्किव्याप्येखषनवानिलयुक्तौ च वह्किमदन्याहत्तिलरूपव्यासि- प्रकारकत्सश्भवना स्यादतो विशिष्याह^इन्धनसमानाधिकरणे”ति। “भ्रमानुमिते"रिति ya ्रमामकपरामभेजन्यायां विषयाबाधेन प्रमानुमितावव्यािदैशितेति भावः। दच्यनियामकसंयोगेन- साध्यतायां ₹ेतुतायाच्चाकाशानुमितिः; परामशेश प्रमैव स्यादतो वत्तिनियामकसम्ब्न्धेन ईहतुतासाध्यता-प्रतिप्यथमादह “श्रते"ति सप्तम्या आ्राघेयत्र प्रतिपादनात्‌। “सुतरा"सिति साध्ये व्यापकल- (१) प्रकार परमिति ग पुस्तके (२) एकरूपेति ग पुस्तके | (3) निष्ट ofa arf कः ख पुस्तकयोः ६६ तत्वचिन्तामणौ अनुमानखण्डे प्रकारकं साधने च साध्यसामानाधिकरश्छप्रकारकमित्येवं व्यासि- प्रकारकलोक्तौ पूर्व्वोक्राव्यासिनिरासःस्यादततु व्यापकल-सामा- नाधिकरणययोरुभयोरप्रसिद्याऽव्याक्चिवारणं न सम्धवतौति भावः | "तथा" अञ्यास्ि; । “तावत्पदार्थानां” व्या्धिशरोरनिविषटटानां (१) पदार्थानां, “aurfaa’fa व्यािभाने (२) यस्य aa येन GAA प्रकारता तत्र तेन waa तग्रकारकत्व्मित्यथेः TST धिकरणे स्तप्रकारकंः अभावे तादृणाधिकरणतल्तिव-प्रकारकां प्रतियोगितायां तादृशभावप्रकारकसित्यादिक्रमेण वोध्यम्‌ ॥ दौधितिः। न च व्यतिरेकिण्यव्या्िः, व्यभिचारधौविरोधिधी- विषयत्वेनान्वयव्यतिरेकव्याप्तोरनुगमात्‌ । भवति हि धूमसमानाधिकरणाव्यन्ताभावा प्रतियोगिवह्किसिमाना- धिकरणधूमतवे, बह्यमभावव्यापकीहताभाव प्रतियोगितवे वा णहीते नियमतो बद्िव्यभिचारधौप्रतियोघः। तथा- विधधूमसमानाधिकरणत्वादिकन्तु न तथा रासभादौ agaety व्यभिचारग्रहात्‌ व्यतिरेक सह चारेशान्वय- व्या्धिग्रहणग्यणदा | (९) araa दति अधिकपाठः खं पुस्तके | (२) भाने इत्यत्र ara इति पाठः ग पुरक | अनुमितिनिरूपणम्‌ | ge दोधिति wats: | Cofatfaar fa तत पत्तघरतांशे वह्मयमभावव्यापकाभाव प्रतियोगिधूमलवस्येव प्रकारत्वादिति भावः। ननु धूमव्यापक- वङ्किसमानाधिकरणधुमत्वस्य वद्भयभावव्यापकाभावप्रतियो गिघूम- लस्य ज्ञानं वद्ाभाववहत्तिलरूपव्यभिचारधियं प्रति य्राद्याभावा- नवगाहितया तदभावव्याप्यवत्वानवगाहितया वा न विरोधोत्यत ate “भवति होति तथाचातधाभूतस्याप्यनायल्येव मखिमन््रादि- न्धायेन प्रतिवन्धकलं कल्यत इति भावः । ननु धूमव्यापकवज्कि- समानाधिकरणधुमसमानाधिकरणरासभवानिति ज्ञाने घूमसमा- नाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदटक afsaatfafa ज्ञाने च व्भयभाववहत्तिधूम इति व्यभिचारधोविरोधित्व- सत्वात्‌ तच्जन्यप्रत्यक्तेऽतिव्या्िः, उक्तरूपेणए जन कत्व विवत्तणत्वसम्धव एव, VARIA तादृश्धूमसमानाधिकरणरासभवानिति च्नानसाधा- रणतया जनकतायामनवच्छेदटकत्वादत ware “aafaafa न तथा” न पक्तघश्मतांशे व्यभिचारघीविरोधिधोविषयः। “cuter fafa तथाच पक्छघस्तया ज्ञाते तदिशिष्टे व्यभिचा रघोविरोधिधोविषयधरप्रकारक-तददिशिषटटपत्तधसमताज्ञानजन्यत्- मथः उक्तन्नानन्तु पक्धर्खतया न्नाते रासभत्विशिष्टे न व्यभिचारघो-विरोधि, धूमल्वविशिष्टे तथाल्वेऽपि न तस्य पत्तध्मतया भानसिति भावः। ननु धूमसमानाधिकररत्यादि व्याेरेवोक्त- रूप-व्यभिचारघो-विरोधिधौविषयत्वे मानाभावः कव कथा व्यति- रेकव्याप्तो । नच वङ्किलं धूमसमानाधिकरणाभाव-प्रतियोगिता- Qt तच्च चिन्तामणौ अनुमानखरडे वच्छछटकं, धूमाभावलवं वद्धयभावसमानाधिकरणाभाव प्रतियोगि- तावच्छेद कभित्येवं सम्बूहालस्बनात्क व्यभिचारधौविरोधिधौलं वाच्यं (१) तयापि धूमव्यापकवदङ्किकालौनधुमवान्‌ waa इति ज्ञानस्य सामानाधिकराविषयकतयाऽनुमित्यजन कस्य संग्राहक तया उक्तरूपस्यानुमितिजनक तान वच्छेद कत्वात्‌ । न च धूम व्यापकवद्किसमानाधिकरणधुमवान्‌ पव्वतः, वह्कयभावव्यापको- भूतामाव (2) प्रतियोगिभूमवान्‌ vera इति च्नानयोरन्यतरत् मेव डेतुतावच्छेद क-म तस्तयेव लक्षणे निवेश्यतामिति वाच्यं अन्य- aw घधटकमेदटानां विशेषणविशेष्यभाव विनिगमना-विरहेण नानाकाकारणभावावश्यकल्वेन तदपैच्चया लाघवात्‌ प्रत्ये करूपै- रव डेतुल्रकल्यनाया न्या्चल्ादत are ^व्यतिरेकसहचारणे*ति | ननु मणिमन्बारि-न्यायेन विरोधिलेमानाभावः, क्राचित्कान्वय- व्यतिरेकानुविघानस्य तादशाव्यभिचारादयुत्रायकतवेनाप्युपयो गा- (३) दित्यखखरसादाद “व्य तिरेकसहचारेणे”ति कञ्चित्‌ । दौधितिः। न च भ्रमसंशयोत्तरप्रल्क्ं प्रति विशेषदशनस्य squad, aatfaants:, तथाविधनिश्चयत्वेन इतु- ताया विवद्धितल्वात्‌ | षिङ्ेषद शनसख भमादिषविरोधि- त्वेन तच्छतमिदलयुक्तत्वात्‌ | (१) विरोधित्वं वाच्यं दूति पाठः ग पुस्तके | (२) व्यापकाभाव ia UTS: ग TAH | (२) उन्नायकतयेवोपयोगात्‌ इति ग पुस्तके, अनुभितिनिरूपणम्‌ | ४९ eifafa प्रकाशः | “््रमसंण्योत्तरे"ति श्वमसंशययो विपरोतन्नानलेनानुगमः | विपरोतच्च व्यावत्तकमालरं, तेन स्थाणुत्वभ्मो त्रस्य पुरुषल्राभाव- मोत्तरस्य च पुरुषतप्रत्यत्तस्य नासंयहः । तदुत्तरप्रल्यदहत्वञ्च अव्यवहितोत्तरत्वसम्बन्धेन वादृशविरोधिज्ञानवद्रलद्निखेयल्व, तेनाव्यवदहितो त्तरत्स्य तत्तद्यक्तिविश्रान्ततेऽपि न तिमे का तव्संणएयोत्तरसंशये व्यभिचार इति । उपा्षचायमते afata प्रति तदभावन्ञानलतेनैव विरोधिता, aa चाप्रामाखनिरुयस्येव faite दशंनादेरप्युत्तेज कत्वम्‌, एवं व्यच्नकासमवघानकालौनाखकार- कालोनतत्ंशयोत्तरं तन्निणेये व्यस्नकसमवधानालो कसमवधान- मप्युत्तेजकं वाच्यम्‌ | न चैवं यत्र पव्वती वद्किमान्न वेति संश्या- नन्तरं वद्धिव्याप्यधूमवान्‌ पव्वेतो भावि वद्धयनुमितिरप्रमा चेति समूहालम्बनात्कापेक्तावुदययाव्को AACA, स्ततः Tara वद्िमानित्यनुमिति, स्ततः पव्वेतो बह्भयभाववानित्यभावलौकिक- Wad, ततः(१) परामरेन पुनरनुमिल्यापत्तिः, एवम्‌ अन्धकारस्य- घटसंशयानन्तरम्‌ (2) Alanna घटनिश्चयानन्तरं पुन- विशेषादशनप्रयुक्तघटसंणयानन्तरं विनैव fatuend घटनिश्चया- पत्तिः, पूर्व्वो त्तजकस्यालोकसमवघानस्य सादिति वायं तत्तत्‌- कालावच्च्छिन्रविशेषदशेनाद्यभाव(र) विशिष्ट-तददिपरोतन्नानाभाव- ` (१) अपे ATTRA इत्यधिक पाठः क पुस्तके । (२) एव दृत्यधिकपाटः क पुस्तके | (3) विखेषद्शेनखाभाव दति क पुस्तके | © yo तत्चचिन्तामणौ अनुमानखण्डे त्वेन तननिखयल्लावच्छिन्नं प्रति ईतुल्लादिति। वाधनिश्वयस्य ख(तन्ताख विरोधितायान्तु fatuera तव्कालावच्छिन्रतं न देयम्‌ । खमते तु संषयोत्तर प्रल्यच्त्रावच्छिन्नं प्रति विरेषदशंनस्य न qa अरन्घकारस्घटसंशयोत्तरप्रत्यक्ते व्यभिचारात्‌ | नच ताष्टशविपरौतन्नानविरोधिल्ेन हेतुता, विशेषदगनालो कादि- साधारणएविरोधिलस्यैकस्याभावात्‌। किच्च विशेषादशेनप्रयुक्त- संशयानन्तरम्‌ आलोकरसमवघानस्य युरुषान्तरोयान्ध कारस्थघट- संश्यविरोधिनः card तद्मत्यक्तापत्तिः, तव्युरुषौयतादृशविपरोत- क्ञानोत्तरप्रत्यक्तत्वावच्छित्रं प्रति तत्पुरुषोयताद्टश्विपरो तन्नान- विरोधित्वेन Saat चातिमौरवं, पुरुषान्तरौयविशेषदश्नस्यापि तादृणवितसेधिलखरूपयोग्यत्रादतिप्रसङ्ग ; एवं तादणविपरोत- ज्ञानवत्रल्त्तनिणेयत्वं A कायतावच्छेदकम्‌ ्राधंसमाजग्रस्त- ara किञ्च भ्रमसंशयालुत्तरनिणेयसामान्यसामयौ TS भ्बम- संशयोत्तरमपि सामान्यनिणैयापत्ति्र्ववारेव, तदनुत्तरप्रतयकषेऽपि सामग्रयन्तरकल्मनेऽतिमौरवं मानाभावश्च। एवच्च विशेषदशनम्‌ इतरकोटिन्नानविरोधितया संश्योत्तरतादश्प्रल्यक्ते उपयुज्यत इत्य- भिसन्धायाह “Sqataa”’ इति न च सवमत एव विशेषद शनस्य विशेषणत्वेन हेतुत्वात्‌ ईतुतामत इति न युक्तं, विशेषद्भन- aaa तस्य छडेतुतया waa डेतुल्विवकशिऽपि ततातिव्याति- रिति qaufaa (१) आशयात्‌ । विशेषरधियोऽहेतुलाभिप्राथे- (१) wa दूत्यधिकं कः पुसतक | , अनुमितिनिरूपणम्‌ | ५१ नेवेदमित्यपि (१) कश्चित्‌ । “anfae’fa व्यासिप्रकारकपन्त- धरचतानिश्चयतवेनेत्ययंः । “ग्बमादौ"ति अन्यथा व्यावत्तकधर- दगनव्यच्नकंदशनालोकादिसाधारखयाभावेन व्यभिचारप्रसङ्गा- दिति। श्वैत्यव्याप्यशंखत्वानयमिति विशेषद शेनच्च न पौतत्व- भ्रमविरोधौति न ततः श्वेत्यप्रत्यक्म्‌ । केचित्तु विशेषदभेनाद्य- तिरिक्रयावत्कारणकालोनतादृशसंयोत्तरपरत्य्ं प्रतिः ताशसंशय- विरोधिदश्नल्ेन व्यावर्तकधश्चदभेनादिष्नाधारणरूपिण हेतुता, aa aaa aaa आलो कादिसमवघानं डतु- रित्याहुः | दोधितिः। अतएव लिङ्बच्चादिलच्चणतिदेशबाक्याधंन्नान- जन्योपमिती नातिव्या्िस्तथाविधवाच्चार्धप्रतिसनान- त्वेन तस्य ईतुल्वात्‌। न चोपनयार्थ॑न्नञानजन्व-न्यायाघ- ज्ञाने ; तच्छब्देन सङ्गेतितशब्दान्तरेण वा arate विशिष्टोपस्ितिदारा जनिते शब्दबोधेऽतिव्याप्िः, a- त्पादतिष्यते च महावाक्छार्थज्ञानख्यावान्तरवाक्यार्थघौ- जन्यत्वं, तदादेश्च विशेषरूपेणोपरस्थापकत्वमिति वाच्य तचातिरिक्तस्य waa कारणतावच्छदकेऽनु- yams ara | (९) अपि afta नास्ति क पुस्तके | पर तत्वविन्तामणौ अनुमानखण्डे दोधिति प्रकाशः | “अतएव” तथाविधनिश्चयतेन हेतुत्ववि वन्तरादेव, लिङ्वन्वा- दिकं “aad” खरूपं यस्य॒ एवम्भूतो योऽतिरेशवाक्याथेस्तस्य यज्ञानं (१) वद्किव्याप्यधूमवत्पव्वेतसदृशं महानसपद बाच्यमित्या- कारकं तच्जन्यायामित्यघंः । ^तथाविधैणति वद्किव्याप्यघुमवत्‌- पवय तसादृश्यविशिष्टमदानसपदवाचयलन्नानतेनेत्यथेः । “न्याया- @ a’fa पच्चवाक्मैरेकवाक्वतया बोधो जन्यत इति चिन्तामणि- कारमत(र)रौल्या ईदमुक्तं, खमते तु (2) उपनयाथेविेष्यकनिग- मनार्थविगेषणकश्ाब्दवोषैऽतिव्यासिर्बध्या । ननूपनये a वद्धि- व्याप्यश्रमस्य wad साक्तात्‌ प्रकारतया भानं, किन्तु मलथेसम्ब- विनोऽभमेदसम्बन्धेन प्रकारतया भानमिति, ताटटशनिश्चयतेन हतु- afaqaaa aa atfaanta:, तथाचायमिव्युपनयोऽसिद्ध एवेत्यत आह “assed fa aa बद्किव्याप्यधूमवत्पव्वेतमेव बुदिस्थौ कत्य सोऽस्तोति शब्दोऽभिदितस्तत बह्किव्याप्यधुमवत्मव्वेतोपख्ित्यादि- जन्ये वड्किव्याप्यधूमवत्पव्धतोऽस्तौति शान्दवोैऽतिव्यािः। ननु तच्छब्द्ादुदिस्थत्वेनेवोपखितिः शब्दबोधश्च, विशेषधप्रकारक- Watadifa न ततातिप्रसङ्ग इत्यत श्राह “agfaa’fa aa वंद्िव्याप्यधूमवत्पव्वेते एव घटपदस्य सद्कतग्रहे, घटोऽस्तौति वाक्येन वह्किव्याप्यधुमवान्‌ पव्वेतोऽस्तोति शाब्दबोधो जनित- —- (१) atefa नास्िम wae | (२) सत ofa नास्ति क पुस्तके। (2) द नास्तिग पुस्तके) ्रनुमितिनिरूपणम्‌ | YR स्तत्रातिव्यािरिव्यथेः । ननु महावाक्यार्थज्ञानं नावान्तरवाक्यार्थं- TATA Fa: कथं न्यायाथे्नानेऽतिव्याधषिरत आदह “व्यत्पाद- यिष्यत” इति । “aera” fa घटादिपदादाखयत्वादिसम्ब- न्धेनाकाशोपस्ितावपि शब्द्वोधानुटयात्‌ पदजन्यपदार्थोप- fufaaaa हेतुल्रमित्यथः । ननु घटणाब्ट्नोधं प्रति च्या घटोप- स्थापकपदन्नानव्वेन करणता, sat खजन्यघटोपखितिर्व्यापारः, व्यापारस्य हेतुता च घटत्वप्रप्रकारकन्नानलेनेवावच्च्छिदययते। न चैवं प्रत्क्तोपस्िते घटे पटोपख्ितिव्यापारके घटपदज्ञाने सति az- शाब्दवोधापत्तिघंटशाब्टबोषै पटो प्ितैरजन कत्वेनाव्यापारलात्‌। न चेवमपि घटपदजन्यघटोपसख्ितौ सत्यां प्रकान्तरेण घटो पर्िते- रपि शाब्द्वोधजनकतापत्तिरिषटलात्‌ | पटजन्यपदार्थोपस्ित्य- भावकाले शानब्दवोधानुत्मादस्य तावता (१) प्युपपत्रलात्‌, तथाच पदार्योपख्ितेहेतुतायां पदजन्यत्ाप्रे्त्तयैवातिव्यापिरतत्याह “निश्चयत्वस्ये”ति (उद्लोधक विधया पदज्ञानस्य घ्या पदजन्य-पदार्थो- पस्ितेह तुतेन ) (२) तस्य स्मरणरूपतया शाब्द्वोधरूपतया वा निञश्चयभिन्रत्रासम्भवेन तदारणाय संण्यान्यज्नानत्वस्य प्रवेण- नथेक्यादिति भावः। केचित्त पदा्थीपसितिकारणतायां पद- जन्यत्मधिकं निविष्टं निञश्चयलच्चानिविषटटमित्यतिनव्याप्रेरत्यन्ता- सम्भव प्रद्ेनायंमिदमिव्याहुः | (१) ` तावता saa तवा दति क पुस्तके | (२) ( ) एतन्डष्यस्य पाठः क पुस्तके नास्ति| aqua “उद्ोधकविधया swe प्रदा धोपस्थितेर्व्यापरत्ेन" दरति पाठो waa | ५४ तच्छ चिन्तामणौ अनुमानखण्डे etfafa: 1 न च तथापि तत्तदिशिष्टवेशिष्टयन्नानं प्रति aae- विशेषणतावच्छेटकप्रकारकनिश्चयत्वेन डइतुत्वात्‌ ताश प्रत्यन्ते शाब्दबोधे (१) चातिव्या्िः, दण्डो रक्तो नवेति संशये रक्तदण्डवानिति ज्ञानानुदयादितिवाच्यं ज्ञानो- परमेपि विशिष्ट-विषयोपधानेनच्छादेषयोः ade साक्लात्कारादिशेषणविषयकादिशिष्टसंस्कारादेव विशिष्ट स्मरणाच्च, तददिषयकगुणानां तव तुत्वे न्युनटत्त- ज्ानत्वस्य तवाप्रवेशादिच्छादितः संस्काराच्चानुमिते- TATA, संस्कारादयन्यत्वस्य गुरुतया ज्ञानत्वेनैव तच इतुलात्‌ | दौधिति प्रकाशः | Caaf” पटार्थोपस्ितिकारणतामादायातिव्यात्चिवाररे- ऽपि, “arena” बह्धिव्याप्यधुमवत्पन्वेतवानिति wae इत्यथैः | ‘qreaia” इति वद्किव्याप्यधूमवत्‌ wad बुद्विखोकछषत्यतदा- निति शब्दप्रयोग बह्किव्याप्यधूम विशिष्टस्य (२) पव्पैतस्य तच्छन्दाय- तया ताटश्विशि्वैशिच्चधौसम्भवादित्यथेः। तादश्विशि्टवै- (९) तादथशान्द्वोधे werd द्रति शोसाङ्ट्सुद्धित ves पाठः । तादश पाठो न ARITA सम्मतः (र) @ ofa नासि क पुस्तके | श्रनुमितिनिरूपणम्‌ | ५५ freemen पटजन्यविशेषणतावच्छदकप्रकारकधियो विशिष्य हेतुत्वाकल्यनेपि ताहशविणि्शिषच्यवोघलावच््छिन्नं प्रति तादृशविश्रेषणतावच्छेदकप्रकारकनिश्वयत्वेन या हेतुता प्र्यक्तादिसाघारणौ तामादाय शन्दवोधरेऽप्यतिव्या्िरिति ara: | चकारात्‌ वद्िव्याप्यवत्‌ पव्वैताभिन्रः aaa: पनव्वेतपटवाच इत्यु पमिति-संग्रहः । ननु तत्कारणतायां निश्चयलवं न fafae- मत are “दर्डोरक्तोन"ति रक्तदण्डवानिति ज्ञानं देधा, एकं विशेष्ये विग्रेषणं aq च विशेषणन्तरमिति ten, अ्रन्यदिशिष्टख वेशिध्यमिति Den, तत्राद्यं पुरुषनिरूपितदणर्डनिष्ठविशेषणता- निरूपितसरकत्वविशेषणता शालि, निरूपिततवं विशेषणतायां खरूप सम्बन्धविशेषः प्रतो तिसाक्तिकः। दण्डोरक्तो दण्डवानिति ae च दर्डनिष्टविशेषणतानिरूपिता न रक्ततनिष्ठविशंषणतेति तदुग- दासः, कारणच्च aq तावददिगेषणन्नानं असंसगाग्रहश्च, अतएव निष्विकल्यकानन्तरं दर्डो रक्तो नवेति संश्यानन्तरच्च aed: साव्वलौकिकौ। यदि च aeudnaara विशेष्ये पिशेषण- fafa रोत्यापि रक्रदण्डवानिति न धोस्तदा रक्तौ ew इति निश्चयाभावविशिष्टस्तादटृशसंगयः प्रतिवन्धको वाचः | नच दण्डो रक्तो नवेति संशयानन्तरं इह waded रक्तो दण्डो नास्तोति मानसधौर्विरेष्धे विशेषणमिति Den स्यात्‌ sara प्रतियोगिताव- च्छेटकविशिष्टप्रतियोगिनो विशेष्ये विशेषणमिति रोत्या भानस्या- प्रसिदत्वेन तदवच्छितं प्रति प्रतिवन्धकल्रकल्यनाया अयोगादिति वाच्यं लौकिकप्रत्यक्ते इन्द्रियसम्बद्विशेषणताया इवाभावे रक्त- ५६ तच्छचिन्तामणौ श्रनुमानखणर्डे waarmee अभावे रक्तत्वविशिष्टदर्डत्वविशिष्ट- वैशिच्यावमाह्िबोधल्रस्यैव काय्येतावच्छेटकतया तादृशएवोधवार- णात्‌ । aga अभावनिरूपितदण्ड नि विशेषणतानिरूपित- waa निष्टविशेषरता शालित्वभेव fang विशेषणमिति tat az- anfea तच्च रक्त-(१) दण्डो नास्तोति विशिष्टवेशिच्चवोषे प्रसिद्धं . तदवच्छिन्नं प्रति तादहृशणनिश्चयाभावविशिष्टसंशयस्य (2) प्रतिबन्धक- लाच, संशयानन्तरं निश्चये न तादश्विशिेशिष्यवो धानुपपत्तिः, अतएव विशेष्ये विशेषणमिति er विषयतेव विशिष्टवैशिथ्यबोघ- साधारणौ प्रहत्यादिजनकतावच्छेदिका। न च प्रठच्यादिनिया- भिका एका विषयता aang विशेष्ये विशेषणमिति विशिष्टस्य वेशि्चमिति च विषयतादयमिति वाच्यं मानाभावात्‌, fafare- वेशिच्चबोधेऽपि विशेष्ये विशेषणमिति tien बोधनियामकसच्वेन . तदावश्यकत्वे, तच विशिष्टस्य वेशिच्यमिति विषयतानियमक- waa: प्रतिबन्धकल्रकल्पनेऽतिमौरवाच। एवं खङ्गो शूर इत्यादौ uaa इयमिति एकविशेषणविरशिटे विशेषरणन्तरवेशिष्यसिति च विषयताहयं, तव्राप्युक्तरोत्या चरमबोधे तु (२) ्रनुयो गितावच्छेदक प्रकारकधोदतुः, एकच इयमिति विषयता च व्यापिकैत्ययमास्मा- att; war) अधिकच्च शब्दालोकसारमच्थामस्माभिः प्रपञ्चितं (8) | रक्तद ण्डवानिति विशिष्ट बेशिच्यवोभ्रे च (५) रक्ततल- (9) रक्तो दूति क gee | (४) प्रपर्चितमस्माभिरिति क पुस्तके। (२) स्येव इति क पुस्तकेः। (५) Re इति क पुस्तके । (2) त नास्तिग पुस्तके | अनुसितिनिरूपणम्‌ | ५७ fafae (१) दण्डत्वविशिष्ट ewe) निष्ठा प्रकारता व्यासद्यवत्ति- रेका, रक्षलर्वेशिच्यादिकच्च वैन्नानिकं, तेन caafsarfraret a fafucafaeqqiaraaa: | अन्या चाव्यासद्यतत्तिः, रक्तत्वादि- प्रल्येकनिष्ठा (३) प्रकारता, तामादायरक्तत्वादिप्रकारकत्व (४) व्यवहारः | तच रक्तल्रविशिष्टदर्डल्विशष्टिप्रकारकं ज्ञानलाव- च्छिन्नं प्रति दर्डलविशिष्टांशे रक्तललाभावाप्रकारकदण्डत्विणि्टा- वच््छिन्र (५) रक्तत्वप्रकारक AAAs) कारणता वच्छेद कं, तेन द्रव्यं रतन वा दशर्डोरता इति ज्ञानस्य ASAT, A वा द्रव्यं रलं TW: प्रमेय इति न्नानस्य संग्रहः | एवं दण्डरक्तवानिति बोधेऽपि रक्त्व- विशिष्टे दर्डल्राभावाप्रकारकरक्षत्विशिष्टावच्छछित्र (७) दण्डत्- प्रकारकत्ववजन्ञानत्वेन हेतुतेति यथानुभव सूहनोयम्‌ (८) | अलएव विशिषटदयन्ञानमेव विशिष्टज्ञानं aay न कायताव- mea अधसमाजग्रस्तत्वादिति भिश्रमतमपास्तं, ewica इति निश्चयानुविधायि-ज्ञानविशेषस्यानुभवसिद्वतया दुरपङ्वल्रादिति | (१) विशिषशिद्तिनास्िक पुस्तके (५) zeus दति नास्तिक, ख पुस्तकयोः) (a) निष्ठा दरति नास्तिक Tae | (8) प्रकारताकत्व ofa ग पुस्तके, (५) fafwerafarg डति क पुस्तके | (8) दृख्डत्वविशिष्टावच्छिनच्नर क्त्वप्रकार कन्नानत्वमित्यख्य ट र्ड्त्ववि शि निष्ट- विशेष्यता निद््यितरक्तत्वप्रकारताशालिन्ञानत्वमित्यथेः | “विशिष्टावच्छिन्ने" इति. पारे द fafrerey वैशिष्छम्ैस्तथाच टण्डत्ववेशिच्ा वच्छिन्नदण्डनिठविरेष्यता- नि्ध्धितरक्तत्वप्रकारताशललिन्नानत्वसमिति Gata रवाथेः | (9) विशिष्टावच्छिन्ने दति क पुस्तके) (८) wseafafaa एसे | = भरट तत्वचिन्तामणै अनुमानखण्डे एबमनुभिताएवपि पन्वतत्वादिविशिष्ट-विशेष्यक-व्याप्यप्रकारक निश्चयत्वेन हेतुत्वमिति, तदयाप्यविशिष्टपव्वेतत्र वि श््ट-वेगिच्च- वौेऽतिव्या्िरेवं पञ्व॑लोवङ्किव्याप्यवान्नरवेति संशये वह्किव्याप्य- वान्‌ परञ्वेतोद्रव्यमिति ज्ञानानुदयात्‌ एकविशिष्टेऽपरवेशिध्यवोषेऽ- प्यतिव्यासिद्धशटव्या | दण्डवानित्यादौ तु दशर्डल्रविशिष्वेशिष्च- बोधे दर्डल्प्रकारकधोत्वेन Ve, ततर धच्डितावच्छेदकामि्ि- तस्य संशयस्याप्रसिद्धयए निश्चयत्वस्याप्रवेणत्‌ । रक्तो दण्डो न- वेति संशयानुव्यवसायश्च न रक्षत्वविशिष्टदर्डत्वावगाहो, किन्तु THe रत्ताताभावप्रकारकदर्डधम्धिंकन्नानवत्वागादहो, fang विशेषणमिति Cat वा रक्तदण्डज्ञानवच्चावगाहोति न aa व्यभिचार दति भावः) चविशिष्टविषयोपधानेने"ति तोय प्रकारे | घट (१) मिच्छामौत्यादौ aca (२) विशिष्टविषयित्व (2) रूपस्यैव तदुपघानस्य इच्छाटौ प्रकारत्वादिति। प्रतियोगिल्वा- भावत्ववत्‌ विषयिव्व प्रकारित्वादेरलुपस्ितस्येव प्रकारत्वाभ्युष- गमात्‌ । तथाच विषयितायां निरूपितत्वसम्बन्धेन घटल-विशिष् वैशिच्यावगाहि-तादगेच्छादि-साक्तात्कारे व्यभिचारान्न wad ताट्शकारणएतावच्छेट कमिति भावः । विनश्यदवय्ज्ना नादिच्छाह- षयोः wae: सम्भवति, विनश्यदवस्न्नानजनितयोरिच्छादेष- योश्च MAA नाभ्युपैयत इत्यत अड (8) “ate” fa साक्तात्‌- (१) फलमिति ग पुस्तके | (४) नाभ्ुपेयत द्रत्यरूचे राद दति ख, ग पुस्तके | (२) wee ofa ग पुस्तके) (2) विषयत्व दूति क पुस्तके) अनुमितिनिरूपणम्‌ | ५९. कारोऽ afaata निध्िकल्यकरूपः। adn सविकल्यकस्य विषर्यांशे सविकल्यकतः तिला शे-निव्विकल्यक(१) त एव सम्भवा- दिति। नच कछतिसात्ताक्तारात्‌ qa प्रत्यासच्यथं विषयस्मुते- रावश्यकत्वे कथं व्यभिचार इति वाच्यं सपिषयक-सप्रकारकत्वे नैव संस्कारादिसाघाररेन प्रत्यासत्तिलादिति। ननु तत्तदु- विशिष्ट (२) बुद्लौ तत्तदिशेषण(रे) धौतेन Fqata छतिसान्षात्‌- कारात्‌ पूर्वे विशेषणधोनिभित्तविषयस्मुतेरावश्चकतवे कथं व्यभि- चार इत्यतः ततापि ज्ञानलस्याप्रवेशं दशयति ^“विशेषणविष- यका"दिति इदञ्च विशिष्टज्ञानकारणतावच्छेदकप्रदशनाय (४) विशेषणविषयक तेनेव aa ह तुत्ात्‌, aa (५) विशेषणा विषयकं संस्कारेण न विथिष्टस्मृतिः, समानविषयक समानप्रकारक तेनैव dana: काय कारणमावादतस्तदुपदशेनायाह “विशिष्ट- संस्कारा"दिति ^तदहिषयकगुखणानां तादृशविशिषटटविषयक- गुणानां “aa” तादश विशिष्टवशिच्यवोघे, अतच (६) गुणाना fafa खरूपनि्दशमात्म्‌। विशेषणतावचछेदकप्रकारक drat aaa प्रकारतया विशेषणतावच्छेदकवत्‌ संशयान्यतन वा इतु- तेति ध्येयम्‌ | न च रक्तदण्डां गेऽनुद्ध्संस्कारवतः युरुषांभे लौकिक (x) afafre दति ग uae | (र) तद्धिशेषख इति ग पुस्तके | (8) इदञ्च विशेषखन्नाने कारणतावच्छरेट्‌कप्रटथेनाय sfa कं पुस्तके | ५) aa इति नास्ति ग पुस्तके, (६) च नास्ति ग पुस्तके | go तख्चिन्तामणौ अनुमानखण्डे सन्निकषेवतो रक्तदर्डवान्‌ युरुषदति विशि्टवेशिच्चवोधापत्तिः ( ज्ञानस्य प्रल्ासत्तिखे tal दण्डो नवेति संण्यदश्ायां तादटशनुद्‌- बुद्वसंस्कार-सच्चात्‌ तादटशवोधापत्तिः (१) ) एवं रकदर्डादौ लीकिकसत्निकषेदशायःमपीति वाच्यं तत्तत्‌ प्रत्यत्तव्यक्तिवि्येषं प्रति तत्तदुदौधकानामपि aueifaaa हेतुत्वात्‌ । भवतामपि तत्र तत्तदुदोधकव्यक्तिविशेषाणां स्मृतिविशेष-हेतुत्वस्यावश्यकल्यय त्वे संस्कारश्रयोज्य तादृशविशिष्टवेशिच्चवो धात्‌ gar स्मृतिव्यक्तिविेष- कल्यनाया एव गौरवपराहतत्वात्‌ ] न च यत्र युरुषसन्निकषे- दशायां नोहोधकसमवघानं किन्तु तदभावदशयां उदहौधकसम- वधानेन स्मृतिस्तत्र तादृशेदोधकस्य प्रत्यक्व्यक्तिं प्रत्यपि हैतुल- कल्मने गौरवं, अ कल्मने च पुर्षसन्रिकषंदशायां Tew च सालु- इदसंस्कारस्वात्तादशप्रत्यत्तापत्तिरिति वाच्यं यत युरुषसत्रिकष- दशयाभेव तदशसंस्कारोदीधकसम वधानेन ताटशविशिषटवेशिच्च vad जनितं तत्र (२) तादृशसन्निकर्षाभावकाले स्मृतिवारणाय aetna स्मुलिहेतुतलकल्यनाया भवतामपि gaat दिति अतएव तन्त संस्कार एव प्रत्यभिज्ञायां हेतुरिति प्राचोनाः। मणिकारसमते तु प्रतिबन्धकाभावे सति चोदुद्संस्कारेऽवश्यं स्मृति- ` रिति तत्ता स्मृतिरेव प्रत्यभिज्ञायां हतुरिति। ननु भ्रसम्भवः (2) अनुमितावपि न्नानलस्य हेतुतावच्छेदकेऽप्रवेण्णदत अह ^दच्छा- (१?) ( ) Casey पाटो नस्ति ग पुस्तके (२) तत्न इति नस्ति क्र पुस्तके | (3) असम्भवः दति नास्ति woe | ्रमुमितिनिरूपणम्‌ | | ६१ दित इति, नन्वेच्छादि तोऽनुमितिरत्मदयत एव चणद यान्तभावै- नानुमित्यभावस्य निरेतुमशक्यतलादत अह “संस्काराचे”ति, was स्थुल कालान्तभषेनानुमित्यभावः सुनिश्चित (१) इति भावः। ननु तघाप्यनुमितौ ज्ञानत्ेनव कथं डेतुत्व॑ संस्कारादयन्यत्वेनापि हेतुत्वस्य वकु एक्यत्वादतं आह “संस्कारायन्यलरस्ये"ति “aa” अनुमितौ “ज्ञानत्वेनैव निश्चयत्व घटकतया | दौधितिः। न च परामशानुव्यवसायेऽतिव्याधिः सामान्यतः प्रयक्षे विषयत्वेन तत्‌ (2) vad ada, कदाचित्‌ ज्ञानादि प्रल्यक्चे ज्नानत्वादिना तव Sqa, न तु यावानेव तत्तदितरत्वादिविंषयनिष्टौ wiea तददिषयत्वेन कार्य्यकारणभावः। सैचावलोकित चैचनिश्ितनीक्ति तरघट-तददिषयकत्वादिना त्छेऽनन्तकाथ्य कार णएभाव- प्रसङ्गात्‌, मानाभावादन्यथोपपत्तेश्च | दौोधिति प्रकाशः । “विषयत्वेनेति wad पश्यामीत्यनुव्यवसायसाक्तिको लौकि- कत्वनियामकौो विषयताविशेष एव काव्येकारणतयो रवच्छेद कः, तदभावात्‌ सुरभिचन्दनमित्यादौ सौरभं न पश्यामौति धौः। (१) श्ुनिश्चोयत इति ग पुस्तके | ५२) तत्तद्विषयक दति कचित्‌ पाठः, नासौ प्रकाशएछत्‌ सम्मतः | ६२ तच्चचिन्तामणौ अनुमानखण्डे अतएव कुसुमाच्नलिप्रकाशे साचात्कारत्वावच्छित्र विषयता- चटितभेव लौकिकप्रत्यत्तलक्णसुक्तं बदैमानोपाध्यायेः। तच तादहशविषयतया wadad कारणता वच्छेदकं, तेन न पर- माणादि साधारणं, तादृणविषयतावत्‌ wees काय्थेतावच्छेदकं, तेन विषथाजन्य सन्धांश्चोपनौतभानव्यात्तिः । न च सव्वांगोप- नोतभानाप्रसििः सव्यवात्म-प्रतल्यच्सामगौ-सल्लादिति वाच्यं कामिनोजिन्नासादिवदुमाद्यविषयकल्-सम्भवात्‌, TEMA AS च तादृशविषयतासमस्बन्धेन ara तादृशएविषयस्य च atetaTa fqdad न व्यभिचारः । “avaa” तददिषयकप्रत्यक्ते ¦ अचत्व- बश्याभ्युपैय-विद्धेव-काय कारणभावेन वातिप्रसङ्ग-भङ्घे क्ञानप्रल्यत्त sraaifeat हेतुत्-कल्यनभेवाप्रामाखिकभिल्याशयेनाद “कदा- fa’fefa 1 ^तदितरल्वादि”रिति इन्दात्परः खूयमाणः त्वप्रत्ययः प्रयेकमन्वयौ ८ तेन तच्च तदितरत्वादिरित्यथेः (१) ) तेन तच्छ तदितरलादिना विषयस्य कारणता, ^तदिषयक तेन तच्च afe- तरत्वादिधर्चविषयकत्वेन waa काय्येता। तथाच व्यासि- प्रकारक पत्तधन््ताविषयक संप्रयान्यन्नानत्वेन ताटृशतदिषयक- प्रत्यचत्वेन गौरवेण (२) न कायकारणभाव इति भावः। परा- मगेलघटकदलचतुषटयस्य साम्यप्रदग्ेनाय “Aaraanfaa’ are चतुष्कं, “नोलतेतरघट-तदिषयकल्वादिने" त्यत्रापि sated ^-^ मन्मानि (१) ( ) एतङ्धिद्धसध्यस्यः पाटो नास्ति क, ख पुस्तकयोः | (२) wie दति नास्ति ग पुस्तके । श्रनुमितिनिरूपणम्‌ | ६३ प्रत्ययस्य घटेनापि aaa | ननु प्रामाणिकतया (१) ated न दोषायेत्यत are (मानाभावादिति ननु तादटशकाय्ा- न्यथानुपपल्तिरेव मानमत गाह “qaqa” fa | दोधितिः अथ विशिष्ट स्मरशेऽतिव्या्िः। नचोपे्लान्यत्वेन तव हतुं, उपेचालं fe a जातिख्चास्तुषलवादिननां सङ्रप्रसङ्गात्‌, आंशिकत्वोपगमाच्च । नापि wate निहच्यजनकलत्वं, अजिन्नासितविषयत्वं वा, ताहशादपि स्मृ्ुत्पादात्‌ | नापि संस्काराजनकत्वं, तच्ननकताव- च्छटकरूपान्तरापरिचयात्‌, अन्योन्या्रयप्रसङ्गत्‌, संस्कारानुत्पत्येबास्मरणसम्भषे स्मुतिजनकतायां तद्‌- प्रबेशच् | नाप्यनुभवत्वेन ana संस्कारस्य फल- नाग्यतया सक्तदनुभूतसख्यं स्मरणोत्तरमस्मरणप्रसङ्गात्‌, समानाकारस्येव फलस्य AMAA, समूहालम्बना- दितो नेकेकगोचरक्रमिकद्मरणानुपपत्तिः। दटोधिति प्रकाशः | ¢ “fafuvacy” इति व्या्धिप्रकारकपक्षघश्तास्मरण इत्यध; | (१) प्रामाखिकसिति क पुस्तके | £8 amfaaraadl अनुमानखण्डे यद्यपि अप्रामान्नानास्कन्दितेनापि समतिजननात्तदनास्कन्दि तलं न स्मृतिजनकतावच्छेदकं, परामशेस्यानुमितिजनकतायान्तु तद- वच्छेदकमेवेति नातिव्यासि-सस्भावना, तथापि तजन्ञानोयाप्रामान्य ज्ञानाभावस्य waa निश्चयकारणतावच्छेद कत्वे विनिगमना-विर- हेण, diary डहेतुलस्योचितत्लभिव्याण्यात्‌ | अप्रामाखं भ्रमत्वं प्रामाराभावश्च। न चेवभेकस्मिन्‌ wa ्रप्रामा्यन्ञाने सति प्रतिबन्धकसचवात्‌ नदनास्कन्दितज्ञानान्तरादपि नानुमितिः स्यात्‌, LATE | अतएवाप्रामाखन्नानानामननुगमेऽपि न ata: | यादृशाप्रामाण्यज्नानसच्वे परामशसच्वे नातुमितिस्ताटशन्नाना- भावक्ूटस्यैव डहेतुल्लात्‌। अन्यथा तत्पुरुषोयाप्रामाणखन्नाना- विषयपरामशेल्वादिना Fae अनन्तकायकारणभावप्रसङ्गात्‌ | प्रभेयज्ञानमप्रभेत्यप्रामाखधो सचे शअ्रनुमित्यनुदयप्र सङ्गाच्च । यत विषयविशेषे परामशेऽप्रामाण्यन्नानाभाव-स्तटभिप्रायेशेदसित्यपि कथित्‌ | यदि eter चेदेक निवेक्त शक्यते, तदा तदन्धत्वेव aaa वक्तं युज्यत इत्यतस्तदेव दूषयति “stare” fafa, “जाति- सङ्करेति जगन्नाथा दि-चाचचषे wtara विहाय चान्ञुषत्वं, arg- षत्वं विहायोपेच्ाल्वं लाचादौ वत्तमानम्‌, एकच चान्ञुषोपेत्ता्नाने सद्ोरमित्यघेः। ननु चान्लुषल्ादिव्याप्यं नानैवोपे्तालं ताव- FERS; कारणतावच्छेदकोऽतो न दोष इत्यत are “अआंशिक्ष- ले"ति एकमेवज्ञानं किञ्चिदंशे अपेक्तात्कं किञ्चिदंशे star तकां चानुभ्रूयते, उपेच्मलस्य जातित्वे तन्न स्यात्‌, जातेरनांशिक- त्वादिति भावः । प्रहत्ति-निहच्यजनकस्यापि जिज्नासितविषवस्या- अनुभितिनिरूपणम्‌ | ६५ नुषैकितत्वा(१)दाह “अजिन्ञासिते"ति तद्विषयक लिन्नासाऽजनक- ज्ञानत्वमित्यथः । तेन कालान्तरे जिन्नञासितविषयस्यापि sre नोपे्ताल-कतिः । “aren” तद्ूपावच्छिनात्‌ । “dearer जनकलम्‌” उपिच्वालरमिति Ru) “तच्जनन कतावच्छेदके"ति जनक तावच्छेद काग्रहे जनकताग्रह एवासम्भवो, जनक तावच्छः दकान्तरञ्च नास्त्येवेति भावः । ननूपि्तान्यत्वभेवावच्छंदवः स्यादत आह “अन्योन्याखयात्‌" इति, संस्कारजनकभिन्रलरूपो पेत्तान्यत्वेन संस्कारजनकत्वन्नानं, संस्कारजनकत्वे ज्ञाते तटन्यतल्रूपोपैचालं न्नातव्यमित्यन्योन्याख्रय इत्यथः । “रूपान्तरापरिचया"दिति पाठे अन्योन्याखयादिव्यत् ₹डेतुः । “रूपान्तरम्‌” उपेच्ान्यत्ादति- रिक्तम्‌। ननु घटत्वप्रकारकीतद्वटविषयकक्ञानस्य ताटशसंस्कारं प्रति तत्तदयक्तित्वेन जनकतां welal ताटश्संस्कारजनक-याव- ध द कूटवत्वसुपेच्तातलं सुग्रहमेव, अतएवांशिकत्वेऽपि न afar, एतद्वटांशे उपेच्वामकस्यापि ज्ञानस्य पटादौ घटान्तरे वा अपेता aaa | न च तह्रकित्ेन संस्कारं प्रति प्रतिवन्धकत्वभेव कल्यनोयसिति वाचं तथा सति stewie विव्य्माभे अपेक्ता- कन्नानान्तरादटपि तादहसंस्कवारानुत्पच्यापन्तेः । तथाच घटलत्व- प्रकारकंतद्वटविषयकस्मतिं प्रति घटलप्रकार केतद्वटविषयक संस्का- रजनकयावदवेदकूटवद्धिब्रलेन जनकत्वे न कोऽपि दौब इत्यत आह “संस्कारानुत्च्यैवे"ति “चअस््रणसम्भवे" उपेक्तणौया- Pe a oot (१) सुपेच्तणोयत्वाष्टिति क पुस्तके | < ६६ तच्चचिन्तामणौो अनुमानखण्डे स्मरण-सम्भरवे | ^“तद्प्रवेशत्‌” उपेच्ान्यलाप्रवेणात्‌ | न च स्मृति vad aaa हेतुत्रमसु, संस्कारं प्रति सामान्यरूपेण तदस्त्िति वाच्यं तथा सति saad संस्कारव्यकेः तन्नाशकस्य च कल्म नायां गौरवात्‌ | न चैवं तुल्यन्यायतया संस्कारानुत्पल्येव संशयात्‌ स्मृत्यनुत्पत्तिसग्भवे स्मृतिजनकतायामपि न निश्चयलप्रवेण इति वाच्यम्‌ अत्यन्ताजनकव्यादत्तरूपे सम्भवति तत्साधारणरूपण कारणताया अन्याच्यलात्‌ | अन्यथा ज्ञानत्वेनैव इतुतासु संस्कवारा- भावादेव Wanna इत्यस्यापि सुवचत्वात्‌ । न चेवं तुल्यन्यायेन उपेक्तान्यत्वस्यापि प्रवेश इति वाच्यम्‌ उपेन्ातलस्य तावद्धेदकूट- रूपस्यासर्वन्नापरिच्छेयतया (१) aaa दुज्गंयत्वात्‌, तथा- चेदन्त्रावच्छेदेन घटलप्रकारकसंस्कारं प्रति स्मृतिं प्रति चेदन्लाव- चच्छटेन विरोधसम्बन्धेन घटलत्वाभावाप्रकारकेदन्छावच्च्छिे (२) घटलत्वप्रकारकच्नानलरूपं faqad जनकतावच्छेदटकम्‌, अतएव द्रव्यं asia वा अयं घट इति समुहालम्बनस्यायं घटो घटला- भाववांश्चति ससुचयस्यापि संग्रहः! daw तृक्तरूपजनक- तावच्छदकाभावात्‌ ताष्टशसंस्कारस्य स्मतेश्वानुत्पाद इति । यत्त समृतिं प्रत्येवोक्षरूपैण छ्तुता, deat प्रति लिदन्त्रावच्छेटेन चघटल्प्रकारकधौलरेनेव तुता, अन्यथा अयं घटौ नवेति संशया- नन्तरं फैवलघ््चिस्मरणानुपपत्तिस्तथाच संश्यखस्ते इदन्तावच्छे- (१) eng सव्यन्न परि च्छेद्यतया इति क पुस्तके | (२) इट्न्तावच्छिन्न दति गपुस्तके। अनुभितिनिरूपणम्‌ | ६७ ~ देन घटत्वप्रकारकसंस्वार-सच्वात्‌ तथा स्मुतिवारणाय तज्ननक- तायां निश्वयत्वं fatwa इति तन्न ध्धिस्मरणन्यधानुपपद्या घरितावच्छेदकप्रकारेण धम्मिविषयकत्वेऽपि संस्कारस्य धञ्थि- तावच्छेद कावच्छेटेन चघट्लप्रकारकल्रकल्यने मानाभावात्‌ | ` अनन्यथा संस्कार एव निश्चयत्वेन हेतुतास्तु स्मृतौ तु wastes किं न स्यात्‌ (१) शदधश्ितावच्छेदकप्रकारकसंस्कारं प्रति शदर्धस्ितावच्छेदकप्रकारकन्नानलेनैव waste डतुतायाः wa- सम््तल्वेनेव धश्चिंस्ररणोपपादनात्‌ | न चैवम्‌ अयं घटो नवेति संशयात्‌ Fawafaa इव (२) कैवलघटस्यापि wate, ततापि धम्मितावच्छेदकाभिखितघट इत्येवमाकारकघटत्वप्रका- रकन्ञानानुरोघधेन धटल्प्रकारकक्ञानत्ेन, सप्रकारकजन्यज्ञान्‌- त्वेन वा एधगेव हेतुताया अवश्यं वाच्यत्वादिति वाचम्‌ Twa | यदपि dere सविषयकत्वे मानाभावः, स्मुतितेन संस्कारत्वेनेव काथ्कारणभावः संस्वारत्रावच्छित्रं प्रति न्नानतेन सप्रकारकजन्यज्ञानत्वेनेव वा डेतुलात्‌, उपे्ताव्याहत्तये तत्तदयक्ति- aa हेतुलस्योभयमकेऽप्यादरणोयलाच्च नातिप्रसङ्गः | इदन्लाव- seer घटल्प्रकारकस्मुतिं प्रति इदन्त्ावच्छेदेन घटत्राभावा- प्रकारकेदन्लावच्छिन्रघरत्वप्रकारकनज्ञानल्ेन संस्कारहारा डतु- लाच नातिप्रसङ्गः | व्यापारव्यापारिणोरेकमेव जन्यतावच्छेदक- (१) तस्मात्‌ दत्यधिक पाठः क पुस्तके | (२) केवलधभ्थिखरण दव दति ग पुस्तके | gc AW AAIAT अनुमानखण्डे सित्यच मानाभावात्‌ । केवलघटल्वादिप्रकारकःस्मृतिं प्रति चटत्वप्रकारकधोत्वेन fag, न तु तच निश्यलस्यापि प्रवेश इत्युभवसिदमेव । न च ज्ञानत्वेन स्मृतिल्ेनेव का्येकारण- Wass, संस्कारस्य दन्लावच्छेदेनेत्यक्तरूपेणए हेतुता arfa- प्रसङ्कदत्येव fa a स्यादितिवायं संस्कारस्य सविघयकत्रा fazaia (१) सविषयकलस्यानुव्यवस्षायेनेवग्रहादिति तन्न घट- पटसस्ूहालग्बनस win उपेक्तातसकस्य win अपेन्नासकस्य ख जन्यसंस्कारसस्वन्धेन TAIT पटस्मरणापत्तेः | न च तदुद्नोघका- भावादस्मरणं, यस्य पुरुषस्य पटसंस्ारानन्तरं पटसटह श-विलच्चण- वसतुन्नानानन्तरमेवावश्यं पटस्मुतिस्ततर तत्युरुषोयपरस्मृतिं प्रति ताहृशवसतुज्ञानत्रेन तुते उद्ोघकाभावस्यासम्भवात्‌ | एवमे- कस्मिन्रेव घटे घटतद्रव्यल्लोभयप्रकारकन्नानात्‌ घटलतवांशेऽपे्ताम- कात्‌ CAAT उपैत्तात्मकात्‌ द्रव्यत्व-प्रकारकस्मृत्यापत्तिवारणाय संस्कारस्य सप्रकारतापि कल्यनोधेति, एवद्चोक्तख्यलेऽतिप्रसङ्ग- वारणाय संस्कारस्य तमग्मरकारक-तददिशेष्याद्घरितरूपेख जन- कलवस्यावश्यकवते ज्ञानत्वेन स्मृतित्वेनैव काय्येकारणमभावः कल्पयते, न तु fanqequfa प्रयोजनाभावादिति तु युक्तः TAT: | “तघालवं" स्मृतिजनकलं | “सक्त” दिति अरसक्दनुभवे चंकसंस्कार- नाशेपि संस्कारान्तरं सम्भरवतोति भावः। ननु संस्कारस्य फल- नाश्यत्वेन (२) प्रथमस्मरणेनैव सम्ूहालम्बनसंस्कारस्य नाशत्तदुत्तरं (१) ज्ञानद्ध दति ग yeas | (२) ange इति ग पुस्तके | अंतुमितिनिरूपणम्‌ | ६< तदहिषघकस्रणान्तरानुपपत्तिरत आह “समानाकारस्ये?ति घटल प्रकारकसंस्कारं प्रति घटलत्वप्रारकस्मृतिल्येन azarae प्रतिपटल्प्रकारकस्मुतित्वेन नाशकल्लकल्यनात्‌, घटल्वप्रकारका- स्मतिसच्वेपि पटलप्रकारकस्मृत्यभावात्‌ तदुभयप्रकारकसंस्कारस्य न नाण (१) इत्यधेः | अत्र च स्मृतिजन्यसंस्कारस्य च्षणिकत्वापत्ति- वारणाय तत्तत्‌ स्मुतिजनकल्वं तत्तत्‌ स्मृतिनाश्यतायां waraty- रिति ध्येयम्‌ । “समूहालस्बनादो "त्यादिना एकधिविरेष्यका- नेकप्रकारकनज्ञान-परिग्रहः (2) 1 ननु aa क्रमिकमेव स्मरणं 4 G समूहालम्बनात्कं तच ताहशसंस्कारस्यानाशापद्या कालादेरेव नाशकत्वं कल्य, तथाच फलनाण्यते व्यभिचारः, तत्तद्यक्तिल्वेन नाशकल्रकल्यने च सक्तदनुभ्रूतस्थलेऽपि चरम फल- मेव नाणकमस्तु। वस्तुतस्तु कालाटेरेव तत्तद्यकिल्लेन नाशकलत्- मनन्यगतिकत्वात्‌, स्मतौ तु संस्कारनाशक तावच्छेद कलेन एका जाति(रे)रेव च॑ंरमफलमात्रहत्तिः स्मृतिलव्याप्या कल्यते, तथा- चोपधायकतासम्बन्धेन विजातोयस्मतिविशिष्टसंस्कारनाश्ं प्रति विजातीय स्मतिल्वेन हेतुता, . अतएव विजातोवस्मृतिजन्य- संस्कारस्य कालान्तरे विजातोयस्मृत्युपधायकस्यापि a च्षणि- कता, तदानौन्तनस्य तदुपधायकलाभावेन तददिशिष्टलाभावात्‌, (१) संस्कारसख्ानाशात्‌ दति क Tas | (२) Bae: दति क एुस्तके | (a) एकजाति इति ग पुस्तके | So तच्छ चिन्तामणौ अनुमानखण्डे अतएवात्र नाश्यतायां तत्तत्‌ स्मृतिजनकत्वमपि न प्रल्यासत्ति- सक्तस्यैवानतिप्रसक्तलादत आह- “जायते चेः ति । etfuta: | जायते च पुनः पुनः स्मरणादुटृतरः संस्कारः | दोधिति प्रकाशः | रस्ति fe wufefaacufern का्ेणशनुमितो दट्तरत्व- नामा (१) संस्कारवर्िजातिविशेषः । तदवच्छित्रे चान्वयव्यति- रेकाभ्यां पुनः पुनः स्मरणमेव कारणं, तत्र पृव्वेपूव्वेस्मरणं dant हारा, इतर BAST । अतएव भावनाया पटुतरभावना- जनकत्वं मेनिरे भाष्यक्षतः। न च कस्यचित्‌ स्मृतिदयेन कस्यचित्‌ समृतित्रयेण इढृतर संस्कार इत्यननुगमः, तत्पुरुषय ताश संस्कारं प्रति तत्तत्‌-स्मृतौनामपि awa हेतुल्व-कल्पनादिति । स्मृतिनिष्ठो जातिविशेष wa ताद थसंस्कारजनकतावच्छछेदक इत्यपि (र) कित्‌ | नन्वेकस्य (२) संस्कारस्य युन; ga: स्मुतिजननानन्तरं भटिव्यद्योधकसमवधानमेव eral तावतैव wife fa स्मरणसन्भवात्‌ तधाच तादृश्जातौ मानाभाव इत्यत Bre “परित्यज्य चेति । दौधितिः। परिल्ज्य च निथिताव्यभिचारकं रूपं गद्माण- (१) ara इति ग पुस्तके (२) आपि इति नास्तिग पुस्तके | (१) एकस्येव दूत ख, ग पुस्तकयोः | पे ७२ AGAMA अनुमानखणर्ड दौधिति प्रकाशः | तच पूव्यैवसखस्मुतिसखदहितान््यवस्ोनुभव एव पद प्रल्यक्त(१,दत्‌- frarat “ada faarfe समाघानफक्रिका ; खकारो यः संस्कारः तत्कुतो यो “विरोधो” नाशः तदतीनामिल्यथेः। “अनु- भवपरत्वा्दिति। केचित्तु यच एकस्मिनरेव घटे अयं घट इति प्रत्यत्तानन्तरं दिवसादि विलम्बेन नायं घट इत्यनुमिल्यादि कसुत्पनरं, तच तादशसंस्कारं प्रति. स्मृतिं प्रति च (2) निश्चयत्वेन 2qafaa- atsfa ताहशनिश्चवयहय(रे)जनितसंस्ार दय-सच्ात्‌ संशणयातमक- समृत्यापत्तिरतस्तथाविधस्मुति-वारणाय दइदन्लावच्छेदेन घटल प्रकारकस्मुतिं प्रति इदन्त्रावच्छेदेन घटत्वाभावप्रकारकस्मृति- सामग्या, एवं तादृश्घटल्वाभावप्रकारकस्मृतिं प्रति तादृश्वरटल- प्रकारकस्मुति-सामग्राः प्रतिबन्धकल्लमवण्यं . वाच्यम्‌ । Aare स्मुतिजनकतायां संस्कारजनकतायां च निञ्चयत्वाऽप्रवेशेऽपि.न afi न च तव्रानुमिल्यादिना gated नाश्यते, अनुभिल्या- देस्ताटृप्रत्यक्ञाविरोधिल्ेन तच्जनितसंस्कायानाश्कलत्वादिल्याइः | “साक्षाजजन्यत्वं"सखाव्यवहितप्राकल्षणए(8)वत्तिलप्र्यासचया तादश- परामगजन्यलवं, तेन सिद्धयादिनायकालौनेन विशेषणन्नानतया पराम्भजन्येन धम्यन्तरे वह्किस्वादि-प्रल्यकेण जनितायामनु- (१) wea दति ख,ग पुस्तकयोः। (२) wert efag प्रति दरति क, ख युसकयोः | (३) इय इति नास्ति ख पुस्तके | (४) Ww aaa काल इति ग पुस्तके | श्रनुमितिनिरूपखम्‌ । © मितौ aranfa: | कस्या्ित्‌ wa: खाव्यवहितप्राकालहतति- परामशजन्यत्वसम्भवेऽपि aa संस्कार एव प्रत्यासत्तिने तु ताटटश- प्राक्ालहत्तित्रमिति नातिप्रसङ्गः! तत्रानुभवत्वापेक्तया गोौरव- मेवाखरसः | प्रकारान्तरेणापि स्मरणातिव्यासि-वारण-प्रकारं दगेयति ; “fag”’fa, दोधितिः। faq व्याप्यविशेष्यकात्‌ पक्लविशेष्यकाच्च परा- मर्णादनुमिति-दर्धनाच्च तद्भयवैशिष्टयावगाहि-निश्चय- त्वेन तव हेतुत्वं, लक्षणघटकमपि तदेव ; एकतर- विशेष्यकनज्ञानादन्यतरविशेष्यकश्यरणाभावात्‌। अन्यथा ऽनियमेन स्य॒तेरूभयविशेष्यकत्वप्रसङ्ात्‌ | दोधिति प्रकाणः। ` “तदुभववेशिच्ये"ति । व्यासिप्रकारेण wa पव्वेतनिरूपिता- qaqa; पव्परतत्वरूपेण wat व्याप्यनिरूपिताधारताया वाऽव- गाहित्वं वाचं, तेन प्रमेयमिति ज्ञानस्य व्याप्ये waa इत्यादेश्च वारणम्‌ | अआधेयत्वाघारत्योख्च समानसस्विदहेद्यताददटोषः (१) । व्यािप्रकारेण wf पव्वेताधैयत्वावगाहितवस्य पव्व॑तल्वरूपेण पर्वते बह्किव्याप्याघारत्रावगाहिललस्य चान्यतरदेव at (२) डेतुतावच्छेट- (१) सखसमानसवत्सम्बेद्यल्वादटोषः इति ख पुस्तके | (२) वाइति नालस्ि ख पुस्तके | १० १. तत्चचिन्तामणो अनुमानखर्डे कम्‌। “aauqznna fa sara श्रस्रवापातात्‌ । “ada” aendfrenramnfvaratmeasqaay, ननु स्मुतावप्यक्तरूपेण कुतो न Sqdua are—“unar’fa, wad वद्किव्याप्य इति ज्ञानात्‌ पव्वेतो वद्किव्याप्यवानित्यस्मरणादित्ययेः | “अन्यथा” अनुभिताविव स्मुतावपि उभयवेषिच्यावगाहित्वेन | aaa “अनियमेन,” विशेव्यतानियामककाय्थेकारणभावरूप- नियामक-(१)विरहेखः ; एकविशेष्यकस्मुति सामग्या एवान्य विशेष्यकस्मतिसामग्रौलान्नियमत उभयविशेष्यकल्वापत्तेरित्यथेः | दोधितिः) समानप्रकारकत्वेनेव ज्ञान-स्मरणयोः कार्य्यकारण- भावाच्च, तच विशिष्यैव कार्यकारणभावः, न तुक्तरूपैण, गौरबान््ानाभावाचच इत्यपि केचित्‌ । एवञ्च विशिष्ट वैशि्य-बौधादौ arta नातिप्रसङ्ग-णद्धापि, ब्ाया- नुमितौ बह्भयादिव्यभिचार-घी-षिरोधि-घी-विषयधमम- प्रकारकपक्त-धम्भरता-न्नानत्वेन हेतुता मते तु नितरां, तथेव लक्षणे निषेशात्‌, अतएव व्याप्यवत्‌-पर्ञादयभाव- ग्रहं प्रति व्याप्यवत्पक्ञादि-ज्ञानत्वेन इतुलेऽपि न aia: | (१) नियमं डति खं, ग TSAR | अनुसितिनिरूपणम्‌ | ७ दोधिति प्रकाशः | ननु तम्मकारकतद्िशेष्यकस्मतिं प्रति तव्रकारक तद्दिशेष्यक- aaa हेतुत्वं, अतएव स्मृतेर्नोभयविरेष्यकतवं, एवं उभयवैशिष्या- वगाहिल्वेनापि(१) सामान्येन इेतुता, यददिशेषथोरिति न्यायादत आह “समानप्रकारकत्वेनेवे*ति तथाच aren सामान्यडेतुतवैव यद्विशेषयोरिति व्यापते्चरिताघ॑लान्न तदापि. बलादुभयवैशिच्याव- गादित्वेन हेतुत्वमिति भावः । केचित्तु एकतरविगे्यकन्ञाना- दपर(२)विशेष्यक-स्मति-खो कारे, समानप्रकारत्वेन ज्ञानस्मरणयो; MANURE इत्याशयेनाह “समानप्रकारकतवेनेषे"ति व्याचख्युः । “as,” स्मृतो ; “विशिष्यैव तद्रकारकतदिशे्यक- त्वादिनेव | एवकारव्यवच्छेयमाह “नतूक्तरूपेणे"ति, तदुभय- वेशिच्यावगाहितेनेत्य्थः। ^एवच्च“"उभयवैशिष्चावगाहिनिश्चयलेन डेतुत्वविवक्षणे च ; “विशिष्टवेशि्य बोधादा”वित्यादिना तादटश- पटार्ोपखितिजन्य-शानब्दबोघ-परिग्रहः | “Sqaraa”’ इत्यनेन पूर््वोक्ताऽसखररसः सूचितः । “frac fata, “नातिव्याि-शङ्ला- पोः? त्यनेनान्वयः । तत्र डतुमाह “तथे षेति तादृशरूपावच्च्छिन्न डेतुतस्येबेत्यथंः । asa वद्धिव्याप्य इत्यनुभवस्य पव्यैतोवङ्कि- व्याप्यवानिति स्मृति-समानविषयल्रसलत्रात्ततस्तदुत्पत्ति-सम्भावन- यातिव्या्ि-गङ्गा कदाचित्‌ स्यात्‌, वद्कयभावनव्याप्रकौ भूता- (१) अपि दति नासि क पुस्तके, (२) अन्यतर द्रति क, ख पुसतकयोः। Og तच्चचिन्तामणौ अनुमानखण्डे भाव (१) प्रतियौगिघूसवान्‌ asad इत्यनुभवस्य वङ्किव्याप्यवान्‌ uaa दति स्मृति-भित्रविषयकतया ततस्तदुत्पत्तरत्यन्तासन्धवि- aa स्मतौ तेन रूपेण हेतुतस्यासम्भवादतिव्यासिः श्ङ्गासदमपि नेति भावः। “saua” उक्तरूपेण हेतुखस्य aaw निवेशादेव, “व्याप्यवत्‌ प्तादोश्लादिना पक्तविशिटव्याप्यस्य परिग्रहः व्याप्यविरेष्यकपरामभेस्य हेतुलवादि-नये (२) wat वद्धिव्याप्य इति sraaaa डेतुलादिति भावः। येषां मते विशिष्टवेशिश्च बोधत्वावच्छिन्नं प्रति विशेषणतावच्छेटकप्रकारकनिश्यत्वेन न हेतुं, तन्मतेऽप्यभावप्रल्क्तत्वावच््छिन्रं प्रति प्रतियोगितावच्छेदक प्रकारकप्रतियोगि-निश्चयल्वेन qa वाचयं, तथाच तदादाय तादृशप्रत्यक्तेऽतिव्यात्तिः स्यात्‌, सापि प्रतविवच्ायां न सखव- तौति भावः “हेतुवेऽपौ"व्यपिकारोऽखरस-सूचनाय ) तदोजं तु प्रतियोजगि-घियो जन्यतायां नाभाव-प्रत्यच्लमच्छेदकं, इदन्ला- feat anaa व्यभिचारात्‌। नापि प्रतियोगिता सम्बन्धेन सप्रकारकाभाव-प्रत्यक्तलं तधा, पटाभावत्वेन घटाभावप्रत्यक्त घटल्प्रकारकधियो व्यभिचारात्‌ । नापि षटलत्वरूपेण प्रति- योगिता-सम्बन्धेन घटप्रकारकाभाव-प्रत्यद्लं तधा, माना- भावात्‌ । वस्तुत प्रतियोगिज्ञानाभावदशायां, तव्छल्ेऽपि बा अभावल्रावच्छदेन घटौयलासंसगेग्रडे “न” इत्याकरक प्रत्यत्र) (१) वद्धव्भाव व्यापकाभाव इति ख,ग पुस्तकयोः । (२) ेतुतःनये इति ग पुस्तके | (3) प्र्ययद्तिखः, ग पुस्तकयोः, ्रनुमितिनिरूपणम्‌ | 9७ wae. | तथाच तदिन्दरिय-सम्बदविरेषणताया घटलविशिष्ट- वैशिघ्यावगाद्यभावल्प्रकारकप्रत्यक्त्वं (ud पटत्रविशिष्टवैणि- च्यावगाद्यभावलव प्रकारक प्रत्यत्तलं ) (१) इदन्तेनाभावप्रत्यन्तोप- गमे च, ददं त्वप्रकारकाभावप्रत्यक्त्वं नामैव कार्यतावच्छेदकम्‌ | अतएव विशेष्ये विशेषणमिति न्यायेनापि नाभावधघोः | अतएव विशिष्टवैशिच्यबोधसामान्यहेतोरे्व तदुपपत्तौ न थक्‌ काथ- कारणभाव कल्पनेति ध्येयम्‌ । eifafa: | व्याप्ताविषयकत्वेन वा जन्यं न्नानं विशेषणोयं, एतेन afd प्रति संस्वारदाराऽनुभवं प्रति च Arata विशेषणशधियो qua निव्विकल्पकात्मकस्य वा स्मरणस्यानुभवं yaa at तस्या इतुलस्य नियमतः क्तिसाच्तात्कारपृव्वं विषयस्मतेश्च कल्पनात्‌ ; व्याप्य- वत्पक्तवत्वादि-न्नानेऽतिव्या्निरिव्यपि परास्तम्‌ | साध्या- देरननुगमात्‌, एकोपादानेऽन्यानुमितौ देवाद्याि- विषयिण्याञ्च तस्यामव्या्िः परमवशिष्यते, सापि तट शन्नानदच्यनुभवत्वव्याप्यजातिमच्वविवन्तया निरस- (१) ( ) एतच्धिद्धमष्यसख्यः पाठो नास्ति ख gas | दः तत्वचिन्तामणस्णे अनुमामखर्ड नीथा, एतज्ञाभायेव चानुभवाथकं चरमन्नानणदम्‌ | एवं चन्वयव्यतिरेकव्याप्नोः पथक्‌ प्रयोजकत्वेऽपि न afa:| पव्वत-बह्किव्याप्य-वेशिष्यावगाहिनिश्चय- त्वावच्छिन्नकारणताप्रतियोगिककाय्यताया, ब्किव्याप्य- वत्‌ पव्वं तनिश्वयत्वावच्छिन्नकारणताप्रतियोगिक- व्याप्रा-विषयकदत्तिकार्य्यताया वा अवक्छैदिका, ज्नान- ata: सामानाधिकरण्ये नावच्छिटिका वा याजाति- wed a बोध्यम्‌ । व्याधिमानेऽवश्यं भासमानो यस्ताटशानुमिल्विषयस्तदविषयत्वमाचं वा ग्राह्यम्‌ | यां काञ्चिदनुमितिव्यक्तिमादाय तद्वाक्तिंसमबेतानुभव- लान्यानुभवान्यासमवेत-धनमसमवायित्वं वा वक्तव्यम्‌ | अनुभवत्वजाल्यनङ्ञीकारे तु तद्यङ्किसमवेतद्यरणा- सममेतघग्भसमवायितवं वक्तव्यम्‌ । व्या्िन्ञानत्वाव- च्छिन्नकरणताप्रतियोगिककाथ्यंतावच्छेटकावच्छिन्नाया विशिष्टपरामशत्वावच्छिद्नकारणताप्रतियोगिकका््धयता तत्छमानाधिकरणानुभवत्वव्याप्यजातिमच्वं तच्चमि- त्यपि केचित्‌ (१) । (१) कचिदिति areas: सच न प्रकाशयत्‌ VAG: | अनुमितिनिरूपणम्‌ । ७९ टौधिति प्रकाशः | ननु आआघारत्वाघेयत्रयोः समानसस्विदेवयत्वे (१) मानाभावः | MEM MALAY मौरवादेव न जनकतावच्छेदकं, अतो वद्किव्याप्य- वान्‌ प्तः vad बह्किव्याप्य इति ज्ञानयोः प्रातिखिक-रूपैरीव हेतुलं वाचं, तथा चातिप्रसङ्गस्तदवख . एवेत्यत are. “व्याप्ता विषयकल्वने”ति “एतेन व्या्विषयकल्ल-विवक्णेन। जन्य- विशिष्टज्नानल्लावच्छिन्रं प्रति बिशेषणधियुो हतुलब्यवस्थापनं ऽव- श्याभ्युपेय विशेषणन्नानस्यव विशेषण तावच्छेदकप्रकारकल्र-सच््वा- ताटृशविशिष्टवेशिष्चाबोधल्ावच्छित्रं प्रत्यपि (2) विशषणताव- च्छद कप्रकारकधियो qe व्यवस्थापितं स्यादित्याशयेन aaa व्यभिचारं वारयति “स्मृति"मित्यादिना। कंचित्‌ खतः कचित्‌ व्यापारो वा जन्यविशिष्टज्ञानलावच्छछिन्नं प्रति विशेषणन्नान- स्याव्यवहित-पूव्बवत्तिवमित्यधैः। ^विशेषणधियोहतुलस्येत्यादि- षष्ठयन्तचतुष्टयस्य “कल्पना?दि व्यग्रे तनेनान्वयः | ननु सम्बन्धमेदेन व्यापकताभमेदात्‌ डतुतामे दाच (र)नेकं हेतुत्वम्‌ | संस्कारस्य व्यापा- ` रताऽपि न सम्धवति संस्कारमजनयिल्लाऽपि (8) विरेषणन्नानेन विशिष्ट-न्नानजनन-सग्वादत (५) राह “निविकल्यकाककस्ये”ति तधाच सर्व्व विशेषणधियः सान्षाइतुतभिति भावः। ननु (१) संवेद्यते इति ग पुस्तके | (3) अपिद्ति नास्ति क पुस्तके। (2) अपि दति नास्तिग पुस्तके । (५) अत दति नास्ति ग पुस्तके | (2) हेतुताभेदटाच्च इति नास्ति ख पुस्तके | to awfaaman अनुमानखर्डे समानप्रकारकल(१)समान विशेष्यकत्वेनेव afi प्रति aad ज्ञानस्य ad, निविकल्पासकस्मुतिं प्रति कारणल्वान्तरस्य काञतावच्छृदकान्तरस्य वां भवन्मते (२) कल्यनं मोरवपरादहतम्‌ | न च चटल्वांगे अन्वाप्रकारकघटल्विषयकस्मुतिं प्रति तादश्घट- ल-घोतवेन, सम्बन्धविघया-समवायविषयक(२) स्मृतिं प्रति atea- समवायविषयकधोत्वेन, घटविषयकस्मृतिं प्रति घट-घोल्वेन च कायकारणभावकल्पन्प्रत्‌, घटत्वप्रकारकघटविरेष्यकस्मृतितवं न काथतावच्छेदकमतो निविकल्यकात्मकस्मग्रणं नानुपपन्रमिति वाच्यं एकस्य घटस्य घटत्वेन, घटान्तरस्य द्रव्यलेनेव aS घटान्त- रविगेष्यकघटल्वप्रकारकस्मुतेरापत्ते(४)रत श्राह “aqua” fafa तथाच विशिष्टवेशिच्चानुभवल्वं तच्जन्यतावच््छेदकभिति न स्मृतौ व्यभिचार इति भावः । “तस्याः” विशेषणधियो । “नियमतो विषयस्मते"रिति; अपेत्तावुद्धयातकन्नानेनं चेच्छादिकं नं जन्यते इत्याशयः । “साध्यादे” रित्यादिना watq इेतुतावच्छेटकसंम्बन्ध- साध्यतावच्छेदकसम्बन्धपरिग्रहः । “दैवा"दिति wat बद्किव्याप्या- नुमितोच्छायां वङ्किव्याप्यवान्‌ वद्धिव्याप्यधुमवां ञ्च waa दत्या- AIT परामर्णन्नातायां (५) पव्वेतो वङ्धिव्याप्यवान्‌ वदह्धिमां- (१) a afa rim w, ग पुस्तकयोः। (२) waad दूति नास्ति ख, ग पुस्तकयोः | (a) विषयक afa नास्ति ख युस्तके | (8) स्मरणापत्ते इतिख, ग पुस्तकयोः। ५) इत्याकारकपरामशंजन्यायां इति ग युस्ते | ` अनुमितिनिरूपणम्‌। ` ८१ खेत्यनुभितावित्यथेः। “ae? तद्यािप्रकारकपनक्तधग्ता- निश्चयजन्यायां “सापि? safe, अनुभवत्रव्याप्यतवं तच्युन- afaa, तचानुभवनिष्टमेद-प्रतियो गितावच्छेद कलम्‌ | “एवञ्च प्रनुभवल्व्याप्यजातिमल्र-विवक्णे च, अनुभवलव्याप्यत्व-प्रदण्ण- पेच्वा लाघवायमह “uaaas fa | प्रागुक्तयुक्या उभय- वैशिच्चावगादिलस्य कारतानवच्छेदकलादाह ^वङ्किव्याप्यवत्मव्व a’ fa प्रतियो गिकान्तं ब्रच्यन्तच्च aera विशेषणम्‌ । अव- च्छेद कत्वम्‌ अवच्छेदकत्वाख्यलवं, न तु भ्रवच्छेदकत्वपर्थ्यास्यधि- करणत्वम्‌ | अवच्छेदकत्वाश्चयश्च ताटविणिष्टशरीर-घटकपदाथ- स्तोम ta; तथाच पन्वेतविगेष्यकवबङ्किप्रकारकानुमितित्वस्याव- cad वद्धितारेरपि तद्वटकतया, तदत्यतिब्याश्िरतो “ज्ञान- ata’ fafa, ज्ञान-समवेतेत्यथेः ¦ ननु अलोकलिङ्लकानुमिति- sade वद्िव्याप्यधुमवान्‌ waa इत्येतादटृएपराम शाव्यवहि- तोत्तर-तादटशवह्छयनुमितिल्वस्य काव्येतावच््छेद कले, तद्नट कन्नानल्व- मादाय क्ञानमातेऽतिव्याप्ेयदह “सामानाधिकरण्येनेति,. न्नान- लस्य काय्येतांसासानाधिकरण्-सच्छेऽपि सामानाधिकरण्यसम्बन्धेन नावच्छद कलं, किन्तु अब्धवदहितोत्तरल्र-परिचायक-परामशघटक- तया, अनुभितिल्लस्य च ताहशसम्बन्धेनेवावच्छेदकत्वं, तादशानु- fafa: कार्येति, कायतासामानाधिकस्च्येनेव तस्यावच्छेदक- त्वावगादहनारिति भावः व्याघ्यविषयकेल्यत्राखश्डाभावतय व्ेयष्याभावेऽपि तदपेचया लाघवादाह। “anfaara’ इति व्यासिभाने saa भासमानं साध्यमपौति, तदविषयकलो पादानै- १९१ TR त्चिन्तासणौ अनुमानखण्डे saaa दूल्यत“स्ताटटशानुभिल्यविषय” इति ; तदयासिपरमश- धौनानुमित्यविषयो घटादिस्तदविषयक-तादृशविशिष्ट-वेशिष्च- बोधेऽतिव्यािरतस्तत्युव्वे (१) प्रतोकं ; तथाचाभावाविषयकलं डत्लविषयकल्वं वा वाच्यमित्ययेः 1 ननु पव्यैतो बह्किमानित्यनु- fafaarafeed प्रति प्वैतो वद्किव्याप्यधूमवानिति cra त्वेन न हेतुता; afsaraaguarq waa इति ज्ञानजन्ये व्यभिचारात्‌ | नापि. बह्किव्याप्यधूमवान्‌ waa इति परामर्ण- व्यवदहितोत्तरतादृणानुमितिलवं तत्काग्यतावच्छेद कम्‌, अ्रव्यवहितो- रत्वं हि ताहशपराम्णधिकरणएकालष्वं साधिकरण्त्वे सति an परामभेष्वंसाधिकरणकाल-ष्वंसानधिकरणतवं, तचाप्रसिदं, काल- मातरस्यैव तादशपरामश्च-ध्वंसाधिकरणकाल-ध्वंसाधिकर णतवात्‌, अनादिसंसारे अनन्तानामेव तादृयपरामशणीनां नाशात्‌ | तत्परा मर्भव्यक्वधिकरणकाल-ध्वंसाधिकरणत्वे सति तत्मरामव्यक्ति- ध्वं साधिरणएकालघ्वंसानधिकरणएत्वरूपिऽव्यवहितोत्तरतवे, काय्येता- वच्च्छेदकस्य तत्तद्यक्तिवि्रान्तलात्‌, agafaata तत्तदयक्ति- तावच्छिन्नकाव्येता(२)वच्छेदकमतःपरामशंलरस्यानुमितित्नस्य च कारणकायल्योरवच्छटकत्वे मानाभावः। न च तत्तदव्यवद्ि- तोत्तरत्व-सस्वन्पेन सामानानाधिकरणयविशेषितेन परामशेविशि- छ्टानुमितिलं (2) तथा, तादृशानेकपदा्ंघटिताव्यवदितोत्तरत्वस्य (१) अतः ger इति ग शुस्तके | (२) जन्यता दूति ग पुस्तके | (3) एव इत्यधिकं म पुस्तके। अनुमितिनिरूपम्‌ | a3 WAYS मानाभावात्‌ । न चैककालावच्छटेमेकात्महत्तिल- yaaa परामशविशिष्टानुमितिलं तथा; चण्दयातसकः कालो धत्तव्योऽतो न विनष्यदटवखपरामर्भजन्यानुमित्यसंग्रह afa ara एतद्रूपलिङ्गकवह्यनुभि ति-दहितौयत्तणे ठतौयच्णि . वा धुसपरामरशोत्यादे तादहृशानुमितावपि तेन सम्बन्धेन धुमपरा- बदलुभितित्व-षच्वेन, aa धूमपरामशेस्याहेतुलेन(१) व्यभिचारात्‌; खप्रागभावाधिकरणक्षण (२) व्तिपराम शधि करण्त्तण- इया व - Wet एकातछत्तित्वस्य च wae मानाभाव, इत्यसखरसा- न्ृलो क्तलत्तणसुपेच्य लक्षणान्तरमाह “यां काञ्चि"दिति ; केचित्त qa विषयविशेषे एकेनैव व्याप्येन व्यापकस्यानुभितयस्तच्न तद्याप्यविशिष्टताहश्पत्तज्नानलत्रेन तत्पककताहशविषयविशेषानु- fafaaa काय्येकारणभावे बाधकाभावात्‌ तदनुभितिमादाय जातिघटितं मूलोक्तलत्तणमनाङकुलमित्याहुः | लिङ्गो पहितलंङ्किकभानपे, वङ्किव्याप्यधूमरवान्‌ uaa इति परामभेस्य, वङ्किव्याप्यधुमवान्‌ wld वह्किमानित्यनुमितिलमेव कायतावच्छेटकं, अतणएवालोकलिङ्गकपरामर्जन्यानुभिती न व्यभिचारः । aa बद्किव्याप्यालोकवान्‌ पव्वंतो वद्किमानिल्या- कारानुमितेरह्नोकारत्‌। लिङ्गानुपधानपक्तेऽपि पव्वेतोवद्िमा- नित्यनुमितितेन area, बह्किव्याप्यधूमवान्‌ waa इति परा- (१) धम परासशसन्वेन दूति ग पुस्तके | (२) wu इति नास्ति म पुस्तके) GB तच्छ चिन्तामणौ अ्रनुमानखसर्ड aia जनकता | बह्किमत्पव्येतस्वानुसितेश्च घूमलिङ्तकतत्तदनु- भिति-खरूपा विषयतेव कायतावच्छदकसम्बन्धः, अव्यवहितोत्त- रत्वापेत्तयालघुत्वात्‌, खरूपस्य TANGA HASTE । अरत (१) श्रालोकादिलिङ्कानुमितौ न व्यभिचारः| एवमालोकादि लिङ्क कानुमितावपोत्यपि बदटन्ति। मानसलव्याप्य-जःतिविेष एव परराम शत्व अनुमितित्लावच्छिन्नजनकतावच्छेदकसिव्यपि (२) काश्चित्‌! aa afeeq oa किं चिदेवसाध्यं अनुमितिविषयो नापरदत्यत् निवमकाभावे वब्किव्याप्यधूमवान्‌ पव्वैत इति परामर्यदपि घटानुभिति-प्रसङ्गात्‌। a च घटानुमिती घट परामशः (२) कारणं, TENUTIAN घटस्यापि विषयलसम्भवात्‌ ; तदनुमितौ तदयाप्यवत्पक्लन्नानत्न विशिष्यडहेतुत्वकल्पने च किं परामशत्जात्या ? न चानुमितिलावच्छिन्नस्याकस्मिकल्वापत्तिः, ज्नानत्वनेव तदवच्छिन्नं प्रति ईतुत्वस्य सुवचलादिति। ^“ तद्वगक्तौःःति शृ्गयाहिकयाऽनुमिति-व्यक्तिविशेषोयाद्यः | “aa- daa “sana च्रसमवेता"“न्तं च धञ्य-विरेषणम्‌ | एतल्ला- भायैव धर्मपदम्‌ । तत्र प्रत्यच्चतादिवारणयाद्य, - प्रल्च्त्वादे- रपि कालिकसम्बन्धेनानुमिति--व्त्तित्वात्‌ “aasa’ fa अलु- भवत्व-वारणाय हितोयम्‌ । तत्रानुभवत्वं तदुव्यक्तित्रेनोषादाय (१) अत दूति नास्ति ख पुस्तके) (२). अपि दति नासि ख पुस्तके | (३) परामश एव दहतिग Bae |. अनुमितिनिरूपरम्‌ | cy तद्यक्किलावच्छिन्न-प्रतियोगिताको-मेदो विवक्तितः। अन्यधा अनु- भवान्यासमवेत-सकलानुभवसमवेतलरूपानुभवत्रत्व-प्रविष्ट-सकला- नुभवसमबेतल्लावच्छिन्नप्रतियोगिताकमेदस्य विवक्षितत्वे सत्तादी- नामपि वारणेऽनुभवान्यासमवेतेत्यस्य वैयथ्यापालात्‌ । ज्ञानलत्वादि- वारणाय sata विशेषणम्‌ । अनुमितित्वस्यापि कालिकादि- सम्बन्धेन अनुभवान्यस्मिन्‌ कालादौ हत्तेरप्रमिद्िरतोऽसमवेतेति | aera कालाटावतिप्रसक्तलादादह, , ^समवायिल"सिति। तथाच समवायसम्बन्धेन dete wa waufafa भावः। सखर्गादि-णब्दबोघधादौ ख्गदिकमनुभवामोत्यनुव्यवसायाभावात्‌, प्रत्यत्तल्वादन्यन्रानुभवत्म्‌, स्मतिब्पाहत्तोऽतुभव-व्यवहारः AT गान्यज्ञानत्व-निवन्धन इति मतेनाह (१) “अनुभवलत्रजातो”ति, तथाच निष्यृयोजनतया अनुभवत्वान्येति . fas स्ररणान्यज्ञाना- न्यासमवेतत्वे गौरवात्‌ स्मरणासमवेतल्मेवोपादेवमिति ara: | यद्यपि अनुभवत्व जात्यङ्गोकारेऽपि तद्याक्तिसमवेत-प्रत्यक्ला- समवेतघश्चसम वायित्व aad सुवचमेव, तथापि प्रत्यक्तादि- प्रमितिचतुष्कस्येव लच्तणमनेनोक्तं, तद्वयक्तिपदरेन प्रल्यत्तव्यक्ति (2) परिग्रर्‌ प्रत्यक्प्रसितेः, एवं शब्दव्यक्ति (2) परिग्रहे शब्दस्यापि मेन लच्तण-कथन-सम्भवादटेवसुपमितावपोति भावः! व्यास्तिन्नानं करणं परामर्भोव्यापारः व्यापारनव्यापारिणोरेकमेव जन्यताव- „^^ ~~~ ----~---------------~---------*------~~~------------------*~-~----------------------------------------- ~ - ~~ (१) नयेन्‌ दति ख, ग पुस्तकयोः | | (२) wf sara प्रमिति इति पाटः ग पुस्तके | (२) . शाब्द्विशेष इति ग पुस्तके । aE तच्चचिन्तासणौ अनुमानखण्डे ea, तयैव व्यापार-व्यापारि-भावसम्भवादिति मतानुसारेण “व्यास्िन्ञानलावच्छिे"ति, वङ्किव्याप्यधुमवत्‌ पव्बतवानिति विशि्टवैशिच्यबोधत्वावच्छिन्र-कायता-वारणाय व्याधिन्नानत्वाव- च्छिन्निल्यादि, व्याश्चिन्नानलावच्छिन्नाया कारणता तग्रतियोगिक Raa awed तद बच्छिनित्य्थः व्यासिज्ञानलावच्च्छिन्र- कारणताप्रतिदोगिकः-प्रल्क्चहत्ति-का्येता-वारणाय “विशिष्टपरा- मभेत्वावच्छित्ने"त्यादि । aa हि व्यासिन्नञानल्ावच्छित्रस्य ard तावच्छेदकं व्यािविश्िष्टज्नानलं, परामभशेस्य तु तादटशविशिष्ट- वेशिष्चज्नानत्वमिति Anquan: कायंतावच्छेद कमिति तदादाय प्रत्यच्चादौ नातिव्यािः। न च बद्किव्यासि-ज्ञानस्य तदव्यवहितो- त्रवज्कयनुमितिलं, वङ्किव्याप्यधूमवान्‌ waa इति wae लदव्यवहितो त्तर पव्वैतविशेष्यक-वज्गयनुमितिलं कार्यता वच्छेटकां sualfa नेकमवच्छेद कमिति वाचम्‌ । वद्धिव्याप्यो धूमः व्कि- व्याप्यरूपविशेषवान्‌ asad इति समूहालय्बनाम कव्या्भि-क्ञाना- व्यवहितोत्तरवङ्कयनुमितौ खजन्यपरामश्चमव्वन्धेन धुमोयव्यासि- ज्ञानस्य व्यभिचारितया, करणत्वाभावेन तज्जन्यतायामपि तादटश- धुमपराम शाव्यवहितोत्तर-ताटटणव्कयनुमिति तस्या वच्छेदकलत्वात्‌ | यत्त॒ व्यासिज्ञानलत्वावच्छिन्नकारणताप्रतियोगिक काय्यैताव- sera वह्कयनुभितित्वं. ^तदवच्छित्राः तहटितध्मावच्छित्रा पञ्चतविशेष्यकवहगनुमितिलस्य परामशेजन्यतावच्छेदकस्य SIT भितिल्व-घटितल्लादिति। तन्न व्याभिविशिष्ट-पव्वैतत्रैशिच्च-ज्ञान- त्वस्य तादटशपरामशजन्यतावच्छेटकस्य व्याभिविशिष्टवत्‌-पव्पैत- अनुमितिनिरूपणम्‌ | ८७ वेशिच्च-ज्ञानत्वरूप-तादटशावच्छेदकघटितत्वाद तिब्धापेरिति। केचि- दित्यखरसवोजन्तु, व्या्िशरौरटकलतावत्‌-पदार्थानां स्मृतौ fang विशेषणमिति at (१) यत्र परामशेस्तत्रव्यभिचारात्‌, व्यातिन्नानत्वेन करणतेव न, एवमव्यवहितोत्तरत्स्य तत्तदयरक्ति- विखान्ततया का्यतानवच्छेटकत्वात्‌ परामभशेत्वसपि न जनकः तावच्छेदकमित्यादि | | दौधितिः। at तु पक्तधम्मंतेल्यव cam विशेषं, तथाचं परक्ततासहक्षत-तादशपरामशजन्यत्मथः । यथोल्लाया विशेष्यायभावरूपाया वा पक्षतायाः प्रलक्च-वबारणायं पराम्शस्योपादानं, तत्त्वेन जनकत्वमेकावच्छेदेन तदु- भयजन्यत्वं च विवक्तितम्‌ । तेन वाधादिकालौनेन देवात्‌ प्रतियोगिविषयक्षेन परामशेन जन्ये पक्ततायाः ya तदुभयसमृहालम्बने वा नातिप्रसङ्गः । ATA नुभवलव्याप्यजातिमच्छविवच्षया च नाव्याप्िरिलाह- स्तचचिन्लम्‌ | इति ग्रीमदू-रघुनाथभिरोमणिक्रतायां दौधिती अनुमानखण्डे अनुमिति-लक्षणं समाप्तम्‌ |. (१) न्यायेन. ofa ग पुस्तके). ट्टः त्छचिन्तामणौ अनुमानखण्डे दौधिति प्रकाशः | “‘qaaaa’fa uaafafae पक्ते यदशता-ज्ञानं asta ९ ~ रि प्ति ~ । त्यथः । पत्तत्वस्य fatuwa च विशे्यान्वयिनाऽन्वयिलं, पत्त- धम्यताज्ञानेत्यच ज्ञानमेव पत्ततायाः परम्परया fare तदन्वयिनो या जन्यता AA पत्तताया West | तात्प््यं-वशाच्च ज्ञाने- सक्तादनज्वितस्य पत्तघ्यतादेरविशेषरणतवऽपि घश्चता-विरेषंण-पत्त- विशेषणोभ्रुत-पक्तताया अपि विग्ेषर्त्वेन जन्यतायामन्वयः । यथा लोडहितोष्णोषा fas: प्रचरन्ति इत्यादावुष्णौषस्य araatefaa- चितस्यापि तस्य विशेषणौभरूतलोद्ित्यं विगश्ेषणत्वनेष्टसाघनता- न्वयोति भावः. waded लत्तण-वाक्ये पक्ततासदक्षतत्व- सम्बन्धेन प्रथमज्ञाने विशेषणमित्यपि क्ित्‌। “यथाक्तायाःः सिषाधयिषा-विरहविशिषटसिद्धयभावरूपायाः कालायतीन्द्रिय- पटाथं-घटितलेन न प्रत्यच्लमतो “विशेष्ये "ति, विेषणवति विशिष्टाभावस्य विशेष्याभावरूपत्ात्‌, एवं विशेष्यवति विशि्टा- भावस्य विशेषणाभावरूपत्वात्‌, विशिष्टाभावस्यातिरिक्रतेऽपि यत्र विषयविशेषे सिषाधयिषाप्रयुक्तो नानुमिल्युत्पादस्तत्र सिद्ध द [१ > भावस्येव पत्ततात्वात्‌। एवं aa सिङिकाले सिषाघथिषाप्रयुक्तीवानु. fafa-wa सिषाधयिषाया एव पक्ततालात्‌, तस्याञ्च प्रत्यत्त- जनकत्वादतिव्याभिरिति परामर्णपादानमिति ara: | “aaa” © ~~ ana ५ ८८ 93 परामशत्वेन ; तच्छेनेव्यस्या कूत(१)माह “arael’fa आदिना (१) आक्रतमित्यत्र फलमिति a पुस्तके | अ्रनुसितिनिरूपणम्‌ | TE सग्रतिपचपरि ग्रहः | तचानुमिति-सामग्रयभाव-प्रद्थनाय । “Sara” ख सामग्रो-वणत्‌, गप्रतियोगौो"ति सिद्धयभाव-प्रतियोगि-सि्ि- विषयकैनेलयथः। अत च सिदितप्रकारकसिदि-ज्ानत्वेन सिद्ध भाव-जन्यतावच्छद क-तल्लौ किकप्रत्यच्त्ावच्चछिन्नं प्रति जनकत्वं मिश्ादौनां सम्मतम्‌! तेन एकावच्ख्टेनेत्यस्यापि सं सूचितम्‌ | एकावच्छटेनेतल्यस्य फलमाह ^तदुभयसमूह्ालम्बन” इति-- न च परामभे-प्रत्यक्चे परामर्शेन कारणत्राभावात्‌ एकावच्छेदे- नेति व्यथेमिति वाचं बह्किव्याप्यधूमवान्‌ पव्वेतो नास्ति fear भावश्चेति समृद्ालम्बने तात्पर्यात्‌ । यदि च विशिष्ट-वेशिश्च- बोघधलावच्छिन्नं प्रति विशेषणतावच्छेदकप्रकारक-घौत्ेन न हेतुलं, अभावोपनोत-ज्ञानं प्रत्यपि प्रतियोगितावच्छेदकप्रकारक-धौलेन न हेतुत्वं, तटा सुख-व्याप्यदुःखवदात्-भिन्रमिदं सुखवानात्सा सिद्धयभावशेति समूहालभ्बनेऽतिव्धासिद्रष्टव्या | “तच्चिन्त्य"भिति। चिन्तावोजं तु परामशे-जन्यतावच्छेदक कोटौ तल्लिङ्गकतवं निविष्ट, पक्तता-जन्यतावच्छेद क-कोरौ तच्रिवेश्टनमफलम्‌ । यदि च विष- यिता-समस्बन्धेनावच्छेद कस्येक्यं विवच्यते तदा नायं दोषः। पव्वैतो afsatfafa सिद्खयभाव-काय्ये तावच्छेदकं पव्व॑तो वह्धिमानित्यनु- भितिलवं, वद्किव्याप्यधूमवान्‌ uaa इति wage काय्यताव- च्छेदकं धूमलिङ्गक-पव्यैतोवद्किमानित्यनुमितिलम्‌, उभयत्रैव वद्किमत्व्वतस्य विषयतयावच्छेदकत्वात्‌ | न च पक्तावच्छेदक- सामानाधिकरस्येन सिद्यमभावस्य काथ तावच्छेदकं पत्ततावच्छेदक सामानाधिकरखमाच्रावगाद्यनुमितिलम्‌, पव्वेतत्रसासानाधि- १२ €० तच्चचिन्तामणो अनुमानखण्डे कररयेन ware प्भतविशेव्यकवद्धयनुमितित्वं waa: टेन वद्धयनुमि ति-साधारणं, पन्धतत्वावच्छदेन वद्धिव्याप्यपरामभ- स्यापि तस्ामानाधिकरखावगादहित्रेन व्यभिचाराभावात्‌ इति वाच्यं मवच्छेटकावच्छटेन सिद्धभाव-सामानाधिकररखावगाहि- परामभेयोरेव प्रकते निवेशात्‌ | पव्तल्रसामानाधिकरखयेनानु- मितिल्स्य तदुभयजन्यतावच्छेदकत्वात्‌, अवच्छेद कावच्छेदेनानु- भितावपि सामानाधिक्ररयावगाहिलस्य सत्वादिति दिक्‌) इति खरौमह्नवानन्दोये तच्छचिन्तामणि-टोधिति-प्रकारे अनुमानखण्डे अनुमिति-ल्नणं Waray | अथानुमान-लक्त णम्‌ | aifafa: | “qn fata (१) न च व्याप्रादि-ज्नानजन्य- ज्ञान-कर णत्वेनेतरभेद-साघने व्याप्िन्नानत्वं तादात्मा- सम्बसेन व्याप्रिन्नानमेव वा गमकं, व्यापेरननुगसमे- ऽपि अधिकस्य भागासिदि-वारणमाचप्रयोजनत्वादिति वाच्यं फलोपडहितस्य लच्छतया व्या्िज्ञानत्वादेरति- प्रसक्तलात्‌, करगत्वनिष्ठव्या प्रस्ता शन्नानत्वत्वा्यनव~ . (१) शः र७ पः & मूलं दर्व्यम्‌ | अनुमाननिरूपणम्‌ | ९१ च्छे दात्वादातिरेकव्यापिगमकतया AAA शङ्धानवकाशा- afa | इति श्रीमद्‌ रघुनाथशिरोमखिक्लतायां दीधिती अनुमानखण्डे अनुमान-लक्षणं समाप्तम्‌ | दौधिति प्रकाशः । ^ व्यासिन्नानलं” व्यािप्रकारकन्ञानलं, पक्तघम्धतांशे arfa- प्रकारकल्वन्निश्चयविन छ्तुतायां, व्यािप्रकारकन्नानलस्यापि निवेशात्‌ । व्यासिक्ञानलं व्यासिप्रकारकपक्तघ्तानिश्चयलसिति aa: | व्यािप्रकारकन्ञानल्टेलघुव्यासिप्रकारकन्नानघटित- ald, तस्यैव तादास्ेयन हेतुलसुचितभित्याश्येनाह —“arerait- ने"ति ननु ara: साध्यसाघनभेटेनाननुगतत्ात्‌ व्या्घिन्नान- जन्य-त्स्ितादटणएजातिमल्करणएत्वस्य सकलव्यास्धिन्नाननिष्टलात्‌ भागासि्ि-वारणएमेवाधि कां श्प्रयोजनं स्यादत are । शव्याप्षिःरिति “अधिकस्य ताहटशणजातिमत्करणत्वस्य ; “भागासिद्ोः"ति, तथाच व्यास्िग्रहानोपयिकतेन न तत्‌ साथंक्यमिति (९) भावः । फला- यो गव्यवच््छिन्नं कारणं करणमिति लकणाभिप्रायेणह “फलोप- हितस्ये"ति तथाच फलानुपदहहितेऽपि व्यात्िज्ञानल-सत्वेन व्यभि- MUTA «Atenas फलोपधानरूपं Fa: (१) साथैकत्वसिति दति ख पुस्तके | ९२ तच्छचिन्तासरौ अनुमानखरडे काव्यमिति भावः। अनुमिति-खरूपयोग्धस्य लच्यत्वेऽपि न लि (रित्यधिप्रायेणदह-“करणतव"ति तथाच ufasfa न्याया- © nm [मे arf fa ८८ त्वहं ११ ई दसिभेदटान्न वेधध्यसिलति ara: | “ज्ञानलल्ादो"त्यादिना न्नानगत- परिग्रहः (१)। यदपि व्या्भि-ज्ञानत्वमेव करणत्वं, तस्य च व्या्चि-ज्ञानत्त्वेनेव ताटश्व्यासि-ग्रह-सम्भवः | तथापि anfa- ज्ञानान्तरतस्तिकरणतान्तरस्य प्रक्लतविशेषणं विना व्या्यग्रहा-(२) तस्य साधकत्वमिति भावः (र) 1 सखरूपसय्वन्धरूपकरणता fase वेत्यपि वदटन्ति। तहशन्ञानलं परामर्शं तस्य करण- ल्वानात्कत्वादन्धिमेद इत्यन्ये | धूमप्रागभाववदश्धिमेदेऽपि वेयथ्थ- fafa मतेनाह “व्यतिरेकेति ईत्वभावनिरूपितसाध्याभावनिष्ठ ~ © es) | व्याप्रेग्राद्यतया हेतोवयय्य-शद्ानवकाशददिति ara: | इति ओखोमङ्भवानन्दोये तच्चचिन्तामणि-दौधिति-प्रकारे अनुमानखण्डे अनुमानलकच्णं समाप्तम्‌ | अथानुमानखरूपनिरूपणम्‌ | eifafa: | लिङ्स्यानिलयलेऽप्यनुमितिकरणखय aqua: प्रत्य- चौ पजौवकलवं व्यबस्थापयन्नाह “agfa” (४) अनुभिते- (१) न्ञानत्वत्वाटोत्याद्पिटाद्वयाश्चिन्नानत्वपरि खद दति ख wae | (२) व्याप्रेरग्रह्हाद्दिति ग पुस्तके | (र) fame: दति ग पुस्तक | (४) छः २७ पः € YH दर्व्यम्‌ | अनुमानसखरूप-निरूपणम्‌ | ९३ जानाकर णक ज्ञानत्वेन प्रल्यक्त-सिति-मष्यनिबैशे तत्‌- करणस्यापि प्रलन्नप्रमाणान्तभाबः स्यादिति तच्चिरस्यति ““तच्े*त्यपि कञ्चित्‌ | इति श्रीमद्‌-रघुनाथ-शिरोमणि-क्षतायां दौधिती अनु- मानखर्ड अनुमान-सखरूप-निरूपणं समाप्तम्‌ | दोधिति प्रकाशः | “अनिल्तवेऽपो” ति यदपि भ्रनित्यमपि wa न खरूपतः प्रल्यक्तोपजोवकं तथाप्यदृष्टदा राऽनित्यमा तस्यैव vais सम्भवतोति तथोक्तम्‌ । “ज्नानाकरणके”ति ज्नानत्वावच्छिन्र- करणकल्राभाववजन्ञानतं, ज्ञानकरणकत्वव्यभिचायेनुभवतव्याप्य- जातिमच्वं वाधेः । श्रतानुमिनोमि न साक्ञालारो मी त्यनुव्यव- सायवलादनुभितेरपि प्रत्यक्त-व्ैजात्य-सिङस्तत्करणएस्यापि वेल क्षण्य- मवजेनोयम्‌। अतोऽनुमितावुक्तलच्णातिव्यासिः फलवैजात्या- घौनप्रमाणवेजात्यस्य (१) नापवादिकैत्यखरसः कश्िदिव्यनेन सूचितः (2) 1 इति Magaraaa तचविन्तामणि-दोधिति-प्रकाशे अनुमानखण्डे अनुमान खरूप-निरूपणं समाप्तम्‌ | (४) प्रमाणवेजात्यसेत्यल प्रमाखान्तरत्वकल्मनस्छ द्रति ख, ग पुस्तके | (a) दशितः दति ग पुसके। ९४ तच्चचिन्तामणौ अनुमानखर्डे तत्चचिन्तामणिः | अधानुभानं न प्रमाणं योग्योपाधौनां योग्यानु- पलब्धाऽभावनिश्वयेऽप्ययोग्योपाधिशङ्लया व्यभिचार संशयात्‌ | शतशः सहचरितयोरपि व्यभिचारोपलस्पेसच, लोके धूमादि-दशनानन्तरं वह्भयादि-व्यवहारश्च Tall ` बना-माचात्‌ । संवादेन च प्रामाण्याभिमानात्‌ इति नाप्रलक्तं प्रमाणमिति। न sara माण्य-साधने FE-ATT AIA FAM | VASA सन्दिग्ध-बिपय्धस्तान्यतरं प्रल्थवच्चात्‌ । तयोश्च पर- HAMMAM, अनुमानमप्रमाशमिति aarp प्रामाण्याप्रामाण्ययोर्व्याघाताच्च | अपिचानुभानाप्रा- माण्ये प्रल्यत्तस्याप्यप्रमाणत्वापत्तेः, प्रामाणवस्यानुमेय- त्वात्‌, BAT प्रामाणा-ग्रहे तत्‌ संशयानुपपत्तेः ; व्या्चि-ग्रहोपायश्च वच्यते । दति श्रौ मद्‌-गङ्गेशो पाध्याय-क्रते तच्वचिन्तामणौ अनु- मानखश्डे अनुमिति-तत्करण-सखरूप-निरूपण- सहितानुमान-प्रामाणप-निरूपणं समाप्तम्‌ । Rae Ra aeRO ATR अनुमानप्रामाखनिरूपणम्‌ । ` ey अधानुमानप्रामाखणनिरूपणम्‌ | दौधितिः। अनुमानप्रामाग्यं परौ्चितुं चार्व्वाक-मतमुल्याप- यति “अथेति । “अनुमानं अनुमात्वेनाभिमतं धूमादि-्नानं, असत्खाल्युपनौतमनुमानमेव वा, “संवादेन” संवादाभिमानेन, सम्भ्रावितस्यासतोऽनु- TAA परमाधसत्‌-खलक्त ए-साक्तिणाध्यक्तेणानु- Faq | अध्यन्चमूलक-विकल्योल्लिखितव्वादा संवादः | अनुमानाप्रामाण्ये च तन्दूलक-समय-निणयायधौन- प्रहत्तिकयोः शब्टोपमानयोः सुतरमप्रामाश्यान्नाप्रल्यक्तं प्रमाणमिद्याह “satvatfe । “अप्रामाण-साध- aw? प्रमाणता-प्रयोजकरूपशुन्यत्वेन | “टृष्टसाध- qe? साधम्धादशनस्य वा, नन्वभिहितमेव aaa सम्भावनां भावयति सम्धावनेनैव च वहुशो व्यवहार-डतुरिचयत अह “sqara’ fafa | ननु न बयमापाततो भरम-जनकत्व-लक्तयमप्रामाण्यं निरूपयामो, येन रमस्य विषय-वाधाघौनतया प्रामाखं सम्भाव्येतापि, परन्तु प्रमा-करणत्व-व्यतिरेकम्‌ अत आह “अपि “afar, “खतः इति a चानु- ९.६ तच्चचिन्तामणौ अनुमानखण्डे गताकारासंस्पशिनि परमार्थसत्‌-खलक्षण-साक्तिणि ख- संबेदन-संविदित-प्रामाण्ये निकिंकल्पकन्नाने नाप्रामाण्यं सन्दिद्यते, परन्तु तदुत्तरभाषिनि ससुल्लिखितालोका- नुगताकारे सबिल्यक एवेति वाच्यं निव्विंकल्पकस्य सन्रावावलस्बनत्व-खविषयत्व-प्रामास्यावगादहित्वानाम- ` नुमानाधीन-सिद्चिकत्वात्‌ । सर्व्वमिदं सति व्याभि- निश्चये सात्‌, A Ua तुन सम्भरवल्युपायाभावादिल्यत आह “carey fa | इति ओौमद्‌-रघुनाध-शिरोमणि-क्रतायां दौधितौ अनु- मानखण्ड अनुमान-प्रामाणा-निरूपणं समाप्तम्‌ | दटोधिति प्रकाशः | सिद्यसिदिव्याघातादाह “अनुमानतेने"ति qe परते नाप्यनुमान-पदं संगमयति “असदिति तन्मते पटानामलीके वि ण्व शक्तिरनुगताकारमात्रस्येवालोकत्ादिति। प्रमारणन्तर- विषय-खलक्षण(१)विषयकत्व-रूपसंवादटो न सम्भावनायामलौक- (१) सखलच्ण-लच्षणं यथा-संक्तेपशारोरके अः १ स्लोः५१६। लच्यसखद्धपमपि सदुयदसष्य साक्षात्‌ अधथांन्तराद्धवति भेटकमेतटा्छः | अख सखलच्चणतयेव तु wae खं fag द्रवं जलमितोटशमल्‌ लोके ॥ अनुमानप्रामाखनिरूपसम्‌ | ९७ विषयिखामत are “संवारे"ति। यथाञ्ुता्थं-वल्याग वौजमाडइ “खन्भावितय्ये "ति sea डेतु“रनुगताकारस्ये°ति, परमारथ-सन्‌ यः खलक्षणः तन्मातलरविषयकेरेत्यथः | “सख"मसाधारणम्‌ अनेक- देथ-कालाघ्रनति-सखातमकं, तदेव “लक्षणं” व्यावर्तकं यस्य, तन्मते भेदेन धब्धधञ्जि-भावस्यानभ्युपगमात्‌ । रतेनातुगतधससग्वन्धेन तस्य व्यावत्तकत्वे, सदसत्‌-सम्बन्धाभावात्‌ कथं तस्य परमार्सक्च- भिति शङ्गा निराक्षता। ननु तन्मते नैतत्‌ सम्बाद-लक्तणं पूर्व्वा पराध्यतव्यक्योरेक कस्रलक्षणएविषय कत्वात्‌, (१) जगतः चणमभङ्- लात्‌ (२) । किच्च निरुक्रसंवादस्य परमाथेसदिषयघटितमू्तिकस्य विकल्येनासंस्पर्णात्‌ (2) कथं ्रमोऽपौत्यतस्तन्मतसिडं संवादभेवो- पपादयति “aqaugaan’fa, शशविषारदि-विकल्यानामनादि- वासना-परिपाकमात-मूलकानां वारणाथे“मध्यच्ठसूलके-ति । aa “सम्भावितस्य? त्यनुषज्यते | तथाच सम्भावितस्याध्यच्मूलक- विकल्ोल्ञिखितत्वात्‌, सम्भावनाया मष्यच्सूलकविकल्पोल्िखित- विषयकल्वं संवाद saute पञ्चम्यनुपपत्तिः | समयसश्मावनर्यव- शब्दादेः प्रहत्तिः स्यादत उक्तं “निरंये"ति arfeat आकाङ्कादि -तात्मथादि-निणेय-परिग्रहः । “armed प्रमाणमिती?ति (४) (१) व्यत्तयोरेकसखलच्चणापिषयकलत्वात्‌ ofa घ पुस्तके | (२) wwursara इति ख, घ षुस्तकयोः| (९) सुविकल्यकेनसंस्पशांत्‌ इति ग पुस्तके | (४) रएतदेवान्यनराष्यक्त-- प्रमा णसेकं प्रत्यकं AT भूतचतुषटयम्‌ | WIE मरणान्नान्यः कामार्थौ पुरुषाधेकौ | १२ द AMMAN स्नुमानखर्डे तथाच खाभिमतस्य प्रत्यत्तातिरिक्ते प्रमाण्लाभावव्यवस्छापन- स्यानुगुणतेमैवानुमानाप्रामाणख-साधनं चाव्वषेकस्येति भावः । Snare प्रमाणेऽपि सच्वादप्रसमाणसाघर्यतेन न प्रमाणत्वाभाव-व्याप्यतेत्यत आह “प्रमाणदेति प्रमाणता-प्रयो- जकाम्‌ इन्द्रियत्वं व्याधिनिश्चयल्लादि चेकतरसिद्धं, तथाच ga व्यभिचार-शद्नोपवयैनं व्याि-निखयाभाव-प्रदसैनद्ारा प्रमाणता- प्रयोजकरूप-शून्यल-सम्पादनायेेति भावः । “ee” साध्वसाधन- aan निशितं तस्य “साधन्धय" साष्य-व्याप्यदेतुमच्-खरूपं तस्य, “ee” ्नायमानम्‌ अतोतत्स्याविवच्तणात्‌, तथाच क्ञायमान- साधश्चःस्येति aa.” । ज्नानकरणतापन्नमाञित्यपूरयति “array दशेनसेति” “अभिहितभेबे*ति “व्यवहारहेतु"रित्यनेनाज्वितं, तथाचानुमानाप्रामाख्यं पर कौोयसन्देहादिकं च aaa सम्भाव्य तत्तद्यवहारोपपत्तिरिव्यक् कल्यनमित्यथेः | केचित्तु अभि- हितमेव साध्यदेनं प्रमाणताप्रयोजकरूपशृन्यल-टशेनम्‌ | “सम्भावनां? अरनुमानेऽप्रामाखसम्भावनाम्‌ | ननु सश्भावनया कथं (१) श्रप्रामारयव्यवहयरः कथं वा परकोयसन्देहादिकमनि- Wis तदुच्छेदाय शब्दप्रयोग इत्यत आह “सम्भावनेनेवे”ति तथाच न डि WSC: कत्ता परलोककथा TAT | टे विनास्तिवेटात्मा कुभ्भवद्श्यतां पुरः ॥ इत्यादि एतन्यते प्रपितामहाटि-प्र्यक्ताजुरोधेन न्नानलत्षणसनच्िकषोपि प्रत्यक्षतः, एतत्‌ wa अदेतत्रह्म सिद्धौ प्रपञ्चितम्‌ | सश्भावन(यां दरति ख पुस्तके | अनुमानप्रामाणयनिरूपणम्‌ | ee परकयसन्टेदहादिकं सम्भाव्यैव तादृणणशब्द्प्रयोग इत्यथे इति व्याचख्युः । “आपातत” इति यावदसत्‌ख्यातिने व्यवख्ाप्वत इत्यथः । तस्सिद्धौ तु श्वमस्यासत्‌ख्यातिरूपतया अमजनकलत्व- सिद्धावपि नाप्रामाखाभाव-सिदिरिति भावः । “fasaara” fa श्रप्रामाखयाभाववति अप्रामाख्प्रकारकत्वरूपभ्चमत्वस्य विरशेष्येऽ- प्रामाखयाभाववन्तां विनाऽनुपपत्तरिति भावः। संशयो fe रजतलप्रकारकत्वासकरजतलप्रमाश्रमसाधारण-घन्यदभेनादिशे- wiewara भवेत्‌, तच wad (१) न (२) सश्नवतोत्याह “अलु- गताकारसंस््थिनोश्लयादिना। अनेन साधारणघश्वदस्धिन्नान- निरासः। “^परमायथंसःदिव्यनेन विशेषादशेनस्य निरासः। ताश सखनलच्णएविषय कल्वस्मैव व्यावत्तकधम्च- (२) विधया संशय- विरोधिल्वादिति। कोटिरूपविशेषनिश्चथमपि (४) दशयति “ससं aca fa खन खात्मकेन संबेदनेन dfafed विषयोक्षतं mare यस्येति । सविकल्यके संश्य-कारणोपपत्तिमाह “ace” fa | waa प्रामाखश्चद्लाविरडे कंथमिद्दरियाथेसन्निकरषनन्तर सुत्पने- ऽप्रामाणयसंणयानुभव saa are ^तदुत्तरभाषिनौी"ति “ag- (१) wad चाव्वाीकमते द्रत्यथेः तन्मते त॒ रजतत्वप्रकारकत्व' न प्रसात्वसमाना- शिकरणं निष्विंकल्यक एव प्रमात्वङ्ोकारात्‌ aq च वल्मकारकत्वाभावाद्िवि ध्येयम्‌ | (२) wad aa डङ्ति ख पुस्तके । (३) wa दति नास्ति ख gee | (8) प्रामाख्यद्पविशेषनिच्चयसपोत्ययेः | १०० तच्च चिन्तामणौ अनुमानखण्डे ल्लिखितो विषयिक्ततो ्लौकानुगताकारोः येन aa, ‘qata’fa ्रसदविषयकले सति सदिषयकत्वं सनमातावलम्बनतवं तच्च न नि््धिकल्यक-विषयः। असद्वटितमूत्तिकल्वादिषयिता- नवखापाताच्च | न च तदपि सम्भावनोयं, तथा सति naa सन्मावावलम्बनत्-प्रामाखादोनाम प्रामाखिकल्वापातात्‌, सम्भाव- नायां प्रमारत्राभावादिति मावः (१) । wafaeq अनुमान- 1) प्रामाखसाघनम्‌ | इति ौमद्ववानन्दौये तच्चचिन्तामणि-टौधिति-प्रकाओे अ्रनु- AAW अनुमान-प्रामाख-निरूपणं समाप्तम्‌ | (१) तथाच निव्विकल्पके सन््ालविषयकत्वविषयतायां खविषयकत्वविषय- तायां प्रामाख्यविषयवतायान्चाद्धसानमेव प्रमाणमित्यवश्यं वाच्ये दूति भावः| नयो व्या्िपञ्चकप्रकरणम्‌ | १०१ अथ व्या्चिवादे व्याप्धिपञ्चकःप्रकरणे ` त्चचिन्तामशिः | नन्वनुमिति-हतुव्या्धि-ज्ञाने काव्याः? नं तावदव्यभिचरितत्वं ; तद्वि न साध्याभाववदद्रत्तितवं, साध्यवद्धिन्नसाध्याभाववद्‌ व्रत्तित्वं, साध्यवत्मतियोगि- कान्योन्याभावासामानाधिकरण्यं, सकलसाध्याभाव- वच्िष्ठाभावप्रतियोगिववं, साध्यवदन्यादत्तिवं वा, केवलान्वयिन्यभावात्‌ | इति श्रीमद्गङ्गेशोपाध्यायक्तते तत्वचिन्तामणौ अनु- मानखण्डे व्याप्निपञ्चक-प्रकरणं समाप्तम्‌ | अथ व्यासिपञ्चकप्रकरणे fafa: | समारब्धानुमान-प्रामाणा--परौल्ञा-कारणौभूत- व्याप्धि-मरहोपाय-प्रतिपादन-निदानं व्या्चि-खरूप-निरू- पशमारभते “नन्वित्यादिना | अरघ व्याश्चिपञ्चकप्रकरणे दौधिति-प्रकाशः। ‘qa’ fa समारब्धा या अनुमान प्रामाख-परोक्ता तत्‌- कारणभूतं यदयास्ि-ग्रहोपाय-प्रतिपादनं तस्य निदानमिलथेः | व्याति-सखरूप-ज्नाने हि व्यभिचार ज्ञानाभावोऽव्यभिचार ग्रहे, (१) न (१) away ofa घ पुसके| १०२ तच्चचिन्तामणौ अ्रनुमानखर्डे सहचारग्रहश्च समानाधिकरणत्तिघूमत्वरूपव्यासौ सह चारां शस्य विशेषणतया तजक्नानोपयोगिलेन प्रतिपादधितुं wad, नान्य येति भावः | दोधितिः। साध्याभाउवदद्रलित्वस्याव्याप्यहत्तिसाध्यक As- ` तावव्याधिमाशक्याह * ““साध्यवद्धिद्चे"“ति साध्यवद्धिन्र यः साध्याभावस्तददद्रतित्मथंः | दौधिति प्रकाशः | ‘sara’ fa, कपि.संयोग्ये तहन्चत्वादिव्यादाविव्यधेः। साध्य. वद्धिन्नो यः साध्याभाववानिति कखधारये ( साध्याभाववच्छस्या- व्यावत्तं कलेन) (१) साध्याभाववदित्यस्य वेयध्यमित्यतः सपमोतत्पु- ata व्याचष्टे “साध्यवद्धिन्ने"ति, न च साध्यवद्धिन्रेन समं safa- * GACH | यद्योतज्ञच्रणे स॒ाध्यतावच्छेट्‌कत्वेन यावद्धस््रानतुगमय्य तदिशिष्टावच्छिद्धप्रतियोगिताकाभावो fata तदाऽप्रसिद्धिः, जगति सव्वखेव साध्यतावच्छेटकतया सब्यैतलेव afafga साध्यतावच्छेद्‌कावच्छिच्न-सन्त्वात्‌, यदि च स॒रध्यतावच्छेट्काद्यात्मकं वद्कित्वाटिकं विशेषत उपादाय नानालत्षणमभिप्रेतं तदा लच्छभेदखावश्यकत्वं, अन्यधा सव्वेलन्तषणखव्याघ्यापत्तेः। wy कपि संयोग्येतदुच्चत्वादिव्यादिस्यलोयख कपि-संयोगत्वावच्छिन्नाभाववट्टस्तित्वरूम- लच्त णखा सम्भवेनाव्या्यभिधानसखासड्न्यापत्तेटोधितियन्धालुपप्रस्िरिति । wae समाधानं ; साध्यतावच्छेट्कतवं उपलच्णविध्यावद्किवाद्युगमकं, ay प्रखताचु- सितिविधेयतावच्छेटकत्वष्हपं, प्राचां सते प्रसंतत्वं अचुगतविरेषविखान्तः तथाच प्रञ्मतादुसिति-विश्रेयतावच्छेट्कतोपलच्ितधम्द्यैवच्छिन्नाभाववट्टत्तित्व-्हपखानु- WI ल्त णतवात्‌ लच्छ-मेट-कल्यना-विर दे णाव्याश्रिटानं सज्घवल्येवेति ara: | (१) wafafsa-uret नास्ति ख पुस्तके । | व्यािपञ्चकप्रकरणम्‌ | १०३ लस्यान्बथाभावात्‌ यथा सत्रिवेशे न caafafa वाच्यं अरभेदेन- साध्यवद्धि्नान्ित साध्याभाव-सम्बनििनोऽवत्तिवान्वये साध्याभाव. वच्छस्याव्यावक्तं कत्वेन aaatq साध्यवद्धिब्राघ्र्तित्वस्येव (१) सम्यक्ल्लादिति। न चाधिकरणमेदेनाभाव-मेद-पकत्च एव एतल्लच्णभिति साध्यवद्धित्रे योऽभाव इत्येतावतेव सामन्ञस्ये साष्यपदट-वेयध्थसिति वाचं व्याप्यदत्तित्राव्याप्यत्तिल(२)रूप- विरूदधब्य-संसर्गणए भ्रव्याप्यव्रत्ति(३) संयोगाभावात्‌ गुणादिहठत्ति- संयोगाभावस्येव भित्रत्लोपगमात्‌, न तु घटल्राभावाद्ेरपि अ्रधि- करणभेटेन मैदाम्युपगमो,मानाभावादिति(४) । यदि चाभावमात- स्यैवाधिकरणमेदाद्ेद इति adden) तथापि साध्याभाव त्यताभावत्वं भावाभाव-साधारण(५)सुपात्तं, अन्यधा acaq- भाववान्‌ पटलयादिव्यादौ अभावसाध्यक भावभिन्रसाध्याभावस्या- प्रसिद्धयाऽव्यासिः स्यात्तथाच साध्यवद्धिन्ने aad यो द्रव्यत्वरूपो द्रव्यत्वाभावाभावस्तदति धूमादैवृत्तितेनासम्भवोऽव्यास्तिवीस्यादतः “साध्ये"ति। साध्यभाववच्छच्च साध्यवत्ताय्रहविरोधिग्रहविषय- सम्बन्धेन ¦ मेन कालिकतथा saad देशिकविशेषण- तया साध्ये ्ासमलत्ादिडैतौ नाव्या्िः | (१) साध्यवद्धिन्नी याटत्तित्वखेव इति ख, घ पुस्तकयोः | (२) व्याप्याव्याम्यदटचित्व दरति ख पुस्तके। (९) अव्याप्यषत्तोत्यत gaze इति पाठः ख पुस्तके | (8) तथाच engquergurent sfearq धूमादित्यादावव्याश्निरिति भावः। (५) भावस्ाघ्ारण दति ख पुस्तके भावाभावसाधारणपर दति ष पुस्तके अले च उपात्तसिति नास्ति | १०४ तच्चिन्तामणे अ्रनुभानखर्डे टोधितिः। Hast संयोगाभावस्य भिन्नत्वे मानाभावादाइ “arama”? इति । दोधिति प्रकाशः । “aarerfafa तथाच साध्यवद्धिन्ने quel यः कपि- संयोगाभावः स एव द्रव्येऽपोल्यव्यातिः। इदसुपलच्तणं aza- घट काशसंयो गान्यतसभाववत्‌ अाकाशलादित्यादावप्यव्याभिः तत्र fe साध्यवदह्धितरे घटे यस्ताटगः संयोगरूपः साध्याभावस्तदति आकाशत्वस्य awl न च साध्यवडहिन्रहस्तित्वविरिष यः साध्याभावस्तददठत्तित्रमिव्य॒क्तौ न दोष इति वाचं साध्याभाव- पद-वेयथ्यात्‌ | दोधितिः। तोः साध्यवत्पक्चमिन्रटृष्टान्तद्रत्ित्वेनाव्यापेराह ""सकले"*“ति। साकल्यं साध्याभाववति साध्ये च बोध्यम्‌! साध्याभावो वा साध्यतावच्छेद कावच्छिन्न- प्रतियोगिताको area विपक्तेकदेशनिष्टामाव-प्रति- योगिनि व्यभिचारिणि नातिव्याश्चिनं बा नानाव्यक्ति- साध्यक-सदं तावव्या्िः। अनव्याप्यदहत्तिसाध्यकव्याप्यहत्ति- aeat अव्यासेर्व्यभिचारिणि चाव्याप्यहत्तौ अतिव्यापरे वारणायाभावदये प्रतियोगिव्यधिकर णत्वं बोध्यम्‌ | व्याधिपञ्चकप्रकरणम्‌ | १०५ हेत्वभावोपि प्रतियोगितावच्छेदकाबच्छिन्नप्रतियोगि- व्यधिकरणः, तत्मतियोगिल्ञ्च ईतुतावच्छेद करूपेण बोध्यम्‌ । तेन gaat साध्ये विशिष्टसच्वादौ arate, न वा विशिष्टसत्तात्वादिना तादटशाभाव- प्रतियोगिनि सन्ताटावति प्रसङ्गः | दोधिति-प्रकाशः | fafsnaad साष्यत्मित्यभिप्रायेणोक्तं “साध्यवत्परक्ते"ति। “gaara fifa ars वत्तिघम्धानवच्छिन्नप्रतियो गिताकल- नान्योभावविशेषणतवे (१) waguara agatfearteraa लक्तण- गमनादसम्भवो न भवतोति भावः| साध्याभाववति साकल्यप्रवेणश एव साध्ये साकल्यं साधेकमिति me प्रथमं साध्याभाववति wae व्याचष्टे “arararaad?”’ fa, साध्या- भावे साकल्यदाने तु धूमवान्‌ बह्ेरिल्यादावतिव्या्िः तत्तदृदा- वतिल्लावच्छिन्नप्रतियोगिताकाभावघरितसाध्याभावस्तोमस्य प्रति- यो गिवेयधिकरणावच्छिन्नस्याधिकरणे गुणादौ वज्कयादेरभावसत्वात्‌, safes एुथिवोल्राभाववान्‌ जलत्वादित्यादौ, aa तत्तदिपन्ला- वत्तितावरच््छिन्नाभाव-घरित-साध्याभावस्तो माधिकरणस्या-प्रसिदधे- रिति तन्नोदाहतं(२) ननु बद्किमत्यपि सकलबद्भयभावसन्तवादव्यासिः व्यासन्यस्तिधन्धानवच्छित्रप्रतियौगिकत्वेनाभावविगेषणे तु जाति- (१) faded इत ग, घ पुस्तकयोः |. ` (२) तन्न द॒त्तं दति ग पुस्तके] १४ १०६ तच्चचिन्तामणौ अनुमानखण्डे मान्‌ सत्वादिल्यादावव्या्िः तच पृव्बक्तणत्रत्तित्वविशष्टसकल- जात्यभावस्य जातिमव्यपि सत्वात्‌ | न च सकलसाष्यस्य तद्वयक्तिलावच्छिन्रप्रतियोगिताकाभावा एवात निवेश्या गुणन्य- लविशिष्टजातिमान्‌ सच्वादित्यादावतिव्यापेस्तत सकलखाध्यान्त- गेतायाः सत्तायास्तदक्तिलावच्छिन्नाभाववति जात्यादौ सत्ताया अभाव-सच्वादतः “साध्यतावच्छेदके"ति 1 “श्रव्याप्यत्रत्तिः इति कपिसंयोगो एतच्छादिव्यादौ हेतोरव्याप्यत्तस्तिते तु तचाभाव- waa नाव्यासिरिति ara: | यद्यपि aura) प्रतियोगिन्यधिकरणत्वा वश्यक (२)तल्ा(३) दव्याप्यह्वत्तिसदेतावव्यात्तिः सम्भवति तथापि यघाञ्रुतस्य नाव्यािरिति “arava । “व्यभिचारिणो ति । एथिवौ कंपिसंयोगादिल्यादौ ; “जअभावदयेःः साध्याभावे हेलभावे च; प्रतियोगिवैयधिकरण्यं साध्यतावच्छेदकसम्बन्धेन तुता वच्छेटक- aaa (8) यथायथं बोध्यं, तैन द्रव्यल्प्रकारकैत्रमावान्‌ द्रव्यात्‌ अयमात्माज्नानादित्यादौ नातिव्यािरव्यासिन्वी (भ) द्रव्यलप्रकारक-यद्ममायां गुणादिकं न विषयः सैव प्रमा एतत्पदेन ude, तेन द्रव्याणि यावन्ति wa प्रमेयमिति सम्बुद्ालम्बनद्रव्यत्वप्रकारकप्रसाया विषयतया केवलान्वधित्वेन (१) देत्वभावेपि इति ग, घ पुस्तकयोः | (२) वेयधिकरण्यस्छावश्रयक इति घ पुस्तके । (2) आअआवश्यकत्वाटेव दति ग पुस्तके | (४) सम्बन्धेन च इति ग पुस्तके | ५) नाव्याप्रिरतिव्याप्धिष्नां इति घ ree | व्या्चिपञ्चकप्रकरणम्‌ | १०७ समवायेन तदभावस्य सम्बन्धसामान्येन प्रतिथोगिव्यधिकरण- लासन्षेऽपि न afar: “हेत्वभावोऽपोःःत्यादिना साध्या- भावोऽपि प्रतियोगितावच््छेदकावच््छिन्नप्रतियोगिव्यधिकरणो बोध्यः । तेन गुष्णन्यत्रविशिषटसत्तावान्‌ जातेरित्यादौ नाति - प्रसङ्गः (१)। न च साध्याभावोऽपौल्येव वक्लसुचितं अपिना हेतभावससुखय इति किं न ad, तधा सति anfanfrafaaa तत्पदेन हेललभावपराम यौ नुपपत्तेः, हेत्वभाव प्र तियोगित्वभिल्ुक्तौ च शब्ट्-गौरवादिति । क्रमेण विशेषणयोः फलमाह “तेनेत्यादिना, अतर च निर्क्तप्रतियोग्यनधिकरण्ठत्तिलविणिष्टसाध्याभाववत्‌ सकलनिष्ठनिर्क्प्रतियोग्य -नधिकरणव्रत्तित्वविशिाभावप्रतियो- fad हेतौ ara, तेन कपिसंयोगौ एतल्रात्‌ कपिविभागाहेत्यादौ प्रतियोगिसमानाधिकरणभिन्रस्य साध्याभावसख हेलभावस्य चा- प्रसिद्धावपि (२) प्रतियोग्यनधिकरणवस्तियः कपिसंयोगाभावः asta ga एतच्वाभावस्यासत्वेपि न त्तिः | दौधितिः। यत्रैकव्यक्तिकं साध्यं विपत्तो वा तच निधूंमत्वादि व्याप्ये aaa साध्ये निरव्वङ्कित्वादौ चाव्यािस्तच त्वभावस्य gene: प्रयेकं यावद्िपक्लाहस्तित्वादत are ““साष्यवदिति। (९) anes दति घ पुस्तके । (२) waifageaty दति ग पुस्तके | got तत्छचिन्तामणौ अनुमानखसर्डे दौधिति-प्रकाशः। साध्ये साकल्याप्रसिद्ेः, साध्याभाववति साकल्याप्रसिष्धेः, हेत्वभावे सकलसाष्याभाववदत्तिलवाप्रसिहेः 'क्रभेणाव्यास्ि-खेणो-(१) azar “aa” arent, अत्र साध्यतावच्छेद कावच्छित्रसाध्या- भाव-विवच्तणे साध्ये साकल्याप्रदेशणदाडह “विपन्लो"वेति “एक- - व्यक्िकः इति विपरिणामेनान्वयः (२) । इईष्वरभिन्रं घटल्ादि- त्यादापिव्यधेः । तच्रव्यािरिल्यये तनेन सम्बन्धः । ननु साकल्य मिहाशेषरूपं व्यापकल्पय्थवसितमत are “निदूमलादाश्विति, faguae धुमल्वावच्छित्र-सामान्याभावात्कस्य एकव्यक्तिक- लात्‌ सध्ये साकल्याप्रसिदिरेबेह दोष इत्यतो “व्याप्येति, arex- व्याप्यस्य wag साध्यतायां निव्वेद्धित्स्य व्यभिचारि- त्वात्‌ सडेतुलवाथेमाह(२) aaa’ ति निुमल्व(४)व्याप्वलेनेत्यैः | दौोषितिः। अचान्योन्याभावसश्य साध्यवच्वावच्छिन्चप्रतियोगि- ama ॒व्युत्पत्तिबललभ्यं, a fe भवति नीलो घटो घटादन्य इति | इति श्रीमद्‌ रधघुनाथशिरोमशिक्कतायां दौधिती अनु- मानखश्डे व्या्धिपञ्धकप्रकरणं GATS | (9) San इति नास्तिष पुस्तके (३) असङ्गेतुत्वाटत ars दूति ध पुस्तके | (२) faudliaaraa इति ग युके! (४) fagua sfa aria a yam | ११० तत्वचिन्तामणौ अनुमानखण्ड afar at घटल्लावच्छित्रप्रतियोगितासम्बन्धेन घरप्रकारक- नोघजनकलत्वं (१) वाचम्‌ । घटाटन्य इत्यादी च पञ्चम्या अरवधित्वेऽवधिसच्वे वा शक्तिस्तच च घटत्वावच्छिन्न ठदत्तितं घरटत्वावच्छित्ननिरूपितलवं वा सम्बन्धः। एवं घटस्याभाव इत्यादौ च ufaaifaa अनुयोगिते वा wera (२) घटत्वा- वच्छित्रउत्तिलादिकं संसगेः। कम्बग्रोवादिमाद्रास्तोव्यादौ चायोग्यतानिणंयशून्याभां श्मात्मकः wea) घट-तद- भावयोघेटल्लावच्छिन्रप्रतियोगिताया एव सस्बन्धत्रेन कम्बुग्रो- वादिमच्वावच््छिन्नप्रतियोगिताकत्वस्यासम्बन्धत्वात्‌ । न चात्र श्रमः कम्बुग्रोवादिमच्वस्यावच्छेदकतवे तस्याप्रकारत्वात्‌, नापि कम्बुग्रोवादिमचावच्छिन्नप्रतियोगिता (2) सम्बन्धेन घटस्याभावै तादृशप्रतियोगिताया अनोकत्वादिति वाच्यं कम्बुग्रौवादिमखा- वच्छित्नप्रतियोगितानामेव (8) सम्बन्धतया भानात्‌ । अभावस्य घटत्वावच्छिन्नप्रतियोगितयेव घटसम्बन्धिलया कम्बुग्रोवादिमच्ा- वच्छिन्रप्रतियो गितासम्बन्धेन घटासस्बन्धित्रेन तेन सम्बन्धेन घट- प्रकारकत्वात्‌ इति। wae घटपटौ नस्त इत्यत भूतलघच्यभावे घटपटयोरुभयत्वावच्छिन्रप्रतियोगितासम्बन्धेनान्वय इति दिवचन- प्रयोगः साघुलाथेः (५) । दाराः सन्तीतिवत्‌। भूतलच्यभावस्य (१) घटत्वावशिन्नप्रतियोगिताकत्व waite जनकत्व' इति घ पुस्तके | (२) sexe इति नास्ति घ पुस्तक | (२) ताकत्व दति ग पुस्तके | (४) विशकलितानां दत्यधिक पाठः ख पुस्तके) (५) द्विवचनख vamerya wea इति ख पुस्तके | व्यात्निपञ्चकप्रकरणम्‌ | १११ घटपटोभयल्रावच्छिन्निप्रतियौगितासम्बन्धेन घटपटयो (१)रन्वयः | तथाच भूतलघ्र्यभावोयौ घटपटौ स्त इत्यन्वय इति केचित्‌ भ्रूतलापेयत्रस्य सप्तम्यथेस्याभावो घटपटोभयत्रसामानाधिकर्खे- नेत्यपि कश्चित्‌ । तस्य जाती न सत्ता-द्रव्यत्त्वे स्त इत्यत गत्य- भावः! घटपटौ नस्त इत्यादौ च aca पटलमुभयतवं च ut स्यरसामानाधिकरस्यापन्नं प्रतियोगितावच्छेदकं न तूभयत्वमातं केवलं ace पटलं वा। यकिञिदुभयवति केवलघटवति कैवल- पटवति वा घटपटौ नस्त इति प्रल्ययात्‌। तादृशप्रतियोगिता- वच्छेद कावच्छिन्नं च घटपटोभयभेवातस्तदुभयवल्येव, न ताटश- Waar, | एवं दण्डो पुरुषो नास्तीत्यादावपि विश्ेषणविरशेव्यभावा- Ud पुरुषत्वं दण्डो द र्डत्वं च प्रतियोगितावक्छेदकमूद्यम्‌ | (2) इति Hae भवानन्दोये तच्छचिन्तामणि दोधिति-प्रकाशे अनुमानखर्डे व्याश्चिपच्चकप्रकरणं समाम्‌ | म~~~ ------~--- ~~~ (१) घटपटोभयोः इति ग पुस्तके | | | ` (२) सवद्धेटकमित्याट् कम्‌ दति ख धथुखवे। ११२ तत्वचिन्तामणौ अनुमानखण्डे अथ व्याधधिवादे सिंहव्याप्रोकलच्त प्रकरणे तत्चचिन्तामणिः | नापि साध्यासामानाधिकरण्यानधिकरण्तवं, साध्यदैयधिकरण्यानधिकरणत्वः वा, तदुभयमपि साध्यानधिकरणानधिकरणत्व' aq तच यत्किञ्चित्‌ साध्यानधिकरणाधिकरणे wa चाप्रसिम्‌ | इति Pansies तच्चचिन्तामणौ अनु- मानखशर्ड सिंहव्याघ्रोक्तलक्ञ-प्रकरणं TATA | अथ सिंहव्याघ्रोक्तलचण-प्रकरणे दोधितिः। "नापीति साध्यमसमानाधिकरणं यस्य यदधि- करणानधिकरयं साध्यं ad, साध्यनिष्टासामानाधि- कर ण7-प्रतियोगित्वं साध्यनिष्टा्ेयत्वानिरूपकाधि- कर णद्रत्तित्वमिति यावत्‌ | तदनधिकरणत्वमिल्यथंः | साध्यवद्विचस्य च साध्यनिष्ठाधेयत्वानिरूपकत्वात्‌ तद्‌- हत्ती नातिप्रसङ्गः! साध्यनिष्टाधेयत्वानिरूपकाधि- कर गत्व-व्यापकाभावप्रतियोगम्यधिकरणतासामान्यकत्व- मिति निष्कर्षः, तेन सत्तावान्‌ द्रव्यलादित्यादौी न दोषः | साध्यवेयधिकरणं साध्यवबह्निन्नाधिकरण कालत्वं, सिंह-व्याप्रोक्त-लच्ण-प्र करणम्‌ | ११२ चरमाधिकरणत्वां शस्यानतिप्रयोजनकतया तदप्रहाय- दयमेकोक्यानृद्य दूषयति “लदुभयमपौः*ति । साध्ये- ae साध्यं यद्धिकरणानधिकरणं तच्चाभावः, | साध्यस्य यदनधिकरणं तदृहत्तित्वाभावश्चाथः | ag सिंद-व्याप्रोक्-लक्षण-प्रकरण दोधिति-प्रकाशः। लच्णयोः पौनरुक्य(१)माणक्याद “साध्यमिति, असामानाधि- ate तदनधिकरणाधिकरणतव, तदधिकरणानधिकरणल वा, आदे सत्तावान्‌ द्रव्यलादिव्यादावव्याभिः सत्तायां दव्यल्रानभि- करर-गुणाधिकरण्त्रस्य सत्वादत आाह“यदधिकरणे"ति, साध्यम- समानाधिकरणं waa समानाधिकरणभिन्नस्य साध्यस्य (२) यत्पदाधे-सम्बन्यो लभ्यते, तच्च वाधितं afaafad Paar यदिति कित्‌ । श्चापि यथाग्रुते(३) यच्छ-तच्लाननुगमा(४)दाइ “साष्य- fas’ fa, साध्य-निष्ठाभाव-प्रतियो गि-तल्तिल-निरूपकाधिकरण- ता--प्रतियोगितवं, साध्यनिछाभावौयद्नत्तित्लनिषट प्रतियोगितायां निरूपकतासस्बन्धे नावच्छेदकं यदधिकरणं तहत्तिलमिति यावत्‌ | i सच्लादित्यव द्रव्यते साध्ये quien सत्वात्‌ साध्यनिष्ठाभावोयह्त्िलनिष्ठ प्रतियोगितायां निरूपक तासम्बन्धे- (१) लच्षणपोनर्क्तय इति ग पुस्तके | (२) भिन्नसाध्यख इति ख पुस्तके | (3) यथाश्रुते इति नास्ति खग पुस्तकयोः | (४) यत्त्वतन््योरनजुगमा दति खघ पुस्तकयोः। १५ 228 awfaaranl अनुमानखण्डे नावच्छेदको गुणस्तहत्िलस्य सत्तायां स्वात्रातिव्यासिः i नलु वह्निमान्‌ धूमादित्यादावम्ययोगोलकौय-वक्कौ पव्मेलौय-वङ्कौ वा महानस-हत्तित्राभाव-सचात्‌ तादटश्-साध्यनिष्ठाभाव-प्रतियोगि- हतित्व-निरूप्रकमधिकरणं महानसं(१) deta घूमे स्वाद - aia: । fag साध्यनिष्ठासामानाधिकरण्यमिल्यत (२) हत्तित्वं . साध्यतावच्छेदकसस्बन्धेन बोध्यं,(२) अन्यथा सुखवान्‌ ATH-AST- कालान्यतरत्रादित्यन्ातिव्या्िः (8) | तथाच संयोगसम्बन्धेन (भ) द्व्यसामान्यस्य साध्यतायां समवायेन Sat इव्यवेऽव्यासिः । aa संयोगेन गुख-तत्तिलस्याप्रसिद्तया साध्यनिष्टासामानाधिकरणय- प्रतियोगिल्वस्य गुणलादावप्रसिद्धेरत आह “साध्यनिष्ठाधेयत्व”- fafa wrafasad साध्यतावच्छेदकं सम्बन्धेन वाच्यं, तेन सुखवान्‌ आत्ममहाकालान्यतरत्ादित्यादौ सम्बन्धसामान्येन सुखनिष्ठाघेयलानिरूपकाधिकरणए-गगनादावहन्तौ नातिव्याभिः | समवायेन वङ्किनिष्टाधेयत्वानिरूपकाधिकरण-पव्वैतादि-वत्तौ धमे नाव्यासि ati afaaafa डतुतावच्छेद कसम्बन्ेन बोध्यं, तेन संयोगेन वङ्किनिष्टापेयत्वानिरूपकधुमावयव-समवेते धूमे नाव्याभिः। ` नन्वेवं सत्तावान्‌ द्रव्यलादिव्यतर सत्तादौ साध्ये(६) समवायेन दव्य- (२) कररयेत्यत्र इति ख घ पुस्तकयो : | (2) वाच्य्‌ इति ख पुस्तके, (a) दित्यादटावविव्याश्चिः इति घ पुस्तके, ५) सम्बन्धेन दति नास्ति, संयोगेनेव्येव पाठः ग पुस्तके | (६ सत्तादौ साध्ये दति नास्ति ख पुस्तके | सिंह-व्याघ्रोक्त-लच्णप्रकरणम्‌ | ११५ तहेतौ (१) द्रव्यं घटादिव्यत्र द्रव्यव्ादौ साध्ये (र) संयोगेन Far घटे wats: | समवायेन साध्यनिष्टाप्रेयत्वानिरूपकाधिकरणें सामान्यादौ गुणादौ च इतुतावच्छ्टकसग्बन्धेन समवायेन संयो- गैन वा इन्तेरप्रसिद्धेरत are “aratas’fa i अत्रच व्याप- ` कता हेतुतावच्छेदकसग्बन्धेन हे्वधिकरणतात्वावच्च्छिन्राभावत्ेनं बोध्या । तेन वह्छयधिकरणतातावच््छिन्नाभावस्य प्रमेयत्वादिना साध्वनिष्ाघेयल्वानिरूपकाधिकरणल्-व्यापकल्वेऽपि नातिव्यासिः। आरदरन्धन-प्रभव-वद्कधिकरण्त्रामावस्य तादृणाधिकरत्र-व्याप- कत्वादाह “सामान्यकलत्वमिति, वद्भयधिकरणता-सामान्यान्त- - गेतस्या(रे)योगोलकौय-वज्नयधिकरणतासामान्यस्य (४) तादृश- प्रतियोगिल्लामावान्रातिव्याप्चिरिति। साध्यनिष्टाधेयलानिरूप- काधिकरणतल्र-व्यापकतावच्छेद क-डतुतावच्छेद्कसम्बन्धनिरूपित डेतुतावच्छेद काव च्छिव्राधिकरणतात्वावच्छित्राभावत्वकत्वमिति | तु निष्कषेः, तेन व्यासज्यहत्तिधन्रावच्छिन्नप्रतियोगिताकस्य वह्भपधिकंरणत्वाभावस्य धूमनिष्टाधेयल्ानिरूपकाधिकरणत्व- व्यापकल्वेऽपि नातिव्यातिः (४) । अत व्याप्रकतायां प्रतियोगि- | व्यधिकरणत्वं न निविष्ट, (६) तेन संयोगेन asifeacua- ) Sat द्रव्यत्वे दति ख पुस्तके | ) द्व्यत्वाटौ साध्ये द्रति नास्ति ख gee | (२) न्तगेत इति नास्ति घ पुस्तके | (3) सामान्यखेत्यत्न साधारण दति घ पुस्तके | न च्षतिरिति ख पुस्तके | (६) प्रयोजनाभावादिति ty: | ११६ AMAIA अनुमानखर्डे स्याप्यव्याप्यहत्ितया तदभावस्य केवलान्वयिल्वेऽपि नातिव्यासिः | “अनतिप्रयोजनकतये”ति, ₹ेतुतावच्छेदकावच्छिन्रहेत्धिकरण- लाभावस्य घटकत्वे डतुतावच्छेदकावच्छित्राभावस्यानिदेशत्‌ ; यथा सत्निधेे saaesfe अनतिप्रयोजनकत्वादित्ययेःॐ | “साध्यमिति साध्यमधिकरणानधिकरणं यस्य(१ ) तत्‌ साध्याधि- करणानधिकरणं तद्भावः साध्याधिकरणानधिकरणलं(र) तदभावः, चरम-नञर्थस्य (2) तद्ितान्तायः ग्रतियो मौ व्युत्पर्ति-वैचिच्यात्‌६) नञ्‌ व्यत्यासादहा (4) । दितोयेऽपि स एव प्रतियोगो । † agay * ag वद्धिमानू गगनाटित्याट्‌ावतिव्याश्चिस्तन्‌ वद्धिनि्ाधेयत्यानिष्ह्पकाधि- करणत्वव्यापकोभरूतद्ध मगनाभावख प्रतियोगिताया गगने gard | अधिकरणत्व- प्रवेशे तु तादशव्यापकौभ्रूताभावप्रतियोगिनो गगनद्धाधिकर णत्वखाप्रसिद्गत्वात्‌ नातिव्या्चिरिति चेत्तत्र arfafces, तादश भ्नमात्मकव्याप्यवन्त्वान्नानादटेवालुसिति faats इति g तच्त्वभिति। (१) आअधिकरणमनधिकर्णं ge (ange) तत्‌ खधिकरणानधिकरणं, aa: साध्यपटेन सद Tara दति भावः। (२) माध्यमनधिकरणाधिकरणं यख तत्‌ साध्यान्धिकरणाधिकर्णं az- भावः सष्यानधिकरणाधिकरणत् इ्तिख घ पुस्तकयोः (९) पश्छाल्छमखमान-नजथख TAT: | (8) aga नजः ard तदथेख्येवाभावो नजा प्रत्याखते दरति fe wate: तथाच साध्याधिकरणानधिकरणत्वपरदात्‌ पे नजोऽखवसछेन तेन तद््ैबोघा- सम्भव इत्यत खा व्य्‌ त््तिवे चिल्प्रादिति | (५) साध्यपट्ात्‌ पे द्रति शेष इति मावः | + नलु समस्यमान पूर््वनिपतितस्ेव as: साधुतवेनात्र मध्य-निवेशो न युक्त, कुलराप्येतादशरीत्यदशेनादिति चेच ससम्बन्धिकायेवोधकोत्तरपदट्ृषटितखदायेन समं नञ्‌समासखले नजो सध्यनिवेश्खापि साधुत्वादिति भावः| सिंह-व्याप्रोक-लचण-प्रकरणम्‌ | ११७ घटानधिकरणं भ्रूतलमिल्यादौ भूतले घटाधिकरणल्ावच्छितर- मेदः प्रकारतया भासते, aa चानधिकरणेत्यत्ाधिकरणपदं घटपद-समभिव्याहार-वलाह्नत्तण्या घटाधिकरणोपस्यापकं, घट- पदं तात्प्येग्राहकमावं, AMI घटपदेन सममनधिकरणपदस्य , बष्टो-तत्पुरुषसमासे घटसम्बल्यनधिकरणएमित्यधेः स्यात्तथाच बाधः, अधिकरणत्वावच्छिन्र-भेदस्य wae रभावात्‌ । अन्वयि- तावच्छेद कावच्छित्रप्रतियोगिताकत्वस्य व्युत्पत्ति-बल-लभ्यतया- ऽनधिकरण-पटेन घटाधिकरणत्वावच्छित्र-मेदस्य प्रल्ाययितुम- शक्यत्वात्‌, एवं प्रतियोग्यनधिकरणेत्यादरौ। प्रज्तेऽप्येषेव रोति(१)रनुसरणोया (२) | दौधितिः। तच केवलान्वयिनि साध्यनिष्टाधेयत्वानिरूपका- धिकरणाप्रसिद्धया नानाव्यक्तिसाध्यके च एकसाध्य- व्यक्तिनिष्टाधेयत्वानिरूपमकाधिकरणत्वं साधनाधिक- र गव्यत्यन्तरस्येलयन्यािः, क्वचिद्यभिचारिण्यतिप्रसङ्- राद । दोधिति-प्रकाशः | साध्यनिष्टाधेयलानिरूपकलं fe साष्यनिष्टाेयत्व-निरूप- कलत्-सामान्याभावो, afataq साध्यनिष्टाघेयत्वानिरूपकलत्वं वा | (१) प्रज्लतेप्ययमेवप्रकार ईति घ Tae | (२) अञुसुग्धेया इति ग gary . get तच्लचिन्तामणौ अनुमानखण्डे SOD ara “केवलान्वयिनो”ति, केवलन्वयिसाध्यक इत्यथे; । श्रव्या- ava पूरयति “साध्यनिषटे*ति । तोये “नाने? ति, (१) वद्किमान्‌ धूमादिल्यादौ । अये दोषान्तरमाह “afa”fefa, गुणान्यल- विशिष्टसत्तावान्‌ जातेरित्यादौ सत्तारूपसाध्यनिष्टाधेयत्वानिरू- पकल्वसखयय जात्यादौ सखेन aa जात्यधिकरणत्वाभावस्य auat- दिति ara: | दौधितिः। दितीये च साध्यवैयधिकरण्ये यदि साध्यवच्वाव- च्छिन्नप्रतियोगिताको मेदो विवक्चितस्तदा केवला- न्वयिनि, यदि च यक्किञ्चित्‌साध्यवद्याक्तिभेदस्तदा नानाधिकरणसाध्यके सव्वं्राव्याभिः | केचित्त साध्या- समानाधिकरण्यं ईतुतावच्छेदकसस्बन्धेन ईडेलवधि- करणे तेनेव vada साध्यवदुत्तित्वाभावस्तदधि- करणभिद्नत्वमधस्तेन धूमस्य खावयवे संयोगेन, afiz- मति च समवबायेनात्तावपि न च्तिः। तादृशा भावश्च सम्बन्धान्तरेण ततैव वत्तंमाने सुलभः | व्यभि- चारिणस्त॒॒व्यभिचारनिरूपकाधिकरण एवं तादृशि (१) नानाव्यत्तयधिकरणकसाध्ये Tere । अन्यथा अयमेतदुत्ति-यावद््यै- वान्‌ एतक्त्वारित्यत्र नानाव्यक्ते साध्यत्वेऽपि नाव्या्चि सम्भवतीति ध्येयम्‌ | सिंह-व्याघ्रोक्त-लच्णटप्रकणम्‌ | ११९. तादृशाभाववच्वं, सत्तायां गुणे न द्रव्यत्वसामानाधि- करण्यमिवयनुभवात्‌, न चैवं गुणका्म्मान्यत्व(१)विशिष्ट- सच्वेऽव्यािः, विशिष्टस्यातिरिक्तत्वात्‌ । अनतिरिक्ततवे तु विशचेषण-विशेष्य-सम्ब स्यैव परस्पररया व्याप्तत्वात्‌ । केवलान्वयिनि वचाव्यापररमिधानं दितीयलक्षणाभि- प्रायेशेल्याइस्तचिन्यम्‌ | दौधिति-प्रकाशः | “तदा केवलान्वयिनो” ति, ययपि सत्तावान्‌ द्रव्यलादित्यादौ अव्यािस्धापि साध्यवड्वित्रे यदधिकरण्त्ाभाव इत्यक्तौ ae व्यासिवारणं सस्मवतोति तन्नोक्तम्‌। “नानाधिकर णे" ति (२) एतद्रूप- वान्‌ एतद्रसादित्यादौ दिलावच्छछिन्रसाध्यवङ्ञेदस्य साध्यवति सम्भवे. ऽपि प्रतियोग्य्वन्तिलस्य भेद-विशेषणत्ेन नाव्याधिः सम्भवतीति नानाधिकरणेत्यक्घम्‌। “aaa” अन्वयिनि व्यतिरेकिणि च । “हेतु- तावच्छेदके*ति हेलधिकरण इति सप्तमौ चअवच्छेदकतायाम्‌ | हत्वधिकरणावच्छेदनेत्यथः । “तेनेव” डतु तावच्छेदकसम्बन्धनेव ; आद-टल-व्याहत्तिमादह-“संयोगीने” ति अहत्तावपोत्यनेनान्वयः । वह्किमतीत्यतापि संयोगेनेत्यलुषज्यते। त्योजनं च समवायेन $व्याश्चिरिति पाठः| २) अयमेतह त्ति याबङ्म्मेवान्‌ रएतन्तादित्यल टदोषामावान्नानाव्यक्किषाध्य- HAI नानाभिकरणकेलयक्तम्‌ | १२० ` तच्छचिन्तामणौ भ्रनुमानखण्डे वङ्कः साध्यतायां संयोगेन हेतौ धूमादावतिव्याि-वारणं, “सम्ब- aaa’ fa, न चाकाशदादेव तस्य प्रसिदिरिति सस्बन्धमेदेन्‌ वर्तमाएनता(१)पय्येन्तानुधावनं व्यथंमिति वाच्यम्‌ भ्राकाशदेरत्ि- aa तदुत्तिसाध्यवदुत्तिलाभावे हेत्वधिकरण्णवच्छिन्नतवा(२)सम्भ- वात्‌ 1 यद्यपि पव्वैतौयरूपादावपि वह्िमत्‌-संयुक्तताभावस्य न पव्यैतादि-देणवच्छिनत्रत्वं रूपादेः कुचापि() संयोगाभावेन खरू- पेशेव'तथात्व-सम्भवात्‌। गुणकिरणावल्यां खयभेव व्याप्यघ्त्तेरवच्छे- द कनिरासाच। तथापि पव्वैते रूपे न वद्किमत्संयुक्तत्रमिति प्रतोति- बलात्‌ विलच्णमेवा वच्छेद कत्वं uaa: खोकायमिति भावः। न च धुमवत्वपाल(४)समवेत-घटस्य वज्किमत्पव्वेते daa इत्ति- त्वात्‌ हेत्वधि कारण-कपालावच्छदेन तदुत्तिताभावस्याव्याप्यवत्ति- ad व्याप्यत्रत्तेरवच्छद कासो कारेऽपि न रतिरिति वाचम्‌ एत- दूपवान्‌ एतद्रसादिव्यारौ एतद्रसाधिकरणावच्छेदेनेतट्रूपवव्समेत- asa एतद्भूपवदसमवेत एव॒ सम्वेनाव्याप्य्तित्वासम्धवा- दिति। (नलु द्रव्यं सचादिव्यादौ हेत्वधिकरणे द्रव्ये gaa fa त्वाभावस्य सन्तादावसत्वेन तत्र तदुत्तित्वाभावाधिकंरणाभिन्रल- wared चाह “व्यभिचारिणस्त्रि"ति,) (५) “ताहि हेतुताव- Senda हेतल्धिकरणे, “arena” डेतुतावच्छेदक- (१) at ) wzefa इति नास्ति ग पुस्तके | (२) वद्धि महुचित्वसिति ग yee | (३). वद्किनट्ट स्तित्वामाते इति नास्ति ग घ पुस्तकयोः | १२० तच्छ चिन्तामणौ अनुमानखण्डे यद्ेत्वधिकरण-निष्टडेतु तावच्छेद क-सम्बन्धे साध्यवदुत्तित्वाभावाव- च्छेदकत्वाभावस्तद्वेतुलवभुक्त-लचग्णथः । महानसे प्बेतौय धूमे वङ्किमद्तिलं नास्तोति प्रतोति-बलात्‌ पव्वेतौय-घूमे व्धिमत्सं- TRAM यन्बहानसस्यावच्छेद कत्वं तच महानस-पव्वलोय- धूमयोः कालिक-सस्बन्ध एव सस्वन्ध-विधयाऽवच्छ्ेदकतवं न तु संयोग इति नाव्यासिः | व्यभिचारिणि तु व्यभिचार निरूपकाधि- कारण-सस्बन्धस्येव तादृशस्य साध्यवदत्तित्राभावावच्छेद कलत्वान्नाति- व्यासिः। शेषं दशिंत-दिशवसेयम्‌ sare: (2) | इति ओौमङ्वानन्दौये तच्चचिन्तामखि-दोधिति-प्रकागओे अलु. मानखर्ड सिंह व्याघ्रोक्त-लक्षण-प्रकरणं समाप्तम्‌ | | (१) प्रारिति घ युसतके | व्यधिकरण-घश्चावच््छिन्राभाव-प्रकरणम्‌ । १२१ अथ व्याश्चिवादे व्वधिकरण-घभ्धावच्छिन्राभाव- प्रकरशे तस्वचिन्तामरणिः। अथेदं ari ज्ञेयत्वादिल्यादी समवायितथा वाच्यल्वाभावो घट एव प्रसिद्धः | व्यधिकरश-धन्धाव- च्छिन्नप्रतियोभिताकाभावस्य « कैवलान्वयित्ात्‌ | न चैवं घट एव व्यभिचारः साध्यताउच्छेद कावच्छिन्र-प्रति- योभिताकाभाववदसितवं f व्यभिचारः, न च वाच्य amas घट इति चेत्‌ तिं ताटशसाष्याभाव- सामानाधिकरश्याभाबो व्याद्िस्तया चाप्रसिदिः। प्रति योग्यहल्तिश्च wal न प्रतियोगितावच्छैदकः, तदिशिष्ट- ज्नानस्थाभाव-घौ-हेतुत्वात्‌, अन्था निव्विकल्पादयपि चटो नासीति प्रतील्यापरतेः। गवि शशशृङ्ग नास्तोति ५ व्यधिकरयधम्दयवच्छिन्नप्रतियोगिताकाभावत्वच्च अवच्छेट्‌कतावटह्योगि- aaa, अदयो गितायासवच्छेटकतावनच्चञ्च खनिखावच्छेदकताकभेट्वत््व- सव्वन्येन, सखनिषटावच्छेद्‌कत्वञ्च खनिद््पितप्रतियोगि तानिद्हपकत्व-सखाखयवद्त्ति- प्रतियोगितानिर्‌पकत्वोमयसम्बन्धेन, खाखयवन्त्वं सखावच्छेद्‌कस॒म्बन्धेन । यद्वा । ध | 5 न ~ e A „~~ : | ~ । | ५ अवच्छेटकताविशिष्टान्यालुयोगितावन्त्वसेव तत्त्व, वेशि निर्क्तौभयसृस्बन्छन। केचिन्तु अवच्छेटकतापिशिष्टान्यप्रतियोगिता कत्वमेव तन्व, वैशिषट् खनिद्ध्पितत्व- खाश्रयवबहलित्वोभवसम्बन्धेनेति प्राह्धः । , . ` १२२ त्चचिन्तामणौ अनुमानखण्डे प्रतीतेरसिद्धः, शश खङ्गं नास्तोति च शशे उङ्ाभाव SOT: | | दूति गीमदवङ्गेशोपाध्याय-क्रते तच्छचिन्तामणौ अनु- aaa व्यधिकरण-धब्धावच्छिल्लाभाव- प्रकरणं समाप्रम्‌ | अथ व्यधिकरणए-धश्मावच्छित्राभाव-प्रकरणे दोधितिः। “समवायितयेः*ति, वाच्यत्वं यथा न समवायि तधा वच्यते । घटादि-समवायितये्यथं इल्यप्याद्ः। प्रमेय-साध्यकै च भावत्वेनाभावानां AAA भावानां वह्कित्वेन fans अदत्ति-माच-ठत्ति-गगनत्वादिना िरुद्घ-घटत्व-पटत्वाभ्याच्च सव्व प्रमेयमाचस्याभावः सुलभः | 1 अथ व्यधिकरण-घस्यावच््छिन्नाभाव-प्रकरणे दौधिति-प्रकाभः। ननु अस्मात्‌ शब्दादयमर्थो Tey दत्याकारिकेष्वरेच्छैव arse, सा च ईश्वरे समेता, समवायिनो Gara: कथं समवायिल्व' तद्यधिकरण-घन्य इत्यत sre “area aa’ fa, वाच्यल' AVES, ईश्वरं टूषयतामपि शन्द्-बोधोदयात्‌ अतिप्रसङ्गाच्च, किन्तु पदार्थान्तरं, तच्च a समवेतं अ्रभावा- व्यधिकरण -ध््मावच्छित्राभाव-प्रकरणम्‌ | १२३ दावपि स्वात्‌, किन्तु वैशिष्याख्येनातिरिक्ष-सम्बन्धेनैव (१) वत्तत दति भावः| यत्तु Waa नेश्वरेच्छामावं घट-शब्दस्यापि पट-शक्तत्-प्रस- wid, किन्तु घट शब्द्‌ करणकत्वविशिष्टघट-बोधविषयकेच्छा, सा च विशिष्टा न समवायिनौोन वा समवेतंति; न चेवं कैवलान्वयिला- नुपपतिः तत्‌-पदादि (२) बवाचयत्वस्य तथाल्लादिति aq एकस्यैव समवायस्य परथिव्यादययवच्छेटेन रूपादि-समस्बन्धतावदट्‌- कस्या एवेच्छाया acatafucrqawea घट-पद-सम्बन्धता- सम्भवादिति खयं वच्यमाण-ख-पर-साधारण यावल्नक्लणेषु प्रमेय- साध्यके व्यधिकरण-घञ्मावच्छित्राभावं प्रदशयति -“भावलेने” fa, aa यद्यपि uaa वाच्यत्राभावमादाय a प्रथम-लक्चणं, वाचत्वत्ेन घटाभावमादाय दितोयं च सङ्तभेव ; तथापि साष्य- तावच्छेदक-समनियत-प्रतियोगिताकाभाव-घटित-साव्वेभौमोय- लच्तण-साधार्ाथमयमारम्भ इति भावः। तचाभाववान्‌ भावान्‌ वा भैयल्रादित्यत्राभावलादि-समनियत-प्रतियोगिताकाभावं दशैः यति “araaa’arfeat | यदा प्रमेयल्ावच्छिन्न-साध्यक एव सम नियताभाक्रैक्य-मते भावत्वेन योऽभावाभावः स एवाभावलत्वेन सावाभाव इति भवति प्रमेयत्व-समनियत-प्रतियोगिल्मक इति भावः ननु समनियताभावेक्य-मते वद्किमान्‌ धूमादिव्यते वह्कितल-समनियत-प्रतियोगिताकाभावस्याप्रतिद्वया लक्तणाव्यािः (१) रण्व दूति नास्ति ग पुस्तके | (2) आटि दर्वि नासि ग पुस्करे) १३४ त्छचिन्तामणौ अनुमानखर्डे घटत्वेन बह्धयभावस्यापि azaa पटाभावाभिन्रतात्‌ | श्रत एका- वच्छेदटकावच्छिन्नप्रतियोगितात्रन समनेयत्यं वाच्यम्‌ | तथाच कथं भावत्राभावत्व -रूपावच्छेद क--दयावच्छित्र--प्रतियोगितामादाय लक्षण सङ्तिरित्यरुचे स्तथेवादह “afsan”’ fa, wave afsaa किमपि प्रमेयं नास्तोति प्रतीत्या प्रभेयमात्रस्येव प्रतियोमिल्लाव- . गादनादिति भावः। ननु प्रमेयवान्‌ बह्करित्यवोक्ाभावो न साधन-समाधिकरर इत्यत are “sadl’fa, गगनल्वादेरपि कालिकादि-सम्बन्धेन घटादि-हत्तिादाह “अ्तत्तिमातहन्तौ” ति, तथा चाहत्तिमातह्त्ति ता-नियाम कसग्वन्धभेव प्रतियोगितावच्छ- SRA तथाऽभावो ग्राह्य दति भावः | गगनल्ेन किमपि प्रमेयं नास्तोति प्रतोति ख्चनाय गगनलत्वादिनेति | ननुक्तप्रतौल्या प्रमैव मात्स्य प्रतियो गिल्लावगाहने न सव्वे-जन-सिं, तथालेऽपि at प्रमे- यवान्‌ बाच्यत्रादित्यादौ वङ्किल्-ङदत्वादि-नानाधच्यावच्छिदप्रति- योगिताकाभाव-सञुदायाधिकरणणाप्रसिद्धयाऽव्यास्ि-भयेन ख-(१, न्युनदत्ि-ख-(र)खमानाधिकरण-धन्ानवच्छित्र-प्रतिवौगितायाः साध्वतावच्छेदक-समसैतयत्यं विवक्नणोयम्‌ (२) | तथाच कथमेवं विघाभावमादाथ-लक्तण-गमन मत्र एह“ विरुदे”ति, घटल-पटलो- भयोरपि कालिकसम्बन्धेन सामानाधिकरशख्य-सत्वादादह “fat देति विरोधिता-नियामक-समवायादः प्रतियोगितावच्छेदकता- (१?) सवद्ति नास्ति घ पुस्तके | (२) ख इति नास्ति घ पुस्तके (३) विवच्चणोयमवग्यसिति गः । वाच्यमवश्चस्‌ द्रति घ पुस्तक | ^ [1 व्यधिकरण-धम्रावच््छिनराभाव-प्रकरणम्‌ | १३२१ वच्छेदकत्व-प्रापकम्‌। इदसुपलच्णं घटलत्वादिकमपि संयोगेन भेयसामान्याह्नत्तौति तेन सस्बन्धन घटलत्वाद्यवच्छिन्नप्रतियोगिता- कमेय-सामान्याभावोपि # बोडव्यः (१) । अध रोम खि-क्लत व्यासिलचण-प्रकररे दोधितिः। मनुपारिभाषिकमेकव्यभिचरितवतवं, तथा डि यत्‌ ससानाधिकरणाः साध्यतावच्छेद कार्कच्छन्र-व्यापकता- वच्छेदक-प्रतियोगिताका यावन्तोऽभावा; प्रतियोगि- समानाधिकरणास्त्वम्‌ | | frdafuaawat दोधिति-प्रकाशः | पारिभाषिकमेकव्येवकारेण योगानादरः (२) सचितः। “वदिति, aque हेतु तावच्छेद कावच्छिन्न-हेतु-परं, तेनायमात्ा- घटान्यतरेसत्यामघट-संयो गादित्यव हेतु-समानाधिकरणस्याललवा- ` भावस्य ख-विशिष्ट-प्रकत(र)हे्धिकरणए प्रसिद्धावपि नाव्याधिः। न च न्नानादि-हत्तेसमत्वाद्यभावस्यापि खाखय-समवायादि-सम्ब- स्धेनाम-हत्तिलात्‌ ख-विशिष्ट-डेलधिकरणस्य ना प्रसिदिरिति वाचं विशिष्ट-प्रतोति-नियामक-विशेषस्येव सम्बन्धत्वात्‌, न चानेन # पिना गगनादिना प्रमेयाभावखापि यह णं खचितम्‌ | (१) बोष्यः इति घ | (र) योगार्थसखानादट्रः इतिष) तत्न afea दति नास्ति। (a) wad इत्यत्र Saar cars fey दति गः ष पुस्तकयोः. ` १२६ तकत्चचिन्तामणणे अनुमानखण्डे स््ेनात्नि आत्मल्ाभाव-विशिष्ठ-वुदधि(१)रस्ति, ्रतएव सफटि- कादि-भिन्ने सन्नपि लौहित्यस्य खाखय-संयोगो न सम्बन्धः, किन्तु स्फटिकादा देवेति । एतेन एक-कालोनत्व रएकन्नान-विषयत्वा- दिना सम्बन्धेन सर्व्यैस्येव waa सत्वात्‌ यत्‌ समानाधिकरणा इत्यस्य वेयथ्येमितिः प्रत्युक्तं । न च यत्‌-समानाधिकरणा इत्यत(२) . साध्य-स समानाधिकरणा इति कथं नोचता, AUTATATH ATT प्रमेयवानाकल्ादिव्यादौ गुणुक्धान्यलविशिष्टसत्ताभावस्य सम- वायावच्छिन्र प्रमेयाभावस्य च aera ख-वििष्ट-हेत्वधिकरणा- प्रसिद्याऽव्यासिरिति तत्रोक्तम्‌ | | अत साध्यनिष्ठा व्याप्यता सम्बन्ध- - सामान्येन ae) न च समवायेन ज्ञान-साध्यके द्रव्यतलराद्ि- डेतावतिव्यािः विषयतया तस्य केवलान्वयिलेन केवलान्वयि निष्ठ-प्रतियोगिताया एव तद्धयापकतावच्छेद कत्वेन तादृशाभावस्य . प्रतियोगि-समानाधिकरणएत्वादितिवाचं प्रतियोगि-सामानाधि- करर्य-दले साध्यतावच्छेट कसम्बन्येन साध्यनिष्ठा था व्याप्यता तत्रिरुपित-व्यापकता-घट क-यावत्‌-सम्बन्धेन प्रतियोगि-सामानाधि- करण्स्यवश्यं विवक्षणीयत्ेनेवानतिप्रसङ्गात्‌ (२) । समवायेन ज्ञानादि-व्यापकस्य wanes देत्धिकरणावच्छेदेन निरुक्र(भ)प्रतियोगि-सामानाधिकरणयाभावात्‌ । यदि च ` संयोग- (१) बुद्धिरित्यव्र घोरिति पाठ ग, घ एुस्तकयोः। {2) यत्छ॒मानाधिकरणा इत्यत्र इति नास्ति ग पुस्तके | (३) विन्त णी यत्वात्‌ तेनैवानतिप्रसङ्ात्‌ दति घ पुस्तके | {४ न्नानारेरित्यल दच्छादटेरिति.पाठटः घ पुस्तके) (५) निरुक्त इति नास्ति क,.ग पुस्तकयोः | . .. व्यधिकरण घञ्मावच्छिन्नाभाव-प्रकरणत्‌ | १३७ समवायादि-साघारणं सम्बन्धत्वं नेकं अन्यतमत्वन तादशसम्बन्धानां प्रवेशे गोरवं, यक्किंचिव्सम्बन्धेन साध्य-निष्ठ-व्याप्यताभिधाने चाय- मात्ान्नानादित्यत कालिक-सम्बन्धेनातमत्वस्य व्यापकं जन्य महा- कालान्यतरल्वं तदभावस्य ईतु-समानाधिकरणस्य प्रतियोभिनः समवायेनावमलनिषहव्याप्यतानिरूपितव्यापक ताघर कसम्बन्धा प्रसि- इाऽव्यासिरिति विभाव्यते तदा साध्यतावच्छेदकसम्बन्धेन व्याप्यता बोध्या । एवं च साध्यतावच्छेद कसम्बन्धेन साध्यता- वच्छछेद कावच्छित्रसाध्यवदुच्यभावप्रतियोगितानवच्छ्दिका यद- भावगप्रतियोगिता तादटयाभावद्भल्यथेः, तेन गुणकद्धान्यत्वविशिष्ट- सत्तावान्‌ ` जातेरित्यादौ द्रव्यल्वादयभावस्य aera प्रतियोस्य समानाधिकरणल्वान्रातिव्यासिः। धूमवान्‌ वङ्करित्यादौ धूमा- भाव-प्रतियोगितायाः खरूपसम्बन्धात्मका-तन्तद्याक्लि-सखरूपाया धूम -व्यापकतानवच्छेदकल्वेऽप्ययोगोलकान्यल्वायेकव्यक्ति- निष्ठ ग्रतियोनिताया wa तथाच्चात्‌ अ्रयोगोलकान्यलाभावबादेः प्रति- योग्यसमानाध्िकरणत्दादेव नातिव्यास्चिः। afsare धूमादि- त्यादौ च घटल्लावच्छिन्नप्रतियो गिताक-द्रव्यत्वाभावमादाएय AAT- समन्वयः । घटलावच्छिव्रद्रव्यल्वाभावप्रतियोगिल्वेन पटो नास्तौ- त्यादि-क्रमेण प्रतियो गितामात्रस्वेव व्यधिकरणतया साध्यवत्रिष्टा- भावप्रतियो गितावच्छेदकत्वेन साध्यवच्रिष्टाभाव-प्रतियोगितानव- च्छेदक-प्रतियो गिताया अप्रसिदेव्बारणाय साध्यवनत्रिष्ठाभावे प्रति- योगि-व्यधिकरणलवं faq । तदथेश्च न प्रतियोगि-समानाधिकरण- भिन्रलं, Taaa गोल्ाभावादेरपि गौललेन किमपि प्रमेयं १८ gaa awafaaranl अरनुमानखर्ड नास्तोति valfa-fastara-aaaaaa तदात्मकतया प्रतियोगि- व्यधिकरणाभावाप्रसिदेः। नापि प्रतियीगितावच्छेदकावच््छिन्र- समानाधिकरखू-भिन्रत्वं aca: व्यापकत्वस्य सञ्बन्धविशेषनिय- न्विततया येन सम्बन्धेन प्रतियो गितावच्छेदकावच्छिनि-समानाधि- करणभिन्नस्य साध्ववन्निष्ठाभावस्य प्रतियोगितानवच्छंदिका प्रति- . योगिता सं एव व्यापकता-घषटकसम्बन्धो ate | तथा च संयोरीन द्रव्यतल्रमपि रह्कि-व्यायकं स्यात्‌, वद्किमन्निष्ठस्य संयोरीन दव्यलासावस्य तेन सम्बन्धेन द्रव्यत्वाधिकरष्णप्रसिद्धया प्रतियोगि- केथधिकरखया-भावात्‌ | तथाच तेन सम्बन्धेन द्रव्यत्वाभावस्य प्रतियोगि-सामानाधिकस्णाभावादसम्भव दति। नच संयोगेन ख प्रतियोगितावच्छेदकावच्छिन्र-समानाधिकरसं यद्यत्तद्धिन्रतवं संयोरीन द्रव्यलाभावे aad एषेति वाचम्‌ । संयोगेन द्रव्यत्वाभाव स्यापि azaa वद्धयभावाभिद्रतया घटत्वावच्च्छिन्र-समानाधि- कणत्ेन तद्धिन्रत्ाभावात्‌। न चेवं संयोगेन द्रव्यलाभावस्य वद्किरूप-प्रतियोमि-समानाधिकरणत्वात्रासम्रव इति ar एवमपि सत्तावान्‌ जातेरिल्चोक्त-क्रमेस सत्तां प्रत्यपि संयोगेन द्रव्यत्वादेव्यीपकत्वेन तदभावस्य गुणादौ रेत्वधिकरणे संयोगेन प्रतियोगि सामानाधिकरणाभावादव्याक्षेः । व्यापकत्वाभिमतस्य तेन सम्बन्धेन afaaa-faqatsta संयोगादेरपि सत्तां प्रति व्यापकतया गुणादौ तदमावस्य प्रतियोगणि-सामानाधिकरणखा- भावात्‌, सत्तावान्‌ जातेरित्यत्ाव्याप्रेरपरिदह्यारात्‌। तस्मात्‌ यद्सम्बन्धसामान्ये वादश प्रतिथो गितावच्छेद कविशिष्टप्रतियोगिक- व्यधिकरण-घम्धावच्छिन्राभाव-प्रकरणम्‌ | १२६ ल-साध्यववयकिच्िदयत्यनुयोगिकलनोभयाभावः तम्मतियोगिताव- seea-fuat घा, येन सम्बन्धेन यादृश्प्रतियोगितावच्छेदक- विश््टिनलखिकरणं यत्माध्याधिकरणं तादटशप्रतियोगितावच्ेदक- भिना तेन सख्बन्धेन हत्तिमनिष्ठा दा या प्रतियोगिता, सा तेन सम्बन्धेन व्यापकतावच्छंदिका। agqag साध्यवनिष्ठप्रति- योगितावा यल्सम्बन्धावच्छिन्नाया; सामानाधिकरस्सेनानवच्छेदि- काया प्रतियोगिता सा तेन सम्बन्धेन तथेति वाच्यम्‌ । साध्य afaed चाभावस्य टेशिकविशेषणता-विशेभेण । तेनायं घट- एतद्रट-पटान्यतरलादिव्यादौ व्यभिचारनिरूपकाधिकररैतत्‌- पटान्यल्लादेरभावस्य कालिकसम्बन्धेन घटे ठत्तावपि नैतत्‌- पटान्यत्वस्य घटत्र-व्यापकत्-च्तिः | अनवच्छट्‌कत्वं चाव- च्छेद कत्वावच्छिन्नावच्छ्दक-सेदः। तेन चटादिनिष्ठप्रतियोगि- तायां अवच्छेदकत्वेन चटादिभेद-सत्वेऽपि न ततिः a a घटल्वावच््छिन्रदृव्यव्वाभाव-प्रतियोजितया द्रव्यतल-व्णी a स्त इति प्रतोतिसिद्धाभावप्रतियोभितायाः सामानाधिकरस्येनेवाव च्छंदटकलात्तादृशप्रतियोगितानां कथं व्यापकतावच्छदकलत्- भिति वाचम्‌ । अवच्छेदकपदेनावच्छेदकत्वपव्दाष्वधिकरणत्रस्य विवच्णात्‌, auntie न प्रहतप्रतिथोभितायामन्यथा तादृशप्रतियणितावच्छेद कावच्छिन्नद्धव्यल्रवति तदभावाप्रत्यय- प्रसङ्गात्‌ | किन्तु तब्मतियोगितायां दव्यल-वह्भि-दस्तिदित् चेति Gaal यथा चैवं ख-विशिष्टपदं न व्यथं तथा aaa प्रपञ्चयिष्यते । १४० तत्चचिन्तामणौ अनुमानखण्डे atfafa: 1 सर्व्व WUT तथात्वात्‌ यावत््वो- पादानं, अतएव भूतत्व-मूर्चत्ोभयवान्‌ मूत्तैत्वादि- ar दिलावच्छिन्राभावस्य प्रतियोगि-समानाधि- करणत्वेऽपि (१) भूतत्व-मनोऽन्यत्वायभावस्यातथा- ` त्वाच्नातिप्रसङ्ः! साधन-समानाधिकरणस्य गोत्वा- DUI तत्तव्छाध्य-व्यक्चभावस्य चातथालात्‌ साध्य- तावच्छेदक्षेल्यादि | येन सम्बन्धेन डतुसतेनेव तदधि- करणं बोध्यं, aaa wed समवायेन हतो- sine विषयतयाधिकरणे घटादी वर्तमानस्य साध्या- भावस्यातयात्वेऽपि न क्षतिः। एवं द्लान्तशेऽपि सम्बन्ध-मेद-निवबन्धनो दोषः सम्बन्धेक्ध-विवच्या निरसनौयः | दौधिति-प्रकाशः | mame विनाऽतिन्या्िरेव भवति नासम्भवोऽव्यासिर्वेति (२) neufaqaie “asa’fa “qua” सर्व्वाधिकरणावच्छेदेन, (१) साभानाधिकरर्येऽपि इति ससाड्टो-खद्धितपुस्तके। (२) नाव्याप्िरसम्भवोवा दूति ग पुस्तके। व्यधिकरण ध्मावच्छिन्राभाव-प्रकरणम्‌ | १४१ तथाच खविशिष्टडेत्धिकरणावच्ेदेनेत्यस्यापि we प्रदथित- fafa भावः। “aurara”’ प्रतियोगि-समानाधिकरणलात्‌ | ननु साध्यतावच्छेदकावच्छिन्रप्रतियोगिताकसाध्याभावः, साध्य तावच्ेदकव्यापकप्रतियोगिताकाभावो वा (१) कथं नोक्त इत्यत are “saca’ fa, निरक्ताभावे यावत्छ-विशेषण-दानादटेव (२) | aq yaa वह्िरिन्द्रियग्राह्यजातोय-वि्ेषगुणवच्छं, तस्य चोत्त्ति कालावच्छेदेन घटादावभावाप्मतियोगि-व्यधिकरणत्वाघटितं साध्य व्यापकत्वं न सम्भवतोत्याद “मनोन्यतवे”ति, केचित्त साध्य- प्रतियोभिकमभावमादायापि नातिव्यासिरिति कसुतिक न्याये- नाह मनोन्यतेव्याइः, गोलाभावस्य साध्याभावेत्यनेनेव वारणा- ere ^तत्तस्राष्येति, वङ्किमान्‌ धूमात्‌ जातिमान्‌ warfearet तत्त इड्छयभावस्य तत्तज्नात्यभावस्य च खविशिष्टहेधिकरणाव- eq प्रतियोगि-सामानाधिकरणयाभावात्‌ अव्यासिरित्यथेः | साध्यतावच्छदकावच्छिव्रव्यापकप्रतियोगिकेल्य॒क्तावपि तथा, तत्त- as: प्रमेयत्वादिना वद्किलावच्छित्र-व्यापकल्ात्‌। नच तव तियोगितानां प्रभेयलादिना तद्यापकतावच्छेदकल्मपि, atent- भावप्रतियोगितावच्छेदकल्वाभावस्य केनापि रूपेणसच्छा(३, दिति। वङ्किमान्‌ धूमादिव्यत चरमक्रियाभावाभावस्य धूमा- (१) व्यापकरप्रितियोगिताकोवा इति ग पुस्तके | (२) विशेषणादेव इति ग पुस्तके | (२) ऋअरन्त्वा(द्त्यल अषम्भवात्‌ इति ग gas । १४२ तत चिन्तामणौो अनुमानखण्डे धिकरण्महाकालहत्तिनिरुकरूपणालिनः चरमक्रियाव्कस्य पर- माणुमहाकालादेः संयोगेन धूमाधिकरण्त्रसन्भवेन सखविशिष्ट- डत्वधिकररणवच्छटेन प्रतियोगिसमानाधिकरणत्वसम्भवाटव्याष्ेर- सम्भवात्‌ “अ! त्मत्व साध्य इत्युताम्‌ | न च परमाखादिकं न संयोगेन धूमाधिकरलं तद्छयोगस्य दच्यनियामकल्वादिति वाचं परमाणौ धूम इत्याव्यानुम्निक-प्रतौति-सच्वात्‌। न चानु- मानमप्रयोजकभिति वाच्यम्‌ । ठथाप्यव्याप्तेरनिणेयेन तदारक- विशेषणदानानौविल्यात्‌ । केचित्त अट साध्याभावस्याव्याप्यठत्ति- aa?) प्रतियोगिसाश्ानाधिकर्ाद्ाव्यारिस्तमादाय सन्यवतीति आत्मत्वे साध्य इल्युक्तशित्यादहुः | ननु सुष्डवानात् मदाकालान्य- atatfematfaarfa:, सुव्वषान्ेव atentaratat wfafue- डेत्वधि कर णोभूत-मदहा कालावच्छेदेन aifaaaaaia प्रति- योगि-समानाधिकरणत्वात्‌, न चात्मन्योऽपि तादासेवन सुख(२)- व्यापकतया आलाभावस्यापि त्टश्लाश्तस्य च काले wra- सामानाधिकरणखाभावान्रातिव्यासिरिति वाच्यम्‌| आत्मनोपि काले दवच्यनियामकसम्बन्धेन wud, अन्यधा सदातनल्- कारण्त्वादिकं न स्यात्‌। तस्य काल-हत्तित-घटितलात्‌ | एवमपि सुखवान्‌ अआत्ब-घटान्यतरत्वादित्यतातिव्यािः, wa घटादौ संयोगेनातमनो हत्तेरित्यत आह (दलान्तरेऽपौ?ति, साध्यतावच्ेटकसस्बन्मेन साध्यतावच्छेदकावच्छित्र-साध्यनिष्ठ- (१) साष्याभावखाव्याप्यहटत्तेरिति घ पुस्तके | (२) शुखं इत्यत्र साध्य इति प्राठः घ Gas | व्यधिकरण धञमावच््छिन्राभाव-प्रकरणम्‌ | १४३ व्धाप्यता-निरूपितव्यापकता-षटकसम्बन्ध-प्रतियो गिसामानाधिक- र्ड-घट कसम्बन्धयोरेक्य विव छयेत्यथेः | तेन धूमवान्‌ धुमकालोन- as रित्यादावयोगोलकान्यत्वाभावादेरपि सम्बन्धसामान्येन धम- निष्ठव्याप्यतानिरूपित-व्धापक्तप-चटकसग्बन्धसामान्येन प्रति- . योगि-सामानाधिकररपेऽपि न ऋतिः । एवं यक्किखित्‌ सम्बन्धा- वच््छिन्नरव्याप्यतानिरूयितनव्यापकता-घटकेन कालिकादि-सम्बन्धेन a fafustafiacaasen प्रसियोजि-सामानाधिकरणय- wate नातिव्याद्ठिः। न गा विशिष्टसत्तावान्‌ guru दित्यादौ विशिष्टसच्ा-व्यापकतावच्छेदटकप्रतियोगिताकस्य द्रव्य- aaa कालिकसस्बन्धेन हइतु-सम्ानाधिकरणस्य प्रति- योगिनि द्रव्यते we सततानिडव्याप्यतानिरूपितव्यापकता-घटक- सम्बन्धाप्रसिद्धयाऽव्यासिः । वस॒तस्तु साष्यतावच्च्छेदक सम्बन्धेन साध्यतावच्छेदकविशिष्ट-साध्यवल्िष्ठाभावोय यव्यत्सस्बन्धावच्छिन्न- प्रतियोगितानवच्छेदक-प्रतियोशिताका ये येऽभावा Wa तेन सम्बन्धेन प्रतियोगि-समानाधिकरणा इत्य्थत्‌ व्यापकता- घटकत्वेन न सम्बन्धानां wan इति) यद्यत्सभ्बन्धेति कर णाच इद मीश्वर ज्ञानमोषर-सविषयकलादित्यत्र व्यभिचाराधि- करणौभूतेच्छान्यत्वादे विषयितया देशिकतिशेषणतया चेष्वर- ज्नानत्व-व्यापकत्रेन तदभावस्येच्छायां व्यापकता-घटक-विषयि- तया प्रतियोभि-सामानाधिकरर्येऽपि टरैशिकविशेषणतयाऽतथा- ल्ान्नातिव्याश्षिरिति (१) । साध्यतावच्छेद कसम्बन्धेन व्यापकता, (१?) नातिप्रसङ््‌ sfa ग पुस्तके) १४४ तच्छ चिन्तामरौ अनुमानखण्डे तनैव सम्बन्धेन प्रतियोगिसामानाधिकरणयमित्यक्तौ च “aaa वाच्यत्ाद्भावस्येतिग्रन्थविरोधः । यच महाकालान्यल-विशि्ट- घटल कालिकतया साध्यं कालत्वं डेतुस्तत ॒तादशणभावानां कालिकसम्बन्धेन महाकाले प्रतियोगि-सामानाधिकर्खयादति- व्यासिश्च स्यात्‌ । अ्रस्मद्दिवन्लायां तु महाकालान्यलस्यैव दंशिक- . तया साध्यव्यापकल्रात्‌ तदभावस्य तेन सम्बन्धेन महाकाले प्रतियोगिसामानाधिकरण्याभावान्रातिव्या्िरिति। (aqay, महा कालान्यत्विशिष्टघटत्वमपि महाकाले कालि- कतया aaa इति व्यवस्थापयिष्यते । तथाप्ये(१)तद्रूपान्यत्ववि्िष्ट- सत्तावान्‌ सच्वादित्यादौ समवायेन साध्यतायां उक्त-क्रमेणति- व्यासिद्रं्टव्या) (२) | केचित्तु प्रतियोभिलावच्छेद कसम्बन्धेन व्याप- कता तेनेव प्रतियोगि-सामानाधिकरण्यं, समवायेन वद्धि व्यापक- तावच्छद कप्रतियोगिताकस्यापि संयोगेन द्रव्यत्वाभावस्य प्रतियोगि- तावच्छेदकसम्बन्पेन संयोगेन दन्यत्वासामानाधिकरखयादव्यासि- रत स्तेन waa व्यापकलत्रसुक्तम्‌। न वेदं वाच्यं प्रमेय- त्वादित्यादौ प्रतियोगितावच्छेदकसम्बन्पेन साष्य-व्यापकताच- च्छट काप्रतियोगिताकाभावस्याप्रसिदिः व्यधिकरणघन्धावच्छिन्रा- भावस्य प्रतियोगितावच्छदटक सम्बन्ध Mat मानाभावेन waa वाच्चलाद्यभावस्यातघयात्लादिति वाचम्‌ । वाच्यलघटल्लोभया- भवस्य घटादि-छत्तिल्रविशिष्ट वाचत्वाद्यभावस्य वा तादृशस्य (१?) तघापि इत्यत्र तथाच दूति पाठः ग पुस्तके (र) () रतबिद्छमध्यस्यपाटो नास्ति ध ye | व्यधिकरण-घम््रीवच्छिनाभाव-प्रकरणम्‌ | १४१५ प्रसिदेरिति। न चैवं व्यधिकरणधश्मावच्छिन्नाभावं विनैव सतचणए-समन्वयेन प्रतियोग्यहत्तिञच"त्यादि-ग्रन्यावतारणं न स्थादिति कायं व्यापकता-लक्णे व्यधिकरणधस्मावच््छिन्नाभाव- वारकस्य सामानाधिकरण्वेनेत्यादि-दिशेषरस्य तदभ्युपगममन्त- tq again ग्रतियोग्यहत्तिश्चेत्यवतारकत्वस्योभय-समाप्रेय- atfefa: वस्तुतस्‌, व्यधिकरणधम्प्रावच्छिन्नाभावस्यापि प्रति- योगितावच्छद कसम्बन्धोऽनुभव-वलादास्थौयते, कथमन्यधा घटे पटत्वश्चमदशायां पटत्विशिष्टवरसंयुक्तत्रेन यदा wad प्रतौयते, तदा wast पटलेन घटोनास्तौति घोः data न भवति, भवति च समवायेनेत्युपपव्यते। अतएव प्रभमेयल्त्वेन वाच्यं . नास्तोत्यभावस्य प्रमाविषयत्वोय-खरूपसम्बन्धावच्च्छिन्नतया दितोयलक्णस्यापि «gf: अन्यथा विशिष्ट arat भावमादाय पव्वलच्णोपपादनमे दितोयलक्षणस्याप्रतो कारादि- aig: i परे तु विश्ेषणताविशेषेण व्यापकता तेनेव प्रति- योगि-सामानाधिकरणयं. विशेषरतादिशेषश्चाभावोयः प्रमा- विषयल्लोयो at ara | व्यभिचारिणि व्यभिचारनिरूपकाधि- करणं यत्तदन्यत्वस्य तम्रकारक-प्रमाविषयलस्य वाऽभावमादाय नातिव्या्चिः। अव्याप्यह्र्तिप्रमादिषयलं अव्याप्यहद्येव, तेन a खविशिषटपद-कैययष्येम्‌ । सत्तावान्‌ जातैरित्यादौ wat प्रकारकप्रमाविषयलस्य गुणकब्धान्यलविशिष्टसयाभावे Fate करणावच्छटेन प्रतियोगि-सामानाधिकरखाभावादइ्य तत्पद- सित्याडइः | १९ १४६ तत्वचिन्तामणौ अनुमानखण्डे दौधितिः। खूपादिसामान्याभावे साध्ये परथिवौत्वादिकं ae- तुर्व, प्रलये परमाणावुत्प्तिकाले चाव्थविनि तत्‌ सत्वात्‌ | न च प्रतियोगिवत्तद्ंसप्रागभावयोरलय- न्ताभावविरोधित्वं, मानाभावात्‌ | अतणएवान्तराग्यामे रकतं रूपं नास्तीति प्रलयः । न चेष रक्तिम-्वंसादय- ame; पूर्व्वापररक्तिम-ध्व॑स-प्रागभाववति tasty तथा प्रयय-प्रसङ्गात्‌ | दोधिति-प्रकाशः | ननु रूपसामान्याभाववान्‌ परथिवोत्वादित्यत्र प्राचां मते विरुदेऽतिव्यासिः, एथिव्यन्यत्वाटेः खमते रूपसामान्याभावा- व्य7पकत्वात्तदभावमादायातिव्याप्षि-चारणणासभ्भवात्‌ | अतस्तता- लच्यत्राभावसुपफादायति “रूपेति, केचित्तु साध्य तावच्छेदकाव- च्छित्रसाध्याभावेत्यक्तौ waynes सूत्तेलादित्यतेव रूपसामान्याभाववान्‌ एथिवोत्वादित्यताप्यतिव्यासिः स्यात्‌ रूप- सामान्याभावाभावस्य रूपस्य सखविशिष्टहेलधिकररावच्छटेन तत्तद्रूपविभेषप्रागभाव ध्वंसादिरूपप्रतियोगिसमानाधिकरण्त्वाद- तस्तदेव fa नौदाहतमित्यतस्तस्य लच्यत्वभेवादह “सरूपैतौः"ति wie | अविनश्खदवस्धरूपस्येव (१) रूपोत्पम्ति प्रतिबन्धक (१) ऋविनश्चद्‌ वख स्येव aug afa ग घ पुस्तकयोः, १७द तच्वचिन्तामणौ अरतुमानखर्डे विषयताशालि (१) प्रत्यथ इत्यथः (२) ष्वंसादौत्यादिमा त््माग- भावपरिग्रहः ! “पृव्वापर" इति, पूल्भरकस्य (३) ष्वंसवति wat रक्तस्य (४) प्रागभाववतोत्यघेः । “तथा प्रत्ययेति, रक्तं रूपं नास्तोति विलचणएविषयता (५) शशलिप्रत्यय इत्यघं; । न च aa रक्तरूपवत्ताज्ञानभेव प्रतिबन्धकं, तदज्ञाने जाथमानायाः प्रतीतैः प्रमालापातात्‌। न च रक्तलरावच्छिन्नप्रतियोगिताकत्वं ध्वं सस्याव्याप्यत्ति ie) इति रक्ततादशायां we awaited न तथा प्रत्यय इति वाचं प्रागभावे एव तदव्याप्यह्त्ति किं न स्यादि- aa विनिममकाभावात्‌। न चोभयवैव तदस्तु तथापि तदस प्रागभावसमनियतस्यश्प दिष्वंस-प्रागभावादौोनामपि विनिगमना- विरहेण तत्कल्मनापत्तः | तथाचानन्तानां ध्वंसप्रागभावादौनां रक्त- ल्ावच्च्छिन्नप्रतियोमिताकत्वस्य तदव्याप्यह्त्तिलस्यान्तराण्यामे रक्त रूपं नास्तोति प्रतोतैरनेकध्वं सादिविषयत्वस्य च कल्पनामपेच्य रक्त- त्ावच्छिन्नप्रतियो गिताकात्यन्ताभावस्येवान्तराश्यामादटौ सम्बन्धः कल्पयते लाघवादित्येत्सूचनावाप्युक्तम्‌ “aaa” इति | टौधितिः। तद्यमानाधिकर्ण्यं च ख-विशिष्टरेत्वधिकरणा- (१) विलच्चखश-विषघयताशालि इति नास्तिग पुस्तके | (२) gar ofa नास्ति ग पुस्तके । (२) प्ूवेरक्िम इति ग पुस्तके | (४) आअपररक्तिम दति ग पुस्तके | ५) विषयिता दति क पुस्तके (६, ध्वंस एवाव्याष्यदत्ति इति ग पुस्तक । व्यधिकरण-धन्ावच्छत्राभाव-प्रकरणम्‌ | १४९ वच्छेदेन बोध्यम्‌! तेन गोत्व-जन्यद्रव्यत्व-प्रलयाहत्तितवा- दिना गवादेरभावस्य गवाद्यनधिकरण-घम्मावच्छेदेन(१) तदति काले महाकाले वा त्तावपि; यदा गोलं तदा गीः, यत्र कालत्वं तव जन्यद्रव्यं प्रलयाहत्तिर्वा इव्यादौ नातिप्रसङ्गः | ईतमति प्रलये तव्यामानाधिकरण्या- भावात्‌ । ख-विशिषटेति fatomrq कपि-संयोगा- 'भाववान्‌ मेयत्वादिल्यादौ संयोमाद्यात्मकस्य साध्या- भावस्य सकल-हेत्वधिकर णादत्तित्वेऽपि areata: | जलादिदत्तित्वविशिष्टगोल्ाद्यभावस्याभावस्तु जलत्वा- यभावो न तु घूमाद्यभावो जलादावपि तदमभावःप्रलय- प्रसङ्गात्‌ | दोधिति-प्रकाशः। “afafae”’ fa, यत्राभाषै प्रतियोगिसामानाधिकरण्यं ara तदेव खं, तददिशिष्टं येतु तावच्छेदरकसब्बन्धेन हेतुतावच्छद काव- च्छित्र,२) हेत्वधिकरणं तद्वच्छेदेनेखथेः । तेन वद्किमान्‌ धूमादि- त्यादौ कालिकसम्बन्पेन धूस्ाधिकरण-क्रियावच्छछेदेन घटत्वेन दरव्यताच्यभावस्य प्रतियोगि-सामानाधिकरण्याभाकेऽपि न चतिनं , (१) चम्दौवच्छटेन इति कचित्‌ पाठः सच न भवानन्द्सम्मतः, (२) हेत॒तावच्छेटृकविशिष्ट इति ग पुस्तके | १५० तच्छ चिन्तामणे भ्रनुमानखण्डे वा द्रव्यं fafuvawrfeatet (१) सखविश्िष्टिसच्चाधिकरण्गुरणदौ द्रव्यत्वरूपप्रतियोगि-सामानाधिकरणखय-विरदहेऽपि चषतिरिति) धुम- वान्‌ वङ्केरित्यत्र धमाधिकरण-यावत्‌-ष्वंसानन्तरं वद्भधिकरणो- त्यत्तिस्नावनायां चरमधूमाधिकरण-ष्वं सस्य कालिकतया यदधि- करणं दैश्रिकतया च यदधिकरणं तटन्यतरत्वावच्चछिन्र-मेद्स्य देशिकतया धृमव्यापकस्याभावे चरमधूमाधिक णध्यंसात्सके व्याप- कता-घटकदटैशिकतथा खप्रतियोगि-सामानाधिकरणखाभावाना- तिव्या्ि-नियः aaaaifa तदुपैच्याह। “ma” इति te पवताद कालोपाधिवाखोकारे श्रयोगोलकान्यत्राव्यभावस्य पञ्पतायह्तिलरात्तत्ातिव्यासिने waradifa तन्नोक्तमिति afadq | qaaa साध्यता कालिकसम्बन्धेन ; तेन गोः साध्यतायां तद्या- पकतावच््छेदकरूपावच्छ्छिन्नाभावमादायापि नातिव्याञ्चि-वारणं सश््रवतोत्ये तम्मदशेनाय तेन रूपेण साध्यतामाह । “जन्य द्रव्यत्वे" ति, व्यभिचारिसंपादनाय “जन्य इति “aata” aatfeafa Ara गवाखनधिकरणधन्यावच्छेटेन गवादेरभावस्य व्रत्तावपोति योजना | रैथिकलया प्रतियोगिनोऽधिकर्णे देशे रैशिकसम्बन्धाव- च्छिन्रप्रतियोगिताकाभावस्य देशिकतया वत्तौ कालिकतया प्रतियोग्धनधिकरणकालस्येव कालिकतया प्रतियोगिनोऽधिकरणे काले कालिकसम्बन्धावच्छत्नप्रतियोगिताकाभावस्य दैशिकतया त्तौ टेशिकतया प्रतियोग्यनधिकरणटेशस्यावच्छेदकलादि्टानीं (९) सन्तवाट््यत्न घटषहटत्तित्रविशिद-दरव्यलाभावख निर्क्तरू्पशालिनः दति वपरभिकपाटः ग eae | व्यधिकरण-घम्मावच्छिन्राभाव-प्रकरणम्‌ | १५१ गौननस्तोति प्रत्ययात्‌ | न च तस्मैतत्कालावच्छ देमैतदेशे गवात्य- न्ताभावो विषयः, यद्ेशे देगिकतया कदाचित्‌ न मौस्तत्रापि तथा प्रत्ययात्‌ | aa च देशिकतथा गवाभावस्य व्याप्यदत्तिलेनैव तत्कालस्यावच्छ्छेद कत्वा कल्पनादिति । यत्तु प्रतियोगिनोऽध्िकरणे काले कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्यं कालिकतया त्तौ प्रतियोग्यनधिक रण-देगोऽव च्छेद क इति तन्तुच्छं विरोधिता- नियामकसम्बन्धेन उत्तावैवावच्छेदकानुसरणात्‌ | विरोधिता- नियामकश्वाभावस्य दरेशिकविशेषणताविशेष एव । अन्यधा घट. वति भूतले घटाभावस्य कालिकतया ठत्तावप्यवच्छेदक स्यादिति | साध्यव्यापक-चरम-ष्वंसप्रतियोगिकाभावाभावस्य चरम -ष्वंसात- कस्य ख्ष्टि-काले प्रतियोगि-सामानाधिकरखाभावादादह “ast aaa’ fa, ताश्ष्वंसस्य महाकाले कालिकसम्बन्धेन त्तेः, अभा- वस्य त्तौ सब्बन्धविशेषो न frafaa इति भावः। परे तु अभावस्य देशिक विशेपणताविशेषविवक्तायामपि प्रलयाष्ठत्तित्रेन रूपेण साध्यतायामतिव्या्निः, तदवच्छित्राभावस्य प्रलयमाव्रहत्त प्रलया- मकतया सख-प्रतियोग्यधिकरशेऽपि देशिकतया aa न च प्रलयाहत्तः कालिकतयाऽभावस्याकाश्णदिघ्त्तः क्रं प्रलयात्म- aafata वाचं प्रलयभेदस्यापि प्रलवादत्तितया विशेषणतया तदभावस्य waaaiaafaata | अतएव दैशिक विशेषणता-का- लिकविग्धेषणता-साघारणसम्बन्धत्स्ये कस्याभावात्तावटन्यतमलत्वस्य wag चातिमौरबात्‌, ्रभावस्य sal टेशिकविशेषणतैव निषैशएनोये- त्यभिप्रेत्य vada व्यभिचाराधिकरणं प्रतिपिपादयिषुः प्रलथा- १५२ तच्वदिन्तामणौ अनुमानखण्डे afaaa साध्यं निर्हिष्टवान्‌ । पूत्मसाध्यदयं कालिकेन, चरमं तु रंशिकविशेषण्ताविगेषेगीवेति न च प्रलयान्यत्राभावोन प्रलयाव्सा, अन्यथा तस्य चरमदुःखादि-ष्वंसरूपतया आात्सादावपि त्तस्तत्ापि प्रलयान्यत्वाभावप्रत्यय-प्रसङ्गा दिति वाचं प्रलयान्यला- देरात्ादौ हत्तावपि (१) प्रलयान्यत्वाभावत्व-पिशिष्टस्य स्वस्मिन्नेव त्तेः, प्रतोति-बज्लेन तथेव कल्यनात्‌। अन्यथा तस्यातिरिक्रते तत्त- दन्यलाभावस्यापि तथात्वादनवस्ा स्यात्‌ । अतएव वौद्धाधिका- रेऽभावाधिकरणकाभाव-प्रसङ्घऽनवस्थान्योन्धाखयापेचतया अआल्ा- यस्यैव लघुतात्‌ स णव दौधिति-क्ता सखोक्लत इति ure: संयोगसामान्यामावस्य द्रव्ये प्राचां मते श्रसखोकाराटाह, “aay” ति, प्रतियोगि-वेयधिकरणयघटितं संयो गाभावस्यापि संयोगाभावस्य व्यापकत्मिव्युक्तं, प्रतियोगि-वेयधिकरख्या-घटितव्यापकतायामपि कपिसंयोगाभावनव्छापकस्याकाशाभावस्याभावे आकाशे एवं मेय- सामान्यस्य समवायेनाभावे Agee भदेऽपि हेलधिकरणा वच्छटेन प्रतियोगि-सासानाधिकरप्याभावात्‌ एवं सत्तावान्‌ जातेरित्यत्र सत्वात्वाव च्छिन्राभावस्य कालिकतया नित्यत्विशिष्टसन्ताल्ाव- च्छित्राभावस्य दैरिकतयापि हेतुसमानाधिकरणस्य हेतधि करणी. भ्रूतनिव्यद्रव्यगुणयोरनत्तेः सखविणिषटपदमिति । अतएवोक्तं “कपि- dame far केचित्तु व्यापकतायामभावस्य afar श्रभा- वोयस्ररूपसम्बन्धेनेव (२) faafaati सा च न भावाभाव १) सवर्पतस्तखात्मादौ दत्तावपि इति म पुस्तके | ( (२) स्वद््पसम्बन्द््पेणेव इति ग पुस्तके, wera इति घ पुस्तके | व्यधिकरण-ध््मबच्छिन्नाभाव-प्रकरणम्‌ । १५३ साधारणौ, तथाच संयोगाभाव-समानाधिकरणा ये घटाभावा-(९) दय एव (२) तब्मतियो गितानवच्छेदकमैव कपिसंयोगाभावनिष्ठ- प्रतियोगित्वं कपिसंयोगस्याभावोयसम्बन्धेन कपिसंयोगाभावासा- मानाधिकरस्यात्‌ (2) यथात एव ग्रन्थः साधुः | न चैवं घटलता- . त्यन्ताभावस्यापि कपिसंयोगाभाव-प्रमे्त्ादि (४) व्यापकतया तदभावस्य घटत्वादेः ख-विशिष्टहेतलधिकरणावच्छेटेन घटला- भावानमक-प्रतियोग्यसमानाधिकरणत्वाल्लक्तणणरसम्भव इति वाच्यम्‌ | घरल्ाभावप्रकारकप्रमा-विषयल्वाभावस्य(भ,भावप्रतियोगिकतया- ऽतिरिक्ास्य घटत्वसमनियततया घटलाभावादेरपि तग्रतियोगि- तेन (६) व्यापकत्वाभावात्‌ । संयोगाभावमप्रकारक-प्रमाविषयत्वं च संयोगाभाववन्राव्याप्यव्रत्तौति, तदभावस्य न संयोग-समनेयत्यसिति, सषयोगाभावो न तव्मतियोगौति न तस्य व्यापकत्व-ऋतिरित्याहः । ननु धूमामावे जलत्तिखवि शिष्ट-गोत्रभावो नास्तोति धिया- धूमाभाव एव (७) विषयौक्रियते च्रभावप्रतियोगिकाभावाधिकरण- कातिरिक्ताभावानभ्युपगमात्‌ | तथाच धूमवान्‌ वह्केरित्यादावति- (१) षटात्यन्ताभावा दति ग घ पुस्तकयोः। (२) wa ofa नास्ति ष पुस्तके (३) भावाससानाधिकरणत्वात्‌ दति घ पुस्तके | (8) प्रमेयत्वादि क्ति नास्ति घ पुस्तके | ५) विश्ष्वत्राभावस्य ofa ae पुस्तके | (६) प्रतियोगित्वेनेव इति ग घ पुस्तके । (७) नास्तोतिधौ धरँमाभावेनेव विषयीक्रियते इति ग gee) नाखीति- धमाभावेनेव व्यवद्धियते इति घ पुस्तके | ग्‌ 9 १५४ तच्छचिन्तामसौ ATATASW व्याधिः, धूमाभावस्य गोत्वामावरूपगप्रतियोगिसमानाधिकरण- लस्य (१) ख-विशिष्टडेल्धि कर णावच्छेटेन ward । न च याव- द्यापकताघटकसम्बन्ध-मधष्य-निविष्टसंयोगेनातथालात्रातिप्रसङः, धूमाभाव जलहत्तिल्विशिष्टगोल्वाभाव-संयोम्यन्यतरनत्रास्तौति प्रतोति-वलात्‌ संयोगि-सामान्यस्वैव तप्रतियोगिवेन (2) तस्यापि - सम्भवात्‌ | TART गोलकान्यलाभावस्याप्युक्तक्रमेण गोत्वा- भावादिरूपप्रतियोणिसामानाधिकस्णखमत आह, # “जलादि- हत्तो"ति, यदपि धूमाभावखरूपतवेऽपि तदभावस्य (३) जलादातैव (8) तदभावत्वेन न afte: किन्तु धूमाभावल्वेनेव, यथा घटाव्यन्ताभाषे पटो नास्तोति बुद्धरनतिरिक्ताभावविषय- कत्व-मते घटाव्यन्ताभावस्यैव पटाव्यन्तामावतया (५) पटवति * नलु अभावाधिकरणकाभावप्रतियौोगिकाभःवस्येवाधिकरणखस््पया अयो- गोलकान्यत्वाभावद््पायोगोलकत्व war वत्तंसानस्य विशि्टिगोत्वाभावामावस्य तत्‌ स्रपत्वाभावेनायोगोलकत्वद्छ्पखेव वादशाभावसख प्रतियोगिसामानाधि- करर्याभावाद्भवान्‌ वद्धेरित्याद्ावतिव्याश्चिनै सम्भवतीति कथं watfeefaa- -व्यादि-पन्य-सङ्गतिरिति चेन्न गगनाभावभिन्नं मेयत्वादित्यादावतिव्याप्रेः, यावटन्त- गतख तादरसाध्याभावख ASTATA गगनाभावदरू्पतया वद्ुति-विर्टिगोत्वा- भावाभावसख तदटात्मकतया तल्मतियोगिना गोत्वाभानेन सामानाभिकरण्यारदिति भावः| | (१) प्रतियोगिसासानाधिकरण्यत्वात्‌ इति ध पुस्तके | (२) प्रतियोगित्वं शति घ पुस्तके | (2) एतदट्‌भावख इति ग, घ पुस्तकयोः | (a) जलादावपि इति घ पुस्तके | (५) प्रटात्यन्ताभावात्मकतया इति घ पुस्तके | व्यधिकरण धम्मावच्छित्राभाव-प्रकरणम्‌ | १५५ पटाभावतया (१) न वत्तिः; किन्तु घटा- (२) भावतयेति कथमतिप्रसङ्गः * । तथाप्येतावह्ुर्‌ (२) कल्यने (8) गौरवात्‌, अन्यत AIA AAA एतदभावलं (५) कल्पयते लाघवा- दिति भावः। aq तथापि धूमवान्‌ वद्करित्यादावतिव्या्िः। धुसवदृत्ति- लविशिष्टगोल्वाभाव-संयोग्यन्यतराभावस्य Yas प्रमेयसामान्या- भावस्य च धुमाभावाभिनत्रतया अयोगोलकान्धतवल्वेन प्रमेयसामा- न्याभावस्यायोगोलकान्यत्वाभावाभित्रतया ( धूमवद्गेदलेन प्रमेसा मान्याभावस्य घुमवद्धेदाभावाभित्रतया ,( ६) तेषां च व्यापकता- घटक-तत्तत्सम्बन्पेन ख-विशिष्ट-हेलधिकरणावच्छटेन afate- द्रतियोगि-सामानाधिकरखात्‌ | न च व्यापकतावच्छदिकाया या प्रतियोगिता प्रल्येकं तदाशख्य-सामानाधिकरख्यं वक्तव्यं, wad चायो गोलकान्यललावच्छिन्नप्रतियोगितादेरपि तथात्वात्तदाखया- योगोलकान्यल्लासमानाधिकरणलान्रातिव्यािरिति वाच्यम्‌, एवं ° प्रत्ययातिप्रसङ्ग TATE | (१) पटाल्यन्ताभावतया इति घ पुस्तके | (२) wearer इति ग पुस्तके। (a) तथापि arreqe इति ग पुस्तके | (४) तादशकल्यने दति घ पुस्तके | (५) तद्भावत्व' दति घ पुस्तके | (€) () एतञ्खिद्कितस्थले धूमवदु्ित्वेन प्रमेयमासान्याभावख भूमामावा- भिन्नतया दूति पाठः ग पुस्तके | धूमत्तित्वेन प्रमेयसामान्याभावख धूखभेटा- भिन्नतया इति च घ Uae | १५६ त्लचिन्तामणौ अनुमानखण्डे सति “जलकछत्तित्रविशिष्टे"व्यादिग्रनय-विरोघात्‌ । अभावे साध्य- तावच्छेदकावच्छिननेत्यादि-विशेषण-वेयर््याच | गोत्ाभावादेरपि मोतल्लन प्रमेवाभावाभिक्रलात्‌ (१) तद्ट-ष्वंसाटेरपि age-we- कालावच्छदटेन तद्ंसवददत्तित्ेन प्रमेयाभावाभिन्रतया ताटृशप्रति- योगिताखय-सामानाधिकरणय-सम्भवात्‌, अतः समनियताभाव- - भेदाभिप्रायेणेव प्रथम-लक्तणं ga (२) समनियताभावैक्याभिप्रायेण लच्तणान्तरमाह, “यत्समानाधिकरणाना"सिति | भ म दौ धितिः | यत्सामानाधिकरणानां साध्यतावच्छेद कावच्छिन्र- व्यापकतावच्छदटकरूपावच्छिन्नप्रतियोगिताकानां याव- दभावानां प्रतियोगितावच्छेदकावच्छिन्न-समानाधि- करण्यं ad वा तत्‌ । ज्ञेयत्वत्वादिना बाच्यत्वादौना- समभावः सुलभ एव, शेषं दित-दिशावसेवमत बाह, °ध्रतियोग्यद्रत्तिश्चे”ति (२) | इति शिरोमणि-क्त-लक्षण-प्रकरणं समाम्‌ | akc Pt Hh ON (१) भिन्नतया दति a wae | (२) WAVE इति ग पुस्तके weusafafa घ पुस्तके | (२) ३२१: ११ पः मूल द्रष्टव्यम्‌| व्यधिकरण-घम््ावच्छिन्नाभारव-प्रकरणम्‌ | १५७ दोधिति-प्रकाशः | तथाच ततातिव्याक्षि-वारणाय प्रतियोगितावच्छेदकाव- च्छिन्र-सामानाधिकरर्यं वाच्यं, तथाचासम्भवः वद्किमान्‌ धूमात्‌ सत्तावान्‌ जातेरित्यादौ च जलघ्वत्तिलविशिष्टद्रव्यत्वाभावस्य गुण- हत्तित्र(१)विशिष्टघत्ताभावस्य च तादृशस्य ख-विशिष्टडेल्धिकर - णावच्छटेन प्रतियोगितावच्छेदकाच्छित्रासामानाधिकरणत्रादतो ^व्यापकतावच्छेटकरूपावच्छित्रे" त्यादि # `जलादि(र)वत्तिलवि- शिष्टद्रव्यललस्य afsarafed प्रति, गुणादि्वस्तित्(र)विशिष्ट सत्तातस्य सत्तातल्लावच््छित्रं प्रति व्यापकतानवच्छदकलात्‌ तत्तद- वच्छिन्नाभावमादाय न eta: | यत्त॒ वह्िल्लेन इदाभावस्य (६) हेत्वधिकरणे प्रतियोगि-सामानाधिकरण्याभावादव्यासिरतः प्रति- * नलु समनियताभावेक्यसते जलटत्तित्वविशिष्टद्रव्यत्वाभावमाद्‌ाया-व्याश्नि- टरानभसङ्तं तादशाभावदख जलत्व-दरव्यत्वान्यतरत्वेन जलत्व-दूव्यत्वोभयाभावर्प- त्वेन तत्मतियोगितावच्छेटकोभ्रतान्यतरत्वावच्छिन्न-समानाधिकरणशत्वादिति चेन्न सासान्यघम्भण विशेषाभावाम्युपगस-पकते धूमसामान्याभावद्य प्रभेयत्वेन धूमाभाव- ससनियततया वदात्रकखय ताडश-प्रतियो गितावच्छेदृभप्रसमेयत्वावच्छिन्न-समानाधि- करणत्वेन धूमवान्‌ वद्धेरित्यादावतिव्या्चि-वारणाथे यादशप्रतियोगिताकाभावे स्वावच्छेट्‌कावच्छि्नवदुत्तित्व-ज गहु्तिभिन्नत्वोभयाभाव स्तदशप्रतियो ग तावच्छेट्‌का- वच्छिच्र-समानाधिकररयसित्यख विवन्तणोयत्वेन निर्‌क्तान्यतरत्वातच्छिन्प्रति- योगितायास्तषदशत्वाभावादव्याप्रेः शुसङ्खतत्वाद्ति। (१) युणशान्वत्व दूति ग पुस्तके (२) आटि ofa नासि ग पुस्तके । (२) युणान्यत्व दूति ग पुस्तके । (४) छदत्वाभावख दति क पुस्तके! १५८ तच्छचिन्तामणौ अनुमानखण्डे योगितावच्छेदटकावच्च्छित्रिति, ऋदत्वेन asa ₹त्वधिरणे प्रतियौगितावच्छदकावच्छित्रास्मानाधिकरणत्वादव्यािरतो व्या- पक तावच्छेदकरूपावच्चछित्रेति। तदसत्‌ afsaa इदाभाव- स्यापि (१) इदत्न बह्ृयभावाभिन्रतया प्रतिवोगि-प्रतियोगि- तावच्छ्छदकावच्छछित्राभ्यां सामानाधिकरण्य-सस्वादिति (2) 1 “येष "मिति, इतु-सामानाधिकरण्यं हि तु तावच्छेद कसम्बन्धेन डेतुनावच्छेदकविशिष्ट(र)हेलधिकरण-ठत्तिलं, साध्य तावच्छेदक- सम्बन्धेन साध्यतावच्छेदकविशिष्टसाध्य-निष्ट-व्याप्यता-निरूपित- व्यापकता-घटक-सम्बन्धेन साध्यता वच्छेदक-सम्बन्धेन वा प्रति- योगितावच्छटकावच्छित्र-सामानाधिकर्यम्‌। महाकालान्यत्- विश्ष्टि-घटल्ववान्‌ कालल्वादित्यत् प्रतियोगितावच्छेदकावच््छिन्नि- सामानाधिकसर्णाभावाटेवातिप्रसङ्- भङ्गात्‌ (8) इलं च व्यापक- ताऽपि साध्यतावच्छेटकसस्बन्धेनेव (५) वाच्या, ईतुतावच्छेदक- सम्बन्धेन डेतुतावच्छछेदकविशिष्टाधिकरणं सत्‌ यत्‌ ख-विशिष्ट तदवच्छेदेन ताटश्सामानाधिकरण्यमित्यादि । व्या्रत्तिसु पव्ध- मेव प्रपञ्धितेति । | sa केचित्‌ afeaa धूमकालावच्छेदेन धूमवदहु्तितव- वििष्टस्साभावो धूमाभाव एव, द्रव्यहत्तिलेन धुमलगुण्लान्य- (१) @eaarag दति क पुस्तके | (2) इति इतिक ग पुस्तकयोः) (३) ेतुतावच्छेट्‌कावच्छिच्न इति घ पुस्तके | (४) wafangera इतिगष पुर्तकयोः। (५) एव ata arfe घ पुसतक | व्यधिकरण धम्मावच्छित्राभावःप्रकरणम्‌। १५९ तरस्याभावो FRR एव, अयोगोलक-भिन्रहत्तिलेनायोगोलक- मैदरायोगोलकान्यमेदान्यतरस्याभावोऽयोगोलकान्यतल्ाभाव एव (१) एतेषाञ्चाभावानां डेलधिकरणावच्छेदेनेव वङ्धिल-द्रव्यहत्तिवा- योगोलकभिन्नहत्तिल-रूपप्रतियोगितावच्छेद कावच्िन्र-सामाना- धिकरर्यात्‌ धूमवान्‌ वङ्करित्यदावतिव्यासिरिति। नच साध्य- व्यापकतावच्छेदकं यद्यत्‌ प्रतियोगितावच््छेदकं प्रत्येकं aca- च्छितरि-सामानाधिकरश्यं वाचं (२) प्रते च "घूमल्रायोगोलकान्य- लल्वादौनामपि ताटश्लात्तदवच्छित्रासामानाधिकरणा (३) त्रा तिव्यािरिति वाचं साध्यतावच्छदकावच््छिन्नेत्यादि-विशेषणस्य वेयव्थात्‌ ।! गोत्वाभावादेरपि प्रभेयत्ेन गो-हत्ति किमपि प्रमेयं नास्तोति धौ-विषयाभावाभिन्रतया (४) प्रतियोगितावच्छेदकाव- च्छिन्न-समानाधिकरणत्वात्‌। किं चेवमभावे यावत्छ-विशेषणमपिं व्यथं स्यात्‌ । न च प्रमेयलल्वेन बटाभावमादाय धूमवान्‌ व्क रित्यत्रातिव्यासिः, प्रमेयत्वल्लेन घटाभावस्यापि धूमतेन .घटा- भावाभिन्नरतया इत्धिकरणावच्छदेन प्रतियोगितावचच्छेदकाव- च्छित्रासमानाधिकंरणलाटेवातिप्रसङ्ग-भङ्गत्‌ (५) | अत्र गुरवः afar धूमवदु त्ति किमपि नास्तोति प्रतोतौ (१) एव दूति नास्ति क, ख, ग पुस्तकेषु | (२) वाच्यमित्यत्रवक्तव्यसिति घ पुस्तके | (3) तद वच्छिन्नसासानाधिकरण्यामावा इति 7 पुस्तके) (&) देत्वधिकर णा वच्छेदेन इति खधिक पाटः ग पुस्तके । (५) अतिप्रस्ङ्गाभावात्‌ ofa a ae पुस्तकयोौः। १६० त्लचिन्तामणौ श्रनुमानखण्डे दख्डेन पुरुषो नास्तोत्येव विशिष्टधस्च एव प्रतियोगिताव- च्छेटकत्वेन (१) भासते, न तु शबवह्ितम्‌, अनन्यथा उक्तप्रतोती astfa प्रतियोगित्वावगाहमेन प्रतियो गितावच्छद कविशि्ट- प्रतियोगिमत्ययो गोलके तदप्रलय-ग्रसङ्गात्‌ | न च (२) धूमवदु्ति- किमपि arian ताटश-निखिलस्येव प्रतियोगित्वावगाहनेना- ain बह्ित-विरहेण दव द्किलस्ये वावच्छेदकत्वमिति वाचं धघम- वहुत्तितरविशिष्ट-वद्किलस्येव तादश-वह्कये समानाधिकरणतया- $ऽवच्ट क त्व-सम्भवादिव्याहुः | परे तु (३) ख-न्युनल्त्तिख(६)समानाधि करणधम्प्रा नवच्छिता या प्रक्तताभाव(५)प्रतियोगिता तदवच्छदकावच््छित्रसामानाधि- कारण्यं वाच्यं, वद्धितवेन धूमवदुत्ति किमपि नास्तोत्यत्र प्रकताभाव- प्रतियोगितायाः खन्युनहत्तिसमानाधिकरणएतयेव (६) वह्कित्रमव- च्छेदकमिति तद्मदासः। Tease) wea शड-समानाधिकरणं शब्-व्यधिकरणं चेति । न च धूमाभावादेरपि yaaa प्रमेव- सामान्याभावाभिन्नतया want न तादयमवच्छेदटकमिति निप पपि पि पपि 1 Na, (१) अवच्छेटकतया इति घ पुस्तके | (२) वद्ित्वेन इति अधिक पाठः ग पुस्तके | (2) न्येतु तग पुस्तके | (8) खदति नास्ति ष पुस्तके ५) प्रक्षताभाव इति नास्तिग gee | (६) प्रसतप्रतियोगिता-न्यूनदत्ति-समानाधिकरणतया दरति घ पुस्तके | (७) तादृश्चाव इति घ Gas । व्यधिकरण-धन्यावच्छिन्नाभाव-प्रकरणम्‌ | १६१ वाच्य प्रमेयसामान्याभावप्रतिद्योगितातो घूमलत्वावच्छित्रधूमाभाव- प्रतियोगिताया विलक्षणत्वात्‌ | तस्यास ख-न्यनहठत्तिसख समानाधि- करणएघम्प्ैनवच्छित्नतरेन तदवच्छेदक-घूमत्वावच्छिन्ासमानाधि- करणत्वेनेवानतिप्रसङ्ादिति fea | इति शौमङवानन्दोये तख चिन्तामणि-दोधिति-प्रकाशे शिरोमरखणिङ्ञत-लकच्णशव्याख्या समाप्ता | अथ चक्रव्तिलक्तण-प्रकरणे दौधितिः। Ata व्याप्यहत्तेहतुसमानाधिकरण-साध्याभावस्च प्रतियोगिताया अनवच्छेद्‌कं, ईतुसमानाधिकंरणस्य arasa: प्रतियोगि-व्यधिकरणस्य वा अभावस्य प्रति- योगितायाः सामानाधिकरश्येनानवच्छेटकं Fares तावच्छेदटकं तदवच्छिन्न-सामानाधिरण्यं व्याति: | एवं च व्याप्रेरव्यभिचारिसम्बन्ध-रूपताऽपि सङ्च्छते। तौ साध्यतावच्छैट कावच्छिन्न-साध्याभाववदहु्तिलस्यैव साध्यतावच्छेदके हेतमद्चिष्ट-साध्याभाद-प्रतियोगिताव- च्छेदकत्वस्यापि व्यभिर्चारत्वात्‌ | अबच्छट्‌कत्वं चेद तव्पर्ग्यास्मधिकरणखत्वं, तेन विशिष्टवजङ्7भावस्य इदत्व- वद्कित्वोभयावच्छिन्राभावस्य च प्रतियोगितादच्छेद- Xz १६२ त्छचिन्तामणौ अनुमानखण्डे कत्वेऽपि बङ्कित्वस्य न चति; सच्चवति गुणादौ संयोगादयभावोऽपि व्याप्यहत्तिव्वच्यमाणं वा प्रतियोगि- तावच्छेद्‌ कानतिरिक्हत्तित्वमेव तदवच्छदकत्वमि- हापि बोध्यम्‌ | भवति च गुणत्व-गुणादहत्तिव-द्रव्य- माचसमवेतत्वायवच्छिन्न-प्रतियोगिताक-व्याप्यहच्यभाव- प्रतियोगितावच्छेदक-गुणत्वायनतिरिकदच्येव संयोग- त्वमिव्याहः । इति दीधितौ चक्रबत्ति-लच्ण-प्रकरणं समाप्‌ | चक्रवस्ति-लक्तणे रौ धिति-प्रकाशः | च क्रवत्ति-लच्तणएमाह, “केचिच” ति, इदं कपि-संयोगि एतत्छवादित्यताव्यास्मि-वारणाय, “व्याप्यदत्ते"रिति। afeaa घटाभावस्य प्रतियोगितावच्छेदकमेव afsaaa: “arafa, समवायेन वह्भयादयभावस्य धूमादि-समानाधिकरणस्व प्रति- यो भितावच्छटकल्वाददङ्कितवादेरसम्थव इत्यतः साध्यतावच्छटक- सम्बन्धावच्छिन्नप्रतियोगिताकतवं, साध्यतावच्छेदकसम्बन्धातिरिक्त- सस्बन्धानवच्छिन्नप्रतियोगिताकत्वं वा अभावे देयम्‌ । तेन व्यधिकरण घन्मावच्छित्राभावस्य प्रतियोगितावच्छेद कसम्बन्धान- ङ्गेकारेऽपि न चति; अत्र प्रतियोगि-व्यधिकरण-पद-दाने इदं वाचं ज्ेयत्वादिव्यत्र # प्रतियोगि-व्यधिकरण-साध्याभावाप्रसिद्ि- » वद्धिमानु धमादित्यत घटत्वादिना- तत्तदुद्कयमभावमाटायलक्तख-गमन- व्यधिकरण-धन्धरावच्छिन्नाभाव-प्रकरणम्‌ | १६२ रिति तनोक्तम्‌ । व्याभ्यहठत्तित्वं च डेलधिकरणे बोध्यं, तेन कपि- संयोगि एतच्चाटिव्यव कपि-संयोगाभावस्य gt araafaeasia न त्तिः! age हेत्धिकरणोभ्रूत-यकिचिद्याकि-ठच्यभावःप्रति- योगितायाः सामानाधिकर्ण्येनानवच्छेदटकं यदभाव-व्यक्गिलं ad, यकि च्-प्रयो गा्(१) कपि संयो गाभाव-व्यक्तितस्य डेत्व- धिकरण(रोगुणनिष्ठाभाव-प्रतियोभितानवच्छेटकल्वात्‌, ga fe संयोगाभावस्य waafaafafa कपि-संयोगि warfearet नातिव्यािः + | सब्बस्ये वाभावव्यक्तिलस्य व्यधिकरणधस्धावच्छित्रा- भावप्रतियोगितावच्छेदकत्वात्‌ भ्रप्रसिद्धि-वारणाय सामानाधि करण्येनेति । शेषं पूर्व्वोक्तदिशणाऽवसेयम्‌ | ननु वङ्कितिावच््छिन्रघटाभावस्य घटलावच्छित्रवह्कयभावा- भिन्नतया साध्याभावस्य प्रतियोगितावच्छेदकभेव afsataa- _ सम्धवान्नासस्थवः, वाच्यं Suarfeaaq तु घषटलाह्िना-सध्याभावखापि प्रति योगिव्यधिकरणत्वा-सम्भवाद्व्याप्निः, aq साध्यामावे प्रतियोगि-व्ययिकर्णत्वञ्च प्रतियोगित्वाश्चयानधिकरर्ं यद्धेत्वधिकर णं aghaafata भावः| व्याष्यदत्तिलञ्चेत्यथैः | † नलु यक्कि्चित््वाप्रवेे धूमवान्‌ वङ्तरिव्यादावष्यतिव्यािः सम्भवति संयोगेन धूमखाव्याप्यडत्तित्वादिति स्यलान्तराुधावनं सन्द्भे-विरुद्धभिति चेन्न संयोगि- सत्त्वादित्यख दोधितिरदुक्साध्यकत्वेन तत्रैवातिव्याप्चिः, प्ररशिता, किञ्च संयोगेन FAVA MAAC Ae धूमवान्‌ वङ्धेरिव्यतातिव्याष्यसम्भवेन स्वलान्तरालु- acufata ara: | (१) यत्किञ्िन्त्व-प्रेशाच् इति ग geet | (२) सत्वाध्िकर्ण इति म, घ पुस्तकयोः |. १६४ तच्वचिन्तमणौ AAA व्या्िरतः « सम नियताभावेक्यमतेन लक्तणमादह “हेतुसमानाधि- करणेति, i ननु afafad नैकं, तथाच ईत्वधिकरण-व्यक्तीः ङ्ग्राहिकतया उपादाव तत्तद्वयक्तिहच्यत्यन्ताभावस्य प्रतियोगि- तानवच्छेदकं यद्यदभावव्यङ्गित्वं तत्तदभावप्रतियोगितानवच्छेद्‌- कत्वं वक्तव्यं (१) तथाचातिमौरवम्‌ | किञ्चाकाशभावस्य कालि- कसस्बन्धनाभावे साध्ये जाद्ल्लादि-हेतावव्यान्चिः | aa Squat- नाधिकरणस्य दशिक तृय (2) आकाशभावावककाभावस्य व्याप्य awa: प्रतियौ गिताया अवच्छेद कत्वात्‌ तादृशा कएशाभावाभावत्व (२) waa are “प्रतियोगिव्यधिकरणस्ये”ति । केचित्तु भावाभाव- *ag award खव्या्चिटानमनुदितं anfe प्रमेयवान्‌ व'च्य॒त्वा- femeafa व्यधिकरणसम्वन्यावच्छिन्न-साध्यतावच्छद्‌कनिष्टावच्छेट्‌कताक-प्रति- योगिताकाभावम्रतियोगितावच्छेदकत्वख साध्यतावच्छेदके sarah: सम्भव- तोति चेच स्ाधष्यतावच्छेद्कता-षटकसम्बन्धावच्छिन्न-प्रतियोगितावच्छेद्‌कत्वाभावख निवेगर्दिति भावः + aq समनियदाभावैज्यसते Bavarrfencarate-anayfae-afa- योगितानवच्छेटत्व-विवच्तखेनेव धटत्वेन aEyaay afsaa घटाभावाभिन्न- त्वेऽपि तरौयवद्छिनिष्टप्रतियोगितानवच्छेद्‌ कत्वस्य साध्यतावच्छेटके सत्व नाव्याञ्चि- facera ad लच्ान्तरालुतरणेनेति te विवल्तितव्याप्यरन्तित्वश्य तत्तद्भाव एत पर्यवसिततया व्याप्यदृत्ति-तत्तद्मावप्रतियोयितावनच्छेदकत्वाभावक्रूटख व्याच्चि- घटकत्वेन व्याप्यदटत्ति-यावद्भावान्त गं त-घटाद्यभावनिष्टपित-साष्यनिषट-प्रतियो गि arena वद्भावाप्रसिङ्धव्येद्किमानु धूमःदित्यादावव्याश्चिदिति भावः | (१) वक्तव्यमित्यत वाच्यति घ पुस्तके | (२) देशिकतया इति नास्ति घ पुसतक । (३) तादशाभावत्व दति घ पुस्तके | व्यधि कर ण-धमावच्छित्राभाव-प्रकरणम्‌ | १६१५ साधारणं व्याप्यत्रत्तिलं नैकं, भावनिष्ठव्याप्यहेत्तिलस्य संयोग- सम्बन्धावच्छिन्नप्रतियोगिताकाभावाप्रतियोगिलामकलात्‌, अभा. वनिष्ठव्याप्यछ्ठ्तिलस्य च विशेषणताविरेषसम्बन्धावच्छिन्रप्रति- योगिताकाभावाप्रतियो गिलात्कल्वादत आदह “प्रतियोगिव्यधि- , करणस्य fa व्याचक्रुः | प्रतियोगि-व्यधिकरण्त्वं च न प्रतियोगि-समानाधिकरण- fuad, घटल्ेन किमपि प्रमेयं नास्तौति प्रतोति-सिद्वाभावमादाय समनियताभावैक्यमते निखिलस्येवाभावस्य प्रभेयमाचप्रतिथोगिः कतया तादृशमावाप्रसिद्धः। नापि प्रतियोगितावच्छेदकाव- च्चछित्र-समानाधिकरखं यत्तद्विन्नरत्व(१) संयोगि सत्वादिव्यत्राति- व्याप्तः, व्यधिकरणएषन््ावच्छित्राभावस्य तैनैव वारणे सामाना- धिकरणखेनेत्यस्य वेयथ्यापाताच्च। न च साध्यतावच्छेदकसम्ब- न्धेन (२) यम्रतियोगिताखयानधिकरणं दहेतधिकरणं तदनव- weaned निरुक्त-लचणण्थः, वद्धित्ेन set नास्तौत्यमाव- प्रतियोगिताखय-ङ्दानधिकरणए-धूमाधिकरणदत्यभावोयताश- प्रतियो गितावच्छेदकलादङ्किलस्याव्यासिरतः सामानाधिकरण्ये- नेति वाच्यम्‌ | गुणकश्चान्यलविशिट-सत्तावान्‌ जातैरित्यताति- व्याप्तेः । न च ततर प्रतियोगिता विशिष्ट एव wera, न तु सत्ता- याभेवेति वाचं मानाभावात्‌ ; तस्मात्‌ यादहृशप्रतियो गितावच्छेद- (९) समानाधिकरणभिच्नत्व' ofa a, घ पुस्तकयोः | (२) साध्यतावच्छद्‌कसम्नन्धेन दति नास्ति घ पुस्तके १९६ तच्छचिम्तामणौ अनुमानखर्डे कविशिष्ट-प्रतियोग्यनधिकरणं यद्तच्वधिकरणं तादृश्प्रतियोगि- तानवच्छेट्‌ कत्वं वाच्यम्‌ । अतएव द्रव्यत्वाभाववान्‌ warfeua द्रव्यत्वरूपाभावस्य निव्यलादि-विशिष्टद्रव्यलाभावरूपप्रतियोगि- समानाधिकरणत्वेऽपि(१) नातिव्यासिः । दव्य लाभावत्वावच््छिन्ना- नधिकरण्त्वस्य fafa सत्वेन द्रव्यत्राभावल्स्य तादृथ्प्रति- यो गितावच्छेदकल्वात्‌ (२)। याह (र) प्रतियोगि तावच्छेद क- विशि्ट-प्रतियोग्यनधिकरण्तं तु प्रतियोम्यंरे प्रकारतापन्र-तारश- प्रतियोभितावच्ेद कावच््छिन्नप्रतियोगितावच्छेदकताक(8) प्रति- योगिमद्धेदवत्वम्‌ | भवति चैवं व्यधिकरणघस्मावच्छिन्नाभावोऽपि प्रतियोगि-व्यधिकरणः । धूमवति afsaa घटो नास्तौति- वत्‌ धूमवान्‌ afeaa घटवात्रेति प्रतोति-वलेन प्रति- योगि-प्रकारोभ्रूत-घन्मावच्चछिन्नप्रतियोगितावच्छेद कताक-तद्-(५) दे दस्याप्यभ्युपगमात्‌ | अतएव समवायितया चाचत्ववद्धेदो- ऽपि (€) खोक्षतो भिः, तथाच ताटशप्रतियोगितावच्शेदकत्वा- चद्कित्वादेरव्याभिरतः सामानाधिकरण्वेनेति । व्कित्वेन वह्किधूमो- भयं नास्तोव्यभाव-प्रतियोगितावच्छेद कल्व-पय्धािसतु न afea, (१) सामानाधिकररयपि दति ग, च पुस्तकयोः (२) सत्त्वेन दूव्यत्वाभावत्वभिच्चतख afaqurara दति घ पुस्तके। (3) area दति नास्ति घ पुस्तके | (8) प्रकारतापच्नं यत्मतियौोगितावच्छदट्कं तदट्वच्छिन्नप्रतियोगितावच्छट्‌क- ताक दति ग पुस्तक | (५) तद्दित्यख प्रतियोगिमदिव््थंः | (३) घटादौ दति अधिकप्यठ ग पुस्तके] व्यधिकरण-घरश्वच्छित्राभावःप्रकरणम्‌ | १६५ किन्तु ब्किघुभोभयल्वेपोव्युक्तमतो नाव्यासिः। ताद्ृशप्रतियौगि- ताया अन्यूनत्तिले सति यदवच्छेदकं तदन्यलं च वक्तव्यं, अवच्छेटकपद.टानाच (१) महानसोय बह्भयभाव-प्रतियोगि- ताया भ्रन्युनहत्तिलेऽपि व्किलस्य न चतिरिति केचित्‌| , तादृशप्रतियोग्यनधिकरणत्वं च साध्यतावच्छेदकसम्बन्धेन वाच्यं, तेन ज्ञानवान्‌ द्रव्यलादिव्यादौ समवायेन साध्यतायां नाति- aft: | सदहाकालो घटवान्‌ कालपरिमाःणदित्यव कालिक- सम्बन्पेन प्रतियोगि-व्यधिकरणः घटत्वेन पटाभाव एव महाकालो घटत्वेन uzaata प्रत्ययादिति | afaq साध्यतावच्छेदकसम्बन्धेन यादृशप्रतियोगिता (२) तदवच्छेदक८(३)विशिष्टोभयानधिकरणं हेत्वधिकरणं # तादृशप्रति- थोगितायाः, साध्यतावच्छेदकसम्बन्धसामान्ये यदभावौव यादृश प्रतियो गिताश्रयप्रतियोगिकल्-यादृशप्रतियोगितावच्छेदकविशि- छ्टप्रतियोगिकल्व-हेत्वधिकरणौभरूत-यत्किच्चिदगक्यनुयोगिकत्व-एत- {ततया भाव-स्ताृशप्रतियोगिताया at अनवच्छेदकत्वं वाच्यम्‌ | वद्किलावच्छित्र-हदनिष्ट(४)प्रतियो गिताया वह्कित्वादेरवच्छेदक- ..-__- .----~~-----------------~------------------------------=---~---- ~ ------~---- * यल्मतियोगितावच्छेटकावच्छिन्नाधिकरत्व-यत्रतियोगित्वावच्छि्नानिकरः- त्वोभया भाववन्त्व' हेत्वधिकरणे बोध्यं, तेन धुमवानु वद्कोरित्याटौ घूमसासान्याभाव- प्रतियोगिताखरय-तदवच्छेट्‌काख्रयोभयाप्रसिद्धावपि नातिव्याश्रिरिति ब ae | (१) weturetaty दति घ yea | (2) प्रतियोगिताखय दति ग, घ पुस्तकयोः (2) यादशप्रतियोगितावच्छेट्क इति ग, घ पुस्तकयोः (४) far gaa इत्ति इति ग, ष पुस्तकयोः) १६८ तत चिन्तामणी अमुमानखर्डे तया ऽव्यारेवीरणाय-सामानाधिकरणयेनेत्याइः । तचिल््यम्‌ । प्रतियोगिभेदेन प्रतियोगिता-भेदे वद्किमान्‌ धूमादित्यतच महा- नसौयवद्किनिष्ठा at प्रतियोगिता तदाखय-वङ्धिलविशिद्टोमया- नधिकरण्त्वस्य (१) weal सखात्‌, उत्पत्तिकालावच्छिन्न- वद्धभावस्यापि प्रतियोगि-व्यधिकरत्रादव्या्िः स्यात्‌| प्रति- यो गि-भदेऽपि प्रतियोगितावच्डछेदकीक्येन प्रतियोगिताया-रेक्चयेतु afeaa वङ्कि-भिन्रं नास्तौ भावस्य वद्धि-भिन्र-निष्ट-व्यधिकरण- धन्ावच््छित्रा waa प्रतियोगिता सेव च वदह्धित्ेन इटो नास्तो- त्वादिनाऽपि प्रतोयते, न तु कदमातह्वस्तिरन्या गौरवात्‌, तथाच afe-fuaw यस्य कस्यचित्‌ .वद्धित्वावच्छिन्नस्य चोभयस्याधि- करणमेव wi धूमाधिकरणमिति, व्यधिकरण-धन्धावच्छिन्ना- भावस्य न -प्रतियोगि-वेयधिकरण्यभिति सामानाधिकरष्येनेति व्यधेमेव wifefax: न च घटत्वेन वद्िनीस्तोत्यभाव-प्रतियोभि- # ag प्रतियोगितावच्छेटृकाभेटेन प्रतियोगितेक्चे प्रतियोग्यंशे प्रकारता- प्चेत्यादिकल्मे खसतेऽपि सामानाधिकरर्येनेत्यख वैयय्यैमिति प्रतियोगिभेदेन age त वद्िसामान्याभावमादाय टोष ईति तथच "यश्चोभयोः समो दोषः परि्ारोपि तत्‌ समः नेकः पय्यनुयोज्यो fe तादगथैविचारणेः दति न्यायेनेकख पय्येलुयोगो न युक्त इवि aq एतादश-्चच्छालुसन्धाने तु विषयिता- | सम्बन्धेन घटत्वेन घटस्य साध्यते प्रतियोगिव्द्छपेख घटाविषयक-तजन्नानत्वसख तुत्वे अव्याप्र्व्वारणायेव एतत्कल्मस्य परत्यागोयुक्तःः अत्र Saafa साध्यता- वच्छटकविषयिता-सम्बन्धावच्छिद्न-प्रतियोगित्वावच्छिनच्नाधिकरणत्व-साष्यतावच्छ- ट्क-घटत्वावच्छिन्नाधिकरखत्वयोरभाव-सत्वेन PAA लच्वणवघटकत्वात्‌ दति चिन्तनोयम्‌ | (१) warfwace इवि अधिक पाठः ग, घ पुस्तकयोः | व्यधिंक्ररण-धम्यावच्छिन्नाभाव-प्रकणम्‌। १६९ ताया वैयधिकरण्येन acafaa, सामानाधिकरण्येन वद्िल- मप्यवच्छदटकमित्यव्या्िरिति वाचम्‌ । मानाभावात्‌, ufa- योगितावच्छेदकस्य यद्विश्वं तदग्धविशिषष्टप्रतियोगि- विषयकमेव व्यधिकरण-घम्धावच्छिब्राभाव-भानं, तेन घटत्वेन ` प्रमेयं arate न घटल्वावच्छित्रवद्धवयभाव-भान(१)- fafa | “ad afar तथा चाव्यभिचारस्य प्रारिभाषिकल्ानिव्वै- चनेऽपि न afa: | “af” fa, uuitag eat, विशेषणविशेष्य भावानापत्रे तदापन्रे च, यथा afe-adla स्तः, महानसोयवद्कि- नास्तोत्यत ad, waa afsa fea घटत्वे च परस्मररविरेष्य- विशेषण-भावानापनत्रे तत्पधासिः, agmdlaafea तु पिशेष्य- विगेषणभावापन्रे विशिष्ट इति दः! “विशिष्टबङ्कयभावस्य” महानसौोयत्वविश््व्कयभावस्य । ननु विशिष्टस्यातिरिक्तल-मते वद्धितमनवच्छेदटकमेवानतिरिदल्-मतेऽपि महानसौयत्बह्कितल- वेशिष्यभेव परस्पमरासमस्बन्धन तदवच्छेदकभिति नोक्त दोष इत्यत आह “दत्वेति । ननु कदल-वह्कि्लोभयाभ्यां afy- नास्तोत्यभावस्य प्रतियोगितायां यत्तदुभयमवच्छेदकं, तन्न सामा- नाधिकरण्छेन, तदुभयलत्वावच्छिन्रस्य प्रतियोगिताधिकरणठत्ति- त्वात्‌, शदवह्धितस्य तव्सामानाधिकरस्छेऽपि तस्यावच्छेट्‌क- ताघटकवत्वात्‌ लक्षणे च तथैव विवच्चणणत्‌, यदाह सामा- (१) wea वद्धयभावद्य भान इति ध THs Ra १७० तच्वचिन्तासणौ अनुमानखण्डे ५, द, कि नाधिकरणयेनेति चेन्न प्रतियोगिता-समानाधिकरणं सत्‌ यटव(१)- HTH तदन्यत्वमातोक्तौ (२) उक्तदोषेण # तथा faawarq +f । वस्तुतस्तु सामानाधिकरण्ये नानवच््छेट कत्व-विवच्तशेऽपि afs- Saad नास्तौोत्यभावे afsa-sea-feareiat सामानाधि- करणे रेवावच्छेदकलात्‌ तदभिग्राय कोऽयं (2) ग्रन्थः 1 ननु संयोगि सत्वादिव्यतातिव्यासिः, संयोगाभावस्याव्याप्य- ठत्तितया व्याप्यदच्यभूावान्तर-प्रतियोगितानवच्छेद कलात्‌ संयोग- लस्येव्यत आह “awan’fa । “anraafa’fcfa तथाच ईत्व- धिकरणोभूत-यक्किञ्धिदगक्ति इत्यादिना पू्वैनिरुकतं हैत्रधिकरथे व्याप्यत्त्तित्वं बोध्यभित्यथेः । इदसुपलक्षणं प्रतियोगि-व्यधिक- Tasha वोध्यः | | ननु gerau साध्यतायां व्यभिचारिण्यतिव्यास्भि-वारणाय- पारिभाषिकमवच्छदकत्वमवभ्यं वाच्यं, agra araafad प्रति- योगिव्यधिकरख्त्वं वा awa विशेषणं व्यथमित्यभिप्रायेणद् ^“वच्यमाणं 4’ fa, सिङधान्तलक्तणे वच्यमाणमित्य्थः । तच डतु- समानाधिकरणाभाव-प्रतियोगितायाःः सामानाधिर्येनावच्छ- दकं धूः -यदिशिष्ट-सम्बन्धिनिहाभाव-प्रतियोगितायाः सामानाधि- नि 0 1 * उभयावच्छिन्नाभावसादटाय टृत्तदोषेणेत्ययेः| + प्यप्रधिकरणत्वविवत्तणादित्यथेः | t -असम्भववारणाथे सामानाधिकरण्येन भावः+ (१) यच्दृव दूति घ gee | (२) माल्रस्योक्तौ इति घ पुस्तके | (2) वद्भिप्रायेखायं दूति ग पुस्तके । .. व्यधिकरण-धश्ावच््छित्राभाव-प्रकरणम्‌ | १७१ कर ण्ये नांनवच्छेदकं तत्यारिभाषिकमवच्छेदकं, तदन्यत्वं साध्यताव- Sea वाच्यमित्यधेः | तेन सत्तावान्‌ जातेरित्यत्र जात्यधिकरण- गुणादिनिष्टाभाव-प्रतियोगितावच्छेदक-विशिष्ट-सत्ताल्ानतिरिक- afaasfa सत्तालस्य न क्षतिः । नवा तादृश-प्रतियोगिताया अवच्छटकंयत्तदवच्छिन्नाभाववदसमस्बन्धं यददिशिषटसामान्यं तत्पारि- भाषिकमवच्छ्टकमिलयुक्तौ सत्तावान्‌ प्रभमेयलादित्यत्र तादृशणव- च्छेटकं सत्ताल॑ःतटवच्छिन्राभावर्वति-सामान्यौदौ समवायेन सम्न- न्विलस्याप्रसिद्धया तस्य पारिभाषिकावच्छेदकल-क्षतिः। जाल्- वधिकरणगुण-निहाभाव-प्रतियो गितावच्छेद क-बिशिषटसत्तात्वस्य खनत्ताल्-विशिष्टसम्बन्धि-जिष्टाभाव-प्रतियोगितानवच्छेदकल्वाभा- वात्‌, भेयच्चाधिकरण-सामान्यनिष्ठाभाव-प्रतियोगितावच्छदक- सत्तात्स्य सत्तात्रविशि्टसम्बन्धिनिहाभाव-प्रतियोगितानवच्छेद- कत्वाचेति | , अचर प्रतियोगितयोरेकसम्बन्धावच्छिन्रत्वं, विरषण्ताविगशेषा- वच्छिन्नतवं वा वाच्यं, तैन साध्यतावच्छेटकसभ्बन्धेनाभाव-विवक्तणे संयोगेन साध्यतायां तादटणवच्छेद काप्रसिदिने भवतोति । sae धूम-सासानाधिकरणाभाव-प्रतियोभिताया विशेष्‌ ताविशषाव~ च्च्छित्राया श्रवच्छेदकं घटवच्चप्रकारकप्रसा-विशेष्यत्लवं तत्तु घटल- विशिष्ट. सस्बन्धिनिष्टाभावोय-ताहश-ग्रतियोगितानवच्ेदकमतो घरल्रादयेव तादृशम वच्छेदकं, तदन्यत्वस्य वह्किलादौ Garay इति । uaa बह्करिल्यादौ तु, बह्किमिच्रि्ाभावोय-तादृश्ः - # ` यथाखुतानतिरिक्गष्ट त्वादि र्हपावच्छे ट कत्वा नित गेनेतययैः. 1 १७२्‌ तक्वचिन्तामणौ अनुमानखण्डे प्रतियोगितावच्छदकमयोगोलकान्यत्व-प्रकारक-प्रमा-विशेष्यत्वच्चं तबुमल्रविशिष्टसम्बख्िनिष्ठाभावौय-ताटृशप्रतियोगितानवच्छेदक- मतो धूमलाद्येव तादशमवच्छ्टकमतो न ततातिप्रसङ्ग इति। afuagia प्रपञ्चयिष्यामः। ननु गुखत्वमादाय संयोगलस्य न पारिभाषिकावच्छेटकलं, ` गुण-सामान्याभावस्योत्प्तिकाला वच्छटेनावयविनि वत्तमानतया संयोगत्वविशिष्टसम्बन्थिनिछाभाव-प्रतियोगितानवच्छदटकल्लाभावा- दत are, “गुखाहत्तोति | गुणाहत्तरभावः संयोगवति नास्ति, उत्पर्तिकालेऽपि गुणत्ल्तिद्रव्यत्वादिजातेः सत्वादिति ura: | ननु इदं संयोगि गुखन्यलविशखिष्ट-स्छादिव्यत गुणहन्य- भावो न डतुसमानाधिकरण इत्यतः संयोग-साध्यक-व्यभिचारि- चाएरिमाले वाटहृशाभावमादाय नातिव्याि स्तं दयति “द्रव्येति द्रव्यसमवेतलं गौरवेण न प्रतियोगितावच्छेदटकं, तथात्वेऽपि वा तदवच्छ््न्रिभावा A गुणदौ, सत्ताया Wa सच्वादतो ^मातरेण्ति। द्रव्यान्यासमबेतत्वं aca. “व्याप्यहन्तौःति तथाच संयोत्व-विशिष्टसम्बन्धिनिष्टाभाव-प्रतियोगितावच्छटकलतं, a तस्येति a संयोगस्य परिभाषिकावच्छेदकत्व-त्तिरितिः भावः) aq यक्िञ्िदधिकरणावच्छेटेन व्याप्यहत्तित्व-निव्मैचने मौर वादा “amar वैति तथाच सामान्यत एव व्याप्य afad निवेशनोयमिति भावः रेवं पूव्वेवदिति, तन्न साध्यता- वच्छेदकसस्बन्धेनाभाव-विवक्तणे संयोगेन साध्यतायां ated व्यधिकरण-घर्वच््छिन्राभाव-प्रकरणम्‌ | १७२ वच्छेदकाप्रसिदधः, तादश-व्याप्यद्रच्यभाव-प्रतियोगितावच्छछेद कस्य गगनलस्य घटत्वादि-विश््टिसम्बन्धिनिष्ट-तादशभाव-प्रतियोगि- ताया भअप्यवच्छेदकलत्वात्‌। साध्यतावच्छेदकसम्बन्धेन गगनल- विशिष्टसम्बस्िनखाप्रसिद्धेः घटत्वगगनल्रादौनां तादशावच्छेद्‌- कत्वा-सश्भवादिति fen | इति खोमङवानन्दौये टौधितिप्रकाे चक्रवत्ति- लक्णशव्याख्या समापा | श्रथ प्रगल्म-लक्तण-प्रकरणे दौोधितिः। साध्यतावच्छैदकावच्छिद्-साध्यसामानाधिकरण्या- वच्छद्‌क-सखसमानाधिकरण-साध्याभावत्वकतं, यत्‌- समानाधिकरण-साध्याभाव-प्रमायां साध्यवत्ता-न्नान- प्रतिबन्यकत्वं नासि aad बा व्याधिरिंति तु न gai, सर्व्व च साध्यामावपद्‌-बेयथ्यात्‌ | यत्त॒ सध्याभाववति यदृत्तौ प्रक्लतानुमिति-षिरोधिलवं नासि तच्चंव्यापिरिति तन्न॒ अनुमिलयविरोधित्व-ज्नानस्यानुमिति--जन कले साध्याभाववदृत्तिवन्नानस्यानुमिल्यविरोधितया afta चारिख्यतिप्रसङ्गात्‌ | दति दीधिती प्रगल्म-लक्षण-प्रकरणं समाप्तम्‌ । १७४ तच्चचिन्तामणौ श्रनुमानखण्डे प्रगल्म-लच्तणि-टोधिति-प्रकाशः | wala लच्णमाह “साध्येति गुणन्यत्वविशिष्ट- सत्तावान्‌ जातेरिल्यत् जाति-समानाधिकरण-यावदभावानां सत्ता- रूपसाध्य-सामानाधिकरणत्वाद तिव्यािरतः ^साघ्य तावच्छेदटका- वच््छित्रेःति। तदथं साध्यतावच्छटकसम्बन्धेन साध्याधि- कारणे देशिक विशेषणएतया-त्तिल्वं, तेन समवायेन साध्यतायां ज्ञानवान्‌ दव्यत्रादिव्यादौ नातिप्रसङ्गः, नवा ad काल-परि- माणवान्‌ प्रभेयत्वादियादौ सर्व्वेषामेव साध्याभावानां ara कालिकसम्बन्धेन तत्तेरतिप्रसङ्ः। न चैवं कालिकसम्बन्धा- वच्छिन्र-प्रतियोगिताके आकाशाभावस्याभावे साध्ये मेयल्लादि- हेतावतिव्या्िः, अवर साध्याभावस्याकाशाभावालमकस्य ईैशिक- विशेषणतया waa स्वादिति वाच्यम्‌ । दैशिकविगेषणतया कालभिन्नेठत्तिवविशिष्टस्य योऽभावस्तस्यापि साध्याभावातमकस्य कालमात्रव्तितया साध्य-सामानाधिकंरखयाभावात्‌। अव- च्छेद कत्वच्चानतिरिक्वत्तित्वे, तेन waar वङ्केरित्यारौ व्यधि- करणए-ध्धा वच्छिन्नस्य साध्याभावस्य धूम-समानाधिकरणत्वेऽपि न af) “@fa डेतुतावच्छेदटकावच्छिन-हेतो हतु तावच्- दकसम्बन्धेन यदधिकरणं दैशिकविगेषणतया तहत्तिवभित्यधेः | तेन द्रव्यं गुणकन्ध्ान्यत्वे सति सात्‌, अयमामोान्ञानात्‌, जातिमान्‌ सक्तादित्यादौ ८ डतुतावच्छेदकसमवायसम्बन्धेन सत्लाधिकरणे wert वत्तमानस्य समवायेन जाति- सामान्याभावस्य यथोक्तसाध्याभावस्य साध्य-सामानाधिकरणया- व्यधिकरण-घर्मावच्छित्राभाव-प्रकरणम्‌ | १७ भावात्‌ ) (१) नाव्याभिः। धूमवान्‌ बद्करित्यादौ विशेषणतया योगोलकाद्त्तेरभावस्यापि साध्याभावतया धुम-सामानाधि- करण्याभावादेव नातिनव्यापिः।.. “यत्मानाधिकरणे*ति। यत्समानाधिकरणण ये साध्या भावा स्तव्रमासामान्ये इत्यथे; । तेन व्यधिकररघस्मावच्छिन्र- साध्याभाव-प्रमायां साध्यवत्ल-ज्ञानाप्रतिबन्धकल्वेऽपि धूमवान्‌ वङ्करित्यादौ नातिव्यािःः। प्रमालच्च aragufaad, . तेना- Myst, साध्याभावस्य व्याप्यहस्तित्-श्मदशायां व्यधिकरण- घधम्मावच्छित्र-साध्याभावस्य साध्यतावच्छेटकावच्छिन्र-साध्या- भावत्व-श्रमदशायां च साध्यवच्व-न्नान-प्रतिवन्ध कत्वेऽपि न क्तिः साध्यवत्लन्नान प्रतिबन्धकत्वच्च हेत्धिकरणमाचवत्तियद्रश्िताः AGH # तदवच्छेटेन यत्साध्यवत्व-ज्नानं तव्मतिवन्धकलत्वं, तेन .# ननु डेतुतावच्छेटकधम्यवच्छिन्नावच्छेदृकताकविरेष्यताकसाध्यवन्तान्नान- विरोधित्वनिवेेनेव टोषवारणसम्भवे डेत्वधिकरणमातटत्ति घम्मोषच्छिन्नत- निवेशो व्यथं इति Sa वङ्किसानु महानसीयवङ्केरित्याटावव्याप्र, मह्ानसीय- वद्किमान्‌ उद्धयभाववानु इत्याकारकन्नानखाहाय्यतया मह्ानङौयवङ्किमानु वङ्धि- मान्‌ द्त्याकारकन्तानीयप्रतिवबन्बकत्वाप्रसिद्धेरिति। न --च. साध्यवन्तान्नान- प्रतिबन्धकत्वं कामिनोजिन्नासायां प्रसिद्धं न्नानत्वावच्छिन्नं प्रत्येव कामिनौजिन्ना- सात्वेन प्रतिवन्वकत्वादिति are’, संयोगाभाववान्‌ संयीगादिव्यादौ खंयोग- बद्ुम्तिंकखंयोगाभावन्नानखाहार्यतया तत्मतिबन्धकत्वाप्रसिद्ाऽव्याप्रेः) ae staat कामिनीजिन्नासाया अपि तत्मतिबन्धकत्वासम्भवात्‌, कामिनीजिन्नासा- निष्षप्रतिन्धकतानिष्ह्पितप्रतिबन्धतायामपि अनादार्यत्वखय , प्रविष्टत्वात्‌] यटि काभिनोजिन्नासां प्रति आहायन्नानखापि प्रतिबध्यत्वमङ्घोक्रियते तदा संयोगवानु संयोगाभावाददिवयनाति arian दति भावः| (१) ( ) चिद्कंसध्यस्वपाठो नासि घ पुस्तके | १७६ तत्चचिन्तामण ्रनुमानखणर्डे वद्धिमान्‌ धुमादिव्यादावुत्पत्तिकालावच्छरेन धूमसमानाधि- करणस्येवाभावस्य दादौ प्रमायाः साध्यवत्ता-न्नान-विरोधित्वेऽपि aafa: | डहेतुतावच्छदकावच्छिन्रतलादेः सम्बन्ध-भेदादटेञ्च विव- ay तम्रयोजनच्च पूव्वैवदोध्यम्‌ । “aoa” fa ~ताहृशसामा- नाधिकरणयावच्छटक खसमानाधिकरण्त्र कत्र समित्यत एवाद्यस्य, यत्समानाधिकरण-प्रमात्वावच्छटेन तादृश-प्रतिवन्धकतं, नास्तो- त्यत एव दितोयस्य ममक्ल्ादिति । x प्रथमलक्णे साष्यतावच्छेद कावच्छ्छिन्र-प्रतियो गि-सामानाधि- करयं, हितोयलकच्षणे साध्यतावच्छेद कावच्छिन्र-प्रतियोगिमत्ता- Wit वाचं, इलच्च देतुसमानाधिकरण्घटाभावे तग्रमायाच्च वद्कित्वावच्छि्रघटस्याप्रसिद्धया तत्सामानाधिकरख्यस्य तजन्नान- प्रतिबन्धकत्वस्य चाभावादसम्भव इत्युभयच साध्यामावपदम्‌। अरवच्छेकदत्वे चाऽनतिरिक्षहत्तितरूपै साध्यतावच्छेद कावच्छिन्र- प्रतियोगि-सामानाधिकररखाभावस्याखर्डस्येव, प्रतिबन्धकत्वे च काथानुत्यत्तिनियततरूपि साध्यतावच्छेद कावच्छिन्र-प्रतियोगि- मत्तान्नानाभावस्य चाखण्डस्यैव निकेशान्नोभयव प्रतियीगिपदधैय- प्यमिति तु केचित्‌। * न चख हितीयलच्तषणे साध्याभावपदाचुपादटने यत्समानाधिकरखणप्रमा- सामान्यान्तगेत-सिद्धिर्पप्रमायां अजुमित्यात्मकसाध्यवत्तान्नान-प्रतिबन्धकत्व-सन्ताट्‌- सम्भव दति वाच्य साध्यव्वयद्त्वावच्छिन्त-प्रतिबध्यतानिष््पितप्रतिनग्धकत्वस् विवच्ितत्वात्‌ ae ख सिदविर््पप्रमायामसश्चात्‌ तखाः प्रयिमध्यतावनच्छेट्‌कमनु- fafaafafa ara | व्यधिकर ण-धर्म्ावच्छित्राभाव-प्रकरणम्‌ । १७७ साध्याभावपदं साथकौक्तल्य-प्रकारान्तरेण दूषयितुं aaa सुपन्यस्यति “यचि” ति “agent” यचिष्ट-तादश्ठत्तिलसासान्ये | तेन # व्यधिकरणघन्धाव च्छित्र-साध्याभाववदुत्तितस्य व्यभिचारि- डेतुनिष्टस्याविरोधिकेऽपि न कतिः । विरोधि क्ञाननिढ- . विरोधितायां विषयतयाऽवच्छेदकतापव्यीष्यधिकरणत्म्‌ । व्यभि- चारिहेतुनिष्ठ-केवलतत्िलस्या तथाल्ात्‌ “साध्याभाववतौ*ति | न चैवमपि व्यभिचारिखतिव्याभिः, साध्यतावच््छेदकावच्छिन्न- साध्याभाववदुत्तिलेनेव विरोधितया साध्याभाववदुत्तिलस्या- तथाल्वादिति वाचं, एतस्य दूषणस्य सखयमेवोद्धावनोयलादिति | व्यभिचारिणि साध्याभाववदहत्तितवेनासाधकत्वानुसितेजनना- दनुमितिसामान्य-विरोधिलं a सम्नवतोत्यत sre, “nea” fa, साध्यतावच्ेद कसब्वन्धेन तत्साध्यकतव्छाघनकानुभितिकारण्मे- भूतन्नानविरोधिलभिव्यथः। तेन ससवायावच्छिन्नप्रतियोगिता- कवह्पभावति wa इति ज्ञानस्य समवायेन वज््रलुमिति-विरो- धिलेऽपि व्यभिचारधियोऽनुमिल्यविरोधिल्ेऽपि न हतिः । यत्त अनुमिति-विरोधित्वम्‌ अनुमिति-प्रतिबन्धकत्वं तच्च न व्यभिचारे इत्यतः “nae’fa विशेषणं, तथाचानुसितिकार- रोभ्ूतज्ञान-प्रतिबन्धकन्नानविषयत्वं प्रक्लतानुभिति-विरोधिल्म्‌ तथाच, १) श्म-भिन्न-साध्याभाववति इतुरिव्याकारक-यदेतुविषय- * सुमान्खपटोपाटनेनेव्यधेः। (१) way दति घ gaa | र्र्‌ १७द तचचिन्तामणौ अनुमानखण्डे aaa अनुभितिकारणौभरूतज्नानप्रतिबन्धकत्वाभा वस्तं फल्ितोऽेः, तेन घटाभाववदुत्तिर्दतु(श)रिति ज्ञानस्य घटानु- मिलि-विरोधिल्वादसम्भव इत्यतः “साध्याभाववतौ"ति 1 विशेष- णान्तरप्रयोजनच्च पूव्येवदिति । aa एवमपि साध्वाभाववदुन्ति- हेतुषेटाभाववहृत्तिशचेति ज्ञानस्य घटालुमिति-विरोधित्वेनास- वात्‌ । न च साध्याभाववदुत्तित्वं (२) न प्रतिबन्धकतायां विषयतयावच्छेदकं, % साध्याभाववदु्तित (३) मैव यच घटानु- मितौ (8) डेतुतावच्छेदकं aa तथाल्स्यापि सम्भवात्‌ 44 तवावच्छेदकताया न पयाभि(४)रिति%‡ वाचं तथा सति aaa- ठत्तित्व-विशिष्टडेतौ तत्पथधाद्यभावेन साध्याभाववतो (£)त्यस्य उक्त व्यात्रस्ति-ट्‌ानस्या सङ्गतिरिति दिक्‌ | “शअनुभित्यविरोधिलन्ञानस्ये* ति, अनुमिति-विरोधित्वम्‌ अनु- भिति-कारणोभूतन्नान-विरोधित्वमिव्यक्तं तत्कारणच प्रक्तव्यासि- wa, तददिरोधि च न साध्याभाववदुत्तित-न्नानं, बह्किप्रतियोभि- © o~ काभाववदुत्तिधूम दति ज्ञाने सत्यपि उक्तव्या्ि-ग्रहात्‌, किन्तु * तथाच तादशप्रतिबन्धकतायां विषघयतयाऽवच्छेद्‌कत्वाभाववत्तादटशटत्ति यद्धं तुत तत्वमिति caw कत्तव्यसिति भावः| † तथाच प््याप्रिपम्बन्धेनावच्छेटकत्वाभावो वक्तव्य दूति भावः। (१) Vafctaa भेयत्वसिति घ पुस्तके । २) afavafafa घ पुस्तके | ) shasta इति घ पुस्तके | 3) werafafa दूति ध पुस्तके (५) आखवच्छेट्कतायासपय्या्चि इति घ पुस्तके | (६) केवलसाध्याभाववतो दरति ग पुस्तकयोः। व्यधिकरण धम्ध्ावच्छित्राभाव-प्रकरणएम्‌ | १७९ अनुमिति-विरोधिसाध्याभाववदुत्तिलन्नानं # तथा (१) तथाच- तादृश्विरोधिलघटितलक्णएकरशे असम्धवः, weal प्रक्षतानु- मितिविरोधिसाध्याभाववदहुत्तिलाभावात्‌, इतरथा तु व्यभि- चारिण्यतिव्यात्धिरिति भावः 4 । यदि चानुभितिपदं प्रक्तव्यास्यनुभितिपरं तच्च साष्वाभाव- वटद्ठस्िहतुरिव्याकार कं, तथाच यड तुनितत्त्रतियोगितावच्छ- दकावच्छित्रप्रतियोगिताकसाध्यतावच्छेटकसम्बन्धावच्छिन्रसाध्या- भाववहुत्तिलसामान्ये साध्वाभाव्वदहत्ति्हेतुरिव्याकारकङ्ञान- विरोधि-ज्नान-विषयतावच्छेदकत्वाभावस्तच्वं व्यािरित्यथे; क्रियते तदा नायं दोष इति स्म्तव्यम्‌ | दति सोमद्धवानन्दौये दोधिति-प्रकारे प्रगस्भ- लच्तण-व्याख्या समापा | ag मिख-लकच्ण-प्रकरशे afafa: | HAT यावन्तः साध्याभावाः प्रलयेकं तत्तत्छजातीया * साध्याभावादुसित्व' अलुमिति-विरोषि द्व्याकारकं ज्ञानसित्ययेः| {† sa भावः तादशतुसिति-विरोधिल्ाभावख व्याप्नि्े रतादटशव्याश्नि- ज्नानभेवाुमिति-कारणं वाच्यं एवञ्च धूमवान्‌ वद्धेरित्यादौ सत व्यभिचारि- wag: वद्िनिषट ताद शढस्िते अनुमितिकारणीभूतेतादटशादुमित्यवि सोधित्- ष्पव्याप्रिन्नानप्रतिवन्धकन्नानविषयत्वाभावसनत्वात्‌, एतादशासुसिलयविरोधिलद््प- व्याभ्नि्नानं प्रति साध्याभाववदर्तितन्नानख प्रतिवन्धकत्वामावादित्यथै दूति | (१) तथा दूति नास्ति ग पुस्तके | १८० त्छचिन्तामणौ अनुमानखण्डे ये तत्तदधिकरण-दत्तित्वाभावासदत्वं तच्छं, साजालयञ्च्‌ समानासमानाधिकरण-घम्मावच्छिन्न-प्रतियोगिताक- तवान्यतररूपेण, साध्याभावच्च पू्व्वीक्त-दितीय-रौलया प्रत्येतव्यो arate प्रतियोगितावच्छं द कावच्छिन्न- प्रतियोगिव्यधिकरणो बा, वेन्‌ तत्तत्साष्यव्यकतेरव्याप्य- ` दत्तवा साध्यास्याभाववति वत्तावपि इतोरनाव्या्िः | तइदुल्लिलामावश्च तत्तच्छाध्याभाववदुत्तित्वल्व्यापक- व्यासज्यहत्तिघम्मानदच्छित्रप्रतियोगिताको बोध्यः, तेन साध्यामाववद्मािविश्चेष-दत्तित्सख पाधिवत्वादि-विश- षितस्य दहित्वादयवच्छिन्नस्य वा साध्यामाववदु्तित्वस्या- भावमादाय नातिप्रसङ्गः अच च इतुतावच्छेदकसम्ब- aq साध्याभाववदु्तित्वं wea, तेन बह्भाववति सवावयते धूमस्य हत्तावयि न दोषः | इत्यञ्च साध्या- भावोऽपि ईतुतावच्छेद्‌ कसस्बस्धेन कस्यचिदधिकरखो वत्तमानो ग्राह्यः, तेन जातिमान्‌ सत्त्वादित्यादौ इतु- तावच्छेद कसस्वन्धेन साध्याभाववदुक्तित्वस्याप्रसिक्वाबपि न aia: | faa-aat दोधिति-प्रकाशः | मिखलच्चणमेब परिष्कृत्य cafe “के चिच्ि"ति। साजात्यं व्यधिकरण-धम्म्ावच्छिन्नाभाव-प्रकरणम्‌ | १८१ सादृश्यं, तच्च तदृत्तिधर्वखं, (१) तादशधन्ध एव ढतोयार्येऽन्वेति, छलीयाथश्चासेदः धान्येन धनवानितिवत्‌, तथाचाद्वादकलत्वेन चन्द्र-सटश्ं मुखभित्यत्राह्लादकल्ाभिन्रचन्द्रवत्तिध्माखयो मुख- fafa शब्दबोधः। एवच्च ताटशन्यतर रूपेण यावत्साध्याभाव- सजातौया इत्यत्र तादशान्यतररूपािन्रयावत्ाध्यामावहत्तिधगम- वन्त इत्यथैः । तथाच व्यतिरेकि-साध्यकैऽव्या्िस्ततर ताहश-याव- त्साध्याभावदकच्यन्यतररूपस्याप्रसिदधरतः “saarfafai aa aaeurarat प्रातिखिकरूपेण साजात्य-निरूपकता wad | याव- ताममावानां प्रत्येकनिरूपितं aarmsread तदान्‌ न कोऽप्यभावो व्यतिरे कि-साध्यक इत्यत“ स्तत्त “दिति । तेन प्रत्ये क-वत्तित्राभावस्य प्रत्येकसाध्याभावसाजात्यं लभ्यते। तदधिकरशणेत्यतर केव्तेन तत्पदेन यावच्वविशिष्टसाष्याभावानुकर्पेण (२) afar धृमादि- त्यादौ तत्तद्‌ दावत्तित्वावच्छिन्नप्रतियोगिताकाभावानां तत्तदु- छदमातवत्तोनां यावतामधिकरणमप्रसिद्म्‌ श्रत^स्तत्तदधिक- ) इयस्यानतिप्रसङ्सिति घ पुस्तके! ` (2) वस्तुतस्तु इति हस्तलिखित yas । (४) ददु cea वदिति पाटः प्रकाश-लंद्धावानन्द्-सम्मत द्रति प्रतिभाति। २९२ तच्चचिन्तामणौ श्रनुमानखण्डे प्रतियोगितानवच्छेद कं यावत्‌ ख-(१)समानाधिककर- णान्योन्याभाव-प्रतियोगितानवच्छेदकं तच्छं वा व्या्चि- रिति ध्येयम्‌ । “साध्यमिति, यावतां तेषामिव्यथः | टूषितं केवलान्वयिन्यव्याप्नया, सा च यथोक्त-लच्चखे- ऽपि, गौरवं परमतिरिच्यत इति | दोधिति-प्रकाशः। सम्बन्ध विशेषाप्रवेरे लाघवात्‌ कल्यान्तरमाह “aga” इति । 4य "दिति, यत्पदं हेतुपरम्‌ । “agarafeea’ fa, साध्यताव- च्छेदकावच्छिननेत्यथेः। wa धूमवान्‌ वह्करित्यादौ afsafae- मद-प्रतियोगितावच्छेद कस्यायोगोलकान्यत्वस्य TAIT प्रकारक प्रमाविशेष्यलादेवी तदजन्नानभेद-प्रतियोगितावच्छछेद कत्वात्‌ प्रति- यो गितावच्छेद क-सम्बन्धाप्रबेशेऽपि अ्रवच्छेदकताचटक-सम्बन्पेक्य- विवक्षणमावश्यकं, तथाच क्र लाघवम्‌ ? न चात्यन्ताभाव-घटित- लक्षणे प्रतियो गितावच्छेद क सम्बन्पेक्य--विवक्तणेऽपि श्रवच्छेद- कता-घटक-सम्बन्धेक्याविवच्तणे विशेष णताविशेष-सम्बन्धावच््छिति- वद्किमन्निष्टाभाव-प्रतियोगितावच्छेदकस्यायोगोलकान्यत्त्ादटेर्वि- षयितया तदन॒ज्ञानाभावस्य तादृर्विशेषणता विशेषावच््छिन्नस्य प्रतियो्भितावच्छेदकत्वादतिव्यास्चिः स्यादिति वाच्यम्‌ तअभावोय- विशेषणतया ज्ञानाभावस्य व्यधिकरण-सम्बन्धावच्छिन्र-प्रतियोभि- (९) यदिति wafafea पुस्तक | पूव्वेपच्तोक्त-लक्षण-प्रकरणम्‌ | २९३ ताकाभावतेन केवलान्वयितया तग्रतियोगितायां लाघबाडेदलाद्‌- रेव विषयितया ऽवच्छद कत्वेनायोगोलक-भेदत्वस्य विशि्टस्या- नवच्छेदकतयाऽति-प्रसङ्ाभावैनावच्छेदकतायां सम्बन्धेक्यस्य तत्रा- विषक्त णात्‌. तस्मात्‌ aga इत्यादिपाठः काल्यनिकः। अतएव प्राचौनपुस्तके sulfa एव fasaifa ava: | यावक्वस्य साध्ये विशेषण ता-श्वमं तावदव्यभिचारो (१) त्यच्च कश्चधारय-श्रमच्च निराकन्तुमाह “यावतां तैषां इत्यादि, तथाच साध्यं यावतामव्यभिचारि तेषामव्यभिचारिल्वं व्यास्िरित्यधेः। ‘gfaa’faaa हेतुं पूरयति “केवलान्वधिन्यव्यापरे"रिति (2) | aq साध्याव्यभि चारित्रस्य aa कैवलान्वयिन्यव्या्िरेव दोष इति प्रतलक्तणभमेव सम्यगत आह “ata यथोक्तेति (3) | केवला- न्वयि-साध्यस्याव्यभिचरितस्याप्रसिडेरितिभावः। तच चिन्तामखिः | नापि कात्ख्ान सम्ब्ोव्याधिः; एक-व्यक्तिक तदभावात्‌, नानाव्यक्तिकेऽपि सकल-धूम-सम्बन्धस्य VaR ABARAT | अतएव न MATA साध्येन (१) तावदव्यभिचारोति च षएुस्तके पाठधारणद्शंनात्‌ “साध्यं यावद्व्यभि- चारि तावदव्यभिचारित्व fafa मूलपाठः कचित्‌ पुस्तके ada इत्यतुमौयते | तद्व्यभिचारोति ग घुस्तके पाठः| (>) केवलान्वयिन्यव्याप्रेरिति पाटधारणदटश्नात्‌ दौधितौ “केवलान्वयिन्य- ag aa केवलान्वयिन्यव्याप्रेरिति पाठो भवानन्द्सम्मत इत्यदुमोयते। (a) साच प्रङतेपीति ग पुस्तके पाठधारणद्शेनात्‌ दोधितोौ “et च यथोक्त लन्तरणेऽपो aa सा च प्र्तेऽपि qa इति पाठः कचिदस्तोत्यवुमोयते। REY त्चचिन्तामणौ अनुमानखण्डे aaa: aaa तदभावाच्च | नच यावत्‌ साघनाश्रयाशरित-साध्य-सम्बन्धः, साधनाश्रये महान- सादौ सकल प्रलेक-(१) बद्केराशितत्वाभावात्‌ | नापि साधन-समानाधिकरण-यावदम्ध-समानाधिकरणसाध्य- सामानाधिकरण्यं, यावद्न्ष-सामानाधिकरण्यं हि यावत्तदभ्याधिकरणाधिकरगत्वं, aqui साधन्‌- समानाधिकरण-सकल-मदहानसत्वादाधिकरशाप्रतौतैः। दौधितिः। “"नापौ"ति, (2) कात्ख साधनस्य साध्य साध्याश्यस्य साध्य सामानाधिकरण्यस्य साघ्नाश्रयस्य साघधन-सामानाधिकरण्यस्य वा ? आदो क्रत्सल-साधन- समानाधिकरण्यं साध्ये, HAY साधनेषु साध्य-सामा- नाधिकरण्यं बाऽथः ? प्रथते “Tafa “ATA” fa च | व्याप्रेश्चाहेतु-ढत्तिलवं, yfaat पृथिवौल्-व्यापक-जातै- रिल्ादावतिव्यापिञ्च, अतएव नेतरः । अर्थाभिधान- yaa fade निरस्यति अत एवैति । “अतएव? -एक-व्यक्ति-साध्यकाव्याप्रेरेव) विषमव्याप्रे समाव्यापि- (१) . प्रयेक्मिति कचित्पाटः। (२) “aratfa’ इति arfer सोसाद्रटो afga पुस्तके | पूव्वैपन्नोक्त-लक्ण-प्रकरणम्‌ | २९५ ऽपि च संख्या परिमाणादौ(१) एकव साधने सकंल- साध्यसम्बन्धस्याभावात्‌, भावाच्च शब्दवान्‌ द्रव्यत्वादि- ल्यादौ । ठतौये साध्याश्रय-यावदुत्तितवं, चतुथ साध्य- समानाधिकरण-यावत्यामानाधिकरण्यमधंः, तत च यथासम्भवमेकमावदत्ति-साध्यक, वबह्भयादौ साध्ये धृमादावव्यािरतिव्यािश्च सच्वादौ । अर्थ-परिष्कार- gaa wad निरस्यति “नचेति । एकमाव- हत्तिसाधने चाव्याधिश्च तथेव । षष्ठं निरस्यति “नापीति, तादृशानां सव्वषां महानसत्वादीनां प्रये क-निरूधितान्यपि सामानाधिकरण्यानि न कुचापि वङ्की । अथ यद्म्मावच्छिन्न-सामानाधिकरण्यत्वेन साघधन-सामानाधिकरण्य-व्यापकत्वं तच्म्भावलीट्‌- सामानाधिकरण्यं विवत्तितमिति चेत्‌ इतोऽपि लघु- तया साघन-व्यापकतावच्छेदक-रूपावच्छिन्न-सामा- नाधिकर णामेव व्याप्तिरिति सिद्वान्तयिष्यते। | | दौषधिति-प्रकाशः। एतस्मिन्‌ wat # कालत्स्रेयस्य विशेषतः fafafasaara- * कार्येन सम्बन्धो व्याप्चिरिति waa इत्यथैः | (९) संख्यापरिभाण्योरिति प्रकाश्छत्‌सस्मतः पाठ इत्यनुमीयते, परन्तु qaraien-eifafa—gaany ताद्शपाठो नास्ति Reg तत्चचिन्तासणौ TAMAS पादानात्‌ कात्य (१) विकल्ययुरःखरं टौषटानपरतया Sat wat पूरयितुं मूलस्य न्युनतां परिहर्तुमाह“ कात्खप"मित्यादिना | “साध्याश्रयस्ये"त्यादि-दयच्च सूलस्य न्यूनता-परिहाराय | “सकल- भूम-सम्बन्धस्य वद्कावभावा"”दितिग्रन्यदशेनाद्यासेः साध्य-निष्टलवं दशयित प्रथमं विकल्मयति “त्राव्य°इति | arate दोषमाह “aaa” fa ननु साध्य-निष्ट-सामानाध्िकर-निरूपकत्वं aga व्यापकं तदर्मवच्चं व्यासिरतोनोक्त-दोष इत्यत are “shal त्व-व्याप- के”ति(२)। एथिवोत्ववननिष्टान्योन्धाभाव-प्रतियोगितानवच्छद कल्- fas तद्यापकत्वम्‌ | aa च विषयितया ज्ञान-निष्टतया aaa तादहशन्नान--मेद- प्रतियोगिता वच्छेद कत्वात्तदनवच््छेद काऽप्रसिडि- रतः समवायेन या श्रवच्छदकता तदभावरूपं ताहशप्रतियोगि- तानवच्छेदकत्वं वाचं, तथाचासमवेतस्य गगनादेस्ताटण-(र)प्रति- यो गितानवच्छेदकत्वात्‌ aa च प्रथिवोलनिष्टसामानाधिकरणय- निरूपल्वा-(४) भावात्रातिव्या्िः स्याद तस्तस्सम्पत्तये गगनादि- aqua ‘sia’ fa समवेत-परम्‌ । (न च fate समानाधि- करण-जाते रित्ये वोच्तां किं व्यापकलेनेति वाचं तत्मानाधिक- रण-घटल्र -पटलादेरेकाधिकर णाऽप्रसिद्धयाऽतिव्यास्ि-विरहात्‌)(५) a eee (१) कात्स्लेवस्याधिकरणत्व दति ग पुस्तके | (२) छएथिवोत्वव्यापकेतोत्यनन एथिवोति इति घ पुस्तके | (2) गगनाद्रोव aren sfa घ पुस्तके | (8) एयिवौत्व-सामानाधिकरख्या दति ष पुस्तके | ५) ( ) चिद्मष्यस्थितः प्राठो नास्तिग gee | पून्वेपन्तक्त-लचण-प्रकर णम्‌ | २९७ दृव्यलारेरेक-व्यक्तिकत्वेन कार्स्राभावादेवं-विध-डेतु-करणम्‌(१) | “तएव” उक्तातिव्यापेरेव। द्दितोय-विकल्मस्य मरूलोक्तानुषादं anata “त्र्थाभिधाने"ति। एक-डेतु-व्यक्ति (२)-काव्यासेः 0 ~ © ड © पूत्मसुक्तत्वात्‌ % तत्मरामशकत्वेऽसङ्गतिरतस्तत्मरामशंनोयं दशयति “एक-व्यक्तिसाध्यकाव्यापेरेषे”ति | पूरयति “समव्याघ्षेऽपि चे“ति। ( तदेव दशेथति “संख्यापरिमाण्योरित्यादिना, संख्यापरि- माणयोरेकस्य साध्यते इदम्‌ । “तदभावा"दित्यत्र तच्छब्दस्यार्थे विग्रहच्च दशयति “सकलेति ) (३) ननु डेतु-निष्ठ-सामानाधि- करणय-प्रतियोगिलं aera तदस्यावच्छित्र-सामानाधि- करण्यं Bal afar नोक्तदोष saa are “arare”fa, द्रव्यत्वे सकल-साध्य-सम्बन्धस्य सत्वादित्यथेः (४) ।. साध्यस्य alae विवच्तितमिति {५) शब्ट्वानित्यमेक-व्यद्गि-साध्यकता। रूपादि-साध्यतायां क्तस्न-रूपाधिकरणत्वस्य यथारुताथेस्छा- प्रसिद्धया तदुपैक्ितम्‌ । तौय-चतुधयोरथ-परिष्कारं. god aie (६) “ata” इति, एकमात्-हत्ति-साध्यकेऽपि ater * अतएवेत्यादिनेति शेः, (१) एवं faurgecufata घ पुस्तके, (२) व्यक्ति दति नास्ति ष पुस्तके | (३) () एतच्िद्धितस्थले घ पुस्करे पाठो यथा “ata eaaq तद्मावादित्यत तच्छन्द्खा्े faaey दशयति रंख्यापरिमाखयोरित्याटिना, संख्या परिमसाणयो रकस साष्यत्वे Hye साधनत्वे दूतिः" | (४) द्रव्यत्वे सक्रल साध्यरुम्बन्धस्यसचादित्यये इति नास्ति ग पुस्तके | (५) विबस्ितमितीत्यल रल्ितुिसिति य युस्तके | (६) परिष्कार पूजकं guuary द्रति घ स्तवे | २८ २९८ त्तचिन्तामणौ अनुमानखण्डे “ समानाधिकरणानां वहूनां quar चतुर्थे adivaraar- वात्‌ | “aaraara’ fafa, “वङ्कयादटा"वित्यादिःदोषस्तूभयो- रेषेति | “afaafaa’fa, साध्य-समानाधिकरण-धन्चाणां (१) प्रातिखिक-रूपेण साध्य-(२) सामानाधिकरणख-क्वक्तखे वज्नपादौ साध्येसत्वाटावतिव्या्धिरिति, sarge तु तदद्कि-साध्यक-सत्वे- ऽतिव्याधिरप्रसिदिख वह्भयादि-साध्यक-सदताविति “अधेपरि- ev fa, साधनाखयस्य कात्श्ना-विवत्तणे छत्‌सखरसाधनाखया- fara साध्ये लभ्यते तथाच व्या्रेहंत्रह्वत्तित्वं अतस्तस्या डतु- निष्टल-सम्पादटनाथंमये-परिष्कारः । एवं साधन-सामानाधि- करणेत्यत्रापि परिष्कारः! ai gwar “एकमातरह्न्तो"ति, “तयेव” अ्र्थ-परिष्कार-पून्भकभेव | प्रत्येक-निरूपित-सामानाधि- करण्य-विवच्णे मूलोक्ताप्रसिद्धवभावादुषणान्तरमाह ^ताटशाना"- fafa साघन-समानाधिकरणानामित्ययेः (२) । “न कुत्रापौोति, पव्मतीय--क्द्धौ महानसत्व-सामानाधिकररयःम्मावादेवमन्यचा- पौति भावः) “agatafsea’fa साष्यतावच्छेदकावच््छितरे व्यथे; । तेन गुरणन्यत्वविथिष्टसत्तावान्‌ जातेरित्यषदौ जाति-सामा- नाधिककरण्यं प्रति सनत्तामक-साष्यसामानाधिकरण्यस्य व्यापक- तेऽपि न दोषः । ^इतोऽपौ?”ति, तथाच वच्यम्माण-लक्तणापेक्या- मौरवभेव प्रक्ल-लक्षर दीष इति ara: | (१) साभाधिकर्खानामिति ग gare | (2) ang दूति नास्तिग पुस्तके ८२) इत्यथे दति नासि ग gee ३०० तत्लचिन्तामणौ अनुमानखण्डे ८८. तथाच “विनाभाव; सःधच्याभाव-व्यापकौभ्रूतोऽभावः, “afar” त्यस्य नजा पुनस्तद्याभावः प्रलयाय्यते, सएव च प्रतियोगिलमसिति भाव-प्रघान-निर्हणात्ताद्णामाव-गप्रतियोगित्वस्य लाभ इति भ ----------+ = “~~~ ------~. तत्लचिन्तामरणिः | अथ सम्बन्धसावं व्याधिः, व्यभिचारि सम्बन्धस्यापि कषेनचित्सह-व्या्िलात्‌ धूमादिव्यात्िस्तु विशिष्यैव faaaafa ax लिङ्गकगामश-विघय-व्यािखरूप निरूप श-प्रस्ठवे सक्तखाभिध्ानयस्यार्थान्तरत्वात्‌ | न च सम्बसखमावं तथा वदोघ्ाद्‌नुभिलनुत्पत्तेः । नापि व्या्विपदप्रहत्तिनिमित्तमिदं सम्बन्धन्ञानेऽपि व्या्िपद्‌ाप्रयोमात्‌ | कैवलान्ययिनि कैवलान्ययि-धम्य aaa व्यतिरेकिणि साध्यवदन्याहत्तित्वं व्यापि एतयोरनुमिति-विैष-जनकष्व्‌। अनुभितिमावे पन्च- घश्यतेव प्रयोजिका। न चातिप्रसङ्गः, विशेष सामभौ-सहिताया एव सामान्य-सामगााः काव्य-जन- कत्व नियमादिति केचित्‌ । तदपि न, साध्यवदन्या- हत्तित्वस्य धृभेऽसत्वात्‌ वङ्किमत्यर््तान्यस्िन्‌ wa सत्वात्‌ | न च सकलसाध्यवदन्याहत्तित्वं, बह्िमतां प्रयेकं तथात्वात्‌ | सव्वच WaT साध्यत्व-साघधनत्व- पूव्वपत्तोक्-लक्तणए-प्रकरणम्‌ | २०१ तदभिमतलवानां व्या्धिनिङ्प्यत्वेनात्माश्रयः, साध्यत्वं, fe सिदहिकम्पलं सिषाघयिषाविषयत्वं वा महानसौय- asl तदभावात्‌ | न च सामान्यतो व्याप्चयवगमो- SAI परस्य, कथमन्यथा दूषणेनासाधकतां साध- afefa वाच्यं खा्घानुमानोपयोगि-व्याप्चिखरूप-निर्‌- परणं विना कथायामप्रवेणदिति । दूति ग्रौमद्गङ्ञेशोपाध्याय-क्ते तच्छचिन्तामणौ . अनुमानखण्डे पृव्वपक्चोक्त-लक्षण-प्रकरणं समाप्रम्‌ | 1 ~^ ~~~ ~~~ „ ~~~ --------------------------------------~--~--- ~ टौधितिः | (“अपे "ति “gma” सामानाधिकरययं व्यभि- चारि (१) wane “केनचित्‌” किच्चिदरूपावच्छित्नेन, घूमादेरपि द्रव्यत्वादिना बह्कि-व्यापकलत्वात्‌ । ““तदो- ca fefa, न च (र) व्यभिचाराग्रह-सहक्षतस्तच्ोध- ams, व्यभिचार-तद्यातिरेकयोरनुपख्ितावपि + * Sarg.” सामानाधिक्षरण्यनोघ इत्यथः | “AA eT कारणमित्यथेः | + अदुमित्यचुत्मारखालुमविकत्वप्रटृशेनाय व्यभिचाराभावस्यालुपखितिरूक्तेति अवः | । (१) व्यभिचारिरणेति हस्तलि खि त-पुस्तके | (२) watt! नास्ति हस्तलिखित-पुस्तके | ३०२ तच्चचिन्तामणौ अनुमानखण्डे समानाधिकरण-धम्यवत्तान्नानमावादनुसिलयर्‌त्पादख्य सर्व्वानुभवसिङ्त्वात्‌, हैत्वन्तरे ata च रूपान्तरेण व्यभिचारगरहे हेतुतावच्छेदकाग्रहेऽपि अनुमिदयुत्पा- दाच्च (१) । बिषदन्ते च सामानाधिकरण्य ज्ञानस्यैव इतुतायां, व्यभिचार ज्ञानाभाव-कारणत्वमपेच्य कार- ोभूत-सामानाधिकरण्य-ज्ञाने लाघबेनाव्यभिचारस्य विषयतयाऽवच्छेद्‌ कत्वसुचितम्‌ | टोधितिप्रकाशः। काय कारणभावादात्क-सम्बन्धस्य व्यातिल्वाभावादादह“सामा- न(धिकरण्य"मिति । “व्यभिचारि-सम्बन्धस्य” व्यभि चारिहेतु-निष्ट- साध्य-(२) सामानाधिकरश्चस्य, “केनचि” दितिमूलस्या्थासङ्गतः किञच्चिद्रूपावच्छिन्न-साध्य-परतया व्याचष्ट “किञिद्रपावच्छिन्नेने"ति, तदेवाह “qureca fas | व्यभि चाराग्रहे सति चाव्यभिचारग्रड- ऽनुमित्यनुत्पादोऽसिद् एवेत्यतस्तदयतिरेक उक्तः | अनुभवे विप्रति- * ^“तद्लोधाद्जुभिलयलुमिव्यनुत्पत्ते"रिति Waar भावः, afe सालानाधि- करण्यन्नानमालेमजुजितिहेतुस्तद्‌ा व्यभिचार न्नाने सत्यपि तद्लोधाटनुमित्यापन्ति- रिति, यदि व्यभिचारमह्वाभावखाभ्यनुमितिदेतुत्वसुच्यते तदा नोक्ताप{त्तरिल्यभि- maa शङ्कते दौधितो न चेति, तथा चाजुमितिं प्रति व्यभिचारन्नानाभावः सामानाधिकरर्य-प इश्च हेतवेकतव्य इत्यथैः | (१) आलुमितेरुत्पाटा चं दति हस्तलिखितपुस्तके | (२) ang afa नास्तिग पुस्तके, पून्वेपत्तोक्र-लचणःप्रकरणम्‌ | २०३ पत्र प्रत्याह “Same” इति । तंडतुकानुभितौं तदेतुक-व्यभि- चाराग्रहो हेतुरत“^स्तत्रेषे*ति। द्रव्यतल्रूपेण wa वह्कि-व्यभि- चारःग्रदेऽपि घूमलावच्छित्रधूमहेतुकानुमितेरुूदयादिति भावः | येन रूपेण डती पक्तघश्मताघोस्तेन (१) रूपेण व्यभिचार-ज्नञाना- भावो हेतुवांच इत्यतो “डेतुतावच्छेदकाग्र हेऽपौ? ति, वद्ि-समा- नाधिकरणवानित्यादौ हेतुतावच्छेदकधुमल्वादेरग्रहादिव्यचः | ननु वद्कि-समानाधिकरणवानित्यादौ सामानाधिकरस्य-प्रकारक- मेव प्र्तघर्ता-ज्नानं तेन रूपेण व्यभिचार ज्ञानाभावश्च (2) कारण, वद्किप्मानाधिकरणवङ्धिमदन्याहत्तिमानिव्यादौ% तु वड्िमदन्या- वचिल-प्रकारेण व्यभिचारनज्ञानाप्रसिद्धया तेन रूपेण सामानाधि- करण्यप्रकारक-पक्घन्धतान्नानमेव कारणं न व्यभिचार-ग्रहाभाव saa are “विवदन्ते चे”ति। ( केचित्तु ननु डेतुतावच्छेदकाव- च्छिन्रधन्धिक-सामानाधिकरणयज्ञानभेव हेतुरन्यथा विरोधस्य ईत्वाभासताऽनुपपत्तिनिङभ्मितावच्छेटकक--सामानाधिकरण्य- ज्ञानस्याप्रतिवध्यलात्‌ इलच्च डतु तावच्छेदकाग्रहेऽनुमितिनें भव- त्येवेत्यत श्राह “विवदन्ते चे"ति) (२) परामर्शे चेतत्‌ स्फ़टो- भविष्यति | ननु सामानाधिकरणयन्ञानस्य कारणतावादि-मते ee स्यादत are “व्यभिचारन्नान"ति। ( ननु सामानाधिकर- # afsuented हंतुतास्यले इति भावः | (१) धीस्तेनेत्यत्र ज्ञानन्तेनेति ध पुस्तके | (२) व्यभिचारान्नानं दति घ gers | (द) ( ) एतञ्धिद्ध-मध्यस्ितः पाठो नास्तिग पुस्तके | ३०४ AMMAN अनुमानखशर्डे रय न्नानस्याडहेतुते साध्याधिकरणादत्तित्वरूप-विरोधस्य ₹ेलाभा- सताऽनुपपत्तिरत बह “व्यभिचारज्ञानेति) (१) “उचितः fafa, व्यभिचारन्नानाभावस्य कारणतायां सखातन्तामण ज्ञानस्य डेतु-(२.) प्रवेशे कारणान्तर कल्यने च गौरवात्‌ कारणोभूत-सामा- नाधिकरण्य-ज्ञाने विषयतयाऽव्यभिचारस्यावच्च्टेद क ल्रमेवो ( २): चितसित्यथेः । 7 | दोधितिः। | न च व्यभिचार-संशयेऽनुमिलयनुत्पादात्‌ अव्यमि- चार-निश्चयत्वेन कार णत्वोक्तौ गौरवं, व्यभिचारज्ञानस्य हि भ्रमत्व-निश्चय-दशायामेवाविरोधितया भरमत्वेनानि- सौ यमानस्य विरोधितं वाच्यं अव्यभिचार-निश्वयस्य च ्रमत्व-शङ्ायामप्यनुमिवयजनकतया भमत्वेनाखच्च- माणस्यैव हेतुत्वमिति तवैव(४) गौरवात्‌। नानाविध- व्यभिचार-ज्ञानाभावानां नियतपूर्ववर्तित्वेन aaa मपि इतुत्वमपेच्य वक्षामायैकविधाऽव्यभिचार-न्नान- स्येव डतुत्वं युक्तमिल्यप्यादः | (१) ८ ) एत्खिह्कमध्यस्थोऽपि पाठो नास्ति ग पुस्तके | (२) तु डति नास्ति घ पुस्तके | ३) एवेति नास्ति घ पुस्तके ¦ (४) तत्रेव दति हस्तलिखि त-पुस्त के | ` धूव्मैपन्तक्त-लन्तण-प्रकरणम्‌ | ३०४५ दौधिति-प्रकाशः। "गौरव"समिति, व्यभिचारप्रकारकं सत्‌ यदव्यभिचार-प्रका- रवां तत्वेन डतुलापेच्या व्यभिचार-प्रकारक-न्नानाभावस्य तुले लाघवादिति भावः। “तवेकेणति व्यभिचाराप्रकारकमव्यभि- चारप्रकारकं न्नानमव्यभिचार-निश्चयः, तस्य aad व्यभिचार वत्यव्यभिचार-प्रकारकलं, व्यभिचारज्ञानस्य waa व्यभिचारा- भाववति व्यभिचार-प्रकारकतवं, तस्य निश्चयो व्यभिचाराभाववति व्छभिचार-प्रकारकल्वाभावाप्रकारत्वे सति व्यभिचाराभाववति व्यभिचारप्रकारकत्व-प्रकारवां ज्ञानं, तथाच व्यभिचारवत्यव्यभि- चार-प्रकारकत्व-प्रकारक-न्नानानास्कन्दित-व्यभिचाराप्रकारकाव्य- भिचार-प्रकारक-न्नानत्वमपैच्य व्यभिचाराभाववति व्यभिचार-प्रका- रकत्वाभावाप्रकारक(१)व्यभिचाराभाववति व्यभिचार-प्रकारकत्व- प्रकारक(र)न्नानानास््रन्दित-व्यभिचारप्रकारक-न्नानत्वेऽतिगौर- वात्‌ तदवच्छित्राभाव-डतुल्वे सुतरां गौरवादिति भावः न च यत्न विषय-विशेषे व्यभिचार-न्नान-श्रमत्व-निशयो न जातस्तत्र लाघ- वाद्यभिचारज्ञानाभावस्येव faa स्यादिति वाचयं तथाभ्युपगन्तु * नन्वप्रामाण्य-न्नाने भवद्भिर प्रामार्य-निख्चय उत्तेजकौकत्तव्यो मया तु खप्रामारय-निचयेऽप्रामा ण्य-न्नानश्त्तेजक तयाऽङ्ोकन्तैव्यसिति भवतामेव गौरव- fafa चन्न खप्रामास्य-त्तानेऽप्रामाण्य-न्नानख्या दुत्त जकत्वात्‌, तथा सत्यनवस्यया कार खतावच्छेदकत्वमेव दुर्मदं खादिति भावः। (१) प्रकारकत्वाभावाप्रकारकं सरि्येषं भवि युक्तम्‌ | (९) प्रसार कत्वप्रकारकं यत्तजे दति भवितुं युक्तम्‌ | २९. २०६ तख चिन्तामणौ अ्रनुमानखर्ह रिष्टत्नात्‌ | ( ननु तथापि नियत-पूव्यैवत्तिंतेन aarat व्यभिचार- ज्ञानाभावानां ऋनन्यथासिष्त्वमात्रं aed भवन्ते तु safe चार-न्नानस्यानन्यथासिद्लं नियत-पृव्यैवत्तितच्च करप्यमिति मीरव- मत are “नानाविक्षे"ति) (१) “वच्छमारेककिषे"ति, अन्योन्या- भाव-गर्मेत्यधेः | यदि च लाघवादेकविधाव्यभिचार-ज्नानस्य कार. णत्वं तदटान्याटय्‌-व्यभिचार-ज्ञानस्यानुमितौ व्या्ि-ज्नाने वष स्वातन्वयणए प्रतिदन्धकत्वं कर्प्यं तथा चातिमौसवं, चअ्रन्धाटश- व्यभिचारज्ञानस्य व्याि-न्नानाप्रतिवन्धकत्व तु ममापि लघुतर- मेकविधमेव व्यभिचारज्ञानं (2) प्रतिवन्धकमस््कित्यस्वरस ऋद्ध रित्यनेन सचितः) दौधितिः। सामानाधिकणण्य-विशिष्ट-पक्च-घम्धरलं तु पक्त साध्य-ग्रहं विना दुग्रंहमिति केवलान्वयित्वस्याग्रड सामानाधिकरण्ठमाव-ग्रहादनुमिव्यनुत्यत्तसद्र होऽपि वाच्यः, aq हत्तिमदव्न्ताभावाप्रतियोगित्वादिक- मन्योन्याभाव-प्रतियोजितानवच्छेदका्त्वं वा, तथाच सर्व्व-साधारण्याय लाघवात्‌ साधनवतस्तदृत्तितवस्य (द) () ( ) एतर्छिद्कसध्यस्टितः पाटो नास्तिग पुस्तके) (२) विधव्यशिवारन्नानभिति घ पुस्तके | {९} fama वा इति हस्तलिखितपुस्तके पाठः ! FATA A AAU प्रकरणम्‌ । ३०७ चत्तेरन्योन्याभावस्य वा विशेष णत्वमुचितमिति सिबान्त- रहस्यम्‌ | शेषं कैवलान्वयि-खण्डने वच्यामः | इति यौमद्रघुनाय शिरोमणि-क्तातायां दौषितौ अनुमानखण्डे PSI Aaa TAT समाप्तम्‌ । दौधिति-प्रकयः। नन्धव्यभिचरित-डेतुमच्वे पकच्चस्य (८१) साध्यवच्लावश्यकलं सज्‌न्नान-हेतुतायां as, तच्च सामानाधिकरण्य-विशि्ट-हेतुमच्े- ऽपोति लाचवात्तज्‌-ज्नानभेव-हेतुरस्त्ित्याशड्य निराचष्टे “सामाना- विकरणयेति” ति । “aa साध्य-ग्रहं विने”ति, पव्वैतो बद्धिमा- wafa संणयोत्तरं बह्किमदुत्तित-विशिष्ट-धूमवान्‌ ota इति निणंयस्यानुत्पत्तेस्तदभ्पितावच्छेदक-विशिष्ट-घश्मिरि तदधिकरण- afaa-fafazaa-faud प्रति तदग्नितावच्छेदक-विशिष्ट- ufafa तहत्ता-निणयस्य ₹तुतखमनायत्या कल्पयत दति भावः। केवलान्यि-साध्य-सामानाधिकरण्यस्य केवलनवयित्र विशि्ट-सा- ध्य-सामानाधिकरण्छस्य वा wid हेतुरिति मतं दूषयति “aa- लान्वयित्वस्येति। “तदुग्रहः” केवलान्वधित्व-ग्रहः (2) “aa” Caen (१) पक्तेति घ guar i (२) age: केवलान्वयित्व्रह इति नास्ति ष पुस्तके | ३० तच्चचिन्तामणौ अ्रनुमानखश्डं केवलान्वयित्वश्च । दत्तिमच्छ-प्रवेशे गौरवादन्योन्याभाव-घषरिता- व्यभिचार-धियः कारणत्व-निव्वाहायान्योन्याभाव-घटित-केवला- afaaate “श्रन्योन्याभाषवे"ति। कालिकतया वाच्ल्लादिमतो मदस्य प्रतियोगितायां amatuer सखरूप-सम्बन्ध- विओेषेणानवच्छेद कत्वं वाच्यमिति न दोषः । “सव्वं साधारण्याय केवलान्वयि-व्यतिरेकि-साधारणश्याय | “साधनवतः इति वत्ते विशे- षणम्‌ । “agtuae” साघनवदुत्तितस्य, इदमन्योन्याभाव- विशेषणं, तथाच साघनवद्ुच्यत्यन्ताभावाप्रतियोगितवं साधन. वदुच्यन्योन्याभाव प्रतियोगितानवच्छंटकलवं वा उभय-साधारणं साध्य-विशेषणमस्तु fa ण्रथक्धारणत्-कल्पनेनेति भावः । शकस्येव वालस्य केवलान्वयित्व-ज्ञान-काले व्यतिरेकिल्-श्रम-काल व॒ पृथक्ताय-कारण-भाव-कल्यने NCH ण्व Rly कारण भावः कल्पयते लाघवादिति ara: | “शेषमिति, लाघवात्‌ साप्यवदन्यात्रत्तित-न्नानमेवानु मिति-कारणं केवलान्वयित-ज्ञान- ala a नानुभितिरिव्यादिकमित्यधः। इति खोमन्न वानन्दोये तच्चचिन्तामणि-दोधिति-प्रकाशे श्रनुमानखण्ड पूव्येपक्ोक्त-लक्तण-प्रक रख्‌- व्याख्या AATAT | सिदान्त-लन्षण-प्रकरणम्‌ | २०९ अथ सिदान्तलक्षश-प्रकर णो | तच्छचिन्तामसिः | अचोच्यते। प्रतियोग्यसमानाधिकरणश-यत्य- मानाधिकरणाल्यन्ताभाव-प्रतियोगितावच्छेदकावच्छिन्न यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिः | दति श्रोमद्गङ्गशोपाध्याय-विरचिते तच्वचिन्तामगी अनुमानखण्डे सिदान्तल्ण-प्रकरणः समाप्तम्‌ । अथ सिदान्तलक्तण.प्रकरणे टौधितिः। °पप्रतियोग्यसमानाविकरण-”ति | प्रतियोग्यसमा- नाधिकरण--यट्रूप-विशिष्ट-समानाधिकरणात्यन्ता भाव- प्रतियोगितानवच्छंदको यो धम्य डम्भावच्छित्निन येन केनापि समं सामानाधिकरण्यं तट्रप-विशिष्टस्य तचर्म्मावच्छिन्न-यावच्रिरूपिता व्या्तिरिलयथंः | अथ सिडान्तलक्षण-प्रकरणे टोधिति-प्रकाश्चः। वद्धित्ावच््छित्र-वद्धरेव तत्तदद्किलावश्ित्रलादटव्या्चिरतो नञ्‌ -व्यल्यासाभिप्रायेनाह “प्रतयो गितानवच्छेदक” इति । afs- 2१२ तत्वचिन्तामणौ अनुमानखण्डे मान्‌ धूमादित्यादौ वह्यादि-व्यक्ति-वत्ति-तत्तदक्तित्वावच्छित्र-सामा- नाधिकसर्खस्य, पथिवो.ठत्तिल-विशिष्ट-द्रव्यलवत्‌ गन्धादित्यादौ श द्रव्यत सामानाधिकरण्यस्य च प्रक्षत- साध्यतावच्छेदकावच्छि- त्र-निरूपित-व्यासिलाभावादाह “agarafea’fa 1 “^तद्रूप- विथिष्ट"त्यादिना लच्य-निर्देणः । द्रव्यत-रूपेणए धुमादेन्यौप्यल- वारणाय “तद्रूपविशिष्टस्ये"ति। aaa वङ्कस्तत्तइङ्किल्लादिना aaa aura “agate” fa । महानसोय-वद्ि-लामा- नाधिकर्यस्यैव निखिल-धूम-वज्कयादि-व्यासिलमिति ane: सामान्य-रूपता-लाभाय ‘aa fefa gata येन aaray fa च। दौधितिः। दण्डादौ साध्ये परम्परा-सम्बदं दण्डत्वादिकमेव साध्यतावच्छदकमतो ATTA: | eifafanata: | | ननु cfwar efe-daimfeaa # साध्यतावच्छेदकस्य तत्तदण्डस्य तादटशाभाव -प्रतियोगितानवच्छेदकतवं sat चालनो- न्यायेन तत्तद ण्डावच्छिन्नाभावस्य दण्डि-संयोगाधि करण सत्वात्‌ | न च तदर्डी नास्तोत्यादौ तत्ताविशिष्ट-दण्ड एव प्रतियो गितावच्छ- CHT AT शड-दर्डः, दण्डो नास्तौत्यप्रतौतैरिति वाचं, तदण्ड +दख्षडिसयोगादि्व्यत्र द र्षिसंयो ग-पट्‌ द्र्ड़-प्रतियोगिकत्व-विशि्ट-रुयोग-पर, तथाच संयोगस्य दिनिश्तय द ख्ड-स्योगदख् टख्डिनि tH ara fa न सडेतुत्व- व्याषातः तद्मतियो गिकत्व-विशिष्टत्वेन dare तख्िन्ननद्धोक्षा रादित्यभिप्रायः, सिद्ान्त-लक्तश-प्रकरणम्‌। २१९ aaa तच्चेनोपलक्ित-ददर्ड एव प्रतियोगि तावच्छेद क- तया भासते न तु तच्छमपि तदिशेषणतया, यत्र तु yew fan- व्यस्यातिप्रसक्तत्वं ada तद्दिशेषणतयाः तदिश्चेषणस्यावच्ेद कर प्रमाणेन wae, यथा गुणान्यत्व-विशिष्ट-सत्तावद् टे शद सत्ताया अतिप्रसक्ञलात्‌ सामानाधिकरस्येन तददिरेषणस्य quae ! किच एथिवौोल-व्याप्य-जातिम्ान्‌ थव्या इत्यत्र समवायेन छेतुतायां साध्यतायां ताटश-घटल-पटत्वादि-जातेः एथिव्यधि- करण-तन्तु-कपाल---निष्टाभाव-प्रतियोगितावच्छ्दकत्वादव्या्ि- स्तादटण-जातोनां MI एवावच्छेदकत्वादुक्घप्रकारासम्भवादाह “ट ण्डयादा?” विति | द ण्डधिकरणश-निष्ठ द र्डाभाव-प्रतियोगितायां दण्डत्वस्य WAI सम्बन्धेन समवायात्नेवावच्छेदकत्वादाद “परम्परासम्बदड" fafa, तथाच दण्डत्वस्य दण्डिनि खाखय- संयोग-रूषः परम्पररासम्बन्धः साध्यतावच्छेद कता-नियाम कस्तेन सम्बन्धेन यत्तदवच्छेदकं त्वाभावो दर्डतवे aaa इति नाव्यास्निः, Tay दण्डत्स्योक्त-सम्बन्धेन दण्डिनि प्रकारतया भानात्‌ दर्ड- वानित्यनुसित्याकारः, दण्डिसानित्यनुभितिसु तद्यक्तिलादि- डेतुक-स्थले दण्डत्व-समानाधिकरयेनानवच्छद कत्व-ज्ञानख प्रमा त्वात्ताटृश-प्रमा-जन्या, दण्डि-संयोगादि--हेतुक--स्यले त्वनव च्छेदटकत्व श्रमजन्यैवेति। यदि च विशेष-दशिंनामपि. दर्डि- संयो गादि-रईेतुक खले दण्डिमानित्याकारिकानुमितिरनुभव-सिदा तदा इतु-समानाधिकरणाभाव-प्रतियोगितावच्छेद कता नवच्च्ेद कं यद्रूपं तदि शिष्टावच्छित्र-सामानाधिकरण्यं दश्डपादि-साध्यक- ३१२ तच्चचिन्तामणणे भ्रनुभानखण्ड we व्याभिरिति विशिष्यैव साध्य-साधन-भेदटेन wad वाचम्‌ | शब्द क्यमातस्यानुपादेयलादिति | carga (१) वड्छयादौ तददादौ तव्संयोगादौ च साध्ये TAT साक्तात्यरम्परया वाऽनुगमकं (२) वद्कित्वादि कमेव साध्यतावच्छछेदकभित्यादिना टोधिति कदेव स्फटयिष्यति (३) । केचित्त यत्र व्यापकता-ज्नाने दण्डत्वं निरुक्त सम्बन्धेन सान्ताटेव सार््यांशे प्रकारौभूय भासते तत्रानुमितावपि तथेव तस्य भानमिति दणश्डवानिव्येवानुमिल्याकारः। यत्रतु साध्यांशे विशेषण तावच्छेदकौभूतस्य swam व्यापकता-ज्नाने भानं तत्रानुभितावपि तधेबेति। दश्डलवादर्व्यापकतावनच्छेद कत्वेऽपि दण्डिमानित्यनुमित्याकारो न विरुध्यते। नच ewifa ma दण्डत्वस्य दण्डिन्यप्रकारत्वात्‌, कथं तेन सम्बन्धन तत्रावच्छेद- कत्-भानभमिति वाचम्‌ | दण्डः प्रमेय इति ज्ञाने दश्डत्व-विशिष्टे प्रमेयल्लान्वये दण्डत्वांेऽपि प्रमेयत्वान्वयवत्‌, ewifa ज्ञाने दर्डत्व-विशिष्टस्य cfw प्रकारत्वे दण्डलस्यापि प्रकारल्रात्‌ | तयोरियानपरं भेदः aa (£) ewa ew -विशेषणतापन्रभेव SWIT प्रकारानतु खातन्तेयणेति (५) नानुभितेदण्डवानिल्या- कारतेत्याहइः । (१) रनमथैमिति ग पुस्तके | (२) अनलुगतसिति ग yea | . (३) श्ुटौकरिष्यतोति ग yee | (४) यल ड्विध पुस्तके (५) aa द्त्यभिकपाठो aaa घ पुरक | सिद्वान्त-ल्तण-प्रकर णम्‌ | २१ रौधितिः। इत्यञ्च इदं द्रव्यं गुण-कश्यान्यते सति सच्वारि- त्यादौ सच्वायधिकरण-गुणादि-निष्टाद्यन्ताभाव-प्रति- योगितवेऽपि द्रव्यत्वादै्नाव्यासिः , साधनस्य fafae- सत्वादेगुणादावहत्तेः। सामानाधिकरण्य-व्यक्तौनां भेदेऽपि निरूपकतावच्छट्‌ कस्या धिकरण तावच्छेद्‌ कश्य चेक्याद्यापेरेवयम्‌ | वस्तुतस्तु धूमत्वादि-विशिष्ट-व्यापक- वह्कि-सामानाधिकण्यस्य रासभादि-साधारणत्वाद्ूम- व्यादिमति तादृश-सामानाधिकरण्यं तदति धूमलादि कं at afi: | आद्या भिन्ना दितीया लभिद्ैषेति ध्येयम्‌ | दौधिति-प्रकाशः | “यद्भूपविशिष्टे"त्यस्य फलमाह “इलयच्छे "लि । “अदत्ते” असम्बन्धात्‌। तथाच quer विशिष्ट-सत्ता सस्वन्धाभावादित्यथः। सामानाधिकरग्य-व्यक्तोनां व्यात्ित्े “एकव हि सा व्याति fra- भरिम-ग्र्य-विरोघसुपपादयति“सामानाधिकरखेति ।“निरूपकता- Tene” तादृश-प्रतियोगितानवच्छद कत्वे सति सामानाधि- करस्य-प्रतियोगिनि प्रकारौभूय भासमानस्य 1 “च्रधिकरणताव- च्छद कस्य” सासानाधिकरख्यानतिप्रसक्तस्य | तथाच “एकैव fe” इत्या दि-ग्रन्यस्य एकनिरूपक ता वच्छेद कं काधि करणएतावच्छद काव- &9 ३२१४ तछविन्तामणौ अनुमानखण्डे feafa लक्णथाऽथे इति भावः । ननु सामान्य-लच्षणान- भ्युपगमे महानसौय-घूम-निष्ठ-बह्कि-सामानाधिकर ण्यस्य पव्यै- तोय-घुमादावह्तेः, पव्वैतो य-घूम-निष्ठ-वद्कि-सामानाधिकरस्यस्य च पव्वेलोय-वद्करसन्निकर्पेण ग्रहायोगात्‌, कथं व्याि-धोरित्याक्तेपै “gra दौःत्यादि-ग्रन्थावतारः। wa च निरूपकतावच्ेदटका- देरेक्येऽपि तदाकेपस्यानुद्धारादसङ्गतिः। न च ख-समानाधि- कारण-घुमत्व-रूप-परम्रा-सम्बन्धेन महानसोय-घूम-नि्ट-वह्कि- सामानाधिकर स्य पव्वैतोय-धुमे भानं, areata व्यासि- प्रकारक-ज्नानस्यानुभिति-डेतुलादत आदह “वस्तुतः इति) “cama fa i न च ^तद्रूप-विशिष्टस्ये"ल्यादि-करणादेव रासभे aaasfa न चतिरिति वाचम्‌ । तावता ससभो वद्कि- व्याप्य इति व्यकव्हाराभावोपपादनेऽपि धूम-व्यापक-वद्कि-समा- नाधिकरण-रासभवानिति ज्ञानस्यापि पक्ल-घर्तांशे व्यात्चि-प्रका- रकतया ततोऽनुमितेबीरयितुमश्कल्ादिति । “^धूमल्वादिमतौ" ति, अत्र धूमल्रस्य सामानाधिकरण्य-सस्बन्धेन वङ्कि-सामानाधिः ATE खरूपतः x wate धुमलत्व-विशिष्ट-तादृण-सामानाधि- कर रमेव व्यासिः, इतरया ¶ तु धूमोव-ताटदृश-सामप्नाःधिकरण्घं * तथाच HA ख्पतः प्रकारत्वं पारतन्तेवरण बोध्यम्‌ | Waa wa व्यापक-वद्धि-समानाध्किरणधूसवात्‌ Usa Tae पररासर्णकारः | सामानाभि- करणयोदेश्यताव च्छट कोभ्रतं AS धूमे प्रका रोभूय सासानाधिकरखेऽपि प्रकारः मूय भासत इत्यनसिप्रायः| { इतरथा" घुमल WEA भानानङ्खोकार इत्यथः | सिद्वान्त-लक्तण-प्रक र णम्‌ | २३१५. तम्रकारक-यक्षघ्नता-ज्ञानमनुमिति-ईत्‌ः । “तदतीण्ति सामा- नाधिकर्णवतोत्यथः | अत च (१) सामानाधिकरणय-विश््ट- धूमलं व्या्िस्तव्रकारक-ज्नानच्च घमो वह्कि-समानाधिकरण इति ज्नानोत्तर-कालौनं, तत्रापि धूमत्वस्य aera एव भानं न तु धूमल्ल्ेनेति न गौरवम्‌ । न च हेतु-नि्ठ-सामानाधिकरण्व मिल्यनेनेव रासभादि-वारणात्‌ इतुतावच्छेदकवतौत्यस्याप्रवेयात्‌, कथं विनिगमना-विरह इति वाचम्‌ । वङ्किमान्‌ महानस- त्तित्र-विर्जिष्टादिव्यादौ महानस-हत्तिल-विशिष्टत्ेन रासभस्यापि डेतुलात्‌ तद्दारणसम्वादिति। “अभिन्नैे्ति, तथा aaa होति ग्रन्यस्तदभिप्रायक एषेति भावः | दोधितिः। अयं कपि-संयोग्येतद्‌च्चत्वादिलयादि-संग्रहायासमा- नाधिकरणान्तम्‌ । यचिदं संयोगि-द्रव्यव्दादिव्यवा- व्या्चिवारणाय तत्‌-संयोगसख शाखाद्यवच्छेदेन इक्तेवुच्च- त्वावच्छेदेन तत्घामान्याभावस्च त्तावविरोधात्‌ | तच चातोन्दरियस्यापि संयोगस्य स्वात्‌, परितः प्रतियोग्बु- पलब्धेटाषादा da न संयोग इति नाध्यक्मिति aa द्रव्ये संयोग-सामान्याभाषे मानाभावात्‌ । न चयो यदौय-यावदिरशेषाभाववबान्‌ स तत्सामान्याभाववानिति मणा (१) ama ofa ग पुस्तके २१६ तच्छचिन्तामणौ अनुमानखण्डे व्यादिर्यावत्‌-संयोयाभावा एव मानं, यत्तदथ॑योरननु- गसादेकावच्छदेन यावदिशेषाभाववच्छस्योपाधिलवाच | एतेनायं संयोग-सामान्याभाववान्‌ संयोग-यावदिशै- षाभाववत्वादिति निरस्तं, व्यध-विशेषणत्वादप्रयो- जकत्वात्‌ निगुणत्वादेरपाधित्वाच्च | दरौधिति-प्रकाशः। “ga कपि-संयोमो"ति। कपि-संयोगौति पदस्य साध्य वाचक-पदत्वमाविष्कत्तु“मय”सिति wauce fate) wt मन्यचापि | “aq”? असस्रानाधिकरणणन्तम्‌ । द्रव्ये कथं संयोग- सामान्याभाव इत्यत are “संयोगस्येति । afe संयोग-सामा- न्याभावस्य कथं नाध्यत्ततेत्यत श्राह “aa चेति ¡ “aa” az, “‘salfene fa तथाच न योग्यानुपलब्िरिति भावः, ननु प्रतियो गितावच्छेद कावच्छित्र-यक्किचि्रतियोगि-यो म्यतेव संसर्गा भाव-प्रत्यद्ते तन््रसिति-मते तथा स्यादत are “परित इति, aq उन्नृत-रूपवन्महत्‌ संयोग-सामान्याभावाप्रत्यच्त्वमपि परितः प्रतियोगम्युपलब्धेदों षादेवैत्यत आह “afta” इति तु कञ्ित्‌। ( ननु संयोगसामान्याभावस्य प्रत्यच्वाभाकेऽपि अनुमानमेवमानं भविष्यतोव्ाश्ड्ते) (१) धयो यदौयेण्ति। यो awe x * त्र aga: प्रतियोगितावच्छेटकत्वेन विशषरणोयस्तेन geese भावाप्रसिद्यान दोषः (१) ( ) चिदधिनपाटो नास्ति म। सिद्वान्त-लचण-प्रकर णम्‌ | २१७ व्याप्य न धम्यवच्छिन्न-प्रतियोगिताक-यावदभाववान्‌ स तद्व च्छित्राभाववानिल्यथेः । “एकेति, ( विभित्रावच्छेदकानवच्िनन- यावदिशेषाभाववच्छस्य फलतोऽनवच्छिन्न-यावदिशेषाभाववच्- waa: ) (१)। अचर यद्यपि aargé संयोग-सामान्याभाववति गुणे संयोग-यावदिशेषाभावानां व्याप्यत्रन्तितयाऽवच्छेदकाभावषेन साध्वाव्यापकतया नोपाविल्रम्‌ । अनवच््छिन्र-दत्तिक-यावदिशे- षाभावे faafadsfa कपि-संयोग-सामान्याभाववति म्ूलाव- च्िन्न-ठक्ते यावदहिशेषाभावान्तःपाति-तदृन्नोय-कपि-संयीगा- भावस्याव च्छ्िन्न-वत्तिकस्य सत्वाटनवच्छित्र वत्ति क-यावदिशेषा- भावस्यासम्भवेन तथेव दोषः भिधोऽनवच्छेद कानवच्छिन्- न्तिक-यावददिशेषाभाववच-रूपै विवक्तितेऽपि aa मूले च कपि-स्योगो न wa (2) तत्रायौय-कपि-संयोगाभावस्य सूलोय- कपि-संयोगाभावस्य च मिधोऽनवच्ेदकमूलाग्रावच्चछिन्ने सच्ा-(२) तथेव टोषः, तथापि एकावच्छदकानवच्छिन्र-हत्तिकत्वाव- च्छिब्रहस्तित्लोभयाभाववद्यावद्ि्ेषाभावस्येत्यथेः (४) । तेन Te संयोगाभावस्यावच्छेटक-विरडेऽपि नाप्रसिदिः। “एतेन उक्तो- i अन व्याप्यधस्पं उभयात्तित्वविशेषणं देयम्‌ अन्यया तत्‌-संयोगान्य- संयोगत्वावच्छिन्नाभावमादाय खष्पासिड़ः खाद्िति। (१) ८ ) fafseauret नास्ति = | (2) न सध्ये दूत्य सध्ये कपिसंयोगसासान्याभाव दति 7 | (२) सूलाय्रावच्छिन्नत्वा दति ष। (४) विशेषभाववन्छसित्ययं दूति घ. ३१८ तच्छचिन्तामणौ अनुमानखण्डे पाधिना। अभाववच्लादिलेव Faas इत्यत आह “अप्रयोजकः avfefa निर्मुशत्वं quien, आदिना निण्क्रिवल- परिग्रहः | अत्र wat न संयोगसामान्याभाववान्‌ निर्गुणत्वाभा- वादिति न प्रत्यनुमानं, संयोग-सामान्याभावाभावस्य संयो ग-रूप- सखेन सिद-साधनात्‌। किन्तु संयोग-सामन्याभावो न दन्त हत्तिनि गंणत्व--व्याप्यत्वादित्यनुमानाद्‌-हत्तिलाभाव-सिद्धिरिति ध्येयम्‌ । टोधितिः | न च प्रतियोग्यनवच्छेदकतयेव दक्चत्वादेरभावाव- च्छेद कत्वं, गु णादयनवच्छेद क-प्रमेयत्वादेस्द भावावच्छद्‌- कत्व-प्रसङ्गात्‌, यथा च घट-पुरव्व-वत्तितवस्य प्रति दण्डं व्कि-सामानाधिकरण्यस्य वा प्रति धूमं भिन्नत्वेऽपि WSS YAS वा तत्सामान्यस्यावच्छद कं, तथेव संयोग- सामान्यस्यावच्छेद्‌ कं द्रव्यत्वादिकमियस्यापि सुवचला- खेति सम्प्रदाय-विदः | दौधिति-प्रकाशः | ननु यदभावाधिकरणे प्रतियोगिनो वत्तौ यदनदच्छेदकं तत्‌ तदभावावच्छेदकं, गुणाभावश्च न गुणधिकरणे इत्यतो “ae” fa | “yfaew’ fata “भिन्नत्रेऽपो"त्यनेनात्रितम्‌ | ननु तत्तटन्यव- सिद्ान्त-लचण-प्रकरणम्‌ | २१९ हित-पूे-व्तिताया अवच्छेदकं न ewe अ्रतिप्रसङ्गात्‌, किन्तु अव्यवहित -पूष्यैवत्ति-जातीयतायाः, साच न भितरे्यतः संयोग स्थल एवानुरूपं दृष्टान्तमाह “ast fa । वद्कि-सामानाधिकर णं बह्कि-संयोगि-संयोगः । ^तत्‌सामान्यस्य" घट-पूव्ववत्तित्-सामा- न्यस्य । वह्कि-सामानाधिकरख-सामान्यस्य च । नन्वकाश-संयोग AAA एव व्याप्य्ठत्तिः, तस्यापि हक्तादौ यक्विचिदवच्छेदेनव (१) त्तेः, आकाशे स्व्वीवच्छेटेन SUA | दोधितिः। नवोनास्तृत्यत्ति-कालावच्छेदेन घटादौ गुणस्य प्रलयावच्छेदेन गगनादौ संयोगस्य, सामान्याभावो वर्तते, तथा धूमवल्यमि विरहो ददनस्य इह पर्व्वते नितम्बे इताशनो न शिखरे इति प्रतीतैः, संयोगेन द्रव्यस्याव्याप्यहरत्तित्वात्‌, इत्तेरव्याप्यहत्तित्वे इत्तिमतीो व्याप्यहत्तित्वस्याल्यन्तमसम्भावित्वाच्च, एवं प्रतियोगि- मतोरपि काल-देशयोरदेश-काल-मेदावच्छेदेन तदभावः, तथाच तत्तव्धाध्यकाव्या्चि-वारणाय तत्‌, नोपादेयञ्च सव्वथेव व्याप्यहत्ति-साध्यके, साध्य-साघधन-सेदेन व्याप भेदादिति वदन्ति | (१) यक्किञ्चिद्वच्छेदकावनच्छटेनेवेति घ । २२० तच्छचिन्तामणौ अनुमानखर्टे दौधिति.प्रकाशः। qua’ fa “सामान्याभाव” इत्यनेनान्वितम्‌। त्ते"- रिति, “हन्तः” संयोगस्य शिखर वच्छेदेनासच्वात्‌ तेन सम्बन्धेन qe: सन्धावच्छेदेन weed व्याप्यहत्तितिमत्यन्तासम्भावितमि- त्यथः । न च संयोगस्य sa: समवायस्य मूले wasfa संयोग- सच्चवदिदमप्युपपत्स्यते (१) इति वाच्यं तत्राप्यवच्छिन्र-समवाय- स्यैव afaata, तस्य च म्रूलादावभावादिति। एवं समवाय- समस्बन्पेनापि द्रव्यस्य द शिकमव्याप्यद्रत्तिं दशासुनपट इति प्रत्ययादिति ष्येयम्‌ । प्रतियोगिमतोरिति, प्रतियोगिमतः कालस्य प्रतियोग्यनधिकरणटेणावच्छ्टेन, प्रतियोगिमतो tua च प्रतियोस्यनधिकरण-कालावच्छदेन तदभाव इत्यथे; । ^“तत्तत्‌- साध्यकेणति। गुणवत्‌ संयोगवद्दा द्रव्यत्वात्‌, वद्धिमान्‌ धूमात्‌, गोमान्‌ एतत्तालल्ात्‌, रूपवान्‌ षथिवोतलात्‌, इत्यादैर्वरणायेत्यथः, “aTaaa fa येन रूपेण येन सम्बन्धेन च aerate (२) सेन रूपेण तेन सम्बन्धेन तस्य (2) साध्यतायामिल्ययेः । aa संयोगल्रेनाव्याप्यह्त्तेरपि संयोगस्य समवेतत्वेन साध्यतायां कालिक तवाऽव्याम्यहृत्तरपि घटत्वस्य समवायेन साध्यतायां न प्रतियोगि-व्यधिकरण-पदमिति | sara Paar प्रतियोभि- व्यधिकरण-पदं कंचिन्न देयम्‌ । संयोगाभाववान्‌ गुणत्वादित्यादौ (१?) उपपद्यत ofa a) (२) यख व्याप्यटृत्िता इति घ। (३) तस्येति नास्ति ग | सिद्वान्त-लन्तषण-प्रकरणम्‌ | २२१ तग्मयोजनाभावात्‌, # व्याप्यहत्ति-साध्यके तु कापि हेतौ तन्न टेय- ~ ©$ Aw मिव्याविष्कन्तु सव्वैधवेति | दौधितिः। प्रतियोग्यसामानाधिकरण्यच्च प्रतियोगितावच्छद- कावच्छिन्नासामानाधिकरण्यं, तेन अयं गण-कम्भा- न्यत्व-विशिष्ट-सत्तावान्‌ जातैः भूतत्व-मूत्तत्ोभयवान्‌ मूर्तत्वादिल्यादौ नातिव्यापिः। न चोभयत्वमेक- विशिष्टाप्ररत्वं विशिष्टञ्च केवलादन्यदिति तदभावो मनसि सहजत एव प्रतियोगि-व्यधिकरण इति वाच्यम्‌ उभयत्वं हि a विशिष्टत्वाद्‌नतिरिक्तं, नवा aga च्छिन्नाभावस्तदवच्छित्राभावात्‌, वेशि्टय-विरहेऽपि घट- त्व-पटत्वयोरुभयत्वस्योभयत्वेन तद्भावस्य च प्रयच्च सिहत्वात्‌ । न च तत्र व्याप्धिरेवोभयतवाधिकरणस्य quae मनसि सत्वादिति वाच्यं तथात्वेऽप्युभवत्वेन रूपेण aaa, नाचोभयमिति प्रती तेद्‌ व्वरत्वात्‌। * नदुप्रतियोगिवेयभिकरर्यानिेश संयोगाभाववान्‌ युखत्वादिलयत्र संयोग- erase हेत्वधिकरणे कालिकसम्बन्धेन वत्तंमानतयाऽव्याष्टिरिति चेन्न गुणखत्वारदिख निव्ययुखत्वादित्यथस्तथाच नित्यगुखे तादशसाष्याभावसखाटत्तित्वेना- व्याघ्यनवकाशद्िति। ४१ २२२ तच्िचिन्तामणौ अनुमानखण्डे दोधिति-प्रकाशः। “तेनेत्यादि | एकत्र समवायेनापरत खरूपेण साध्यता! इट्द्धेकोक्त्वभिगप्रघ्ये, निष्क्ट-लत्तणे व्याप्य -उन्तिमाध्यके प्रतियो.- गि-वेयधिकरख्या प्रवेशात्‌ । तच पटान्यत्-विशि्ट-संयोगवान्‌ gaz लात्‌ दट-पटसंयोग-घछटभ्रूतलस्योगोभयवान्‌ घट-पटान्यतरत्वा दि- व्यादावतिव्यास्षिर्बोध्या | विशिष्टस्य साव्वभोमसतेऽतिरिक्रल्ादत आह “भूतेति (१) 1 “तदभावः शूत्र -सूत्तत्वोभयल्ावच््छि्रा- भावः । “सहजत एकेति, प्रतियोगितावच्छेद कावच्छिन्न-विवन्तां विनैव, मनो-ल्ति-केवनल-स्दूतंलस्य waa विशिष्ट-सूत्तंल-रूप- प्रतियोगिनोऽन्यल्वादिति भावः। ननूभयखस्य विशि्टलादति- fiaasfa उभवत्वावच्छित्राभाव-प्रतीतेविण्िष्टाभाव एव विषय इति तस्य विशिष्टमेव प्रतियो मोत्यत # आह “नवेति, “aza- च्छिन्नाभावः” उभयलत्वावच्छिन्राभावः। ^तद्वच्छिन्नाभावात्‌ विश्ष्टिलावच््छिनराभावात्‌ अनतिरिक्त. ¶ इति faufewa- * तथाचोभयल्ावच्छिन्नाभाभदखय प्रतियोग्यससानाधिक्रणत्वात्‌ तन्मति- योगितावच्छेटकमेबोभयत्वसिति नतिव्याद्मिरिति भाथः। + नलु नञ्‌ हयाजुधावनं व्यथेमिति चेन्न एवं सल्यूभवत्वं विथिष्टत्वाद्‌ तिरिक्तं वैशविष्छविष्रेऽपि तयोरुभयत्वख प्रत्ययात्‌ aware हेतोः wares थिवी जलत्नोभयसिव्यत्र देश्यराप्रसिद्या इहेत्वसिद्धिखावोऽल्र सामान्यसुखीव्याश्चिः कर- धोया | sary तदृविषयकप्रतोतिविषयत्वं, वथाच यो यदट्विधयकप्रतोतिश्षियः a तद्तिरिक्त-इव्येवं करणे afar, घटाभावप्रतियोगित्वाविषयक-प्रतीतिविषयो घटः स न प्रतियोगित्वातिरिक्तः प्रतियोगित्वसख प्रतियोगिखद्छ्पत्वात्‌) न च (१) अतिरिक्रत्वादुश्रतत्वेति इति ष) सिद्रान्त-लक्तण्‌-प्रकर णम्‌ | २२२ wae: | “उभयत्वस्ये”ति “प्रलचसिदत्राः-दित्यनेनान्वितम्‌ | “तद्भावस्य” तयोरमावस्य । न च विरुद्यो रुभयल्वावच्छिन्ा- भावस्यातिरिक्तस्य सिद्धावपि समानाधिकरणयोरुभयत्वावच्छिन्ना- भाव-घौरेकविशिष्टापराभावमेवावलस्बत इति वाच्यम्‌ भ्रूतल- सर्तत्योविरुदत्व-स्रम-द्ायामपि उभयलत्वावच्छित्राभाव-प्रत्य- येन aatfa विशिषटाभावस्याविषयल्रादिति) “aa” भूतत्व सुत्त लोभयवानिव्यादौ | “anfata’ ति, तथाच लच्यभेव तदिति भावः; | “तथाल्ेऽपि? उभयल्वाधिकरणस्य quae सच्छेऽपि | “aa” मनसि। amr हेलधिकरण-सामान्ये साध्यतावच्छ- दकावच्छिन्राधिकरणएता-स् एव anfa-we a तु साध्यताव- च्छछेदकााखय-सच्तवे इति भावः | दोधितिः। अल्यन्तपद्ञ्चाल्यन्तामावत्व निरूपक-प्रतियोग्यसामा- नाधिकरण्यस्य अल्यन्ताभावत्व-निरपकप्रतियोगिताथाश्च AUG, AMA सरव्वद्धेवाभावस्य सड-समानाधिकर का- भावान्तर-भिघ्नत्वात्‌ तड्द्ख्य ख-खरूपानतिरिद तया प्रतियोग्यसामानाधिकरण्वस्येव CHUA, सब्धेषा- मेवाभावानां हतु-समानाधिकरणाद्यन्ताभावत्व-निरू- साध्यमपि तद्‌विषयकप्रतोतिबिषयत्वं aaa साध्याविशेषात्‌ । अतो नञ्‌ इयाज # SN वनं agay तदट्विषयक्गप्रतोत्य्िघयाविषत्वं व्यापके व्यथविशेषणता न दूष- रणवद्ंति चिन्त्यम्‌ | २२४ तच्चविन्तामण अनुमानखण्डे पक-प्रतियोग्यसमानाधिकरणाभावान्तरात्मकख ख- मेदश्य प्रतियोगित्वात्‌ अभाव-साध्यकाव्याप्नस्चेति सम्प्र टाय-विद्‌ः | दौधिति-प्रकाशः। ननु ध्वंस-प्रागभावादौनां प्रतियोग्यसमानाधिकरण-परटेनेव वारणे aa अरत्यन्त-पदं व्यधमत are “्रल्यन्तपदद्े"ति। अत्यन्ताभावत्त-निरूपके*ति। एक एवाभावः कस्यचिदत्यन्ताभावः कस्यचिद्धदोऽपि भवति, aa यस्यात्यन्ताभाव स एवा(१)त्यन्ता- wae निरूपक-प्रतियोगौ तदसामानाधिकरणय-लाभायेत्यधंः | maw व्यात्तिमाह “ag” fa, “agem” तयोरभावयौसंदस्य । ^दुलभत्वापत्ते"रिति, सव्धैस्यैवाभावस्य खाक-सेद-प्रतियोभि यदभावान्तरं तत्समानाधिकरण्लादिति भावः) न च भाव- रूपाभावस्येव प्रतियोग्यक्षामानाधिकरण्यं सुलभमिलिवाचम्‌ तस्छापि स्व-समानाधिकरण-भेद-भिन्रत्वात्‌, तङ्धदस्य चाधिकरण- सखरूपत्वेन भैद-रूप-प्रतियोगि-समानाधिकरणत्वात्‌, अभाव- माचराधिकरण इव अभावमातप्रतियोगिकोऽपि विशिष्टाभावाद्य- नात्मकोऽभावोऽधिकरणभिन्नो नेष्यते । अतएव # घट-्वंसवान्‌ एतद्घटादित्वादौ सव्वेषाभेव इईतु-समानाधिकरणाभावानां सख-निष्ट-घट-ध्वं सात्यन्ताभावत्व-निरूपकःप्रतियोगि-समानाधिक- रण-ताटशभावाप्रसिद्याऽव्या्तिरिति परास्तम्‌ । ( घटष्वंसा- ------~“ -~ ~ ~ ~~ ~+ ----~~~~-- ---- ~~~" ~ meee eet -- #* आअभावसमालप्रितियोगिकाभावस्यानतिरिक्रत्वादेवेत्यशः | (१ एवेति नस्िघ। सिद्वान्तलकच्ण-प्रकरणम्‌ | २२१५. त्यन्ताभावस्य घटात्यन्ताभावाव्कस्याधिकरणानामकत्ादिति भावः ) । (१) | यद्यपि साध्यतावच्छदक सम्बन्धेन प्रतियोगितावच्छेदक- waa वा प्रतियोग्यसामानाधिकरण्यं सुलभमेव तथापि यथा- खुताभिप्रायेखेदम्‌ ! साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यसामा- नाधिकरखय विवकच्णे अभावसाध्यके प्रतियोम्धसामानाधिकरखा- ufafatafa | “हतु-समानाधिकरणे”ति, ईतु-समानाधिकरण- खासावत्यन्ताभावल-निरूपक-प्रतियोग्यसमानाधिकरणथेति सं तथा तस्य । “अ्भावसाध्यके*ति, घटल्वाभाववान्‌ परटलादित्यादौ पटत्व-समानाधिकरणस्य गोत्वाभावस्य अरत्यन्ताभावत्व निरूपक- प्रतियोगि-यद्रोत्वं तदसमानाधिकरण्स्य घटलत्राभाव-भिन्रतलात्‌ घरलत्वाभावलतवं प्रतियो गितावच्छेद कभेदत्यव्या सिः ।“सम्प्रदायइत्य- सखरस-वौोजन्तु याटश्प्रतियोगितावच्छेदका वच्छिद्गानधिकरणत्वं खेतुमत इत्यादि विवन्लाया ्रावश्यकत्वे अत्यन्त-पटस्य वैयथ्यमेवेति । दोधितिः। अथ यदा Te तदा गोरिव्यतातिव्यापिः प्रल- यस्य गो-ध्वंसवच्छेन गवाल्यन्ताभावानधिकरगलवात्‌ | संसर्गाभाव-मातोक्तावपि यदा स्पन्दस्तदा दाणुके, FANE तदा जन्यं ज्ञानं दुःखं वा, यदा तस्याटृष्टं तदा तदौयज्नानमिल्याटावत्तिव्या्िः, द्यणुकत्वादेदा- QQ) ( ) एनद्जद्धितपटो नास्ति घ wee ३२६ तखचिन्तामणौ अनुमानखण्डे रुकादि-ग्रन्य-खण्डप्रलयादि-निष्ठ-ध्व॑स-प्रागभाव-प्रति- योगितानवच्छट्‌ कत्वात्‌! न हि तयोः सामान्याभा- वत्व-मतेऽपि एक-विशेष प्रागमाव-विर्रेषान्तर ध्वं सव- ल्यपि समये सामान्यावच्छिव्र-ष्वंस-प्रागभावयोः सम्भव इति चेन्न प्रतियोगिमत इव तडंसादिमतोऽपि काल- स्यात्यन्ताभावत्वेऽविरोधात्‌ (१) अन्यथा अलयन्तामावस्य कालमाचाह्रत्तिव-प्रसङ्गात्‌ | इयांस्तु विशेषो यदेकस्य देश-भेदावच्छिन्रं तथात्वमपरस्य तुः खंरूपावच्छिन्न- सिति, St कालस्येव कालेऽपि देशस्यावच्छेद कत्वात्‌, तच्छन्यं च काले तदभावस्य प्रतियोगि-व्यधिकरण- त्वात्‌ । दौधिति-प्रकाशः। “Taare ति, प्राचौन-मते गो-ध्वं स्यापि गवात्यन्ता- भाव-विरोधिल्रादिति भावः। यदपि देशिक-सस्बन्धेन गो-ष्वंस- वत्येव गवाव्यन्ताभावो नेष्यते, कालस्य च कालिक-सम्बन्धेनैव Te सम्बन्धित्मिति नदति गवाव्यन्ताभाव-घनत्तौ न विरोघस्त- थापि प्रतियोग्यसमवायिनो aati कालस्यापि टेशिक- सस्बन्धेन गौ-ध्वंसवत्लमित्याश्यः । अतएवाखय-नाभ् जन्य-गुण- नास्यभूतलादि-देशे समये च ठत्तित्वं वच्यति । इदच्च कालिक- (१) विरोधाभावादिति भवानन्द्सम्मतः पाठः| सिदान्त-लचण-प्रकरणम्‌ | २२० दैशिक-साधारण-सस्वन्धतस्येकस्याभावात्‌ दै शिक-सम्बन्धेनाभा- वस्य हेतु-समानाधिकरणत्वं विवकितभित्यभिप्रे, अन्यथा गो-्वं- सस्य कालिकसम्बन्धेन गवात्यन्ताभाववदुत्तावविरोघात्‌ प्रलयेऽपि गवात्यन्ताभावस्य कालिकसम्बन्धेन सच्वेनातिव्याघ्यनवकाश्चादिति | न॒ च साध्यलावच्छदक-सम्बन्धावच्छिन्न-प्रतियोगिताकस्य निव्य-प्रतियोगिकस्यानिल्य-प्रतियोगिकस्य वाऽत्यन्ताभावस्य इत्व- धिकरण-त्तिलवाऽप्रसिद्या कथमतिव्यातिरिति वाचं x पृन्बै- चणए-त त्तित्व-विशिष्ट-गोलादेरभावस्येव aera प्रसिद्धेः | “संसर्गेति, भ्रत्यन्ताभाव-पदटेन संसर्गाभावमातोक्तावपौत्यर्थः | तथाच गोल्वावच््छिन्ि-ध्वंसं एव दशिकतया wat वत्तत इति नातिव्यात्चिरिति ara: | “agree” इति गोल्लावच््छिन्न-याव- द्रो-नाणानन्तरं स्न्द्-सच्ादतो इणुक-पखन्तानुधावनम्‌ | AA च स्परन्द्-नाशन्तरमेव दारएुक-नाशादिति भावः अत च व्यभि- चारित्वं न महाप्रलये aa wena, किन्तु खर्ड-प्रलये, तच च दप्णुकत्वावच््छित्र-ष्वंसाभावादटतिव्याप्िरिति ura: | ननु (१) चरम-परमाण्-कस्णां चरमोत्तरसंयोग-नाश्यानामधिकरणे म- हा प्रलयाव्यवहित-पूष्व ठतोय-रणे इक त्वाव च्चछित्र-ध्वंस-सच्छा- aifaaifa-aaa इत्यतो यदाऽदृष्ट-मिति। wa we वत््वस्य डतुत्वेऽपि a afl न च खर्ड-प्रलये awa * ऋनित्यप्रतियोगिकात्यन्ताभावसय agta सद विरोधात्‌ न हेत्वधिकरण- saa, नि्यप्रतियोगिकामावख प्रतियोगिवेयधिकरख्याप्रसिद्धिरि ति भावः| (१) नन्विति नास्ति Fy} ३२८ तच्चचिन्तामणौ अनुमानखण्डे मानाभावः, ब्रह्मवमणतमित्यागम-प्रसिदवेरेव मान-सत्वात्‌, नच क्रियां विना तत्ततक्तण-सुह्त्त-घटितस्य aw सम्भव इति| नित्यसुखाभिव्यक्तिमुक्तिरिति at यदाऽ तदा जन्यं न्नान- faaa व्यापिरस्येवेल्यतो “ed a’fai अत्नापि महाप्रलया- व्यवदहित-प्राक्‌क्षणं महाप्रलय-जनकाटृष्ट-णलिनि दुःखत्वावच्छि- चध्वंस-सत्वात्रातिव्यासिः, स्वसात्तात्कार-नाश्यस्य दुःखस्य महा- प्रलयाव्यवदहितप्राक्‌हरेऽसम्भवादत आदह यदा aaree” मिति, अत्र च तत्पुरुषौय-चरम-ज्ञान-ध्वं सस्य तज्ननकाट्ट-ध्वंसस्य च युग- Usa सम्भवान्न तत्‌पुरुषोयादृष्ट-सत्च-काले तत्‌पुरुषोय-क्नानताव- च्छिन्न-ध्वंस-सभ्भावना | व्यभिचारसं खण्डप्रलये सुषुष्यादौ चति | “हव्रणुकत्वाटे”रिति, खण्डप्रलये केषाञ्चित्‌ द्णकानां ध्वंसस्य ated प्रागभावस्य च स्वेन दयणएकलत्वस्य तब्मतियोगिताति- रिक्त-दत्तित्वेन तग्मतियोगितानव च्छेद कत्वादिव्यथेः | ननु दाणुकलत्वावच्छिन्रानधिकरण-(१)हत्तिल-विशिष्टस्यैव इयणुक-ध्वंसस्य प्रयियागितावच्छदकं summa अरवच्छेद- कत्वच्चेहान्यु नठत्तिलवेनेेत्यत आह “a ey fa, वसुतो ध्वंस-ग्रा- गभावयोरत्यन्ताभावाबिरोधिलात्‌ अत्यन्ताभावस्यैव सामान्याव- च्छित्र-प्रतियोगिताकल्वमिति भावः। “aaa” इति, अवच्छछेद- कत्वस्यानतिरिक्तउत्तितल-नियतस्यैव तेरभ्युपगमादिति भावः । “agater’ fa, प्रतियो गि-ध्वं सादौत्यथेः | विरोधाभावादिति न च साघकाभाव एव बाधकः (१) कालेत्यधिक पाठः घ। सिदान्त-लक्तण-प्र करणम्‌ | BRE प्रलये mMataifa walata साधकत्वादिति। “अन्यधा” wa. प्रामभावयोरपि (१) अव्यन्ताभाव-विसेधितवे। “अत्यन्ताभावस्य” कालिक-सम्बन्धावच्छन्र-प्रतियोभिकातकस्य विश्द्टभावातिरि- क्तात्यन्ताभावस्य देशिक-सम्बग्धन काल-माताहत्तिल प्रसङ्भाद्दिति | तेन समवाय-सखवन्धेन गवाटेरभावस्य रैशिकतया गगनादौ वर्त मानस्य कालिकसम्बन्धेन गवादटेरभावस्य च काल्िकतया ara सच्च-सम्धवेऽपि न दोषः । ननु प्रतियोगितावच्छदकौभरूतकालिक- सम्बन्धन प्रतियोगिनो विसेधिनः स्वात्‌ कथं तदभाव-सच्छमत श्राह “इयां स्त्विति । “एकस्य प्रतियोगिमतः कालस्य । “टेशमेद” प्रतियोम्यनधिकरख-दृ शः | “तथात्वं अ्ल्यन्ताभाववखम्‌ । “्रप- रस्य” तडंसादिमतः । “खरूपावच््वं" खस्य यद्रूपमधिकरणता- वच्छटकं तेनवावच्छ्टिन्नंन तु खरूप-सस्बज्िना केनापि, तथा च नावच्छिन्र घत्तिकमिति भावः प्रतियोम्यधिकरण-काल-ठन्तेर- ८८ क A ~ व्यन्ताभावस्य कथं प्रतिधथोर्गि-वयधिकरखयमत-्राहं तच्छन्य चे”ति। कालिकसम्बन्धेन प्रतियो गि-शृन्ये Gare: | तथाच प्रतियो- म्थनधिकरण-ठत्तित्व-रूपं तदेयधिकरणयम्‌ अरचतमे वेति भावः । दोधितिः। न च संसर्गाभाव-विशेषोऽलयन्ताभावः, संसर्गाभाव. त्वञ्च संसगरिोप-जन्य-प्रतौोति-विघयाभावत्व-रूपं जन्य- ता-घटक-नियम-घटितमिति बाच्यं तदंदन्यादत्तितव- (१) आपति नस्ति ध Bz २२० तच्चचिन्तासणौ अनुमानखण्डे रूप-नियमस्य aa घटकत्वात्‌ | एवं नियमान्तरस्याव- प्रवेशेऽपि न afaftarg.1 वच्यते च नियमाघटित मेव संसर्गाभावादि-लक्नणम्‌, अनुपदमेव च विवेचयि- ष्यते संसर्गाभाव्छ-प्रवेशे प्रयोजन-विरहोऽव्यापिश्च | दौधिति-प्रकाशः | “संसगपभावविशेषः” सदातन-ससर्गाभावः | ^संसर्गारोपै"ति, तादात्म्यातिरिक्त-सम्बन्धेन यः प्रतियोगिन भारोपस्तन्जन्य-घौ- विषयो योऽभावस्तल्वमित्ययेः | “aa” जन्यत्वे । ^“नियमा- न्तरस्य wana घटक-नियमस्य। “sa” संसर्गभावतवे। त्रापि तददन्याह्रत्तित्वस्येव निषेशादिति भावः। “ore” रित्यजाखरसं प्रकाशयति “वच्यते चे"ति दयेन (१) । “नियमा- afea’ fata, आरोपस्य हेतुतायां मानाभावात्‌ | अन्योन्याभाव- भिन्राभावलवं ससरगभावलं, तादात्मावच्छिन्न-प्रतियोगिताका- मावत्वच्चान्योन्याभावत्वमिति | “प्रयोजन-विरह” इति, साध्य- तावच्छेद क-सम्बन्धेन ख प्रतियोग्य सब्वस्धिलाभिधाने afar धूमादित्यादाबन्योन्याभावमादाय दोषाभावात्‌ प्रयोजन-विर एव । साध्यतावच्छरक-सम्बन्धावच्छिन्र-प्रतियोगिता-विवक्तायां तादास्मयन साध्यते साध्यतावच्छेदक-सम्बन्धावच्छिन्न-प्रतियोगि- ताकाल्यन्ताभावाऽप्रसिद्धयाऽव्यासिरित्यथः । (१?) खन्धेनेति ग सिद्ान्त-लत्तण-प्रकरणम्‌ | २२१ दौधितिः। अथ ज्ञानवान्‌ द्रव्यत्वात्‌ विशेष-गुणवान्‌ मनोऽन्य दव्यलात्‌ जातिमान्‌ भावत्वादिलादौ समवायेन ज्ञानादेः साध्यतायामतिनव्यािः, साध्य-शरून्यानामपि Squat विषयत्व-विशेदण्तैकार्थसमवायैः साध्य वत््वादिति aad प्रतियोगितावच्छेदक-सस्बस्धेन प्रति- योगिनो यदधिकरणं cate वा agama. त्वात्‌ | भवति चैवमन्योन्याभावोऽपि प्रतियोग्यसमा- नाधिकरणः | दोधिति-प्रकाशः | हत्ति-नियाम क-सम्बन्धेन प्रतियाभि-वेयधिकरख्ं वाच्यं, विष- gat aa ata-faarfaat इत्यतो नातिव्याप्षिः सम्भवति अतो “aig quafa fa | सूत्तमातद्येव दिगुपाधितवे कालोपाधा- विव दिगुपघौ समवायादिना तत्तदनधिकरणे न दंशिक-सम्बन्ध- सखो कारः तचेह मनसि विशष-गुण इत्य प्रत्ययादतो “मनोऽन्ये"ति, aa व्यभिचाराधिकरणे दिक्‌-कालावेव ) अच च feta दंशिक- सम्बन्धेन काले च कालिक-सम्बन्धन प्रतियोगि-सच्वादिति नं साध्याभावस्य प्रतियो गि-वैयधिकरखसिति | अत च मनोऽन्य- द्व्यलाधिकरणे घटादावतौत-तत्तदप्रक्यभाव एव प्रतियोगि-व्यधि- करणः प्रसि: । दिक्‌-कालौ नेश्वरादतिरिष्येते इति मते ददं २२२ तत्चचिन्तामणौ अनुमानखर्डे सदनुमानमेवेत्यत श्राह (जातिमानिः"ति। “aarafa, जाति-समवायिनि खाव्का-सखरूप-सम्बन्धेन समवायस्य सत्वात्‌ समवायेऽपि जातेरेकाथे समवायः | जाति; सतौत्यादिवत्‌ सम- वायः सन्निति तुदयवग्मतोतैरिति भावः। तादात्म्येन साध्यतायां संयोगादिना प्रतियोगि-व्यधिकरण्स्य घटादेरभावस्य तादात्म्याव- च्छित्र-प्रतियोगिताया अगप्रसिद्धाऽव्यासिरत are “सम्बन्धि वेति । एतदेव खषटटयति “भवतोति “एवं सम्बश्धिल्स्य निषे । “अन्योन्याभावोऽपौर्ति | तथाच aa: शिंशपाया इत्यव तादात्म्येन साध्यतायां नाव्यात्िरिति ara: | टोधितिः। | तदिशिष्टस्य च इहत्वधिकरण-हत्तिदं वाच्य, तेन नाव्याप्वहत्ति-साध्यकासं यहः | तदुत्ति-भिन्नत्वन्तु नार्थः अव्याष्यहत्ति-साध्यक-व्यभिचारि्यतिप्रतिङ्गत्‌ | tN see ~~~ टोधिति-प्रकाशः । ननु कपि-संयोमौ एतत्वादिल्यादरौ कपि-संयोगामावोऽपि गुणादौ कपि-संयोगवद्हत्तित्वाभाववान्‌ इत्यव्याभिरत^स्तददिशिष्ट- स्य "ति प्रतियोग्यधिकरण-वत्तित्वामाव.विशिष्टस्येत्य्थः | ईत्वधि- करण-द्रव्ये च ताटटश-प्रतियोम्यसामानाधिकरख-विशष्टाभावा- धिकरण्ता नास्तोति भावः । “तदु्ति-भिन्रलव प्रतियो गिमदुत्ति- भिन्रल्म्‌। “अव्याप्यहन्तौ* ति, संयोगो-सत््वादित्यादौ संयोगा- सिद्धान्त AAU प्रकरणम्‌ | २२३ भावस्य संयोग-वदुत्तिलन तद्धिन्रत्वाभावात्‌ तदृत्तित्वामावसतु हेलधिकरणए-गुणाद्यवच्छरेन वत्तत usta भावः | दोधितिः। अवच सामानाधिकरण्यवतो न acura, प्रतीतैरन्यधेवीपपादितवलादिलखरसात्‌ प्रतियोगि-वैय- धिकरण्येव्यादि-विशेषणं वच्यति | aq Patra बोध्यम्‌ | प्रतियोम्यनधिकरणौभूत-ईतलधिकर ए-दच्य- भावेति पुनरभावान्ता्थ-निष्कषेः | दोधिति-प्रकाश्रः 1 अरताखरसमादहं “aa चेध्त्यादिना | “aad.” कपि-संयोगा- भावे गुर न कपि-सेयोग-सामानाधिकरखमिति प्रतीतः । “mer धैव” तदवच्छद कलत्वाभावाटटि-विषयक तयैव | “वच्छतो ति? मणि- ate. | “ag” प्रतियोगि-वेयधिकरखयावच्छेद कावच्छित्रलद् | ^इतुधिकरण” इति, तेन कपि-संयोम्येतच्लादित्यच कपि-संयो- गाभावस्य गुणे प्रतियोगि-वेयधिकरर्ावच्छेद कावच्चछिन्रत्ेऽपि नाव्याभिः। हत्वधिकरखे प्रतियोगि-वैयधिकरखावच्छद्‌ काव- च्छिन्नो योऽभमाव दत्यपैचया प्रतियोग्यनधिकरणोभूत-हेत्धि- करण-वच्यभावेत्यतेलाघवात्तथेवादह “प्रतियोग्यनधिकरणोभूतेति। eifafa: | aq प्रतियोगितवच्छद्‌ कावच्छिन्चस्य यस्य कस्य- २२४ तस्वचिन्तामणौ अनुमामखणर्डे चित्‌, aaa, प्रतियोगितावच्छेद क-यत्कि ्चिटव- च्छिन्नस्य बाऽनधिकरणत्वमुक्तं ? आद्ये अव्याप्यवृत्ति-सा- ध्यकाव्यात्तिः एक-प्रतियोग्यधिकरणस्यापि तद्ाक्यन्तरा- नधिकरणात्‌ | दितौये संयोग-सामान्याभाववान्‌ द्रव्य- त्वाभाववान्‌ वा सत्वादिल्ादाबतिव्याच्चिः; साध्याभावः वतो द्रव्यस्य तल्मतियोगि-संयोग-विशेषाभाववत्वात्‌, निचयत्वादि-विशिष्ट-द्रव्यलाभावात्मक-तव्मरतियोगिनो- ऽधि करणत्वाच, खाभावाभावात्यकश्य विशिष्टस्यापि द्रव्य- त्वस्य द्रव्यत्वानतिरेकात्‌ | eta कपि-संयोगाभाववा- नात्मत्वादिद्यादावनव्याश्चिः, साध्याभावानां कपि-संयो- गानां गुणानामधिकरणस्यात्मनस्तव्मतियोगितावच्छेद- क-गुण-सामान्याभावत्वावच्छिन्नानानधिकरणत्वात्‌ -------न् लत 1 | टौधिति-प्रकाशः | “‘gfanfraramen aife-aeratfa “त्रनधिकरणत्व- fawatiaata ^तत्सामान्यस्यः प्र तियोगितावच्छेदकाव- च्छिन्न-सामान्यस्य | प्रतियोगितावच्छेद कादि. यावच्छन्तु यावन्तद- वच्चछित्राप्रसिदधेरेव नाश्रङ्कितम्‌ । ^तद्वय्रह्यन्तरेण्ति, प्रतियोगि- AMAA: | द्रव्ये संयोग-सामान्याभावस्य wad सत्वेन संयोग-सामान्याभाववान्‌ सच्वादित्यादिसद्ेतोरेषेत्यतो “द्रव्य त्वहभावबानिशति । प्रथमे योजयति “साध्याभाववतः इति । सिदान्त लच्णए-प्रकरणम्‌ | 224 “aafana fa, संयो ग-खरूप-साध्याभावस्य प्रतियोगौ यः कपि- संयो ग-विेषाभावस्तदत्वादित्यथेः। संयोग-सामान्याभावस्येव संयोग-विशेषाभावस्यापि संयोग-रूपाभाव-प्रतियोगित्वादिति भावः । दितौये योजयति “नित्यत्वादौ"ति, नित्यत्व-विशिष्ट- द्रव्यत्वाभावात्मको यः साध्याभाव-प्रतियोगौ तस्याधिकरणत्वात्‌ ^साध्याभाववतो द्रव्यस्ये"त्यन्वयः | “खाभावे"ति, खं नित्यत्व- विशिष्ट-दव्यत्वं तदभावाभावावमकस्य नित्यल-विरशिद्ट-द्रव्यतल्स द्रव्यता तिरिक्त्वाभावादित्वथेः | ननु चात्र सव्वंस्मैवाभावस्य सीय- तत्तदधिकरण-व्रत्तिल विशिष्ट-खाभावेन प्रतियोगिना समं सामा- नाधिकरर्यात्‌ एकाधिकरण-ठत्ति-गुणादि-रूपाभावस्यापि year aw-afaa विशि-सखामादन प्रतियोगिना-सामानाधिकर- रयात्‌ प्रतियोगि-व्यधिकरणाभावाप्रसिदया कथमतिव्या्िरिति चेत्‌ श्रतिव्याभिपदमसम्मवपरमिति। वस्तुतो naar एव रर्ड शः % प्रसिद्धा प्रतियोग्यसमानाधिकरणः । fawa-fafa- छट-गगनाभावस्य योऽभावस्तदभावो निल्यत्मेव न गमनाभाव- सस्यातिप्रसक्रत्वादिति। न चैवं निव्यल-विरिष्ट-द्रव्यल्ला- भावस्यामावोऽपि नित्यत्वमेव स्यादिति वाच्यं नित्यलस्य Tuer दरव्यत्वस्यानित्ये द्रव्येऽतिप्रसक्तत्वात्‌ । निव्यल-विशिष्ट-दरव्यतवस्येव * साध्यतावच्छेद्‌कसम्बन्बसामान्ये प्रतियोगितावच्छेदकविशिष्टप्रतियोगिकत्वे- त्य(दयुभयाभावषटितकल्ममनु्व्य खण्डः ufafganafa ara: | + wacfy गगनाभावस्तत्र च न नित्यत्वविशिषटगगनाभावाभाक ofa व्यभि- चार दति भावः| २२६ तत्तवचिन्तासमणौ अनुमानखण्डे तदभावात्मकल्ादिति। “कपौ"ति, प्राचां मते संयोग-सामा- न्याभावस्य द्रव्येऽभावात्‌ विशेषणनुस्लरणम्‌ । दृव्यलाभाववानि- त्यादौ दइव्यल्लाभावल-रूप-वत्कि्िद्मतियो गितावच्छद कावच्छित्रा- नधिकरणत्वं द्रव्यस्य (१) सभभवतौति नातिव्यात्चि स्व इति भावः | गुण-सामान्याभावस्योत्पत्ति-काला वच्छदेन घटादौ aar- वात्‌ घटल्रादिकमसुपेच्यात्त्वानुसरणम्‌ । न च समवायेन मेय- सामान्याभावस्य दरव्यमाच्र-समवेताभावस्य च प्रतियोगिनोऽनधि- करणत्वस्य घटादौ सम्भवात्‌ कथं घटलत्वादिकमुपिक्तितमिति वाचं प्रमेय-सामान्याभावस्याभावः सत्तेव, द्रव्यमाच-समवेताभावाभावो द्रव्यत्वमेव लाघवादिति कपि-संयोगात्क-साध्याभावस्य तयोर प्रतियोगिलादिलति। गुणानामिति गुण-सामान्धाभावत्वस्य तब्मतियोगितावच्छेदकल्वमाविष्कर््ुम्‌ | टो शितिः मेवं याटश-प्रतियोगितावच्छेदकावच्छिन्नानधिकर- णत्वं डेतुमतस्तद्‌ नवच्छेद्‌ कल्वस्यो क्तात्‌ | दोधिति-प्रकाखः । ठतो य-पक्षानुसारेण परिहरति “यायेति amex: प्रतियोगिताया अवच्छदकाच्छित्रानधिकरणत्वं डेत्वधिकरणस्य ate: प्रतियोभिताया अनवच्छेदकल्स्येत्यथः | कपि-संयोगा- भावबानातसलादित्यादौ गुण सामान्याभावत्वावच्छिन्न-प्रतियोगि- (१) द्रव्ये इति षं, Bae तत्त्वचिन्तामणौ अ्रनुमानखंर्डे सम्बन्धः कचिदेशिक-विशेषणता, कचि सम्मवायादिरपि) सेन द्व्यत्वाभाववान्‌ स्वादित्यादौ दंशिक-विशेषणतया द्रव्यत्वार- . रत्या नातिव्या्चि; | agag sae नास्तौ तिवत्‌ द्रव्यललाभावो नास्तोति सम्बन्धांरे तुल्याकार-प्रतोति-वलाद्वावानामपि रैशिक- विशेषणता aint) sac द्व्यत्वाभाववच्नातिल्ादिव्यादीं ( समवावसस्बन्धावच्च्छिनन-प्रतियोगिताक-दरव्यत्राभावे साध्य ) (१) जातिल्लाधिकरणे (३) समवायसम्बन्धेन र सेरप्रसिद्धया रैशिक- aai(2) हत्तेविंवच्णि दरव्यत्लाभाववान्‌ भेयलादित्यादावतिव्यात्भि- रिति दूषणमनवकाशम्‌ । कालिक-सम्बन्धा वच्छित्र-प्रतियोभिताकष आआकशशामावाभाके (8) साध्ये ्रातल्वादि-हेतौ कालिक-सम्बन्धे- नाव्त्वाकिकरणे हततेरप्रसिद्धा देशिक-विशेषतया तद्ुच्याका- शाभाव-प्रतियोगितावच्छद कत्वस्य साध्यतावच्छेदके स्लादव्यात्ति- रतो व्याप्यहत्ति -साध्यकेऽपिः aa प्रतियोगि-वेयधिकरण्यं देय- भिति । ग्राद्य-सामानाधिकरे साध्यस्य यादृशः सम्बन्धः प्रविष्ट इत्यन्वयः । “da सम्बन्धेन यो हेतुमानिव्यस्य फलमाह “धूम. समवायो"व्यादिना ।“साध्यस्य चे” व्यस्य (५) फलमाह “धूम-संयो- गौःःव्यादिना | प्रतियोगितावच्छदक सम्बन्धनं प्रतियोग्यसमस्बन्धि- * ता ता मिथन + (१) ( ) श्तच्चिङ्कमध्यस्वितः पाटोनास्तिघ। (२) जातित्वाद्यश्चिकरणे दति | (२) टेशिकविशेषणताया निव्धाच्यसिल्यथंः | | दौधितिः। | नन्वष्ट-द्रव्यातिरिक्त-द्रव्यात्मक-काल-माव-दलि-- धन्यस्य विशेषणता-विशेषेणव्याप्यहत्ति किमपि व्यापकं न स्यात्‌ ; खावच्छट्‌ क-सम्बन्धेन प्रतियोगिनोऽसस्ब- fata काल वर्तमानस्याभावस्य प्रतियोगितायां ae म्बन्धावच्छित्रत्वस्य, तेन सम्बसेन यत्‌ प्रतियोगि- | सम्बनि तदन्यत्वस्य च कालेऽसम्भवात्‌ | दौधिति-प्रकाशः | “शअष्टदरव्यातिरिक्तो"ति | क्रियाद्यात्मक-खर्ड-काल-वारणाय चरम-द्रव्य-पदम्‌ | खर्ड-क। लेऽतौ त-तदवक्चभावस्य प्रतियो गि-वैय- विकरख्य-सम्भवात्‌ तदुत्ति-घश्च-व्यापकलवं सुघटमेव स्यादतस्तदा- रणाय सब्याणि विग्नेषणानि। यद्यपि चतुदव्यातिरिक्ेलयेव वक्तु- सुचितं तावतेव महाकाल-लाभ-सम्भवात्‌, इतरेषामाकाशादोनां कालत्वाभावाद्टेव वारणात्‌ | तथापि ताज्तिक-परिभःषासाश्िल्य , ,* उभवाभावघरितमिति शेषः| : ३४८ तच्िचिन्तासणौ अनुमानखण्डे तथाभिघानम्‌ | तथाच महाकालो घटवानेतत्परिमाणशदित्यादा- वव्यासिरित्यथेः | | ननु महाकालान्यत्ल-विशिष्ट घटाभाव एव महाकाले प्रति- यो गि-व्यधिकरण इत्यत are “विगेषणता-विशेषेशे* ति, मडहा- काल-मात्र-्ति-विशेषरणता-विरेषषैत्यध; # महाकालौोय- विशेषणताया इदानीं घट इति प्रतौति-विषय-खर्ड-कालोय- विशेषरणता-विलच् णतवात्‌ कथमन्यथा इदानीं aafafa प्रतोत्य- भावेऽपि कालः सव्यैवानिल्यौपपत्तिक-प्रतौति-वलात्‌ कालस्य सर्व्बाधिकररत्रभिति | केचित्त इदानोमिति ो-विलच्तणा aerate नाभ्युपेयते, इदानोभित्यत्र तु महाकालावच्च्छित्रेतत्‌-क्रिया एतत्‌ क्रिया- वच्छिन्नो वा महाकालोऽधिकरणएत्वेन विषय इति, महा कालेऽपि सेव विशेषणता, † महाकाले च महाकालान्यत्-तत्सम्बन्ध-घटानां ताहृश-विशेषणतया स्वात्‌ महाकालान्यत्र-विखिष्ट-घटोऽपि महाकाल-हत्तिरिदटानीं महाकालान्यल्व-विषिष्टो घट इति daw) न चैवं गुणान्यल-विशिष्ट-सत्चमपि गुण-ठत्ति- स्यादिति वाचं गुणो गुणान्यत्व-विशिष्ट-सत्तावानिति घो-विरहा- Tears: ४ | * तथाच महाकालत्तिवशेषण तासम्बन्धेन मदहाकालान्यत्वविशि्टटघट पि करणाप्रसिद्धप्रतियोगिबेयधिकरण्याप्रसिङडधिरिति मावः] + तथाच खण्डकाल-सद्ाकाल-साधार णी waa विरेषणतेति भावः| ‡ wa तत्रेव fafwetfaacam, aq विशेषण विशेष्योभय-सामानाधिकरण्ये विशेषणस्य याट शः सम्बन्धः प्रविष्टस्तेन सम्बन्धेन faayy fates च यादणःसम्बन्ः सिदान्त-ल्तण-प्रकरणम्‌ । ` २४९ व्याप्यत्र्ति-साध्यके प्रतियो गि-वेयधिकर खस्यानुपादानादाद “च्रव्याप्यहत्तो”ति । कालिक-सम्बन्धेन व्याप्यह्स्तिश्ाकाशभावा- feta, कालिकतया (१) प्रतियोग्यनधिकरण-कालावच्छेटेन देशिक-सम्बन्धावच्छिन्र-घटाभाववत्‌ fanaa प्रतियोग्यनधि- करण-देशावच्छदेनेव कालिक-सम्बन्धावच्छित्राभाव-सक्छात्‌, न चाकाश्ाभावस्य दै शिकतयाऽनधिकरषम-स्ति, HAMA | कालिकतया तदनधिकरणस्याताटेः casts काले तदवच्छदेन तदभावासम्वात्‌ । आआत्मनोदानोमाकाशमाव इति water प्रविश्स्तेन सम्बन्धेन विशेष्यञ्च वत्तते, अन्यथा गुखेऽपि गुण कम्द्ौान्यत्व-विशिष्ट- सत्ताधिकररता-प्रतौन्यापरसेः| तथाच कथं APTATS सदहाकालन्यत्वविशिष्ट- घटाधिकरणतासम्भवः? तत्र सामानाधिकरण्यप्रविष्ट-दशिकविशेषख्ता-विशेषेण सद्धाकालमेद्‌ासत््वात्‌ | न च तादटशनियमेऽङ्गोढते सामानाधिकरण्यसम्बन्धेन eugfafueyaqua कथं न्नानेऽचिकरणत्वं; aq सामानाधिकररयप्रविटविशे- षण सम्बन्धेन संयोगेन cise न्नानेऽसन्तवात्‌, तथा चेवं नियमदयं waa, यत्र विगेषण-विश्ष्ययोः सम्बन्धस्तत्र. यल च विरेष्यसम्बन्धेनेव विष खविरेष्योभयं तत्रापि च विशिदाभ्चिकरणत्वमिति; रएवञ्च सद्ाकालान्धत्वविशिदटषटोऽपि agian वर्तते, विरेष्यसम्बन्धेन कालिकेन tea wey च aa सत्वादिति वाच्यं टख्डविशिषटपुरुषाधिकरखणतान्नामेन खौक्रियते अपि तु दख्डोपलल्तित- चुरुप्राधिकरण्यतेव, तथाच दितौयनियमो SAWS, तथाच महाकाले कथं तादशचटाधिकरणत्वमिति चेन्न सव्ये महाकाल रएवाधिकरणम्‌, Feral घट- शूत्यादिप्रत्ययेनापि महाकाल रवाधिकरणत्वेन विषयो क्रियते खर्डकाल- स्तावट्‌वच्छेट्कत्वेनेति, तथाच कालिकेन महाकालो न मसदहाकालमद्विशि्ट धटाधिकरगं लोलावतोकारादिसम्प्रतलाटेवञ्च तादशघटाधिकरणमप्रसिद्धमेरवेति प्रतियोम्यधिकरणाप्रसिङ्धः महाकालो घटवानित्यलाव्यानिदृव्वौरेति विभा- वनोयम्‌ | (१) कालिकविरेषेणतया ofa a | ३५० त्त्चिन्तामणौ अनुमानखण्डे आत्मा यवच्छटेन AIS आकाशाभावस्यावषयोकरणात्‌ | न च कालिकतया भाकाशाभावाभावस्यासादिदत्तेः कालिकतया काले सच्लात्‌ तद्वारणाय प्रतियौगि-वैयधिकरण्यमावश्यकमिति वां व्याप्यहल्ि-साष्यके टैशिक-विशषणतया ईतु-समानाधिकरण्तलर- स्मैव निषेशेनाव्याघ्यभावात्‌ | अन्यधा सत्तावान्‌ जातेरित्यादावपि कालिकतया सच्वाभावस्य डेतु-समानाधिकरणल्वात्‌ प्रतियोगि. वेयधिकरण्य-विशेषण-निवेशना पत्तेरिति संक्षेपः | विवक्षा-दयस्यैवासम्भव दशयति “खावच्ेटक-सम्बन्धने?त्या- feat: खं प्रतियोगिता तत्छम्बन्धावच्छित्रलस्यासम्धवादित्य- चिभेण सम्बन्धः । “aa wea” कालिक सम्बन्धेन | दोधितिः। न च ताटश-सम्वन्ेन इईत्वधिकरणीमूत-यत्कि- चखिदाक्यव्रत्ति-प्रतियोगितावच्छदक-विशिष्ट-प्रतियोगि- सामान्यकत्वमेव वक्तव्यं ; तथाचाहत्ति-गगनावययभाव- हारिकौव तत्मसिदिः, सत्वादययधिकरण-कर्ममादौ सम- वायेन ज्ञान-सामान्यस्य संयोग-सामान्यस्य चान्ते नातिप्रसङ्गः | भूतत्व-मूरत्ततोभयल्-विशिष्ट-गुण-कन्धा- न्यत्व-विशिष्ट-सच्चात्व-विशिष्ट-स्वादिकन्तु न॒ मनो- गुणादि-हत्ति संयोग-सामान्यन्तु न॒ किच्धिदुव्याह- तोति वाच्यम्‌ | सिद्रान्त-लचण-प्रकरणम्‌ | २५१ दौधिति-प्रकाशः । “न. चेति “qrey’faafataraq: ; ^ता्टश- सम्बन्धः” प्रतियो गितावच्छद क-सम्बन्धः साध्यतावच्छेदक-सम्बन्धो वा) इदच्चाद्त्तौ त्यनेनान्ितम्‌ | सम्बन्ध-विवन्ायाः फलमाह, “Aw दो"ति, इदं ज्ञानवत्‌ संयोगवदा सच्तादित्यादावित्यधः । अचर विषयताया दच्यनियमकलात्‌ श्राकाशादौ ज्ञानाभावस्य हत्तिता- नियामक-सम्बन्धेन प्रतियोगि-वैयकरण्य सुघटभेषेत्यत;ः संयोग- साध्यकानुसरणम्‌ | अत्रापि निव्य-गुणे संयोगस्य केनापि सम्बन्धेना- स्वात्‌ ततेव प्रतियोगि-वेयधिकर ण्यं स्यादत are, “ब्रारौ"ति । आदिना गुणन्यत्-विथिष्ट-सत्ता-परिग्रहः। अतएवाह, “ara दा“विति। इयच्च कश्च-माचरस्येव कालिकतया संयोगवच्लात्‌ aa संयोगाभावस्य प्रतियोगि-वेयधिकरखयासम्भवादतिव्याभिरिति भाषः | सच्वादयधिकरण-सामान्य-समवेतलाभावस्व संयोगऽसम्भ- वादा, “यक्किञ्ि” दिति! प्रतियोगितावच्छेद क-वि शिष्टेत्यस्य फल- माह, “qaa’fa । दिल्लावच््छित्राभावस्य मनो-हल्ि-प्रतियोगि- waste fears मनो-द्वत्तिलाभावात्‌ प्रतियोगि-वयधि- कर्यं ततरेलयथेः | दिल्वावच्छिन्र-प्रतियोगिताया erate म्रतियोगिता-विशिष्टस्येवाघछठततिलाभिधाने « उक्तातिन्यासि-निराम दति स्थलान्तरमाह, “गुणेति अत्र च विशिष्ट-सत्ताल्ाव- च्छिनर-प्रतियोगिता विरेष्य-पय्यौप्त-व्रत्तिकेति भावः । विशन्त दयं मनो गुण्योयथाक्रम मन्ति । सामान्य-पद-फलमाह, “संयोग णी 11 क तकण ; * प्रतियोगिता पय्या्ययिकरणस्यबा्ट्तित्वविवच्तख इत्ययः. | २५२ तख चिन्तामणौ ्रनुमानखरडे सामान्यन्ति"ति। तथाच संयोगो suatrfearet संयोग व्यक्ति-निगेषस्य यत्कि चि दृव्याहत्तितलेऽपि उत्मसि-कालावच््छिनत्र- संयोगाभावो न प्रतियोगि-व्यधिकरण इति नाव्या्षिरिति ara: | etfafa: 1 विशिष्टस्यानतिरिक्तत्वात्‌ । समवायेन जातेः सा- we मेयत्वाद्‌ाबतिव्यािः, जातिम्चि्ट-तादृशाभाव- प्रतियोगिताया जातित्वेनानवच्छंदात्‌ ; जाति-श॒न्ये च तादश सम्बन्धेन ठत्तेरप्रसिदः, संयोगादि-साध्यक-गुण- कर्म्मान्यत्वादौ चातिव्या्धिः, wat डेतुमति तादश- सम्बन्धेन दत्तरप्रसिद्धः, द्रव्ये च संयोगादेरपि sz: | दौधिति-प्रकाशएः। «विशस्य “ति, तथाच गुणान्यत्व-विशिष्ट-सत्तावान्‌ जातै- रित्यादौ गुणाहत्तिलस्य विचिष्ट-सत्तायां शड-सत्तानतिरिक्रायाम्‌ श्रभावात्‌ न विश्ट्टिभावो निरुक्त-प्रतियोग्यस्मानाधिकरणं इत्य तिव्या्िरिलि भावः। ननु यक्विचिद्ेत्धिकरण-वतिता- नवच्छेदक-प्रतियोगितावच्छद कलं वक्तव्यमत आह, “समवाये नेति! अतिब्या्षिमेव घटयति, “atfaafe’fa) aaa धिकरण जातिमत्‌ जाति-शून्यच्च, तत्र जातिमति समवायेन व त्ति-प्रसिद्धया प्रतियोगि-व्यधिकरणस्य azarae: प्रसिद्वा- वपि तद्मतियोगिता न जातिवेनावच्छयते, जातिगून्ये च सम- सिद्रान्त-लक्तण-प्रकरणम्‌ । ` २३५२ aaa sanfaen जातिलावच्छिन्नाभावो न प्रतिसोगि-व्यधि- करण इति ura: | [ a a ~ = ~ ननु जातेव्याप्य-व ्िलात्तव्छाध्यकरे ufarfa-safyacwaa =~ (~ ८८ 9 55 Se ध न टेयमतः, “aime fa । “गुण-कश्मान्यले"ति। एकंकानु- पादाने तव प्रतियोगि-वेयधिकरण्ड प्रखिद्ठं स्यादत उभयान्यल- Quay | अद्रव्ये गुणादौ समवायेन aa: प्रसिद्ल्वदाह, “Fq- सतोःति। avery सामान्यादिकमिति wa: | दौोधितिः। मेवं साध्यतावच्छेदक-सम्बन्ध-सामान्ये निशक्त-प्रति- योगि-प्रतियोमिकल-हेत्वधिकरगशैभूत-यक्किच्िद्यक्य- नुयोगिकव्व-सामान्योभयासावस्य विवक्धितत्वात्‌ । धूम- संयोगे वद्भयधिकरणयोमोलकानुयोमिकत्वस्य, Bat न्यत्व-विशिष्टेतदण्ड-संयोभे एतदर्डाधिकर स-चैचानु- योगिकल्वख, गुण-कम्मान्यत्व-विशिष्ट-सत्तासमवाये च जाल्यधिकर य-गुणानुयोगिकत्वस्य विर्हाव्रातिप्रसङ्ः | दौधिति-प्रकाशः | साध्यतावच्छेटक-सब्वनस्षेन प्रतियोग्यसम्बन्ि.डेतु-सम्बन्ि- निष्ठाभावान्तमाकाशशमाव-साघारणं facta, “साष्यतावच्छेद के” च्यादिना। प्रतियोगितादच्छेटक-सस्बन्धेन प्रतियोम्यसम्बन्धो- aca ममनादेवैत्तिमच्ल-पक्ते निष्ुष्दशनीयतान्र oY २५४ तक्तचिन्तामणौ अनुमानखर्डे aa समाधिर्क्तः। कचि तादटटश्च-सस्वन्धेलयादि-पाठः, aa प्रति- योशितावच्छेटद-सव्वन्ध WIA UTA TVR Ta-Tas चेत्य्थः । वद्िमान्‌ guifgendt महायसौय-वङ्कि-संयोगस्यापि वङ्किलावच्छित्न-प्रतियोगिकत्व-धूमाधिकरण-यक्िञित्यव्तानु- योमिकलोभवाभावस्य सचछाटव्यास्ि-वारष्णय, “सासान्य इति | “faa fa तादृश्ाभाव-प्रतियोमितावच्छेदक-विश्ि्टेव्यथैः 1 aerfe-diafas-aseraa fane_aia_fainainaana- संयो ग-निष्ठ afs प्रतियोगिकत्व-विङेषोभयाभावस्य संयोग-समान्ये सत्वातच्तये वाव्या्चिरतः, “ararantaa’ fa | ga च प्रतियोसिलननुयोगिलच्च सस्बन्ध-निरूपितं प्रति- योग्यजुयोगि-निष्ठम्‌, अधिकरखतादि-व्याहन्त--स्रूप-सग्बन्ध्‌- विशेषः स च सस्बन्ध-मेदेऽपि न भिन्नः। वेन धूम-संयोगै कालिक-सव्वन्धेनायो मेलक-ठल्तित्-सच्वेऽपि नायोगोलकानु- योगिकलवं, किन्तु धृम-संयोगोव-कालिक-सग्बन्ध ठवायोभोलका- नुयोगिकल्सिति aifaanrta: | दतेन हेलधिकरणणानुयोभिक्ष- ल्वेत्यव्ानुयोगिकल्व-सामान्ःप्रदेशे धुभवान्‌ वङ्करित्यादावति. व्यासः, धुद्ध-संयोमस्य कालि कादि(१) सस्वन्परनायोगोलकानुयोभि- कत्व -सत्लात्‌ ¦ संयोगोय-विलचणानुयोगिकत्वस्य was च द्रव्य वान्‌ warfearel संयोगेन साष्यतायामतिव्याशिस्तत Fahy करणोभ्रून-गुणानुघागिकल्व ख संयोग-निष्स्याप्रसिददेव्याभावस्य- गुणे प्रतियोगि-वेयधिकरखाभावःदिति दूषणएमसलरनकं, गुखानु- (१) आटोति नास्तिक । सिद्वान्त-लच्षणश-प्रकरणम्‌ | २५५ योगिकत्वस्य समवायादावेव प्रसिद्वरिति। ( “faafaaar’- दिति, अभावान्तेन विवर्हितत्वादिव्यधेः ) (१) । “यक्कििदटि त्यस्य फल(२)माह, “बद्ध धिकरणायोमोलके”ति, अन्यथा वज्कयधिकरण-सामान्यानुयोगिकल चुम -प्रतियोगिकलो- भयस्य WATT wag धूसाभावस्य प्रदियोगि-वेयधिकरण्छं न स्यादिति भावः «| निर क्त"्पदस्य फलमाह, “चैतान्यले" ति, उेचान्यत्व- विशिष्टेतदर्डवान्‌ एतदर्डादित्यादौ चेवान्यत्व-विषष्टितदर्ा- भाव-प्रतियोगौ एतदर्डस्तग्रतियोभिकलत्(र)चेवालुयोमिकल्वो- भयस्य चैव-हत्ति-दण्ड-संयोभे wera प्रतियोगि-वेवधिकरख्ं न स्यात्‌, निसुक्त-पद-टाने तु चैच-हत्ति-दश्ड-संयोगे चेान्यल- विशिदटतद्र्ड-प्रतियोगिकत्वाभावादुभयामाव इति भर्वति Sar. त्-विश्िषटेतदख्डाभावः प्रतियोगि-व्यधिकरण इति भावः; एकस्या एव दण्डव्यक्तशं तरान्यत-विशिष्टत्वेन wad दण्डत्वेन डेतुलञ्ेतत्‌ सूचनाय “एतदिति (४) । अन्यधा चैत-हत्ति- दण्ड-व्यक्तवैतान्यत्र-विशिष्टलराभावेन चैतान्यल-पिश्टि-दरडा- भाव-प्रतियोगिलएभावात्‌, निरुक्त-पदं fasta केवल-प्रतियोगि- mim * तचाचाभावबान्तरमादायातिव्या्धिरिति ata: | (१) () चिद्कितपाढो नास्तिष। (२) प्रयोजनेति पाटः wy (२) प्रतियोग्येतहृख्डप्रतियोगिकत्वेति घ (3° तुत्वच्च aataanafeta इति ष। २५६ तच्चिन्तामणौ अनुमानखर्डे प्रतियोगिकलोक्तावय्यभयाभाव-सच्वेन प्रतियोजि-वेयधिकरख्छ-सन्ब- वान्निरुक्त-पदःनयेद्यापातात्‌। समवायेन साध्वतामपि निरुक्तपद्‌- व्याहत्तिमाह,“गुशे”ति। यद्यपि सत्ता-सम वायस्य क्यात्‌ YU aa. न्यत्व-विशिषटट-सन्ला-प्रतियोगिकल्-गुरखानुयोयिकत्वोभयमपि aa- वायेऽस्छेवेति निरुक्त-पट्टे द्तेऽपि न प्रतीकारः । न च साध्यता- वच्छेद्‌ कावच्छन्न-साध्य-प्रतियोगिक-सब्बन्ध एव साष्यतावच्छछ- दक-सम्बन्धोऽत wa, “धूससंयोग” इत्यादिना तथेव दर्थितं, तथाच समवाये गुणानुयोगिकत्व-सख्छेऽपि गुर-कम्धान्यत्-विशिष्ट- सनत्ता-समस वाये गुणानुधोगिकत्वाभावात्‌ उभयाभाव इति वाच्यं तथा सति निरुक्-पद-वैवर््वापःतात्‌ | तथापि समवाये नानाल्वा- भिप्रायकोऽयं म्रन्धः। श्रतणएवोत्तर-विवच्वायां “समवायस्येकत्व्‌- ऽपो" वल्ादिनाऽस्यां विवच्वायाम्‌ ward वच्यति t afeq समवायस्य तत्तन्निरूपितस्यव सम्बन्धत्वं न तु शदस्य, अन्यथा रूपि-नोरूप-व्यवसा न स्यात्‌ | तथाच सम्बग्ध- पद-खरसात्‌ यद्रूपावच््छिन्न-समवायस्य सम्बन्धत्वं तदटरूषावच्छदे- AMAIA: सासान्य-पदोपसन्धानाद्ाच्यः, तथाच सन्ता-प्रति- यो मिक-समवायस्यापि सम्बन्धलात्‌ सत्ता-प्रतियोगिकलवावच्देन केवल-सत्ता-प्रतियोजिकल-गुखणानुयोगिकल्लोभय-सत्वादिरि्ि-स- ताभावस्य प्रतियोगि वेयधिकरण्छ-चतिरतो,“निस्क्ते"ति। इलच्च, “समवायस्येकत्वेऽपो"ति ग्रसु श्वस्य समवायस्यैव कस्मिंखिद- धिकरणे कस्यचित्सस्बन्धतं a तु तत्तननिरूपितस्येत्याश्येन योज्य इत्याहुः | सिद्रान्त-लत्तणःप्रकरणम्‌ । २५७ दौधितिः खरूपसम्बन्धेन गगनादेहस्िमच्वे तु निसक्- प्रतियोग्यनधिकरण-हेतुमव्रिष्ठाभाव-प्रतियोगिता-सा- मान्ये यत्यम्बन्ावच्छिन्नत्व-यदम्भावच्छिद्रत्वोभयाभाव- स्तेन सम्बन्धेन तडम्मावच्छिन्रस्य व्याप्रकत्वं बोध्यम्‌ | दौधिति-प्रकाशः | ^खरूप-सम्बन्धेने" ति । गगनादटेरद्रस्तित्व-प्रवादस्तं संयोग-सम- वाय-सम्बन्ध-पर इति भावः! “निरुक्त-प्रतियोग्यनधिकरणं” प्रति- योगितावच्छेद क-सस्बन्धेन याटश-प्रतियो गितावच्ेद कावच््छित्रा- धिकरणए-भिन्रम्‌ । प्रतियोगता-सामान्येः ताटश-प्रतियो गिता- सामान्ये | ( महाकालो घटवानित्यत्र समवाय-सग्वन्धावच्छन्न- घटाभावमादाय लक्षण-समन्वयः |) (१) धूमवान्‌ वद्केरित्यादौ घटाद्यमाव-प्रतियोगितायाम्‌ उभयाभाव-स्वाद तिव्याधिरतः “सामान्य इति । वद्किमान्‌ घुमादित्यादौ समवायार्वच्छिन्न- वह्कयभाव-संयो गावच््छिन्रमदहानसौोयवद्कमभाव--प्रतियोगितयोरेकै- काभाव-सच्वादुभयाभावानुघावनम्‌ | “तेन सम्बन्धेनेति ix न चैवं (१) ( ) wafafeautar नास्तिग | * aq निर्क्तप्रतियोभिव्यधिकरख्ेतुसमानाधिकरण-यद्धम्मरावच्छिद्धाभाव- प्रतियोगितायां यल्सम्बन्धावच्छिन्नत्वं नास्ति तेन सम्बन्धेन agama व्यापकत्वसित्येकाभावघटितलच्खमम्भवे कथं टौधितिङतोभयासाव-षटित-लच्तणं तमिति चेच इटं प्रमेयवत्‌ जन्यन्नानत्वादित्यत्न समवायेन प्रमेयसाध्यकेऽव्याप्र स्तन साध्यतावच्छेद्‌कावच्छिन्न-प्रतियोगिताकाभावाप्रसिद्धिः। नच तत्र संयोगेन auc तच्त्वचिन्तामणौ भअ्रनुमानखख्डे समवायेन गगनारेरपि व्यापकत्वं स्यात्‌ समवायेन गगनाभावस्य प्रतियोगि-वैयधिकरण्याभावादिति asi तथालेऽपि सामाना धिकरण्याभावेनेव व्यास्ि-लत्तशेऽतिग्याश्चभावात्‌। गगनादि- व्यात्त-व्यापकल्वस्य निव्यैचनोयत्वं तु स्यतावच्छेद क-सम्बन्धेन यक्किञिदधिकरण-वतितावच्छदटकत्वं व्यापकतावच्छेदके विशेष- Wa, तेन वह्भयाकाशोभयल्रादिनापि न व्यापकतेति | यद्वन््नावच्छिन्रत्मभाव प्रतियोगिता-निष्टं विलं निेश्यम्‌ | अन्यधा विषयतया ज्ञानावच्छिन्रश्य समवायेन साध्यतायां ज्ञानाव- fea सखो दुःखादित्यादौ fq समानाधिकरण-चट-पटाद्यभाव- प्रतियोगितायां ज्ञानावच्छिन्रतल्-समवाय-सम्बन्धावच्च्छिन्रत्वोभय- सत्वा दव्याघ्यापत्तेः, विषयता-सम्बन्धेन ज्ञानाखयेऽपि ज्ञानावच्छि- qaqa, ज्ञानावच्छिनो घट इति प्रतोतैः। तदपि साध्यता- वच्छेदटक तावच्छेद क-सम्बन्धेन बोध्यं, तेन वद्धिमान्‌ बड्भयवयवत्वा- दित्यादौ समवायेन साध्यतायां विषयितया afea-faface न्ञानादेर्योऽभावस्तम्मरतियोगितायां विषयितया वद्धिल्ावच्छिन्न- त्-समवाय-समस्बन्धावच्छिन्नत्बोभय-सक्वेऽपि नाव्याश्चिरिति | atfufa: | समवायसम्बन्धेन रेय-सामान्याभावश्य सामा- प्रमेयाभावः प्रसिद्ध इति वाच्यं सयोगावच्छिन्न-प्रमेयाभावसख संयोगेन दरव्यं नास्ती- त्यभाव-ससनियततया तल्मतियोगितावच्छेटृकं द्रव्यमिति तथाच तदवच्छिन्ना भावाप्रसिद्धाऽव्या्चिदुवारेवेति प्येयस्‌ | सिदान्त लच्ण-प्रक रणम्‌ | २५९ Tel सच्छान्येधत्वादेरप्यभाव-प्रतियोगितावच्छेद कत्वं सुलभम्‌ | दौधिति-प्रकाशः। विषयितया मेयल-विख्ष्टिस्य ज्ञानादेरभाव-प्रतियोगितायां विषयितया मैयत्लावच्छिन्रत्वस्य प्रसिद्धावपि खरूप-सस्वग्धेन साध्य- तावच्छेदक तावच्छदकेन तदवच्छित्रत्स्याप्रसिद 7ऽव्या्चिरत az, “मेयत्वादेरपो?ति | दटौधितिः। अतएव समवायय्येकत्वेन द्रव्यत्वादि-प्रतियोगि- कत्व-गुणादयनुयोभिकत्योभय-सच््वेऽपि द्रव्यं जातैरि त्यादौ बह्कि-धुमोभयवान्‌ बङ्करिव्यादौ संयोगस्य दित्वा- वच्छिन्न-प्रतियोगिकंत्व-बिरडहेऽपि च नातिव्यापिरि्चिपि वदन्ति | दौधिति-प्रकाशः | गगनादटरहत्तिल-पकचेऽपि ya-aen न सस्यगिति दभेयति “gaua’ fa अत्र # संयोगस्य दित्वावच्छिन्न-प्रतियोगिकल्-विर- ईेणातिव्यास्ि विरहेऽपि (१) द्रव्यं जातेरित्यादौ नातिव्याक्षिरित्य- न्वयः ।“विरदहेऽपौ fa, तथाच पृत्व-कल्येऽपि तत्नातिव्यास्ि-सम्भावना 01 rere वद्किघूमोभयवान्‌ वद्धे रित्यवरेत्यथेः | हित्वावच्छन्नप्रतियोशिकत्वविरद्धेऽपोति पाटः घ। २६० तच्च चिन्तामणौ अनुमानखण्डे नित्यधेः। न च वल्नि-धूमोभयवान्‌ yarfewaranfa: संयोग- सामान्ये दित्वावच्छिन्न-प्रतियोगिकल-विरदहादिति*# वाच्यं निङ्‌- च्-प्रतियो गि कत्वेत्यमेन प्रतियोगि तावच्छेद कावच्छिन्र-विशिष्ट-घो- नियामकला-विशेषस्य संसगे-निष्टस्य विवल्ितलात्‌,उभयत्वावच्छ- नर-विशिट-घो-नियामकलत्च्च एकाधिकरणकोभय-संयो ग-दये, (१) (अन्यथा पञ्वेतो वह्कि-धूमोभयवानिति प्रत्यौत्यनापत्तः)(२) | एव- मेव चैव्राजुयोगिक-दण्ड प्रतियोगिक-संयोगीऽपि चेतरान्यल-विश््ट- दंख्ड-प्रतियोगिकत्वाभावादुभयामावः संगच्छते । इलच्च संयोगस्ये- त्यस्य ्रयोगोलकानुयोगिक-संयोगस्येत्यथं; | महानस-दत्ति-स्यो ग- aa दिल्लावच्छिन्न-प्रतियोगिकल्- स्वादिति ध्येयम्‌ | “विरहेऽपि चे"त्यच चकारः प्रामादिक इति भावः (३) ! वङ्कि-धूमोभयवान्‌ धूमादिव्यादौ संयोगस्य दित्लावच्छद्र-प्रतियोगिकत्व विरहेऽपि च नातिव्याक्षिरव्या्चिन्बंत्येव पाठ इत्यन्ये | वस्तुतस्तु साध्य-साघन-भेदेन Tae वद्कि-घृमोभयवान्‌ धूमादिव्यादाबुभयलत्वावच्छिन्न-साध्यक- व्याञ्चि-लक्तणे निरुक्त-पर-दा- Asmara aaa निरक्ग-पदं न देयम्‌ । तथाच वह्धि-धुमोभयवान्‌ वङ्करित्यादावतिव्यािरित्याह, “वद्किघुमोभयवानि?त्यादिना | “facasfa चेति तथधाचासम्भव-सम्मादकतया निरुक-पदाप्रक्षेप इत्येतत्‌ सूचनायेति, यथाश्रुतमेव सम्यगिति ध्येयम्‌ । * तथाच साध्याभाव एव प्रतियोशिव्यसिकरखण दति भवः। (१) संसगहवे दति घ। (र) ( ) fafeaarst atfe a | (२) भाव इत्यल्‌. बहव. aia Fs | सिद्ान्त-लकत्तणए-प्रक रणम्‌ | २६१ दोधितिः । प्रतियोगित्वादिश्च खरूप-सम्बन्ध-विश्रेषो न सम्ब aaa निविष्टः, सामानाधि करण्येऽपि सम्बन्धः संयो- मत्वादिनेव निविशते | दशिंतच्च नियमाघटितमपि सम्बनखत्वम्‌ | दोषिति-प्रकाशः। ननु प्रतियोगित्वं खरूप-सम्बन्ध-विरेषः, aa च नियम-घटित सम्बन्ध-प्रषेणदाताश्य इत्यत आह, प्रतियोगिलादिश्चे"ति। श्रादिनाऽनुयो गित्र-निरूपितत्र-वत्तित्वानां परिग्रहः । “a सम्ब- waa fa, किन्तु प्रतियोगिव्लादिना सम्बन्ध-विघया निविष्ट दूति भावः| ननु सामानाधिकरखं खस्बन्धि-सग्बग्िलं, aa च सम्बन्धत्व- प्रवेशादाव्ाखय इत्यतः “सामानाधिकस्णयेऽपो?ति ! ननु यत्र समस्बन्ध-सामान्येनेव व्यासिस्तच सम्बन्धत्वं निविष्टम्‌ रतो “ट भिंतच्चे"ति, प्रकारता विशेष्यतान्य-विशेषण-विषयक-घौ- विषयत्वादि(श)रूपमिव्येः | दोधितिः। अभावत्वद्चदमिह नास्तीदमिदटं न भवतीति (१) आटोति नास्ति घ। ४६ ३२६२ तच्वचिन्तासण्णै अनुमानखण्डे प्रतीति-जियामको भावाभाव-साघार्णः खरूप-सस्बन्ध- विष्ेषः, अतो नाभाव-खाष्यक-व्यभि चारिण्यतिप्रसङ्ः | 71 दौधिति-प्रकाशः। aq (२) saad दव्यादि-षट्‌कान्योन्याभाववक्ं, तथाचा- भाव-साध्यके व्यसिचारि्यतिव्याञ्िरत ate “saree” fa | इट्‌ मिद नास्तोति प्रतोति-नियामक-भावानाव-साघधारसाभावल- प्रवेशे तादात्म्येन साध्वतायां व्यभिचारिखतिव्यासिस्तादटश-प्रतौति- नियामकाभाव-प्रतियोगितायां तादाससावच्छिन्निलाभावेनोभया- भाव-सच्वादत “इदमिदं aura aay) “भावाभावसाधारण इति, माव खरूपाभाव-मात्-प्रवेशे घटाभिन्रं मेयलादित्यादौ (३) व्यभिचारिणखतिव्याक्िरतो ऽभावोपादानम्‌ | | eifata: | तदपि वा area प्रयोजन-विरदात्‌ | टोधिति-प्रकाश्ः | याटश-प्रतियो गितावच्छेटकावच्छिन्नानधिकरणएतं इतुमत- wren प्रतियोगितायासुभयाभाव-विवच्चयंव सामन्ञस्ये तदुपादान- मपिन कत्तव्यमित्याह “तदपीति (२) नन्विति नास्ति a | (द) warfad मेयत्वाट्ित्यत्र मावसाष्यक दूति प्राठः F सिद्वान्त-लक्षण-प्रकरणम्‌ ।. ३६२ ` दौधितिः। विषयता-वच्चादिवत्‌ प्रतियोगिलाधिकरणत्व- तच्व-सम्बन्धत्वादयोऽ्यतिरिक्ता एव पदार्था इलेक- देशिनः | | इति fag रघुनाध-शिरोमखि-क्लता्यां दौधिती अनुखान-र्ड सिदधःन्तलचचस- प्रकरणं GAA | दौधिति-प्रकाशः। ननु घटाभाव-प्रतियोगिलं घरस्रूपं घटल्-खरूपं वा १ wal वटामाव-प्रतियोगीव्यस्य घटीऽभाव-चटवानित्यधंः स्यात्थाचाननु- war. दिते घटोऽभमाव-घट दत्याकारः wreatfa aa ag era: | wanfunquaataa संयोमादिरूपं, वदर स्यापि कुर्डा- धारत्व-प्रसङ्ात्‌ अत are “fanaa” fa “तच्वादिवदिति, नेया- यिकैकदेशिनाप्यतिरिक्त-विषयता-खोकारात्‌ तस्य दृष्टान्तता | अत- एबातिरि क्ल-विषयतावादि-मत इति aa दशयति । “avtel’fa, विषयताल्वादौल्यथेः । आदिना प्रकारता-विशेयता-त्-परिग्रहः | “तच्चेति प्रतयो गित्र लाधिकर णत्वत्लेत्यथः | इति खमद्वानन्दोये तचखचिन्तामणि-दोधितिःप्रकाशे अनुमानखण्डे सिदान्त-लच्ण-प्र कर णए- व्याख्या समाप्ता] २६४ तच्चचिन्तामणौ अनुमानखण्डे अथावच्छेद्‌ कत्व-निसक्ति-प्रकरणम्‌ | अथावच्छेद कत्व-निसक्ति-प्रकरये दोधितिः | नन्ववच्छेट्‌कत्वसिड A खरूप-सम्बन्ध-विशेषः, सम्भवति लघौ wa गुरौ तदभावात्‌, प्रनेय-धूमल- कम्ब॒-ग्रौवादिमच्-घ्राण-ग्राद्य-गुखत्वादेरतथात्वेन तेन रूपेण साध्यता्था व्यभिचारिण्यतिप्रसङ्गात्‌ | अ्रधावच्छेदकत्व-निरुक्ति-प्रकरखे टौोधिति-प्रकाशः। प्रतियाशितानवच्छछद कत्य वावच्छेद कत्वं किमिति तत्निरूपयति «नन्वित्यादिना | “se” एतन्ल्णे «1 “सम्भवति” समनियते लघौ (१) सम्भवति। (aq प्रमेय-घूमलस्य धूमत्-घटितल्वात्‌ वच्यमाण-रोत्या न तत्र धूमत्व-भेदः ¶ सन्मवतोत्यत आह ^“कम्नु- wa’ fa ) (२) कम्बुोवाल्लादिकं (2) संखान-त्ति-जाति-मैदः, परम्प रा-सम्बन्धेन तदच्वमेव कम्ब्‌-ग्रो वादिमच्छ, अतएव मौरव- * अलाडुमानवाक्यं यथा ख्हपसम्बन्धरपावच्छेद कत्वम्‌ एतल्ल्तणघटकत्वा- भाववत्‌ खशमनियत-लघ्ुघम्यैत्व-कालोन-गुर धस्य टस्तित्ाटिति | + afgaea acafzad तद्विषयकप्रतोति विषयत्वमिति यावत्‌ तथाच ताटश्ष-प्रतियोगितावच्छेद्‌ रुधूमल्वाविषयकप्रतीति-विषयलत्ख्च प्रभेय-घृसत्देऽसन्वा- च्नातिव्याप्रिरिति भावः| (१) लघो द्गति नास्तिघ। (२) ( ) र्तच्िद्लध्यस्थितः पाठो नास्तिग, (३) कम्बत्वाद्कसिति WIS: घ | अवच्छद त्व-निरुक्ति-प्रकरणम्‌ | २९५ मपौति भावः | ननु पाथिवल्वादि-व्याप्य-नानाघटल्वानां कम्बु- ग्रोवादिमच्वं न समनियतं श्रतस्तम्रतियो गितावच्छछेदकं भवव्येवेति नातिव्याक्षिरतो “srware’fa i इदमपि sara यद्यपि न गन्धत्व-समनियतं अतोन्द्रिय-गन्धे तदभावात्‌ । न च ata ग्रहण योग्यत्वं योग्यतावच्छदकच्च गन्धत्वमेवेति वाचम्‌ । तथा सति प्रभेय-घुमलत्व-तुलखतापच्या एथगुपन्यास्ानौचित्यात्‌ । तथापि घ्राण-ग्राद्य-ठतति गुणख्-व्याप्य-जातिमच्वं तदच, त्स्य च न गन्धलर-घटितलं, गन्धत्वाविषयक-सुरभित्वादि-विषयकः-प्रतोत्या विषयोकरण-सम्भवात्‌, वच्यमाण-रौत्या चावच्छेदक-भेद-सच्वा- दिति भावः। (यदा घ्राणग्राद्यगुण्त्वं प्राणग्राह्य-गुण्तव्याप्य- जातिमत््वं, तस्य च परम्परासम्बन्धेन गन्धत्व-समनियतलत्वात्‌ तेन रूपेण साध्यतायामतिव्यासियेथा gaata । ) (४) “samara” प्रतियो गितानवच्छेद कत्वेन | दोधितिः। नाप्यनतिरिक्त-वत्तितं, प्रतियोगितायाः खरूप- सम्बन्धात्मिकायाः प्रतिव्यक्ति भिन्नत्वेन धूमत्वादेरपि तद्तिरिक्गबत्तितात्‌ । टोधिति-प्रकाश्ः। तत्तगरतियो गितामादायानतिरिक्रहततित्वं faci, तथा- (४) ( ) चिदधितपाठोनास्िष। ३९६ तच्चचिन्तामणौ अनुमानखर्छे विधघध-प्रतियोगितात्वनानुगतौक्लत-प्रतितोगितामादायवा ? आद्ये दोषमाह “प्रतियोगितया इति । प्रतिव्यक्ति भिनत हेतुमाह ११. “सख र्ूपसग्बन्धालि काया इति | “धूमलादेरपो ति, तधा चानेक afa-wara साध्यतायां व्यभिचारिखतिव्या्चिरिति ara: | eifufa: | aq च anfay-ateafgearra-ataatiar- सामान्य-घ्यन्याष्सतितवं aq, अतणएवातिरिक्त-सामान्या- भावस्याभावे धूमत्वादेरप्यनवच्छैदकलवागातादगे तत्‌- साधनमपि ata सङ्च्छत इति वाच्यं, afs-az- वरति-दिव्व-वारखछताथ-दडन-दत्ति-हित्वादयवच्छिन्न-प्रति- योगिताकाभाव-प्रतियोगितानतिरिकटसि-वद्धित्यादा- वतिप्रसङ्ात्‌ । टोधिति-प्रकाशः। दितौयमाशक्य निषेधति “न च तथाविधे"ति। हेतु-समाना- धिकरण-प्रतियोगि-व्यधिकररेत्यधः | प्रतियोगि-व्यधिकरण-डतु- समानाधिकरणाभाव-प्रतियोगिता-सामान्य-शृन्यलस्याप्ररिदिः, ताहृस-प्रतियोगिता-सामान्यस्य # केवलान्यिलात्‌ | खान्धनह त्ति- ताटहृश-प्रतियोगिता-सामान्यकल्वोक्तौ चासम्भवः, Tea साध्य * बेशिश्छव्यासज्यटत्तिघस्यवच्छिन्नाभावमादायेति ara: | अवच्छेदकलत्-निरुक्ति-प्रकर णम्‌ | २६७ तावच्छेदकस्य खान्धुनहत्तिताद्शःप्रतियोगिताकलत्वादत (१) WIE “afafyea’fa | एक-पदं तत्तद्भावानां प्रातिखिक-र्ूपेण- ग्रहणस्य, यक्िद्धित्पदञ्च त्टश-प्रतियोगितावच्छदटकं यद्‌यत्‌ तत्तद्वद-कूटवच्चस्य च लाभायेति ध्येयम्‌ 1 तन्तदभाव-प्रतियोगि- तालावच्छ्िनाभएव लाभाय “सामन्येणति। न च प्रसेयवान्‌ भेयत्वादिव्यादौ समवायेन साध्यतायां व्यभिचारिखतिव्यािः समवायावच्छित्र-प्रमेय-सामान्याभाव-प्रतियोगितायाः केवलान्बयि- लेन तच्छन्याप्रसिद्धग प्रमेयस्य लाद्ृश-प्रतियो गिता नवच्छेद क- लादिति वाचं, सवान्युनहत्ति-ताृशप्रतियोगिता-सामान्यकले तात्यात्‌ | (यद्या समवायसम्बन्धावच्छिन्नप्रतियोगिताक प्रमे याभावस्य सच्छवाभावादनतिरिक्लात्तस्य प्रतियोगमो सन्नेव ग्रति- योगितासामान्य-शून्यत्न्तु सामान्यादौ प्रसिद्धमिति) (२) | “aa” अनतिरिक्षहत्तिलम्‌ । “च्रतएव” यक्कििदटेकाभावप्रवेशादेव | «्नवच्छेद्‌ कल्वापातात्‌” ताटदृशए-यक्किखि टे काभाव प्रतियोगिता- नवच्छेदकलत्वाघातात्‌ | “तत्साधनं इति अतिरिक्त-सामान्याभाव- साधनम्‌ । “सङ्न्च्छछत इति, अन्यथा वह्कि-समानाधिकरण- विशेषाभाव-कूट-प्रतिवो गितावच्छेदकलवेनेवातिप्रसङ्ग-वारणे तत्सा- धनं व्यथमेव स्या(२)दिव्याश्यः । ननु ताद-प्रतियो भिला- 1 (१) स्ान्युनृत्ति-तादृश-प्रतियोगिताकल्ादत xa तादश्प्रतियोगिता- वच्छेदकत्ववन््वाद्‌त इति पाटः FI (२) ( ) विद्कितपाटो नास्ति म। (3) खादिति नास्तिग) ३६८ तचचचिन्तामणौ अनुमानखण्डे न्युनानतिरिक्त्तत्तिलमेवावच्छेदकलतवं निव्वाच्यमत ate “are” fa, ^“हिलादोः?त्यादिना यावत्व-परिग्रहः | | दोधितिः। एतेन अन्युन-हत्तिव-विशेषितमपि परास्तम्‌, अतएव नानाप्रतियोगि-ठच्ये क-प्रतियो गिताङ्ञोकार- ऽपि न निस्तारः | दोधिति-प्रकाशः | एतेन” ताणषतार्यभयत्वावच्छिन्न-प्रतियो गितान्य॒नानति- fiaafaaa afea aaa! “विशेषितम्‌” अनतिरिक्त त्वम “अतएव” afeareratanagiea, “a निस्तार” दति, घमला- देरिव wawa तादृश-प्रतियोगितानतिरिक्तत््तिलेन व्यात्चि- लच्णस्यासम्वापातादिति ara: | eifafa: | लघुरूप-समनियत-गुरुरूपेण साध्यतायां Wear- aaa: तादृश-तदवच्छिन्नतवाप्रसिष्धेरिति चेतर प्रति योगितावच्छेदकानतिरिक्त-दत्तितवस्य विव्नितत्वात्‌ | टौधिति-प्रकाशः। ननु तथापि प्रतियोगिता-घभ्मिंकोभयाभाव-घटित-विवन्षायां प्रभेव-घूमत्वाद्यवच्छित्रतस्याप्रसिद्या नातिन्यासि;ः सम्भवतोत्यत अवच्छछेदत्व-निङ्क्ति-प्रकरणम्‌ । ३६९ ate “लघुरूपे'“ति, (तादृशेति, ताद्टण-लघु-रूप-समनियतं यहुर्‌-रूपं प्रमेय-वह्कितादि acamaamfas:, तथा चैतदहिव- च्ायामतिव्याि-विरहेऽपि प्रमेय-वङ्किमान्‌ धृमादिव्यादाव- व्याप्िरिति ara: ^प्रतियोगितावच्छेदकेशति, प्रतियोजितानतिरिक्ष-वत्तित्व- सिदुक्तौ ईतु-समानाधिकरण-यक्िच्धिटेकाभावत्वादेरपि प्रदेशे गौरवम्‌ अनेक-हच्येक-प्रतियो गिताङ्गौकारेऽपि दित्वावच्छिन्न-प्रति- योगिताया व्यासद्यहत्तिलानङ्लेकारे ताणशतार्णोभयल्वावच्छिन्न- प्रतियोगिताया afa वद्कित्-समान-व्रत्तिकल्वात्तदनतिरिक्र-हतति- वह्ितलस्यापि अरवच्छेदकत्वापत्तिरतोऽवच्छेदक पन्तानुधावनम्‌। प्रतियोगितावच्छेदकच्च विषिष्योपादेयं, # तेन तादृशण-प्रतियोगि- तावच्छेटकत्वेनानुगतोक्तानां तत्तदद्कित्ानाम्‌ अ्नतिरिक्त-वत्ति- त्वेऽपि वद्कितवस्य न afa: | तदनतिरिक्रहठत्तिलच्ख प्रतियोगितावच्छदकता-नियामक-सम्ब- aa तदभाववति साध्यतावच्छेदकता-निथामक-सम्बन्पेनात्तितं, तेन ताहश-प्रतियोगितावच्छदकोभ्रूत-घटलत्वादेरपि कालिक-सम्ब- aa वदड्धि-वत्तिलात्‌ सम्बन्ध-सामान्येन तदभाववति समवायेन वड्ित्र सया ठत्तावपि न afar न वावच्छेदकता-नियामक-सम- वाय(१)सम्बन्धेन घटत्वादैरभाववति कालादौ कालिक-सम्बन्धेन घटल्वादेवृत्तित्ेऽपि अवच्छेदकत्व-च्तिः। महाकालो घ्वंसवान्‌ * तथाच यक्किद्धिलमतियोगितावच्छद्कानतिरिक्ररट स्तिमित्य्टः | (2) रुमवाय इति नास्तिग 8 ॐ २७० तन्तवचिन्तामणौ अनुमानखण्डे कालपरिमाणशदितल्यादावपि आ्राकारल-घटलादिकमेव पारिभाषि- कमवच्छदकम्‌ | ताटटश-प्रतियोभितावच्छेद को भूत-गगनल्राभाषव- afa गगनलारेष्वैसत्लोय-सखरूप-सम्बन्धना्त्तेरिति । ~. दौधितिः। स्व-समान-हत्तिकञ्चावच्छदकं ग्राह्यम्‌ । aay सख-पर्व्या ्ाधिकर ण-परव्यांपि-वत्तिकत्वं, यादत््वादिकन्तु न तथा | दीधिति-प्रकाशः। ननु तथाविध-प्रतियोगितावच्छेदक-तार्ण तार्णौभयलवा दन ति- रिक्दच्येव वद्कित्रष्दिकमित्यसम्भव इत्यत अाह,* ^खसमाने"ति | @ पारिभाषिकाक्च्छदकत्वेनाभिमतम्‌। ननु समानम्‌ अन्युना- नतिरिक्ताधिकारणकलत्वेन समवायित्वादिना वा ९ इयमपि atesi- * नलु प्रमेयवानू वाच्यत्वारित्यनं समवायेन स्ध्यतातां व्यभिचारिणि प्रमेयत्वाभावाप्रस्द्धिऽतिव्याञ्चिवारणाय खाधिकरखटन्त्यन्योन्याभाव-प्रतियोगि- तानवचच्छेट्‌क-तत्कत्वं वाच्यं, खम्‌ वच्छेटकत्वेनाभिमतम्‌, way afsura धमादि- त्यादौ बद्कित्वं खं नेतादशं तदधिकरणे वधौ उभयत्ववदट्मेटसक््वात्‌ तत्मतियोगि- तावच्छेटकमेवेाभयत्वसिति ama नावच्छेदकत्वभिति किं खसमानटत्तिकत्व- निवेरेनेति चेन्न दद्धित्वाधिकरणे उभयत्ववद्‌भेदासत्वात्‌ तल्मतियोगि तानवच्छेट्‌कं मेबेभयत्वसिति व्कित्स्यावच्छेद्‌ ्रत्वापातात्तदलुसरणम्‌ ; एकोन at इत्यादि- wareit = waraq हित्ववट्भेटो न विषयोक्रियते किन्त्वेकत्वे द्वित्वाधार ताव च्छेटकत्वाभावस्तथाच बद्धौ उमयभेदासन्वरदुभयत्वमनवच्छेदकमसिति समानटन्ति- कत्वनिवेश इति ara: | अवच्छटक-निरुक्ति-प्रकरणम्‌ | ROR भयल्वादौ गतमत राह, “awafa: ख-समानदत्तिकत्वञे- at । surat वह्किलाधिकरणे पर््यापिराह, “ख-पव्यै- a’ fa ख-पर्य्यष्यवच्छेद कावच्छिव-पप्यासिकत्(१)भि व्यधः तेन यावदद्को नामेव बद्धित-पर्याश्यधिकरणत्वऽपि न चति; । प्रत्ये क- रूपावच्छित्र-पय्याश्ववच्छदकलत्च्च wad ग्राह्यं यावान्‌ वद्धिरिति प्रत्यये च वद्ित्वपर्य्याित्वेनानुगतानां तावत्प्यी प्तौ नामवच्छेद- कतया wae भासते न तु प्रल्करूपावच्छिन्रप्यीपेरिति न न यावच्चादौ afsa-aataataaafata भावः | यत्त॒ खपथ्यीष्यवच्छेदकलता-व्यापक-पय्यष्यवन्छेदकताकल- मथ; । वद्कित-पय्यष्यवच्छेद क-तत्त दय क्ित्वावच्छेटेन ara स्यापर्व्याप्तेने तवातिप्रसङ्ग इति aa तथासत्यनतिरिक्तत्ति- wine वैयर््यादिति । | उभयत्वाटेरपि वदित. पय्याश्यवच्छेद कावच्छटेन समवाय- qa, “'प्यापिहठत्तिकल्व"मि ति, वड्धिल-पर्व्याश्यवच्छेद काव- च्छिन्रपय्यां्िकं महानसौयतल्ादिकमपोति तदनतिरिक्तद्त्तिल- सुक्तम्‌ | “यावचादिक“मिल्यादिना ताणतारणौभवत्व-परिग्रहः । “a aa” न वङ्किल-पर्य्याष्यधिकरण-पय्धासिकम्‌ | # तथाच बद्धित्वपर्यघ्यवच्छेटकं तत्तद ङ्कित्वं agate नोभयत्वे पर्य्याप्न- fafa ara: | † aaa त्तद्य किित्वावच्छिनच्नपर्य्याश्यवन्छेटकता न Sifmaa दति ara: 5 (१) पय्याप्रहृत्तिकत्वमिति ४ | BOR तच्छ चिन्तामणे अनुमानखर्डे टोधितिः। पर्व्याधतिश्चायमेको घट इमी दाविति प्रतीति. Wan: खरूप-सम्बन्ध-विशेष एव | दोधिति-प्रकाश्ः। ननु uaifa: समवाय एव, स च प्रल्येक-वङ्वावपोत्यत श्राह, “qaifaa’ fa “cat az” इति एकमात-हत्ति-घश्मावच्छेटेन घटत्वस्य waifa दशंयितुम्‌। “इमौ er’ fafa vaa-afa-wan- SAD qweaa fra vaifafefa दश्यितुम्‌ | दोधितिः। विलादिकमपि a दिलादि-समान-हत्िकमिति दहित्वादिना साध्यतायां नाव्याधिः | दौधिति-प्रकाशः | ननु प्रत्येकवत्तित-व्यासज्यवत्तिलाभ्यामेव समानता, तथाच वङ्कि -धुमोभयवान्‌ धुमादिव्यादावव्यािस्तदुभयल्वस्य समान- पय्यात्िक-वङ्किधूमाकाश-त्िलानतिरिक्रदत्तित्वादत sre “faa दिकमपो"ति। ननु दौनस्त इति प्रतितौः प्रतियोगितावच्छेदकता-निषा- मकतया पय्यासिरेव सम्बन्धो भासते न समवायः, अन्यथा (१) (१) ऋअन्यघेत्यल्न तथा सतीति पाट" च। ्रवच्छ्छेदक-निरुक्ति- प्रकरणम्‌ | २७३ yaa-avasta प्रतियोगितावच्छेद कावच्चछित्र-प्रयियोगिसन्चात्‌ दिलावच्छिन्नाभावो न स्यात्‌, तघाच पथास्िसम्बन्धेन उभयल्लाभाववति प्रत्येक-वह्कौ वङ्कित्रस्य सच्ेनेवावच्छेदक- ama किमिति खसमानहठत्तिकल्र-मवच्छटक-विशेषणएमिति चेत्ताटटश-सस्बन्ध विशेषेणानतिरिक्हठत्तित्व-लाभायेव तदुपादान- मिल्छेके | पथासि-सम्बन्धेन दिल्लस्याभावो नं प्रत्येकस्मिन्‌, अन्यथा उभयतेव प्रत्येक-रूपेण दित्वाभाव-सच्चादिमौ न दाविति प्रती- aad: |. न च तदुभयल्लावच्छेदेन (१) दित्ववत्ता-न्नानं विरोधि ततेति वाचम्‌ । तदुभयत्वस्यानतिरिक्तहत्तितल-रूपावच्छेदकत्वमा- दाय (२) ताद्य प्रतौत्यापत्तदुन्ारत्वात्‌ । तादृश-प्रतोतिं प्रत्यपि विरोधित्ल-कल्पने तदपैच्या aq दितराभावानभ्युपगम एव लाच- वात्‌, एको नदौ इति प्रतौतेदित्वाधारतावच्छेदकत्वाभावावगा- हित्वे नैवोपपत्तेरित्यन्ये | परे (२) तु ताहृश-सम्बन्धेन प्रतियोगितावच्छेदकाभाववद- ` हत्तित्वमि्युक्ञौ ताणंताणँभयत्वमपि न प्रतियोगितावच्छेदकां स्यात्‌ उभयत्वाभाववव्रल्ये क-पय्याप्तत्वादुभयल्स्य, तथाच तत्छाधार खाय प्रतियोगि-व्यधिकरण्त्वस्याभाव-विशेषणस्यावश्यकतवे afs- लादाव्रति-व्याक्षिरतः सखसमानहत्तिकल्व-विशेषरम्‌ | न च प्रति- योगि-व्यधिकरणतं प्रतियोग्यनधिकर ण-ठ तितं, उभयलता(8)नधि- mathemati (१) आअवच्छेदेनेव इति घ। (२) तथापौल्यधिकं घ | (२) परे इतिष। (3) दत्वा इति ष ३७४ तचखचिन्तामणौ अनुमानखण्डे wag प्रत्येकमपौति तदीष-तादवखं, पयाल्यवच्छित्र-समवाय- wa प्रकते प्रतियोगितावच्छद क-सम्बन्धत्वेन तच पथ्याय शं fasta संमवाय-सम्बन्पेन यदतियोग्यधिकरणं तदन्य्स्यैव लाघवेन विवच्तणएात्‌ । यदा हौ नस्त इति प्रतोतेरवच्छदटकता-नियामकः पय्याष्यवच्चछिन्र-समवाय एव ` सम्बन्धो भासते, तथाच तेन सय्ब- aa तदभाव-विवक्षणे तागण्णैतार्णभवत्वादेरवच्छेद कत्व-सम्पत्तये प्रतियोगि-व्यधिकरणत्वविवच्चणापत्तेरतः पय्याल्यंशमनुपादाय सम- वायादि-रूपमेव प्रतियोगितावच्छटक ता-नियामकसम्बन्धमादाय तदनतिरिक्तव्स्तिलं निव्यचम्‌ । तथा सति afsarerataanta रतः सखसमानत्स्िकलमिति ure: | दौधितिः। घटकाञ्चावच्छेद कत्वं खरूप-सम्बन्ध-विभेषः | एवञ्च यद्वम्भावच्छिन्नेव्यच यज्म्भान्युनहत्ति-घन्यावच्छिन्नेति वक्तव्यं, तेनो क्ताव्याप्रि-निरासः। धि दौधिति-प्रकाशः । “घट कञ्चेति, प्रतियोगितावच्छेद कानतिरिक्तेव्य ता वच्छेद कलं खरूप-सम्बन्ध-विगरेष इत्यथः | (दितोयकलयं परिष्कारोति) (१) “एवञ्चेति, खसमानहत्तिकत्व-(२) विवत्तणे चेत्य: । अन्यथा * तथाच यड्म्ध्ैसमानदत्ति यम्य न्यूनदृ्तिये सतटवच्छिन्तत्वभित्यथे दति भावः| ,, (१ ( ) चिदधितपाठो नासि ay () sfanae इति घ । २७६ तत्वचिन्तामणौ अनुमानखण्डे च तजन्नानोय-तदाक्तितं दशर्ड-समानाधिकरणभाव-प्रतियोगिता- नवच्छेद कमिति नाव्यासिरिति वाच्यम्‌ । जात्यतिरिक्त-पदाधेस्य किचिदग्मावच्छित्रस्येवावच्छेद कत्वेन दर्डि-भित्राविषयक-( ५) द र्डि-विशेष्यक-ज्नानत्वेनावच्छेद्‌ कत्वे वाच्ये, aetaat ewaa- वावच्छद कवते लाघवादाडह “aya” इति । दोधितिः। | वस्तुतस्तु तद्वच््न-प्रतियोगिताकाभाववदसम्बन्ध- ख-विशिष्ट-सामान्यकत्वं, ख-विशिष्ट-सम्बनि-निष्टा- भावप्रतियोगितानवच्छेदक~तत्कत्वं वा तदनतिरिक्त- हत्तित्वं वक्तव्यम्‌ । अतएव सत्तावान्‌ wMaftaret जातिमन्रिष्टाभाव-प्रतियोगितावच्छेदक--गुणान्यत्ववि- भिष्ट-सत्तात्व-तुख्य-हत्तिकलत्वेऽपि सत्तात्वस्य न aia: | टौधिति-प्रकाशः। ^तदवच््छिब्रे"ति, तदवच्छिन्नाभाववदसम्बन्धं यद्िशिषट- सामान्यं तच्चसित्यथैः। तत्पदं ताटृश-खरूप-सम्बन्ध-रूपावच्छेदक- परम्‌ # | भवति fe वह्कि-समानाधिंकरण-तादृशामाव-प्रतियो गि- तायाः खरूप-सम्बन्ध-रूपं यद्वच्छदकं yas तद वच्छित्राभाव- ae eee me ate * देतुसमानाचिकरणाभावप्रतियोगितावच्छेदृकपरमिति भावः। (१) भिन्नाविश्ष्यक इतिष।,. अवच्छेदक-निरु्तिःप्रकरणम्‌ \ ३७७ वति प्रमेय-धूमत्व विशिषटट-सामान्यमसम्बद्भेवेति प्रभेयघूमल- मप्यवच्छेदकम्‌ | अत्र॒ तादृश-घुमल्वाखय-प्रतियोगिक-धृमा काशेभय(१)लाव- च्चछिन्राभाववति धुमलत्व-विश्ि्टस्य सम्बन्धलवाबुमल्वादावनव्यास्षिरत- स्ट वच्छत्निति। न च aa ताटृश्णवच्छेदकाप्रसिद्धा (२) न व्याञ्चि-लक्षणातिव्याभिरिति वाचम्‌ | गगनल्वस्येव तथालात्‌ | गग- aa विजिष्टस्य कुचाप्यधिकरणेऽसम्बद्त्वेन तद वच्छिन्नाभाववत्य- सम्बदत्ात्‌ | धुमलत्वावच्छिव्राभावस्यापि उत्पत्तिकालावच्छेदेन(३) धूमवति सत्वात्‌ गगनलत्व-रूप-ताटावच्छेदकमादाय धूमल्वादिकसप्यनव- च्छेदकं स्यात्‌, अतः प्रतियोगि-व्यधिकरण्खेनाभावो विशेष- Wa: (६) | तदथेञ्च साध्यतावच्छेटक -सम्बन्धेन तव्मरतियोगिताव- च्छद काव च्छिन्न-प्रतियोग्यनधि करणत्वं ‰ ( तेन प्रतियौ मिताव च्छै- द कावच््छिन्नस्य यस्य कस्यचित्‌ सामान्यस्य बेव्थादि-विकस्योक्- दोषानवकाशः ) (५) । नवा (६) समवायेन qarafeaca- uaa धुमत्व-विशिष्टस्य सस्बदत्वेऽपि धूमल(७स्यावच्छेदकल तिः | सम्न्ध-सामान्येन प्रतियोगि-व्यधिकरणत्व-विवच्तणे घट- * तथाच तद्षच्छिच्चामागोयप्रतियोगितावच्छेदट्‌काबच्छिन्नानध्िकरणासम्बन्ध- वििष्टषामान्यकत्वमित्यथे इति तु तन्तस्‌ | (१) भूमषढोभवद्रतिष। (४) faite faq| (२) प्रप्रसिड़ाविति ay a) ( ) fafeaarst arfer a 4 (३) कालाद्यवच्छेटेनेति घ | (&) नवेत्यनतेर्नेति st] (७) न yaa दूति ष। ४८ ३७८ तच्चचिन्तामणौ अनुमानखण्डे रूप-समानाधिकरणात्यन्ताभाव-प्रतियो गितावच्छद क-परटलावच्छ्छि- ्रस्यानधिकरणे गगनादौ घटत्वल्-विशिष्टादेरसम्बदत्वात्‌ अयं घटल्ववान्‌ घटरूपादित्यादौ नाब्यास्िः, नवा द्रव्ये गुणादित्यत् एथिव्यन्यल-विशिष्ट-द्रव्यलाभावस्य तादृशस्य प्रतियोगितावच्छ- दकोभ्रूत-एथिव्यन्यल्-वि शिष्ट -दरव्यत्रल्वावच्छिन्न-प्रतियोगिताकस्य द्रव्यत्व-रूप-प्रतियोगि-व्यधिकरणस्थाधिकरणं गुणादौ दृव्यतल्- विशिषटट-सामान्यस्यासम्बदत्वेऽपि afafefa । तदवर््छिन्नाभावो- ऽपि साध्यतावच्छटक सब्बन्ध-सामान्ये दत्यादि-क्रभमेणए प्रति- योग्यसमानाधिकरणः, तेन न कालो घटवान्‌ कालपरिमाण- दित्यत तादशशभाव-प्रतियो गितावच्छेदकौभूल गगनल्वावच्छि- amare प्रतियोगि-व्यधिकरण्लाप्रसिद्धया गगनलसय पारिभाषि- का वच्छेदकत्व-त्ततिः | तादृश्णभाववद सम्बचत्ञ्च साध्यतावच्छछेदक-सम्बन्धेन AEN- भाववत्सम्बडत्व-सामान्याभावः, तेन गगनत्वादि-विशिष्र-सामान्य- स्यापि गगनत्वावच्छिन्नाभाववति तादात्म्येन दच्यनियायक- सम्बन्धादिना सस्बदत्वात्पारिभाषिकावच्छेदकाप्रसिदौ न anfa- लच्षणासम्भवः | ¶ नवा तादृश्चाभाव-प्रतियोगितावच्छेदकोभूत- मदह्ानसोय-वह्िलावच्छिन्नाभाववति जलादौ afsa-fafue- सामान्यासम्बहत्वेऽप्रि वद्धिमान्‌ घूमादित्यादावन्यासिः। तादात्म्येन सध्यतायां तेन सम्बन्धन दत्तरप्रसिद्धेरसम्बद- भाता नामन * गगने संयोगेन वङ्कः सम्बन्धत्वात्‌ वह्किमान्‌ धूमादिव्युमेकितमिति भावः। + सानान्याभावनिषेशव्यादत्तिमाइ aaenfeat | अवच्छछेटक-निरुक्ति-प्रकरणम्‌ | २७९ तेति । wafafuefa करणाच्च गुणकश्राखत्व-विशिषटट-सन्तावान्‌ जातिमच्वादित्यच विशिष्ट-सत्तात्वावच्छिन्नाभाववति गुणे विशिष्ट सत्तालाश्रयोभ्रत-सत्तायाः सम्बदत्वेऽपि विशिष्ट-खत्तालस्य नाव- च्छेद कत्व -क्षतिः | | सख-विशिष्टलं यदयपि(१) न साध्यतावच्छद कता-चघटक-सम्बन्धेन, कालो दशख्डिमान्‌ wear वा काल-परिमाणदित्यादौ हत्तिता- नियाम क-संयोगेन ध्वंसतल्लोय-विशेषणता-विशेषेण वा ॒साध्यताव- HERAT ताद्ृशावच्छेद काप्रसिद्धेः, WARM सम्बन्धेना- हत्तेः । नापि प्रतियोगितावच्छेदकता-घटकेन, सम्बू गरोवादि- awa मेयत्वादित्यत्र घटल्व-निष्ठ-प्रतियो गितावच्छेदकता-घटको- भूत-समवायेन कम्बृग्रौवादिमच्चस्य ठत्तरप्रसिेरनवच्छद कल्वा- पातात्‌ | वङ्किमान्‌ धूमादित्यादौ विषयितया वङ्कित्ववज्‌-ज्ञाना- भाव-प्रतियो गितावच्छछेदकौभूत-वद्ित्र-विशि्ट-ज्ना नादेस्त दव च्चछि- न्राभाववत्यसंयुक्तत्वात्‌, वद्किलादेरवच्छेदकत्वापाताच्च। नापि सम्बन्ध-सामान्येन, घटल्वावच्च्छित्राभाववति गगनत्वावच्छिन्नाभाव- वति च कालिकादि-सम्बन्धेन घटत्व-गगनत्वादि-विशि्टस्य साध्य- तावच्छदकोभ्रूत-संयोग-सम्बन्धेन सम्बडत्वात्तादटृशावच्छदकाप्रसि- याऽसम्भवात्‌ ! नापि साध्यतावच्छदकताघटक-प्रतियोगिताव- च्छेद कताघटकान्यतर-सम्बन्धेन, कालिक-सम्बन्धेन द रड-विशिष्टस्य ण न कालिक-सम्बन्धेन साध्यतायां काल परिमाण-हेलो (२) arenta- (९) विश्द्त्वद्चु दति ध। (२, कालप्ररिमाश्टे Bat इति ष, ३८० तच्छचिन्तामणौ अनुमानखण्डे च्छेटकाप्रसिद्धापत्तेः। तादृश प्रतियोगितावच्छ्दकौभ्रूत गगन- ae: कालिक-सम्बन्धेनाययस्य चघटादैस्तदवच्छिन्राभाववति कालादौ सम्बद्वत्वात्‌, कालमेद-विशििष्ट-गगनत्वस्य कालिकसम्बन्धेन घटा्रत्तितयाऽन्यतर-सम्बन्पेन afefae सामान्यस्य तदवच््छित्रा- भाववदसम्बद्तया तच्रावच्छेदक प्रसिद्दावपि ares धूम-सम्ब- fara; संयोगेन साध्यतायां व्यभिचारिणयतिव्यास्िः, तादश-प्रति- योगितावच्छेदकोमूत-धुमल्वावच्छित्राभाववति प्रतियोगितावच्छे- दकता-घटक-समवायेन धूम-विशिष्टस्य परम!खादेः waa धूमादेरनवच्छेद कत्वात्‌ । तथापि तद वच्छिन्राभाववति येन येन सम्बन्धेन. यदिश्टि-सामान्यमसम्बद्वं तेन तेन सम्बन्धेन aa- कारक aaa भिन्नं साध्यतावच्छेदकलता-घटक-सस्बन्धेन यदन्म-प्रकारक-क्ञानं तदश्चावच्छनत्र-सामानाधिकरण्यं व्याक्चिरिति वरतुलाधेः(१)। विषयिता-सम्बन्धेन वद्कित्व-प्रकारक-ज्ञानल्वा वच्छ च-भिन्रं समवायेन ब्किल-प्रकारकज्ञानमपोति वङ्किमान्‌ धूमा- दिव्यादौ वद्कित्वादेनौ वच्छेदकलत्व-सम्भरवः। अतएव प्रभे-धूमलत्व-प्रका- रक ज्ञानत्वावच्छिन्ने धूमल-प्रकारकःज्ञानल्रावच्छिब्-भेदाभावात्‌ सख रूप-सम्बन्ध-रूपावच्छेद कत्वस्य aay प्रवेशेऽपि न तत्रातिव्याक्षि- सम्भव इत्यभिप्रेत्य ताद ण-लबु-रूपाघटितं कम्बु वादिकसुपक्रान्त वानवच्छेद्‌ क-लकच्तणए-पृन्वेपक्तोपक्रमे दौधिति-कारः । विकेचयि- ष्यते चदमधिकम्‌ | महानसौय-वद्धिलावच्छिन्न-प्रतियोगिताक तादृशणभाववति बद्ित्व-विशिष्टस्य महानसौय-वह्केरसम्बदत्रात्‌ (१? बद्छलाथः इति wy अवच्छेदक-निर्क्ति-प्रकरणम्‌ | ३२८१ सामान्येति, waa वह्भयादेवेद्किल-विशिष्ट-सामान्यस्य महान- सौय -वद्कवाद्यभाववति waar: | | ननु गुणकम्म्ान्यत्-विशिष्ट-सत्तावान्‌ जातेरित्यततिव्यासिः, वि्थिष्टस्यानतिरेकेण विशिष्ट-सत्तात्ावच्छिनाभाववति विशिष्ट सत्ताया अपि सम्बहइत्वात्‌। न च तदवच्छिव्राभाववदधि- कारणतानवच्छेदकल्वं तदथः, प्रमेय वद्किमान्‌ धूमादित्यादाव- व्याप्तेः । . तादह्-मदानसीय-वङ्कित्वावच्छिन्नाभाववति प्रमेय वद्किल्-विशिष्टश्य सम्बदत्वेऽपि प्रमेय-वङ्कित्वस्य गुरुतया श्राघेयता- नवच्छेटकत्वात्‌ । waa-afsara uaa इति प्रतोति-बलात्‌ गुरुणोऽप्याप्रेय ता वच्छेद कल्व-सखो करेऽपि सत्तावान्‌ भेयत्वादि- त्ता तिव्या्िः। aa सत्ताल्ावच्छित्राभाववति जात्यादौ सम- वायेन -त्तेरप्रसिद्तया सत्तालस्य पारिभाषिकावच्छेदकला- भावात्‌, इत्यर्चेराद खविशष्टि'ति। खं पारिभाषिकाव- च्छद कत्वेनाभिमतम्‌। तदिशि्टलच्च पूव्वेनिरुक्त-सम्बन्धेन वोध्यम्‌ | तन न GSAS | तत्पदं तादटशण-खरूप-सम्बन्ध-रूपावच्छद क- परम्‌ 1 तथाच हेतु-समानाधिकरण-तादशभाव-प्रतियोमिताव- sea यद्िशिष्ट-सम्बस्ि-निष्ठाभाव-प्रतियोगितानवच्छेदकं तत्‌ पारिभाषिकावच्छेदकमित्यघः। विश््ि-सत्तालाखय-सत्ता- सम्बन्धि-गुणादि-निष्ठामाव-प्रतियो गितावच्छेद कलादिशिष्ट-सत्ता- लस्यानवच्छेदकत्वापत्तिरतः खविथिषटेति। प्रतियोगितावच्छे- द्कमाव्रस्ैव सम्बन्धान्तरेण स्-विणिष्ट-सस्बन्धि-निष्टाभाव-ग्रति- यो मितावच्छेद्‌ कल्वात्तादणावच्छद काप्रसिद्यया व्यास्ि-लचणसम्भव ३८२ तच्चचिन्तामणौ अनुमानखण्डे saa: साध्यतावच्छेदक-सम्बन्धेन सम्बन्धत्वं वाच्यम्‌ । संयोगेन साध्यतायां तादश प्रतियो गितावच्छेदकमाव्रस्येव ख-विशिष्ट- सम्बन्धि-निष्ठाभाव-प्रतियो गितावच्छद कल्वादवच्छेद ara fear. ऽव्या्िरतः प्रतियोगि-व्यधिकरणत्वमभावे देयम्‌ । साध्यतावच्छट क-सस्बन्धेन प्रतियो गितावच्छटकावच्छिन्नास- मानाधिकणतं cea: । तेन बह्िमान्‌ धूमादिव्यादौ afs-aarar- धिकरण-घटादयभावस्यापि कालिकादि-सम्बन्धेन प्रतियोगि-समा- नाधिकरणत्वात्ताटशाभाव-प्रतियोगितावच्छेदकौभूत-घटलवाटेवङ्कि- तल्ादि-विशिष्ट सम्बन्धि-निष्टो यः सम्बन्ध सामान्यन प्रतिथोभि- व्यधिकरणोऽभाव-स्तम्रतियो गितानवच्छद कत्वेऽपि नासम्भव: न च शब्दवान्‌ wafers शब्द-समानाधिकर णस्य घरटत्वाद्यभावस्य केनापि सम्बन्धेन प्रतियोगि-समानाधिकरणला- भावात्‌ घटल्रादौ शएब्दत्व-विशिष्ट-सम्बन्धि-निष्ठाभाव-प्रतियो गिता- वच्छेदकलत्वस्येव सत्वात्‌ शब्दलादेना वच्छद कत्वमिति नासम्चव इति वाच्यम्‌। घटत्वादेरपि सखाखय-संयोगादिना गगनादि- सम्बइत्वात्‌ । एवं समवायेन गगनाद्यभावस्यापि शब्द-समाना- धिकरणस्य तादाव्ममन ख-प्रतियोगि-समानाधिकरण्लाग्रतियोगि- व्यधिकरण-तादशाभावान्तर-प्रतियोगितानवच्छद कत्वात्‌ गगन- लादेस्तमादायापि शब्दत्वस्यावच्छेदकत्वं बोध्यम्‌ । तादा. त्मपारि-सम्बन्धन साध्यतायामव्यास्िवारणाय प्रतियोग्य-सम्बन्धि- % अतोत-तनत्तद्र तयभाव इति भावः| अवच्छेदक-निरुक्ति-प्रकरणम्‌ः। Roz तस्येव तदधललादिति (१) । न चैवं alae wire यकिचित्‌- सम्बन्धेन (२) सत्तत्‌ प्रतियोगि-व्यधिकरणाभावस्वैवाप्रसिदिः, विशिष्ट-प्रतोति-विषयस्यैव सम्बन्धत्वात्‌, aaa च aaa वििष्ट- प्रतोतौ मानाभावात्‌ । एतावताप्यसम्भवस्यानपायाचेति | सत्तातलविश्चिटटट-सम्बन्धि-निष्ठो वः प्रतियोगि-व्यधिकरणो- ऽभावस्तम्रतियोगितानवच्छदकं विशिष्ट-सन्नात्वमपौति सत्तावान्‌ जातेरित्यत्राव्यात्धिरतः प्रतियो गितावच्छटकावच्छिक्नेति। प्रति- योगितानवच्छेद केत्यतावच्छटकत्वं इेतु-समानाधिकरणामाव-प्रति- योगितावच्छछेदकलता घटक-सम्बन्धेन बोध्यम्‌ । तेन विष्रयिता- सम्बन्धेन घटलत्व-विशिष्टस्य ज्ञानादेः संयोगेनाभावस्य प्रतियोगि- व्यधिकरणस्य घटलत्वादि-विशिष्ट-समस्बन्धि-निष्ठस्य प्रतियोगिताया विषयिता-सम्बन्धेनावच्छेदकत्वेऽपि घटलरादेनं तादटशावच्छेदकलत्वा- प्रसिडिः। विषयितया धूम-समानाधिकरणाभावःप्रतियोगिताव- mena वद्कित्वादेवेङ्कित्-विशिष्ट-सम्बस्धि.-निष्ठाभाव प्रतियोगि तायाः समवायेनानवच्छेद कलात्‌ वद्धित्वादेन atentase- कल्वापत्तिव । aad हेतु-समानाधिकरणाभावे प्रतियोगि- व्यधिकरण्त्वस्य प्रतियोगितावच्छेद कावच्छत्रासमानाधिकर- णत्व -विवक्णं व्यथं, जाति-समानाधिकरणाभाव-प्रतियोगिता- वच्छेदकं यद्‌-द्रव्यत्वत्वं तद वच्छित्राभाववति विशिष्टसत्ताल-विशि- ट स्यासम्बन्धत्वात्‌, द्रव्यत्लस्य विश्ि-सत्तात्.विशिष्ट-सम्बन्धि- (१) तद्थ॑तया वाच्यत्वादितौति ष, (२) सव्वतनेति अधिकं घ | २८४ ` त्चचिन्तामणौ अनुमानखण्डे निष्टाभाव-प्रतियोगितानवच्छेदकत्वाच लच्तण-दयेऽपि ताटश-दव्य- लाभावमादाय (१) fafus-auiee प्रतियोगितावच्छदकत्वेन गुणन्यत्-विशिष्ट-खत्तावान्‌ जातरित्यतातिव्यास्षि-विरदादिति। अत्र ga:; प्रतियोगितावच्छेद्‌कावच्छिन्रानुपादानें fe यत्‌ प्रतियोगिता-विशिष्टस्यानधिकरणणं हेत्वधिकरणं तप्मतियोगिता- वच्छेदकं यददिशि्ट-सम्बन्धि-निष्ठ-ताटृशाभाव-प्रतियोगितानव- च्छेद्कं तद्धिन्रं यत्साध्यतावच्छेदकमित्यधः, : तथांचान्यासिः afs- मान्‌ धूमादित्यादौ महानसौय-वद्कि-निष्ठा या वङ्किलावच्छितरा प्रतियोगिता तदिशथिष्ट-महानसौय-वङ्करनधिकरणं धुमाधि- करणं agate तप्मतियोगितावच्छदक-वद्किलस्य afsa-fata- -सम्बज्धि-निष्ठाभाव प्रतियो गितानवच्छेदकवतवेन वद्किलादेरपि पारिभाषिकावच्छेदकत्वात्‌ । प्रतियोगि-मेदेऽप्येकाभाव-प्रति- योगिताया अभेदेतु गुणकन्मान्यतल-विशिष्ट-सत्तावान्‌ जातरित्य- aifaafe:, विशिष्ट-सन्ताभावस्य द्रव्यतलाभाव-समतियततया एकत्वेन द्रव्यत्व-निष्ठ-प्रतियोगिताया अपि सत्ता-निष्ठतया गुणादेः प्रतियोगिता-विश््टि-सत्ताधिकरणत्ेन द्रव्यलाभावस्यापि प्रति. योगि-व्यधिकरणत्वाभावात्‌ | न चैवं समवायेन गगनाभावस्य संयोगेन सत्ताभावाभिन्रतया समवायेन प्रतियोगि.व्यधिकरणस्या- भावस्य जातिमलत्यसग्भवात्‌ कथमतिव्यािरिति वाच्यं तधापि लक्णस्यासम्भ्रवात्‌ | संयोगेन चघटाभावस्यापि घटवद्ुत्तिति विरिष्ट-प्रमेयलत्वाभावाभिन्रतया तम्रतियोभिता-विशिष्ट-प्रमेयल्स्य (१) आदायेव द्रति ग। शरवच्छंदकल् निरुक्ति-प्रकरणम्‌ | RoR aaarafaaa प्रतियोगि व्यधिकरणएाभावस्येवाप्रसिष्धः। नच प्रतियीगितावच्छेदक्ष-मटेनेव प्रतियोगिता भिद्यत इति दरव्यल- त्वाबच््छिता प्रतियोगिता वि्थिष्ट-सत्तालावच्च्छिन्न-प्रतियीमितातो भित्रे्ेति वाचयं मानाभावात्‌ प्रतोति-बेलचरय स्यावच्छेदक-मेदेनो- (१)पपसतेः | न चैवं सति (२) (क) जगति waaraataa प्रति- योगिता (ख) स्यात्‌ लाघवादिति वाचम्‌ इषटटलात्‌ | (ग) वस्तुतस्तु प्रतियोगितावच्छंदक-मैदेन प्रतियोगिता भेदेऽपि रएतद्रूपान्यल-विशि्ट-सत्तावान्‌ जातेः, आकाशा्येल- विशिष्टद्रव्यवान्‌ द्रव्यलादित्यादौ समवायेन संयोगेन चं साध्यतायामति व्याधिः (व) । (ङ ) एतद्रूपासमेतेतद्रूप-भित्र- (१) भेदेनेवो इति zy (२) सतोति नास्ति। (क) अवच्छेद कमभेटेननेव प्रतीति-बेलच्ष्ये स तीत्यथे | (ख) निखिलाभावनिष्ट्पिता war प्रतियोगिवा खादिव्यधं , घटत्वाद्यव- श्छेटकमेदेनेव घटो नास्तीत्यादि प्रतीतिकेलच्चण्यो पपत्तेरिति भावः । (ग) नु प्रतियोगितावच्छेट्कभेटेन तत्तव्मतियोगिताभेटानद्गौकारे घटत्वादेः पटत्वादिसाधारण प्रतियोगिताया नयृनत्तित्वेनावच्छेट्‌कत्वाुपपत्तिरत चाद ५ वस्ुतस्ति "ति | (व, साध्याभावस्य सत्तादिरूपप्रतियोगिसमानाधिकरश्यत्वेन waar त्वादिति भावः) (ङः) र््पान्धत्वविशिष्टसत्तावा" साध्यत्वे ख्पान्यत्वविशिष्टसत्तासम्बन्विनि द््पासमवेतत्वावच्छिच्नामावासन्वात्त्सब्बज्धिनिषटाभाव प्रतियोगितानवच्छेदकं यद्रू पाखमवेतत्व तत्त ेदुमच्धि्ठाभावप्रतियोगितावच्छट्क भवतोति द्हपान्यत्वविशिष्ट- eure पारिभाषिकावन्छेदक भवेत्‌ तथाच नातिव्याप्निरित्यतो द््पान्यत्वसपदाय साध्य एतदूपान्वतवत्ुक्तस्‌ | एतद्रुपाससवेतत्वावच्छिच्वाभावस्तु एतद्रूषान्यत्वविशि्- सत्तासम्बन्धिनि ast वन्तेते एतद्रूपा समयेतेतदरुपभिन्नयाव द्रप मवेतसखाप्रसिद्धेखधा- 9€. ate ` त्लविन्तामणौ अनुमानखण्डे (क) यावल्घमवेतस्याकाशासंयुक्तस्य काशणातिरिक्ष-थावत्‌-द्रव्य-सं- qa चाप्रसिद्धया प्रतियोगि-व्यधि-करण-तादशाभावाखश्यवाद्तो ेत-समानाधिकरणभावेऽपि प्रतियोगितावच्छद कावच्छिन्रास- मानाधिकरणत्वं वाच्यमिति दिक्‌ | | ननु weratat घटवान्‌ काल-प्ररिमाणादित्यकाव्यास्िः, तादृश-प्रतियोगितावच्छेदकौग्परूल-गगनत्वस्य गगनलत्व-विशिष्ट-सम्ब- agafaert पारिभाषिकावच्छेदकत्वाभावात्‌। न च सस्वन्ध- सामान्येन ख-विशिष्ट-सम्बथिित्वं वाच्यं तथाच तादात्ेयन हच्य- नियामक-संयोगेन वा गगनत्व-विशिषटट-समस्बन्धो प्रसिद्ध एषेति वाच्यं ताटटय-सम्बन्धिनि. (a) कालसिक-सब्वन्धेन गगनाभा- वस्य (ग) सत्त्वात्‌ तत्तग्रतियोगितावच्छेद कत्वेन गमल्रस्यावच्छेद- कात्वाभावात्‌ | न च खविशिषटट-सम्बन्धित्वं सस्वन्धसामान्येन वाचं तनिषटाभावोऽपि सम्बन्ध-सामान्धेनेव (१) वायः सम्बन्ध-सामान्येन चेतद्रुपासमवेतत्वस्य एतद्रुपान्यत्वविशिष्टसन्तासम्बज्धिनिठाभावप्रतियोगिताव- CAG A aaa eRe पारिभाषिकावच्छद्‌कत्वाभावादट्रतिव्याद्मिरिवि जिमावनौयम्‌ | (क) अव्रेतदरपाससबेतेतद्रुपभिन्नयावत्छमवेताद्यभावमादायापि नातिव्याध्ि परिहार दव्याशयेनाद् ““एतद्रपासमवेते"ति एतद्रुपा्ममेते तद्र पभिन्रयत्किञ्चित्‌- समवेताद्यमावमाटायातिव्याञ्चिपरिद्धारश्स्प्रावनाया अभावाटाह | -एतद्रूुपभिन्न- ara feats | (ख) मगन-परनाखखादाविति Qe: | (ग) गगनाभावस्वापि सुम्बन्धृधभ्यिकोभयाभावक्षरितप्रतियोगिव्यधिकरण- तादिति भावः) (१) सामान्येनेति घ | अवच्छेद कत्व-निरुकि-प्रकरणम्‌ | ate गगन सम्बन्धिनि च न तेन सम्बन्धेन गगनाभाव इति वाच्यं धूम-समानाधिकरण-ताहशभाव-(क)-प्रतियोगि तावच्छद कौभूत- द्रव्यत्त्वादे(१)वङ्कित--विशिष्ट--सम्बन्धिनि सम्बन्ध-सामान्येन यो- ऽभाव(ख)स्त तियो गितानवच्छछदकत्वात्‌ वद्किलादेरप्यवच्छेदक- armada नापि amar सस्बन्धिलं प्रतियोगित्च्च वाचं विशिष्ट-खतालस्य सत्ताद-विश्ष्ट-सम्बन्धि-निष्-भेद-प्रति-योगि तानवच्छेटकतया सत्तावान्‌ जातैरिल्यत सत्तातल्स्यावच्छेदक- त्वापातात्‌ | यत्तु डेतु-समानाधिकरण-ताद्शामाव-प्रतियोगितावच्छदको यः सम्बन्धस्तेन सम्बन्धेन सख-विशिष्ट-सम्बन्धित्वं प्रतियो गिलच्च वाच्यं, भवति fe काल-परिमाण-समानाधिकरणो गगन-सेदः कालिक-सम्बन्धन प्रतियो गि-व्यधिकरणस्तवग्मरतियो गितावच्छेदको- भ्रुत-तादाव्य-सम्बन्धेन यद्गगनल-विशिष्ट-सम्बन्ि तन्निष्ठो यो मेदस्त्रतियोगितानवच्छेदकं गगनत्वभिति | न च विशिष्ट सत्ताल्ावच्छिन्न-प्रतियोगिक-भेदस्यापि गुण-निष्ठतया तत्‌-प्रति- यो गितावच्छृट क-तादात्मा-सम्बन्धेन सत्ताल-विश््टि-सम्बन्धिनि वर्त॑ते यो मेदस्तप्मरतियोगितानवच्छेटकं विशिष्ट-सत्तावमिति सत्तावान्‌ जातेरिव्यताव्यासिरिति वाचं विश्िटि-सत्तात्वस्य गुरूतथा जाति-समानाधिकरण-ताटृश-मेद-प्रतियोगितायाः सत्तातेनेवा- (a) उभयामावघटितप्रतियोगिकैयतिकर रा रयसंयोगेन TATA KMS: | (९) weearefcfa a | ख) अतोतानागतव्य्ते रसा इत्यथैः | देख तच्चचिन्तामणौ अनुमानखर्डे TET) तथाच साध्यतावच्छदक-समवायेन सख-प्रतियोगि- तावच्छेदक-स्तालावच्छिन्न-समानाधिकरणत्वादिशिषट-भेदस्येति न विशिष्टाभावो ल्षण-घटक इति भावः। aa बह्किमान्‌ धूमादिव्यादौ साध्यतावच्छेदक सम्बन्धेन प्रतियोगि-व्यधिकरण- धूम-समानाधिकरण-समवाय-म॒स्बन्धावच्छिन्नाभाव-प्रतियोगिता- वच्छरेदकं रूपत्वम्‌ उत्पर्तिकालेऽवयविनि रूप-सामान्याभावस्य स्वात्‌ तद्रतियोगितावच्छेदकोभूत-समवाय-सम्बन्धेन afsa- विशिष्ट-सम्बन्धि-निष्टो यः समवायावच्छित्र-प्रतियोगिताको- ऽभावस्तव्रतियोगितानवच्छट कमित्व्यप्तेः। न च ख-विशिष्ट- wafy-fastara प्रतियोगि-व्यधिकरणशत्वं साध्यतावच्ेदटक- सम्बन्धेमैव वक्तव्यं न तु प्रतियोगितावच्छदक-सम्बन्धेन, तथाच वद्धित्व-विशिषट-सस्बन्धि-निष्टो यो रूपाभावः स संयोगेन ख-प्रति- योगि-व्यधिकरण एवेति तव्मतियोगितावच्छेदकं रूपत्रमिति नाव्याधिरिति वाचम्‌ इद्‌ जल-द्णएुकवत्‌ जल-द्णुक-संयोगादि- व्यद anata साप्यतायां जल-दयखुक-संयोग-समानाधिकरण- तादृशामाव-प्रतियोगितावच्छेदवां Sud तद्मतियो गितावच्छेदको- भरूत-समवायेन जल-इयशुकल्-विशिष्ट-सम्बन्धिनि जल-परमाणौ समवायावच्छिन्न-प्रतियोगिताकः संयोरीन प्रतियोगि-व्यधिकरणो यौ घटाद्यभावस्तद्मतियो गितानवच्छद कडित्यव्याक्ैः जल-परमाणौ रूप-सामान्याभावस्याभावादिति | अचर कचित्‌ साध्यतावच्छेदक-सस्बन्धसामान्ये यदिशिष्ट-प्रति- योगिकरत्व यादशप-प्रतियोगितावच्छेदकावच्छित्राभाववदलुयो गिक- अ्रवच्छदकत्व-निरुकि प्रकरणम्‌ | ३८९. त्लोभयाभावस्तत्पारिभाषिकावच्छेद कम्‌ | कालो घटवान्‌ काल- परिमाणदिल्त तादृशभाव-प्रतियोगितावच्ेदकं गगनलतवं कालिक सम्बन्ध-सामान्ये च गगनत्व-विशिष्ट प्रतियोगिकतल्-तद- वच््छिन्नाभाववदनुयोगिकत्वोभयाभाव-सच्वात्‌ न गगनस्य पारि- भातिकावच्छद कत्व-चतिः। गगनाभावस्य प्रतियोगि व्यधिकर- wa yata-tet निव्वाच्यम्‌ । स्व-विशिष्ट-प्रतियोगिकत्वञ्च विशिष्योपादेयम्‌ | तेन प्रभेय-धूमल-विशिष्ट-प्रतियोगिकलत्व-घटितो wae गुरुतया प्रतियोगितानवच्छेदकत्वेऽपि न त्तिः। इलच्च (क) ताषटगोभयाभाव-कूट एव लक्तण-घटकस्तंन वद्धित्व- वि्िष्ट-मदानसौय-वद्कि--प्रतियो गिकत्व--महानसोय- वङ्कित्वाव- च््छित्राभाववदनुयो गिकत्बोभयाभावस्य संयोग-सामान्ये सत्त्वेऽपि न वद्किलस्यावच्छेदकत्वसिति | (ख) इ दन्तरवधेयं ; हेतु समानाधिकरणाभावस्य प्रतियोगि-व्य- धिकरणत्र-निरुत्ती प्रतियीगितावच्छटका वच्छित्र-प्रतियोगिकत्- aug यदख-विशिष्टप्रतियोगिकत्वमाचसुपादटेयं, तथाच साध्य- तावच्छेदक-सम्बन्ध-सामान्य यदग्भ-विशिष्ट-प्रतियोमिकत्व-डहेल- धिकरणौभूत-यक्किञ्चि दयक्यनुयो गिकत्वोभयाभाव-कूटवन्त्वं(ग) तद- a fad यत्साध्यतावच्छेदकं तदवच्छिन्न-सामानाधिकरखयं व्याि- रिव्येतावतैव प्रमेव-घुमवान्‌ वङ्करित्यातिव्यापेः कालो घटवान्‌ म (क) स्वविशिषटप्रतियोगिकत्वख् विशिष्योपाटानखावश्यकते चेत्यर्थः | (ख) ane गोरवात्‌ प्रकारान्तरमाहेद्‌ च्त्वित्यादिना | (म) पूनौक्तरौत्या सासान्याभावनिवेश्ासम्भगत्‌ करूटेत्यादि । € 2 त्व चिन्तामणौ TATA काल-परिमाणदित्यादौ चाव्या्ेर्बारणे तादृशोभयाभाव-घरितं लक्षणं नादरणौयम्‌ । धूम-संयोग-सामान्ये प्रमेय-धूमत-विशि्ट- तत्तद्मरतियोगिकत्व-वद्भयधिकरणायोगोलकानुयोगिकल्लोभयाभाव- कूट-सच्वेनातिच्याप्तरभावात्‌। कूटपद -दानाच्च संयोग सामान्ये afe- त्व-विशिष्ट महानसौय-वह्भि-प्रतियोगिकल-हेत्वधिक रणोभरूत-पञ्मै- तानुयोगिकत्वोभयामाववक्वेऽपि वद्किल-विशि्ट-पव्धतीय-वङ्धि- प्रतियोगिकल-पन्तानुयोगिकत्वोभयव्वात्‌ पव्वतोय-वद्कि-सं- योगस्य तादटशणोभयाभावासच्वात्‌ न ताद सोभयाभावकूटवत्मिति न वह्किमान्‌ धूमादित्यत्रान्या्षिरिति | कैचिकत्त्‌ ASTHMA ATA TAT सम्बन्धेन यत्‌ ख- विशिष्ट-सम्बन्धितबविष्टो यस्तदन्यतर सम्बन्धेन प्रतियोगि-व्यधिकर- णोऽभावस्तव्मतियो गितानवच्छेदक-तत्कत्रमित्यथेः । (क) गगनत्व- विरशिष्ट-तादश-सम्बन्िनि गगने aaa यः कालिकसम्बन्धेन गगना- भावः स arerara प्रतियोगि-समानाधिकरण एवेति न तमा दाय गगनल्रस्यावच्छेदकत्व-चतिः।(ख)सन्तावान्‌ जातेरित्यतान्य- तर-सम्बन्धेन तादाव-समवायेन गुणकग्यन्य-सत्ताया असम्बन्धिनि गुणे सत्ताव-विरिष्ट-सम्बन्धिनि aaa योऽभावस्त्रतियोगिताव- च्छेद्कमेव गुणकम्यान्यसत्ताल्मिति नाव्यात्निरिव्याहुः | aefu a साधौयः; आकाशं शब्द्-समानाधिकरणए-बद्किमत्‌ शब्दादि त्यच,ग) (क) ` तादात्मव्रनिवेशसख फलमाह गगनवेत्यारिना। (सख) साध्य तावच्छेटकसम्बन्ध निवेशख फलमाह सत्तावानित्यादिना 1 ` (ग) वद्ित्येनेव ae: साध्यत्वे आकाशासंयुक्ताटतोयादिच्चणविनषटवङ्किग्यक्गौ अवच्छेदकत्व-निरुक्ति-प्रकरणम्‌ | ३९१ ब्यनियामक-संयोगेन साध्यतायामव्यापेः ; भवति fe शब्द्‌ समानाधिकरण-ताटशाभाव-प्रतियोगितावच्छछेदकं aad तच तादशसम्बन्धेन शब्ट्-समानाधिकरणए-वद्कित-विशि्ट-सम्बन्धिनि गगने बद्धौ च वत्तते यस्तादटृश-सम्बन्धन प्रतियोगि-व्यधिकरणो- ऽभावस्तव्मतियोगितानवच्छेद कमिति oat साध्यतावच्छद कीभरूत- च्य नियाम क-सम्बन्धेन गगने तदात्मान गगनस्य च सम्बद्धत्वेन तादय-गगनाभावस्य प्रतियोगि-व्यधिकरणएत्वाभावात्‌ | aa gaa येन wana ख-विशिष्ट-सम्बन्धि यद्यत्‌ तेन तेन ` सम्बन्धेन. प्रतियो गि-व्यधिकर्णो यस्तत्रिष्ठोऽभावस्तवग्मति- योगितानवच्छदक-तत्कल्मित्य्थैः। नच दरदं सन्धवम्मभेयत्वा- दिति समवायादिना साध्यतायां व्यभिचारिणि. सव्वत्रप्य पारि भाषिकावच्छेदकत्वं न स्यात्‌ | विषयितया कालिकेन वा सव्वत्व- विशिद्ट-सम्बख्िनि विषयितया कालिकेन वा प्रतियोगि-व्यधि- करणाभावस्याप्रसिदेरिति वाचं विषयिता सम्बन्धे निरुक्तप्रति- यो गि-प्रतियोगिकत्-ख-विणिष्ट-सम्बन्ध्यनुयोगिकल्ोभयाभावस्य सच्लादुक्तरोत्या ईश्वर-न्नानान्यल्ल-विशिषट-घटाभावे एव प्रति- योगि-वैयधिकरखस्य प्रसिदि-सम्भवात्‌ | साध्यतावच्छेद क-सम्ब- wa सम्बन्धितवं प्रतियोगिलच्च वाचयमिव्यग्रेतनच्चोत्तरलक्णभि- प्रायेण, अतो न तदिरोध इत्याहः (क) । ट्वनियामकसं योगेन गमनख्यासग्बद्धतया गगनाभावख प्रतियोगि-वैयधिकण्या- qratfuca अद शब्टेत्यादि। (क) आगे तन--म्रन्यद्य संकोचेनोत्तरलच्चश्याभिप्रायकत्ववणनद्ट्पासतरख- erage आ्राड्धरिप्युक्तस्‌ | ३९२ तत्वचिन्तामणौ श्रनुमानखण्डे ` नव्यास्तु वाकारो (क) व्यवख्ित-विकल्याथैः। तेन यत तादश्‌- प्रतियोगितावच्छदक्ते साध्यतावच्छंदक-सम्बन्धेन खं-विशिष्ट-सम्ब- alt safaswa तदवच्छिन्राभाववदसम्बद-ख-विशिष्टट-सामान्य- कलत्वमेवोपादेयम्‌ । यतर तु तदवच्छिन्नाभाववति साव्यतावच्छेद्‌क- सम्बन्धेन सम्बन्ित्रमप्रसिद्धं aa ख-विशिष्ट-सम्बनि-निषेत्या- त्यादि कभेवोपादेयम्‌ । तेन कालो घटवान्‌ काल-परिमाणादि- त्यादौ गगनत्व-विरिष्ट-सम्बन्धिनोःऽप्रसिद्धया तद वच्छिन्राभाववदि- त्यादि कभेवोपादेयम्‌ | सत्तावान्‌ भेयत्वादिल्यादौ तु सत्तालाव- feeannaafa सामान्यादौ समवायेन सम्बदलस्याप्रसिच्या सविगिष्ट-सम्बन्धोत्यादि-रूपमेवोपादटेयसिति । ` वसुतस्त्वित्या- रभ्य लक्तण-दइयभेव व्यवख्ित-वेकल्िकमेकः कल्पः श्रतएव भिलित्वेक-कल्पना-सचनाय ओष तदनतिरिक्तषत्तिलर्भिव्यु- क्तम्‌ । एवञ्च (ख) दूषणाभास-समाधानाभासा नादरणोया इति UTS: (म) | ` (क) fant अनवच्छेदृकतत्कत्वं वेति वाकार ara: | (ख) “gag? वाकार व्यवह्ितविकल्मा थ कत्वे चेत्यथैः। घटवान्‌ काल- परिमाणादिव्यादाववच्छेदकाप्रसिद्धिरूपदूषणभासः, तत्तदादिङतसमाधानद्छ्पख समाधानाभासो FA, वस्तुत जक्तरोत्याऽप्रसिङ्भावादहूषणद्धाभासत्वं तत्चहादि- सतसमाघानख चाभासत्वमप्रयोजकलत्नाहट्िति भावः| | (ग) असरेतनम्रन्ताविरोधद्पप्रकषन्नापनाय प्राह्धरि युक्तम्‌ | वस्तुतस्तु ताश प्रकषवन्तवेऽपि कालो घटवान्‌ कालप्ररिमाणादित्याद्दुरोैन प्रथमावच्छद्‌कत्वन्ना- नखानुमितिदेतुत्वावश्यकत्वे सत्तावान्‌ मेयत्वारद्ित्यत्न प्रथमनिरक्तावच्छेट्‌कत्वा- wag सत्तात्येऽच्तततया ae विनेव सत्ताचुभित्यापत्तिरित्यस्लरसः प्राषछरित्य- नेनाभिह्ित इति विभावनोयम्‌ | | अवच्छेटकत्व-निरुक्ति-प्रकरणम्‌ | २९२ प्रतियोगितावच््छेदकानतिरिक्-बत्तिलिसित्यचारुचिं प्रका- शयति “saug’fa तदवच्छिन्नाभाववदित्यादि-विवन्षणादेवे- aa: ^तुल्य-दत्तिकलवेऽपौ"त्यपिरम्धपगमे 1 तेन दित्वादि- वददिशिष्ट-धर्स्यापि विशेष्य-विशेषण-सम्बन्धेषु प्येप्तत्-स्वौ कारे नायं दोष इति सूचितम्‌ | श्रतेदं चिन्यम्‌ | हेतु-समानाधिकरणाभाव-प्रतियोगिताव. wea यदिषट-सम्बन्धि-निष्ठाभाव-प्रतियोगितानवच्छेटकं afsa यत्ाध्यतावच्छटकमित्युक्तौ विशिष्टस्यानतिरिक्कत्व-मते वज्किमान्‌ धूमादिल्यादाबव्यासिमंहानसौय-वह्किलस्य पारिभाषिकावच्छेदक- aa वद्धित्वे त्ख दाभावात्‌ ! न चावच्छेदकतं व्यासज्यव्रत्तोति तद - वच्छित्र-भेदो afea वर्तत एवेति वाचयं खरूप-सम्बन्ध-रूपावच्छे- दकस्य मैद-प्रतियोगितन प्रकत-लकरणेऽप्रवेशत्‌ (किन्तु पारिभाषि- कावच्छेदकभिन्रल्लेन)(१) (क) । तस्मात्तदघटितं यल्साष्यतावच्छद्‌- कमिति aay तदघटितत्वञ्च तदविषयक-प्रतौति-विषयवतं, भवति च वद्कित्वं महानसौय-वङ्किलाविषयक-प्रतोति-विषयः। ताटश-पारिभःषिकावच्छेदकता येन रूपेण तेन रूपेण तद विषय- कत्वं ar, तेन (a) agradtiaa-fatucaa वद्किलाविष- ~= न न ~ न ~ "~~ ~~~ ~~ -------~-------~--~- cee eee । ae १) ( ) fafa षाटोऽस्ि ग gee, wa तु किन्तु पारिभाषिकाव- wagnea’ दूत पाठः समोचोनतया प्रतिभाति। (क) सखद्ध्पसम्बन्धष््पावन्छट्‌कत्वमेय व्यासज्छटत्ति न तु पारिमापिकाव्च्छद्‌- कत्वमिति भावः| (ख) अन्यथा वद्धित्वदिषयकथ्रतोतेबे्रत्वाभिच्नमहानसोय-वद्कित्वविषयक- त्वेन afea मह्ानसौोयवद्धित्वाविषयकप्रतीतिगिषयत्वखानिन्वादहादिति भावः। | § 9 २९४ तच्चचिन्तामणौ अनुमानखण्डे यकष-प्रतील्या वद्ित्वस्य विषयो-करणाक्न वदङ्किलस्यतदघटितल- afta: | (क) यदि चैकमान-प्रतौतं विजातौयमङ्कर-इयं न परसख्रा- विषयक-प्रतौोति-विषय इति णएतदङ्करस्य तादाल्ममन साध्यतायां agra पारिभाषिकावच्छेद कत्वे wag तदघटिततवं तद्‌- विषयक-प्रतौति-विषयत्व-रूपं नास्तोति सम्भाव्यते तटा प्रकारता- सम्बन्धेन (ख) यचन्चावच्छिन-काथतातो यद्ावच्छिन्र-काय्येता भिन्ना (१) भवतौति वाचं, भव्ति fe एतङ्करल्व-प्रकारकल्वाव- च्छित्र-काय्यैतातस्तदङ्करत्व-प्रकारकत्वावच्छित्र-काय्येता भित्रा! विशेषणज्ञानस्य विशेषणतावच्छदक-प्रकारक-निश्चयस्य वा armada प्रमेय-घुमत्वादेरपि काव्येतावच्छेदकल्वं प्रसिदमिति मन्तव्यम्‌ | (र) दोधितिः। एवं ख-विशिष्ट-सम्बल्ि-निष्टाभाव-प्रतियोगितान- वच्छेद कावच्छेदयत्वं वोध्यम्‌ | 1 दौधिति-प्रकाशः | ~ far i 0 ननु प्रतियोगिता-धम्डिकोभयाभाव-विवच्ायां यदख्ान्युन- (क) नियत-ससूहधालम्बने मानाावाटखरस-ख्चनाय atest | (ख) प्रकारतायाः प्रकारतया निवेशे wrestlers प्रकारतासम्बन्वेनेतिः। (१) कायेतातो भिन्ना यङ्म्यवच्छिन्नकार्यैता दूति घ (२) यदुम्दवच्छिन्नविषयितातोभिन्ना यद्धन्द्ैवच्छिन्नविषयिता agar yaaa निर्क्ति-प्रकरणम्‌ | २९५ इत्ति-ध्चावच्छित्रलोकतौ सत्तावान्‌ जातेरित्यत्र सत्तालान्यनहत्ति- गुणान्यत्व -विशिष्ट-सत्तालावच्छयल्रस्य ससवाय-सम्बन्धावच्छित्र- त्स्य चव जाति-समानाधिकरणणभाव-प्रतियोगितायां सच्छाद्‌- व्या्िरत are “एवमिति । ख-विशिष्टे"ति, खं(क) साध्यताव च्छटकत्ेनाभिमतम्‌ । tag ताटृश-प्रतियो गिता-सामान्ये यदि- श्टि-सम्बज्धि-निष्ाभाव-प्रतियोगितानवच्छेद का वच्छेदयत्व-यत्सम्ब- न्धावच्छित्रतोभवाभावस्तेन ध्ेण तेन सम्बन्धेन व्यापकलत्मिति वोध्यम्‌ । शगुणान्यत्व-विशिष्ट सत्तावान्‌ जातैरिल्यादौ शगुणान्य- त्-विशिष्ट-सत्ताला खथ-सम्बन्ि-निष्टाभाव-प्रतियो गितानवच्छेदकं सत्तात्वादिकमेव,जाति-समानाधिकरणमाव-प्रतियोगिता-सामान्ये तदवच्छद्यलस्याभावादतिव्यासिरतः “a-fafae’fa 1 ख-विशि- टत्वं साध्यताबच्छदकतावच्छेदक-सखस्बन्धेन, तेन धूमवान्‌ वङ्क- रित्यत्र काल्लिकेन घटादेरपि धूमत्व-विशिष्टलात्‌ yaa विशिष्टस्य संयोगेन यत्‌ सम्बन्धि तत्िष्ठाभाव-प्रतियोगितानवच्छेदकं द्रव्यत्वं तदवच्छेश्यत्ामावस्य वद्िमत्रिष्टाभाव-प्रतियोगितायां सच्ेऽपि नातिव्यासि; । धूमवान्‌ वङ्करित्यादावतिव्या्ि-वारणाय सम्ब- fad साध्यतावच्छेटक-सम्बन्धेन वाच्यम्‌ । न च कालिक- सम्बन्धेन धूमत्व-विशिष्ट-सस्बन्िनि warel (ख) वत्तते योऽभावः वच्छिनच्न सामानाश्विकरण्यसिति वा वक्तव्यं इदन्तु कार्यत्वायैलन्तरयेपि सम्भवति। इतययधिकपाठः टिप्मनौ्मेण sea च पुस्तके | (क) पूव्वनलत्तणयोः wage पारिभाषिकावच्छेटृक परतया अत्रं ATA: wer -जिरासाधमाह सखमितोति | (ख) आखाद्ना क्रिया-परि्रहः। ace तच्चचिन्तामणौ AAAS संयोगावच्छिन्न-तगरतियोगितानवकच्ेद काप्रसिदधया कथमतिव्याि- रिति वायं घटाभावलादेरेव तथाल्लात्‌, घटाभावस्य संयोगाव- च्छिन्न-प्रतियोगिताकाभाव प्रतितोगितायां लाघवादभावत्वेनेवा- वच्छेदात्‌(क) | न चैवमपि तदवच्छे्यत्वा प्रसिद्धया कथमतिव्यासिः, घटाभावस्य भेद-प्रतियोगितायां घटाभावलावच्छित्रतस्य प्रसिदि- waa | ब्रतएव वङ्किमान्‌ धुमादित्यादावव्यासिने भवति तादृश्च-घटाभावत्वावच्छेदयत्वाभावंनेव लक्षणसमन्वयात्‌ | प्रतियोगि व्यधिकरण-पदमप्येतदथमेवाभावै देयम्‌ । अन्यथा संयोगावच्छित्र-प्रतियोगितावच्छदकमावरस्येव धूमत्व-विशिष्ट-स- ` म्वनि-निष्ठाभाव-प्रतियोगितावच्छेद कत्वात्‌ तदनवच्छेदकं घटाभा- वत्वादिकभेव वद्कि-समानाधिकरणाभाव प्रतियोगितायां तदवच्छ- wae स्वात्‌ धूमवान्‌ वङ्करित्यादावतिव्यासिः । प्रति- योगितावच्छदक-सम्बन्धेन प्रतियोगितावच्ेदकावच्छित्र-व्यधि- करणत्वं तदथः | तेनायं घटो घट-रूपादिव्यत्र समवायेन waza साध्यतायां घट्ठत्व.विण्दट्ि-सम्बयिनि घटे समवायावच्छिव्र- क्ञानाभावस्य विषयतया प्रतियोगि-समानाधिकरणत्वात्‌ सम्बन्ध- सामान्येन प्रतियो गि-व्यधिकरणोऽतोत-तत्तद्मयक्तिल्ावच्च्छिन्नाभाव- एव तम्रतियोगितानवच्ेदक-ज्नानत्रावच्छेयत्व-समवायावच््छित्र- लोभयस्य घटरूपवन्निष्ठाभाव-प्रतियोगितायां waa, वद्िमान्‌ धूमादिवयादौ संयोरीन साध्यतायां वद्कित्-विशिष्ट-सम्बन्ि-निष्ठो (क) संयोगेनाभावत्वावच्छिन्नाभावदख षटाभावत्वाद्यवच्छिन्नाभाव्सय च A wauagqerifefa भावः| श्रवच्छटकत्व-निरुकि-प्रकरणम्‌ । २९७ घटाभावः कालिक-सस्बन्धन प्रतियोगि-समानाधिकरण एदेति प्रतियोगि-व्यधिकरण-तादहणाभाव-प्रतियोगितानवच्छेटकं घटत्वं तदवच्छेदल्-संयो गावच्छित्रत्लोभयस्य धूमवत्रिष्टाभावःप्रतियोगि- तायाच्च Waa, (क) सत्तावान्‌ जात॑रित्यत सत्ताल-विशिष्ट- सम्बन्धि-निष्ट-प्रतियोगि-व्यधिकरणाभाव-प्रतियोगितानवच्छेटकं विश्ष्ट-सत्तातं तदवच्छेदयल्-समवायाव च्छिन्नत्वोभयस्य जाति- समानाधिकरणाभाव-प्रतियोगितायां स्व ऽपि च नासम्भवो- ऽव्यासिवा (ख) | (ग) च्यनियामक-सम्बन्धस्याभाव-प्रतियो गिता व च्छेद कत्वे स- aaa wae वह्किलादि-विभिष्ट-सम्बन्धि-निष्ठ-प्रतियोगि-व्यधि- करणशाभाव-प्रतियोगितावच्छेदकत्वात्‌ तदनवच्छेट्‌कावच्छेद्यत्वा- प्रसिदयाऽसम्भवः। मेयत्वाटेरपि पव्वेतादौ विषयिता-सम्बन्धा- वच्छत्र प्रतियोगिताकाभाव-प्रतियोगितावच्छेटकलत्वात्‌ 1 यदिच टत्वादययभाव-वद्िमटन्यतरत्वं वद्िमत्रिष्ठ-तादटण-भाव-प्रतियो- गितानवच्छदकं, afeafa संयोगेन समवायेन वा तदन्यतराभाव- (क) प्रतियोशितावच्छदट्कावच्छिन्नेत्यख व्यारृत्िमाद्ह सत्तावानित्यादि | (ख) सम्वन्धविशेषाविवन्तणे असम्भवः, प्रतियोगितावच्छेटकावच्छिन्ना विवत्तखे अव्याश्रिरिग्यथंः | (ग) साध्यतावच्छेदकसम्बन्बेन प्रतियोगित्वविवच्चणायोपक्रमते टन्त्यनिया- सकरेत्यादिना | टन््यनियामकसम्बन्धखाभाव-प्रतियोगितानवच्छेटकत्वे वच्छमाखण- रीत्या मेयत्वादेः प्रतियोगितावच्छेद्‌कत्वास॒म्भवेन मेयत्वाटेरेव तादशानउच्छेट्‌कतया तदटवच्छेद्यतख ससवायाद्िना मेयसामान्याभाव-प्रतियोगितायां प्रस्ड्ा न सम्भव सम्धावनेत्यनो इत्यनियामक सम्बन्धखाभावप्रतियोगिवावच्छे टृकत्वोत्क ATT | ३९८ त्छचिन्तामणौ भ्रनुमानखणर्ड wa sfa तवरतियो गिताया लाघवेन वद्किम्तेनैवावच्छेदात्‌ (क) | विषयितादि-रूप- (१) व्यधिकरण-( ख )-सम्बन्धावच्छिनि- तदभाव-प्रतियोगिताया रपि वह्किमच्च-ङदत्वाभावत्वादिनेवा- awe तदवच्छेयत्च्च भेद-प्रतियौगितायामेव प्रसिद्वभिति विभाव्यते azisaara विरहेऽपि धूमवान्‌ वङ्करित्यादावतिव्याि- CAVA कदलाद्यभाव-धूमवदन्धतरलस्यैव धूमवन्निष्ठाभाव- प्रतियोगितानवच्छेदकत्न तदवच्छित्रल-संयोगावच्छछिन्रलोभया- भावस्य वद्किमन्निष्ठाभाव-प्रतियोगिता-सामान्ये स्वादतः प्रति- योगित्लसपि साध्यतावच्छेदक-सस्बन्धेन वाच्यम्‌ । TAY धुमलत्व- विशिषट-सम्बन्धि-निह-तादश्ाभावोय-संयोगावच्छित्र-प्रतियोगि- ताया अनवच्छेदकं धुमत्वायोगोलकाद्न्तित्वादि तदवच्छेव्यलस्य ताहश-प्रतियोगितायां सच्वादेव नातिन्या्चिरिति। ननु तथाप्यव्या्षिः कालो जगदाधारः काल-परिमाणात्‌ (ग) sated सव्येवन्नित्यसविषयकत्वात्‌ (2) ( इत्यादौ ख-विशिष्ट- सम्बन्धिनि महाकाले Satna ) च तेन सम्बन्धेन प्रतियोगि- (क) संयोगेन wanda वा तदृन्यतराभावसखय वङ्किमन्त्रावच्छिन्नराभाव-समने- यत्यादिति भावः| (१) eu द्तिनास्तिष) (ख) यद्यपि ताद्ान्यतरख विषयितया ara सित्वेन विषयितया afte करणत्वासश्धवस्तथापि व्यधिक्ररखत्वमत्रटृन्य नियामकत्वष्पमभिप्रेतसिति भावः | (ग) प्राचां मते fara कालोपाधित्वेन कालत्वारिद्युक्तौ व्यभिचारः सखाट्‌तः कालपरिमारणादिन्यक्ते नव्यमते कालपरिमाणपटं सहाकालपरिमाखपरं अन्यथा तन्ते जन्य द्रव्यस्य कालो पाधित्वेन तत्र व्यभिचार प्रसक्तिः स्यादितिभावः | (२) ( ) एतच्धिद्कधितस्यले “इत्यत्र कालिक-विषयि तासम्बन्धाभ्यां शाष्यतायां अवच्छेटकल-निरुक्ति-प्रकरणम्‌ | ३२९९ व्यधिकरणस्याभावस्याप्रसिः। न च महा-कालान्यत्र-वि- शिष्ट-घटादयभावस्य दैश्वरज्नानान्यतल-विशिष्ट-घटादयभावस्य वां तथालान्रात्या्िरिति वाचम्‌ । तथापि महा-कालमात-बत्ति- विशेषण्ता-विशेषेणए ईश्वरन्रान-ठत्ति-विषयिता-विश्षेणए च साध्यतायामव्या्ेरपरिहारात्‌, तेन सम्बन्धेन महा-कालान्य- तल्-विशिष्ट-घटाधिकरणस्याप्यप्रसिद्ेरिति। चेत्र ख-विशिष्ट- सम्बन्धि-निष्ठाभाव-प्रतियोगितायां यदस््ावच्छित्रत्-यत्‌-सम्ब- न्धावच््छित्रत्लोभयाभावो हेतु-समानाधिकरणाभाव-प्रतियोगि- ता-सामान्ये तदख्मावच्छित्रत्-तव्सम्बन्धावच्छन्नरलोभयाभावस्य विवचितल्लात्‌। भवति हि८क) सव्वै्र-विशिष्ट-सम्बन्ि-महाकाल- नि्ठ-समवायादयवच्छिन्न-प्रतियोगिताक-वटाभावादि-प्रतियोगि- तायां सव्व॑त्रावच्छेव्यत्व-कालिक-सम्बन्धावच्छिव्रत्लोभयाभावः काल-परिमाण-समानाधिकरणाभाव-प्रतियोगितायामपि तद्‌- भयाभाव इति नाव्यासिः । घूमल्-विशिष्ट-सम्बस्ि-निष्ट-ताटटशा- भाव-प्रतियोगितायां धुूमलत्वावच्छद्त्-संयोग-सम्बन्धावच्छित्न- त्वोभयाभावस्य सच्वेऽपि वह्कि-समानाधिकरण-तादटशाभाव-प्रति- योगितावां aguawara धूमवान्‌ वद्करित्यादावतिव्यासिरिति क्तं पल्ल वितेन | तेन सम्बन्धेन जग्दाधारत्वविशिषटमहाभाले सब्यत्विशिदसम्बज्धिनि Sac नादौ दति पाटो aaa घ पुस्तके । CH MY जगदाघारत्वं शब्यैवत्वद््पमेमेत्याशयेना द सब्धत्वविशिरत्यादि | एतेस प्ूैपक्ते जगदा धारत्वसाध्यकेऽव्याप्निरुक्ला सिद्धान्ते Tareas sata: ufegafa शड्काजिरस्तेति भावः ॥ ६०० तच्छचिन्तामणौ अनुमानखररे दौधितिः। तादृश-प्रतियोगिताश्च विशिष्यो पादेया नातो गुरो- रव च्छेद कत्वं विना दुव्वंचत्वम्‌ | etfufa प्रकाशः। ननु प्रभेय-धूमवान्‌ वदह्करिव्यादौ प्रमेयधूमल्रे गुरुधन्-ख- विशिषटव्यादि-पारिभाषिकावच्छेदकत्व-लक्षणमव्याप्तं ख-विशिष्ट- सम्बन्धि-निष्ाभावःप्रतियोगितानवच्छेदकेत्यत तादृश्-प्रतियोगि- तावच्ेदक-प्रतियोगिक-भेदस्यातिप्रसच्कतया (क) तादृशप्रति- यो गितावच्छेदकल्वावच्छछिन्न-प्रतियोगिताकमेदस्य विवत्तणौ यत्वेन परमेय-धूमल्वविशिष्ट-सम्बन्धि -निष्टाभाव-प्रतियोगितावच्छेद कल्वस्य धूमल-विशिष्ट-सम्बन्धि-निष्ठाभाव-प्रतियोगितावच्छेद कल्व लघु रूप-समनियतस्य गुरुतयानवच्छेद कत्वात्‌, एवं प्रमेयवह्निमान्‌ मादित्य प्रतियो गिता-घन्िंकोभयाभाव-( ख )-लच्चणमव्या, प्रमेय-वह्किल-विशिष्ट-सम्बन्धि-निष्टाभाव-प्रतियो गितावच्छेदकत्वस्य गुरुतयाऽभाव-प्रतियो गितानवच्छेद कत्वेन ˆ ताद श-प्रतियी गितानव- च्छछेरकावच्छदयत्वस्याप्रसिद्धरत are “aven’fa । तथाच प्रभेय- वङ्िल-विशिष्ट-सम्बन्धि-निष्टाभावोया या या प्रतियौगिता- तत्तदवच्छेद क-मेदकूट वदेव तादृशनवच्छदकं प्रसिद्धमिति ना- (क) तादश प्रतियोगितावच्छेटकेपि यत्‌कि्चित्ताद गावच्छेदकभ दृस्त द्ति- ATT: | (ख) suararaafeafaaer: | भ्रवच्छेदकत्व-निरुक्ति-प्रकरणम्‌ | ४०१ व्यासिः। एवं पारिभाषिकावच्छेद क-लक्तणमपि प्रमेय-धूमलादौ ज्रेयमिति (१) 1 नच तादटयावच्छेदकशेव विभिष्य वक्तसुचितमिति वाचम्‌ | एक-प्रतियोगिताया अपि नाना-तदवच्छेद काङ्को कारात्‌, नानाव- च्छटकानां विशिष्योपादाने गौरवात्‌, तव्रतियोगितावच्छेदकते- नोपादाने च लाघ्वादिति। भ ~~~ दौधितिः। | प्रतियोगित्वं सम्बज्ित्वञ्च साध्यतावच्छेदक-सम्ब- aq वोध्यम्‌, अतो न सम्बन्-मेदमादाय दोषः | दौधिति-प्रकाशः । ^प्रतियो गिल "सिति, प्रतियोमिता-धन्मिकोभयाभाव-विव- [य खं-विशिषट-सम्बन्धि-निष्ाभाव-प्रतियोगिलं साधष्यतावच्छद- क-सम्बन्धेनेव वाचयं, नतु पूव्बे्रापि, तत्र॒ साध्यतावच्छेदक-सस्ब- aa प्रतियो गि-व्यधि कर णत्वेनैव स्बन्ध-मेदसमायाय दोषाभावात्‌ व्या्त्ति्ु तद्वगाख्यानावसर एव प्रपञ्ितेति नेह प्रस्तूयते, एवम्‌ उत्तरतापि | “सम्बन्िलं" ख-विशिष्टि-सम्बज्धिलम्‌ । प्रतियोगि- लस्य चरमोक्त्वेऽपि प्रतियोगिलस्याव्यवहित(क)लत्षण एव fax- षण(ख)दानात्तस्य प्रथमं निर्देशः । सस्बन्ित्वस्य लचण-दयेऽपि 1 (९) मेयसितोति = | (क) उभयाभावघटितेत्यथः। (ख) साध्यतावच्छेटकसम्बन्ध!वच्छिद्धत्वश््पपिरेषख मत्ययः | ५.१ ४०२ त्छचिन्तामणौ अनुमानखण्डे विगेषर-दानात्तस्य aed निर्देशः ¦ अभावे प्रतियोमि-वेयत्धिक- weg “वस्तुत स्तवि” त्यारभ्य-लच्ण-तय एव देयसित्यभि प्रायेण aa चूव्यपच्समाघानयोरप्यवतारणौयलवेन च तस्य चरमं निर्देशः | नाम दोधितिः | कालिक-विशेषरता-विशे्ेख च साध्यतायां ate- श-प्रतियोगितावकच्छेदकत्वमनिलय-तत्तद्याक्तिले प्रसि- aq अभावश्च प्रतियोगिं-व्यधिकरणो बोध्यः | दौधिति-प्रकाशः। ननु कालो घटवान्‌ कालपरिमाष्णदित्यत्र कालिक-सम्बन्धेन घटल -विशि्टि-सय्बस्ि-नि-प्रतियोगि-व्यधिकरणाभाकौय-कालि- क-सम्बन्धावच्छिन्न-प्रतियोगितावच्छेद काप्रसिद्धया तदनवच्छेकाव- च्छेदयत्वमप्रसिदमत are, “कालिकेति | “afaa’fa, अतोत- तत्तदटब्यक्तित्लावच्छिन्नानधिकरणं ख विशिष्ट-सस्बन्धि-( वत्त मान- क्रियात्मक) (१)खरण्डकालो पाधिरेव तन्रिष्ट-ताटशाभाव प्रतियोगि- तावच्छेद कं तन्तद्टव्यक्तितलमिति नागप्रसिदधिः। कालो जगदटाघारः कालपरिमाण्णदि यतर तु gata दिश(क)लचणं सङ्मनोयमिति। “gulag” aa प्रतियोगितावच्छेदकावच्छिन्नस्य यस्य कस्यचित्‌ तत्छामान्धस्य वा प्रतियोगिता वच्छेद क-य क्किचिद वच्छिन्नस्य वाऽन- धिकरण न वायम्‌, ata धूमवान्‌ बद्धरित्यत्रातिव्यासिः, धूमवतो (१) ( ) चिद्धित फटोनास्ति च, (a) सख-विशिर-सम्बज्धिःनिष्टाभाव-प्रतियोगितायासित्याद्यप्दर्थिंत!दरेत्यर्घः | ्वच्छेटकत्व-निर्क्ति-प्रकरणम्‌ | ६०३ ऽपि यक्किचिदुमव्यक्चनधिकरणत्वेन तहत्ति-धूमाभावस्य प्रति- यौ गि-व्यधिकरगत्वात्‌ ताद्टश-प्रतियोगि-व्यधिकरणाभाव-प्रति- योगितानवच््छेदक घटाभावत्वावच्छेयत-घरितोभयाभावस्य ताह श-प्रतियो गितार्थां स्वात्‌ । दितौये द्रव्यतल्लाभाववान्‌ quarfe- त्य दावव्याधिर्मुणत्ववन्निछाभाव-प्रतियोगितावां गुणत्वाभादत्वा- वच्छ्त्रायां वप्रतियोगितावच्छटकावच्छिन्न-सामान्यानधिकरण- द्रव्यत्वाभाव-सम्बन्धि निष्ठाभाव-प्रतियोगितानवच्छेट क-गुणत्वाभा- वत्वा वच्छद्यत्व -ताटह प सम्बन्धावच्छेयत्वोभय-सचात्‌ | गुत्वा भावाभाववतोऽपि qua नित्यतवर्धदि-दिश्ष्ट गुण्लाभावात्क- प्रतियोगितावच्छट्‌ कावच््छिन्र-प्रतियोग्यधिकर्त्वात्‌ | नित्यला- दि-विश्षटि-गष्त्स्य निलवत्वादि-विखिष्ट-गुखताभावाभादाव्म- कस्य गुणत्वान तिरेकात्‌ । ठनौये yaar वद्करित्यचातिञ्यासिः धूमत्व-विभिष्ट-सम्बन्धिनो धूमाभाववत्यव्वेतादेरपि (१) घूमा- भाव-प्व्वत-भिन्रतल-प्रकारक-प्रमा-विषयला(र)भावान्यतरत्वाव- {च्छन्न-प्रतियोगिताकाभावत्व-रूप-यत्कि्ित्‌-प्रतियो गितावच्छेद- कावच्छिद्-सामान्यानधिकरणत्वात्‌, तादृणमभाव-प्रतियो गितनव- wei घटाभावत्वादि कमेव, तद वच्छद्यत्व-संयोगावच्छिन्रत्रोभया- भावस्य बह्कि-समानाधिकरण-तादटशणाभाव-प्रतियोगितायां Tare | fag ताहग्-सम्बन्येन याट य-प्रतियो गितावच्छद कावच्छिन्नान- धिकरणतल्ं ख-विशि्ट-सम्बन्धिनिस्तादटण-प्रतियोगितानवच्छद कलं (१) धूभाभाववतः पव्चेतःरेरपीति ब। (२) विशेष्यतया इति घ) ४०४ त्च चिन्तामणौ अनुमानखर्ड वाय॑ तेन नातिव्यास्यादि-दोषः । एतस्य aratag (क) aa- चणावसर एवानुसन्धया | दौधितिः। न च मौलमिदमौयञ्च प्रवियोगि वेयधिकरण्य- मनुपादेवं, संयोगत्वादावच्छिन्नाभाववति संयोमलादि- विशिष्टस्य हत्तेगृणादि--निष्ठाभाव-प्रतियो गितावच्छै- द कद्रव्यत्वल--द्रव्यमाच -सभमेतत्वायवच्छिन्नाभाववति चाहत्तेरव्याप्नातिव्याप्तोरनवकाशादिति वाच्यं धूमवान्‌ वङ्केरिव्यादावतिव्यपिः, न दयुत्पत्तिकालावच्छेदेनापि महानसादौ किञ्चित्‌ संयोगेन वर्तते येन वह्किमदयो- गोलक-निष्ठाल्न्ताभाव-प्रतियोगितावच्छेद कायोगोल- काठत्ति-द्रव्यत्वायच्छित्राभाववदहत्तिलं धूमत्व-विशि- टस्य सस्माव्येत | टोधिलि-प्रकाणएः | “मौ लं” सरूलो पात्तम्‌ | ^इटमोयम्‌”अवच्छेद क-लच्रे प्रविटटम्‌ | ननु सौख-प्रतियोगि-व्यधिकरणत्वानुपादाने इदं संयोगि दरव्यला- —. (क) Jaawuat सःध्यतावच्छेट्‌क सम्बन्धेन प्रतियोगिवेयधिकर यख ट- तोयलन्वखे प्रतियोगितायां साध्यतावच्छेर्‌कसम्बन्धावच्छिद्नत्स्य व्याटत्तिरि- £, त्थः | अवच्छद कत्व-निर्क्ति-प्रकरणम्‌ | ४०१ दिव्यादावव्याश्चिरत आह “संयोगतवे°ति। संयो गल्वस्य द्रव्यल-स- सानाधिकरणाभाव प्रतियो गितावच्छद कल्वेऽपि तदवच्छित्राभाव- वति संयोगत्व-विश्िष्टस्य सम्बन्धत्वात्‌ संयोगत्वस्य न पारिभाषि- कावच््छेदकत्वं (१) ताटटश्च्चावच्छदकं (२) गगनत्वादि कभेषेति तङ्धिन्रलस्य dana स्वात्राव्यासिरिव्यथः | इदमौय-प्रतियोगि- . वैयधिकरण्यानुपादानेऽपि (३) संयोगो सच्छादित्यत्रातिव्यािं fac स्यति “गुणादो"ति। संयोगल्रावच््छिन्राभाववति संयोगल-विशि- टस्य सम्बत्वेऽपि गुणादि-निष्टाभाव-प्रतियोगितावच्छेद कौ भ्रूत- द्रव्यतलत्वावरच्छिन्राभाववत्यसम्बद्त्वात्‌ संयोगत्वस्य पारिभाषिकाव- च्छदटकत्वा(४)-त्रातिव्यासिरित्यथेः। सकल-द्रव्य-ठत्तिल-घटितं द्रव्यत्वं नावच्छेदकमतो द्रव्यमात्रे"ति द्रव्यान्यासमवेतलाव- faq: | संयोग-प्रतियो गिकाभावमादायाप्यतिव्यासिं वारयति (दरव्यमावेश्त्यपि कित्‌ | अवच्छेद क-लक्षणे तत्पदं प्रवेशएयितुम्‌ are “धूमवान्‌ वङ्के”- रिति) अचातिव्या्ि(५)वारणणय-तत्पद्‌ दत्ते मूलेऽप्यव्या्ि-वार- णाय तत्पदं दत्तमिति भावः। तदेव दशयति “a डौ"ति, wa वान्‌ वद्करित्यत्र वद्कि-समानाधिकरणाभावोय-संयोग-सम्बन्धाव- च्न्नप्रतियोगितावच्छेदकं यदयत्‌ उत्प्ति-कानावच्छेटेन तत्तद- (१) पारिभाषिकमषच्छेटकत्वसमिति घ) (२) ताटशावच्छेद्कभिति = | ३) बैयधिकरण्याट्‌नेपि इति ध। ( (४) अवच्छेदकत्वेन तद्धिद्धत्वाभावा इति ध) (५) तथा धूमवान्‌ वद्धेरित्यत्रातिव्याश्चि दति a | Bog तच्छचिन्तामणौ श्रनुमानखण्डं वच्च्छिन्नाभाववति धूमल्व-विशिष्टस्य सच्छात्‌ धूमत्वस्य पारिभाषि- कावच्छेटकत्वमनुपपन्नभिति तादशवच्छेदकं गगनलत्वादिकभेव afsaae धूमत्वे सत्वादतिव्यािरिव्यथेः । “येने"त्यादि। यदि च यक्किच्चित्संयोगेनो त्म्तिकालेऽपि वत्तते(२) तदायोगोलकाहत्ति- दृव्यत्वावच्छिन्नाभाववदटयोगोलकाद्येव स्यान्न तु धूमवत्‌ येन (४) da धूमल्-विथिष्टस्यासम्बइत्वात्‌ धूमलत्वस्या वच्छेद कल्वं स्यादिति . भावः| “जअ्रयोगौलकाहत्तिद्रव्यत्वे°ति अत द्व्यत-पदं संयोग-सम्ब- न्धेनायोगोलकाहत्तित्वस्य संयोगावच्छिन्नायाशच प्रतियोगिताया अ- वच्छेद कत्व-लाभाय | “^तदवच््छत्राभावव{दत्यादित्यादि-प्रथम- विवकच्छायां प्रतियोगिता-धञ्धिकोमयाभाव-विवन्षयाच्ातिव्यास्िः। प्रथमे गगनल्वरूप-तादृशावच्छेद कं प्रसिद्धं wea धूमत्वे Tala | ana धुमल्व-विश्िष्ट-सम्बन्धि-निष्टाभावस्य संयी गावच्छिन्र- प्रतियो गितानवच्छेदकं घटाभावत्वं संयोगावच्छिन्र-प्रतियोगि- ताया लाघवेनाभावत्वेनेवावकच्छछेदात्‌ तदवच्छेद्यत्वस्य मेद-प्रति- योगितायां प्रसिद्वस्य संयो गावच्छेद्यत्व-तद वच्छदत्वोभयाभावस्य तु-समानाधिकरणए-तादृशणाभाव-प्रतियोजिता-सामान्ये सत्वात्‌ । मष्यम-विवक्तायान्तु नातिव्यािः ग॑गनत्व-विशिष्ट-सम्बन्ध्य- प्रसिद्धया गगनलत्स्य पारिभाषिकावच्छेदकलासम्भवात्‌। किन्तु संयोगेन साष्यतायामव्यािः, तादश-पारिभाषिकावच्छेदका- प्रसिद्धरिति। नच प्रथम-विवच्छायां कथमतिव्या्षिः ₹ईतु-समा- [1 (३) यदि किचित्‌ संयोगेन उत्मर्तिकालावच्छेदेनापि aaa दूति | (४) येनेतिनास्ति घ। अवच्छेदकत्व-निरुक्ति-प्रकरणम्‌ | ४०७ नाधिकरणस्यायोगोलकसेदाभावस्य प्रतियोगितावच्छेटकं यदयो- गोलक-मेदलं तदवच्छिन्नाभाववत्ययोगोलके धूमल-विरशिष्टस्या- सम्बन्धत्तन wag पारिभाषिकावच्छदकल्वादिति वाचं प्रति- योभि-वेयधिकरखयानुपादाने areas साध्यतायां wHatawa तदवच्छिन्नाभाववत्म्बद-खविशिष्ट-सामान्यकल्रन पारिभावषि- कावच्छेद काप्रसिद्धााऽव्यास्ि-मयेन प्रतियोगितायां साध्यतावच्छे- दक-सम्बन्धावच्छिन्रतस्य विवक्णौयत्वात्‌ संयोगावच््छिन्नप्रति- योगितायां wate मैदलत्वस्येवावच्छेदकतेनायोगोलकभेद लस्य(१) प्रतियोगितावच्छेद कत्वाभावेऽप्यतिव्याप्तेः (2) स्वादिति । ag- तस्तु अ्रयोगोलक-मेदस्य कालिक-सम्बन्धावच्छिन्र-प्रतियोगिताकौ- ऽभावः (३) कालेऽयोगोलकावच्छटेन add इत्यविवाद्‌ं जन्यमात- wa कालोपाधित्वाच्च (४) पव्वैताद्यपि तादृाभाववदेव (५) aa च धूमत्रविगिष्टस्य सस्बदत्वात्‌ | साध्यतावच्छद क-सम्बन्धावच्छिन- प्रतियोगिल्-विवक्षणेऽप्यतिव्यापिर्ुसदरेषेति, तथाचातिव्याि-वार- णाय इदमोय-प्रतियोगि-वेयधिकरण्योपादाने कपि-संयोगौ एनचवा- दित्यादाकव्यासिः,एतच्च-समानाधिकरणात्यन्ताभाव-प्रतियोगिता- वच््छद क-कपि संयोगत्वावच््छन्न-प्रतियोगिताक-प्रतियो गि- व्यधि- व्यधिकरणाभाववति कपि-संयोगत्व-विशिष्टस्यासम्बदत्वना वच्छद्‌- (१) wea दति म । (२) प्रतियोगितानवन्छेट्‌कत्वनातिव्याप्रेरिति a | (३) प्रतियोगिताकाभावःषश्तिष| (४) चकारो नास्तिग) (५) तादटगभाववटेव ofa 7 | & णद तत्चिन्तामरौ अनुमानखण्डे क-लक्षणक्रान्तल्वात्‌, एवञ्चाव्या्चि-वारणाय मौलस्पि प्रतियो- गि-वेयधिकरख्यसुपादटेयमिति ara: | [1 टोधितिः। प्रतियोगितयोरेक-सम्बनस्धावच्छिन्नत्वस्य विशेषण- ता-विशेषावच्छिन्नत्वस्य वा विवक्षणे पुनरनुपादेयमेव प्रतियोगि-षेयधिकरण्य-दयम्‌। यचाधिकरणे व्यभिचा- रस्तरन्यत्वत्व--तदन्यत्व-प्रकारक--प्रमा-विषयत्वत्व-सा- ध्यवत्व-प्रकार क-प्रमा-विषयत्वत्वादौनां साध्यतावच्छै- द्‌ क-विशिष्ट-साध्यवच्िष्टायन्ताभाव-प्रतियीगितानव- च्छेद कत्वात्‌, हेतुतावच्छेद क-विशिष्ट-हेतुमतरिष्ठाभाव- प्रतियोगितावच्छेद्‌ कत्वाच्चातिव्याप्रेरनव काशान्‌ | दोधिति-प्रकाशः। ^प्रतियो गितयो"रिति । डहतु-समानाधिकरणाभाव-प्रतियो- गिता-ऽवच्छेद कलक्तणएनिविष्टाभावप्रतियोगितयोरित्यथः | तथाच हेतु-समानाधिकरणाभावोय--यव्छब्बन्धावच्छिन्न--प्रतियोधिताव-- Sea यत्‌ तत्छग्बन्धावच्छ्छिन्न-तदवच्छिन्र-प्रतियोगिताका- भाववदसम्बद-सख-विशिष्ट-सामान्यकं यत्तत्‌ पारिभागिकाव- च्चटेदकमिति ! एवमन्य-लच्णेऽपि योज्यम्‌ । धुमवान्‌ वङ्करि- त्यादौ ₹हेतु-समानाधिकरणाभावोय-सखरूप-समभ्बन्धावच््छिन्न-प्रति- योगितावच्छदकम्‌ अयोगोलक-मैद लवं तदवच्छिन्न-तत्सम्बन्धावच्छि- अवच्छेदकत्व-निरुति-प्रकरणएम्‌ | ४०९ त्र-प्रतियोगिताकामाववव्ययोगोलकै धुमत्व-विशिष्टस्याक्षग्बला- च्रावच्छछदकत्व-चतिः | यच्च-तच्चयौरननुगमात्‌ विश्िष्यतत्तत्छम्बन्धानां नितेशे विशेषरणता-विशेषस्यापि निवेशात्‌ तज्रिवेशाटेव सामच्स्ये सम्ब- न्धान्तर-प्रवेशो व्यथ दत्याश्येनाह “विशेषता विशेषे”ति, जाति- मान्‌ भावलादित्यत्र भावल्व-समानाधिकरणाभावोय-विशेषणता- विरेषावच्छ्छिन्न-प्रतियोगितावच्छदकं जातिमन्छ-प्रकारक-प्रमा- विशेष्यत्वत्वं तदवच्छिन्नाभाववति समवायेन सस्वदत्वस्याप्रसिद्धया जातिरस्य पारिभाषिकावच्छेदकत्व-चतिरतो मध्यम-प्रकार- aaa प्रतियोगि-वेयधिकरखयानुपादानेऽप्यत्तिव्यासि (१,वार ण- प्रकारं दशयति “aq त्यादिना ¦ घटत्ववान्‌ (घट-तद्धिन्नान्यतरत्वा- दित्यच व्यभिचार-निरूपकाधिकररणन्धयत्वादेः साध्यवन्रिष्ठस्य घटता कस्याभावौय-विरेषरता न सुम्भवतोत्यतो ) (२) ज्ान- विषयतानिरूपित-विषेप्रणता-विशेषम वलम्बातिव्यात्ि-वारणमाह, ^तद्न्यल-प्रकारके*ति। लाघवमभिप्रेत्याह, (कः) “ata "ति | (१) अद्ुपादट्नमेऽपि व्यभिचारिण्यतिव्याग्रि दति | (२) ( ) fafeawa ^घटतदूमेटान्यतरत्वादिव्यत्र घटभेद्त्मकव्यभिचार- निष्पकाधिकरणएान्यत्वस्य साध्यवन्निष्सय (खडः षटात्सकखाभावोयविशेषख्तान सव्वसमातेत्यतो” इति पाटो वर्तेते घ पुस्तक | =~, AR (क) तटृन्यत्वत्वादेमेदघरिततया aga त्याटेस्तद्षटितत्वादिति मावः) (सख) घटभेदमेट्स्ाधिकरख्ख्वदूपतय घटास्मकत्व, तश्यातिरि क्रतवे वद्भदो- sufafca cae कमेण भेदानन््यं खादतो घटपटाद्भिदटेन नानेति feat बर्तते घ FAS | ५. 8१० AGAMA WAAAY ` eifafa: | तथा च वबिङैषरता-विशेषवच्छिन्न-यद्म्ड-विशि- एट-सव्बखि-निष्टाभाव-प्रतियोगितानवच्छद्‌ कादच्छेयलं तच्छम्बग्धावच्छिन्न-साघन--समानाधिकरणालयन्ताभाव- प्रतियोगिता-सामन्ये ara साधने धडम्ध-विशिष्ट- सामानाधिकरण्यं व्याधिरिति परव्थवसितोऽर्थः | दोशधिति-प्रकाशः | (कः) यद्श्च-विशिट-सम्बन्धि-निहाभावोय-विशेषबणता-विशे- पावच्छछित्र-प्रलियोगितानवच्ेटकं हेतु-समानाधिकरणाभावोय- विरेषण ता-विशेषावच्छिन्न-प्रतियो गितावच्छेदकं तदन्य-धन्चवक्छं व्याप्रकत्वसिव्येवं मध्यमः-प्रकार पथ्चवसितेऽ्थे कालो घटकान्‌ काल-परिमाणादिल्यवराव्यास्िः(ख) तादृश-पारिभाषिकावच्छेटका- प्रसिदेः, महाकालान्यत्व विशिष्ट-घटत्वादौनां(ग) प्रागुक्तरोत्या(१) ननन ०१०० १००४ (१) प्रायुक्तयुक्तया दति s | (x) रोधितौ इितौयलच्छशं प्ररित्यज्य दतोवलक्षखपरिव्कारे बौजमष् aeaateat | (ख) wecewaga गरगनाटेरद्तित्वे sfea went, wefaaud Wye वच्छेटककालिकसम्बन्धेन गमगनत्वविरशिदटसम्बन्धिनोऽप्रसिद्धया गगनत्वादे स्तथात्वासम्भत्रात्‌, हेत्तित्वपक्ते ताटशसब्बन्धिनः प्रसिद्धावपि तद्धिटाभावीयतादश- प्रतियोगिता नवच्छेद्‌कत्वख हेतसमानाधिकरणाभागोयतादशप्रतियोगितावच्छेट्के- $सम्भव्टिति ata: | (ग) महाकालौोवयविशेषावच्छिन्नसाष्यकस्थलोयाव्या्िष्ध्परीव्येत्यर्थः | अवच्छेटकत्व-निरुक्ति-प्रकरणम्‌ | ६११ ताष्ृश्लासम्धवात्‌ | (क) एवं समवायेन गगनादेरपि धुम-व्यापक- afta: समवायेन मगनल-विशिष्ट-सस्वन्ध्यप्रसिदधया गगनला- देरपि तादृशणवच्छटकत्वाभाकात्‌ (१) अतः प्रतियोगिता-धन्धि- कोभयाभाव-विवच्णभेव ae प्रकारं साध्यतावच्छेटक-सम्ब- न्धावच््छित्रत्वांश-परव्यागेन परिष्कुर्ते “तथाति, विशेषण्‌ ताविशेषस्य लक्षण-घटकत्व इत्यथ: । “aga’fa, यो war: साध्यतावच्छेद्‌क-रूप-ध्मः, “तत्सम्बन्धावच्छिन्ने"ति विशेषण्ता- विशेषावच्च्छि्रेत्यथं; | धूमवान्‌ वद्केरित्याटौ वद्कि-समानाधि- करण Bea प्रकारक प्रसाविषयत्वाभाव-प्रतिवोगितायां धूमत्व- विशिष्ट-सम्बन्धि -जिष्टाभाव-प्रतियो गितानवच्छटकोसूतधूमवच्च- प्रकारक-प्रसा-विषयत्वत्वावच्छचलाभावादतिव्याशिरतः “सा मान्य” इति | इल्यच्च धुम्नवच्छ प्रकार क-प्रमा-विश्ष्यत्वादयभाव(र) प्रदियोगितायां तदवच्छद्यत्वाभावस्यासन्वादरेव नातिव्याञ्चिः | (ख्‌) कालो-घटवान्‌ काल-परिमाणादित्यादौ तु कालान्यल- (9) पारिभा्षिकावच्छेद्‌कत्वाभावादिति = | (₹) विषयत्वाभाव इति घ। (क) ननूपदशितरीव्या घटवत्‌ कालपरिमाखणद्त्याटो तदबच्छिदधेत्यादि. प्रयसप्रसारावरलम्बनेनान्यनं सध्यसप्रकारे वावपभाव cara are एवसिनि। (ख) wa रिरेषणताविशेषावच्छिन्नत्वानवेशेऽपि हेतुमचिष्टाभावप्रतियोगिता- सामान्ये तादश्ानवच्छेट्‌कावच्छिद्त्यविगेषस्दतातिशेपावच्छिद्धत्वोमयाभ1वनिवेश्‌ एवोचितः सिङ्ान्तलच्चणे प्रतियोगिताधभ्सिद्धोभयाभावनिरे रावदित्यत are ae इत्यादि! ४१२ तच्वचिन्तामणौ अनुमानखर्डे ` प्रकारक-प्रभा-विषयत्वाभाव-प्रतियोगिता arent (क) प्रसितिं areata: (ख) | aa यदपि साधन-समानाधिकरषणभाव-प्रतियीगिता-सामान्ये यदस्-विश्िटट-सम्बन्धि-निष्टाभाव- प्रतियोगितावच्छेदकावच्छेद्य- ल्रमित्यत एव सव्ध-सामच्नस्ये नञ्‌-दय-गभतायां गौरवं तथापि मूले नज उपादानात्तद्टितमेव लचखसुक्तं, यथा सत्िवेशे न TATA | परेतु नञज-दयागभेतायां व्यभिचारि्छतिव्याभिः, afs-aat नाधिकरण-धूमवत्व--प्रकारकःप्रमा-विषयत्वाभाव-प्रतियोगितायां तादृशःप्रमा-विषयलराव्क प्रतियोगि-रूपायां (ग) धूमल-विशिष्ट- सस्वल्ि-निष्टाभाव प्रतियोगितावच्छछद कौश्चूतं यन्महानस-हत्तित- विश््टि-ताद्श्-प्रमा-विषय्रललं तदवच्छद्यत्वस्य स्वात्‌ (घ) म्रडानसहस्तिल वि शिष्ट- ताहग-प्रमा--विषयलाभाव--प्रतियोशिता- (क) विशेष्रणताविशेषा्वच्छिन्नसाघ्रनसमानाधिकरणात्यन्ताभावौयेत्येः| (ख) उभयाभाव निवेशेऽपि नाव्याद्रिरिल्यथः अयमाशयः fase साध्य तावच्छेद्‌ कसब्टन्धावच्छिद्त्वखादडुयेगितावच्छेदककोटौ निवेशे कालो घट- वानित्याटौ तादशप्रतियोगित्वाप्रसिदाऽव्याप्निरित्यगत्या तल्नोभयाभावो निने शितः इद्तुकालान्यत्वप्रकारकप्रमाविषशेष्यत्वाभावप्रततियोगिताया एव तादृश्याः प्रसिद्धाऽव्याष्यभातेनाडुयोगिनावच्छेदककोटौ विपषेषणताविशेषावच्छिन्नत्वनिषेश्े नेव aaa उभयाभावनिवेशे प्रयोजनाभाव cfa | (ग) Sey धूमवत्तवप्रकारकप्रसाविषघयत्वाभावप्रतियोगिताया महानस्ति त्वविशिष्तादशप्रसाविषयत्वाभावप्रतियोगितायाश्क्य रएवातिव्यार््विरति तदुप -पादनायोक्तस्‌ इति भावः। (घ) waa we ge sfrey न तु विलच्षष्यभितिभावः। ४१४ तच्वचिन्तामणौ अनुमानखशर्डे विशेष्ये तादश-प्रमा-विषयत्वे तद वच्छेयत्व-सम्धवेऽपि विशेषे तद्‌- भावेन विशिष्टे (क) तदवच्छेयत्वाभावा-(१) दित्याइः(ख) । (2) a sce re rere AME 0 1 a दोधितिः। यवर सदेतु-विशे साध्यतावच्छेदकं न प्रतियोगि- तावच्छदकं तवेषेयं रौ तिरूपादेयेव्यमि seta | (१) अवच्छद्य॒त्वामावसन्त्वा दरति ध | (२) परे तु नञृदयागभतायां तादृशप्रतियोगितात्वव्यापक agafafze- सम्बज्विनिठाभाव प्रतियोगितावच्छेदट्‌कावच्छेद्यत्वसत्यधस्तादटशप्रतियोगिता सासा- न्य tau, व्यापकत्वञ्च तहन्निष्टाभावप्रतियो गितानवच्छेद्‌कावच्छिच्नत्वं तथाच प्रमेयघ्‌मवान्‌ वद्करित्याट्‌ावतिव्याश्चिस्तथाद्ि वद्िमन्निष्ठाभावप्रतियोगितात्व- समानाधिकरणाभावप्रतियोगितानवच्छेदकमेव प्रभमेयधूमवनच्नि्ठाभावप्रितयोगिता- षच्छेद्‌ कावच्छेद्यत्वत्वं तत्मरतियोयिताया लाघवेन धमवन्निष्ठाभावप्रतियोगितावच्छे- दकावच्छं द्यत्त्वेनेवावच्छेटात्‌ | किञ्च नानाव्यक्तिकस्यलेऽव्याप्निश्च चालनोन्यायेन सध्यर्वन्नि्ाभावप्रतियोगिताचच्छेद्‌कावच्छद्यत्वत्वमात्रमेव हेतुसमानाविकरणा- भावप्रतियोगितात्वसमानाधिकरखाभावप्रतियोगितावच्छेट्कमिति | नञदय ग्भ- तायान्तु साष्यवच्धिष्ाभावमप्रतियोगिताः प्रातिखिकद््पेणोपाटाय तत्तत्मतियोगि- तावच्छेदकभेद्करुटवान्‌ यो धम्दस्त इम्यैवच्छेद्यत्वाभावस्ताहृशप्रतियोगितात्दव्यापक दभ्ययस्तात्मय्येषिषय इति न कञ्िदोष इतीत्यधिकः पाठो aaa ष युस्तके | (क) विशिरे विशिषटद््पप्रतियोगिते cere: | (ख) तथाच विशिष्टामाव-प्रतियोगिताया विशेष्य-विशेबणोभयद्धपत्वोपगसेन ug विशेषणे तद्वच्छेद्यत्वाभावादटेव fafas तद्षच्छेद्यत्ाभाव दति भावः! wa पिशेषस्य-वेगि च्छा वच्छेदेनावच्छेदयत्वाभावोपगसेऽ तिव्या श्वर थक्यवार खा WATT प्रकारक-प्रमाविघयत्वदूपायां शुद्घूमवत्वप्रकारकप्रसाविषयत्वत्वावच्छिन्नप्रति- योगितायामपि किञ्चिहिशेषर्वेशिच्छावच्छेटेन तट्वच्छेद्यत्वाभावसम्भवादित्य स्रसवोजम्‌ अ्धरत्यनेन चितम्‌ | श्रवच्छेटकत्व-निरुक्ति-प्रकरणम्‌ । ४११ टौधिति-प्रकाशः | “aq सद्ेतु-विषेष” इति प्रमेय-वद्किमान्‌ धृमादिव्यादावि- त्यथ ; “aaafa,” वह्किमान्‌ घुमादिव्यादौ तु प्रतियोगितावच्छे- द क-सम्बन्धेन प्रतियो गि-व्य धिकरषस्य सेतु-समानाधिकरग्णभावस्य प्रतियोगितायां यदश्यावच््छित्रत-यत्सस्बन्धावरच्च्छित्रत्वाभयाभाव इत्ये तावदेव सम्यगिति ara) तेन (क) कालोघटवान्‌ काल- परिमाणादित्यादौ साध्यतावच््छेदक-सम्बन्धेन प्रतियोगि-व्यधि- करणाभावाप्रसिद्धया नाव्यासिः। ^यतासद्ेतु-विशेष” इति पाठः प्रामादिकः । अ्रसद्ेतौ व्यासे- waa aq लक्षणस्या प्रसक्तत्वादिति। “वदन्तौ” wate ating अव्याप्यठत्ति-साध्यके प्रतियोगि-व्यधिकरणएत्-घटित- लक णापिच्तया निसक्त लक्षणमेव लघुतयोचितमिति (ख) | १ 91 0 दोधितिः। गौरब-प्रतिसन्धान-दशायामपि कम्बुगौवादिमा- area प्रतीतिबलात्‌ गुरुरपि धम््ाऽवच्छेट कः प्रति- योगितायाः | म नने (क) लघुद््पेख साध्यतायां अनवच्छेट्‌कत्वघटितलच्छखं विद्ाय प्रतियोगिता अर्सिकोभयाभावघशटितलच्तख्करणेनेत्यघः। (ख) तथाच ततैषेत्येवकारो न BRA शति भावः| ४१६ , तत्वचिन्तामणौ अनुमानखण्डे दौधिति-प्रकाशः। (१).क) गौरे सति यादटटशावच्छेद कल्व-विरह(ख)-स्ताटशाव - च्छेदवात्वस्य संसगेतयापि (ग) भाने मौरवज्ञानं विरोधि (घ) प्रकते च गौरव-्ञाने सत्यपि कम्बुगौवादिमच्वस्यावच्छदकल्वो ~~ I A A Lt treet fs eee tag (१) आपरेषाद्धिन््तमाहहन cafes: पाटो वर्तते च TSR | क 0 Se (क) नलु युरोरनवच्छेटकत्वमतेपि गौरवप्रतिसन्धानदृशाय कम्बुपीवादि- मान्नास्तोति प्रतोतेनाचुपपत्तिः, तन्मते गौरव-प्रतियोगितावच्छेट्‌कत्वय्विरूडत्वेन तदहिरोधिन्नानस्म तदुद्धिप्रतिवन्धक्षत्वसद्रया गौ रवन्नानस् प्रतियोगिताव च्छेद कलत्व- बद्धौ प्रतिवन्धमत्वं वाच्यं, aq तद्िरोचिन्नानखय तत्मकारक वह्धावेव प्रतिवन्वक- त्वख दषटतया न्ब वादिमान्नास्तीति प्रतोतौ च प्रतियोगि तावच्छेदकत्वस्य संसगे- तया गोर वन्नानाप्रतिबध्यत्वाद्त Ars "गौरे स्तौति: (ख) शक्य तावच्छेट्‌कत्वाटि चिर see: | (ग) अन्यथा गवयो गवयपदवाच्य इत्युपमितेः संसगेतया गवयपदवाच्य तावच्छट्‌ कत्व-चिषयकत्वेन गौरवन्नानाप्रतिवध्यतया, गोसाच्श्यादरौ गवयत्वापे्तया गौरवक्तानद्शायामपि aq संसर्गतया गवयपद्वाच्यतावच्छेट्कत्वविघयिख्या W- सयो गवयपदवाच्य इत्याकारिकाया उपसितेरापरत्तिरिति भावः (घ तथाच विरोधिभेदेन प्रतिबन्धकतया विभिनच्नरतयान्यत्र तहिरोधि- Wag तत्मकारक-वद्धावेव विरोध्त्वेपि wat फलबल।त्‌ ताद यावच्छेट्‌कत्व- forza aia ण्व गौरवन्नानखय प्रतिजन्वकत्वं कल्यत द्रति भावः| अथैवमपि गोरवन्नानटशायाःं प्रमेयत्वादिना तद्धानोद्येन तन्‌ व्यभिचारः, अवच्छेटकतात्वा- वच्छिन्नविषयतायाः प्रतिवध्यतावच्छेद्कत्वे च सम्बन्धभाने संस॒र्मतावच्छेद्कभाना- नङ्ोठम्मते अवच्छेट्‌कत्व-संसगकन्तानासंयङ् इति Aq ताद रावच्छेटकत्वत्वा- तिरिक्राप्रकारक ताटशवन्छेट्‌कत्वविषयकन्नानत्स्येव प्रतिवध्यतावच्छेद्‌कत्वोम- गमात्‌ | अवच्छेद कत्व -निरक्ति-प्रकरणम्‌ | ४१७ खि (क) प्र्यय-सच्छाद्रीरव-ज्ञानं नैतादटशावच्छेदकल्-ग्रह-विसे. धोत्यभिप्रायेणाह, (ख) “मौ रके"ति | aifafa: | न चास्यासत्मतियोगिकाभाव-माचावलम्बनं, तथा- विध-यत्किञ्खिदाक्ति-सत्व एव तादश-प्रतौ तेरनुद यात्‌ | दोधिति-प्रकाशः। “sear.” कम्बुगोवादिमात्रास्तोति प्रतौतैः। (^तथाविधै"ति कम्बुग्रोवादिम्क्किद्धिदक्ति सक्च इत्यथः | दौधितिः। अतएवेक-घटवति yas कम्बमौवादिमान्नास्तीति शब्दो न प्रमाणं, प्रमाणञ्च घट-सामान्य-शुन्ये | न चेदेवं, लघु-रूप-समनियतानां गुरूणामव्याप्यतापत्तिः। (क) सुंसगविधया प्रतियोगि ताबच्छेट्‌कत्वपि षयकेत्य धेः | (ख) यथया घटादौ अनेकयुरसन््वे गौरवमिति गौर वन्नान-सत्त्वेपि चच््‌-सन्नि- कषरवलाहुटाटौ अनेकगुणसा त्तात्कारोट्येन गोरवन्नानख्यं न ताद शन्तानवि रोधित्व, तथा प्रद्तेपि कम्बौ गद्दिमत्वाटौ घटत्वाद्यपर या गौरवन्नानसत्वेऽपि wala fearqrenfa प्रतियोगगिवावच्छेद्‌कत्वविषयक-प्रतोतेरुट्येन गौर वन्नानख नेता- ढंशस्तानविरोधित्वं, शक्यता वच्छट्‌कत्वादटिन्नानं प्रत्येव तख विरोवित्वकल्पमनादिति, तथाच व्यापकाभावे व्या्याभावसखावश्यकतया गोरबन्नानसख प्रतियोगितावन्छट्‌क- त्वन्ञानविरोधित्वाभावे गौरवे प्रतियोगितावद्छेटृकत्वविरोधित्वासिद्धवा यर wren टकत्वसिद्धिरिति wafearfunta: | AR ४१द तन्लचिन्तामंणो अनुमानखण्ड ` टौीधिति-प्रकाशः। “sara fa, यत एव कम्बयौवादिमाब्रास्तौति प्रतीतेयंत्‌- किचित्कम्बगरोवादिमव्रतियोगिकाभावमालं न विषयः, किन्तु कम्वभोवादिम चावच्छिन्न-प्रतियोगिताकाभाव एव अरतएवेत्यध : | अन्यधा एक-घटवत्यपि यक्किञित्कम्बुग्रो वादिमदयक्तेरभाव-सत्ला- तत्रापि watt स्यादिति ara: | | ननु गुरतयानवच्छेदकस्य कम्बुग्रोवादिमच्वस्यावच्छेदकत्वावगाहनादेव स शब्दौ न प्रमार्‌- मत आह, श्प्रमाणच्चे"ति। तथा सति घट-सामान्य-शृन्येऽपि प्रमाणव्यवहारो न स्यादिति भावः। “a चेदेवं” यदि qe धममस्य न प्रतियोगितावच्छेदकत्वम्‌ | ना जानाना नोना ५ न मानो नन mamma aaaaaammmamanmaaiateliitie | | aifafa: | गुखादि-गुणकम्भान्यलव-विशिष्ट-सत्तादि-समाना- धिकरणाभाव-प्रतियोगितावच्छेद कत्व-निष्टाया प्रति- योगिताया लाघवैन द्रव्यादि-निष्ठाभाव-प्रतियोगिता- वच्छेट कत्वत्वेनेवावच्छेदात्‌ तत्तद च्छेद कत्व-व्यक्तौ नाञ्च प्रातिखिक-रूपेणाभावानां युग-सहसखेणपि ज्ञातुम- शक्यत्वात्‌ | एवं द्रव्यत्वत्वादि-विशिष्ट-द्रव्यत्वादेरव्या- प्यत्व-प्रसङ्ोऽप्यनुसेयः। उप्दशिंत-प्रकाराणामपि सखत्वादि-घटितत्वेन दुज्ञयत्वात्‌ | अतएव प्राण-ग्राद्य- ्रवच्छेटकत्व-निसक्ति-प्रकरणम्‌ | ४१९ गुणत्वादिना साध्यतायां द्रव्यत्वादेव्यभिचारिलं साधु- सङ्च्छत इत्यपि केचिदिति क्तं प्रज्ञवितेन | इति श्रौमद्‌-रघुनाय-भिरोमणि-क्घतायां दौधितौ अनुमान-खण्डे अवच्छेद्‌ कत्व-निसकति- प्रकरणं TATA | टौोधिति-प्रकाशः। Coqraifa’ | इदं द्रव्यं गुणात्‌, गुणकश्मान्यल-विशिष्ट- सत्वात्‌, द्रव्यत्वाचेत्यत्र तथाणाभेवाव्याप्यतवं स्यादित्यथ ; । “लाघ- aa’ fa, गुणादि-समानाधिकरणात्यन्ताभाव-प्रतियोगितावच्छेद- कल्लत्रस्य द्रव्य च्यत्यन्ताभाव-प्रतियोगितावच्छेदकल्त्व-रूप-लघु- रूप-समनियतस्यानवच्ेदकत्वादिति भावः। एवं तादाव्ेयन दव्यस्यापि न व्याप्यता, द्रव्य-सम्बन्धि-निष्टेत्यायपेचया द्रव्य-ठत्तौ- त्यादेलंघुत्वादिति | ननु तत्तदवच्छेद क-व्यक्तौः प्रातिखिक-रूपेणोपादाय तावद- भाव-कूट एव वक्तव्य Lara are, “aa” दिति | ननु तादशावच्छे- दकत्वत्वावच्छिन्नाभावो न वाच्यः, किन्तु खवावच्छिन्नाभाववदस- म्बद्व-डतुमन्निष्ठाभाव-प्रतियोगितावच्छेद कत्व-सामान्यको यो ध स्तद्चावच्चछिन्र-प्रतियोगिताकाभाववद्‌यत्‌साष्यतावच्छेदकं तद- ४२०५ , तच्चचिन्तामणौ अनुमानखण्डे वच्छित्र-सामानाधिकरण्यं व्याधिः, द्रव्यं गुणदित्यादौ द्रव्य-निष्टाः भाव-प्रतियोगितावच्छेदकत्वलावच्छिन्राभाववदसम्बहमेव शुण- वत्रि्टाभाव -प्रतियो गितावच्छेदकल्र-सामान्यमिति दव्यनिष्टा- भाव-प्रतियो गितावच्छेदकत्वत्रमेव aed खं तदवच्छछिन्रामावस्य च दव्यत्रत्वे Tala गुरोरवच्छेद कल्व-स्लोकार इत्यत आह “प- efaa’fa । द्रव्यद्रच्यल्यन्ताभाव-प्रतियो गितावच्छेद कल्वत्वभेव Wad खपदार्थस्तस्य च न दुर्गयत्वमतः “खच्वादो*ति । आदिना ेतु-समानाधिकरणाभावः-प्रतियो गितावच्छेदकल्-व्यकत्तौनां प्राति- सखिक-रूपेणन्नाने तत्सामान्ये तादृशणभाववदसम्बहतस्य न्नातु- मशक्यलसिल्यादटेः परिग्रहः । यद्यपि धूमल्वावच्छेदेन afsaz- न्याह्ठत्तिलभिव गुण-समानःधिकरणाभाव-प्रतियोगितावच्छेदक- लत्वावच््छिन्ने द्रव्य-हच्यत्यन्ताभाव-प्रतियो गितावच्छेद क त्वल्लाब- च्छ्िन्राभाववदसम्बदत्वं सुग्रहमेव AMMEN ज्ञान-सामग्राभाव. दणयामपि निर्क्त-यथाखत-व्यासिन्नानादनुमितेरानुभविकलान्रायं प्रकारः सम्भवतोति भावः। “save” यत एव प्राणग्राद्य-गुण. ल्वादेगुरोरपि प्रतियो गितावच्चछेदकत्वमतरएवैत्यधं : | केचितु qataten aaa दुक्गंव त्रमित्यखरसादाह “saad” fa । अव उतु-समानाधिकरणाभाव-प्रतियोगितावच्छेद कं यदि शि्टि-सम्बन्धि- निष्ठाभाव-प्रतियोगितानवच्छेदकं awa: (१) पारिभाषिका वच्छे दक इत्येवं रोत्या व्यभिचारस्य . दुर्गयत्वं तत्र॒ प्रतियोगिता- (१) waay ofa wi श्रवच्छछदकत्व-निरक्कि-भरकरणम्‌ | ४२९१ व्यक्तीनां विशिष्य ज्नानासम्बदेन तादटर-व्यभिचारस्यान्नान-सश्वा दिति (१) व्याचक्रुः । दूति सौोमह्ववानन्दोये तच चिन्तामसि-दोधिति-प्रकाे अनुमान-खर्डे अवच्छेदक त्व-निरुकति-प्रक रण- व्याख्या समाप्ता | नि ००००0००0 (१) afaarcarmtenatiznfa a ( ४२२ तन्लचिन्तामणौ अनुभानखण्डे सामान्याभाव-प्रकरणम्‌ । रथ सामान्यामाव-प्रकरणे तच्छ दिन्तामखिः | अन्य-निष्-वङ्कधूमवत्पव्वं त-वक्यन्ताभाव-प्रतियोगि- त्वेऽपि तव्मरतियोगिता न ब्कित्वेनावच्छिदयते ` धूमवति वङ्किर्नास्तीलयप्रतीतेः, सामान्यावच्छिन्न-प्रतियोगिता- काभावः पृथगेव | अन्यथा सकल-प्रसिद-रूपाभाषै प्रसिद्च-रुपवदन्यत्वे चावगते वायौ रूपे न वा वायू- रूपवाद्च वेति संशयो न सात्‌, विशेषाभाव-कूटस्य fafaaara | इति श्रौमद्‌-गङ्गशो पाध्याय-विरचिते तत्त- चिन्तामणौ अनुमान-खण्डे सामान्या- भाव-प्रकरणं WATE | WT सामान्याभाव-प्रकरसे दोधितिः। ननु य एव मिलिता aera जल-ङदादी बह्किर्नास्तीति धियं जनयन्ति त एव प्रत्येकं धूमवति महानसादौ वर्तन्ते, तव च तैषां खखावच्छेदक- तत्तदद्धित्वावच्छिन्न-वेयधिकरण्य-निरूपिका याः प्रति योगितास्वदबच्छटकमेव वङ्कित्रमतोऽव्यापिः | ` सामान्याभाव-प्रकरणम्‌ | ६२३ श्रय सामान्याभाव प्रकरणे दीधिति-प्रकाशः। .. व्याभि-लक्षणानन्तरं सामान्याभावः पथरोवेत्यस्यावताराध- माह “aq य ua“fa. “aaa fafa, महानरे पव्वेतोय- वद्करभावः USAT ACTA AIS रभाव इत्येवं चालनो-न्यायेनेव्ययः। “aq” महानखादयवच्छ्टेन । खं? तत्तद्मतियोगिता । तथा च तेघामभावानां महानसाद्यवच्छदेनं यत्‌ तत्तव्रतियोगितावच्छेद क- तत्तदङ्किलावच्छिनब्र-वेयधिकरण्यं तत्निरूपिका इत्यथंः । तथाच यादटृश-प्रतियोगिताया यक्किञ्िदवच्छदकावच्छित्रानधिकरणलवं ₹खेतुमतस्तादृश-प्रतियोगितानवच्छेटकत्वं लक्तण-घटकभित्य- भिप्रायः | दौधितिः। न॒ चैवं वङ्कितवावच्छिन्नस्य तदुत्तिलान्न aad, तथा सति छद ठत्तिधूमाभाव-प्रतियोगितावच्छेदक- ऋदारत्तित्वावच्छिन्नस्य बह्किमदयोगोलक-हत्तित्वादति- व्याप: । दोधिति-प्रकाशः। “ca” afsaarfa तत्तग्रतियोगितावक्छेदकतवे ! “az- afaarq” महानस-हत्तिल्लात्‌ । “a तथात्वं" न प्रतियोगिता- वच्छेदकावच्छिन्र-वेयधिकरण्यम्‌ । तथाच arex-ufaatfrara- वच्छेदकावच्च्छित्रानधिकरण्लं हेतुमत इत्यत्र यक्किञ्ित्‌-पदा wate प्रतियोभितावच्छदक-सामान्यमेव . धत्तव्यमिति भावः| ४२४ तच्चविन्तामणौ अनुमानखण्डे एवं सति वद्किसान्‌ धूमादिव्यादौ संयोगेन साध्यतायां साध्यता- वच्छेदक-सम्बन्धेन प्रतियोगि-व्यधिकरणस्याभावस्याप्रसिद्धया तत्‌- कल्यं (क) freta प्रतियोगितावच्छदक-सम्बन्धेन प्रतियोग्यनधि- करण-हेत्वधिकरण-दच्यभाव-प्रतियो गिता सामान्ये यदश्चावच्छि- त्रल्ल-यत्सम्बन्धावच््छित्रललोभयाभाव इति विवक्तणमाखयणौयं तधा सत्याह “am सती"ति। sas? इदादठत्तिनीस्तोति . get सव्वेषामेव कृदाहत्तौनामभावो विषयः, धुमोऽपि च ऋृदाठत्ति- रिति, - तत्तदुमाभावस्यापि serafsa प्रतियोगितावच्छदकं, तदवच््छित्रञ्च वद्किमत्ययोगोलके aaa एवेति तत्तदुमाभाव- स्यापि प्रतियोगितावच्छेदकावच्छिन्र-वेयधिकरखयाभावादभावा- न्तरमादाय धूमवान्‌ बङ्करित्यादावतिव्या्षिरित्यथेः। (ख) न च प्रतियोभितावच्छद क-सम्बन्धेन प्रतियोगि-व्यधिकरणस्याभावस्या- प्रसिद्धया कथमतिव्याभिरिति बाच्यम्‌ । जन्यमावृस्य कालोपाधि- त्वानभ्युपगमे कालिक-सम्बन्धावच्छिन्प्रतिंयोगिताकस्य घटादे- रभावस्येव तथात्वात्‌, एवं (ग) विषयितासम्बन्धेन घटादेरभावोऽपि महानसादौ प्रतियोगि-व्यधिकरणः कालिकसम्बन्धेन विषयिता- दिना वा पदा्धमातस्येव मदहानसादावसस्लेन केनापि रूपेण प्रतियोमितावच्छेदकावच्छत्राधिकरणल्वस्य हेलधिकरणेऽसम्- वात्‌ |` (क) अनवच्छ्रेदकत्वघटितकल्ममित्य थः, (ख) अभावान्तरमादयेत्याटि्कमाल्तिपति “a चेशव्यादिना। (ग) जन्यमाल्नख कालोपाभित्वे are वसिति | सामान्याभाव-प्रकरणम्‌ । . ४२५ (क)एतद्नौल्या(ख) चेद मनुगत-रूपं तत्तदभाव-ग्रतियो गितानव- च्छेटकमित्यङ्गोकत्य (ग) वद्धिमान्‌ धुमादिल्यादौ वह्धित्वाव- च्छेव्यतस्याप्रसिद्धा (घ) प्रतियोगिता-धञ्चिकोभयाभाव-विव- त्णसुपेच्छ डेतु-समानाधिकरणप्रतियोगि-व्यधिकरणमाव-प्रति- योगितानवच्छेदकल्र घटितं लक्षणमङ्गोकरोषि तदा धूमवान्‌ वङ्गरिव्यादादतिव्यासिरित्याह “च्रधेत्यादिना। eer enn mene thet ee etnnpaAAr Ae epeertinssee दोधितिः। अथानुगतं रूपं तत्तदभाव-प्रतियोगिताना नाव- च्छट काम्‌, अनवच्छेट्‌ कमेव तद्यभाव-प्रतियोगितायाः, अभावान्तरे मानाभावात्‌, तथा च तदटूपावच्छिन्न साध्यके व्यभिचारिण्यतिव्याप्धिरत आह “सामन्ये"ति, ताता णा नणि दोधिति-प्रकाशः। केचित्त पू्वक्तण-हत्तित्-विशिष्टस्य यकिित्‌-चण-ठत्तिल- विशिष्टस्य वा तद्रूपाभावस्याभाव एव साध्यतावच्छेदक-सम्बन्ध न (क) नन्वयेत्यादि दौधिति-खन्येन धवान्‌ वबद्धेरित्याटातिव्याल्यभिधानम्‌ च्पसङ्कतं सामान्यधम्दरखाभावप्रतियोगितानवच्छेटकत्वे धरूमत्वावच्छेद्यत्वाप्रस्द्धा प्रतियोगितघम्दिक्नोमयाभावधरितलत्तखासम्भवात्‌ | न चानवच्छेट्‌कत्वषटित- लच्षणाभिप्रायकमिद्मिति वाच्य पव्वीत्तरफकिकयोभिन्नलच्चणाभिप्रायकत्वेन खन्द्भविरोघादत आह ““रतद्धेयेत्यादि | (ख) ऋतिव्या्चिमीत्येत्यथेः | (ग) अतिव्याद्धिंनिरखसि तदेति tu: | (ब) ऋव्याप्रिरेतद्धोत्या चेदिति शेषः। ५४ ४२६ तत्चचिन्तामणौ श्रनुमानखणर्डे प्रतियोभि-व्यधिकरणः (क),अभाव-प्रतियोभिकस्यापि प्रतियोग्घा- दयतिरिक्तस्य विशिष्टाभावस्याभ्युपगमादिति (ख)। तदसत्‌ पूव्यैक्ण- इरत्तित्-विशिष्ट-यलिञ्ित्‌-(१) रूपाभावाभावस्यापि विशेषण- तया (ग) तद्रूपवददत्तिला वच्छिन्नाभावतया विशेषणतया तदरूष- वटद्रत्ितल्र-रूप-प्रतियोगितावच्छेद कावच्छित्रिन समं संयोरीन सामानाधिकरण्यात्‌, अन्यथा पूल्म-क्णए-ठत्तिल-विशिष्ट-तदरूपस्या- भाव एव प्रतियोम्घष्षमानाधिकरणत्वेन कुतो नोच्यते | अथ पूव्बै- चण-वत्ित्व-विशिष्ट-रूपस्याभावो वायह्नत्तिलावच््छिन्राभावतया वाघ-वत्तित्व-रूप-प्रतियोगितावबच्छेद कावच्छित्र-समानाधिकरण- स्तदा प्रक्षतेऽपि qufafa | अन्येतु ्राकाशणभाव एव प्रतियोम्यसमानाधिकर्णः। नच तस्यापि serafaarq तदभावोऽपि (च) तथा (ङ) यस्य ser वत्तेरभावाभावेन तादश-दाठत्तिनगैस्तौ ति-प्रतोतैरभावस्तदमाव- (१) afeafatefa नास्ति = | (क) छउभयाभावघटितप्रतियोगिवेयधिकरण्याखय ya, एवससेऽपि तथाच तादशविशिष्टाभावसादायेव वद्किमान्‌ धूमादित्यन लच्चणए-समन्नय दूति भावः| (ख) नलु सव्बल्नाभावाभावसख प्रतियोगितया तद्रुपात्मकविशिष्टाभावख हेतुखामानाधिकररयाभावेन कथं लच्छयण-घषटकत्व-मतमादहाभाव-प्रतियो गिक. त्यादि | ऋखभ्युपगसःदिति, अन्यथा. तख केवलान्वयित्वा ुपपरत्तेरिति-भावः | (ग) विशेषणतयेति तद्‌ पवद चीत्यनेनाज्वितमू। (घ) आकाशम बोऽपीत्यथः | (S) न प्रतियोगिव्यधिकरण इत्यर्थः सामनाद्यामाव-प्रकरणम्‌ | 829 स्येव इदाहत्तिल प्रतियोगितावच्छेदकं कल्यपते, आकाशाभावस्य च कैवलान्वयिलात्‌ तद्मतिरेकेर तद्मतौत्यभावासिदेनं तस्य aa तियोगितावच्छेद कमिति, तदपि तुच्छं लौकिक-प्रत्यच्तस्यैव विषयाघोनतयाऽतौन्दिय घूम-दयणुकाभावस्याभाषेन तादृ-प्रतौ- त्यभावासिदधः ae न इदटाइत्तिलरं प्रतियो गितावच्छेदकमिति | तस्येव प्रतियोगि-व्यधिकरणत्वेऽतिव्या्यसम्भवात्‌ । (न च तत्त- द्रूप-ध्वंस एव प्रतियोगि-व्यधिकरणएः, तस्य दाहत्तित्वं न प्रति- यो गितावच्छेदकं चरम-ष्वंसातिरिक्त-ङदाहत्तित्वावच्छित्र-ष्वंसा- प्रसिद्धेरिति वाच्यं तद्रूपानधिकरण-कालाहत्तिलावच्छित्र-ष्वंसस्य तदरूप-ष्वं स-समनियततवाऽभिन्रलेन तद्रूप ध्वंसस्य प्रतियोगिताव- EH यत्‌ तद्रूपानधिकरणट-कालाहत्तिलं तदवच्छित्र-सामाना- धिकररयात्‌ ) (१) । “अ्रभावान्तरः" इति, अनुगत-रूपस्य तत्तदभा व-भिन्राभाव- प्रतियोगितावच्चछेद्‌कत्ते इत्यथः । ^तत्तद्रूपावच्छिन्न-साष्यके" अरनुगत-रूपावच््छित्र-साध्यके | दौषितिः। संशयान्यथानुपपत्तिं प्रमाणयति “अन्येति | “arar’fafa | यदयप्ययं संशयो न वायु-विशेष्यकः तस्य विशेषणत्वेनोल्ञेखात्‌, न वा रूप-विशेष्यकः तथा सति रूप-तदभावयोविंरोधिनोरकोटितायां प्रक्षतानु- Set Sette pe ernegntehe nent ale RenNA ARIE ARI ory REE RE, (1) ( ) wafgtsa: aver नास्तिग। ४२८ ततत्वतचिन्तामणौ भ्रनुमानखण्डे परयोग-प्रसङ्गात्‌, तथापि वायु रूपवान्‌ तदभाववान्‌ वेति ख्प-तदभाव-कोटिक संशये तात्पव्धम्‌ | अन्यस्तु रुपवत्तदन्योन्याभाव-कोटिक इति नामेद इति सम्प्र दाय-विद्‌ः | टौधिति-प्रकाशः। अत्र॒ gud तत्तद्रूपाभाव-प्रतियोगितावच्छेदकं न वैति न॒ विप्रतिपत्तिः, (क) अभावाधिकरणकातिरिक्राभावानभ्युपमभे साम्रान्याभावाभ्युपगन्तापि तत्तद्रूपाभावस्य ₹रूपत्वावच्छिति-प्रति- योगिताकल्व-खौोकारात्‌। किन्तु वायौ रूपं नास्तौति प्रतोति- रभाव-दय-विषयिनो न वा, (ख) अ्रत्यन्ताभाव-हत्ति-रूपलाव- च्छ्नि-प्रतियोगिताकलं रूप-कालावच््छटेन रूपवहत्ति-भित्र-रूप- agfe-afa न वेत्यादिका (ग) । अर घटोत्पत्ति-दितौय-चणो- त्पन्न-वायु-संयो ग-प्रागभावें रूपत्वावच्छिनर-प्रतियो गिताकत्व-सच्वात्‌ विधौ सिदसाधनमतः पक्ते Tay) तत्तटरूपाभाव-हत्तितादिघौ सिद्वसाघनमतः साध्ये भिन्रान्तम्‌ | रूप-सामान्याभावस्यापि उ- (क) विधिकोटिः परमते, निष्रधकोटिः fags | (ख) विधिकोटिः परमते, निष्रेधकोरिः सिद्धान्ते! अतर सामानाधिकररयेन waa अभावान्तरविषयकससृदालम्बनमाद्‌ाय विधौ सिद्धसाधनम्‌ | अवनच्छेदका- वच्छेदुन पत्ते त्वादाय निषेवे वाघ इति fanfauweacars अत्यन्ताभाने- त्यादिना (ग) ष्ह्प-कालावच्छेदेन quay त-भिन्नो ूपवदत्तियोऽभावस्तद्त्तित्व ET भावकोटिः सासान्याभाववाद्नां, तद्नङ्खोकुब्ेतासभावः कोटरिग्यधैः | सामान्याभाव-प्रकरणम्‌ | ४२९ त्पत्ति-कालावच्छदेन रूपवहृत्तिल्ादाध इत्यतो रूप-कालाव- च्छटेनेति मेद-प्रतियोगि-विशेषणम्‌ | रूपवच्च-प्रकारक-प्रमा- विश्रेष्यत्वाभाव-ठत्तितया द्रव्यत्वाभाव-हत्तितया च सिदसाधनमतो घच्यन्तम्‌ | रूप-कालावच्छेदेन रूपवहुत्तित-विशिष्ट-द्व्यत्रायभा- वस्य रूप-सामान्याभाव-सम नियतस्य सिद्धावपि इष्ट-सिद्धिरेव सम- नियताभावानामेक्यादिति दिक्‌ (क)! “संगयान्यधानुपपत्तिम्‌” अन्यथानुपपदयमान-सं श्रयम्‌ | “श्रयं” वायौ ei a वेति शब्देनाभिलप्यमानः | “ae” वायोः “sa- खादिति सप्तम्यन्त-पटेन विश्रेषणत्व प्रतिपादनात्‌ Tae: 1 रूप- विरेष्यकत्वे atq-afaa-acurat कोटौ वायौ तथा स्याह “an सतो”ति । “aaa’fa, रूपाभाव-निश्चय-प्रतिबध्य-संश्य- स्येवोक्त-रोत्या रूप-सामान्यामाव-साघधकल्वेन प्रकतोपयोगादिति भावः, रूपवान्न वेल्य॒क्ते रूपवदन्योन्याभावस्येव कोरिल्वं लभ्यते नतु रूपाभावस्येत्यत^स्तदभाववान्‌ वेत्युक्तम्‌ । “ae” न सूनोक्त-संश्ययोरमेदः | णब्दासन्दभमेव “सम्प्रदायविद” इत्यने- नोद्वाव्य शब्द्-सन्दर्भमेव व्यवस्यापयति ^“विस्द्यो"रिव्यादिना | {0 erfafa: | faasnia-waaiua-aaaa संशयो न (क) खत्‌पन्तिकालावच्छरटेन-््पसामान्याभावानङ्कङन्यते उक्तविप्रतिपत्तेर- aaters ‘fefa fa, दिगिथस्तु सखपत्वावच्छिन्न-प्रतियोगिताकतवं व्थासञ्यटत्ति नवेत्माद्कापि विप्रतिपत्तिः सम्भृवतोति ara: | ४३० तत्चचिन्तामणौ अनुमानखण्डे तु तदुभय-प्रकारतापि नियता, तथा च रूप-तद्भाव- विशेष्यको वायु-विशेषणकोऽसाविति तु नव्याः | दौधिति-प्रकाशः। कोटि-विरेष्यकतवे संश्यत्रमनुपपन्रम्‌, एक-विशेष्यक-विरुदो- भय-प्रकारक-ज्ञानस्येव संशयत्वादित्यतीऽन्यथा संथयत्व-निव्वच- नम्‌! ^तदुभय-प्रकारता” विङ्डोभय-प्रकारता। “नियता भ्रावश्यको | “तथाचेति, रूपं वायौ रूपाभावो बैल्याकारकः संशय cea: । “seat” संशयः । दोधितिः। वायु-ढत्तित-तदभाव-कोटिको रूप-धभ्मिक एवायं संशयः, अधिकरणे तत्तदभावान्यतर-निश्वयस्यापि तवाधिकरण--दत्तित्व-संशय-विरोधित्ात्‌, अन्यथ yas घट-तदभावान्यतर-निणयेऽपि घटो भूतल- afaa वैति संशय-प्रसङ्गादिलयपरे | दोधिति-प्रकाशः। मतान्तरमाह “वायु-वर्तिविश्व्यादिना। ननु aut सति प्रक्रतानुपयोग इत्यत; प्रक्लतोपयोगं साधयति ^त्रधिकरण इति, “aa fefa, तत्‌-तदभावयोयेदन्यतरत्ततरिश्चयस्येत्य्ः । तथा च वायौ रूपाभाव-निश्चये रूपै वायु-वत्तिल-संण्योऽनुपपन्र इति खूप-सामान्याभावासच्वे विशेषाभाव-निश्चय-दशायां वावी तादटण- सामान्याभाव-प्रकरणम्‌ | ४२१ संशयोऽप्यनुपपत्र इति भवति प्रक्षतोपयोगिलभिति wae) “अन्यथा” तादटश-निश्चयस्याविरोधिते | wa च्षण-विलम्बादिना प्रतिबन्धकौभूत-ज्ञानान्तर-सम्पादकत्वेनाप्यन्वय-व्यतिरेकयोरन्य- at fasatq खातन्त्ाण प्रनिवन्धकत्व-कल्यने गौरवमित्यरुचिं विभावयत्यपर इति | दौधितिः। अधेताबन्देव रूपाणौल्यनिणंयात्‌ यावदरूपाभावा- frag संशयो न विरुध्यत इति चेत्‌ यावदरूपाभावा- निगय इत्यस्य यावन्तो रूपाभावास्तेषां, यावक न रूपेण तेषां, यावन्ति रूपाणि तावदभावानां, यावद्रुप- त्वेन तदभावानां बा अनिर्णय इत्यर्थः । न प्रथम- aan तथा निणीँंतत्वात्‌ । नेतरौ प्रतियोगि-तद्‌- भावयोर्यावच्वानुद्लेखेऽपि योग्यानुपलब्ध्या भूतले घटो नास्तीति निश्चयमावदेव घट-तदभाव-संश्यो- च्छेट्‌-ट्‌ शनन तस्याकिञ्ित्करत्वात्‌ | दोधिति-प्रकाशः | “ara” fafa , तथा च (१ ) aragorara-fatta एव ता्ग- संग्रय-विरोधौ, तदभावात्‌ संश्यो नानुपपन्न इति भावः । “इत्यस्य” इति वाक्यस्य | “तथा निर्णीतत्वात्‌" वसु-मत्या यावन्तो | esi ea mananion’ ० 1 (१) तथाचेति arf a | ४३२ AMAA AT अनुमानखण्डे रूपाभावास्तेष, यावन्ति रूपाणि तावदभावानाच्च निणेयः प्रकते वर्तत इति. भावः 1 “ae” प्रतियोगि-गत-यावच्च-निणेयस्य अभाव-गत-यावत्च-निखयस्य । “अरकिद्धित्वरत्वात्‌” संशयोत्पत्तौ श्रकिद्धित्करत्वात्‌ | टोधितिः। न चातिरिक्त-सम्भावना-विरह-सहक्त एवामाव- निश्चयस्त्मतिवन्वकः, सम्भावना च रूपं प्राधिवादि- faaa-fad न Fara, निवत्तते चेयं रुपत्वावच्छदे- नेतचितय-भिन्नत्वामाव निश्चयादेवेति वाच्यं गौरवात्‌, विनाप्यतिरिक्त-सम्भावनां विशेषामाव-निश्चये सामान्य- संशय-द शना । | दोधिति-प्रकाशः। “अभावनिश्चय“ इति तथा च वस्तु-गत्या यावन्तो रूपाभावा- सन्निश्चय एव ताटश-सम्भावना-विरद-सदहक्लतः प्रतिबन्धक इत्यध; | नन्वतिरिक्ष-रूपस्याप्रसिदेः कथं सम्भावनेत्यत आह “सम्भावनां a’fa | ननु रूपत्व-सामानाधिकरणयेन प्ाथिवादि-चितय-भिन्न- ल्ाभाव-निणय-सच्लात्‌ कथं तादृश्-सम्भावना इत्यत आद ^निवत्तते Bf रूपल-सामानाधिकर खेन aexfraa- संशयो रूपत्वावच्छ्टेन तदभाव-निश्चयादेव निवत्तत इति भावः । ननु प्रामाणिकं गौरवं न दोषायेत्यत are ^“विनापौ?ति। तधाच व्यभिचारेण न तथा प्रतिबन्कलमिति ara: | सामान्याभाव-प्रकरसम्‌ | BRR दौधितिः। अथामावस्य सामान्यावच्छिन्ध-प्रतियोगिताकत्व- निश्चय एव तादश संशय-विरोधो, अन्यधा तवाप्यति- प्रसङ्गात्‌, सच न प्रकते, Aura च यावदिशेषा- मावाधिकरण-त्तित्वेन विशिष्टस्य तद्वच्छेदेन (क) वा सामान्यावच्छिन्न-प्रतियोगिताकत्वं, सम्धवति चेदं तादशामाव-प्रतियोभिताया अतिरिक्त्वात्‌, तेन नक- विशेषवतो विशेषान्तराभाववत्वेन सामान्याभाववच्च- Gay: | टौधिति-प्रकाशः | | “अन्यथा? श्रभाव-ज्ञानमातस्य प्रतिबन्धकले। “तवापि” सामान्याभावाभ्युपगन्तुरपि | “afaragia” प्रमेयल्लादिना सा- मान्याभाव-निश्चयस्यापि प्रतिबन्धकत्व-प्रसङ्गात्‌ i “a च” रूपत्- सामान्य-घम्ावच्छिन्न-प्रतियोगिताकल्व-निश्यः। ननु विशेषा- भावानाभेव रूपल्ावच््छिन्न-प्रतियोगिताकव्े मिलित-घट- इये (ख) रूपं नास्तोति वुद्धापत्तिरतो रूपल्वावच्छित्र-प्रतियोगि- ताकल्राखयत्वेनातिरिक्ञाभावः (१) सिद्ध एषेत्यत are “अभावस्य (क) याप्दहिशेषाभाव।धिकरण-ट न्ित्वावच्छदेनेव्यधेः | , (ख) एकदा चन्तुःसन्निद्ट-षटद्दये see: | तथा चेकदा-घटदये चक्ुःसं- योगद्यायां fata क्र्टेपि चन्ुः-सन्निकषे दूति भाषः। : a4 8२४ तन्व चिन्तामणौ अङुमानखणर्डे चे"ति, wa चटादयमभावस्यापि तेन रूपेण रूपलावच्छिन्र-प्रति- योगिताकवे विरोधाभावादभावस्येति सामान्यत एवोक्तम्‌ । ननु विश्षणलोभ्रूतस्य यावदिशेषाभावाधिकरणस्य निष्प्रतियोगिकत्वात्‌ विशिष्ट तथात्वं न सच्धवतोति(क) भावाभावकरस्वितत्वमप्येतदेव यद्वादेऽभाे च विशेष्य-विशेषस्‌-भावापन्ने सप्रतियौभिकल्मत आह “तदवच्छेदेने"ति 1 ननु यावदिशेषाभावप्रतियोगिता सैव चेत्‌ सामान्यावच्छ्ना तदा तादृग (ख) प्रतियोगिताकल-विशि- टस्याभावस्य विदेषान्तरवल्यपि सम्भवात्‌ (म) यावददिरेषा- भावाधिकरण-व्र्ितस्य तच्रानवच्छ्टकतं (घ) तथा च ततापि (ङ) सामान्यामाव-घो-प्रसङ्क इत्यत आह “सम्धवति चे"ति । तथाच (च) सामान्यावच्छिन्नप्रतियोगिताकल्वमभावस्य यावदिरेषाभावाधिकरणावच्छेदेनेवेति-भावः। इदच् (क) wer उक्तम्‌ Tt सत्तायाः सत्वेऽपि गुखान्यल्ल-विशिष्टसत्ताया ्रस्ववत्‌ तद्रतिवोभिताकाभावस्य (ज) विशषान्तरवति सम्भवेऽपि सामा- पमि (क) भावाभावकरभ्वितत्वटोष्रापरतेरिति शेवः| awa faswlfa भावा- भावेति | (सख) सामान्या वच्छिद्नेतयर्थः। (ग) अन्यया विशेषाभाव प्रतौव्यज्ुपए सेरिति ara: | | (घ) सामान्यावच्छिन्नप्रतियोगिताकत्वे atacand न्यूनहत्तित्वादिति भावः | (ङ) विशेषान्त्र वत्य प्यः | (च) वतादश्प्रतियोगिताया अतिरिक्ञवे Sere: | (द) तादशप्रतियोनिताया अविरिक्ञतलाभिषानज्चेयर्थः} (ज) सामान्यावच्छिन्नप्रतियोगिताकामावस्सेवर्थः | सामान्वाभाव-प्रकर्णम्‌ | 8३५ न्यावच्छिन्नर-प्रतियोगिताकल-विश््टिखाभावस्यासक्व-सम्थवादिति भावः (क)। | दोधितिः 1 न च प्रतियोगितावच्छेद क-मेट्सखाभाव सेद्‌ -निया- मकतया मेद-सिदिः, प्रतियोगि-मेदस्य aed एक-घट- प्रतियोगिकश्य प्रागभावादि-चतुष्कस्याभेद-प्रसइ्गत्‌, अवच्छेटकन्तु भिद्यत एव, तत्र क्रचित्‌ ठादात्पाख्य कचित्‌ date क्रचित्‌ पुर्व्वाप्ररकालौन-तह्टत्वादेशच तथात्वादिति बाच्यम्‌। संसगं-प्रतियोगि-विशेषण- साधारणस्यैकस्यावच्छैद कत्वस्य दुर्व्वचत्वात्‌, पूव्वापर- कालीनत्वादेष्वंसादि-प्रतियोभितावच्छेदकतवे साना- भावाच्च | टोधिति-प्रकाशः। प्रतियोगिताया (ख) स्तत्तद्मतियोगि-रूपतया तद्द स्याभाव- aaa प्रतिो गिताभेदपन्छोक्कदो षाप्िरतोऽवच्छेदक-भेदमा- शङ्ख निषेधति “a ofa, “मेदो quad तेन॒ घटत्वस्य (क) तथाच तादशप्रतियोगितात्वेन तादहरप्रतियौोगिताकत्वविशि्टासत्तवसम्ध- वात्‌ तादृशप्रतियोगिताया अतिरि क्तत्वसनावश्यकमिति भाषः। „ (ख) प्रतियोगिता-भेदटखाभाव-मेट्‌-नियामकत्वं कुतो गाशद्धितसित्याशक्याहं प्रतियोगिताया serfe | ४२६ तत्व चिन्तासमणौ अनुमानखण्डे नोल-घटत्वानतिरिक्तलेऽपि न कतिः। “तच्च श्रभाव-भेद- नियाभकते | “एकषघटे"ति, नियाम काभावाननियमानुपपत्तरिति- भावः | “अवच्छेद कन्त्रि"ति, अतर प्रतियोभितावच्छेदकता-निया- समक-सम्बन्धः, प्रतियौगितावच्छेदक-सम्बन्धः, प्रतियोगि-विशेषण- च्चावच्छेदक-पदाथेः (कः) । आद्योपादानात्‌ समान रूपत्वाव- fer समवाथेनाभावात्‌ कालिकतया रूपत्वावच्छिन्रस्य सम- वायेनाभावो faa इति | तद्टाव्यन्ताभाव-तद्टान्योन्याभावयोः प्रतियोभि-विेषणदूपावच्छेद कमेदाभाकैऽपि प्रतियोगितावच्चछ- दकसम्बन्ध-भेदादेव मेद इत्याह “कचिन्तादात्मवस्ये”ति। “ga” ति, BI पूव्यैकालौन-तद्वटत्वादेः प्रागभावे परकालोन-तदहटलत्वादेः | तथात्वात्‌” प्रतियोगितावच्छेदकल्रात्‌ | अन्यतरत्रादि-तदुभय- साधारणएमवच्छेदकत्वं न Gara आदह “gaia, तद्चटल्वस्य ध्वंस-प्रागभावयोः प्रतिथोगितावच्छेदकत्वेऽपि अनुयोगिताविरेष- रूपष्दंस्षल्-प्रागभावत्-विषयकत्वादेव विलच्ण-प्रतौल्युपपत्तौ परन्व- कालीनलवा्ैः प्रतियोगितावनच्छेदकलाकल्यनादिति ara: t दौधितिः। किञ्ावच्छेदक-भदटस्याभाव-मेद्-नियामकत्वं ? न AMA अ्यन्ताभावादि VAI तस्याजन्यलात्‌ | (क) ag तत्तह्प्रक्तित्वावच्छच्नाभावख प्रतियोगितावदेदकत्वं विनिगमना faczu तन्धालदद्धि-यावतामेव wajraravarea तत्र प्रतियोगिताव्छेदकः- सेदोऽभवसेदव्यभिचारौति मैवं तद्भाव-प्रतियौगितावदेदक्षता-मेदस्ाभाव-मेट- नियामक्त्वे तात्‌ warfefa | सामान्याभाव-प्रकरणम्‌ | BRO नापि agra वेयधिकर्ण्यात्‌ | अतएव न तदाप कत्वमपि, अभेदेप्यविरोधाच् | दौधिति-प्रकाशः। ननु ध्वंसस्य प्रतियोग्यधिकर ण-पूव्वैकालाह तिलं प्रागभावस्य च प्रतियोग्यधिकरणए-परकालाहत्तित्व नियमतः प्रतीयत इति सम्बन्धविधया पूरव्वीपरकालयोरप्यवच्छेदकत्वं कल्यत (क) इत्यत aie “किञ्चेति प्र, “aw” श्रभावभेदस्य सखरूपभेदस्य (१) तत्‌ (x) खरूपानतिरेकादिति भावः । ^तद्वयाप्यल्"सिति, यच प्रतियोगितावच्छेदकयोर्भेदस्तत्र तदवच्छित्राभावयीर्भेद इत्येवं रोत्येल्यथः | च्छ्ेटक-निष्ठतया अभाव-खरूप-मेदस्य चाभाव-निष्ठतया वयधि- cS यधिकरश्या"दिति, अवच्छेद क-खरूप-भेद स्याव- करश्यादित्यथः । “अतएव वैयधिकर्याटेव | दूषण्णन्तरमाद “qeea fa, व्याप्यस्याभावमेदस्यासत्वेऽपि व्यापकस्य प्रतिवोगि- तावच्छद क-मेदस्य सच्चमविरुदं, तथाच रूपत्र-तटरूपत्योभदेऽपिं नाभाव-भद-सिद्धिरिति ara: | (१) wavqeutcefa ग। (२) तत्तदिति म | (क) यदभावे प्रतियोग्यधिकरणयत्‌कालाटत्तित्वं -नियमतः प्रतोयतै स कालः सम्बन्ध-विघया तदभात्रख प्रतियोगितावद्धेदृक दति-नियमसभिप्रवयेट्‌ | एवच्च प्रतियोगिनि परूजवेकालीनत्व-परकालोनत्वयोः संस गे-विधया भाने ae-fata- वेद्यतया ध्व॑सप्रागभावयोरपि प्ूव्वापर aratefad, प्रतोयते तथाच प्रतियोगि ताकव्खेद्‌करम्बन्वभट्‌ारेव ध्वंस प्रागभाव्योमद्‌ द्रति ara: | शयः तच्चचिन्तामणी अनुमानखण्डे रौधितिः। न च तदितर-धर्म्मावच्छिन्र-प्रतियोगिताकत्वं तद- वच्छिन्न-प्रतियोगिताकान्यलस्य व्याप्यं, मानाभावात्‌ | दोधिति-प्रकाशः | वेयधिकरश्यादिकं ` परित्यज्य दूषयति “aa” anfear (१) । तथा च रूपत्वावच्छिन्न-प्रतियोगिताकाभावस्तत्तदुपत्वा(र.वच्छछित्र- प्रतियोगिताकोभावादतिरिक्स्तत्तद्रुपत्वा तिरिक्(र)ध्धावच्छित्र- प्रतिर्योगिताकत्वात्‌ घटाभाववत्‌ (क) इत्यनुमानमिति भावः । र्राप्रयोजकल्रमाह “मानाभावा"दिति। (१) नचेतोतिघ। (र) तद्रूषत्वेति खं । (श) aE पत्वेतर दति घ - (क) aguenfaqaa- प्रतोतिविषय-धम्दौवच्छिन्न-प्रतियोगिताकाभाबत्वा- fear Vac wal पत्वे तद्र पत्वभे दामावेन खद्ूपासिद्धि' प्रसाङ्गात्‌ विशिटखानति- रेकात्‌ 1 एवं तद्धूपत्वावच्छिन्न-प्रतियोगिताकाभावान्योन्याभावद न साध्यता च्छभावाधिकरणकाभावानतिरिक्ततया तद्र्‌पत्वावच्छिन्नाभावखापि दपतवावच्छिन्ना भावतया चतितिक्रवादिमतेऽपि स्पत्वावच्छिन्नाभावे तद्रूपत्वावच्छिन्नाभाव-भेटा- wary: नापि तद्रूपत्वावच्छच्नप्रनियोगिकाभावाविषयकप्रतोतिषिषयत्व साध्यं द््पत्वावच्छिन्नाभाव तद्रूपत्वावच्छिन्न भावयोरोकये विभिन्नप्रतोतिविषयत्वाभावात्‌, किन्तु तद्रूपत्वावच्छिन्नप्रतियोगिताकत्वनिखूपकत्वान्योन्याभाव साध्य, तथाच द्ट्पत्वावच्छिच्नप्रतियौमिताक्त्निष््पतवं तट्रूपत्वावच्छिन्नप्रतियोगिकाकलत्वनिद््‌- पकत्वभिन्न तद्रूपत्वातिषवक प्रतौति विषयधरन््ावच्छिन्नप्रतियोगिताकत्वनि्छ्पकक- घवत्वाटिन्‌माने तात्पय्येस्‌ । एवञ्च तादनिदपपरकताभेदण्व सामान्धाभा- augue: असिरिक्तसामान्वाभाववाटिना सखीका्ः, तनतेऽपि विरेषाभाव- सोमान्याभावं-प्रकरणम्‌ 1 8२९ दौधितिः। अत एव च समनियतः सुख-दुःखादि-तत्तत्यंख्या- परिमाण-व्यक्यादि-नानाधम्मावच्छिन्नोऽप्वभिच्र एवा- भावः, भेद-सिदिस्तु भाववद्मावस्यापि विरु-धम्भा- ध्यासादेव | दोधिति-प्रकाशः | “saga” एतादटय-व्याप्तौ मानाभावादटेव | “aafaaa’ fa, तत्तसुखादि-व्यक्ति लाभाय | तत्तखादि काले तत्तदुःखलवाव- च्छित्राभावस्य ( तत्तहुःखादिकाले तत्तत्ुखत्वावच्छित्राभावस्य च ) (१) सान्न तयोरेक्वमत “स्तत्ततसंख्यापरिमाणे”ति । atfe- प्रदात्‌ रूप-रसादि-परिग्रहः । “नानाधस्मयावच्छिनिः” नानाघश्चा- वच्चछिन्न-प्रतियोगिताकः। किन्तद्धभावमेदकमत are “ae fafafea’fa । “भाववत्‌” भावस्येव (क) .। ^“विर्दध”ति, तदेश हत्तिल-तदभावौ तक्कालावच्छिन्न तदे शठत्तितल-तदभावौ वा विरो तदध्यासेनाभावानां मेद-सिद्धिरिति ara: | अतएव गगनादौनामहत्तीनां समनियतानां वा (१) () fafRautsratfe = | सासान्याभावयोरेक्याटिति | अनतिरिक्रवादिमते च निद्ूपकत्वयोरपयेक्याच्न तत्‌- fafafcfa | (a) weteateafa-naa इति भावः।. 8४9 त्वचिन्तामणौ अमुमानखश्डं धरममाणमेक एवालयन्ताभावः, युगपदुत्पन्न-विनष्टानां समान-रेशानामसति बाधके एक एव ध्वंसः प्रागभावो वैति। व्यधिकरण-धम्ावच्छिन्न-प्रतियोगिताकोऽपि चेदभावः प्रामारणिकस्तदा तस्येकस्येव प्रतियोगिताः सव्वैरेव व्यधिकरणेधंग्यंः wag समानासमानाधि- करणैः सम्बन्धेरवच्छिद्यन्तां, आकाशाभाव एव वा तथास्तामिति | | दौधिति-प्रकाशः। | ^समनियताना? fafa, समनियत-देश-कालानां (क) समनिय- तावच्छेद कानाचेत्यथेः (ख) । “ब्रत्यन्ताभाव"इति | Tega वोध्य, कूपत्वाव च्छछिन्नाभाववत्‌ तत्मरिमाणत्वावच्छिन्नाभावोऽपि नेकस्तत्‌- च्णतत्तित्रविशिष्ट-तत्परिमाणत्वावच्छित्राभावक्ूटादेव | तत्परि माणं नास्तोति बुदध्रपपत्तेः, एवं तत्संख्येत्राव च्छ्तराभावोप्यभाव- qz एवेति, म्बूलावच्चछिन्न-शरौ र-तसरु-संयो गादोनां युगपदुत्पन्राना- मपि नेकः प्रागभावः, युगपदिनष्टानामपि Fat wa saat (क) देशतः कालतश्च समव्याप्यानामित्य्थः | अत्र देशतः समने यत्यमालोक्तै ऋसमनियतकाल-समनियत-देयाना, कालतः समनेयत्य-मालोक्तो चासमनियतदेश्य- समनियत-कालानामभावस्यैक्यापच्तिरिव्युभयतः समनेयत्यमभिदह्ितमिति भावः; | (ख) समनियतावच्छेदकनामित्यसख विभिन्नमवच्छेटकं येषां तड़्न्नाना- भित्यथे, तेन मूलायरावच्छच्रसंयोगयोरभावसय नैक्यापत्तिन वा व्याष्यटत्तिसम- निवतानामभावेक्याचुपपत्तिरिति भावः| सामन्याभाव-प्रकररम्‌ | ४४९१ “्रसतो”ति, ततत परस्मरानवच्छेदकावच्छेदेन प्रत्यत्त(१) प्रसङ्गो वाधक इति भावः ( इति केचित्‌ aa समानपदेन समानावच्छेट्‌- कत्व-विवत्तणात्‌ | किन्तु एकागिनि-संयोग-जन्य-समान-काल-टेणानां रूप-रस-गन्धादौनां नेकः प्रागभाव इत्यतो “ऽसतौ"ति। अत्रापि समवाय्यसमवायि-कारणानामभेदे का्यीमे दापत्तिरेव वाधिकेति- भावः) (२) मसमानासमानाधिकरणे"रिति, seq व्यधि. करण-ध्ावच्िन्नाभावस्यापि प्रतोति-बलात्‌ प्रतिथोगिता- वच्छटक-सम्बन्धाङ्गो कारेण, अन्यथा समानाधिकरण-सम्बन्धाव- च्छित्राभावस्य व्यतिरेकितया केवलान्वयि-व्यधिकरण-धम्ावच्छि- armada समनेयत्यानुपपत्तरिति। “arama एवेति यद्यपि आकाशाभावस्यापि व्यधिकरण-सम्बन्धावच्छिन्रलात्‌ अस- मानाधिकररेः सम्बन्पे(२)रित्यनेन गताथैता तथापि afafcar- भाव-कल्यना भिया चेद्धयाधिकरण-घञ्मावच्छिन्राभावानभ्यपगम- स्तदा लु स्याकाशाभावस्यैव व्यधि करण-धन् '४)-सस्बन्धावच्च्छित्र- प्रतियोगिताकत्-कल्पने बाधकाभाव इत्याश्येनेद मिति | RFR _ मेवम्‌ एवं fe तत्तटे श-कालादयवच्छिन्रानवच्छिन्न- तत्तद्धिकरण-वत्तितेन विशिष्टस्य तत्तद्वच्छेदेन(५) (१) प्रत्येत्य तादश्ष-प्रत्यय इति च| (२) () wafafsa: पाठो नास्ति ग | (३) सम्बन्धैरिति नास्ति ग | (४) way ofa नास्ति ष। (५) तट्वच्छटेनेति भवानन्द्‌-सम्ब्रतः पाठः| Ag BBR AMMAN भ्रतुमानखण्डे वा एकस्यैवाभावस्य घट-पट-मोतल्वा्वत्वादि-प्रतियोगि- ताकत्व-सम्भवेन तत्तङ्गेदो(१)ऽपि faqaa । तत्तद तियोगिकव्वं तत्ततखभावो, न च (२) तचाधिकरण- वरत्तित्वस्यान्तभावोऽवच्छेद कत्वञ्ेति समानम्‌ | दौधिति-प्रकाशः | “qaen’ fa, qarafeed ठत्तादि-हत्तितं कि चिदन वच्छ aq गुणादिद्ठत्तित्वं कपिसंयोगायमावलस्यावच्छेदकम्‌, एवम्‌ उत्र्िकालायवच्छिन्नं घटादि-त्िं किञिदनवच्छित्रिञ्च वाखा- fe-afaad रूपाद्यमावत्वस्यावच्छेदकम्‌, एवं किञ्िदनमवच्च्छिन्न azife-afad समवायेन गोलाभावत्वस्यावच्छेदक, कालिक- तया मोत्लाभावलत्वस्य तङ्गो-भिन-देशावच्छिन्न-काल-हत्तित्वमवच्छ- दकं, समवायेनाकाशादयभावलत्स्य न किञ्चिदवच्छेदकं व्याप्य ्तित्वादिति विशिष्टस्य aa gatat टदोषो(क)ऽत^स्तद वच्छ- टेने"ति ! “घटपरे*ति sare afad, “मोला"दौति व्याप्य- वत्ति च्चाभिप्रेत्य “age” घटाभाव-पटाभावादि-भेदः । “तत्तत्‌- सखभावः” तत्तदभाव wer: | “न तत्रे"ति, afaaceafaa- स्याभावानात्कल्वेन तदनन्तभूततवादभाव-खरूपस्य साव्मैतिकल्वन तदनवच््छेदकत्वाचेति | “समानमिति, रूवलत्वावच्छिन्र-प्रति- (५) age इति भवानन्दसम््तः पठः | (७) wat) न भवानन्द्सुञ्तः। (क) भावाभावकरम्बितत्वेटोष Taye: | सामान्याभाव-प्रकारणम्‌ | ४४३ योगिताकत्वस्यापि तत्तदुपाभाव-खरूपलात्‌ ततापि वावदिशे- षाभावाधिकरण-्सित्वारेरनवच्छेटकत्वादिति | | टोधितिः। अत एव सामान्यावच्छिन्न-प्रतियोमिताकत्वं व्यास- wana ` प्रयुक्तम्‌ । अव्यासज्यद्त्त स्तत्खभावस्य तच्वानुपपत्तेरतिरिक्र-कल्यने च किमपराइमतिरिक्ता- भावेन | दोधिति-प्रकाशः । “अतएव” वच्यमाणदोषादटेव “व्यासज्य-घ्त्तो"ति, तथा च घटवति पट-शून्ये घट-पटोभयवदिति gefta यत्‌-किञ्चिद्रूपाभाव- वति रूपवति रूपं नस्तौ ति बुद्धरप्यभाव(क) दति भावः।^्रतएवे”- व्यक्तमय faawifa “ब्रव्यासज्यछत्तेःरिति, तादटश-प्रतियोगिता- तिरिक्ेषेति auaare “afafia’fa : e\fafa: 1 किञ्च व्यधिकरणयोघट-परयोर्दित्व-प्रतीतिवत्‌ व्यधि- करणानामपि विशेषाभावानां युगपटिन्द्रिय-सिकषें सामान्यावच्छिन्न-प्रतियोगिताकत्व-प्रलययोऽपि सात्‌ | अपि च रूपान्तरेण सम्बन-विधया वा व्यासज्यद्रति- धर्मस्य ज्ञाने न यावद्‌ाश्रय-सच्रिकर्षापैक्ला, माना- eer 0 ० (क) व्यासज्यटत्ति-धम्य-प्रयक्ते यावदास्रय-सन्निकषंख हेतुत्वादिति भावः| Oe 0०५१७१७ ० क भ त 9 9 9१ SSPE HS ४ आ 9 9. कोक ककन 94 का ७ १७११ ne 888 AMIAMIAU AAATAGW भावात्‌, एवञ्चेकाभाव-सच्चिकषेऽपि सामान्याभाव- वृ्धि-प्रसङ्गः | यादृशे च तस्य ज्ञाने यावदाखयाणां सत्रिकर्षोऽपेच्यते तव तेषां तहेदस्य च ज्ञानमपि तदन्नाने तद्मेद्‌-ज्ञाने च तद्‌ग्रहात्‌ आआ्रय-भेद- भ्रमेण तद्ध म-द शेना | न चाव यावदिशेषाभावानां प्रथमसुपस्ितिः सम्भवति, तत््रतियोगिनां विशेषतो ऽनुपस्ितेरिति दिक्‌ दौधिति-प्रकाश्ः। व्यासन्यत्तित्वं दोषान्तरमा “fag” fai “qua” fefa, (a) fafaa-azea यावद्रूपाभावानां युगपदिन्दरिय-सत्निकष-सश्वा- दिति भावः। ननु निरधिकरणाभाव-लौकिक-प्रतोतिनसूयेव (ख) अत(१)इन्द्रिय-समस्बद-विशेषणताया एव तथा हेतुलान्न ताह-घौरत श्राह “रपि चेति, “रूपान्तरेण” गुखत्वादिना । ननु व्यासज्य- वत्ति-धर्च-लौ कि क-प्रत्यत्च यव यावदाखय-सन्निकर्षापेच्ता, तद- भाव-दशयां गुणादिना तन्ञौकिक-प्रत्यत्तं न भवल्येषैत्यत श्राह “समस्बन्ध-विधये”ति, यावदाखयासन्रिकर्षेऽपि सम्बन्ध-विधया व्यासनज्यत्रत्ति-घम्स्य लौकिक-प्रत्यत्तं भवतोत्यभिप्रायः। ^“एव- (१) पत इति नास्तिष) मा meneame edamame eee een (क) युगपटिन्द्रिय-सन्निकषेखप्रपादयति “fafea’anfzat | (ख) आअदुभवासुरोचेन साधिकरणकाभाव-विषयतायाः रुचिकषजन्यताव्‌- च्छेटकत्वोगसादित्यभिप्रायः। सामान्याभाव-प्रकरणम्‌ | ४४१ q’fa व्यासनज्यवरत्तितावच्छद करूपेण व्यासज्य-दत्ति-घरम-प्रका- रक-लौकिक-प्रत्यक्त एव यावदाखय-सत्रिकषेस्य Sqarfefa (र) रूपं नास्तोति qi च रूपत्वावच्छछिन् प्रतियोगिताकलस्य सम्बन्ध-विधया भानादेकैकाभाव-सत्निकर्षेऽपि तथा धौः स्यारि- व्यधेः | ननु यावदाश्रयासत्निकषं सम्बन्ध-विधया-तङ्गानं न भव- त्येव, अतएव ew-yqu-afany दशायामेव दण्डीति संयोग- सभ्बन्धाशे सौकिक-प्रत्ययस्तथाच व्यासज्यहत्ति-प्रकारकत्वं न कायतावच्छेदके निवेश्यम्‌ अन आह “aren” इति । “aa” तादटश-ज्ञाने । “aut” araerrarat “तद्भेदस्य यावदाखयाणां परस्यर-भेदस्य । यद्यपि लङ्गेद-ज्ञाने तज्‌-ज्नानस्या(१)वश्यकत्वात्‌ तज्‌-ज्ञानस्य (२) स्ातन्तयण हेतुत्वे मानाभावस्तथापि यावदाखय- लौकि-कप्रत्यक्ताभिप्रायेणोक्तम्‌ (२) । तत्तदुपनोत-भाने सत्यपि तज्लौ किक-प्रलयक्-प्रतिबन्धक-दोषादि-सच्वे यावदाखरय-सत्निकरष- तद्घेद-न्नानादि-सच्वे व्यासज्यदरत्ि-घश््ाग्रहादिति तदिरेष्यक- क्नानाभिप्रायेणदमित्यपि कश्चित्‌ । “तदज्ञाने” तन्लौकिक-प्रत्यन्ना- भाषे । ^तदमेद-ज्ञाने” तद्गेद-न्नानाभावै | “तदग्रहात्‌” व्यासज्य- वत्तिधन्धाग्रहात्‌ | व्यतिरेकसुक्काऽन्वयमादह “आआखयभेदटेति एकस्मिन्नेव aa मेद-श्रभेण दित्व-(४)श्म-दशनादित्यथेः; | wat वता प्रकते किमायातमित्यत are (५) “a चातेति (अतः (२) दतोति नास्तिग (४) ऋअभिप्रायेखेदं ofa ग। (१) तद्धानस्येति ग | | (५) fader तदिति घ | (३) तङ्गानसयेति ग | (६) farrefa घ | ४४६ तच्छचिन्तामणौ भ्रनुमानखण्डे वाखादी । “विशेषत” इति अभावत्वादिना ग्रहस्य परस्यर-भेद्‌- ज्ञानानुपयोगितेनाकिचित्करत्वात्‌, तत्तद्रपाभावल्वादिना ग्रहस्य प्रकतोपयोगिनस्तत्तद्रुपलायन्नानेऽसम्भवात्‌, तथाच वाव्वादौ रूपं नास्तोति लौकिक-प्रतोतिने स्यादिति भावः। ननु यावदाखय-मेद-क्नानादौनां व्यासनज्यद्रत्ति-प्रत्यक्नलाव- feed प्रति नैक रूपेण तुता, दित्ल-तित्व-संयोगादि-साधारणस्य व्यासज्यत्तस्ितल्स्ये कस्यानुगतानतिप्रसक्तग्य यावदाश्रय-मेद-ज्नान- लस्य चाभावात्‌ ; किन्तु fanaa तददिल्-प्रत्यक्ते वा तत्तदा- अय-मेदट-न्नानत्वादिना इतुत्वे, प्रकते चाखय-भेद-ज्ञानाभावेऽपि रूपं नास्तोति प्रतोति-स्वात्‌ तथा डेतुल्लमेव न कल्यत इत्यत भ्रा “fefa’fa 1 feaag रूपं नास्तोति प्रतोति-विषयता एकस्यैवा- भावस्य कल्पते न तनेकस्य, एवं प्रतिबन्ध काभाव-कारणतायामपि अरभाव-कूट-कारणत्वापैच्चया एकस्यैव मणिल्रायवच्छिन्र-प्रतियौ- गिताकाभावस्य हेतुत्वे लाघवमिति दिक्‌ । दोधितिः। केचित्त अनन्त-विशेषाभावानां सामान्यावच्छिन्न- प्रतियोगिताकत्वस्य तद्यासन्यदत्तितस्य च कल्यना- मपेच्य लाघवात्‌ सामान्यावच्छिन्न-प्रतियोगिताकत्वे- नैक एवाभावः कल्पाते, कल्पनौय-शरीरस्योभयच तुल्यत्वेऽपि एतदपेक्य aa गुरुत्वात्‌ । विनिगमना- भावेऽपि च सामान्याभाव-सि्चिरप्रलय डेव, धब्धै-कल्प- सामान्याभाव-प्रकरणम्‌ | ६४७ नातो धञ्थि-कल्यनाया गुरुत्वं कल्पनीयागेकत्व- प्रयुक्तम्‌ । न चातिरिक्तामावस्य तव च सामान्याव- च्छिन्न-प्रतियोगिताकलस्यानन्तवायवायधिकरण-त्ति- त्वस्य च कल्पनामपेच्य क्तु प्रानन्त-वाव्वाद्यधिकरगा- दत्तितलानां यावदिशेषाभावानामेव सामान्यावच्छिन्न- प्रतियोगिताकत्वस्य ama च कल्पनेव लघीयसीति वाच्यम्‌ एवं सत्यभावमावासिदि-प्रसङ्गा- fears: | दूति ओमद्‌-रघुनाथ-शिरोमणि-क्रतायां दौधितौ अनुमान-खण्डे सामान्या- Va UAT समाप्म्‌ | दौधिति-प्रकाभशः। ^तद्धयासनज्यवत्तिवस्य” तादटशप्रतियोगिताकल्व-व्यासज्यदत्ति- लस्य । vq व्यासज्यत्त्तित्वं (क) तक्तियोगिताकत्वादतिरिक्त- मित्यभिप्रायेण । ननु aa ताद्श-प्रतियोगिताकत्वं तदासज्य हत्तित्वञ्चेति दयं wai, भवतासपि सासान्धावच्छिन्न-प्रतियोगि- ताकत्वम्‌ अतिरिकोऽभावश्चेति दयं कल्यं, तत्कथं तत्कल्पापे- faa लाघवमत आह, ^“कल्यनौये”ति) “गुरुतात्‌” इति, (क) पर्य्यांविरशेषष््पं व्यासच्यटत्तित्विति भावः। Bye AMARA WAATAAW gaaaay तद्भयं wuatafafa acd qesafa भावः। aq प्रतियोगिताकल्रस्य व्यासज्यहत्तिलं प्रतियोगिताकत्व-खरूपं ततोऽधिकं न कल्य तथाच भवतामेव तादश. प्रतियोगिताकल- मभावशेल्युभयं कल्प्यमिति मौरवमत आद “विनिगमने"ति । am व्यासज्य-वत्तित्वस्यातिरिक्रस्याकल्मने मयापि प्रतियोभि- तातिरिक्षा न कल्यनोया, तथा च क्लुसेष्वनन्ताभावेषु एका प्रति- यो गिता, at सामान्यावच्छित्रत्वे कल्पय, यथा भवतां तथास्माक- मपि, क्लृस्ानामनन्तानां प्रतियोगितानां सामान्य-घम्मावच्छित्रलम्‌ अतिरिक्ताभावश्ेत्यभयच तुल्यत्वेऽपि विनिगमना-विरहादतिरिक्ता- भाव-सिदिरिति। ननु धञ्ि-कल्पनातो घश्य-कल्यनायां ward प्रतियोगिताकल्वस्य whats तत्कल्यने विनिगमकमत श्राह “a@a’fai यत ufa-auad ध्-धस्िषणोरुभयोरपि कल्यां धम्म-कल्यने चैकस्यैव कल्पनं तवैव तन्यायावतारो नतु धर्मलेनेव ataafafa तदये इति भावः । “लघोयसौ”ति । भवतां कल्प- नोयं -लयं+मम तु चयम्‌, अ्ननन्ताधिकरण-हत्तित्वस्य विशघाभावेषु ल्ृषल्वादित्यधेः । “od सतौ"ति घटाभावस्तावदेकः wea, तस्यानन्लाधिकरण-हत्तिलच् HU, तदपेक्तया ह्लु्ानामेवाधि- करणानां तधा प्रतोति-नियामकलततं लघु इत्यभाव wa न सिष्यदिव्यथंः | वस्तुतो (क) रूपं नास्तोति धौ-नियामकतयाऽतिरिक्तेऽभावै कय (क) प्रतिबन्धेरदत्तरत्वादाड वस्तुत इत्याटि। सामान्याभाव-प्रकरणम्‌ | 8४९ सिदे तस्यानन्ताधिकरण-सम्बन्धः कल्यनोय इति फल-सुख- गौरवं न टोषायेति भावः | दूति खौमद्‌-भवानन्दौये त्छचिन्तामणि-दौधिति-प्रकाशे अनुमान-खर्डे सामान्याभाव-प्रकरण- व्याख्या समासा | ध ॐ ४५० त्लचिन्तामण्णौ अनुमानखण्डे विशष-व्याि-प्रकरणम्‌ । ag fang व्यासि-प्रकरसे तच्-चिन्तामरिः। यदा प्रतियोगि-व्यधिकरण-सखसमानाधिकरण- लयन्ताभावाप्रतिथोगिना सामानाधिकरण्यम्‌ | अथ विशेष व्या्ि-प्रकरणे दौधितिः। “ae” arte | zara नानाव्यक्ति-खूपादि-साध्य- कैक-व्यक्ति-पुथिवीत्वादाबव्याधतिः। न च तव (१) खूपवच्चादि कमेव साध्यं, तच परम्परा-सम्बन्धेन रूप- त्वादिकमेव तेन च aaa न तद्भावः पृथिव्यादा- fafa: वाच्यं र्प्रादेरसाध्यतापत्तेः । द्रव्यान्यलादि- विशिष्ट-सत्तादययभावस्य द्रव्यादि-ढत्तित्वात्‌ सत्तादि- साध्यक-द्रव्यत्वादावव्यपरेश्च, अन्यथा विशिष्टतया- ame साध्यत्वे व्यभिचारिणि जातिमच्वादावति- प्रसङ्गात्‌, व्युत्पाद यिष्यते च विशिष्टामावस्य विशेष्य- प्रतियोगिकत्वं ; दित्वाखवच्छिन्नाभावस्य तव सत्वाच्च | अथ वियेषव्यासि-प्रकरणे दौोधिति-प्रकाशः | “aataar fa रूपवान्‌ पथिवौत्वादित्यादावित्यधैः। साध्यस्य कले विशिष्टाभावादययनङ्गोकारे arent, हेतोरपि नाना- (१) न चात्रेति कचित्‌ पाठः। ४५२ तच्छ चिन्तामणे श्रनुमानखर्डे प्रतियो गितावच्छेदकावच्छिन्-उेयधिकरण्ं a निविश्य किन्तु शद्-प्रतियोगि-वैयधिकरण्यं तथाच तिशिष्ट सत्ताभावस्य प्रति- योगि-समानाधिकरणतया प्रतियोम्यसमानाधिकरणए-पदेनैव तद्‌- वारण्मत आह “अन्यधे"ति। “afasagr’fefa, तथाच agus प्रतियोगितावच्छेदकावच््छित्र-वेयधिकरण्यमवण्यं वा- चमिति भावः। “अन्यधा” विशिष्टभावस्य-विशेष्याप्रतियोगगि- कत्वे (क) इति तु कथित्‌ । ननु विश््टभावस्य-विरष्य-विशेषण- सम्बन्ध एव प्रनियोगौो न तु fate, aa विशि्टसनत्तायाः साध्यत्वे सद तुत्मेव, तादृशसम्बन्धस्य साध्यत्वे परं व्यभिचारिलमत आह “व्युतृपादयिव्यत” इति । दण्डौ पुरूषो नास्तोति प्रतोतौ दण्ड-विशिष्ट-पुरुषस्येवप्रतियो गिलावमाहनान्न तु तादश-संयोग- स्येति भावः। ननु विशिष्टमतिरिक्तभेदेति Tada इत्यत ग्राह “fearetfa” 1 “aa” हेतुमति प्रतियोगितातुन व्यासज्चहत्तिरिति भावः 1 तथाचासम्भव इति waz | दौधितिः। अरथा प्रतियोभिल्वं प्रतियोगिल्ामावः, सच येन रूपण, तद्रू पावच्छिन्न-व्याप्यत्वं हेती, असि चायं रुपा- दी, रपत्वादिना न पृथिव्यादि-निष्ठाभाव-प्रतियोगित्व- मिति प्रत्ययादिति चन्न तादृश प्रतीत्या हि रूपत्वादौ भा-क (क) विश्चिष्टाभावख विश्ष्य-षिशेषण-सम्बग्बाभाव-ख्‌पत्वादित्यभिप्रायः। विशेष व्याति-प्रकरणम्‌ | ४५३ प्रतियोगितया अवच्छेद कत्वाभावो Waa, न तु तद- भावावच्छैद कत्वं, सव्वं वेव रूपे पृथिवी-निष्ठामाव-प्रति- योगित्वं नतु कुवबापि(श)खूपे तदभाव दलवाधित- पर्ययात्‌ | अन्यथा यो यो धर्मौ यस्य यस्य नावच्छेद्‌- कस्तत्तद्वच्छेदेन तत्तदभावोऽप्यक्त-रौत्या सिध्येत्‌ । प्रमेय-घूमत्वेन न ॒बद्किमच्चिष्ठाभाव-प्रतियोगित्वमिति प्रययात्तद वच्छेदेन तादृश-प्रतियोगिलाभावस्यापि सुव- Sate | अथ प्रमेय धूमत्वं न गौरवेण सामानाधिक- रण्य-प्रतियोगितावच्छेद्‌ कं विव्चितञ्चाव तथेति aq असमानाधिकरण-धूमक-व्यक्ति-ढत्तितया बह्कित्वमपि न तदवच्छेदकं, कम्बुगरोवादिमत्वादिना च बवटादैर- साध्यतापत्तिरिति वह-व्याकोपश्च। अत एव प्रमेय- धूमत्वं गौरमेन प्रतियोगिताया इव तच्छुन्यताया अपि नावच्छेदकमिद्युक्तावपि न निस्तारः । दोधिति-प्रकाशः। ( प्रगल्म-मतमाश्कय निषेधति “sa” fa) (२) “येन रूपेणेति तथा च तादृश-प्रतियोगिलाभावावाच्छदकं यत्‌ साध्य तावच्छेट्कं (१) क्रापीति Haq पाटः, स एव भवानन्ट्-सम्बतः, (२) ( ) चिद्धित-पाटोनास्तिष। ४५४ तच चिन्तामण अ्रनुमानखण्डे तद वच्च्छित्रि-सामानाधिकरयं व्याप्तिरिति भावः| “ag” रूप त्वेन ताहश्-प्रतियोगिलाभावः। “तदभावावच्छेद कत्वं” प्रयियोमि- लाभावावच्छेदकलवं | “^सव्वेेवै"ति रूपलरस्यानतिरिक्रदत्तित्व- रूपावच्छेदल-स्प्रोरणाय, “aq क्रापौति" रूपत्व-सामानाधिक waa तादटश-प्रतियो गित्वाभावसच्छ व्यवच्छेदाय, तथाच रूपलाव- च्छेटेन तादृश-प्रतियोगि-त प्रत्ययस्य विरोधिनः aa तदवच्छेदेन प्रतियो गिलाभाव विषयौ-करणासम्भवात्‌ रूपत्वादिना न एथिवौ- निष्टाभाव-प्रतियोगिलसिति-प्रत्ययस्य ठतोयोन्नखितस ufaai- निष्टाभाव-प्रतियो गितावच्छेदकत्वस्याभावो (१) रूपत्वे विषय दति uta: | ननु रूपल्लादयवच्छछेटेन ताहश-प्रतियोगिल्लाद्यभाव- न्नाने Sa खरूपसम्बन्धरूप ताद श-प्रतियोगितावच्छेदकत्व-न्नान- aa विरोधि, aq अनतिरिक्त-वत्तिलरूपावच्छेद कत्व-ज्ञानमतो- नीक्त-प्रतोतिर्वीधिकैत्यत श्राह “अन्यथेति तेन रूपेण प्रतियोगि- त्ाभाव-विषयोकरणे । “योय इति, तथा च गुणाद्यनवच्छेटक- प्रमेयत्वा यवच्छेदेन गुणदयभावोऽपि सिष्येदिल््; | अतेष्टापत्तौ aware “प्रमेयधूमलेेनेति” तथा च प्रमेयधूमवान्‌ वह्करित्यत्ा- faanfafefa ara: | | “रथेति” । “तथा” सामानाधिकरख-प्रतियो गितावच्छ- टकं, तथा च ताष्ृश-प्रतियोगित्वाभावावच्चछेदकौ यो ध््स्तदरूपाव- च्छित्र-प्रतियोगिताक-सामानाधिकर्यं व्यासिरिति भावः | इदम- कमम (१) स्वाभाव इति घ। विश्रेष-व्याि-प्रकरणम्‌ | ४५१ वच्छेदकत् (क) मनतिरिक्तहत्तितनियतमन्यनहत्तिलेनियतं (ख) वा! sma “्रसमानाधिकरणे"ति, अ्रसमानाधिकरणो धूमो यस्यायोगोलकौयवङ्ेस्त इत्ति Fan । तथा च वद्धिलस्यातिरि- aafaaat सामानाधिकरणय-प्रतियो गितानवच्छेदकलादइद्किमान्‌ धूमादित्यादावव्या्धिरिति भावः | दितोये “कम्बुग्रोवेति” कम्बु ग्रौवादिमच्वस्य प्रभेयधूमलत्वादेरिवानवच्छेदकत्वादित्यथः (म) | “qaqa” कम्बुग्रोवादिमच्वादिना घटादेरसाध्यतापातादेव, (तथा च (घ) ताष्टश-प्रतियोगिलाभावावच्छदकं यद्रूप-विशिष्ट-सम्बन्धि- निडाभाव-प्रतियोगितानवच्छदकें ) (१) तदवच्छिन्न-सामानाधि- करण्मिल्यक्तौ च प्रभेयधूमवान्‌ axftaret ब्रतिव्यािरिति भावः (ङ) । टौधितिः। अच वदन्ति, अप्रतियोगिववं प्रतियोगितानवच्छेदक- 11 रि प RE e (१) ( ) एतञ्धिद्कितस्थले तथाच तादश्-प्रतियो गित्वाभावावच्छेदकं यत्‌ Aza विश्वि्ट-सम्बज्विनि्ठाभाव-प्रतियोगिता नवच्छेदकं यत्‌ सध्यतावच्छेदकभिति ष पुस्तके पाठः| (क) सामानाधिकरख्य-प्रतियो गितावच्छेद्‌कत्व भित्यथेः | (ख) अन्यून-त्तित्व-निय तभित्यस् खक्छप-सम्बन्ध-रूपमिन्ययः | (ग) सामानाधिकरण्य-प्रतियोगितानवच्छेदकत्वादित्यथेः | (घ) नलु धारिभाषिकख्य-प्रतियो गित्वा भावावच्छट्‌कत्वस्छ निवेशान्‌ न कम्ब- सोवादिभच्वादिना षटादैरसाध्यतापत्ति-रित्यत are वधाचेत्यादि। _ (ङ) बद्रूपशब्ट्‌न प्रमेय-धूमत्वादेर्प्य दान-सम्भञत्‌ | ्ेतुव्यापकतावच्छेट्के- quarts ताटश्-प्रतियोभित्वाभावावच्छेदकत्वेन तमादाय लच्तण-गसन-सन्भ- arg | आदिष्दाब्ुसवान्‌ बद्धेरित्याटः परिह इतिभावः ४५६ तच्चचिन्तामणौ अनुमानखण्डे HAIMA | नचैवं पुर्व्वश्मादमेदः, तव साध्य-जातौय समानाधिकरण-साधन-जातीयत्स्य, AT च साध्य- साघन-सामानाधिकरण्यस्य व्या्चित्वे areata | घट- कयोस्तादटश-प्रतियोगितावच्छेदक-तचचान्योन्याभावाल्य- न्ताभावयोभदेन मेद इल्यपि कश्चित्‌ | दोधिति-प्रकाशः। “एवं” प्रतियोगितानवच्छेदकल्व-घटित--लकण--करणे । “तत्र साध्यजातौये*ति तथा च पूव्वेलक्तणे व्यधिकरण-वदङ्कि-धूम- योरपि व्यािरित्युक्त, प्रकते तु समानाधिकरण-तत्तदङ्िधूसयो- रेव व्यात्भिरित्युयत इति Fe: प्रतियोगितेति”, प्रतियोगितावच्छदकान्योन्याभाव--प्रति- योगितावच्छेद कत्वाल्यन्ताभावयोरित्यर्थः । “अन्यनि्े”त्यादि-ग्र- “ara: कश्चिदित्यनेन सूचितः (क) | ‘ तच्चचिन्तामणि; 1 यत्‌-समानाधिकरणान्योन्याभाव-प्रतियोगि यदन्न भवति तेन सम॑ तस सामानाधिकरण्यं वा, ख-समा- नाधिकरणान्योन्याभावाप्रतियोगि-यदत्कलवं, वा । (क) खन्यतिषेत्यारिखन्येन समानाधिकर्णयोरेतर व्याश्चिरित्यभिघानादुक्तरीत्या व्याश्चिमेद-समयनसय मखिदछदनभिप्रेतत्वादिति भावः। विशेष-व्याभि-प्रकरणम्‌ | ४५०७ टौधितिः। अल्यन्ताभाव-गर्भवत्‌ सामान्य-विशेष-मेदेन अन्योन्या- भाव-गभ॑मपि व्या्ति-दयमाह “यत्‌समानाधिकरे" व्यादि-लक्षण-दयेन | प्रथमे एकस्य साध्याधिकरणा- शस्याधिवयात्‌ दितीय-लचणम्‌ । अव यद्यपि नाना व्यक्ति-साध्यक-स्थले तत्तत्‌साध्यवतस्तत्तत्‌-साध्यवत्वस्य च साघन-समानाधिकरणशान्योन्याभाव-प्रतियोगिला- तदवच्छेदकत्वाच्चाव्यािस्तघापि यद्ूपाबच्छित्नवच्चं ता- दशान्योन्याभाव-प्रतियोगितानवच्छेद कं तद्रुपावच्छिन्न- सामानाधिकरण्यमिल्यच तात्पव्धम्‌। वज्भयादौ तत्‌- संयोगादौ तददादौ वा साध्ये TAA साक्तात्परम्परया वा अनुगमकं afsarenta साध्यतावच्छेदकं, तदवच्छिन्नवच्वस्य च न तादृशन्योन्याभाव-प्रतियोगि- तावच्छेदकत्वमिति | यत्‌ यद्रूपावच्छिन्नं यादश-रूपा- वच्छिन्नमनवच्छेदकमिति वा यथायथं वक्तव्यम्‌ | शब्दै क्यस्यानु पादेयत्वात्‌ | \ . दोषिति-प्रकाशः | ^सामान्यविशेषे"ति सामान्यं साध्य-जातोय-समानाधिकरण- साधन-जातोयलवं, fate: साष्य-साघधन-सामानाधिकरण्यम्‌ । ye gus तदछ्छचिन्तामण्तौ अनुमानखण्डे “arfagife fa, अन्योन्याभावाप्रतियोगियत्साध्याधिकरणं तद्‌- हत्ति-खाध्य-सामानाधिकरख्यमित्यथं एकस्याधिकरणां ्स्याधि- क्यात्‌, यदत्कतल्रमित्यच्र तु अन्योन्याभावाप्रतियोगिक्षाध्याधिकर्णं यत्‌ तदुत्तिलवमित्यये aenauraraatata | “नानाव्यज्लो"ति (क) नानाधिकरण-छतति-नानाव्यक्ति-साध्यक-खले इत्यधेः । साध्य- स्यैक-व्यक्ति-हत्तित्े एकोन दाविति प्रतीतेरन्धोन्यामावाविषयकत्व नाव्यासिः सम्भवति (१) साध्यस्येक-व्यक्तित्वे च यत्साध्यवच्वं ate- णान्योन्यामाव-प्रतियो गितानवच्छेदकं इव्युक्तेऽपि निस्तारः स्यादि- त्यतः साध्य-तदतोर्नानालवं दशितं (२)। ^तत्तत्साध्यवच्छस्ये"ति, तत्तइद्किमचस्य aera! साध्ये (a) तादृशणान्योन्याभावःप्रति- योगितावच्छेटकल्वादित्यथेः। aq वद्किमान्‌ धूमादित्यादौ वह्किलस्य साध्यतावच्छेदकत्वेन यद्रपावच्छिन्नवक्तवमनवच्छदक- fafa लक्षण-समधेनेऽपि वद्कि-संयोगादौ साध्ये वद्कि-संयोगत्वस्य वद्कि-घटि त-मूत्तिकल्वेन नानात्वात्‌ कथं ` लच्तण-गमनमत आह “astra fafa 1 “साक्ात्परम्परया वे"ति, ast arara, अन्ययोः परम्परया सखाखयप्रतियीगिकत्व-रूपया afeaag- गसमकमित्ययेः। नन्वेवमपि वद्किमानिव्येवानुमितिः ara a (१) विघयकत्वेनाव्याप्रेरसम्भव द्रति ग (२) wsuefiafafa ग | (२) वद्धयाटौ we द्रति नास्िम। nN (क) aTaTatay साध्यानि यद्धेति वि्यद्ाभिप्रायेखाष् “ararfeace’- ante | विशेष-व्याति-प्रकरणम्‌ | ६१९ वह्कि-संयोगवानित्याकारिकषेत्यतस्तत्र विशिष्येव लकणमाह “यदि? त्यादिना । बह्कितवादौ साध्ये यदनवच्छदकं, TET साध्य यद्रूपानच्छिन्नमनवच्छेदकं, वद्िसंयोमादौ साध्ये याृश्-रूपाव- च्छिन्रभिति। ud ब्कि-संयोगवदादरौ यादृ्परूपवदव च्छिन्न (१) सित्यादि वष्यसिति। seq प्रगल्मसतानुसारेषए ane eifmeaa प्रतियोगितावच्छदकत्वेऽपि वङ्कित्वेन aa (२) तद्भावा- भ्युपगमात्‌, Bat तु Asal साध्ये ता्ृभ-प्रतियोगितावच्छेदक- तानवच्छेदकं यत्साध्यतावच्छेदकमिति, बह्कि-संयोगादौ arew- प्रतियोगिता वच््छेदक ता वच्छदकतानवच्छेदकमित्यादिवक्तव्य मिति बोध्यम्‌ । “aeda’fa, अर्थस्य (2) नानाविधे एक-शब्द- नाभिधानस्याकिचित्ारत्वादित्यधेः | तच्चचिन्तामसिः। अन्य-हत्ति-बह्कि-तद्तोरन्यहत्ति-धूसवद्रिष्टायन्ताभा- वान्योन्यामाव-प्रतियोभिल्वात्‌ व्यधिकरण-वङ्कि-धूमयोनं व्यिः, किन्तु तत्तद्ुमस्य समानाधिकरंण-तत्तदह्निना | न चेवं sama न व्यािरिति वाच्यं सव्व॑धूम-व्यकतेसत- यातेन धूममादस् व्याप्यत्वात्‌, धूम-सम्बन्धि-बह्धिल- दाप्य एव । युगपदुत्‌पन्नविनष्टयोश्च व्याप्तिरेव (क) | (१) यादशद््पावच्छिन्नावच्छन्न इति ग | (२) तन्नेति arfe घ। (3) अआधिधेयखयेति घ। (क) जन्य-ज्ञनक्र-भावाप्रच्नयोसतादात्मापरद्नयोरेव बा व्याप्भिरिति नियमात्‌ युग gio तच्छचचिन्तामणौ अनुमानखण्डे कमणि च संयोगाभावः प्रतियोग्यसमानाधिकरणः | यद्वा प्रतियोगि-बेयधिकरण्यावच्छेदकावच्छित्रत्मलय- न्ताभाव-विशेषणं, कम्येणि च संयोगाभावस्य प्रतियोभि- वेयधि करण्यावच्छैद कावच्छित्रत्वमेव | टोधितिः। “अन्येत्यादि, यद्यप्युक्त-रीत्या सव्व॑व ताटृश-प्रति- योगितानवच्छेद कत्व-पय्धन्तानुधावनस्यावश्यकलेना- किञ्चित्करमेव तादृशाभाव-प्रतियोगित्वं तथापि विशिष्ट सामानाधिकरण्य-रुपाया व्यापरव्यधिकरणासम्भवित्व- क Om 9 माचे तात्पव्यम्‌। “arate aa कालिकौल्यादिः । दौधिति-प्रकाशः। विशेषलक्षणाभिप्रायेण सूलं योजयति “तथापोःति। तथा च (१) “अन्निष्ट"लत्यादि-सूलं व्यधिकरण-वङ्ि-घूमयोः सामा- नाधिकर्णखस्यैव (२) प्रतिक्तेपकं, न तु व्यापकता-दलस्येति भावः | विभिन्र-कालोत्पस्ति-विनाश्यो(३)रपि दैशिक-व्याभि.सच्वात्‌ दे- (१) तथाचेति नास्ति ग | (a) सामानाधिकर ण्यां शस्येवेति ग | (३) उत्‌पन्तिविनाशकयो रिति घ | पड़वन्नविनर-घाध्यके अतिव्याश्रिरिति शङ्का-जिरासायामूले “वुगप्दि्यादि,. तथाच तादश नियमे सानामावेन aa व्याश्चिरख्येतेति कातिव्याश्चिरिति ara: | विशेष-व्याति-प्रकरणम्‌ | ४६१ भिक-व्यापतौ युगपदुत्पन्नेत्यादिकमनुपयुक्तं(क) sa: पूरयति^“कालि- कोत्यादि*रिति। तच्च चिन्तामणिः | न॒ चान्योन्याभाषस्याव्याप्यहत्तिलं, अभेर्दस्या- बाधित-प्रयभिनज्ञानात्‌ | दोधितिः |. अन्योन्याभाव-गर्भ-लक्णस्याव्याप्यदत्ति-साध्यक- aaa निरस्यति “नचेति” “शअमेदस्येति | तथा च मृल्ते महीसहो विहङ्म-संयोमौ नेति प्रतीतेर- नुभूयमान-विशिष्ट-मेदोक्ञेखिन्या अपि frat विनष्ट sfa प्रतौतिवदिशेषणाभाव-विषयतामातं कल्पते, बाधक-वलात्‌। यव च विशिष्ट-भेदे न वाधकं तच तथा प्रतीति-वलात्‌ तत्‌ सिद्िरप्रलयहेवेति नाति- UAT: | | eifafa-wata: | ^लच्तणस्य"ति(ख)सामान्यत एक-वचनम्‌ | “aqaara” fa । Sea विषयित्वं, ता चानुभूयमानं विश््ट-मेद-विषयिलं ser ` (क) हेथिकव्या्तौ दुगपदव्पचति पिगाथयोरहण्योगाह्ति मावः । == ` (ख) इयोलक्षणयोरन्योन्याभाव war ल्तखद्येत्येक-कच नासङ्धतेरा ह “‘gratea, इति, fratiarquifefa ata: | | BER तच्चचिन्तामणौ अनुमानखण्डे इत्ययः | यदा (१) उक्गेखः(क) शब्दाभिलापः, तथा चानुभरूयमानौ विशिष्ट-मेद-वाचक-शब्दाभिलापो यस्याः प्रतौतेरिल्यधेः (2) तथां चात्यन्ताभाव-विषयक-प्रतौतावन्यौन्याभाव-विषयित्व-भ्मस्ताहश- MAHA It, AT AT प्रतीतिर्मेदावगादहिणो, अरभेद-निश्चय- सच्चे मेद-न्नानस्यासम््रवादिति भावः | ^शिखोऽति, शिखा-विनष्टा पुरुषो न नष्ट इति वाधक.-सच्चात्‌ तजन विशिष्ट-नाशो न विषय इति भावः । “araagar’fefa अभेद-प्रत्यभिन्नान-रूप-बाघधक- बलादित्यर्थः | नन्वेवं गुणादावपि संयोगि-मेदो न सिष्येदत- a “aa चेति। “"नातिप्रसङ्कः" संयोगो स्वादित्यादा- fafa au: | . दौधितिः। | अद बदन्ति। . “अभेदस्य मेदाभावस्य ज्ञानं न बाधकं, मेदवत्तव्मतियोगितावच्छेदकस्य संयोगा- त्मनस्तदभावस्याव्याप्यहत्तित्वेन तदुपपत्तेः । यथा डि प्रतियोगितावच्छेदकावच्छिन्न-प्रतियो गि-च्ञाने तदल्य- न्ताभावस्याग्रहाद्भाव-व्यवहाराच्च स एव तद्भाव इति -कल्पाते, तथा प्रतियोगितावच्छैद क-घम्म-ग्र ड तद- दन्योन्याभावस्याग्रहादभाव-व्यवहाराच् स एव तस्या- (१) , यद्वेति नास्तिग । - (२) दूति ae afew, ` , (क) stone शब्दाभिलापे प्रसिद्धतया विषयित्वाथेकलत्वासम्भव इत्यतः करपान्तर मा SRE इति | . विशेष-व्याप्ि-प्रकरणम्‌ | 8६२ भाव इति निश्ची तते, चाधिक्येऽपि चाव्याप्यहत्तित्वात्‌ | अत एव न मूलावच्छेदेन कपिसंयोगि-मेदाभाव-ज्ञानं तथा(१) असम्भवादसिद्ेशच | नामि कपिसंयोगि-मेदस्य इक्ताहत्तित्व-ज्नानमसिद ;, तदत्तित्वस्येव ग्रहात्‌ | नापि कपिसंयोगि-भिन्न-मेद-ज्नानं,कपिसंयोगि-मेदवत्तद्ेद- स्थाप्यव्याप्यहत्तित्वेनाविरोधात्‌ | नापि मूलावच्छेदेन तज्‌-ज्ञानमसिद्धेः। agate ace तदन्भमाव- पय्थेवसिततया कपिसंयोगिभिन्नभेदात्मनः कपिसंयोग- स्य मूल-ढत्तित्वे विरोधाच्च | न हि घट-भिन्न-मेदो घट- त्वादतिरिच्यते, आवश्यक-लरुप्-घटलेनेवोपपत्तौ अति- रिक्त-कल्यनायां मानाभावात्‌, अन्यया सर््वचाभावस्या भावोऽतिरिक्त एव कल्यत | दौधिति-प्रकाशः। “मदवत्‌” मेदस्येव । “तदभावस्य” मेदाभावस्य । संयोगस्य तदभावल्लोपपत्तये “तग्रतियोगितावच्छेदकस्ये*ति, श्रव्याप्यद्त्ति- लोपपत्तये “संयोगाव्न” इति | “तदुपपत्तेः” मेद-प्रतोति-दशा- याममेद-प्रतोत्यपपत्तः । अत्यन्ताभाव-प्रतियोगि-दृष्टान्तेन भेद- प्रतियोगितावच्ेदकस्य तदभावत्वं व्यवस्ापयति “यथा st” शोमा मानिना ००७ क (१) न तथेति भवानन्दसम्मतः पाठः, तादश पाठे अतरवेत्यनन्तरं नकारो ६९४ तस्वचिन्तामणौ भ्रनुमानखण्डे त्यादिना । नतु तज्‌ न्नान-प्रतिबन्धक-ग्रह-विषयस्यैव तदभावं प्रतियो गि-व्याप्यस्यात्यन्ताभावत्वापत्तिरत श्राह ^अभाव-व्यव- हा राच्ेति(क)। ननु लाघवा(ख)दभावत्व-प्रतोतैः प्रमालानुरोधाच संयो गातिरिक्त एव संयो गि-भेदाभावस्तत्राहइ “श्राधिव्येऽपौ"ति) “शअरव्याप्य-हत्तित्वा”दिति, at दत्तः कपि-संयोगम्यभिनत्र इत्यादि- प्रतीत्या ्रग्रावच्छेदटेनैव कपि-संयोगि-भेदाभाव-ग्रहादिति भावः) “saga” कपि-संयोगिमेदाभावस्याव्याप्यष्त्तिलादेव । नं तथा” न वाधकम्‌ | तद्गदाभावस्यं (१) संयोगात कत्व-पक्ते “श्रस- स्रवा"दिति, आधिक्ये “afag’fefa 1 (यहा न्रानखरूपस्या- auagar विषयस्याप्यसिद्धिमाह “त्रसिषेरिति। मूले eat न कपि-संयोगि-भिन्र इति प्रत्ययस्य संयो ग-विषयत्वेऽसम्भवादि क- Yar प्रतिबन्ध कान्यविषयत्वेऽपि दोषमाह “नापो? त्यादिना ) (a) “ज्ञानमिति ^तधे"त्यनुषज्यते, एवमग्रेऽपि । “तदुत्तित्वस्य” क्ष-ठत्तितस्य । “तदङ्धेदस्य” कपि संयोगि-मेदवद्धेदस्य | ्रसिदि- सुक्ताऽसम्भवं दशेयति “awa’fa) “तदश्माच्र-पय्थवसित- तया” तद्श्चाव्कतया । तदेव (ग) दृष्टान्तेन द्रट्यति “नहौ"ति, (१) तद्धदाभावसयेति नसि ग। (२) ( ) wafafsa: arat नास्ति | कन" ~~~ (क) तथाच यजन्नानं यदृभावाभावव्यबदारं जनयति वद्य तद्भावाभावः era, यया wena सति घटाभावामाव व्यवहारो भवति, arya प्रति व्यबडहन्तव्य-ल्ानख Saar दिति भावः| (शख) आअनन्त-संयोगेषु ंयोगिमेदटाभावत्व-कल्यना-गोरवसपैश्य लाषवा दित्यधैः। (ग) तद्भम्यगद्धेदस्य तदश्च खष्ट्पत्वमेवेत्यधेः। विशेष-व्याधि-प्रकरणम्‌ | ४६५ श्रभावत्व-प्रतोतैः प्रमाल्ानुरोपधेनातिरिक्त्व-सखोकारे are “sary” fa | दोधितिः। अत एव अव्यन्ताभाव-प्रतियोगिनोः अन्योन्या- भाव-प्रतियोगितावच्छैद कयोः सामान्यत एव wat वि- रोधः। तच कपिसंयोगवत्यपि च्चे qa न कपि. संयोग दति प्रतौतेरन्यथानुपपच्या तावदाययोः स aEraat (१), न dot प्रतीतिः कपिसंयोगि-मेद- विषयत्वेनोपपादयितं wan, नियमतः संयोगवच्वेन प्रतियोगिनोऽनुपस्यितेः.प्रतियोगि-कोटौ तदनुक्ञेखाच। मूले न कपिसंयोगौति प्रतीतेस्तु fret विनष्ट इति- वद्गासमान-विशेषणस्याभावमाव-विषयत्वेनोपपन्नला- न्नान्तिमियोरपीति परास्तम्‌ | [0 दौधिति-प्रकाशः | ८८ 9 = ८८ ” ~~ अतएव” वच्यमाण-युक्तरेव, “परास्त“भिव्यग्रेतमेनान्वयः | “सामान्यत” दति, अत्यन्ताभावत्व-प्रतियो गितावच्छद कावच्छि- ब्रत्रादिना,अन्योन्याभावल-प्रतियो गितावच्छदकलत्वादिना Vas | “विरोधः” परस्परासामानाधिकरखम्‌ | “स” विरोधः । अन्यधा- (१) सद्गोच्यते इति करचिव॒ ares: | ye ४६६ AMARA अनुमानखण्डे लुपपत्तिं(क) दशयति “नदौ” ति । “नियमत इति, प्रलयक्तेए संयो- गोपख्ितौ संयोगवच्छेन प्रतियोगिन उपस्िति-सम्भवेऽपि(ख) स्मर- णात्मक-तदुपस्ितौ तदसन्यवादिति भावः। यत्राप्युपस्ितिस्तच्रापि संयोगि-भेदो न विषय इत्याह “प्रतियोगि-कोटा"विति । ^तदनु- जञेखात्‌” संयोगिनोऽनुल्लेखात्‌(ग) “सूल दति, न कपि-संयोगोति प्रतातै; संयोगाव्यन्ताभाव-विषयवत्वे तु प्रतियोगि-कोटौ विशेषण- सुद्रया संयोगस्योज्ञेखोऽस्त्येवेति भावः | “अभावमाे"ति, साच- पटेन विशिष्ट-मेट-विषयित्-व्यवच्ेदः । प्रतियोगिनः कथं विशे- षण-मुद्रया उल्लेख इत्यत दृष्टान्तः “faa विनष्ट इतिवदिति | “अन्तिसियोः” अन्धोन्याभाव-प्रतियोगितावच्छेदकयोः विरोधो न सद्गोच्यतामिति पूर्वेणान्वयः (१) 1 दौधितिः। अन्योन्याभावान्तरस्य प्रतियोगितावच्छेद कान्तर- समानाधिकरणतया ख-सख-प्रतियोगितावच्छदका- सामानाधिकरण्य-प्यवसाथिनो विरोधस्य खत्व-घटि- तत्वेन विशेष(र) एव विथामात्‌ | अल्न्तभाव-प्रतियो- [पिपी Eee कारकाातातगाकवाततका कक (१) were इत्यदुषज्यते इति घ (₹) विशेषत दति हस्तलिखित-पुस्तके पाठः | (क) अन्य-विषयकंतयौपपादनासन्धवं | (ख) मच्चिकषांदिषटित-सामयो-सस्भवादिति ara: | (ग) खभावांशे साच्तत्‌ प्ररस््मरयावा संयोगवतः प्रकारत्वेनाद्ुभवेनाय्हणा-. fare: | विशेष-व्याभि-प्रकरणम्‌ | gee गिनो-रिवान्योन्याभाव-प्रतियोगितावच्छैदकयोरबाधित- सामानाधिकरण्यानुभवेन प्रतिर्डतया तथाविध-बि- रोध-कल्पनाया (१) अनवकाशाच्च | दोधिति-प्रकाशः। “sara fa, घटान्योन्याभावस्य पटल्-समानाधिकरण- तयेत्यघेः । ( “विशेष एवेति, घटभेद्‌-घटल्वादौनां विरोधस्य क्षेऽपि संयोगि-तद्धेदयोस्तथातरे मानाभावात्तदव्याप्यहत्तिले वाधकाभावः ) (२) ननु संयोगि-भेदस्य gaia संयोगा सामानाधिकरणय-दशनेन विशिष्यैव विरोघः wad (२) कल्पय ता- मत are “अत्यन्तेति “तथाविध-कल्यनायाः” संयोगि-भेदस्य संयोगासामानाधिकरणख-कल्यनायाः | दोधितिः। किञ्च शिखी विनष्ट दति प्रतीतेविशिट-ध्व॑सोक्े- खिन्या विशेष्ये तद्ाधादासतां विशेषण-ध्वं स-विषयता, न संयोगीति प्रतीतेविशिष्ट-मेदमवनाहमानायाः कथं बिशेषण-संसर्गामाव-विषयत्वेनो पत्तिः, न खलु सह- सेणपि बाधकेरिदं रजतमिति-प्रतीते wars (१) तथाविधक्स्सनाया दति कचित्‌ पाठः| (२) wafefsa: पाठोनास्तिषं| (2) waa इति arfe a | ४६८ तच्चचिन्तामणौ श्रनुमानखणर्डे व्यवस्थापयितुं शक्यते । न च विशेषण-भेद एव तस्या विषयः, अग्रेऽपि न कपिसंयोगौति प्रतौल्यापत्तेः। युज्यते चान्योन्याभावोऽव्याप्यहस्तिः, कथमन्यया THAT दशायां चटादावयं न श्यामो दण्डादि-विनाश-समये चैवादौ नायं तदण्डवानिल्यादयो व्यवहाराः । नच तव विशेषण-संसर्गामाव एव प्रतोयते, अनुयोगिनि सप्तमो विना तदनुपपत्तेः। न खलु भूतलं न घट इत्यादीनि वाक्वानि कदाचिदपि घट-संसर्गाभावं बोधयन्ति, तथात्वे वा घटो न घट इल्यादेरपि प्रस ङ्गात्‌ | दौधिति-प्रकाशः। ननु न संयोगोति-प्रतोतिः संयोगाभाव(१) विषयत्वेनोपपन्रा(र) नैतादृश-काल्मना-वाधिकेत्यत श्राह(२)“किञ्चे*ति । “aerate” घ्व॑- स-प्रतियो गिल्ल-वाघधात्‌ । “वि शेषण्ष्वं सविषयते”ति, aa ध्वंसल- प्रकारक-प्रतोतेः “सविशेष हो?व्यादि-न्यायेन विशेषण-ध्वंसाव- गादहित्व-सम्रव इति भावः। “a संयोमौ"त्यादि, (8) विशिष्ठ मेटेण्ति (५) अत्र तु भेदलल-प्रकारक-प्रतोतेः कथमत्यन्ताभाव- (१) संयोगात्यन्ताभाव दति घ | (३) आहेति नालि ग। (र) पिषयत्वेनेबोपपद्ेति 7 | (४) न संयोगीत्याटोति नास्तिग) (५) विशिषटभेट्सिति ग। विशेष व्यासि-प्रकरणम्‌ | Bee. विषयत्वेनोपपत्तिरिति भावः। दण्डादि-नाश-काले दश्डादि- प्रागभाव-कालेऽपि (१) नायं दर्डोति प्रतोतेध्वैसादि-विषयल- कथनाय “संसर्गाभावे"ति | “a खलि*ति, अतव्मकारके तग्रका- रकत्वस्यानुव्यवसायेन विषयौ-करणे श्रनुव्यवसायस्य तव्रकारक- ain श्चान्तलापत्तरिदं रजतमिति-प्रतोते रजतत्व-प्रकारकत्वस्या- नुव्यवसायेन विषयौ-करणादिति भावः। न संयोगौति प्रतत: संयोग-मेद-विषयत्रनोपपत्तिमाशद्धय निषेधति “a Qf | प्रत्यत्तप्रतोतौ सामगय्मो-वशात्‌(२) संसगभाव-विषय- कता (a) प्रसज्येतेत्यत; प्रतौति-नियत-विषयकं शब्द्मप्य- पष्टख्नकमाद “युज्यते चे"ति। ननु पक्षता दशायाम्‌ अयं न श्याम इति व्यवहारो न भवत्येव, किन्तु इटानौं (४) न श्याम दूति, aa चेदानीं यः श्यामस्तच्वावच्छिव्र-प्रतियोगिताक-भेदो विषय त्यतो "दण्डारौ"ति । “azwatfa’fa, wa चेदानीं तदृश्डवतोऽसिद्या तङद्धेद-विषयत्वेनोपपत्यभावादिति भावः i नव्यवदारो”ऽभिलापः । “तदनुपपत्तेः” संसर्गभाव-प्रतोत्यनुप- uw) तदेव व्यतिरेकेण द्रटयति “a खल्तरि"ति। “aaa” अनुयोगिनि anal विनापि संसगौभाव-बोधकल्वे। “घटो न घट इति, घटे घट-संसगाभाव-सच्चादिति भावः। तथाच gad न दण्ड इत्यादौ नञ्‌-पद्‌-जन्य-पुरुष-पदाथे-निष्ट-संसगाभाव- „~ ------~~-~-~---------------------------------------~----------~~------ `` (१) दण्डादिनाश-प्रागभावकालेऽपौति ग। (2) favaafa ग | (a) aatfefa = | (39 इटानोमयमिति ay 89० AMMAN अनुमानखण्डे HI पुरुषो पस्थापक-पदोत्तर-सपतमी-पद-न्नानं चतुः aa इति तदभावान्रायं दण्डोल्यादौ न दर्ड-संसरगाभाव-भौरिति भावः | दौधितिः। | अपि च विशिष्ट-बाचक-दण्डादि-पदेभ्यो wire सजंनतयोपस्यितस्य दण्डादेः कथं प्रतियोगितेनाभावै- ऽन्वयः, इतर-विशेषणत्वेनोपसितसखय निराकाङ्तया- न्यव विशेषणत्वेनान्वयायोगात्‌ | न चाव विशिष्टोप- स्थापकं पदं विशेषणमाच-परं, तथापि Sat न दण्डो घटो न श्यामं रूपम्‌ इल्यादावपि दण्डादि-संसर्गा- भाव-प्रतील्ापत्तेदुव्वौरत्वात्‌ | दोधिति-प्रकाशः | ननु भवतु इतर-विशेषण्त्वेनानुपस्ित-द ण्ड-संसर्गाभाव-वोभर तथा हेतुम्‌, इतर-विशेषणतेनोपखित-द ण्ड़स्य नजा युरुषानु- यो गिक-संसर्गाभाव-वोधे च पुरुषोपस्थापक-पट-समान-विभक्तिक- पदाथ-विशेषणएतया द रड-पद-जन्यो पस्धितिः कारणम्‌ । श्रत एव पुरुषो न ew इत्यादो न दण्ड-संसगीभाव-वोधः, भवति तु पुरुषो न दण्डोत्यादावित्यरुचेराह “अपि चेण्ति। नधर्मी्ति मतुवथे-सम्बन्धिनि विथेषण्तयोपख्ितस्येत्ययै; । पव्धतौ afs- मान्‌ धूमादिव्यादौ इतर-विगेषणल्वेनोपडहितस्य वङ्करपि एक- वाक्यताधोन-बो्रै मतुवर्थ-विशेषणत्वेन इतुर्ध- विशे थत्वेन चान्वया- विशेष व्यासि-प्रकरणम्‌ ४७१ “saa fa, “विरेषणतने"ति च विशेषण-माच-परमिति, तथा च मतुपो न ara तात्पयमिति भावः । “^तथापौति, दर्डि-पदस्य दण्ड-परतायां दर्डिपद-दर्डपदयोने fang इतोतर-विशेषणते- नानुपख्ितस्यापि नजानुयोगिनि सप्तमीं विना तधा wa चेतो न दरडोत्यतेव चेतो न दर्ड इत्यतापि तथा स्यादिति ara: चेलो न दण्डौ घटो न श्याम इत्यादौ दरड-पद-श्याम-पद-समभि- व्याहृत-नज एव ताटृश-बोध-साम्ये क्प्तमिति तत्पद-हय-घटित- मेवो दाद तवान्‌। ® दोधितिः। एतेन नजोऽभाववल्लाच्णिकतया fata सप्तमी- मन्वय-बोध-समथंनं प्रत्युक्तम्‌ | एवञ्च Sat न Waal त्यादौ आख्यताच्छक्या लच्णया बोपस्यि तस्य कत्तुरेव भेदो भासते इत्यस्तु, वस्तुतो न पचति चैवो नेदं मेबस्येव्यादौ fare क्रति-सम्ब्धादेरभावान्वय- वोधे नजा सप्तमौ ata, ata च प्रातिपदि कायेति निपुणतरसुपपादयिष्यामः। नञो Sea परतया न श्याम इत्यादेः श्वामादि-विधम्मलथैः, away रक्तत्वादिकमेव, यदाहराचाय्धाः श्यामा- gat fast ag पृथगिल्पि वदन्तीति ad पल्ल वितेन । | ४७२ तत्तचिन्तासणौ श्रनुमानखण्डे दोधिति-प्रकाशः | “एतेन” Sat न ew इत्यादि-शब्दात्तथापादटनेन(१)। “stat बवल्ला्तणिके”ति, तथा च यच्राभावमावं नजधंस्ततेवानुयोगिनि सप्तम्यपच्ता, नजथस्याभाववतस्तादातमयनानुयो ग्यन्वये (२) तु तदन- पिक्तेत्याशयः। “एवञ्चे"ति सव्यैच्रैव संसर्गभाव-वो्ै सप्षम्य- पेक्ञायामिव्य्थ; | “शक्तये"ति वैयाकरण-मते। “faguav’ fafa, नञ्‌-व्यतिरेकषेण यत्र येन सम्बन्धन (2) भावान्वये अ्रनुयो गिनि anatase यथा Wat घट इत्यादौ तत्रैव तत्म्बन्धावच्छछित्रा भावान्वये (8) anata यथा भूतले न घट इत्यादौ, Fa: पचतोत्यादौ तु विनापि सप्तमीं छल्यारेराश्रयल्र-सम्बन्पेनान्वया- त्रजा न सापच्यत (५) इति नञवादे प्रतियोग्यभावान्वयौ तुल्ययोगक्तेमावित्यनेन दशनोयलादिति भावः। न श्याम इत्याटौ सिद्वान्तिनां संवादमाद “as” इत्यादि “वदन्ती” aaa | तदन्ावच्छित्र-वेधनधपम तदर्ा वच्छिवाह्यादि-लक्षर (द) प्रकते न श्याम इत्यादौ नञर्थो वत्तिरभित्रच्च, श्यामपदादौ च श्यामत्वस्य विशेषणत्वे तात्पय्य, तथा-चायमिदानीं न श्याम इत्यस्य भ्यामत्-विण्ट-हत्ति-भिनब्रवानयमिदानीमित्ययैः | रक्तल्-दशायां घटस्य न ष्यामत्व-विशिष्टत्मिति न बाधः। aaa रक्तत्वादि कमित्यत्र (७) datzare “यदाह"्रिति। (१) वथा प्रतीनयापादनेनेतिष। ` (ब) येन qe@Riaaifeu) घ। (३) येन सम्बन्धेनेति नास्ति ष। (a) अन्ुयोगिन्यन्वये इति घ | (४) तने वाभावान्वये ofa घ। (५) आअन्वयात्तत्ापि सा नापेच्छते इति म | (६) लश्चणसिति नास्ति ग। (9) र क्तोतादोत्यनेति ग | ; विेष-व्याभि-प्रकरणम्‌ | Bor तच्चचिन्तामणि व्याप्यव्यापक-भावान्नानेऽपि वस्तुसतस्तथात्वेना- ज्ञायमानस्य waaay wag waa! न चेवमनुगमो टोषाय, कसय का व्या्िरिलयननुगतस्येव लच्यत्वात्‌ | अथ धूमवति बह्कि-कृटौ न स्तः, धूमवान्‌ बह्किमद्‌-ङदौ न भवतीति प्रतीतेर्व्यासज्यहत्ति-प्रति- योगिताकौ ( १) वह्कि-बङ्किमितोरलन्तान्योन्याभावौ धूमवति विद्येते इति कथमेते waa इति चेग्न ताट- शामावानभ्युपगमात्‌, WAIT वा तच तदुभयं प्रतियोगि न वज्कि-बदह्किमन्तौ | दोधितिः। ““सस्बन्धत्वेनेति, निरूपित-तत्वमतत्‌ | “कस्ये"ति, इत्यच्चाननुगताया अपि व्याप्रज्नानं यथानुमिति- डतुस्तथा वच्यते। “एतै” अलयन्तान्यौन्याभावगमभ (2) “aren fa, ननु fa दिलादिकं प्रतियोगिवावच्छे- दकमेव न भवति, किं at भवल्येव परन्तु (द) ल्लप्नानामेव ख-समानाधिकरण-तत्तदर्म्यावच्छिद्र-प्रति-. [1 (१) प्रतियोगिकावितिसोसादटो-खद्रित-एुस्तके ars: | (२) आअन्योन्याभावात्यन्ताभावगमे इति-सौोसाद्टो-षद्वित-एस्तके पाठः | (8) प्ररन्लिति नासि इस्तलिखित-पुस्तके | & ० € ~, ७9 तचचष्न्तामो अनुमानखण्डं योगिताकानामभावानां लाघवादिव्यभिप्रायः ? नादयः एकेकाभाव-प्रमतितो दी न स्त इति प्रतीतेविंल- च्षणत्वात्‌, शब्दादिना दी नस्त इति निश्चयेऽप्येके- काभाव-संशयात्‌, विषयानुगमं विनानुगताकार-प्रलय- aaa । न चाभावस्य दित्वाधिकरणप्रतियोगि- ane (१) मावं, दित्व-समानाधिकरण-घर््मावच्छि- च्रप्रतियोगिताकलत्वं बा, इयं नास्तोति प्रतीतैर्विंषयः, तादृशदिल्ाधिकरण-व्यक्तिविशेष-विरडिणि तथाविधो- भयशालिनि तादृशौ दी न स्त इत्यप्रययात्‌ । दित्व- सामानाधिकरण्याभानेऽपि प्रतौतेरनुनता कारत्वाच । दोधिति-प्रकाशः। सम्बन्धत्वस्य नियम-घटितलादाह “निरूपिततच्च” fafa (2) संयोगलत्वा दिनेव anda इति भावः। “rea” दति, तल्लिङ्गक-तत्सा- ध्यकानुमितितं काथतावच्छेदकम्‌, अनुमिति सामान्ये तु अ्रभाव- न्ञानत्रादिना हेतुत्वमिति भावः | चतुर्णमेव (क) लच्णानामाक्ते- पाद्िवचनं न घटत इति तदुपपादयति “अत्यन्तेति, तथा च अत्य- न्ताभाव-गभतेन अरन्योन्याभाव-गर्भतेन इयोर्ईयोरेक्याद्िवचनमिति मकान (१) प्रतियोगिकत्वमिति-सोसाद्टो सुद्धि पुस्तके पाठः| (२) निरूपितेतौति ध । (क) आन्यन्ताभावघटितं इयं अन्योन्वाभवघटितच्च इयमिति ara: | विशेष-व्यासि-प्रकरणम्‌ । ` ४७५ भावः | “सखसमानाधिकरषे”ति, दित्व-समानाधिकरण-घटत्व-पट- arian । “एकैकाभाव-प्रतोतित? इति घटो नास्तील्यादि-प्रती- तित इत्यधेः ! “oa” घट-पटौन स्तः) ननु घट-पटौन स्त॒ इत्यत्र (१) दिलस्याधिकस्य urea वंलकच्णमत आह “शन्दादिने" ति, yaaa aen-fasa-ara एवौ काभावस्यापौ- द्द्रिय-सन्निकषदि-सच्वेन निश्यात्‌ तथा संशयोऽसिद्ध ठषेत्यतः “शब्दा दिने"त्यक्तम्‌ । घटपटौ नस्त इति शाब्दबोधे azar’: (क) प्रतियोगितावच्छेद कत्वा नवगाहानात्‌ संशयो नानुपपन्न(ख)इत्यतो “विषयानुगम"सिति, क्रचित्‌ घवट-प्रतियोगिकाभावत्वं कचित्‌ परटरप्रतियो गिकाभावत्वं विषय इत्यननुगम इत्यथः । “दहित्राधिक- wy’ fa, अभावे हिलाश्रय-प्रतियोगिकलत्वं हिल्ाखये च aza- पटले ताद्-प्रतीतौ प्रकार इत्यथः) घटपटौ न स्त इति mare प्रतियोगितावच्ेदकत्वावगादित्स्यानुभविकत्वादादह “दित्ल-समानाधिकरणेति, “दयं” ` घट-पटोभयम्‌ । “तादृशेति, दिलाधि करण-यक्िह्नटपटोभयवति घट-पटौ न स्त इल्यप्रत्यया- faa: | दितोये दिल्-समानाधिकरण-तदटलत्व-पटत्वायवच्छिनर- प्रतियोभिताकाभावस्य aa स्वादिति । feat दूषणान्तरमाह «दित्-सामानाधिकरखे"ति | (१८ नलुघटप्टौनस्त इत्यतेति नास्ति घ। (क) fama घटत्वादेरम्युपलन्ष तयेव मानमिति भावः| (ख) तद्धम््रावच्छिन्नप्रतियोगिताकामा वनिखयस्यैव ततसंश्यविरोधित्वाटिति- भावः| ६७६ तच्छविन्तामण्लौ अनुमानखण्डे दौधितिः। अत एव न तादटश-प्रतीतेचटल्-पटल्ायन्यतराव- च्छिन्न-प्रतियोगिताकाभाव-बिषयलवं,अन्यतरलवानुल्लेखे- ऽपि घटपटौ न सत इल्यनुगत-प्रययाच्च । न च पर- म्यरा-सम्बन्धेन तादश-दिल-सामान्याभाव एव हौ न स्त इति प्रतीतेविंषयः, दित्वाधिकरणयोरेव प्रतियो-~ frate खात्‌, दित्वादेषटादि-हत्तित्वानुपस्िावपि अन्ततः शब्देनापि घट-पटो न स्त इल्यादि-प्र्थाच्च । अत एवैक विशिष्टापराभावोऽपि न तदालम्बनं, faag- योरपि जलत्व-पृथिवीलयोदिंतेनामाव-प्रलय इलुक्त- त्वाच्च । | | | दीष्ति-मरकाथः। | “अतएव” वच्यमाण-टूषण्णदेव । “च्रन्यतरलत्वे"ति, अपिना अन्यतरलत्व-घट कत्वेन घटत्वत्वादेरप्यनुक्लेख (क) उक्तः । यन्तु श्रतिप्र- waaay (ख) vafed (ग) अवच्ेदकलत्नाग्रह्योऽपि बोध्यते (घ) इति तन्न व्यापक ताबच्छेद क-रुपावच्छिन्र प्रतियोगिताकाभाव इत्यादौ व्यभिचारादिति(ङ) । “परम्परेति दित्-पर्यीष्यधिकरण- (क) संसगेविधघयापि विषयत्वाभाव इत्यर्थः | (शख) च्छन्यतरत्वाटिनेति ae: | ` (म) घटलत्वादाविति शेषः| (घ) ऋपिनेति शेषः | (डः) वङ्कित्वाट्‌ावतिग्रसक्रव्यापकतावन्छेद्‌ कत्वे नाप्यवच्छेदटकत्वयद्ाटिति भावः} fate व्याधि-प्रकरणम्‌ । .. goo घटपटादि-संयोगादि-सम्बन्धेनेत्यथः । “aren fea’ fa azudt- भयहत्ति-दिलेत्यर्थः (क) । प्रतियोगितावच््छेदककोटि प्रविष्टतयैव दहिल्लाधिकरण्योरुल्लेख इत्यास्तामत आदह “हिलादेरिति (ख), yaa कदाचित्‌ घटपरदत्तितेन feaiufafa: (१) सभ्भवतोत्यतः “qatar fat “अतएव एकविशिषटटापरस्यानुपस्ितावपि शब्दादिना तथा प्रत्ययादेव । दोषान्तरमाह “विर्दयोरपो"ति, seq विरुद्ता-नियामक-सम्बन्धन विणिष्टस्याप्रसिदि-स्‌चनाय। aa जलत्व-विशिष्टस्य एथिवौ तस्वाप्रसिदं fram: | दौधितिः। । नान्यः, तथात्वेपि साध्यतद्तोस्ताटश-प्रतियोगि- त्वानपायात्‌ | अन्तरेणाभावान्तरमेकेक-घटवति जाय- मानाया यत्‌-क्रिञ्चिद्रट-दयवति चानुत्‌पदयमानाया घटौ नस्त इति प्रतीतेरुपपादयितुमश्कयत्वादिल्यतः are “अभ्युपगमे वे"ति | उभयत्वमेव प्रतियोगिता- वच्छेदकं, न तु साध्यतावच्छेदकं साध्यवच्चं Faw, अश्वमाणावच्छेदकल्वाशेऽपि waa तेव ॒विवच्नित- fafa ura: | माता नाणे (१) दहदित्वप्रत्यच्तोत्‌प्तिरिपि घ। (क) तथाच द्विवचनं तादरशदहित्वलान्तणिकं प्र्णतिसतु ता्मग्यंमाह्िकेति भावः। (ख) तथाच.घटादिषट्तिलयालुपद्ितौ तादशलक्तखा न स॒न्ध्रवतीति,भावः। gor तस्वचिन्तामसौ अ्रनुमानखण्डं दौधिति-प्रकाशः। “तथात्वेऽपि” feare: ल्प्ताभाव-प्रतियौ गितावच्छेदकले- ऽपि। साध्येति, साध्ये साधनवन्निष्ठाभाव-प्रतियोगित्वस्य साध्यवति च साधनवतरिष्टान्योन्याभाव-प्रतियोगित्स्य चानपाया- दित्य्धः(क) | ननु कदादयमाव(श)प्रतियोगिताया कदादि-निष्टाया दित्वमतिप्रसक्वमपि प्रतीति-बलादवच्छ्दकंनतु तद्मलियोगिता वद्भयादावपि कल्यत इत्यत आद “्रन्तरेणे*ति । “ana” fa तेन (२) षटल्वावच्छित्राभाव-विषयल-निरासः। “यत्‌-किचिष्ठट- इयवतौ त्यनेन तत्तदटत्वावच्छित्राभाव-तिषयत-निरासः । “aa. क्यत्वा”दिति तद्यवति तद्टान्यघरत्वावच्च्छिन्नाभावैन घटान्तर- वति तदन्य(ख)घटव्यत्तचभावेनेत्येवं क्रमेण तादृश-प्रतोतेरूपपादने- ऽप्यनुगत-प्रतीतिरुपपादयितं न शक्यत इत्यथः । घटपटौ न स्त द्व्यच तु घटल-पटत्वान्यतरावच्छिन्र-प्रतियोगिताकाभावत्म- नुगतानति प्रसक्त विषय इत्यापाततो (ग) वकत शक्यम्‌ अते तदपि न सम्भवतौति कतेदमुक्तम्‌ | वस्तुतस्तु तव्राप्यन्यतरलानुलले खेऽपोत्या- दिना दूषणसुक्तभवेति ara: | अत्रेदं बोध्यम्‌ । घटपटौ न स्त इत्यत्र दित्सामान्यं न प्रति- ५. ane temuneer ramen ttt (१) Zerara tfa wy (२) एकैके्यनेनेति ध | (क) वद्भपादि-साध्रारणद्धितसखातिप्रसक्तात्वे अषच्छेट्‌कलत्वासग्भवेन तदवच्छिन् टाद्यभाव-प्रतियोगिताया बद्भयादावब्ब्यं लीकाययैत्वादिति भावः| (ख) ततशब्टेन घटान्तरव तीत्यन्न agent निविष्टं ae परामशः | (ग) - वस्तुतख्चित्यादिना वच्यमाणदरूषणाटाह खापात्रत इति] | विशेष-व्यासि-प्रकरणम्‌ | ` ४७९ योगितावच्छेटकं, यत्‌-किच्चिद्‌दयवति घटपटौ aw इति प्रत्य यात्‌ । नापि fea-fate: (क), तत्तदित्वानामननुगमात्‌ (ख) तत्तद्‌दित्रलेनानुपस्ितेः (ग) (१) न घटपट-व्र्ति-दित्वं, दि लस्य घटादि-दत्तित्वानुपख्ितावपि तथा प्रत्ययात्‌ । (नापि टलं पटत्वं वा, एकैक-घटपटवति तथा प्रत्ययात्‌ ) (2)1 न घटत्वं दित्वञ्च (३) घटादिमल्यपि तथा प्रत्ययात्‌ (घ) किन्तु faa तद्भ्थितावच्छेदकौभूतं (ङ) ae पटत्वच्च तथा, प्रतियोगिताव- च्छद कत्रञ्च(च) व्या सज्यत्र्ति, प्रतियोगितावच्छेद कावच्छितरच्च (छ) घटपटोभयसिति (ज) न कोऽपि दोषः (भ) । घटौ नस्त इत्यते नाता माता ००००००७०. (१) waufeasfa a (2) ( ) wafgfga: पाठोनास्ति घ पुस्तके । (३) feasfa नास्ति a | (क) घट-प्ट-न्ट-हित्वसित्यघेः | (ख) तन्तत्‌ कालन तत्तत्‌पुरुषोयापेत्तावुद्धिजन्यानासानन्त्यादिति भावः| (ग) तत्तद्‌ द्वित्वत्वेनावनच्छेट्‌ कत्वे नानलुगस इत्यत are “aw fears | (च) घटपटौ नस्त द्त्याकारक-शब्टूप्रययादिल्ययैः। (ङः) हित्वाख्रयांशे विशेषणोमूतसित्यथः | (च) ल्याणामवच्छेटकत्वे केवल-घटाटिमिति तादृश-प्रतीतिन॑खाद्त are "प्रतियोगि तावच्छेदकत्वञ्चेत्याटि | (क) ताद य-सखटायस्य विर्द्ध-घटत्व-पटत्व-रूप-धम्यै-हय-घटिततया तदव- च्छिन्नाप्रसिङ्किरत ore “श्रतियोगितावच्छेट्‌काबच्छन्नस्चे"ति। (ज) यद्धिरेष्रणतया यलरावच्छेट्कता-पग्ा्विस्तट्‌वच्छिन्नं तदिति, urg घटत्व-पटत्वयोर्विर्‌ङइत्वेपि हिलधम्यि-विशेषणतया तयोस्तत्र पर््याध्िसत््वेन हित्धम्दिनो घटत्वपटत्वावच्छिन्नत्वादिति ara: | (भ) एतेन तनन प्रतियोगिल्वाधिकरणे खतच्छेट्‌कता-पर्था्यभिक्रण्खादन्ते- gto aufaaiant श्रनुमानखण्ड fea पयथास्षि-सम्बन्धेन zag तदरितावच्छछेद कत्वे नावच्छेदं, ध््थितावच्छेदकलन्तु अन्युन-हन्नित्वेन तेन एक-घट वत्यऽपि पटमादाय दित्रवद्वट-सत्वेऽपि घटौ न स्त इति प्रतौतैर्नानुपपत्ति- रित्येवसन्यत्रापि यथानुभवन्ुद्यम्‌ | ननुभयस्य प्रतियो गिल्वेऽपि प्रत्येकस्य प्रतियोगिलात्‌ कथं समाधानमत श्राह “suaaaa’far नन्ववच्छेदकाषघरित- aa तदोष-तादवश््यमत आइ श्र्यमारे*ति अ्रश्रयमाणोऽव- च्छेदकतवांशो यतर लक्षणे AGA: | ताना मा तानाजि १५ MeNN oo { f तच्च चिन्तामणिः । अथवा अनौपाधिकत्वं व्याभिः। तच्च यावत्‌- ख-समानाधिकरणात्यन्ताभाव-प्रतियोगितावच्छैद काव- fed यत्‌ त््मरतियोगिकालन्ताभाव-समानाधिकरणं यत्‌ तेन समं सामानाधिकरण्यम्‌ न दवं सोपाधिः। तच्च साघन-समानाधिकरणाल्यन्ताभाव-प्रतियोगिन आद्रे खनवत्वादेरुपराधेर्योऽत्यन्ताभावस्तेन समं साध्यस्य धूमादेः सामानाधिकरण्याभावात्‌, उपाधेः साध्य- व्येधिकर णम्य वच्छिन्नाभावासीकारपन्ते कथं प्रतियो गितावच्छेद्‌ कत्वमिति विचा- wate मित्यपि केषाच्चिदूषनोद्धावनं परास्तं | केचित्तु प्रतियोगितावच्छेट्कावच्छि- च्रवत्तावृद्धेरसम्भवेऽपि प्रतियोगितावच्छेदृकतासमानावच्छेटकताक-गिषय तशा लि- न्या वुद्धेवटपटोभयवदित्याकारिकाया विरोधित्वसवसेयमिति न -कोपि दोष इत्याहः | | विगेष-व्यासि-प्रकरणम्‌ | ४८१ व्यापकत्वात्‌ | एतदेव यावत्‌-खव्वभिचारि-व्यभि- चारि-साध्य-सामानाधिकरण्यमनौ पाधिकत्वं Nad | zifafa: | 66 39 aa ’fal खं साधनत्कभिमतस्‌ तथा च ae. धन-समानाधिकरखशालयन्ता Waa Maa SAT यावन्तो घब्या यदग्धावच्छिन्न-समानाधिकरख्धव्यन्ता- भाव-प्रतियोगितावच्छेद कास्तबर्म्यावलौट्‌-सामानाधि- | 0 o~ ^ a करण्यमिल्थः | एतेन aaa तादशेर्यावह्भिरवच्छि व्रस्य तादशावच्छिन्र-याबत्‌-प्रतियोगिकखं चातिप्रसञ्चकात्‌ यावच्वादययवबच्छिन्न-प्रतियोभिंताक्ाद विरिक्घस्यासावस्या- प्रसििः, तादृशावच्छिन्न-प्रतियोःशलिताकाना यावद्‌- भावानामधिकरसस्य प्रायश्टस्तथा, रूपादि- साध्यक- पृथिवौत्वादावव्याधिश्च, af sufe-aat तादभ- यावदभाव-सामानाधिकग्ण्यासम्भवादिति VARA | eifafa-carm: | ‘agr च साघने"ति । waa प्रतियोगित्वयोरेक-सस्वन्धाव- च्छिन्नत्वं (क) विशेषष्लाविशेषावच्छिद्रत्वं वा वक्तव्यम्‌ | तेन धूम- वान्‌ वङ्करित्यादौ वह्कि-समानाधिकरखाभाव-प्रतियोभितावच्छेद- 1 (क) लाववाद्ाद् विशेवखतेत्यादि | ६१ शर तत्तचिरन्तामणौ अनुमानखण्डे कस्या(१)-योगोलकं -मेदत्वादेविषयिल्वा दि--सम्बन्धान्तरावच्छित्र- धुमवव्रिष्ठाभावःप्रतियोगितावच्छेदकत्वेऽपि न तिः । न च विषयितयप्योगोलकमेदत्ववञज्ञानस्याभावोय-विशेषण- तया योऽभावस्तस्य धूम-समानाधिकरणएत्वादेक-सस्बन्धावच्छिन्न- लस्य प्रतियोगितयोर्विवच्रेऽपि (२) न निस्तार इति वाचं तादश्-ज्ञानस्याभावोय-विश्ेषणता-रूप-व्यधिकरणए--सस्बन्धा वच्च्छि- म्रामावेऽयोगोलक-मेदल्वस्य Waa तद्वटक-लघु-य तिचित्मदाथं- wa (क) विषयितया प्रतियी गितावच्छेद कत्वात्‌ । गुरुघश्चस्या- qwera प्रतियो गितावच्छेदकतयोरपि (३) एकसम्बन्धा वच्छि- aa वा विवक्षणणोयमिति (४) ध्येयम्‌ । “यद शावच्छितेति यत्साध्यतावच्छेद कावच्छिन्रेत्यथंः | तेन गुणक्मान्यलविशिष्ट-सत्तावान्‌ जातेरित्यादौ जाति समानाधि- करणाभाव-प्रतियोगितवच्छेदकस्य द्रव्यत्वलादेः सत्ता-समानाधि- करणभाव-प्रतियोगितावच्छदकत्वेऽपि न afar: यथाश्युतेऽनुप- पत्तिं दशयति “एतेनेति । याक्छ्म्‌ अवच्छेदे acafeez sara वा fated, तत्र क्रमण दूषणएमाद “aaa” त्यादि “अप्र सिद्धि" रित्ययिभेणान्वितम्‌ (५) । “afauesan’fefa, afs- (१) वच्छेट्का दति a | (२) विशेषणेपौति ग gat | (र) आअवच्छेट्‌कतापि दति ग पुस्तके | (४) एकेन सम्बन्धेन विवच्तणोयेति दति ग पुस्तके | (५) आअन्वेतोति च पुस्तके | (क) भेद्त्टेरेवेत्यधेः ! विशेष व्धासि-प्रकौरणम्‌ | gag समानाधिकरणभाव-( प्रतियोगितावच्छेदकावच्छिन्नानां याव- चवावच्छिन्राभावो) (१) घूमाधिकरणेऽपौत्यतिव्याश्या याव्वाद्यन- वचछिन्न प्रतियोगिताकत्वं विशेषणं देयं (२) तथा चाप्रसिदिर्याव- ्वादययनवच्छिन्न-प्रतियोगिताकस्य यावतासभावस्याप्रसिदरित्यथंः 1 आदिना यावच्लोभयलादि-परिग्रहः। “तथाः sufafe: | द्रव्यं एथिवोलादिव्यादौ तादृशानां घटल पटलाद्यभावानाम्‌ एकाचि- करणाप्रसिडेरित्यथंः। एतद्रूपवानेतद्रसहदित्यादौ marae भाव- भिन्रल-विवचरे वच्यमाण दिश प्रसिदिसम्भवाद्ुक्तं “प्रायश्च इति यावतां arena प्रलेक-निरूपित-सामान्ञाधिक- रख-विवच्णेऽप्रसिदिनस्तोत्यत are “रूपाटौःति। “कापौ"ति घटरूपे ताटटश-वावश्मध्य-निविष्टस्य घटलत्वाभावस्य पररूपे च पट- तल्वाभावस्यासामानाधिकरण्यादिति भावः (2) । वद्धिमरन्‌ धूमा- दित्यादौ तत्तदूम-तत्तदङ्ोव्यौ्निरिव्यक्तौ प्रतोकार-सम्भवात्त- त्रोक्तम्‌ + दोषितिः | waa सोपाधाव्ैक-व्यक्तिकस्य सम्भवतोऽप्युपाै- (१) ( ) ण्तञ्जि्कितस्यक्ञे प्रतियोगितावच्छेदक्ावच्छिच्ना यावन्तस्तत्यति- योगि कयावन्त्वावच्छिन्नाभाव इति ग पुस्तके! (२) देयभिति नास्ति ग पुस्तके | (a) भावस्य कामानाभिकरग्याभावपदित्यथे इति घ पुस्तके | gay aafamtaal अनुमानखण्डे बमाान्तर-विशिषटत्वादिना अभावो भवल्येव साध्य- समानाधिकरण इत्यतोऽव्च्छेद्‌कालुसरखम्‌ (क) । क अ ० न ~~~ --~ ~~ ५ शरि 1; 3 प्रतोल्यविषयल्वम्‌ (ड) । अनुप्रवेशे वेलच्ण्यं द शयितुमादह “वद्धा “~ (१) अवच्छेदक इति ग | (क) साधने उपाधिसासानाधिकरण्यस्यो पाधिविशिषटवुद्धि-नियासकत्वाभावा- तस्य सम्बन्धत्वाभावेन तेन सम्बन्धेनापि ताद शाव्च्छेट्‌कत्वसपाघधौ न खम्भवतीत्या- श्येना सुाधनाटस्तितयेत्यादि | (ख) तथा च विशेष्यतया अवच्छेट्‌कख विशेषणोयभूय उपाधिरवच्छेटक awa: | अआाटरन्धनप्रभववद्धित्वसवच्छेटकं, तत्रचाद्रेन्धनप्रभववङ्किष््पोपाधिः सामा- नाधिकररण्य-घटकतया विशेषणमिति भावः| (ग) च्ाटरन्धनवद्किविशिष्टवद्धित्वापेच्या लाघवादिति भावः (घ) उपाचेरनुप्रवेशो gaffe व्यूत्मत्यभिप्रायेखा़ उपाध्यलुप्रविरेत्यादि। तथा च ^सोपाधौद्धपाधिने"तिमूलख सौपाधो उपाधिषैटकतया साध्यसम्बज्िता- TAM भव तौत्यथेः पय्यैवसित इति ध्येयः | (डः) तट्वच्छिन्नाविघयकप्रतौतिविषयतानवच्छेट्कत्वसित्ययैः, तेन प्रभेयत्वा- दिना प्रतीतिमादाव नासम्भवः समूहालस्धनादायातिप्रसङ्ग वारणाय नज्‌-हय- गभंते ति ध्येयम्‌ | ५१६ तच्छ चिन्ताभणौ अनुमानखर्डे fafa, waa सम्बन्धतया, इतरयोस्तु विशेषणतयानुप्रविषटता (१) | आदरन्धघनलस्योपधि-घटकतया-निवेशेऽपि (क) विशेषणतया (२) निषेशाभावं ( ख ) exfad (a) तस्य ( घ ) agi: (ङ) । “a वेति" वाकारोऽनाखायां, शसभलादावार्दरन्घन-वह्धि-सामा- नाधिकर ण्यस्य सामानाधिकरण्य-सम्बन्परेन विशेषणत्वे वेयथ्था- भावात्‌ | “aaea’fefa उपाध्यनुप्रवेशस्योभयथापि सलादिति ATT: | (१) wanaw इति wy (२) विशेष्यतयेति घ । (क) चरमालुप्रवेशोक्तेः फलमा च्छाटरन्वनत्वस्येत्याटि, aga प्रथमे उपाध्यचुप्रविष्टघम्यैषटकारटरन्धन-प्रभवत्व-घटकतया निवेशेषौत्यथेः। (ख) ताड शावच्छेट्‌ कविशेषरएतयोपाघेनिवेशामावसित्यधैः | (ग) व्यभिचारिमाल्रे उपाधिविश्ेषणकधम्मेखेव साध्यसामानाधिकरण्याष- च्छरेद्‌कत्वमिति भ्वसनिरास एव era फलमिति भावः। (घ) चरलादुप्रवेशयेत्यथेः | (ङ) विशेष्यतयेति पाठे रासमाद्ावि्यनेन wage रासमार्द्रन्वनादाभिलयक्ेः फल साद “आाद्रेन्वनत्वखे"ति धूमवानाद्रेन्यनादित्यत् साघनतावच्छेट्‌कार्टरनत्वखख- व्यथे: | “उपाधिषटकतये^ति यथाश्रुतार्थं कभेव | ^“विरेष्यतये“वत्यस् चरमस्यले safe: | “safsa’fafa आदरेन्खन-प्रभववद्कित्ववत्‌ waa किद्चदिष्ेषण- विशिष्टसाधघनतावच्छेदकस्तन soraqafaerany द्रति भ्रसनिरासाय तदहशेनख- बश्कत्वाटिति{ “तख आट्रेन्वनत्वख 1 ^प्रययुक्तिः" हेतुतावच्छेट्‌कतया रास- भत्व'पेच्या भिच्लेनोक्तिः | उदन्तः we इत्याट्‌ न्यायेन शथयुक्तया तज्ञाभाष्टिति भावः | ^“विशेष्यतयेशत्येव पाटः अदटन्धनत्वख्ेत्या दि .यथाशुतार्थकभेव, ^“तसखे"व्यख विशेषणतयाचुप्रवेशख्येत्यये इति यथाश्रुतमेव seat वर्णयन्ति | विशेष-व्याि-प्रकीरणम्‌ | ५१७ दोधितिः। अव चेदं araq frat बा स्पर्शादिल्यव विनाष्वुपाधि-प्रषेशं (१) dada शीतान्यतेन वा साध्यासामानाधिकरणतया साधन-व्यापकतथा वा खयमनुपाधिना (२) केवलेन विशेषणौभूय वा (३) भौतान्यस्यशेत्वेन चोपाधिना खत एव स्पशं साध्य- सम्बन्ोऽबच्छियत इल्युपाधिनेवेति नियमे न न तात्पय्ये, परन्तु YEA साधनतावच्छेदकस्यानृवच्छे- दकतामाचे | दति श्रीमद्‌-रघुनाथशिरोमणि-कतयां दौषिती अनुमानखण्डे विशेषव्याप्ि-प्रकरणं समाप्तम्‌ | दौधिति-प्रकाश्ः। “Hora तु उपाधेने"ति सरलम्‌ उपाधैनैवेति नियम- सुखेन साघधनतावच्छेटकस्यानवच्छेदकत्व-प्रापकसिति यथायुतं (१) प्रवेशेनेवि इस्तलिखित पुस्तके | (३) ऋल्ुपाधिनामेति हस्तलिखितपुस्तके | (3) afa नासि इृस्तछलिखित पुस्तके | yea awfaataut अनुमानखण्डे qa निरस्यति “aa चे"त्यादिना। व्यभिचारिणि (१) येन॒ साध्य-सामानाधिकरण्यमवच्छिव्यते तदवश्यमुपाध्यनुप्रविष्टं तदवश्यं (२) उपाधिरिति वा नियमं दूषयति “ओोतलवेने”ति । दरदं सेहवात्‌ स्पर्णीदित्यतर सेह-सामानाधिकरण्यावच्छेदकं भौ तत्वं नोपाध्यतुप्रविष्टमिति व्यभिचारः । ननु “उपाधिने"ति ठतोयार्थ विरेषणत्वं तथा च तदलात्‌ सामानाधिकरण्य-सम्बन्धेनाव- च्छेद क-विशषणतया यनावच्छिद्यते तदवश्यमुपाधिरिति निय- ara waa व्यभिचारस्तस्यावच्छेद क-विशिषणतवेनानवच्छद क- ल्ादत आह “शोतान्यल्रेने"ति। इदं frad unifeua तान्व. स्पशेत्वमवच्छछेदकं, तच्च सामानाधिकरण्य- सम्बन्धेन प्मीता- न्यत्व-विणिष्टं wid, aatfa (३) Marr तादटशम वच्छेद क- मपि (४) नोपाधिरिति व्यभिचार इति भावः (५) उक्त धयोः (क) खथमनुपाधिलवे यथाक्रमं हेतुदयं “साध्यासमाने"- त्यादि। केवलेन भौततवेन विेषणोभूयभशौतान्यत्रेना वच्छिद्यते इति ग्रे तनेनान्वयः (2) | ननु ठतोया-वलादुपाधिना विशेषणतामापन्नेनेवावच्छिदयत इति लब्धम्‌ । तथाचोपाधैरवच्छछेदकलत्वम्‌ अवच्छद क विशेषणत- (१) नियमेनेव्यधिकः पाठः ग | (४) तादशसपोति ध। (२) तद्वश्यसिति नास्ति ग । (५) इत्यं दूति wy (a) आअपोति नास्ति ग। | (६) wafagqa इत्यन्वय दूति ध | (क) शोतत्र-शोतान्यत्वयोरि्यधैः | विशेष-व्याधि-प्रकरणम्‌ । ५१६ यैव पवसितं ad (१) दूषयति “शौोतान्य-स्मशलेमेति । (क) waar “खतः एव न तु कस्यचिद्‌ विश्षणतया, शोतान्यखरथेत्वस्य च एथिवोखभं-जलान्यतरत्वावच्छत्र-साध्य-व्याप- कतयो पाधिलम्‌ | यत्त य त्रावच्छेदकस्य उपाधित्वं तत्रानुप्रविष्टलमिति नियमे व्यभिचारोद्भावनं भौ तान्यस्मशथलेनेति तदसत्‌ खतोऽवच्छेदकत्वेऽपि भौतान्यस्पशेत्व-विशिषटलस्य सत्वादि-साधारणस्यावच्छेद कत्वे शौ ता- न्यस्म्रशेत्वस्यानुप्रविषटत्वेन व्यभिचारासख्भवात्‌ । यद्यपि प्रथमनिय- aaa प्रकतोपरयोगि तं दहितोयादि-नियमानान्तु साधनतावच्छेद- कस्यावच्छेटकत्वेऽपि सम्भवान्राशङ्नोयतवं तथापि प्रथमनियम- माच-सम्पादकतया एवकारे श्राक्तिप्ते तहललभ्या यावन्तो नियमा सम्भवन्ति तावन्त एव दूषिता इति । “gee” किचिदिशेषणा- विशिष्टस्य | | इति ओौमद्‌-भवानन्दौये तच्च चिन्तामणि-दौ धिति- waa अनुमानखण्डे विरेषव्यासि- प्रकरण-व्याख्या समाप्ता | (१) wafafaatfer a 1 ‘est aneesentarren iene aaninsteli intense iene का १ necesita ents casa erie 1 09 (क) wayaqunarearaters “चकार स््रथं” कति | ५२० तत्वचिन्तमणौ अनुमानखण्डे अधातएव-चतुष्टय-प्रकर s तच्छ चिन्तामणिः | अत एव साघनतावच्छैदक-भिन्नेन येन साधना- भिमते साध्य-सम्बसोऽवच्छिदाते स एव तव साधने विशेषणसुपाधिरिति aefer | अथधातएवचतुष्टय-प्रकरणे--टोधितिः | यत एव सोपाधौ साधनतावच्छेद्‌ कातिरिक्तं निय- तमवुच्छेदकम्‌ अतं एव तदिशेषस्तवोपाधिरिति वद- न्तौत्याह “'अतएवै^वल्यादि | अदावच्छेद कत्वं सामाना- धिकरण्येन, तच्छञ्चान्युनहत्तितवं व्यापकत्वमिति यावत्‌। तच्चाधिकरणान्तभविन, तेन साध्य-विशिष्ट-साधन- तावच्छद कावच्छिन्न-साधनवत्व-व्यापकाधिकर्णताकात्वं पय्थवस्यति, निरुक्त-दिशिष्ट-साधन-व्यापकत्वमिति तु निष्कषः | इत्यच्च सत्त्वादय क-व्यक्तिक-हेतु-निष्ठ-दरव्य- त्वादि-सामानाधिकरण्य-व्यापक-सामानाधिकरण्य-प्र- ति-योगिनि घटत्वादौ नातिप्रसङ्गः न at द्रव्यं जन्यत्वे सति स्वादिल्यादौ द्रव्यत्व-विशिष्ट-स्वादय- नि * अतणव-चतुटयस्रन्थख वि शेषव्यघ्चमन्तगेतत्वेपि waaay हसलिखितपुसकेषु एयक त्वयोद्ञेख-टथनादल्न एवडःनिदृ शः aa | अतएव-चतुष्टय-म्रकरणम्‌ | ५२१ व्यापके स्पश्चवत््वाटावप्रसङ्गः | fad स्पर्शात्‌ द्रव्यं सच्वादिवयादौ भौत-स्परन्यत्व-रूपान्यत्वादैर्वारणाय ‘carafe | “तवः साध्य-विशिष्टे साधने “faa षरं?” साध्याभाव-विशिष्टात्‌ साधनात्‌ सामानाधि करण्येन व्यावत्तकं, साध्याभाव-विशिष्ट-निरुक-(१) साघनवददरत्तौति यावत्‌ | अथातएव-चतुष्टय-प्रकरणे-दोधिति-प्रकाशः | “araaa’fa | साघनतावच्छेदकातिरिक्मवच्ेद फमाव- ष्यवामित्यथेः । “तदिशेषः” साधनलतावच्छेदकातिरिक्त-साध्य- सम्बन्धितावच्छेद क-विशेषः । अन्यथा सीपाधौ सांध्य-सम्बज्धिता- वच्छेद कस्यास्रत्व तददिशेषस्योपाधिलाभिधानमसङ्गतं स्यादिति भवल्युपष्ट्चकतेति भावः | vad, साघनाहत्तितया कथं तत्रिष्ठ-साध्य-सग्बन्धिताव- च्छद कत्वमित्यत आह “सामानाधि करस्य 4’ fa । तथा च सामा- नाधिकरख-सम्बन्धेन : उपाधिरपि amaa-atafefa नानुपपत्ति- रिति भावः। अनतिक्तहत्तित्व-रूपावच्छट कलत्वोक्तौ प्रत्यन्त उद्नूत- रूपा(२)दित्यच महत्वादे रूपा धितं न स्यादत आह “तच्ञ्चे"ति अवच्छेदकत्रञ्चेत्यथः | अन्युनहत्तिलं न्युनहत्ति-भिन्रतं, न्युनहत्तिलच्च तत्समानाधि- (१) faeata नासि हस्तलिखितपुस्तके । © (२) प्र्यच्चद्धतदूष्षदिति | ६६ ५२२ तच्छचिन्तप्मणौ अनुमानखण्डे करणाभाव-प्रतियोगित्वेसति तव्छमानाधिकरणत्वम्‌ | अरत च fa- ओेष्य-दलस्यानतिप्रयोजनकत्वा दाह “व्यापकत्वमिति | इलयमयपि(क) दरव्यं सत्वादित्यव घटल्राटावतिनव्याक्भि(ख)रत sate “autfa- करणे*ति | यद्यदधिकरणान्तभौवेन (ग) साधने साध्यस्य समा- नाधिकरणत्वं (१) तत्तदधिकरणन्तमावेनो पाधैरपौत्येवं wae. त्यर्थ; | सत्तायां द्ृव्यत्र-सामानाधिकरणं परेऽपि (घ) aa a घटत्व सामानाधिकरखमिति नातिव्या्िरिति (२) 1 पथवसिता्थमादह “तेनेति, साध्यविशिष्टं यत्साघनतावच्छेद- कावच्छि्र-साघनं qa ahaa: । अधिकरणता दय-प्रवेशे fates “fawa’fa साध्य-विशिषटेत्ययेः । साध्यविशिष्टलच्च साष्यतावच्छछेट कावच्छित्र-साध्य-विशिष्टलं, तेन गुणन्वत्वविशि्ट- aula जातेरित्यादौ गुणन्यत्वे नाव्या्िः। “इलच्च atex- व्यापकत्व-विवक्तणे च । साधनतावच्छदकावच्छिन्नस्य फलमाह “नवे” fa fad स्पश दित्यच भो तस्पर्णन्यतस्य साधन-व्यापक- तथा सञ्बे-मत एवानुपाध्िलं, रूपान्यत्स्य तु साधनाव्यापकलेऽपि (१?) सामानाधिकर्य्भमिति a | (२) इूतोति नास्तिग) (क) व्यापत्वोक्तावपोल्य्थः। (ख) ga जन्यत्वेसति सत्वादित्यादे waa carga व्याष्यदिभि साघन-निष्लोपादरानसखावश्यकत्वादिति भावः| (ग) यद्यदषिकरणावच्छेटेनेत्ययेः | (घ) पटत्वावच्छरेटेनापौल्ययेः। अतएव चत॒ष्टय-प्रकरणम्‌ | ५२३ द्रव्यलाभावविशिष्ट-सत्तावति स्मर्पदौ waa विरोधाभच्नक- तया (क) taaa एवानुपाधिल्लमिति उभयसुपात्तम्‌ | यहा यथाश्रुते विशेषणत्वं tfad (१) इदं (ख) । विशेषणत्वं हि व्यावत्तकलवं, तच्चाख्यतया सामानाधिकरण्येन वा ? ara “sita- स्परणान्यत्वे”ति, भौ तस्सर्णन्यत्वस्याखयतया खर्शन्तर-व्यावत्तं कत्वा- दत wt समिखव्याख्यानमपि दूषितं, भौतस्प्रशन्यल्रविशिष्ट- स्पशेत्वरूपे विशिष्टे सम्बन्धितावच्छेदकेऽपि विशेयं साधन तावच्छे- दकांशमपद्ाय विशेषणं शस्य शो तस्पर्शान्धल्स्यो पाधित्-प्रसङ्गात्‌। दितोये ^“रूपान्यत्रे"ति, रूपान्यत्वविशिष्ट-सनत्ताया रूपहत्तिल- विथिष्ट-सत्तातो व्याहत्तलादिव्यभिप्रारेणेदं, vader यथायुत- विशेषणत्रस्यापि aa wwe “तकति, शौ तस्पशैन्यत्वस्या- प्याखयतया साध्याभावविशिष्ट-साघनादयावन्तकल्स्य = war दतिव्याधि-वारणाय “सामानाधिकरण्येने"ति। तेन सम्बन्धेन asada fe तैन सम्बन्धेन तदहच्येव भवतीति साध्याभाव- विशि्टि-साधनासामानाधिकरख्यं लब्धम्‌, तथा च तावन्माले- रेव सामज्ञस्ये व्यावत्तंकत्वं व्यथं अव्यािकरख्चेत्याशयेनाड ^साध्याभावविशि्टनिर्क्ते"ति, साध्याभावविशिष्टनिरुक-साधन- व्यापकोभरूताभाव-प्रतियोगितावच्छ्दकत्वं साध्य-विशिष्ट-निर्कत (2) faataafafa a | (क) ucaa विरतेपघभञ्चकख्येव लच्छत्वाटितिभावः | (ख) उभयोपादानमिव्यधः | तया च margaret fagig वच्छमाखाधकरण- वीजं eifzafacafafsafafa ara: | १२४ तच्छ चिन्तरमणौ अनुमानखण्डे साधनव्यापकतावच्छद क-विशेष णं इत्यधेः, तेन जातिमान्‌ भेय- ल्ादियादौ साध्याभावविशिष्टसाघनाधिकरणे जात्यादौ उपाधि- ता-घटक-समवायेण त्तरप्रसिदावपि सच्वादावुपाधौ नाव्यासिः | अरतोपाधिता-घटकसम्बन्धेन तादृशप्रतियोगिल्वं ग्राह्यं, तेन धूमवान्‌ बह्ृरिव्यादौ संयोगेन धृम्रव्यापक-वह्भयादेः साघनवत्‌- सखपक्त-विपक्न-निष्ट-समवाय सम्बन्धावच्छननभाव-प्रतियोगिल्ेऽपि नातिव्या्सिः 1 eifata: | nag gai सच्वादिलयव सत्ताया अभेदेऽपि गुण-कम्भान्यत्वे Tat: । नापि द्रव्यं कर्ममान्यत्वे सति सत्वादिल्यच गुणन्यल्वादौ | say साधनताव- च्छेट्‌ कस्ानवच्छेदकत्व-योतनाय परं तद्धि व्रत्वसुक्तम्‌ | न्‌ तु विवक्लितमैव तत्‌ वेयर्थ्यात्‌ । इदं दधि जन्यं बा ZU इत्यादौ द्धिलादाव्यापरेश्च | 1 दौधिति-प्रकाशः | यथासुत-त्यागीं बोजमाह “cagfa” । “त्रभटेऽपौ?ति, दव्यला- भावविशिष्ट-सत्तातो द्रव्यलरविशिष्ट-सत्ताया अरभदेन व्यावत्तक- लासम्भवादितिभावः। साघनतावच्छेदकविशिष्टाथकस्य निरुक्त- पदस्य व्याहत्तिमादह “नापौति" । नन्वेलावतेव सामन्ञस्े साघनतावच्छेद क भिनेनेत्यस्य वैवध्यमत आह “इलच्चेति”। “aa’- श्रतएव-चतुष्टय-प्रकरणम्‌ | ५२१५ साधनतावच्छंटकभिन्नत्वम्‌ । प्रतिकूलमप्याह “ददं edt’ fa, aay” नोपाधिरिति-मतेऽप्याह “जन्य” fafa, सामानाधिकरणय- सम्बन्धन जन्यत्वविशिटिं दधि यत्र तत्रावश्यं दधिलं, जन्यल्ाभाव- विशिष्टः दधि aa दध्मिति परमाखौ तत्रावश्यं दधिल्लाभाव इति क्रमेण विरोध-भच्ञके दधित्वादौ साधनतावच्छछेद क-भित्रल्लाभावा- दव्यासिरित्यथः | दोधितिः। यदा प्रक्त-साघनतावच्छेटकानवक्छद-प्रकत- साधन-निष्ठ-साध्य-सम्बन्ितावच्छेद कतव पृव्व॑-टलाधैः। अनवच्छेटकत्वञ्च॒ तस्य साध्याभाव-विशिष्टः साघन- afaaat तदिशिष्ट-साधनस्य साध्याभाववदुत्तितेन साध्यामाववतस्तदिशिष्टसाधनवच्वेनेति यावत्‌ | दौधिति-प्रकाशः। साधनतावच्छेटक-भिन्नेनेति साथकौ(१)कन्तुमाह “ae” fa पूव्वंकल्ये विशेषणमित्यत एव सदेतु-निरास । अत कल्ये तु TS SRA सचेतु-निरासः, AERA सडतु-साघारणतया तद्या ख्यानात्‌ | अरतोऽनवच्छेदयान्त-दक्ेनैव तदारणमिति दशयितुं प्रहतै"ति सेतौ च साधनतावच्छेदकावच्छित्नेव साध्य-सम्बन्धितेति तन्नि- रासः । “तस्य” साधनतावच्छद कस्य | (१) साथेक्यसिति ग। ५२६ त्चचिन्ताभ्रणो अनुमानखश्डे ननु द्रव्यं quanta सति सच्छादित्यत गुणकन्धान्य- लविशि्ट सत्तालस्य द्रव्यत्वाभावविशिष्ट-सत्ता-ह्तितेनानवच्छेदक तया aa गुणकश्मान्यत्रादावुपाधि लक्तणस्या तिव्यात्तिरत are ‘afefucfa” प्रक्ञतसाघधनतावच्छेटक विशिष्ट-साधनस्येत्यथेः | विशिष्टस्यानतिरिक्त्वात्‌ awa दोष इत्यतः (साध्याभाववत" दति अत च विशिष्टनिरूपिताधिकरणता न गुणादाविति नदोषः इदच्चात्रावघेयम्‌। यथा संयोगस्य शदपुरुष-प्रतियोगिकस्य भूतलादौ सच्वेऽपि yal च दण्डाभावदशायां न दण्डविशिष्ट- पुरुष-रप्रत-योगिकलतवं, तथा शुद्धसत्ता-प्रतियोगिक-समवायस्य गुणादौ सत्वेऽपि a गुणकरमान्यत्वविशिट-सत्ता-प्रतियोगिकलं तेन गुणादौ समवायेन न विशिष्ट-सत्तावत्वमिति | यत्त गुणादो(१) FTAA TAA परम्परया भाने गुणकन्भा- aq सत्ता च सम्बन्धः, तेन गुणकम्धान्यत्व-वि शिषटट-सत्ताख्यत्व- aasfa गुणादौ न ताण -घौोरिति aque गुणकम्मान्यत्ववि- शिष्ट -सत्तावानिति-प्रतौतौी गुण-कश्मान्यत्वस्य fate विशेषण- घटि त-परम्मरासम्बन्धेनाप्रकारत्वात्‌, अतएव गुणकश््मान्यत्व- विशिष्टसत्तायाश्च समवायेन साध्यत्वं aa aa सम वाथेन तदभावस्य प्रतिपादनच्च सङ्गच्छते, इतरथा wa cad स्यात्‌ | | (१) wqarerfafa arfet 7 | धरय तत्वचिन्ताप्रणौौ अतुमानखण्डे वच्छेदकावच्छिन्र-साधनस्य व्यापकत्वमथंः पय्थवस्यति | उपदर्भित-भौ तस्पर्णान्यत्वादि-बारणाय ““तवेव्यादि”* | “qa साघनतावच्छेद क-बिशिष्टे साधने; "विशषण? साध्य-गुन्यादादच्यौपयिकं, यत्यामानाधिकरण्य-वि- शिष्ट-प्रक्त-साधनवच्वं साध्यामाववति न aia इति यावत्‌, साध्याभाव-विशिष्ट-प्रक्त-साघनाधिकरण- सामान्यात्‌ साध्य--विशिष्ट-गप्रक्त-साधनाधिकरण- सामान्यस्य व्यावत्तं कमिति तु समुदयार्थ-निष्कषं इत्याहः (१) । | दौधिति-प्रकाशः | प्रागुक्तानुपपत्तराह “अवच्छटकल्रच्चे"ति, प्रकतसाधनस्य वारहय-प्रवेणे गौरवं agte निष्कष्टाथंमाह “aare’fa | ^साध्य-विशिष्टस्येणति साध्यतावच्छेद कावच्चछिन्न-साध्यविशिष्टस्य- att तेन शुणकश्ान्यत्र-विशिष्ट-सत्तावान्‌ जातेरित्यादौ गुण-कश्मान्यल्रस्य च, शदसाध्य-विशिषटट-साधनाव्यापकत्वेऽपि नान्यािः। अत एव साध्य-सस्बन्धितानवच्छदकत्वमित्यतापि साध्यतावच्छेद कावच्छिन्र-साध्य-सम्बन्धितानवच्छेदकलतवं वाच्यम्‌, अनन्यथा जातित्वस्य सत्ता-सम्बन्धितावच्छद कलेन तैवाव्या्धि; | ददं द्रव्यं जन्यत्वं तति सच्छवादित्यादौ स्शेवल्लादावव्या्ि-वार- तयम ४७०५५ (१) व्यावत्तेकमित्यम्याह्रिति हस्तलिखित-पुसतके | श्रतएव-चतुष्टय-प्रकरणम्‌ | ५२९ UT “साधनतावच्छेदकावच्च्छिन्नस्ये"ति (१) । “पद faa fa, fad स्पश दित्यादाविति भावः) शौोत-पदस्य गुणि-परल- भ्चम-वारणाय “सर्गेति (quae तु तस्योपाधित्वसिति भावः) (२)। स्पर्णणीन्यते यथायुतं मिख-व्याख्याते aq विरेष wag (२) न सम्भवतोति तदपि gufsd शशौतैःति। शौत- algae सस्वन्धितावच्छेदके भौत- सपन्यलस्य aren विशेषण्त्वेना तिव्यापनेरनुद्ारादिति भावः। भादिना द्रव्यं सत्वा दित्यादौ रूपान्यत्वादि-परिगृदः | | gai सच्वादित्यादौ साध्य-शृन्ये गुणादौ सत्तायाः FAA गुण- कन्भान्यत्वादेव्यौ वत्तेकल्वासख्वादाह भ्यस्ामानाधिकस्णेःति, गुए-क ान्यत्-विशि्ट-सत्तायामपि साष्छशुन्य-गुणादि-ठत्िला- भावादाह “साध्याभाव-विशिष्टे"ति, द्रव्यं गुणान्यले सति सच्छा- दित्यत कश्चान्यलेऽव्याक्षि वारणाय ^प्रज्लतेण्ति साघनताव- च्छेदकावच्छिननेत्यथेः। द्रव्यं सच्वादित्यादौ कम्मन्यलरस्य साध्याभाव विरश्ष्टि-सत्तावत्‌-कम्य-व्यापकत्वादतिव्याप्तिरत आह “सामान्यादिति, द्रव्यं जन्यत्वे सति wenfeara aaa. ऽव्यासि-वारणाय हदितोयदले “प्रक्तते*ति galeria द्यं सत्वादित्यत्र घटल्वादावतिव्या्ि-वारणाय “सामान्यस्येति, इलच्च साध्याभाव-विशिष्ट-प्रक्त-साघनाधिकरण-सामान्य-भेद्‌- (१) साधनवतावच्छेटकावच्छिच्धेतौव्येवं युक्तम्‌ | (२) ( ) wafgfga: पाटोनास्ि a | (२) स्सणैन्त्वे यथाखुत-सिच-व्याख्यातच्च frinwafata ख | a) ५३. AMAA अनुमानखुर्डे व्याप्यतावच्छेदकं यत्‌ -साष्य-विशिष्ट-प्रलत-साधन-व्यापकता- वच्छछेदकं awd फलिताथः। न तु साध्याभाव-विशिष्ट-प्रकत- साधनाधिकरणशत्व-व्यापकौ--म्रुताभाव-प्रतियोगितावच्छेदकं यत्‌- साध्य-विशिट-साघधन-व्याप्रक तावच्छेदकं तत्वमिल्यथेः। तथा सति पूव्व कल्पाभेदः स्यादिति | टौ धितिः। केचित्‌ विशेषणं सामानाधिकरण्वं, तथा च सामा- नाधिकरण्य-प्रल्यासच्या येनावच्छिदयते, अवच्छेदक भूत सौमानाधिकरण्य-प्रतियोगौति यावत्‌ | अवच्छट्‌- कत्वञ्चेदमन्य॒नानतिरिक्तदत्तिवम्‌ गुरोरप्यपाधि सामा- नाधिकरण्यस्याक्षतमेव | यदापि waa उङ्गत-रूप- qateaa महान्‌ अनिवय-द्रव्यलादिलयचर aay | अनिल्य-द्रव्यसमवेतत्वस्य च वक्षमाण्-ललसाक्रान्तस्यो- ma; सामानाधिकरख्यं साध्य-सामानाधिकरण्य न्यु नातिरिक्कवत्ति, तथापि इहेतुनिष्ट-साध्य-सामानाधिकर- we इतु-निटं व्॑धामानाधिकरण्यमन्यूनानतिरिक्त- ata avg विवल्लितम्‌ | न पि पिपी meen enemas nae दोधिलि-प्रकाश्रः। साव्वमौम-मतमवलम्बयाह केविल" fa | सामानाधिकरण्य- अतएव-चतुष्टय-प्रकरण्म्‌ | ५२१ प्रच्यास्याऽवच्छछेद कत्वे विवचचणेये सामानाधिकरण्यस्य शब्दा धेतां दश्यितुम्‌ आह विशेषणं सामानाधिकरख्य'"भिति। sudgasfuaa कथं तन्निष्ठं सम्बन्धितावच्छंदकत्वमत श्राह “aara’fa सासानाधिकरण-समस्बन्धन विशिष्टबुद्धौ मानाभावानत्र तस्य प्रल्यासत्तिलम्‌ अत are “aquee- ara’ fa | धूमवान्‌ वङ्करित्यादौ श्रादरन्धनज-वद्कित्वभेव स्वरूप- सम्बन्ध-रूपमवच्छेदकं लाघवान्न तु ताटश-सामानाधिकरखं मौरवादित्यतोऽन्ययाऽवच्छेदकत्वं निव्वेक्ति “अवच्छेदकत्वं द“- fafa) प्रत्यक्तौ रूपादित्यत्र मद्स्य aimed प्रत्यत्तता- भाव-विशिष्ट-रूपवति wqaUel agua waa aware लकच्तणएाभावादत “sea fa प्रत्यच्-योम्घल्वच् साध्यं, तेन प्रत्या विषयस्वाप्युहुतरूपवतो महत्त्व-सत्वेऽपि न क्तिः | अत्र प्रत्य्त्-सामानाधिकरण्यं Gaal तत्र न सहत्व- सामानाधिकरण्यं महच्व-सामानाधिकरख्यं aaa न तच प्रत्यन्ल्वादि सामानाधिकरण्यं “ag aie) ₹तुतावच्छेदकाव- च्छत्र हेतुर्वा इति तद्वा1हत्तिं दशे यितुसुदाहरणःन्तरमाड “महानिति वच्छमाण-लक्तणाक्रान्त्वथं डेता^वनिस्ये"ति, तेन मह त्ववि शिष्ट -दरव्यत्ववति गगनादौ अनित्य-समवेतत्वस्यासचखेऽपि a त्तिः। अत्र महत्व-सामानाधिकरख्यं गगनतवादौ aa नानित्य-समवेतत्व-सामानाधिकरण्यम्‌ अनित्य-षमवेतल-सामा- नाधिकर्यं शगुण्त्वादौ aq न महक्त-सामानाधिकरण्य- fafa <तथापो"ल्यादि-डत्‌-पद दयं ₹डतुतावच्छद कावच्छिन्न- ५३२ त्छचिन्तामणौ अनुमभानखर्डे डेतु(१)परं, तेन महाननिव्यद्रव्यलादित्यव्र शदद-द्रव्छले गगना- वच्छेदेन महत्व सामानाधिकरखयवति तद वच्टेनानित्य-समवेत- ल-सामानाधिकरखय विरहेऽपि नाप्रसङ्ग; । न वा इदं दरव्यं कम्म wa सति सत्त्वादित्यादौ शद सत्तायां कश्मादयवच्ेदेन द्रव्यल- सामानाधिकरख्याभाववत्यां तदवच्छ्टेन गुणान्यत्व-सामानाधि- करण्य-सच्वेऽपि गुणान्यलेऽव्याप्तमिति (२) 1 अतर चोभयतानति- रिक्त-ततितावच्छेदक एव हेतु-निष्ठत्वंनिवेश्यम्‌,. न॒ त्वन्युन- वरत्तितावच््छेदकेऽपि saenfefa ध्येयम्‌ | eifafa: | सत्व-निष्ट-द्रव्यत्व-सामानाधिकरण्यस्य च afas- कश्यान्यत्व-सासानाधिकरण्यमतिरिक्तबत्ति, गुणे az भावावक्छटकावच्छिन्च-ठत्तिकत्वात्‌। पृथिवीत्वादि- सामानाधिकरण्यन्तु न्युनहत्ति, जलादौ तदवच्छेद- -कावच्छिन्न-दच्यभाव-प्रतियोभित्वात्‌ | साध्य-व्यापकानां सदं तावुपाधिल्व-बारणाय साधनतावच्छेदक-भित्रेनेति तटनवच्छेदायेकमिल्याइः | | दौधिति-प्रकाशः। दरव्यं wafeaa aurea एृथिवोत्वादौ चातिप्रसङ्ग (2) निरस्यति “सत्छलनिष्े"त्यादिना, “afae’fa सत्तानिषटेत्यधेैः |. (१). इतिति नास्तिग | (२) अव्याद्चिरिति ग | (२) अतिव्याश्चिप्रसङ््सिति ग | अ्रतएव-चतुष्टय-प्रकरणम्‌ | | ५२३ ^प्रतिरिक्-वन्तौ"ति सत्तानि्ठद्रव्यल्ल-सामानाधिकरणयस्याति- रिक्ष-हत्तोत्यधेः (१) | एवसुत्तरतापि । “तदभावो? द्रव्यल-सामा- नाधिकराभावो, “sate fafa, “तदवच्छेदकं द्रव्यत- सामानाधिकरण्यावच्छेटकं, जलाचयवच्छेदेन सत्तायां द्रव्यल्- सामानाधिकरण्यस्य सात्‌ एथितोत्वादि-सामानाधिकरण्यस्य चासच्चादित्यथेः | "साध्यव्यापक" वद्छयादि-व्यापकानां दव्य- त्वादोनाम्‌ | “agar” aural, धूमनिष्ठ-दव्यतादि-सामानाधि- HVA साधनतावच्छेदक-भिन्राव्कत्वेऽपि स एव टोष इत्यतः ५तदनवच्छदये"ति, इदच्च साध्य-सामानाधिकरणख्ये विशेषणं, तेन नातिप्रसङ्ः। अचर कल्पे प्रागुक्तरोत्या सामानाधिकरण्यस्य नाव्याप्यह्रस्तिखमिव्यस्ररसः | तत्तचिन्तामणिः अत एव च तव (१) साघनाग्यापकत्वे सति साघधनावच्छिन्न-साध्य-व्यापकत्वं लक्षणं घ्रुवं, व्यभि- चारिणि साधने एकव साध्य-तदमावयोविरोधेनाव- च्छेदटक-मेदं विना तदुभय-सम्बन्धाभावादवण्यं साध्य सम्बज्ितावच्छेद क-रूपम (2) मस्ति, तदेव च साधनाव- च्छिन्न साध्य व्यापक साधनाव्यापक तचोपाधिः । ` (१) च तेति सोसाढटिखद्वितषुस्तके ada, परन्तु कचिन्छद्ितुस्तके नास्ति| (२) eufafa सोसाङ्टोखद्धितपुस्तके नास्ति | | (9) हत्तो्यन्य इति a | ५३४ AMAA अनुमानखण्डे दौधितिः। ननु wast सोपाधी सव्वेणोपाधिना साध्य- सम्बन्धोऽवच्छिदयत इति न नियमः, अयं प्रयक्तो-सुत्त- arfzareiaga रूषवत््वादेस्तद सम्भवादिल्याह “अत- एव च aaa यत एवोद्गृतरूपवच्ादेनं तथात्व- waa | अत एव तव तादश-नियम-वादि-मते इदं लच णमिति, दौधिति-प्रकाशः | नु घटः; wart मूत्तत्वादित्यादौ व्यभिचारोन्रायकतया उद्कत-रूपवच्छवादेरुपाधितवं सव्यै-सद्मतमेव, तस्य च निरुक्तावच्छछे- दकल्वाभावात्‌ “a एव aa विशेषणसुपाधिरिति नियमः कथमिति शङ्कते “नन्वि"ति। यक्िञ्चित्‌ सोपाधौ सर्व्बणे- पाधिना साध्य-सम्बन्धोऽवच्छ्दित दति नियमोऽस््येवेति यथा शब्दवान्‌ कालाकाशन्यतरत्वादित्यादावतः “aaa” fa | asa सोपाधौ साध्य-समनियतस्योपाभरेनिसक्तावच्छेदकत्व-सम्भ- वादा “aae’fa । “तदसम्भवात्‌” प्रत्यक्तत्वाभाव-विशि्टमूत्त- तवति परमाणौ उ्ुत-रूपवच्स्य सत्वेन नि रु्लायच्छेद कल्बा सम्भ- वात्‌ । शद साध्य-व्यापके साधनस्य न तद्वयाप्यतावच्छेदकत्व- सम्भरवो(१)ऽतणएवा(२)द्रेन्नादिकमसुपेच्य यथाुत-वच्यमाण-लक्तणा- (१) साधनख तद्धवाप्यतावच्छेद्‌कत्वासम्धव इति ग (र) एवेति नास्ति a | अतएव-चतुषटय-प्रकरणम्‌ | १२५ तिव्यासिं दशयितुं -साधनावच्छिन्र-साष्य-व्याप्कभेवोदाहृतवान्‌ | “तथात्व-सम्धवो निरक्त-साष्य-सम्बन्धितावष्छेटकत्व-सम्धवः, “तत्र” “sara” ^ताटश-नियम -वादि-मतेः निरुक-साध्य-सम्ब- न्धितावच्छेदक-नियम-वादि-मते। “sd लक्षणमिति तथा च लच्छतावच्छेदकमिव लक्षणमपि तद्ाहत्तमैवैति, लच्यतावच्छेद- कैन तदस्ंगृहो न दोषायेति भावः 1 टोधितिः। साधनाव्यापकत्वमिह साध्याभाव-विशिष्ट-साधन- व्यापकौभूताभाव-प्रतियोगिलं तादश-साधना-सामा- नाधिकरण्यमिह पव्थवसितम्‌ । तेनोपदर्भिंतोद्गुत- रूपवत्व-व्युटासः | टरौधिति-प्रकाशः | यथाञ्ुत-लच्णेनो्नूत-रूपवत्वादेरवारणादाह । “साधना- व्यापकत्व "सिति । sqaure दित्वावच्छिन्नाभावस्य तादश साधन .व्यापकल्ाद्‌ादह तादृश-साधन-सामानाधिकररय- faz पयवसितसिति। तथा च ताटदण-साघन-व्यापकौ- भ्रूताभाव-प्रतियोगितावच्छेदकं यदुपाधितावच्छेदकं तदत्त्वमथेः | तेन जातिमान्‌ भावल्वादिव्यादौ साध्याभाव-विशिष्ट साधनाधि- करणे जाल्यादौ समवायेन दत्तिलाप्रसिद्धयाः सुवादावुपाधौ ure तत्वचिन्ताभमणषी अनुमानखर्डे नव्याः! पदव्याहत्तिश्च qatar ater “उपदगिते"ति । waa मूृत्तल्ादित्यतोपदशितोह्धतरूपवल्वादेरुपाधित्व व्युदास इत्यः | दीधितिः, अथ प्रलक्चो ` द्रव्यत्ादिलयादौ घटल्रादावति- व्याधिः, साध्य-व्यापकत्वेन विशेषणे च स श्यामो मिवा-तनयव्वादिल्यादी शाक-पाकजत्वादाव-व्याप्ति- रत॒ उक्तं “साधनावच्छित्ने"लयादि। साध्याभाव- सम्बन्धिनि विरूदस्य साध्य-सम्बन्धस्यावच्छैद-मेदं विना- नुपपयमानस्यावच्छेद कौभूयो पपाद नसुपाधि-फलं। तद्‌- समर्थानाञ्चोपदशितोद्त-रूपवच्वादौनां नोपाधिभावः waders “व्यभिचारिणी"ति। व्यभिचारः स- पत्त-विपच-ठत्तित्वम्‌ | दोधिति प्रकाशः “Waa” प्रत्यत्त-खरूप-योग्यः तेन घटत्वादौ (१) न सत्यन्ता- सम्भवः । “साध्यव्यापकत्वेन साध्यतावच्छेदकावच्छिन्न-साध्य- व्यापकत्वेन, (da गुणकश्यान्यत्वे सति सत्तावान्‌ जातेरित्यादौ द्रव्यत्वे नाव्यािः )(२) । ननु व्यभिचारोत्रयन-रूपो पाधि फलस्यो- ` {१) घटत्वाटाविति नास्ति| (a) ( ) एत्चिद्कितपारो arfer ष). | अ्तणव-चतुषटय-प्रकरणंम्‌ 1 ` ARS इहत-रूपादावपि waa तडारणमेव किमथेमित्याशड्ाथां (१) मूलं योजयति^साध्याभावसम्बज्धिनो”त्यादिना, “सम्बन्धः” सामानाधि- RIA | “तद्समथानां” तादशोपपादानासमथानाम्‌ । केवल- विपत्त-गाभिनि विस साध्य-सम्बन्धासम्भवेन ताटश-विरोधा- सम्भवादित्यत ate “सपन्त-विपन्तेति | तत्व चिन्तामणिः | अत एव व्यभिचारे चावश्यमुपाधिरिति ag- च्छते। अन्यया व्यभिचारादेव अागमकतवेन व्यि- चारित्वेन न तदनुमानंमप्रयोजकत्यत्‌ | दौधितिः। । अथ विपर्तगामिल-रूप-व्यभिचारोन्नयनमेव उपा- धि-फलं, तच्चोह्ुत-रूपादौनामप्यस्तौव्यत आड “अत ua’ fa | ` दीधिति-प्रकाशः। अतएवेलो?ति “व्यभिचारे चावश्यसुपाधि”रिति aaa (२) व्यभिचारस्योपाधि-व्याप्यलवं wee, तत्‌-फलच्च व्यभिचारणोपा- ध्यनुमानं व्यभिचारोन्नयनस्य उपाधिफलत्वे व्यभिचारे wa उपाध्यतुमानं व्ययमेव स्यादतो विरोघध-मच्ननभेवोपाधि-फलमिति Bara: । (१) इति शङ्कायामिति a | , (२). सन्धेनेति नास्ति ष | ac ददः त्लचिन्तघ्मणौ अनुमानखण्डे तत्वचिन्तामणिः | अत एव च (१) तस्य साध्य-सम्बल्ितावच्छे- दक-रूप-लक्षणा व्याभिः साधनताभिमते चकास्तौति स्फटिके जवाक्रसुमवदुपाधिरसावुच्यते (2) | लच्णन्तु साध्य-साधन-सम्बस्-व्यापकत्वे सति साधनाव्याप- कत्वं, विषम-व्याप्नस्तु नोपाधि-पद्‌-वाच्यः, उपाधि- ` प्रद-(३)प्रहत्तिनिमित्ताभावात्‌। दूषकता च तख ahaa | न च व्यभिचारोन्नायकत्व- मेवोपाधित्ं, अप्रयोजक-साध्य-व्यापक-व्यभिचारिणो- रप्युमाधितापत्तरिति | इति श्रीमद्‌-गङ्गशोपाध्याय-विरचिते त्वचिन्तामणी अनुमानखण्डे अतएव-चतुष्टय- प्रकरणं समाप्तम्‌ | दौधितिः। यत एव साध्य-सम्बन्ितावच्छेद क-रूपं arty, (१) चकारो नास्ति हस्तलिखितपुस्तके | (२) जवाकुद्मवदसावपाधिरूच्यते इति हस्तलिखि तगुस्तके | (a) उपाधिपटेति नास्ति सोसाष्टिखुट्ितएुस्नके | शतएव-चतुषटय-प्रकषरणम्‌ | ५३६. सोपाधी तु खाभाविकं §तुतावच्छेदकं न साध्य-सम्ब- खितावच्छेटकम्‌ | दौधिति-प्रकाशः । प्रभाकर-मतोपष्टस्भेन अतएव-तयं व्याख्यायाचाय-मतोप- waa चतुथेमत एेत्यादि-व्याचिख्वासु राह (१) “यत॒ एषेति ¦ “स्वाभा विकं " किञ्चिद नवच््छित्रम्‌। तानन ननाम दौधितिः। _ अत एव ख-समीप-वर्तिनि ख-समानाधि- करणे व्यभिचारिणि इतौ ख-निष्ट-साध्य-सम्बन्धिता- वच्छेदक-रूप-लच्तण-व्यापि-संक्रामक तया साध्य-व्याप्य- सैव उपाधित्वमाचर्ययैरनुमन्यत इत्याह “अत एवेति | दौधिति-प्रकाशः। “sagq” खाभाविक-दहेतुतादनचछेदकस्य साध्य-सम्बन्धितानव- THAT | अन्यथा खाभाविक-हेतुता वच्छेदकस्य साध्य-सम्ब- ज्ितावच्छेदकत्वे aa विशेषणतया साध्य-सम्बन्धितावच्छदकत- प्रतोल्युपपादकल्र रूपं, साध्य-सम्बन्धि-तावच्छेदकत्व भ्बम-जन- कल्व-रूपं वा तत्‌ संक्रामकत्वमनुपपनत्रभमेव स्यादिति भवल्युपष्टमो - (१) व्याचिख्याश्ुराचष्टे fa Fy AB तच्चचिन्तसणो अनुमानखण्डे पषटम्भकतथा साध्यंसम्बन्धिता वच्छेदक-लक्षणा व्यातिरित्यस्योप- योगः | उपाधिपद-निविष्टस्य उपपदस्याथंमाह “खसमोपै*ति 1 wate नात्र संयुक्तसंयोगाल्मौयसत्वरूप (५) मित्याह “सखसमाना- धिकरणे"ति। “daranaa’fa सविशिष्ट-हेतुतावच््दकस्य -साध्य-सस्बन्धितावच्छेद कत्व -वुद्बत्पादनेनोपाधेहंतौ. साध्य सम्बन्धि तावच्छेदकल्र-संक्रामकत्वसिति भावः) “साध्य-व्याप्यस्येके?तिं एवकारेण विषम-व्यापक-निासः। . विषम-व्यापके. स्वनिष्ठ साध्य-व्यासेरभावेन तत्‌संक्रामकल्वायोगादिति भावः | क~~ दोषितिः.। साध्य-ज्यनदहत्तौ उपाधि-~व्यवहारं दूषणौपथिः क-रूपस्यावश्यं वाच्यतया उपाधि-पदस्य योगरूटि- त्व-व्यवस्छापनेन निराकुसते “लक्षणन्लिति | “लक्षं? टूषणौपयिवां रूपम्‌ । ““साध्ये"ति, अव ~ सध्य-व्यापकमावं विवक्तं, तावतेव साधनवति - तद्यातिरे्षेण साध्य-व्यतिरेकानुमान-सम्भवात्‌ । साध- नवति व्यापक-निषच्या साध्य-साधन-सम्बन्प-निहत्ति- सिदौ अर्थात्‌ साध्य.निहत्तिः सिध्यतीति प्रकारान्तर-. eta परं तथाविधोक्तिः | रव्या RTE उपा- धित्व-व्यवहारं निरस्य योगेनाधिक-ढत्तौ तञ्निरस्यतिः ५) प्रित नास्तिग. -शरतएव-चतुषटव-पकरणम्‌ । १४१ “ayafa, प्रहत्तिनिमित्तं : यीगिकं ॒व्यभिचायो- त्रायकत्वमेषे्येवकारेण योगार्थानादरं . सूचयति । “उपाधिलवं” उपाधिपद्‌-प्रहत्तिनिमित्तम्‌ । “उपा धिता". उपाधि-पद-बाच्यता | दोषिति प्रकाशः। “साध्य-न्युनठत्तौ” साध्याव्यापके साध्य-व्याप्ये वा। “वाचतये"ति “उपाधि पदस्येति मध्यखितमनुषज्यते | समव्याप्तस्यैव waa विषमनत्याप्त-साधारणत्वान्रास्य GATS घटल इत्यत भाह “GET: fra fafa “साधनवती fa” साध्य-व्यभिचारोत्रयनमुपपादयितुम्‌। “तद्धतिरेकेण" साध्य-व्यापक-व्यतिरेकण, तहि सस्बन्ध-व्यापकलो- eras किमथे श्रत are “साघनवतौो"ति। “साधनवति” साधनः aaa wid, wala साघनवत््वे सति साध्य-साधन-सम्बन्धाः भावात्‌ ¦ “प्रकारान्तरं” उपाघ्यभावातिरिक्तन व्यभिचारानुमान- प्रकारम्‌}. “ot तथाविधोक्ि्रितिन तु wat तथेव निवेश इति भावः | “तसुपाधि-व्यवह्ारम्‌ | विषम-व्याप्ेऽपि रुद्-प्रह्ति-निमित्त-सच्वादाह “यौगिक” fafa. “aaratarec’fafa, तथा च विषमव्याकेऽप्यपाधि- पदं मुख्यमेवेति भावः । अ्रप्रयोजकत्वादावपि व्यभिचारोत्राय- कल्ल-रूपोपाधित्व-स्चनैष्टापच्यापादानं न घटते इत्यतो व्याचष्टे (पाधि -पदेति” | अप्रयोजकल्वादावुपाधिपदाप्रयोगाबेष्टापत्ति- रिति भावः। ५७२ तन्छविन्ताज्नणौ श्रमुमानखर्डे दौधितिः। योगादरे तु लाघवात्‌ साध्य-व्यापकतामाते रूदि- रिति भावः दति ओीमद्‌-रघुनाथ-शिरोमणि-कछतायां दौधिती अनुमानखण्डे अतणए्व-चतुष्टय- प्रकरणं समाप्तम्‌ | दौधिति-प्रकाशः। ननु योगादरेऽपि (१) व्यभिचारोत्रायकत्वभेव रुदि-विषय- तावच््छेदकत्वमस्बत श्राह “योगीति । “लाघवादिति साध्य- व्यभिचा रानुमापक-कोटि-प्रविशटलापैक्या साध्य-व्यापकल्वस्य लघुत्वादिति was) “साध्य-व्यापकतामात इति, afas- व्याि-संक्नामकतयेव साधना-व्यापकत्व-लाभा^न्ात्" इति । इति खोमद्-भवानन्दोये तच्छचिन्तामणि-दौधिति- प्रकाशे अनुमानखण्डे ्रतरएव-चतुष्टय- प्रकरण-व्याख्या समापा | CR bie LL LPR PATA ERS () यौगिकाद्रेऽपौति © | व्याति ग्रहोपाय-प्रकरणम्‌ । ५४३ अथ व्या्ि-ग्रहोपाय-प्रकरणे तच चिन्तामरिः | सेयं व्यानं भूयोदशंन-गम्या, दर्शनानां waa मडेतुत्वात्‌, भशु-विनाशिनां करमिकाणशं मेलका- भावात्‌ | न च तावदशनजन्य-संस्कारा इन्द्रिय-सह- क्ता व्या्नि-षौ-डेतवः, प्रलयभिन्नायामिन्द्रियस्य तथात्व- कल्पनादिति वाच्यम्‌! समान-विषये ara प्रल्यभि- ज्ञाने च संस्कारो हेतुरतः कथं संस्कारेण व्यापि ज्ञानं जन्येत अन्यथातिप्रसङ्कः | अथ व्या्ि-ग्रहोपाय-प्रकरणे दौध्ितिः | व्याि-खरुपरं निरूप्य परमत-निराकर ण-पुव्वं कं ख-मतेन तद्‌-ग्रहोपायमभिधातु प्रथमं प्रामाकर-मत- quenata “सेय मित्यादिना । दशनानां waa वा हेतुत्वं मिलितानां at ? मिलनमपि खरूपरतो व्यापा- रतो वा? भादी “ewatar’ fafa fea आशि” ति । क्रमिकायामपि सिराणामख्िरानामपि ata प्रन मिलनमस्तौलुभयसुपात्तम्‌ । टठतौयमाशद्ध निराकुरुते aq चे"ति, व्यापक-साध्य-सामानाधिकर 488 तच्चचिन्ताप्नणौ अनुमानखण्डे ्यात्मिकायां. व्याप्ती साध्य-सामानाधिकरण्थांशस्य प्रथममेव खौ तत्वात्‌ अणौ त-व्यापकात्वांश-ग्रहे A चार ट शन-जन्य-संस्काराणां qe वाच्यम्‌ | तच्च न सम्भवति भिन्न-विषयकत्वादिलयाह “समाने fa) भमः स्त्वण्हौत-मेदं ज्नान-दयं न तु वेशिष्ावगाहीति भावः | अथ व्याक्तिग्रहोपाय-प्रकर्ण दौधिति-प्रकाशः। -अासि-ग्रहोपाये कथनोये प्रथमं प्राभाकर-मतोपन्यासं > ८८ १ ति ) aes सङ्मयन्नाह “व्याप्तो” ति (क)! (ख) प्रत्येक-पद-खरसादिकल्प- (क) यूले सेयभित्यादि। नन्वत्र साध्ये भूयोटशनयख्रष््यतं fa लित्ववहूशेन- त्वावच्छिन्रजनकतानिष्पितजन्यतायां विषयतयावच्छेद्कत्वं लित्ववदहशेननिढ- फलोपघायकतायां निर्पकोभ्रूतसख हमिषयत्वं वा, लित्ववद्‌णंननिषठसदचारट्शन- त्वाव च्छिनच्रजनकतानिद्ध्पित जन्यतायां -विघ्रयतब्रावच्छेट्कत्वं वा नाद, तारशजनकत्वाप्रसिद्धेः | नदितीयः, तादश्यलित्वपरग्याप््धिकरण्टशंनख फलो पधघायकत्वाप्रसिद्धः। न Salat, एताटश-भ्रूयोद्‌ चै न गम्यत्वस्य. सर्वैरेवाङ्खोक्तत्वेन बाध्रात्‌। किञ्च दशनानां प्रत्येकमहेतुत्वर्हपेतोः परचचाषहत्तितया सद्पासिद्धिः। नच सहृचारद्थेननिष्द्ेठतायां निरूपकतानवेच्छेटकत्वं तदर्थं इति वाच्यम्‌| ताश्ेठतायाः wafegad स्वष्पासिद्धितादवस्व्यात्‌ | न च भूयोद्थैननिषठ- फलोपधायकत्वानिरूपकय्रहविषयत्वं तदधः, तादश-प्रत्येक-द्शं न-नि्फलोपधाय- कतान्रये व्याप्निपद्हल्रयखय faguaatewearnfegicfa ) Bast प्रभाकरनये उपाध्यभावो -व्या्चिः, स च वेवलाधिकरण-खद्छपौ -घूमाद्यात्मकः प्रथमट्शनेन रटह्यते , तथाच व्याप्तौ सध्यसामानाशधिकरख्यविषयित्वाव्यापकविषयिताप्रति योगित्वं साध्यं Voy एतद्शननिठफलोपधायकतानिपकत्व तहृशेननिऽफालोप- भायकता-निद्ध्पकत्व-तद्‌शं ननिषठ-फलोपधाय कतानिष्ट्पकत्वेत न्तरितावच्छिन्नाभाव- व्याि-ग्रहोपाय-प्रक्ररणम्‌ | ५४१५ इयमाह ^दथनाना्मिति। “aaa दशंनान्तर-निरपेततेण प्रातिखिक-रूपैण .तत्तद्यक्िलादिना । “हेतुत्व फलोपघाय- कत्वम्‌ । ननु भूयोद्थेन-रैतुले wena «न चेत्यादिना तच्जनित-संस्कार-हेतुल-खर्डनम क्तम तस्तत्‌ सङ्गमयितुं विकल्प यति “सिलनमपौो"ति। मिलनम्‌ (ग) एकद्णावसायित्वम्‌ | “सख रूपतः” खरूपाणां ^व्यापारतः” agate | “eal” व्यापरतो मिलनम्‌ । वङ्कि-सहचरितो धूम इल्याकारक-सह- चार-दथनज-संस्कारस्य धूम-व्यापक-वङ्िसमानाधिकर्णो धूम इत्याकारकं afar. समान-विरशेष्यकं भवल्येवातौो wat सङ्गमयति “व्यापक्षेव्यादिना ।॥ “प्रथममेव ताहश-संस्कार- भिलनात्‌ gata “भिन्न-विषयत्वात्‌” साध्व-विशेष्पक-व्याप- कल्व-प्रकारक-गरहमपेच्य धूम-विशेष्यक-साध्य- सहचार-प्रकारक- संस्कारस्य-भिन्नर-विशेष्यत्रात्‌ (१) । ननु ति-विे्यक-रज- (१) विषयकत्वादितिग। व्याप्यविषयितानिष््पकत्वादिति | थवा पर््या्निसम्बन्धेन त्रित्ववदहशेनरसतितव- व्याप्निप्रह्निष्ूपितत्वे वदुभयाभाववति या फलोपघायकता तच्निरपकोभूतग्रड- विषयत्व साध्यं, पथ्यो श्चिसम्बन्धेन लित्ववहूशे नाटृतन्तिफलोपधायकतानिद्पको भूतः स्तानविषयत्वसिति निष्काः, ay geafefa fea | | (ख) ५४४ पः, ट्येनानाभिवयारेदहंतुतल्पर तयेव व्याख्यानसम्भवे टोधितौ fanaa व्याख्या नीसङ्गते राद “प्रत्येकपदट्‌-खरसा“ रिति दशनानां प्रयेकमद्ेतत्वे alfa” त्यादेषहंतुलांसन्धरवादिति ata: | | (ग) यपरे च्तानद्धिजिशेषविषयत्वद््पभिलनं आश्युविनाशिनानपोत्यत आहं ‘gaa fa एकाभिकर णावन्छटेनेत्यादटिः। ६< १४६ तत्चचिन्तामसौ WHATS तल-प्रकारक-भ्नमे रजत-विशेष्यक-रजतल-प्रकारक-संस्कारस्य भिन्र-विशेष्यकस्यापि qa (क) दृष्टमेवेत्यत are “श्मरस्त्वि"ति | ननु ज्ञान-दयं (१) wa इत्यनुपपन्नं मेदाग्रह-कालोन-शक्ति- रजत-गोचर-सम्बुहालम्बनस्य घश्म-घञ्ि-भावानवगाहनेऽपि तन्मते भ्रमल्ादत are “afa’fa, तथा च वेशिध्चावगाडहिल- व्यवच्छेद नियमो, नतु ज्ञान-दयत्वेऽपोति भावः; | रजत-भ्नमस्य Gal रजतल्-वेविध्यावगाहित्वेऽपि भिन्र-विशेयकलं (ख) स्यादत- स्तन्निराक्तमिति मन्तव्यम्‌ | (१) इयमेवेति ग | ^-~~~--~~~~~--------~------~-------------------------~----~----------- ~~~ 1 (कं) तथाच व्यभिचारेणोक्तनियमद्ेवासिद्धवा तद्धङ्कभयेन सहचारसंस्ारख व्यापरकत्व-प्रत्यचे हेतुताजिरासोऽसङ्गत इति भावः| (ख) तथाचोक्रव्यभिचारेणोक्तनियम एव न सिध्ये दिति as: | नन्वत कोटथो नियमः| न तावत्‌ ततसंस्कारजन्य-न्नानविषयतायास्तत्सखस्कारविषयताव्याप्यत्- fafa नियमः, रजतविधय क-घट-विषयक-संस्कारद्वयजन्ये रजतं षट्चेति Ty व्हालम्बने व्यभिचारात्‌} नापि शंस्ारजन्यन्ञानीय-रजतत्व-प्रकारता-निख्- पितविषयताया रजतत्व-प्रकारतानिद््पित-तत्संखकारोय-विषयताःव्यामप्यलमिति नियमः, एकरजतविश्ष्यक रजतत्व प्रकारकापर-रजतविशेष्यक-रजतत्व-प्रकारक- संस्कारद्यजन्टे ce रजतभिटं रजतमिति समूहालम्बने व्यभिचारात्‌ । किन्तु ववसंस्कारनिर-जनकतानिद््पित-न्ञान fae sey ता वच्छेद क--विषय Ta TR CS स्का- शोय-विधयताव्याप्यत्वसिन्येव नियम areca awe विशिषटन्तानत्वेऽपि व्यमिचाराभावेन व्यभिचारभिया “भ्रमस्ति^व्यादयक्गिरसक्गतेनेति । चेन्न सुखा रख स्लाविरेष्य-विश्ष्यक-न्नानाजनकत्वनियमेन wae विश्ष्टन्नानत्वे तादटरश्-नियभे व्यभिचार दत्याशयेन “श्रमस्ति^व्यादि-यन्यसङ्तेः । न च रजतं वटखेति समूद्ा- लम्बने व्यभिचारेण कथं तादश-जियम इति वाच्यम्‌ । ताटश-ससूद्ालम्बना- नंङ्धोकाराप्‌ | आतणव मिभ्रेरन्यथा-ख्यातौ तथेवोक्तम्‌। नच संस्कारसखोपना- यकत्वसते रभिचन्दननित्याद्युपनौतभाने व्यभिचाराच्नतादश्-नियमसम्भव इति व्यासि-ग्रहोपाय-प्रकुरणम्‌ । ५६७ वाच्यम्‌ | तखखयापि विशिष्ट-च्नानत्वाजुपगमेन व्यभिचाराभावात्‌ | अथस एवायं घट इति प्रत्यभिन्नावां व्यभिचारो दुव्वीरः। नच प्रत्यभिन्नाया अपि विशिष्ट न्नानत्वालुपगमाच्र ety द्रति वाच्यम्‌ | तखाः waaay विश्रि्ट- ज्ञानत्वख्यावश्यकत्वात्‌ । wars मूले पथक्‌-प्रत्यभिन्नोक्तेति ta) ae स्त्तावदिषेष्यक-संसकार जन्यत्वो पगमेन तत्ता-गोचरसंस्काराजन्यतया. व्यभिचास- भावात्‌ | केचित्त नन्व fa यो जन्य-क्तानोय-प्रकारता-निरूपित-विशेष्यवाच्रयः स स्वौय-प्रकारता-निरूपित-विषशष्यताखय इति नियमः, किम्वा स्लोय-प्रकारता- faefoa विश्ष्यताखयो यः स खजन्य-न्नानोयःप्रकारतानिद््पितविशेष्यताश्य दूति नियमः तत्र नाद्यः सरभिचन्दनमिव्यादौ सौरभसंसकारे व्यभिचारात्‌, तच्जन्यन्नानोय-प्रकाशरताजिषद्ध्पित विशेष्यताखये चन्दने तटोय-प्रकारतानिर्‌पित- विशेष्यताच्रयत्वाभावात्‌ | नापिद्ितौयः ततैव व्यभिचारात्‌ | aren eater प्रकारता^निष््पित-विशेष्यताख्रये सौरभे तच्जन्य न्नानीय-प्रकारतानिरूपित- धिशेष्यताख्रयत्वामावात्‌। अथ सखनि्ठ-जनकतानिरूपित-जन्यतावच्छेटक-विष- ताखयो यः स खलोयविषयताशखय इति नियमस्तथाच स्वनिरजनकता-निरूमित- जन्यतावच्छेदकविषयताचये सौरमे खीय-विषयताच्रयत्व-सच्वात्‌, नोक्तसंस्का-रे व्यभिचार इति चेन्न) शुक्तौ रजतमिति श्चमस्यकेऽपि संस्कारोयजन्यतावन्छेट्‌क- विषयतापय्यीप्रधिकरण--रजतत्व-संस्कतारोय-विषयतापय्यो प्रम भि कर णत्व-सत्तवेन उक्तनियमे व्यभिचाराभावात्‌ “्रमस्ति^व्यादि-मन्यालुल्या नादिति | Sad तन्मते परत्यभिन्नान-भ्मात्मकोपनो तभा नातिरिक्रीस्यले संस्कारस्य प्र्यासत्तित्वाभावेन तदुपनोवभानत्वावच्छिच्ं प्रति तद्धोचर-रुक्कारख हेतुत्व तन्ता-विशिष्टबृद्खित्वाव- fad प्रति तत्ताचिविष्टविेष्यक-संस्कारख हेतत्वसितिरीत्या काथंकारणमभाव- हयं, तथाचैवं नियमः a प्रकारताजिद्पितविश्ष्यताखायो यः स तच्जन्य- च्नानौय-प्रकारतानिद््पित-विश्खताश्चय दूति way waa व्यभिचार swat “aqufe’fa) यदिच यत्रे घटपटोभयगोचर-संस्कारे उद्वोधकवशात्‌ केवलं वटखतिर्जता तच स्लीय-प्रकारतानिर््यित-विश्ष्यताखये पटे तच्जन्- च्लानोय-प्रकारतानिद््पित-षिश्ेष्यताच्रयल्वाभावात्तादटशसंस्कारे व्यभिचार दूति विभाव्यते तदा संस्कारस्य खाविषय-विषयकन्ना नाजनकत्वमिव्येव निय सोऽभ्युपेयते, एतत्त श्रमात्मकोपनीतभानातिरिक्तस्यते ज्नानस्धोपनायकत्वसते न, त॒ सत्रिषयक- Use तच्छचिन्तरामणौ अनुमानखण्डे तच्च चिन्तामणिः | faq सम्बन्ध-भूयोदशेनम्‌ ? भूयःसु स्थानेषु दर्भनं (१) भूयसां वा दशनं भूर्यांसि वा दर्भनानि न॒ तथा, एकच रूप-रसयोरदरव्यत्व-घटत्वयोश्च afi ग्रहात्‌ | एकवैव धारावाहिके तद्यी-प्रसङ्गात्‌ | भूय- स्त्वस्य विचतुरादित्वेनाननुगमाच् | | अपि च पार्थिवत्व-लौहलेष्यतवादौ शतभो दर्भने- ऽपि व्याप्ताय्रडात्‌ | तकक-सडक्तं तथेति चेत्तर्हि सह- चारदशन-व्यभिचारादशन(र)सहक्ततः स va ana. ग्राहकोऽस्तु आवश्यकत्वात्‌ किं भूयोदशंनेन । नच तेन विना तकं एव नावतरति, प्रथम-द्‌ शने BAA तकं-सम्भवात्‌ | दोधितिः। “न॒ तथा” न व्या्ति-ग्राहकं, व्यभिचारादर्भनं निरि णी 1111 ETT TE (१?) ट्शनमिति नस्ति सोसादटौसुद्धित gem | (२) व्यसिचारादशंनेति नास्ति सोषाद्टोखद्धित veR | ` त्वेनोपनायकत्वसते ! तथाच छरभिचन्दनमित्यत् प्रत्यभिन्ञानस्यङे च सुतेरेवोप- नायकत्व' न सस्कारसयेति न aq व्यसिचारः। प्र्ेक-गोचर-संस््ाराट्यि न सथू ङामस्बन-मर णं, समू हालम्बन-संसकारोणेव स मू हा कम्बन-खर खाभ्युपगमादटिति न तत्सु्कारोऽपि. व्यभिचारः| एषं सति श्वसस्यते खाविशष्य-शुतिविशेष्यक-. न्नानजनञ्च-संस्छारे व्यभिचार इत्यतो .“श््रमङ्ि^ति। 9 व्याति-ग्रहोपावग्प्रकरणम्‌ । ५४९ व्यापारतया सहकारीति व्यभिचारादशन-सहचार दर्भन-सदक्ततस्तकं एव व्यापि-मराहकः भूयोदशंनन्तु क्र चित्तव-प्रहत्तावपयुज्यत इति निगंलितम्‌ | दौधिति-प्रकाशः | अग्रे तथेत्यस्यान्यचापि सच्वा^त्र तथेति पादं गन्‌ व्याचष्ट म्न ata | भूयो-दशंनत्वाभावे साध्ये बाध इत्यतो व्याचष्टे “a व्याप्िग्राहक"मिति, व्यभिचारादर्भनस्य हेतुत्वे तैनैव तर्को- ऽन्यथा-सिद इत्यतो व्याचष्टे ^व्यापारतये”ति, व्यापारेण च उष्दपा- रिणो नान्यथा-सिदिरिति भावः (क) । ane तुते भूयो-दभेन्‌- स्योपयोगित्वं दशयति “afafe” fa | तच्च चिन्तामणिः । | न चैवमेवास्तु, तकंस्य व्याि-ग्रड-मूलकंत्वेनानव- स्थानात्‌ | waaay प्रहत्ति-निहत्ति-डत्वनुमिति- जनक-व्यापि-ज्ञानं Aa विनेवातो(१) नानवस्थेति चेत्‌, तर्हिं व्यभिचारात्‌ सोऽपि न व्याभि-ग्रहे चतुः नच तद्वह्वाववान्तरजातिरसि, सामान्य-प्रल्यासचया-सर्व्वीप- (१) विनेत्रेति कचित्‌ ate | णा (क) नच व्यभिचारादृशनख जन्यत्व-घटित-व्यापारत्वासम्भष दति वाच्यम्‌ | अल योग चेम साघारण-जन्धत्वद्य विवि तलात्‌ | ayo तच्चिन्ता म्रौ अ्रनुमांनखण्डे संहारादविनाभाव-ग्रहः सामान्यरूपता च सहु arta भूयो-दशंनापिक्तेति Fa, सामान्यस्य हि प्रलयासत्तित्वं लाघवात्‌, न तु सामान्यतया ज्ञातस्य तदनभ्युपगमाच | न च काकतालोयलादि-णङ्- aera दितीयादि-द शेनापेक्चेति वाच्यम्‌ दितीयादि- दभनेऽपि शङ्ग-तादवस्थ्यात्‌ | दौधितिः। ` नैयायिक-मतमाशद्चं निराचष्टे “न चैवमिति | ""जातमावस्ये""ति, तथा च तन्पूलको व्याप्रयन्तर- ग्राहक-तकावतार इति भावः । “ael’fa, aa व्याप्नि-प्रल्क्तं॒प्रति aat ईतुस्तत्त॒ स्म्ररणमिति न व्यभिचारावकाशः विनानुभवं स्मरणस्यायोगात्‌ | न च जन््रान्तरौनः सः, जन्प्रान्तरेऽपि प््धनुयोग-ताद- वस्थ्यात्‌ | अनादित्वेन च परिहारः परतो विचारयि- ष्यते (१) । “नन चे"ति, मानाभावात्‌ तकंस्य च Fq- atfad: | यदि चाण्ङौतस्याण्डीत-पुरोव्ति-संसगस्य वा प्रलयासत्तितवेऽतिप्रसङ्सतटा पृरोवत्तिनि" तद्ग्रहो WIA न तु सामान्यलेनेल्याइ । “a fa’ fa | ममन (१) विवेचयिष्यते दति हस्तलिखितपुस्तके । व्याति-ग्रहोपाव-प्रकरणम्‌ | ५५१ ` दोधिति-प्रकाशः | “व्याश्यन्तरे"ति। यदपि ठसि-साघनल-निरूपित स्तन- पानल-निष्ट-व्यािव्वे्ि-धूम-व्याि-ग्ाहक-तकं-सूललतवे मानाभाव- स्तथापि तद्यासि-न्नानभेव aaa तके मूलमिति श्वान्तस्यैवैय- amefa भावः। अकारणक-कार्ययोत्म्ति-शङ्ा-निरास-दारा वह्कि-घुम-व्यासि-ग्राहक-तकऽप्यस्यो (क)पयोगित्वमिलयप्याहइः (ख) | केचित्त यथा जातमातस्य व्याधिन्नानं तकं विना भवति तथा वङ्कि-धुम-व्याधि-ग्राहक-तकं-मूल-व्यासि-क्ञानमपि तकं विना भविष्यतीति प्रतिवन्ि-विधवामरूलं योजयन्तोति । “anata मात्रस्य ताटृश-व्यासि-ज्नानन्तु | “विना wana’ fata तधा च तदनुभवः प्रत्यत्तासक एव वायः | शब्दबोधादेः पदाथे-स्मरल्यादि- yaaa एवच्च ततैव तकंस्य व्यभिचार इति भावः । “सः” तादण-व्याश्चनुर्भवः । “asa? इति जन्मान्तरेपि तकापित्ता- Maar तद नपैक्तायां व्यभिचार इत्यथे: । “अनादिलेने"ति अनादयनवस्ा AAT दोषायेत्यधेः (१) । “परत” इति यव तके व्याल्यनुभवो मूलमित्यादिना ग्रन्यकारेणैव तत्कल्पाश्रयणौय- लादिति भावः अवान्तर-जात्यभावै ईतोरटशनात्तं पूरयति नमानाभावादिति। तके-जन्यतावच्छेदकतयेव तादय-जातिः; (१) न दोषायेति ara ofa 7 | (क) ठश्चिसाधनत्व-निष््पितस्तनपानात्-निष-व्याद्चिन्तानसखेत्यथेः | (ख) वच्छमाणमूलोक्तरोत्या खक्रियाव्यावातादेवाकारणककाग्योत्मत्तिशङ्धा- निराससम्भवोऽनाखरस ^अाड्धरित्यनेन चितः ५५२ तच्छचिन्तामणौ अनुमानखंर्डे स्यादत आह “ane चेभ्ति। “नतु सामान्यतये"त्यस्य व्याव दथेयितुमाह “यदि चेति । पूरोवर्तिनि क्तित्र-ग्रह-प्रतिबन्धक- eae काले शक्तित-स्मृतिमतीऽपि शक्तित सामान्य-लक्तणया ज्नानाभावादाह “च्र्टदौत-पूरोवत्तौं "fa । . ^तदुग्रहः” सामान्य- ग्रहः । ( सूले काकतालोयल-शङ्घ व्यभिचारशद् ) (१) । ` तच्वचिन्तामणिः | - ति नन्वनौपाधिकत्व-ज्ञानं व्याधि-ज्नाने तुः . तदे श- कालु--तताबस्ित--घटादौनासुपाधिल-शङ्ा-निरासः कस्यर्चित्‌ साधन-व्यापकल-न्नानेन कस्यचित्‌ साध्या- व्यापकत्व-ज्नानेन स्यात्‌ तच्च भूयोदर्भनं बिना नावतरतीति aq अयोग्योपाधि-व्यतिरेकस्यानुमानां- घौोन-न्नानतेनानवस्थापातात्‌ | दीधितिः साध्याव्यापकतवं साध्य-सामानाधिकरणभाव- प्रतियोगित्वं, तदृग्रहश्च साध्याधिकरशेकव्यक्ति-घत्तितयाः wea तादटश-व्य्यन्तर-ग्रहं विना न सम्भवति इति भूयोदशनापेक्ला (१) () एत्िद्धितःपटयोनास्िष , व्या्ि-ऋहोपाय-प्रकरणम्‌ । ` RAR atfafa प्रकाशः | साध्याव्यापकत्व-ज्ञाने भूयोदणेनस्योपयोगं दशयति “साध्या- व्यापकत्व“मित्यादिना “nen fa’ । सखानधिकरण-साध्याधि- करण YATE: | 1 तच्छ चिन्तामणिः | अथ साध्य-सीौधन-सहचरित-धम्धान्तराणसुपाधि- Sang न afte: । अतस्तेषामनुपाधित्व-ज्ञानं भूयोदशनाधीन-साध्याव्यापकत्व-ज्नञाने सतील्येतदथैं भूयो-दर्थनापैचा, अत एव यावता TAA तन्चिश्चय- स्तावह्ुयोद शनं हेतुरिति न वार-संख्या-नियमो न वा- ऽननुगमः। यदपि चान्यस्य साध्य-व्यापकत्व-साधना- व्यापकत्व-संशयो नान्य-व्या्धि-ग्रह-प्रतिवश्वकस्तथापि तदाहित-व्यभिचार-संशयः प्रतिबन्धक इति ater मावश्यकमिति Sa | अयोग्योपाधि-संश्याधौन-व्यभि- चार-संशयस्य तधाप्यनुकच्छेदात्‌ | स च न भूयोदर्थना- ब्राप्यनुमानादिल्युक्तम्‌। अपि च भूयो-दशनाहित- संस्कारो न वदिरिन्द्रिय-सहकारौ, तदा पारं विनापि च सहचागरदि-ज्ञानवतो व्या्ि-गरहात्‌। नापि मनसः, इन्द्रियादिवङ्गयोदणेन-जन्य-संस्कारस्य तच्जन्य-स्परणस्य वा प्रमाणान्तरत्वापत्तेः | Oo ५५४ तत्तचिन्तामणौ अनुचानख ण्डे दोधितिः। तदाहितः संस्कारो बहिरिन्द्रियमावसख सडहकारी मनसोऽपि at आदे “aan विनेति । दितौये Caray fa | दोधिति-प्रकाशः। (मूले पव्मनौपाधिकलज्ञानं व्याि-गृहे हेतुरिव्यक्तं इदानी- सुपाधिज्ञानाभावस्तदेतुरित्याणड्ते “अथेत्यादिना ) (१) afe- रिद्दरिय-व्यापार-दशयां वहिरिन्द्रिय-सहकारिणोऽपि तद्या पर्रोसखिख-द शायां मनः सह कारित्व-सम्बरवा“-तदापारं विनेति सरूलमनुपपन्रम्‌ रतो मातपदमन्तमव्य व्याचष्टे “तदादहितै- त्यादिना | तच्छचिन्तामरखिः । . तस्मात्‌ परिशेषेण (१) सकछलदशेन-गम्या सा, तथा युपाध्यभावो व्याप्तिः | अभावश्च केवलाधिकरणं तत्काल-सम्बन्धो वा खप्रकाशरूपं AT-M वा, तच प्रथमद शेनेनावगतमेव चच्चुरादिना, न चाधिकस्तद- भावोऽसि। न च प्रतियोगि-ज्ञानं अधिकरणादि- क्रान-जनकं, येनोपाधिन्ञानं विना aq खात्‌ | एव- (2) ( ) रतञ्खिद्धितः पादो नास्तिष| (१) परिथेषादिति eifafaaa zara: पाठः व्या्ि-ग्रहोपाय-प्रकरणम्‌ | ५५५ सुपाध्यभावे ज्ञाते किञ्चित्न ज्ञातुमवशिष्यते, उपाध्य- भाव-व्यवहारस्त॒ तदियमपेचचते दीघत्वादि-व्यवहार इवावधि-ज्ञानम्‌ | न चेवं रासभ-सम्बन्ध-तुल्य -बद्कि- धूम-सम्बस्ध-ज्ञानादेवानुमितिः स्यादिति वाच्यम्‌ उप्राधि स्मरणे सल्युपाधि-तद्याप्येतर-सकल-तदटुपलम्भ- क-समवधाने चोपाध्यनुलम्भ-सहि तस्य केवलाधिकरण- ज्नानस्यानुसिति-डेतुत्वात्‌, तदावहार-इतुत्वाच | | टोधितिः। | “परिशेषात्‌” साध्य-साधन-सम्बन्ध-ग्राह काति- रिक्तानपेन्न-ग्रहकत्वात्‌ | उपाध्यभाव-ग्राहकस्यापैक्ल- गीयत्वादसिद्िं निरस्यति, “amet fa । ““उपाधि- स्मरण इत्यादि । नन्वेवं असच्रिक्ल्टादि-डतुकानु- मितिनं स्यात्‌ उपाधि-योग्यानुपरलम्भ-विरहादतः आह “qayazitfa” तद्यवहारस्य हइतुरेवानुमिति-हतुः तच्चो प्राध्यभावत्वेन ज्ञानम्‌ | “outta” इत्यादि तु तत्कारण-प्रदशेन-परम्‌ । अभावलच्च इदमिह नास्तीति ग्रतीति-सात्चिकः खरूप-विशेषोऽतिरिकतः पदार्थो बेन्यदेतत्‌ । एवद्चोपाध्यभावत्वेन ज्ञानेऽधि-. कापेचां न वारयाम दूति भावः । ५१६ तच्चचिन्तामणौ अनुमानखर्डे दौधिति-प्रकाशः | भ्रूयो- दशनाग्राह्यत्े सति ग्राह्यत्वं aarga: परिशेषः, स च सकछदभेन-ग्राह्मत्व-वादि-मतेऽपि भूयो-द्थन-विषयत्व-रूप-तद्‌- ग्राद्यत-सम्भरवादसिडः, भूयोदर्थनत्वेन भूयी-दशन-जन्य-ग्रहाविषय- aq तदयगछ्मलं प्रतियोम्यप्रसिद्धयादिना दुव्वचमतः परिशेषमाह “साध्य-साघमे"ति। यद्यपि साधने उपाष्यभावः साधनमेव तथा च तद्ग्राहकातिरिक्रानपैकषेव्येव वक्तुमुचितं तथाप्यनोपाधिक- सम्बन्ध-रूपा gifs: पक्तोऽतएव निरुपाधिक-सम्बन्ध-रूप-व्यासि- arafa वच्यति । तद्ग्रहे च साघन-ग्राहकातिरिकस साध्व साघन-सम्बन्ध-ग्राहकस्यापेच्तपयैयतादसिदिरतस्तथोक्- साध्य साघन-सब्वन्ध-ग्रहत्व-व्याप्रक-विषयि तावच्छित्र-जन्यता-निरूपित- जनकतानाश्रयत्वं तदतिरिक्तम्‌ । तदनपेच्य ग्रह-विघ्रयत्व्च तादृश-जनकतानाखय-निष्ठ जनकता-निरूपित-ग्रह-निष्ट-तञ्जन्य- तायां विषयतयाऽनवच्छेदकत्वे सति ग्रह-विषयलवं तेन उपाध्य- भावादि-ग्राहकस्यापि समूहालम्बन-रूप-साध्य-साधन-सम्बन्ध- ग्रह-जनकलऽपि न क्षतिः एवच्च तत्र प्रयोगो arta: प्राथमिक-साध्य-साधन-सम्बन्ध-ग्रह-विषया साध्य-साघन-सम्बन्ध- ग्राहका तिरिक्रानपेच्य-ग्राह्मलात्‌ साध्यादिवदिति। ननु सक्लद्‌- दशन-ग्राह्ल-व्यवस्यापने व्याि-लच्णमप्रक्षतमत राह “उपाध्य- भावेति । उपाधि-स्मरण “इत्यादिना? “तद्ययवदहार-हतुला" fea- न्तेन सूचनोयाधं chad यधागुतमाक्तिपति “नन्वेवमिल्यादिना" “ga” सुपाधि-योग्यानुपलब्षेरनुभि ति-हेतुत- ¦ -“श्रसत्रिक्लष्ट"त्यादि- 0 व्यासिःग्रहोपाय-प्रकरणम्‌ | ` ५५७ नाऽतीन्द्रियादि-परिग्रहः। “कारणप्रदश्नपरष्मिति तथा चोपाधि-स्मरण इत्यादिकं कारण-प्रदथेन सुखेन कार्यीभूतीपाध्य भावत्व-प्रकारक-ज्ञानोपलक्कमिति भावः} नन्वनतिरिक्ताभाव- वादि-मते उपाध्यभावत्लमपि धुमत्वादि-रूपमेव तथा च तम्रका- रक-ज्ञानस्य हेतुत्वेऽप्यतिप्रसङ्कस्तदवस् एवेत्यत आह “अ्रभाव- aa’ fa “्न्यदेतदि”ति उपाधिनस्तौत्याकारकं विलक्षण-प्रका- रता-गालि ज्ञानं हेतुरतो नोक्तदोष इति भावः। नन्वेवमा- कारके ज्ञाने भूयो-दशेनापैकाऽस््येदेत्यत आदह “एवञ्चेति व्याभि-खरूप-ज्ञाने अधिकापेक्ता नेति भावः । नेयाक्कि-मते व्याभि-खरूपस्याव्यभिचारितत्र-घटिततया तद्ग्रह एव भूयोद्- नापेचणादिति | 1 त्चचिन्तामणिः | नन्वेवं प्रयम-दर्भनेन व्याधि-निश्चयादिशेष-दर्भने सति रासभादि-संश्यवत्‌ तव्यंशयो a स्यादिति चेत्‌, व्यापि-न्नानानन्तरं किं विद्यमान एवोपाधि- स्मयो पाधित्वेन न ज्ञातः इति wea ग्हीत-व्याप्रा- वपि संशयः, अतस्तव भूयोदशनेन उपाधि-निरास-दारा व्याप्राभाव-शङ्गापनौयते, यहा ज्ञान-प्रमाग्य-संशया- इाापधि-संशयः, यथा घटन्नान-सामग्रां Tat wats सति तव्मामाणय-संश्याहितस्तव्संशयो न वभिमसंशया- षष तच्चचिन्तामणौ श्रलुमानखशर्डे नुरोधेन तव घटज्ञानमेव न दत्तमिति कल्पते, तथे- हाप्युपाध्यभावस्य AAA तस्य च कैवलाधिकरण- रूपस्य प्रथमदरनेऽपि नि्चितत्वात्‌, व्यात्निग्रादकान्त- -स्याभावाच्च, परिशेषेण सञदट्‌-दशनस् व्याप्िग्राहकः- वत्वात्‌, तच्रिश्चये प्रामाण्य-संशयादेव cana: । न चेवं रासभेऽपि प्रमं व्या्धिपरिच्छेदः स्यादिति वाच्यम्‌ | aa व्याप्रिरभावात्‌ प्रलयन्नन्नाने विषयस्य हेतुत्वात्‌ कक्क्टिसंसर्गाग्रहात्‌ तथा व्यवहारो टोष-माहाल्यात्‌। न चाचापि तथा, आरोप सद्भि नि्ित्तानुसरणं नतु निमित्तमस्तौलयारोप इत्यभ्युपगमात्‌ | दौधितिः। व्या्ि-खरूपे संशयाभाव आपदयते, निरुपाधिः सम्बन्धरूप-व्याधित्वेन वा ? आदे इष्टापत्तिः! दितीय- सपि किमुपाधि-स्मरणादिकं विना तच्छमवधाने सति वा सम्बन्धग्रह? आदो fa “fagara”’efa | तथा च तदग्रहमाचं न त॒ तद्मावेनापि ग्रह इति समाना- कारनिश्चयाभावात्तव्यंशयो नानुपपन्न इति भावः| दितोये “न्ञानप्रामाखे "ति । “naa” fa. सलयुपाधि- व्याधि-जहोपाय-प्रकरणम्‌ । ५५९ “ स्मरणादाविल्यादिः। “a aam’fa सव्वच te भादाविल्यधंः । टौधिति-प्रकाशः। “उपाधि-स्मरणादिकं विने” ति “सम्बन्ध-ग्रह” इत्यतान्वेति, श्रादिनोपाध्यभावत्वप्रकारक-न्नान-जनक--यावत्कारण--परि ग्रहः | ^तदग्रहमात्रम्‌" उपाव्यग्रहमाचं मूले च साघारण-घश् दभेना- दिरूप-संग्य-सामयौ-संघटनायेदसुक्ञमिति ध्येयम्‌ (१) | प्रथम-दशंने तु उपाध्यभावत्ेन निर्णयो eae इत्यतः WT यति “सल्युपाधौ*ति | ्रसंसगा ग्रहा"दिव्युपक्रम-सखरसादमीचशे “arma fa यद्यपि व्यासि-भ्रमाविषये रासभे एव इदं वक्त मुचितं तथापि यत्र भ्रमस्तत्र सुतरां, अन्यत्रापि BA भ्रापादनीये सब्धतरैव तदापादयितुमहमिति भावः। cay कबिद्रासमे यथा दोष-माहात्मयाद्यवद्ारो भवति तथा सव्य रासभे स्यादिति मूलाः । तच्चचिन्तामणिः | केचित्त साधनवच्रिष्टालान्ताभावाप्रतियोगि- साध्य-सामानाधिकरण्यं साधनव्धिष्ठान्योऽन्याभावा- प्रतियोगि-साध्यवत्कलत्वं वा atte: | तदुभयमपि योग्यं Waa वङ्कि-धूम-सम्बन्यानुभवेन प्रथममवगतमेव | [वा 0010 षणी (१) एतदुक्तमिति बोध्यस्िति a | ५६० तक्छचिन्तामणौ अनुद्यानखर्डे महानसे. योऽल्यन्ताभावोऽन्योऽन्याभावो बाऽगतस्तस्य प्रतियोमौ न वद्धिनं at afsara इत्यनुभवात्‌, Waa तथावगसेऽप्यभरे स बाध्यत इति तन्न एवं डि तदङ्कि-तद्ुमयोरेव व्याप्तिः स्यात्‌, नतु धुमत्ववद्कि- त्वावच्छेदेन | न च तदनुमानोपयोगि वद्धित्वं वह्कि- मत्वं वा न प्रतियोगितावकच्छेदकमिति प्रथमतो ज्ञातु- मशक्वमेषेति। मैवं प्रक्तत-साध्य-व्यापक-साधना- व्यापको वा साधनत्वाभिमतेन समं प्रक्रतसाध्य-सम्ब- खिताधच्छेदकं विशेषणं बोपाधिः, उभयथापि तदभावो न ate, | सिद्ासिदहधिभ्यां afararquad: | किन्तु यावत्‌ . खनव्यभिचारि-व्यभिचारि-साध्य-सामानाधिक- रण्यमनोपाधिकल्वं तस च प्रथमं ज्नातुमशक्यत्वात्‌ | दीधितिः “अवगतः इति खरूपम-कथनमावम्‌ | "महानसः दति अस्मिन्‌ इलयादिः। aefa वायौ योग्यायोग्यो- इत-रूप-सामान्य-तद्वतोरिव योग्ये वणी -ताहश-प्रति- योगिल-सामान्य-तदतोरपि .अल्न्तान्योऽन्याभावयो- atwentefa wa “a प्रतियोगितावच्छेदक" व्यापिग्रैहो पाय-प्रकरणम्‌ । ५६१ मिति न धूम-सामान्य-समानाधिकरणश-ताटशाभाव- प्रतियोगिता-सामान्यावच्छेदकमिवयथः | रे दोधिति-प्रकाशः। प्रवगतत्वस्य विवक्तितत्वेऽसनिकषटट-महानस-हत्तित्वेनाभावा- ग्रह-दशयां सत्रिक्लष्ट-महानस एवाभावस्यावगतत्ेन सहानस योऽल्यन्ताभावोऽवगतस्तग्रतियोगिल-सामान्याभावस्य सुग्रहत्वात्‌ “अस्मितिति पुरण्मनुचितमतः चरमोक्तमप्यवगतेति पदं प्रथमतो व्याचष्टे “sana” इति । “खरूपेतिःः अवगतत्व-ज्नानस्यानुमित्य- जनकलादिति भावः | तथा च महानस-सामान्यमादाय -ताहशा- भावो ग्रहीतुमश्क्यो महानसान्तरासन्निकषगैदिना योग्यानुपल- अाभावादाडइ “aerea इत्यस्मिन्नि”ति तथा चेतन्महानस-च्यत्य- न्ताभाव-प्रतियो भिल-सामान्याभाव एव एतन्मह्ानस-सत्रिकषं- काल एव सुग्रह इति भावः | नन्वतन्महानस-निष्टाव्यन्ताभाव-प्रति- योगित्वस्य पिशा चादि-वरत्तेरतिन्द्रोयस्यापि wary तत्कथं तव्छा- मान्याभावो योग्य दरत्यतस्तद्‌-यीग्यतासुपपादयति “महतोःव्या- दिना । “ara asr'fafa उदह्ूतरूपवति योग्ये बद्धो एता श- प्रतियोगिल्-सामान्य-सच्वेनोपलम्भापादन-सम्धवादिति भावः| एतद्ूम-समानाधिकरणाभाव-प्रतियोगितानवच्छेदकलस्य = af लादौ सुग्रहव्वादाह “A धुम-सामान्येति । 0) नौ तच्छ चिन्तामणिः | किच्च न वस्तुगल्या व्याप्र्ानं इतुः। किन्तु ७१ १६२ तत्वचिन्तामणौ अ्रसुमानखणर्डे व्यापित्वेन, तच्च उपाध्यभावतवं, न चीपाधेरन्नाने तदभावत्वेन ata सम्भवति, विशेषण-क्ान-साध्य- त्वात्‌ विशिष्ट-ज्ञानख्य। न च नियमतः प्रधम सुपाधि-धौरस्ि। दो धितिः | अथ साधनाव्यापक-व्याप्यत्वाभावःसाध्येऽधिकरण- खरूपमेव एवं साधन्‌-निष्ट-साध्य-सम्बन्धे साधनताव- च्छेद कातिरिक्तावच्छेयत्वाभावोपीत्यनु शयानो येन रूपेण ज्ञाता व्यािरनुमिल्गं तदरूप-विशिष्टा न सक्रदर्भन- गम्या सामानाधिकरण्यमाच्छ च तथा भावं न वारयाम इल्याशयेनाह “किञ्चेति । विशेषण-ज्ञान- साध्यत्वात्‌ तत्सामम्री साध्यत्वाद्ा । “न चेति, उप- लक्षणमेतत्‌ उपाषेरयोग्यस्यापि सम्भवात्‌ । उपाधि- सामान्य-तदतो मूत्तलवादि-सामान्य-तद्तोरिबालन्ता- न्योन्याभावयोरयोगम्यतया wad ग्रहौतुमशव्य- त्वात्‌ । न च योग्योपाधि-्यतिरेक-ग्रह एवानुमानाङ्ग अयोग्यो पाधि-ग्रहेपि अनुमिति-प्रसङ्गात्‌ | | दोधिति-प्रकाशः | ^साधना-न्यापक-व्याप्यत्वाभाव” इति । तद्याप्यलं तद्दन्या- व्यासि-ग्रहोपायःप्रकरणम्‌ 1 ५६ afaa afa हत्तिम खम्‌, tay साध्यतावच्छेदके ताटश-साधना- व्यापक-व्याप्यतावच्छेदकलाभावः। तेन वह्किमान्‌ धुमादि- लादौ साघनाव्यापक-मद्यनसत्व पव्दैतत्व-व्याप्यत्वाभाव-कूटस्य प्रत्येकं वह्वावसच्वेऽपि न . हतिः | महानसौय-वदह्धिलस्य व्याप्यता- वच्छेटकत्वे afsa तदनवच्छेद कल्म वच्छेद्‌ क-लन्णो क्र-रौत्यो- ` पपादनोयम्‌ । सरूलोपदशितस्य दिविधोपाधैः प्रथमोपाध्यभाव-घटितमनी- पाधिकतवं दर्भयित्वा दितीयोपाध्यभाव-घरितं तदशेयितु व्याै- हेतु-निष्ठल्ायेमाह “vafafa” | “साध्यसञ्बन्पे" साध्य-सामाना- face, एवच्च व्यापेरनोपाधिकलव-सम्बन्ध-रूपतापि सङ्गच्छते दति भावः | “साधनतावच्छेदकातिरिक्तावच्छेयतं" साधनताव- च्चटेदकानवच्छेवयतवे सति भ्रवच्छेव्यत्व, तेन बद्किमान्‌ धूमादित्यादौ | धूम-निष्ठ-सासानाधिकरणावच्छद क-घूमलातिरिक्त-तत्तचुमला- qaegqast gai. रूपादित्यादौ रूपनिष्ठ सामानाधिकद- ण्यस्य रूपल्नातिरिक्त-गुणत्वावययव च्छेवयल्वऽपि च न चतिः। एतच्च लघु-गुरु-साधारण-स्वरूप-सम्बन्ध-रूपावच्छेद कतव लच्त ण- घटकमित्यभिप्रे्य, इतरथा तु साघन-निष्ठ-साध्य-सम्बन्धे साघना- ‘ व्यापकतावच्छेदक--रूपावच्छिन्न-सामानाधिकरण्ब-व्याप्यत्वाभावो वायः इत्नु शयान इत्याश्येन Ba: | “सामानाधिकरण्छ- waa श्रनोपाधिकत्व-विशेषित-सामानाधिकर्यस्य ^“तथा- भावः” सक्लदह्शैन-गम्बलम्‌ । ममांसकमते विेषण-धियो विशि- टज्नानाडेतुत्ात्‌ पूरयति -“तव्छामग्रौ^व्यादि ।. “एतत्‌”. प्रथम- ४५६४ तत्वचिन्तासृणौ अनुर्मानखण्डे मुपाधिधियोऽसच्म्‌ । “'उपाधि-सामान्येति" साघनान्यापकस्या- योम्यस्यापि सच्वात्तदपाप्यतलाभावः सध्ये न योग्घ इत्यथः | “a च योग्येति, तथा च साधनाव्यापक-महश्छो्गुत-रूपवत्व- व्याप्यत्वाभाव एवं तथाविध गुणदि-व्याप्यतल्वाभाव इति dar तस्मत्यत्तमिति भावः | तत्वचिन्तामणिः | यच्ोक्तं॑प्रतियोगि-ज्ञानं व्यवहार-डेत्‌ः नाभाव- षन. इत्यस्तु तावदेवं तथापि तदभावो मा व्यव- हारि उपराध्यभाव-न्नानाधीनानुमितिः स्यादेव उपाधि- ज्ञानं विनापि, न चैवम्‌ 1 वस्तुतस्तु विशेषादर्भने सह- चारादि-साघारश-घन्ड-टशनाद्याभिचार-सं शयात्‌ प्रथम- ट्शंनेन न व्याप्ि-निश्वयः। अथ व्यभिचार-संशयो नाव्यभिचार-निश्वय-प्रतिवन्धकः, ग्राद्य-संशयस्य निश्व- याप्रतिवन्धकत्वात्‌ | अन्यया संशयोत्तरं aria निश्चयो न स्यादिति चेत्‌। न व्यभिचारसंशयः प्रतिबन्धकं इति त्ुमः। किन्तु fattorens सति सहचारदि- साधारण-धन्ध-दथनात्‌ संशयः स्यात्‌, न तु संशय-साम- गोतो निश्चय इति) किञ्च aged यव प्रतिवसिका विशेषादभने तव तच्चीरपीति व्यभिचार ४६६ तच्छचिन्तासणौ WATT | etfafa: | ख्यभिचारे"त्यादि, अव nad ग्राद्य-संशय- स्यापि प्रतिबन्बकत्वमादलय व्यभिचारशङ्ायास्थाला- भिघानम्‌ | अन्यधा पुनरसाधारण-तत्तत्कारण-मेलक- रूपा सामयी प्रतिबन्धिका बोध्या । विवैचितञ्चें मरलयच्षमणि-दौधिदौ, वच्यते चाधिकसुपरिष्टात्‌ | दौधिति-प्रकाशः। “प्रत्यक्षे निणयाककः-प्रत्यत्ते (क) | ^तथात्वाभिधान" प्रतिबन्धुकल्वाभिघधानम्‌ “अन्यथा” ग्राह्म-संश्यस्याप्रतिबन्धकतव “sararee’fa कालादोेनां निवेशने प्रयोजनाभावादिति। कोटिस्मति-विशेषादशनादि-रूपाणां तत्त्तामगौर ` प्रलयेकं “मेलकं” इति ¦ इयच्च विशेषा दशे नकोरिस्मृतिविशिष्ट-घर्िन्नानल्वादिना प्रतिबन्धकलं, वैशिच्च- सच्वेऽपि निण्योत्मादादाद ख क-कालावच्छेटेन कात वत्तित्वमिति ara: | ननु व्यभिचार-संणयस्य aaiaan वा अव्यभिचार-ग्रहतवं न प्रतिवध्यतावकच्छेदकं aaa व्यभिचारसंश्योत्मादात्‌, नापि निश्वयाव्मक-तद्ग्रहत्वं नो ल्ेतर-तदुघटत्ववत्‌ निश्चयल्रस्य काथ्य- तानवच्छछेदकलत्ादत are “विषेचितमिति, तथा च निश्वयत्वस्य काव्यता वच्छ्ेदकत्वमभ्यपेवेदमुक्तमिति भावः। wafcerfefa संण्यरूपानुमिति-व्यवसयापनावसर इत्ययः । . (क) संशयगनुभिग्यादयोः संशयाप्रतिवध्यल्नादाह निखेयात्क-प्रत्यच् दति | व्या्नि-भ्होपाय-प्रकरखम्‌ । ` jae दौधितिः। अव च यदपि साघनगोचर-साध्याभाववद्त्तिल- ग्रहाभावो हेतुरिति न qa, केवलान्वयिनि arent प्रसिद्धया ग्रहासिदेः। खण्डशः प्रसिद्धा क्रचित्‌ तादश-भम सम्भवेऽपि Waa तथा Ba मानामावात्‌ | अत एव साध्यतावच्छेदक-गोचर-साधनवव्रिष्ठाभाव- प्रतियोगितावच्छेद कत्व--ग्रहोऽपि प्रलुक्तः; सकल- साध्यताबच्छैदक्षे तादश-ग्रहे मानाभावात्‌! तथापि साध्यतावच्छेदके तत्प रुषौय-ताटशावच्छेद कत्व-ग्रहस्य विषयतयाऽभावस्तदिषयलाभावो at तत्परूषौय-व्यापि- ae ३तुः | दौोधिति-प्रकाशः। “ग्राद्याप्रसिद्धया ग्राह्यस्य साध्यामाववदृत्तितस्या प्रसि | ननु ` साध्याभाववदत्ति-साधनं इत्याकारःग्रहाभावो ईतुव्वाचय स्ता ग-ग्रहाभावश्च अभावे साध्यप्रतियोगिकत्वारोपेण सुघट एवे- त्यत आह “aga” इति “asa” साधने “तया सरमे" साध्या भाववदुत्तीत्या कारक-भ्मे । “sana areas विहणोति “aa: ल ताध्यतावश्छेद क” sanfe ^तादशावच्छछेदकत्वे"ति साधन वन्निष्टाभाव-प्रतियोगितावच्छद कंलेत्यथेः । तादटग-ग्रहस्य विषय. तया अभाव उक्तौ धूमसमानाधिकरणाभाव-प्रतियोयितावच्छे- ‘yar तच्चचिन्तामणटौ अनुमानखण्डे दकं घटत्वं afsagq प्रभेयसिति न्नान-सच्वेऽपि व्यापि ग्रहो न स्यात्‌, विषयतया तदभावस्य वद्कित्वेऽसच्वात्‌ । (क) संयोगस्य महानसोय-वङ्किसंयोगल्वादिनेव विषयताया अपि विशेष- equ (ख) प्रतियो भितावच्छेदक-सम्बन्धतवं नेष्यते इत्याश्याद1ह “तद्विषयल्ाभाव इति? तादृशावच्छ्ेद कत्व ग्रहस्य ताटशावच्छ- दकल्व-प्रकारता-निरूपित-विशेष्यत्वाभाव इत्यर्धः | दीधितिः) वस्तुतो व्यापैः साध्य-साधनमेद्‌-भिन्नतया विशि- यैव काव्थकारण-भावः। तथा च यब साधनं साध्याभाववदुत्ति साध्यतावच्छेदकं साधनवच्चिष्ठाभाव- प्रतियोगितावच्छेदकमेकविधमनेकविधं वा- व्यभिचार- ज्ञानं ufad aa यथायथं (१) तदभावः पुरुष-निष्टो व्या्ि-ग्रडे Sq: | अत एवेकविध-व्यभिचार-ज्ञान-विरह- ऽन्यविघ-व्यमिचार-ग्रहादयापि-धी-विरोधः । एवच्च [1 [ष (१) यथायोगमिति कचित्पमःठःस णव भवानन्द्स््त इति प्रतिभाति (क) ननु तादश्ानवच्छेट्‌कत्व प्रकारतानिर्पित-विरेष्यतासम्नन्धेन तलमृरू- षोय-त्ञानत्ावच्छिच्चं प्रति तादणवन्छट्‌कत्व-प्रकारतानिरह्पित-विर्ष्यतासम्बन्धा- वच्छिन्न प्रतियोगिताक.तत्छुरुषोय-्नानाभावत्वेन तुत्वे नोक्तदोषः नचैवं साध्यतावच्छेके्या्युक्तिर फलेति TAA) एतारश-सम्बन्बलाभायेव तदुक्तोरत “99 are “eae” athe | - - (ख) उक्रविदेष्यतात्वादिनेलर्थः। व्या्ि-कहोपाय-प्रकरणम्‌ | hee कचिद्याभिचार ज्ञानस्याप्रसिद्या तदभावस्याडतुत्वेऽपि न afa: । प्रसिद्वायाः साधनव्विष्ठाभाव-प्रतियोगि- तावच्छेदकत्वादि.-वुः, समान-विषयतया तदभाव- ¦ बोध-विरोधिलानुरोधेन तु तधाल-कल्यनं न वयं वारथामः, यदि तत्‌ तल्मकारकादि-निषैशेन fart न पय्यवस्येदिति दिक्‌ | टोधिति-प्रकाशः। तत्पुरुषौयला दि-प्रवेशेऽनन्त काय्य-कारण-भाव-प्रसङ्गात्‌- (स) , वच्यमाणाखर साचाह “aga” इति “anata fafa | aaa- विध-व्यभिचारन्नानं तत्र तदभाव एव, यचानेकविधं व्यभिचार- ज्ञानं तत्र तावदभाव एव Satis: | “पुरुषनिष्ट” इति, सामाना- fancy waa डतुता ग्राह्येति भावः । “्रतएव नाना- विध-व्यभिचारग्रहाभाव-कूटस्य डहेतुलादेव । “एवञ्च” fang काय्यकारणभावावश्यकलत्वे च (ख) । पूव्वंकल्येऽखरमप्याइ, “afa- दाया” इत्यादिना । “प्रसिक्वायाः” ताहशानवच्छ्छेद कल-ग्रहे जन- bo a eg i eg Pte (क) wa वस्तुत इत्याटिवच्छमाखकल्मे विशेष्यभेदेन काय्यकार णभावभेदान्- स्तत्पुरुषख्यापि कुत्रचित्‌ निरेष्यतया पुरुषमेटेनानन्तकाय्यं कारणभाव NTE, पुरुषातिरि क्रविरेष्यभेदेनानन्तकाय्यैकारणभावकद्मनागौरवं का्यंतावच्छट्कादि- गौरवं gacfea ga are “awara”’fa, “प्रसिद्धाया” serfer वच्छ भाणेत्य धः i (ख) यत्र व्यभिचारयदयो न प्रसिद्धस्तत्र सहचारदशंनमानं व्याश्निमादक- fafauta: | | OR ७५ तच्छविन्तामौ अरनुप्रानखण्डे Ae प्रतियोगि-ज्ञान-सुद्रयाऽवण्यं प्रसिद्धाया, प्रतियो गितावच्छेद- कल्रादोत्यादिना साध्ये साघनवतरिष्टान्योऽन्याभाव-प्रतियोगिताव- च्छेदकत्व-वुदि(१)-संग्रहः | ननु घटत्वादौ ताहशावच्छेदकत्व-ग्रहस्य प्रतियो गि-ज्ञानत्वेना- पे्तितस्य वद्कित्रादौ तदभाव ग्रहे अप्रतिबन्धकतात्‌ तददिषयला- भावस्य qa किं मानमत are “समानेति” घटल्वादौ (क) प्रति- योगितानवच्छेदकल्-गर ड तादशवच्छटकल्व-ग्रहस्य समान-विषय- तया प्रतिबन्धकत्व-कल्यनादिति भावः । “तथाल्वकल्नं" aa- रूषौय-तादृयावच्छेदकल्व-ग ड विषयल्वाभावस्य हेतुत्व कल्पन, “तत्तयक्गारादौण्ति | “aq”? तथा कल्पनं, “तग्र कारो”ऽवच्छेद्‌- कल्व-बुदधि-प्रकारः, आदिना धस्मिंतावच्छेदक-परिग्रहः। तथा aud यदि fate न पय्थवस्येदित्यन्वयः। धूमजनकतावच्छे- दक-तेजो-हत्ति-जातित्वादिना वकते ताटशणवच्छेदकत्व-गरहेऽपि वद्ितल्ल-रूपेए तदभाव-ग्रहात्‌ afsaaa यत्ताट एावच्छेदकल- गरहस्तददिषयत्वाभावस्य हेतुताया विशेष .विख्रान्तत्वेनासाव्वेतिकत्- fafa भावः | (2) aeifaatte घ | (a) घटत्वादौ ताडशावच्छेद्‌कत्व महे ताटशानवच्छेट्‌कत्व-खद्छे न भवतीत्यत- स्ततरप्रतिवन्धकत्वे कल्पमनोये सामन्यतो विषघयता-सम्बन्धेन तादशावच्छेद्‌कत्वाभाव- पहं प्रति तेन सम्बन्धेन तादशावच्छेटकत्व-यहत्वेन प्रतिबन्धकता कल्पयत इति तस्यापि प्रतिवन्धकतावच्छेटकाक्रान्तेत्यधैः। व्या्ि-ग्रश्टोपाय-प्रकरणम्‌ । ५७१ दोधितिः। व्याप्धिश्च धूमादि-व्यापक-उज्ि-समानाधिकरण- हत्ति-घूमलादिकं तादृश-सामानाधिकरणयमावस्य रासभादि-साधारणत्वात्‌ | अव च व्यापकल्वांश-ग्रह व्यभिचाराग्रहः, समानाधिकरण-हत्तित्वांश-ग्ररे च तदिशेषण्तया सामानाधिकरण्यस्य ग्रहो ईतुरिति वक्तव्यम्‌ । साध्य-सम्बयितावच्छेद्‌ क-रूपवत्च-लक्षण- व्याप्ि-ग्रह विशेषणतया सम्बन्धस्य ग्रहो इतुरिल्यपि कञ्चित्‌ i (१) दौपिति-प्रकाशः | व्यापकत्वांशग्रहे व्यभिचार-ग्रहाभावस्य सामानाधिकरण्यांओे- च विशेषण-क्ञान-सुद्रया सहचारन्नानस्य Fae दशयित व्यासि- खरूपं दशेयति -“व्यािश्चे”ति । “केचि"दित्यसखरसः, तद्दौजन्तु तादश-व्यासि ग्रहे व्यभिचारग्रहस्य ग्राद्याभावानवगादहिलेनाविरो- धात्‌ तदभाव-डेतुलोपदशन-विरोघ इति । [षकाण षी दौधितिः। यत्त , विरुचे सहचार-भरमेण व्यापकत्व-भमात्‌ सामान्यत एव सहचार-ज्ञानं इतुरिति तन्न असिद्ध (१) @fafefa भवानन्द्स॒म्मतः पाठः| ५७२ तच्छ चिन्तामणौ TATA त्वात्‌, विरुेऽपि व्यापकत्व-सामानाधिकरण्ययोग्राहक- सामगमी-कम-यीगपयाधीनं ग्रहण-क्रम-यीगपदयं न तु faa: काय्ध-कारण-भाव इति । दौधिति-प्रकाशः। “faae’ afa a च विरुद्ादि-साधारणस्य सह चार-ज्नानलतस्ये क- स्याभावात्‌ बह्धि-धूमथोः सहचार ज्ञानस्य तद्यापकल्-ग्रह-हेतुतव युक्तिर्नो्तीवेति वाचम्‌ afsfaad वङ्िसहचार-श्रमस्य afs- asad प्रति yaad च धूमसदहचार-भ्रमस्य घूम-व्यापकल्व- भ्रमं प्रति हेतुल-दयदशेनादक्ि-धुमयोरपि व्याप्यव्यापक-भाव-ग्रह तथा कल्पननभिति भावः । “सामान्यत wa’ fa, भ्रम-प्रमा साधा- र णश-व्यापकल-प्रयक्षलावच्छिन्नं प्रति ताहश-सदहचार-ज्नानत्वेन 2a, यदिशेषयोरिति न्यायात्‌ sae) “afawartfefa” विरुदे सहचारभ्वमे व्यापकत्व-स्मस्यासिइत्वादित्ययेः । असिद्ध faawifa ^“विरुङेऽपौ?व्यादिना, “ग्राहकसामग्रोक्रमयौगपये”ति ग्राहक सामग्रो-क्रमाधोनोग्रहस्य क्रमः, तद्यौगपद्याघौनच्च यौगपद्यमित्यथंः। “न तु मिथ इति, अन्यथा कविद्ापकत्व-ग्रहो- तरमपि सामानाधिकरण्य-ग्रह-दशंनात्‌, सामानाधिकरण्य- ग्रहेऽपि व्यापकल्-ग्रहो हेतुरिति fa न स्यादिति ara: | दोषितिः। sé पुनरिहावधेयम्‌। यथा. विद्यमानमपि बद्कित्वै व्या्ि{ग्रहोपाय-प्रकरणम्‌ | ५७२ व्यबहित-विप्रक्रष्ट-रासभादि-देश-निष्ठामाव-प्रतियोगि- तावच्छेदकत्वं न Wad | अभावदेश-विप्रकर्षादिना ग्राहकाभावात्‌ | तथा धूमवद्विष्ठाभावःप्रतियोगिताव- च्छेद कत्वस्य सस्वेऽप्यग्रह-सम्भवात्‌। ATTA: प्रति- योगि-सच्-विरोधितवादि-लक्षणा योग्यतेति न aq सामान्वाभावो लोकिक-प्र्क्न-गम्यः, परन्तु कथञ्चित्‌ विरोध-स्फुरणादिवशा्ूमत्वादौ रीतो धूमवनच्निष्ठा- ल्यन्ताभाव-प्रतियोगितावकच्छेद कत्वाभावो बद्धित्वृदयवु- पनय मय्थादया Waa | अत एवानुमानादिनां व्यभि चार.ग्रहेऽपि न व्याप्नि-धीः, निशंयात्मनि साधारणे वा टोष-विशेषाजन्योपनीत-भाने संशयादि-साधारणस् निश्चयात्मनो वा विपरीतन्नञानमाच्रस्यैव प्रतिवन्धक- त्वात्‌ | तत्तदूमादौ देशन्तर-हत्तितव-सम्भावना-विर- हादि-वशात्‌ WHAT बह्कयाद्यभाववदहृत्तिलाभावो धूमत्वाद्यवच्छेदेन Waa लाघवादिल्यपि वदन्ति | दूति ्रौमद्‌-रघुनाध-शिरोमणि-क्तायां दौधिती "अनुमानखण्ड व्या्धिग्रहोपाय-प्रकरणं समाप्तम्‌ । ५७७ तन्द चिन्तामणौ ग्रनुमौनखण्डे दरौधिति-प्रकाथः। व्यापकत्वे लौकिकप्रत्यच्ासम्भवम्‌ व्य॒त्पादयत्रानुमानिक- व्यभिचार-धियोऽपि विरोधिलं व्यवस्यापयितुमाह, “दं पुन" रिति। “व्यवहितेति व्यवहितो faraet a at रासभादि- SIC LICE । व्यवधानं मध्यवत्ति-भि्यादि-सम्बन्धः । “विप्र-. wey” विदूरवन्तौ (१) तवेन्दरिय-सत्निकषेऽपि दूरत्र-दोषादेवा- ग्रह इति wa) “प्रतियोगिसक्व-विरोधिल्ं" प्रतियोगि- सचछ्चापादित-प्रतियोगिकलवं, श्रादिना प्रतियोभि-तद्ाप्येतर- याब्दुपलम्धक-समवधानरूप-योग्यता-परि ग्रहः । “ayaafafece’ fa, घूमवति धूमाभावस्येव धूमत्वे घूमव- तरिष्ठाभाव-प्रतियो गितावच्छेद कत्वस्यापि विरोधन शङ्ञानास्यद- ल्वादिल्य्थः । वस्तुगत्या विरोध-स्फुरणस्य विशेषण-दशेनतया व्यभि- चारशङ्गा-प्रतिबन्धकत्वेन तव्राप्युपनयवश्ादेव तदभावो भासत इति “कथञ्चि”दिव्य॒क्तम्‌। “अतएव तादटशावच्छेदकलत्वाभाव- ग्रह्श्य तदंशे अरलोकिक-प्रत्यक्तत्लादृव | “fuaraay fa, निणंयातनि टोषविशेषाजन्यौपनोत-भाने संश्यादि-साधारणस्य विपरौत-ज्ञानमात्रस्य, संश्य-निण्यसाधारणे वा दोष-विशषाजन्योपनौ त-ज्ञाने निश्चयामनोऽपि विपरौतन्नान- wae विगोधित्वादित्यन्वयः। संश्यानन्तरमपि संश्यादाद (१) विप्रकर्भिद्रूरवत्ति त्वमिति घ। (क) कथरद्िद्ष्यख सामग्मोवशादित्यथेः। nfo प्रकरणम्‌ | ` १७ “fata fa) आनुमारणिक-तदटभावनिर्षयेऽपि दोष- विशेषेण पिन्नादिना लौकिक-सच्निकर्घेण वा ज्ञानदशनादटाह-- “दोष विशेषाजन्ये"त्यादि | उपनी त-भान-णएब्टेन लौकि क-सन्नि- कषजन्यतवं लब्धं, तथा च दोषविरेषाजन्य-सोकिकसन्निकष- जत्य-ताद शन्नानत्वं प्रतिवध्यतावच्छटकं, तेन सामान्यलच्णदि- जन्य-ज्ञानस्यापि संग्रह, war विशेषदशं नसुत्तेजकं, तेन संशये सति विशेषदशेनात्ताहयनिणयो नानुपपन्नः। न चैवं विशेषदशने सति बाधनिश्चयेऽप्यनुमितिः . स्यादिति वाच्यम्‌, बाधनिश्चये संशवानुत्पादेन बवाधनिश्चयलनापि. waa प्रतिबन्धक लात्‌ । wave दितोय-प्रतिबन्धकताया आवश्यके शरथम- प्रतिबन्धकतायां मानाभाव इत्यनुशयात्‌ “सलाघधाररे"व्युक्तम्‌ | अधिकच्च शब्दालोकसारमन्लथां प्रकाशितमस्माभिः। मात- ug aaa तेनानुमानिकादि-विपरौतन्ञानस्यापि संग्रहः| वद्कयभार्वव दत्त्तितरूपव्यापतेर्तँ कि क-प्रतयत्तं व्यवस्ापयति -“तत्त- दुमादा*विति। धूमलवावच्छिन्ने वह्भयभाववदुत्तिल-सत््ेऽपि नियमतो धुमान्तरासतरि कर्षेणेबोपलग्भापाद नासश्चवात्‌ तत्तद्‌- भाव प्रत्यन्तं न घटत इति । यथा वङ्किसामानाधिकरण-तद्रासमे कालान्तर देशान्तर-हत्तिल-सम्भावना-वश्रात्तदभावो न द्यते ८८० तथा च तदुमेऽपौत्यत va “देशान्तरे” त्यादि । वसुस तद्ुमस्य कदापि देशान्तराहत्तिलाद्योग्यालुपलस्विरप्र्यु षेति भावः | “लाघवादिति” प्रसिदधूमे वद्किसम्बन्धावगमात्‌ वज्यभाव- वदु्ति-धूमान्तर कल्मने गौरवात्‌ AAT लाघवम्‌ | ५७६ त्तचिन्तामणौ HAASE यदरस्दितावच्छंदक-विशिष्टे -प्रतियोगि-सच्लेनोपलम्ापादनं तदभ्िंतावच्छेद कावच्छदेनेव तदभावोऽष्यत्तः। अन्यधा महति वायौ रूपस्योपलम्धापादनेन वायुललावच्छेदेनापि रूपाभावोऽध्यत्चः स्यात्‌ । तथा चोक-युक्तयापि (क) धूमल्वावच्छेदेन (ख) तदभावस्य लौकिक-प्रत्यत्तं न सम्भवतोत्यस्रसो वदन्तौत्यनेन सूचितः । । इति सौमद्‌-भवानन्दोये तच्चविन्तामणि-दोधिति-प्रकापे श्रनुमानखर्ड व्यासि-ग्रहोपाय-प्रकरण- व्याख्या समाप्ता | (क) लाघवर््पयुक्तयापौत्य्थः। (ख) qeafey लिङ्गकादमिव्युपयोगितद्वच्छिन्नव्या्िन्नानख्धैव saat योगिल्लमित्याश्यः |