BIBLIOTHECA INDICA A COLLECTION OF ORIENTAL WORKS TATIVACINTAMANLDIDHITI-PRAKASA BY Bhavananda Siddhantavagiéa ` with Tattvacintamani and Didhiti Anumanakhanda Vox II (Tarkaprakarana to Paksataprakarana) Eprrep By MAHAMAHOPADHYAYA KALIPADA 'TARKACHARYA Issue Number 1583१ Work Number 194 THE ASIATIC SOCIETY 1, PARK STREET CALCUTTA-16 विव लिओथिका इण्डिका अन्थमालार्था. १९४ सर्ञ्यक्रेप्रन्थः तत््वचिन्तामाणि दीधितिपकाशः श्रोभवानन्दसिद्धान्तवागीश विरचितः (तस्दचिन्तामणिना वच्वचिन्तामणिकीधित्या च स्वेतः) अलभमान खण्डे प्रोभवानन्दादिष्त्तरेखा नूनं fafgafag धोरधुरन्धराणां यन्‌ सुचिरम्‌ प्रभृत्येव प्रभृतषुषिप्रतश्तयशो- धवलाय दछारलभूतय falar इव सुतरामशिथिला चानवद्या च कीलिवंरोवसि बि्यायामान्वीन्ञिकयां विद्वहूवरिषठसमधिषटिताया वद्दघुन्धरायाः | यत्र किल सख्या तीताः ्रथितमहिमिनो मानोन्नतास्ताकिक विपश्चितः प्रचितप्रतिभाप्रोरीप्ताः प्रज्ञानवनीय- केभ्यो विद्याप्रदानवनेन तथा निबन्धनादिनि। विविधनिबन्धरल्लानां ताकिकसम्प्दाय- पकंउयोतिःप्रचयमिव तमि्लप्रतानगातनं सम्रवत्तयन्तः भर्माण्यसमानि समपाक्य- न्रखिलनां न्यःरन प्रधिजिगमियणां समरधिगतविविधविन्यानाश्च प्रतिभावतां विध्ासम्पदायमवतां विपशिदपश्चिमानाप्‌। ag महमहिमानो नवद्रीपप्रदीप- भूताः घुविध्रुतास्तर्छादिवन्स्वतन्तमतयः शीवाषुदेवसावंभांम-श्रीरघुनाथताकिक - शिरोमणि-श्रीमथुरानाथतकवागीश-प्रीकृष्णदाससार्वभाम श्रीभवानन्दसिद्धान्तवागीश ध्रीजगदरीशतकल दूर -्रीहरिरामतफवागीश--ध्रीगदाधरमद् चायः --ध्रीजनकीनाथ- चूडामणिप्रमुखा सुरूपाः TAA: प्राथम्येन प्राज्ञगोष्ठीपु NIT: समुल्टेखमरन्ति । येषां शिष्यध्यपनत्तम्भवा तथा निरद्मनिबन्धनिबन्धननिबन्धना कोत्तिरतिशुद्धा ववति निखिरमिलां समभ्नुवाना । तत्राय निरवयविद्राप्रयोतः प्रृततत्वचिन्ता- मणिदीधितिप्रकाप्रजपतिः श्रीभवानन्दसिद्धान्तवागीग प्व सुविश्रुतः समाश्रयते नः सबिशेषारोचनगोचरताम्‌ | i. प्राचीनन्यायभ्यरादिशंटीविलन्तणां निबन्धनिबन्धनशाटां faagita प्रथित- यशसा न्यायपरमाचास्यण श्रोमदुदयनाचार्ययेण स्वीग्रनिवन्धरल्ेु बहुत्र संसूचित्‌- स्वरूपस्य नब्यन्यायप्रस्थानस्य यदा तच्वचिन्तामणिग्रन्थाकारेण मीमांसादिविषिध- तन्त्रपारदरश्वा WAT THAT इवागमानाम पूर पुपदेशमुपस्थापयाश्चकार, तदनन्तर मन्तनिहितप्रमूतमूदुथस्य सूत्रवदस्पाक्ञरस्य.तस्य चिन्तामणेरनतिशितमतीरमष्यथ- परतिपत्तिसोकषर्ध्याय बहव aa विलन्नणा न्यायनयविचन्षणास्तमिमं मणिग्रन्थमनायल्या षा महत्या बा अ्याख्यनसन्तट्या समलङ्कृत्य कृतषृत्यतां Aqsa नव्यन्यायनये सविशेवत्वेशमभिरवतो aaa | | qat प्रत्ताबदप्रेसरः पन्ञधराभिधानधरः श्रीजग्रदेधमिध्चो नाम मथिट- ताङ्गिक्रप्रवरस्तमिमं तच्चिन्तामणिमाोक्ाख्यया विलक्ञषणग्याख्यया समुहू- भासयामास | प्रथमतस्तावत्‌ सैवासदेकमवलम्बनं ance गृहान [ २ | वुमुनसमानानाम। तदानीं मियिलप्रमवसल्य नःयन्पायतन््रपरवततेकस्थ ofits तसविन्तामणिप्रन्थो मेधिानामेव विपश्चितामायन्तः समवत्तंत । तेन नग्यन्याय- वि्यापरिगदे गुरुस्थानतायथा गौर्यमेका मिथिलावघुन्धरेवाधिचक्रे। तदानीन्तना मैथिला fara विपरीते पथि प्रयाणे मिथिलाया निकक्तगौरवनाशमाशङुमाना मानमात्मनीनं Taha नान्वमन्यन्त नब्यन्यायतन्तस्य तच्वचिन्तमणिग्रन्थस्य छिपिद्वारण age क्वापि देशान्तरे संक्रमणं नाम, येन तस्य मणिच्रन्थस्य यथाक्रम- मध्यापनविधिना नव्यन्यायतन्तगुस्थानताग्रा गोरं देशान्तरमायत्तीकत्तं AS ज्ञायेत | घुचिरमेवमनिव।रे प्रचरव्यनुशरे देशान्तरजुषां सन्तापकरे मेथिविदुषामाचरि द्रदुचेतसामत्रणोः धरोवाघुरेवसवंभांमो नाम वङ्खीधविद्धन्मुक्रदट्माणः ध्रीपज्ञधरमिधा- तस्रचिन्तामणिमष्येनुकामो मिधिलजनयपदरमाससाद्‌ । निर्बाधञ्चाध्यतुमुपचक्रमे TUR Alta रोक तोनेनप्यवप्ताप्रेन | तत्रासीदेध महान्‌ fade, यत्‌ अनन्यसमान्यौ मेधावी gqzziaa: Maaainy नाम परविद्यार्थिवहू गुरोः RMA केवरं प्रनयस्याथमेवयत्तोकनु WAIT बभूव, किन्तु पक्षधरमिध्राद्ात्मनः fara: प्रथम्रदिनात्‌ प्रमृत्येव alae यथाक्रमं निजसंस्कारारूद' विधातुमधिकरा- धिक amas) नातिचिरेणव aa च स्वया महत्या प्रतिभया गुरोः सङ शान्निःगेषप्रन्थार्थाधिगमेन साकं पुमहत्या मेधया सवमेव alowed स्वीय- संस्कारग॑तं Ho भणं कृतङृत्यम्मन्यो गुणा प्तथरमिश्रेणाविदिततदीयगुत्ररेन ससन्तोषमेवाभ्यनु्ञातः we east प्रत्याजगाम । स्वयञ्च सार्वभोमनिरुक्ति नाम मणिप्रन्थस्य stat any ase रिष््रानध्यापयितुमारेभे तदनन्तरं बङष्वेव नःप्रन्पावष्य सम्प्रदायः सुप्रतिष्ठः समजनिष्ट। क्रवैण मणिग्रन्थमषलम्न्य asg परऽथि TET उवाख्यनफ़तः समजनायन्तेति haa प्रवदन्ति | fey तत्र aralagara aiid निपुणे तिहालिक। वितथं मन्यन्ते | ate ‘ay नवप्रन्यायचतरं'त्याख्पप्रख्यातवङ्भाषःमयेतिहासप्रन्थकारण स्वगत- ढोनंशचन्द्रमह् वार्येण ‘fase: प्रवादः aasaaing faa शत्यधुना शक्यं निणतुम्‌। तदिदं त्वं यथा वाषुदेवसावभोमः पक्तधरम्यान्तेवासी नासीत्‌ | ततः Gala च नभ्यन्यायतन्तरे गोडमतस्य प्रतिष्ठा समव्ति । साव्रंभोमनिदक्तिरिति न कस्यचन टीका्रन्थस्य नाम । संस्कारमारोप्य साषंभोमस्य मणिप्रन्थानयन- araifa ब्ुतरामथथार्था' हृ्यादि ( भवान्तरीकृतम्‌ )। aq घुसमथेयित्‌ 9 [a ] वैनीपन्यस्त, तत्र Geer चातिविस्तृता च afametadt) az यथा तथैवास्तु समग्रे वङ्देशे न्यायव्रिचयाप्रतिष्ठाया वार्ता, waa नव्यन्यायसश्दायप्रतिष्ठाया मिथिखामधरीरृत्य avila aa नञ्यन्यायविद्याधिक्ररि जगदगुखतासमासादनस्य च मूलं धीवाघुरेषसा्घंमोमः श्ीरघुनाथताकिंकशिरोमणप्रमुखाश्चे ति निरटिवादम्‌ । साषंभोमनिदक्तिः श्रोसाबेभोमस्य waar मणिब्याख्येत्यश्न सत्यप्यनेकेषां वैमत्ये परवत्तिभ्याख्याघ्रन्थेषु बहुत्र सावंभोग्रमतप्‌' साकंभोमनिषक्ति'रित्यादिषादैः सावंभोमस्य मतसमुद्छेखान्‌ तखचिन्तामणिग्रन्थार्थपरिष्कारे तस्य सविशेषं स्वातन्त्यभुपलभ्यते। प्रभूतप्रमाणपररचयेन सछुचिरन्तननिविरोधप्रवाद्रसंबदेन च शक्षयभिदमतिद्रहु" fata यत्‌ ताकि करिरोमणिः श्रीरघुनाथः ध्रीवासुदरेवसार्वभौम- स्यान्ते्रासी «anata, न्यायतन्तस्वतन्त्रमतिश्चासावेव Dafa नाम प्रख्यातं तत्वचिन्तासणिग्याख्यानिबन्धं निबबन्धरति। सन्ति चार्परऽपि aia तखचिन्तामणि- पन्था पानतः पत्तद्रतित्र-तुरानाथतक्रवागीशयतुखा येषां व्याख्यानानि रधनाथभ्याख्यानवन्न Caan, तथापि मणिद्रीधितिसमाख्यायाः शिसेमण- प्रणीतमणिष्याख्यायास्ताकिंकसम्परदायेषु यथा प्रभूतः TATA BATA न MAT वैशद्यना्थं-विवरणं विहितवतामपि भिक्नत्याख्यानानाप्‌ । ततो दीधितैः स्वस्प- संस्थानायाः सुगभीरविवुलार्थायाः परिष्करणायं agg बहबो नेवायिकाः स्वकीयां तक्षव्रतिमामकंप्रमामिव तिमिरहशं प्रदत्तितवन्तः सप्रशस्तोदर्काम्‌। तम प्रथमं राम्रृष्णो aa कश्चन रधुनाथंशिरोमणेः शिष्यो दीधिति संक्िपतेन व्याख्यानेन सबरलश्चुक्ार | तदिदं icra उराच प्रत्यत्तमणिदीधिति' मिति प्रारम्भन्छकेन स्वयमेवासो संदुचयामास । तस्य शिरोमणिशिष्यत्यमपि श्रते शिरोमणिशुरोरि् cae’ इति गुणद्रीधितिरीकायां aa’ स्वयमेव निबद्धेन सुधरतिपद्यते afar वाडमयेन । ` थ॒कोधितेरतिगभीराथायाः स्वदयसंस्थानाया fran तथाविध संस्तिततरीकामपर््याप्तां मन्यमानाः श्रीमवानन्द सिद्धान्तवागीश-मथुरानाथतक्षवागी शः. जगदीशतरककालङार-गदाधरभद्धचाय्यप्रमुखास्ताकिकविपश्चिव्पश्चमास्तथः त्रिछन्तण- व्याख्थानैस्ताक्किकरिरोमणिप्रणीतायाः दीधितेरतिवशद्येन दसगभीरानर्थानोषं प्रकाशयाश्चक्रयथा स्वव्पान्नरसंस्थानाया विषुखाथःयास्तस्याः घुतां दुरुहाथताया भ्यपगमेन समं TARA सवस्यैव नव्यताक्गिकसस्धदरायस्य तत्रैव महती गोरवधुद्धिः । ४ | aafagr शद्रा नाम। तेष्व मणिदोधितेः प्रकाशाख्य-सुषिख्यातश्याख्यान- ` प्रजपतिः स्वतन्त्रमतिः प्रीभव्राननरसिद्धान्तव.गीगभहःायय पव नः समश्नुते समालोचनगोचरताम्‌ । स॒ य श्रीभवानन्दसिद्धान्तवागीशभद्धचाय्ः @quanessar ag प्रसिद्धो नैयापिकमभ्यमणिः qaqa सिद्धान्तः शुद्धवुद्धीनामेतिहासिकबृद्धानाम | प्रकाशाख्या तदीया दीधितितयारूग्रा तदानीन्तन ख्यादरतां समाजेषु महतीं घख्याति समाससाद । घुव्यक्तमिदं तदा पण्डितस्माजे रुधप्रचारण- गुणोपरि गुणानन्दी मावानन्दौ च दौीधितो। सवत्र Wat जागनदीणी क्वचित्‌ क्वचित्‌ ।' ruizanttawra | दीधितिःयाखप्रानृषु शधीमवानन्दसिद्रान्तवागीशस्य aq- ्रष्ठुमसनमित्यम्य वादस्य सतरामशक्यवचनत्वेऽपि दीधितिनीकाप्रणे तृषु तस्य घुमहती प्रशस्तिरमीदिति शक्यं निःसंशयपैव निषक्तम्‌ । दीधितिप्रकाशाख्या मणिसीधितिःपाख्प। सप्रमेन्निननिषण्िकार्थापित्तेपदन्ना विज्ञयपरताकेव श्रीभवानन्दस्य तस्य चारयति परितः प्रभूतां पाण्डल्यप्रसूनामनात्ताः कीसिम्‌। पकदा समवत्तत महानादरः TTA भारतान्त्वतिसवंप्रदेपरोषु मणिदरीधितिध्रकाणम्येति ofaqaa TAMIAMI तदीयसुप्रचोनप्रतिदिपरीनां सपुपटम्मेन, रेशाम्तरगनै- रनकै त्तदरदोपरीकग्रस्थानाश्च प्रणयनेन । तथाहि ACTS नेयायिकवरः पुन्तमक्रर-प्रीमहनेवभङह्रो नाम मवनन्दोयदीधतिप्रकाशप्रन्थस्य भमवनन्गी- Ta नाम विततं रोकप्रन्थं सर्गोप्करिणांः नाम संत्निनां stay प्रणिनाय | तष्मादन्येऽपि भिन्न रणया दिनकरभद्-गुरुपण्डितविष्वेश्वर-विश्वनाथष्ुत -वीरेश्वर- कष्णमित्राच.ग्य-प्रत गो मव्रानन्दीयवीधितिवकाशमुपरीकाभिरलश्चक्ररिति प्रह्नतख- गवेषकृणपं alana निदेशः | देशन्तरषु सत्यपि दीधितिप्रकाशस्य भवानन्दोयस्य तथा भूयसि प्रचारे qeg फमिति तस्य नोपज्ञातस्तथा प्रचार इत्यत्र कारणमनुसन्धेयम्‌ । त्रयं मन्यामहे, - श्रीभव्रानन्दसिद्धान्तवागीशादनन्तरं श्रीजगद्रीशतकालद्ारः श्रीगदाधरः agar घुतरामुत्‌क्ृष्गुणे दीधितिध्याख्याने प्रणीतवन्ता. ततः स्वप्रवस्तितेषु eras दीधितिधरहशमपास्य प्रगस्तित्रनिपादूनवुरःसर ताभ्यां स्वस्वरीकाया पवर भृशं प्रच्रारणेन सदैव च स्वदप्रार्प्रानेष्वन्तरान्तरा प्रकाशपक्ञप्रतिन्नेपेण [ ५ ] हीचितिषरकशघ्य aga: प्रच रो asg व्याहतिमपेे, सिद्धान्तवागीशोऽपि तेन सुशं दर्मनाधितो वद्गयदेशमपडाय स्वीयनिवा ara वाराणसीमाशिध्राय, नानादेशीयविद्याथि- जनाथिष्ठाते च तत्रैव पुण्ये safe स्वं सम्पदायं प्रवत्तयामास । ततस्तदीयशिष्योष- शिष्या द्िपरम्परथा वीधितिप्रकाशस्य बाह्येन देशान्तरोयविद्टन AAT प्रचारः सपतनिष्, नवतरीयविद्रनूसमानजेषु। वक्ोयविद्रतसमवायः पुनः सविशेष्रालोचनया व्याख्यानविधो जगदीशगदाधरयोरव गुणातिशयपिनिणयेन तत्रैव eact रति भेजे, नान्यत्र, या तावदयाप्पञप्रादतमनुव्त्तमाना सप्रन्ततः Baad वङ्षु । इति । सिद्धान्तवागीशस्य बागीशम्येव सत्यपि नितरामनितरसाधारणे प्रांढपाण्डित्ये तस्य तन्तिकृवीर।चारपराप्रणतय्रा तदानीन्तनाः aafagr नवद्वीपनिठाः पण्डित- ््ठस्तमिमं नवद्रीपादपवाहगराञ्चकरिन्यतो नास्य वङ्कुं प्रतिष्ठा aantastia केचि दितिष्सगसिक्रा व्याक्रुवन्ति. तदिदं मतं निषुणगवेषकाणां सुक्ष्म विचारं नेव त्मने सोदुभ। यतः स्वयमेव श्रीमवानन्देन स्वक्रीयवहुध्रनथेपु नितरामन्ञीणा aaitaar मगवत्यधोत्ततने ate) तदिदं नोपपद्यते कस्यापि तान्तिकवीराचारे प्रहधानस्य । तथापि acid यदेदमसत्यपि तत्र सुधियां बीराचारमूरे, fag "न तेजस्तेजस्वी प्रसतमपरधां प्रनहन' इति न्यायेन कारणान्तरण वा aaa तदानीमसृया गोड़ीयविदृां यया निदोचमपि प्रकारं ते नोपारेरतया गृहीतकरतः, पं DUTT प्रत्याख्ग्रातवन्तः | तदिदमुक्तं प्रकाशस्य टीकरारृता ARNIS aT स्वक्रोयराकप्रारम्भम यथा.-- अनालोच्य सिद्धन्तवागोशवाण्यां putida: पण्डितगौडजातः। यवुहभासितं दूषणाभासवृन्दं तदुद्धारणार्थो ममोदरग्रोग ag | दति भ्रीकृष्णदाससव्र॑मोमो नाम gifs: प्राचीनो नैयायिकः श्रीभवानन्दस्य गु- तनेति दृद प्रतिपादितं न्वायतिडाम व वक्भिरोमणिना दौनेगचन्द्र-भह्चार्ययेण । मोऽय कृष्णद़सततवभामो grasa नाम दरोधितिरीकां प्रणिनाय । भयम्‌ अवुमनलोक्वनारिणो' व्रभतोनामन्येवामपि बहुधरन्थानां रचयिता 1: fe agar वरि्यानित्रासम्‌नु-घ्रीविध्यनाथन्यःयपश्चाननकूतित्वेन सुचिरान्‌ प्रभृति नैयायिक. सम्पदुयेषु प्रख्याताया भावापरिच्छेदकारिकाव्ल्यास्तदीयसिदधान्तमुकतदलीसमाख्यः- | ६ ] Trea स रव कृष्णदा ततस्मोतः रव्रयिता न विव्वानिवासदुचुः ध्रीशिष्वन्थं इत्यपि दरढपुपपाद्ितं स्कीयवद्माषामयन्ययेतिहासग्रन्थे तेनैव मह चार्येण । aes च युक्तिज(ठेन छृष्णद्रासमार्वभोमो भवनन्दस्य गुरुरिति ददमुपपाद्यता qed मथुरानाथत्तकवागीशस्य रनुनाथताक्षिकशिरोमणेर्वा केषाञ्चन निमू ल प्रवादसिद्धं मवानन्दसिद्रान्तवागीशगुरत्वम्‌ | मवानन्दसिद्धन्तवागीशस्य qt: श्रीरद्रतकवागीशः घप्रसिद्धो नैयायिक vat! तेन स्रपितायश्-ध्रोमवानन्दसिद्धान्तवगोशक्तकारकचक्राख्यग्रस्थस्य राद्रीनाग्नी sare उयधायि, यया रोद्रीसमाखूप्ऽपाख्प्रया माधवरतकंसिद्धान्तकतया चान्यया माधव्रीसमाख्पत्याख्यया समलङ्कृतं मुद्रापिनं भक्वानन्दीयकारकचक्र- मद्यापि भूयः प्रचरहूपं नानासंस्कृतपरीन्ञास्ववश्यपाश्यतया fafa saad नियमेन faniige?: | azeaiq श्रोभवानन्दसिद्धान्तवागीशस्य बहुषु ्रत्यक्ञालोक- सारमन्जराः 'जनुमानःलोकनारमश्चरीः (शब्द्‌ारोकसारमश्नरीः “दब्दाथेसारमज्जरो' प्रभृतिषु प्रन्धरल्लयु केवले क।रङचक्रमैव वहोः कालान्‌ प्रभति axy लभ्धप्रचारं पण्डितको श्रीमत्रानन्दस्य नाम मंत्मारयतोत्यतिदुःखाव्रहमेवेदम्‌ | दिशान्तरपु aghaae भवानन्द्रस्य वङ्कप्वपि केचन शिष्याः सुप्रसिद्धा aa! येषु विद्रन्मोदतरङ्किणीक(रस्य श्रीविरश्नीवमद्चाय्यस्य जनकः धीराघवेख्‌शतावधरानभष्चार्थयः सुतगं प्रशस्तिमहटति । यमधिहत्य परोक्तं विद्रन्मोदतर ङ्गिणीकारण चिरञ्जीवेन,- ` तेषामेव गुणोत्तरः HAMA MTA: रती, wet यं समुदीक्ष्य लन्नणयुतं तातोऽञुरक्तोऽभवत्‌ | Ba Tena कः ङतिमतामानन्दनृन्दाङ्करो मट्वय्यशतावधानपदवीं यस्तीणं विद्या० a: | तदीयो गुडः श्रीभवानन्दसिद्धान्तत्रागीशस्तश्य वि्वातिशायिप्रतिभया विष्मथातिशयम(तसदरेव्यपि atte तरङ्किणोकारेण यथा- | भघीयानमुदिश्य चाध्यापको यं भवानन्दसिडान्तवागीश Ka | भयं कोऽपि देषोऽनवद्यातिषिद्या- वमतकास्धारामपारां बिभत्ति। इति [ ७ | ` "स दष मवानैन्दशिष्यः garaged: बुभुनसुनां श्रोतमण्नार्थगतमक्षार विधटयिदु 'मन्जाथदीपंः नाम aed काटतलाणंवसमुत्तरणाय 'रामप्रकाश' नाम प्रस्थञ्च निबबन्धति तत्रेव रक्तम्‌ । ध्रीभवानन्दस्यापरोऽपि कश्चन asia: प्रसिद्धशिष्य भासीत्‌, यस्य नाम देवीदासविद्याभूषण इति, areas पारलिसमख्ये aki स हि नवद्रोपनिव्रतिनोन्य.पस्ृतिरीकारृतः ष्ण कान्तविद्यावःगीशस्य बृद्धपरपितामह इति सप्रमाणपरुिखितं दीनेराचन्द्रभद्भचार्यण । तदेवं स स्वपि द्वित्रेषु भवरनन्दशिष्येषु वलीयेषु न्यायतन्त्े सप्रसिदि- पुपगतास्तेषु चन नोपलभ्यन्ते, नापि समीक्ष्यते alg जगदीशगद्‌ःधरादिसम्प्रवाय इव सम्पतता wae कोऽपि aad: Bags: | अथ च हृते तावदु अयाख्यानगुणविचार तदीयः प्रकाशघ्रन्थो जग॑द्रोरगदाधरादिङृतदीधिति- ऽ्थाख्यानप्रन्थान्नातिन्धुनगुणः प्रतिभायति । भतः स प्व भवानन्दौयः garg ्न्थोऽपि जगदरशादिकृतदीधितित्याख्यानमिव मणदरी{धतितखप्रत्तिफया नभ्यन्याय- व्रिद्यामिब्ृदधये घुतरापुपगम्यते | प्राचीनतरद्दं व्याख्यानं तच्चचिन्ता्माणक्रीधितेरसिंति सधेथायं प्रकाशः प्रकाशनीय इति निधाय करि कराता-रसिगरारिक सोसादटीपरिषदा कृतस्ततुपरकाशनस्य्‌ समारम्भः। मेन नितरामरत्यसौ सुधिय्रामनेकशः साधुवादान्‌ | तस्य च प्रथमो भागो वयागिग्रहोपायग्रन्थपयर न्तः कतिपयवत्‌संरभ्यः Gane दष पर्‌ः प्रणया स्वगतमहामहोपाध्याय-गुस प्ररणतकदऽ, नतीथमहाभाग्‌ः पुसस्ृतः प्रक्पन(तसाद | सम्प्रति तुचिरदृभ्वं aw ata परिदा प्ररितैन संस्कियमाण प्कशनुपयाति तक्रप्रकेरणादारभ्य पक्तताप्रकररणान्तो द्वितीयो भागः। तत्रापि पृ्भाग श्व तच्चिन्तामाणमूलम्‌ , aggnat दोधितिः, तद्रनुगामी दीधितिप्काशः, ` पाठान्तरम्‌ , व्रता पदरिष्पनी चेत्येतानि वस्तूनि सन्ति सक्तिवेशितानि । - तत्र॒ तत्रचिन्तामणिमूखपादत्रिषये दतियाटिकसोसाद्रीमरद्रापितमथुरानाथ- रीकास्तहिततत्वचिन्तामणिसंस्करणात्‌ , काशीचोखास्बप्रकाशितात्‌ जगदीशरोकोप-.. स्छृतवौधितिसहितानुमानतखविन्तामणिसंस्छरणात्‌ तथा mead सदितदिधिति- सम्बालतानुमानतचचिन्तामणिसंसरकरणात्‌, वामायरणमश्रवार्यन्यायावाय्यसम्पा- वतात्‌ तक्षप्रकरणात्‌ तथा सामान्यलन्तणाप्रकरणात्‌ , कलिकाता-पसियारिक््‌- सोसाषदीग्रन्थागारलश्धात्‌ इस्तलिपि्रयाह कौधितिपरकाशोपस्छृत- री धितिरीक्षोपेता- | ठ | खण्डानुमानतखचिन्तामणिग्रन्थात्‌ तथेव खण्डितद्न्यस्मान्‌ परिप्रतं परुतपंस्कारण mame) दीधितिपाहविधये तु वामाचरणन्यायाचाय सम्पादितं तक्षप्रकरणं तथा कलिक्रातायसियारिक्सोसादृीप्रकाशितमाथुरी सदहिततच्चिन्तामणिस्ख्करणं दिना सषंस्मदेवान्यस्मात्‌ | दीधितिप्रकाशपाठविष्रये पुनः देवनागरान्ञरलिखितः कलिकाता- वसियाशिकसोसाद्टीप्रन्थागारसरक्तितः सम्पूर्णो दोधितिप्रकाशोपस्छृतदीधिति- सम्बलितानुम(नतत्वचिन्तामणिग्रन्थ qaqa मुख्यमबलम्बनम्‌ | द्ीधितिप्रकाशाद्‌- पाटन्तरषिषपरे SAAT देशान्तरस्थ्रन्थागारगतेशु नंकेष्वादशेवुस्तकेषु दुर तक्रम- कारणान्तरण तेषमसोरभ्यात्‌ कलिकत-गसि्ाटिकसोसाररीभ्रन्धालयसरक्तितं हस्तलिखितं पुस्तकद्यं, कलिक्राता-राप्रयसंस्टृतमहाविद्यालयग्रन्थागाररत्तितं ` naga, कलिक्रातासंस्छृतसाहित्यपरिषटुप्रन्धागारगत वङ्ञान्नरखिखतमरखण्डयेक मनुमानदीधितिप्रकाशपुस्तकश्च कवलमत्र मे साहाय्यं अधत्त। पदरिप्पन्धान्तु सोसष्रीप्रन्थागारपस्परप्ताया महादेवभद्टृत-सर्वोपकारण्याख्यप्रकाशव्याख्यायाः, कचित्‌ कचित्‌ जगदीशरृतदाधितिज्याख्यायास्तथा गद्ाधरशृतदीधितिदीकायाः, स्थलविशेषेषु च कुतश्चित्‌ कुर्तांश्चदन्यस्मात्‌ परिगृहीतमायुकृ्यं नाम । प्ररत ‘aaa 'निबन्धनिबन्धन gas नो महमहोपाध्याय- फणिभूष्रणतकेवागोशकृतन्यायपरिचयप्रन्थेन दौनेशचन्द्रमह्(चाय्येृतेन च व्क नग्यन्यायत्रसत्याख्यन WMA! ततः ASIAN स्वगतं तदुव्रन्थकारदयमुदिश्य घुमहतोमात्मनः छृतवेदितां निवेदयामः । भपि च परां कृतक्षतां विक्ञापयामस्तेवां येषामोद्‌ाय्यादिगुणगणेन वयपेतटूुध्रन्थसम्पादनश्चमं «Feed कतु मसर कभ्धवन्तः, यैश्च स्यस्येनेव काठेन मुद्र।पणायोजनादिकं विधाय यथ्रायथनरस्य प्रन्थस्य त्वरया प्रकाशने Ha: Galata: प्रबन्धो नाम । तषां विद्यप्रतिषएठानानामपि वेदृय।मो निरवधि रृतवेदितां यः स्वग्रन्थागारगतास्मद्पेन्नितग्रन्थपरीत्षणस्य प्तमोचीनं प्रबन्धं विहितवरद्धिः प्रदरशितं षुपहदत्मादाय्यम्‌। att बयं ae: gaciqusar: Kata समावरजिंताः परमेशपदारविन्दे तेषां कल्याणं कामयामहे । ` भथ पन्ते सविनयं निवेवनमिद्‌ं विदुषामन्ते यत्‌ प्रारम्भावृन्तं यावत्‌ सावधानमेव संशोधनव्यापारे व्यवसितस्यापि मे दशिक्ोषेण वा स्वद्पवेदितया ar कारणान्तरेण a ये तावदत्र त्रपाक्षसयः समापतिता दोषास्तनेतान्‌ ंसनीरक्तीरन्यायेन परिदभ्यं यद्यत्र क्वचिद्‌ गुणरेशस्तद्ा स दव षुधीमिरनुकम्पया समुपादेय हात शम्‌ | विनयावनत-संस्कतु : भ्रीकाल)पदतकाचायदेवशमेणः अथ तकप्रकरणे त्वचिन्तामणिः तथाि(क) धूमो यदि बह्यसमवहिताजन्यत्वे सति वहिसमवहिताज्न्यः स्यात्‌(१), नोत्पन्नः स्यादित्यत्र fe धूमोऽवहवेरेव भविष्यति, क्वचिह वहि षिनापि भविष्यति, भहैतुक धव वोतूपत्स्यत इति शङ्का स्यात्‌ , स्त्र स्वक्ियाव्याधातः स्यात्‌ । अथ तकपरकरणे दीधितिः हुताशनरासभादिपदाथंसार्थस्यान्बयभ्यतिरेकयोरन्बयभ्यतिरेको धुमस्योपलभ- मानः (ख) अवधभ्यमेतेषामन्यतमं कारणं धूभस्येत्यवधाय्यं सन्दिग्ये(ग),-- किमेतानि सवाप्येव कारणानि? कि वा कानिचित्तथा कानिचिश्च(२) नेति! (१) सस्यात्‌ , तदा नात्पन्नः' इति पाठान्तरम्‌। (२) "कानिचिन्नेतिः इति प्राठान्तरम्‌ | a See ee oe ष्णी ee (=> जन्याय — प — ri i ee [ ah ch ES AE EE pee i ie eS ss 7 en (क) यथ्यव्यनेकतकप्रकरणादक्प्रम्थेषु ‘aaca sarfaugqeactmacata चेन्न, यावदाशद्धं तर्कानुस्तरणात्‌। यत्र च दयाघातेन age नावतरति, तत्र तक विनेव carfane: 1’ इत्यस्य ध्यापिप्रहोपायाद्धतया goa faaged सन्दुभंल्य वक्कप्रकरणाद्धतया निबन्धो दषयते, तथापि प्राचीनप्रामाणिकसम्प्रदायसिद्धतया शीगुदषरणा दिसम्मततया च तथाहि धूमो यवी त्यादिति एव तक्षप्रकरणारम्भः कियते | | (ख) अन्वयभ्यतिरेकयोः, सतोरिति शेषः । तथाहि तादशपदार्थसारथ्यान्वये aft भूमत्याभ्वयं व्यतिरेके च सति व्यतिरेकमुपरूममानं इत्यथः (ग) `सल्द्गिधिः हत्यनेन प्रषतावधारणत्प भन्यतमत्वसामानापिकरण्येन कारणगत्वा- वगाहिस्वं सूचितम्‌ | अन्यथा अन्यतमत्वावच्छेगेन दस्य धूमकारणत्वावगादित्थे हुताशनायम्यत भत्वेन TEA garaaracaay कापि निश्काकारसन्देष्टायोगात्‌ । एतेन इताशना्न्यत मत्वाषण्ठेदेन धमकारणस्वनि्णये भवच्ठेदुकधघमंदशंनविधया तादशान्यवमस्वनिणं यस्यव agt धूमकारणत्वसंशय निवस कत्वसम्भवात्‌ प्रकततकनुसरणवे दद्या शङ्कापि निरस्ता | किमेतानि सर्वाण्येषेत्यत्र निर्का न्यतमत्वावण्छेदेन प्रतकारदनत्वमानप्रत्यायनाय सर्वाणीति विशोषणम्‌ । अन्यथा sea सामानाधिकरण्यमात्रेण कोटिद्रियल्य विरोधाभावात्‌ ७३ [2] ५७८ तर्बचिन्तामणो अनुमानखण्डे तज्न(१) च यस्य॒ व्यतिरेकेऽपि इतरेभ्यस्तथाविधेभ्यो धूमोतपत्तिपुपलभते तस्याहेतुत्वमवधार रति, यथा Taare: । यस्य च व्यतिरेके ताद्रशापरसकलान्बयेऽपि धूमानुतूपच्ति पश्यति, तस्य कारणत्वमेव निशिते | यथा वहेः | तत्र च अकरारणत्व- सन्देहो विरोधितामासादयन्‌ निवस्यते(२) येन तकण (^) तमाह “ga” इत्यादि [ना] | — eine. = व) चान (१) (अत्र चः इति पारान्तरम्‌। (२) “निवन्तवे" इति पाठान्तरम्‌ | a 1 ए Be Ee GO CED पवषयः स्वके तथा कोटिद्रयाधगादहिनि cHaatt संक्ायत्वमेव नोपपद्यते । न चान्यतमत्वावच्छेदेनाभाव- कोग्धवगाहित्वेऽपि प्रते संशयत्वं नानुपपन्नमिति वाच्यम्‌ , अन्यतमत्वसामाना धिकरण्येन प्रकते कारणत्वाधधारणल्य तद्विघटकत्वा दिति ध्येयम्‌ | (A) तकं भापत्तिः sag इयाधनर्थान्तरम्‌ । तक्षणमाह न्यायसूत्रकारः,- 'अविज्ञाततरयेऽथं कारणोपपत्तितर ततत्वत्तानाथमूहत्तकंः इति । ( अ-१, AT-2, सू ४०) तदर्थमाह विश्वनाथः, "तकं" हति wafer: । 'कारणोपपत्तित ऊहः इति sama | tafagraretsa तस्वक्तानार्थं'मिति प्रयोजनकथनम्‌ । "कारणं ब्याप्यम्‌ । तत्य “इपपत्तिःः भारोपः। AGATA (ऊहः: । आरोपः अर्थाहु व्यापकल्य । तथा च व्यापकामाववत्वेन alee व्याप्यस्या्ाय्यारोषाह्‌ यो ग्यापकत्याहा््यारोपः स तकः । यथा निवंहित्वारोपान्नि- धूमत्वारोपो "नि्वंहिः स्यान्निधुमः स्यादित्यादिः | केचित्त ‘ae’ इत्येतावन्मात्रं रक्षणमामनन्ति । तन्मते उहत्वमेष तकत्वं, तच्च तक यामि भापादच्मत्थाथनुमवसाक्षिको मानसत्वव्याप्यजातिविशेषः। "कारणोपपत्तितः इति च कारणस्य व्यातिक्षानादेः परम्परया उपपादनदारा तदुपतोगप्रदक्ञंनपरम्‌ | स चायं तक आत्माश्रया-ष्योन्याश्रय-चक्रका-नवस्था-तदुन्यवाधिताथप्रङ्भेदात्‌ पञ्च- विधः। तत्र आत्माश्रयादीनां चतु णां छक्षणोदाहरणानि प्रङ़ताञुपयो गितया न सविकषेवमाख्यायन्ते | तदन्थवाधिताथप्रसङ्कल्य तु प्रकते उपादेयतया स एव विशेषतो विधियते । तदन्येत्यनत्र ततपदेन भात्माश्चयादीनां चतुणा परिग्रहः । तथा च आत्माश्रयादिवतुश्यान्य-प्रमाणत्राधिताथप्रसङ्गः तदन्यवाधिताथंप्रसङ्धः। स एष दिषिधो व्यािप्राहकु-विषवपरिशोधकमेहात्‌। तत्र प्रथमो यथा ; धूमो यदि वहिन्यभिचारी care, वह्धिजन्यो न स्यादित्यादिः । द्वितीयो यथा ; qaat = पदि मिषंहिः cara निधूमः स्यादित्थादिः । तकं प्रति पके आपाध्ाभावधत्ता निश्चयः भापाद्कवर्थांदे आहाय्यंशूप भापाचध्याप्यापा- वुकवत्तानिश्चयश्रेति gt कारणम्‌ । प्रतिबध्नाति चासो पक्षे आपाद्कवताबोधम्‌ । प्रतिबन्धकहा चास्य, यत्र शुद्धस्यापादकता aa सदुरमावच्छिन्रवताबुदधो सडमवच्छित्नापादकताकापत्तित्वेन, an विरिष्टस्यापाद्कता aa विशेष्यवत्ताजुद्धो विषोषणवत्ता निश्रयसहशृतविदिशापादककापत्तित्वेन विशेषणवत्ताबुद्धो च विशेष्यवत्तानिश्वयसहङ्तविशिष्टापादककापत्तित्वेनेति | तक्षप्रकरणप्‌ ५५७६ © अथ तकव्रक्ररणे दोधितिषकाशः उ्यापिप्राहकतरकप्रस्तावे(घ्) काय्यक्रारणभावध्राहकतकंप्दशनस्य अर्थान्तरत्वं परिहैरन्तेव तत्तर्कोपपादक (ङ) (१) तक दशेयति,--हुताशने'त्यादििना । रसभावौ. त्यादिना आद्रन्धनारदिपरिग्रहः। यद्यपि ag: क।रणताग्रहे(२) तदन्वग्रव्यतिरक्श्रहस्येव तन्वत्वेन रासभधघरितस्य नन्वयन्यतिरेकानुषिधानप्रदशनमत्रे तस्यादितुत्वप्रदशनश्च «sagen, तथापि उक्तदिा(३) बहमावि्र रासभेऽपि कारणताप्रहः Hat न स्यादिति निशक्ततकावतारस्य अक्रारणे(च) असम्भवमाविष्कत्त तथोक्तमिति | (१) पादक दशयति इति क्वचित्‌ पाठः| (र) क्रारणतायास्तदन्वयेः क्वचित्‌ पाठः| (३) 'उक्तदशायाःमिति पाठान्तरम्‌ | —- — ew कोन = = (घ) व्याधिग्राहकतका नाम प्रक्रृतेतो प्रकृतसाध्यन्यासिग्र्प्रतिबन्धकन्यभिवार- ज्ञाननिषत्तनद्रारा व्यापिग्रहप्रयोजकत्तकः। स च धूमो यदि षह्धिग्यभिचारी eanz बह्िजन्यो न स्यादियादिशूपः | ada 'वदिरदश्च क्वचिदु विपक्षाव्राधकतका'दित्यादिना अनवस्थाभावः परदरितो, ब तु "धूमो यदीयादिकाय्यंकारणमाव्रग्राह्टकतक, ततौ धमो यदीत्यादितके azeqa- पादनं न प्रञृतोपयोगीति cad प्रसक्तस्यार्थान्तरत्य afters आवश्यकः | अर्थान्तररु्षणज्चाहन गोतमः,-- श्रकरतादर्थादुप्रतिसम्बद्धाथमथन्तरम्‌' इति । (a—s, भा--र२, सू-७9) | TEMA असम्बद्ा्थाभिधानमर्थान्तरम्‌ इयर्थः । तथात्वन्न प्रकृते स्पशम्‌ | (ड) (तत्तकोपपादक्रं तकम्‌” भ्यापिग्राहकतकापपा दकं काय्यकारणमावग्राहकं “धमो- यदीत्यादि मि्त्यथंः | तादशतकंल्य ग्यातिग्राहकप्रजृततकापणादकत्वन्र केपाश्चिषदित्थम्‌,-- यथा धमो यदि वहिन्यभिचारी स्याह वह्धिजन्यो न स्यादित्यापत्तौ वदह्विजन्यत्वसूपापाथव्य तिरक - निश्चयो देतुरापत्तौ वाधनिश्चयल्य हेतुत्वात्‌ । प्रात्यक्षिक तत्मिन्‌ वहिजन्यत्वसंशयो विरोधी, sere ग्राक्यसंश्चषयल्य प्रतिबन्धकत्वात्‌ , संशयसामग्री सम्पादकत्वादा | ततसंश्यनिवत्तकश्चायं gnacae इति परम्परया काय्यंकारणभावग्राहकस्तकः प्रकतं व्यापिप्राहकं तकमुप्पादयती ति | अत्र प्रकरणे काय्यत्वकारणत्वयोष्तुल्यवित्तिव्रेधताक्तरणिरनुसरणीया | (a) (अकारणे रासमादो । असम्मवमिति,-- कारणस्वसंशयनिवर्तनं द्भारीकृत्यंव कारणत्वनिश्वयं प्रति प्रक्रवतकल्योपयो गित्वे नाहेतुत्वनिश्चरये ada प्रतिश्रन्धौन्‌ प्रकृतकारणता- सन्दे्ासम्भवेन afeaadara तर्कावतारल्य अनावद्यकस्वादििति भावः | | yee तलचिन्तामणौ अनुमानखण्डे वस्तुतस्तु अवह रेव भविष्यती"ति शङ्व्युदासा्थं वहियुक्तकारणस्तोमान्वये धूमान्वयप्रवशेनम्‌(१) | ‘aka एव वोत्पतस्यत' इति शङ्कानिराकरणायावश्यमेतेषा मन्यतमं कारणं धूमस्येव्यवधारणं दरितप्‌ | पतदुपपादकतयैव वहिभ्यतिरेकोऽपि(२) दशितः । । भयं धूः तृणारणिमणिन्यायेन tafaz ag भविष्यति, क्वचिह्‌ बहि विनापि कारणान्तररासमादेभंविष्यतीत्याकारिका या(३) कवचिहू बहि विनापीति शङ, तक्निराकरणाय रासभादेर्देतुत्वनिश्चयोपदशेनम्‌। यस्य च व्यतिरेके(४) तादशापरसकटान्वयेऽपि धूभायुतप्ति पभ्यतीस्यनेन च बहयसमवहिताजन्यत्वस्य वहययसमवधानकालीन- वहितत्‌समवधानेतरयावत्‌कारणकत्वस्य च YR Awaz शितमिति सारम्‌ | "तत्र a’ कारणत्वनिश्चये च । “अक्रारणत्वसन्देहः शति- धूमे षहिज्न्यत्व- निणये समानवििवेद्यतया agate धुभक्रारणत्वग्रहः सम्भवतीत्याशयेनेदम्‌ (क) | स्वारसिक (ज) सन्देहस्य तक्ंकारणीभुतम्याप्यवन्ताक्ञानेनेव निरासा(क)दा्ा्य- सन्देशोऽयम्‌। तस्याविरोधित्वे तु इच्छाघरितततसामप्री(ज) तथा बोध्या | (१), ^स्तोमान्वयव्यतिरेकप्रदशनःमिति पाठान्तरम्‌ | | (२) Tears cafe’ इति arfit) (३) पुस्तकभदे ‘ar इत्यंशो नास्ति। (४) क्वचित्‌ “व्यतिरेकेऽपि इति पाठः| (५) क्वचित्‌ शइच्छाघटिततत्‌तसामग्रीत्यत्र (इच्छाधटित सामग्री त्येतन्माल्नं दइयते | (छ) ‘gay’? भकारणत्वसंशयस्य वहिजन्मत्वक्तषाधकतकप्रतिबध्यत्वनिरूपणम्‌ | (ज) ‘eanfasarteer’ अनाहा्यापाद्कसंशयस्येत्यथंः । (क्ष) तककारणीभूतब्याप्यवत्ताश्चानेनेत्यल्य तकहेतुमूतापाचयन्याप्यापादुकवत्ता निश्चये Feri. निरासादिति ;- तथाहि तदर्थं तर्काजुसरणमफरूमिति भावः । ननु पक्षधमंत्वांश भदहाप्यंरूपल्यापाद्मव्याप्यापादकवता निश्च यस्य तक प्रति कारणत्वसिदधेराष्टाय्यंक्ञानस्याविरोधि- स्वेन च कथं त्कंकारणीभूतेनाहा्यंष्याप्यवसाक्षानेनापादकसषन्देहप्रतिबन्धः, येन aganed व्रतज्येतेति Gen, तादशाहाय्यनिश्चयप्रयोजकेनानाहा््यापादकाभाववत्ता निश्चयेन पूवंवत्तिना तत्रापादकतंशयप्रतिबन्धोपपस्येव प्रते तद वेफर्यस्य रक्यास्पदत्वा दित्यादिदिक्षा विन्ययम्‌ | (न) ‘agarad? भाहशाय्वंसंकयस्तामग्री । "तथा - बोध्याः विरोधिनी बोध्या | geerafenaranar बलवस्वादिति भावः | तक्प्रकरणम्‌ ५८१ दीधितिः भनुसन्धेयश्चावश्यं काय्येकारणभावग्रहः तदधीनत्याद्‌ ग्यापिबदधेः। सामानाधिकरण्येनान्वयभ्यतिरेकग्रहाज्‌ (A) जायमानस्य तथैव देतुहेतुमहुभावं गृहत- meaty वा व्याप्िपरिच्छेदकत्वात्‌ | | दीधितिप्रकाशः प्रकृतोपयोगित्वं दशेयति,--'अनुसन्धेयश्चे'ति। तकप्रयोक्तरिति शेषः। प्रतिपायस्य (2) कारय्यकारणभावग्रहस्य He प्रतिसन्धायेव(१) तक प्रयोगादिति ara: | "तदधीनत्वा'दिति,- aa यदि afeafaarndt स्यात्‌ सामानाधिकरण्य प्रत्यासत्या Aleta न स्यात्‌' पताद्रशतर्कोत्थापकरतयेति शेषः। अवध्याभ्युषेयस्य सामानापिक्ररण्यप्रत्याक्तया(र)काय्यकारणभावग्रहस्येय व्यापित्रहत्वं दशंयति.- सामानाधिकरण्येने'ति । पतेन उयाप्िग्रहुकारणीमभूतस्य सहचारलानस्य व्यभिचार - ज्ञानाभावस्य च सच्मादशितम्‌। ‘aga’ सामानाधिकरण्येनेव । ‘sea’ favit- Raa: | (तस्यैव क्षाय्यक्रारणमावप्रहस्यैव । श्यापिपरिच्छरेवकत्यात्‌' व्यािविवय- कत्वात्‌ | न च का्यकारणभावग्रहस्य सामप्रीबलाटू(३) भ्यापिकिषयकत्वेऽपि तस्य व्यापिग्रहानुपयोगितया तदुपपादकतकस्थ प्रर्तानुपयोगित्वमेषेति (a) शाच्यम्‌ ; धूमत्वावच्छरेदेन वहिज्न्यत्वे छाघवरमित्याकारकलाघवज्ञानस्य तववच्छरेन वहिजन्यत्व- पराहकसामप्रीसहकृतस्यैव सामान्यव्यमिचारशङ्ाय मु्तेजकतया = तर्कानवतार a " ६ (१) श्रतिपायकाय्यकारणमविग्रहमनुसन्धायेव इति क्वचित्‌ पाठः| (2) प्रत्यासत्या कारणमभावग्रहस्यवः इति क्वचित्‌ पाटः। (३) | Saari क्वचित्‌ पाठः | (४) आददाविरोपे ‘aa’ शब्दो नास्ति | | ee ene? eee. eee eee ee ee. (A) सामानाधिकरण्येनान्वयन्यतिरेक प्रहा दित्यह्य ‘aa यदा काय्य तन्न azeaafga- प्राङ्क्षणे कारणम्‌ , यत्र यदा कारणामावस्तत्र तदभिमक्षणे sicatara’ हत्येवंरूपान्वयतन्यतिरेक- परहादित्यथंः। नतु "यदा काय्यं तनुष्यवहितप्राकृक्षणे कारणम्‌ , यदा कारणाभावष्तद्पिमक्चणे कार्याभाव, हत्येवं रूपग्रहादुपीत्य्थः । तथाभूतकारमात्रपटितान्वयग्परतिरेकग्रहग्राष्यल्य कालिक- परस्यास्स्यवच्छिन्नकाय्यत्वत्य ध्यापिविरोधिष्यमिवाराव्यावत्तकत्वात्‌ । , (ट) प्रतिपा्घ्येति तकं जन्यप्रतिपतयाश्रयत्वेनाभिमतस्य पुशयत्येत्यर्थः। षष्ठ्यर्था निष्त्वं aa प्रहान्वपि, फं तका दिसम्पादनेन प्रहृतव्धाप्िप्रहः। श्ाप्यत्यति art ae Gh ति +) पि री [~ की "अक «= पि रि रिति = a चिः 8 ककः 2 we एमि री म ee [मे ५८२ तचचिन्तामणो अनुमानखण्डे तादश(ठ)सामप्रीविरहात्‌ saad अनुत्तजकत्वे सामान्यन्यमिचारशङ्का" वशाद्‌ भ्यात्तिधीप्रतिबन्धापस्या तादशोसेजकसस्पादकतयैव तकस्योपयोग- सत्वात्‌(१) | न च कारणताध्रटकरकालिक्रम्यासिग्रह(२) दव तत्‌सामान्यव्यभिचारशङ्कायाः प्रतिबन्धक्रत्वे(२) तादशदाघव्ञानस्योक्तेजकृतया दैशिकम्याप्तो न तदुसेजकत्व- fafa(y) वाच्यम्‌ ; सामानाधिक्ररण्येन धूमत्वावच्छेदेन बहिजन्यत्वग्रहस्य ताद्रश- वैशिकथ्यामिमविषयीकृट्यासम्भतरेन तत्रापि तदुतेजकत्वकव्पनादिति (५) | दीधितिः विपय्यये(६) तत्क्रोरिमात्रपय्यवसायिनश्च तकस्य॒ तद्भावकोरिकशङ्ा- निवत्तेकत्वप्‌ । aera धूपो यदि वहितच्छुन्यजन्थान्यतरो न स्यात्‌ जन्यो न स्यादित्यादैरपि तथात्वापत्तेः | तथापय्यंवसायिता च क्वचिहू विशेषतो ग्याप्त्या सामान्यतोऽपि क्वचित्‌ पक्लधृमेताबलात्‌। ततसम्पस्ये च बह्यसमवहिताजन्पत्वेन पन्नो fades: | विशेषणवस्ेनोपस्थिते विशिएरभावनुद्धेषिशेष्याभावावरम्बित्वात्‌। तथोपस्थिति- विरोधि च aag रित्यादिशङ्काद्वयम्रे निरसनीयम्‌ | दोधितिप्रकाशः qa(s) बह्यस्तमवहिताजन्यत्वं विशेषणं दातं प्रणालीमाह, -- ‘faqeaa’ gfa(s) | "तत्‌कोटी 'ति,- यदा यत्‌ साधनीयं तदेव(८)ततक्रोरिपदेनोक्तम्‌ । यन्तकस्य आपादकभ्यतिरेकव्रस्ताक्ञानं Ga ततकोरिविष्यतां विनानुपपक्ष, a पव तर्को विपथ्येये ततूकोरिमाब्रपय्यवसायी, तस्यैव तद्भावक्रोरिक-शाङ्कप्रतिबन्धकत्व- (१) (सम्भवादिति क्वाचित्कः पाठः| (२) “व्यात्िन्ञान एव॒ तत्‌सामान्य- agra इति sarge: पाठः| (३) क्वचित्‌ प्रतिबन्धकत्वेन इति पाठः| (४) (तदुत्तेजकमितिः इति क्वचित्‌ पाठः| अन्यत्र (तस्योत्तेजकत्वेति पाठः| (x) (त्योत्तजक्रत्व इति पाठान्तरम्‌ । (:) (विपय्श्रये च इति क्वचित्‌ are: | (७) (विपय्थये चः इति क्वचित्‌ पाटः। (®) तदा तदेवेति सम्यगाभाति। [, ^) 7 ए हि 1) चय ए "णात ee eee 11 ee रिय (1 — 1 (ठ) (ताहश्चसामग्री विरहात्‌ धमत्वावच्छेदेन = afgaracanresaranifazere , aeea वहिजन्थस्वग्राक््कसामप्रीधरकत्वादिति भावः | (ड) "पक्षे आपल्युदश्यभूते धमादो । तकप्रकरणम्‌ ८३ मित्यथेः द) । , “चो'ऽबधारणे । ‘aaa पात्तिकतत्कोरिविषयतामात्रेणेव शङ्का- निवत्तेकत्वे | वहितच्छु्यजन्यान्यतरो न स्यादिति पाठः ।--तच्छुन्य' तदसमवहितम्‌ | न च नान्तरीयकवहिके व्यभिचारः, बह्यसमवधानकालोनवहिततसमवधानेतरयावत्‌- कारणकत्वरूपजन्यत्वा भावस्यैव आपाद्यत्वात्‌ | तस्य(ण) च तत्रापि सत्वात्‌ । वहिपदस्य वहि (१)समवहितपरत्वे तच्दुन्यपदस्य(२) वा बहयधरितसामप्रीपरत्वे तु यथाश्रतमेव(त) सम्यक्‌ | यत्त॒ ग्यभिचारऽपि त्काभासता भन्ततै(रौचेति, तदसत्‌, विषय्यये ततकोरिमाापय्यवसानेनेव तककाभासताया,४) उक्तत्वात्‌ , न तु व्यभिचारेणापीति | वहितच्छन्यान्यतरजन्यो न स्थादिति पाठस्तु वहित्वरूपेण तज्ञन्यत्वक्रोटो पाल्लिक्रप्रापेरप्यभावादश्रद्धेयः(५) | 'तथात्वापत्तेः' वहिजन्यत्वाभावशङ्खाप्रतिबन्धकत्वपत्तेः । (तथापय्यवसायिता' तत्‌कोशमात्रपय्धवसायिता। `विेषतौ व्याप्ता तत्‌कोरिमान्नवृ्िधर्मावच्छिन्न- निरूपितव्याप्त्या । सामान्यतो व्याप्त्या ततकोरि-तदितरकोरिसाधारणधर्मा- (६) 'वद्धिपदस्य समवदहितेपरवे' इति क्वचित्‌ पाटः । (२) तच्चरून्यक्ञब्दस्य' इति क्वचित्‌ पाटः । (a) 'अश्षुण्ेवेतिः इति क्रचित्‌ पाठः । (^) 'आभौसतायाः इति क्वचित्‌ पाठः| (५) वपाक्िकप्रापतेरप्यभावाद्वेयः इति Fafa are: | (ढ) (तदभावकोरिकै"ति,--शद्धाया भावाभावरूपकोटिद्रयाबगादहितमा ततकोटिकेत्ये- तन्मात्रल्येव सम्थक्‌त्वेऽपि निविशेषेण संशयनिश्चययोश्भयोरेव grad: प्रतिक््यत्वसूचनाय तथोक्तमिति ध्येयम्‌ । (ण) ‘aca चः वहूयप्तमवधानकारीन-वहधिततप्तमवधानेतरयावत्‌कारणकत्वस्पजन्य- त्वाभावात्मकस्य आपाद्यस्य चेत्यथंः । "तन्नापि" नान्तरोयकवहिके धमरूपादावपीलयथः | तथाहि a एव नान्तरोयकवहिक्ो धमसूपादिथंदुत्पादकयावतकारणसमवधघानदशायां नियमेन वहरका रणल्यापि समवधानम्‌ । अतस्तदीयकारणसमुदायल्य बहुपसमवधानकाीनत्वाभाषेन aed जन्यत्वं न तादशे नान्तरीयकवहिके धूमरूपादाविति व्यभि्ारनिरासः । (त) नान्तरोयकवहिकस्य धमरूपादवद्विसमवदितजन्यत्वात्‌ वहूयवरितसामप्रोजन्य- CATE तत्र आपादकामावेन व्यमिचाराभावादु यथाश्रुतजन्यत्वामावरूपाप््र्परिग्रहे दोषामाव इति भाबः | ४५८४ तस्चिन्तामणो अनुमानखण्डे वच्छिन्ननिरूपितभ्याप्त्या | 'पक्षधमेताबलात्‌' इतर (थ)कोरिवाधबलात्‌ । तत्‌ सम्पत्तयः ताद्रशबलसम्पन्तये। (तथोपस्थिती'ति, बहय्समवहिताजन्यत्वविशिष्- qaqa: | दीधितिः वस्तुतो बह्वययजन्यमपि वहिसमवदहितजन्यं बहचसमवषिताजन्यञ्च सम्भवतीति वदह्विजन्यत्वपय्यवसितं वहिक्तमव्रहितजन्यत्वं बाच्यम्‌। तथा च घटादौ व्यभिचार- वारणाय अपाद्कोटिप्रतियोगिविश्ेषणथंकः(१) सद्यन्तम्‌ । any जन्य च नान्तरीयकवहिके व्यभिचारवारणाय जन्य इति (द) | तदर्थस्तु वहयसमवधानकारोन-वहनितत्‌समवधनेतरथावत्‌क्रारणजन्यत्वम्‌ , तथा- विधयावत्‌कारणकत्वमिति यावत्‌ । तथा a बहचस्मवहिताजन्यत्वे सति aga- समव्रधानकाखीन-बहवितनससवधनेतरथावत्‌करणको न स्यादिति qeaafaarse: | दीधितिपकाशः 9 निष्छृष्कद्पान्तरं वक्तुमन्र(र)कस्पे भस्वरसं प्रकाशयति(३) वस्तुत इत्यादिना | वहयजन्यमपी "ति ;- यद्यपि वह्िसमवषहितजन्यत्वस्य वहिज्ञन्यत्वात्म- कत्वेऽपि न वहिजन्यत्वाभाव-(ध) प्रकारकशङ्काप्रतिबन्धकत्वम्‌ , न वा वहिजन्यत्व- परकारकसिद्धो ततसहकारित्वम्‌ , तदरूपेण(न) तदभावस्य अनापारकत्वात्‌ , तथापि वहिसभवदितज्ञन्यत्वस्प वहिजनप्रत्वरूपत्वे(8) तश्नियतत्वे वा व्यावत्तक(५)धम- वृशेनविधधरापि प्ररृततक्रस्य वहिजन्यत्वाभावशङ्काप्रतिबन्धकत्वं सम्भवतीति तत्‌ प्रतिषिद्धमिति(६) | (१) ‘fata? इति पाठान्तरम्‌ । (२) Samat’ इति पाठान्तरम्‌ | (3) -श्रददीयतीति पाटान्तरम्‌ | (४) (जन्यत्वस्वस्पत्वेः इति पाठान्तरम्‌ । (५) ता शग्यावत्तकेःति पाठन्तिरम्‌ | (£) (इतिः इत्यंशः पुस्तकान्तरे नास्ति | (थ) "हतरकोटिषाधबरादिःति,--हतरवाधादिसहितल्य परामशंस्य न्यापकतानव- च्छेदकेनापि cin साध्यानुमि तिहेतुत्वादिति ara: | (व्‌) जस्य इत्यथेपर निशः, उतपन्न इतीत्यथं: | (घ) ("बहिजन्यत्वाभावेति वहिजन्यत्वत्वाषच्छिन्नप्रतियो गिताकामावेस्यथंः। afx- अन्यत्वप्रकारकसिद्धा वित्यन्रापि तथैव व ह्विजन्यत्वत्वावच्छिननप्रकारकेस्यथंः प्रतिपत्तव्यः | (न) ‘ago’ वहधिजन्यत्वत्वेन क्पेण । (तदुभावस्य' वहधिजन्यत्वाभावस्य | ARTA . ¥ Ey ag, पत्तविशोषणीभूतवहचसमवहिताजन्यत्वविशिष्टं बहिसमवितजन्यत्वं वदिजन्यत्वभ्याप्यं स्यादतस्तदपि(प) प्रतिषेधति बहथस्तमवहितजन्य मिति । ‘qza- वसितं' तत्स्वरूपम्‌ । मुलस्थ-बहिसमवदहितजन्य() पदं वा बहिज्नन्यपरम्‌(२) | नतु तकंस्थाहाय्यशङ्काप्रतिबन्ध एव॒ फलम्‌ । स्वारसिक (क)शङ्ायास्तक- कारणोभूतम्याप्यवत्ता्ञानेनैव निरासात्‌ । भवति हि अनिष्टोपदशंनेनेच्छाविच्छेद्‌पत्‌ कारणामावेनाहा्य्यशङ्ञाया भलुतूपादः। तद्ध्मावच्छिन्ने(२) भनिषटोपवशेनश्च तद्धमावच्छिन्नन्ननेच्छविरोधि, न तु रूपान्तरेणपि। नीटघटत्वावच्छिन्ने भनिटोप- द्शोनेऽपि धटत्वावच्छिक्नक्ञानेच्छाया अनिच्रत्तेः। तदिह वहयसरमवहिताजन्यत्वविशि्टे वहिजन्यत्वाभावे भनिष्टोपदशने तजज्ञानेच्छा विन्छिधयताम्‌ , वहिजन्यत्वामावक्ानेच्छा तु gala) इत्यभ्युपेत्य वहिज्नन्यत्वाभावमेवर केवलमापाद्क्रोरृत्याह तथा चेति । भनुयोगि (भ) विशेषणत्वे उ्यभिचारस्यव सम्भवादाह श्रतियोगी'ति। तथा थं वहयसतमवहिताजन्यत्वविशिष्ं यज्ञन्यत्वं धूभादो प्रसिद्धं तद्भावः स्वेत्रास्तीति(म) न व्यमिचार इति भावः ¦ यथाश्रतस्य व्यावृत्ति दृशेयति,--*अजन्येः इति। विवक्षणीयस्य(४) aka) वशेयति,--'जन्थे चे'ति । “नान्तरीयके ति,-धूपरजनकताघटकसम्बन्धेन स्वाभ्यवहित- पवेत्तणावच्ठेदेन स्वांधिकृरणे (५) प्रत्यासन्नः स्याजनक्रो बाहियत्र तस्मिन्‌ धूपररूपादाः (३) "तद्धमावच्छिन्नानिष्टीषदशनञ्च' इति क्वचित्‌ पाठो दयते । (४) (विवक्षितस्य इति पाठान्तरम्‌ | (५) क्रचित्‌ ^सम्बन्धेन'दत्यनन्तर सस्वाव्यवहिते्यतः पूर्वमेव (स्वाधिकरणे' इति पाठो दश्यते | | a ee +, षि (प) ‘aalq’ fafagea वह्धिजन्यत्वन्या्य॑त्वम पि | (फ) ^स्वारसिकशटयाः अनाह्ाय्यश्ञङ्काया इत्यथे । (a) ‘se’ इत्यस्य विच्छिधतामिति पूवणानुपद्धः | (भ) “अनुयोगिविश्चेषणत्व' हति जन्यत्वामावरूपापा्विशषणत्व इत्यथः । अभाव- त्वस्यानुयो गितात्मकृत्वात्‌ । अथवा जन्यत्वाभावे सामाना पिकरण्यसम्बरन्धेन षहुयक्षमवदिता- जन्यत्वस्य afta ॒साक्षातसम्बन्धेन प्रटतजन्यत्वाभावाधिकरणरूपानुवोग्यशे तदव शिष्टयधरित- मिति तद्धिकृस्येदम्‌ | (म) सर्वत्रेति agaaea इति शेषः | (य) 'विवक्षणोयल्य' तदरथट््वत्यादिना विवरणोयस्य जन्यत्वस्येस्यरथः । ता, ध्याशृत्तिम्‌ | ७ (२) सौ ee ee ५८६ तख॑चिन्ताम्णो अनुमानखण्डे वित्य: । पतेन वह्विजन्यत्वामावकूपापादकस्य वहचसमवरहिताजन्यल्वरय च भापाद्य. ` काटिपरत्तयो गिविशेष्रणस्य(१) ससमादशितम्‌ | यथाश्रतजन्यत्येन(२) नान्तसीयकवदिक ठ प्रभिनारस्यव्रारणाद्रह, - ‘azateca’fa धहच्चसम्धाने'ति,- वहच्चसमवधयानक्रालोनानि वहितत्समवधानेतराणि aaa कारणानि asa न स्यादिलयथंः | ननु नान्तरोयकबहिकस्यापि दहच- सवधनक्राटीनानि यावन्ति कारणानि स्वप्रगमाव्रादीनि तज्ञन्यत्वसखाद्‌ 2 पभिचार हत्यत आह,--तय्राविधयावतक्र(रणक्व्व मिति | तथा च वह्यसमवधान- क लीनानि बह्वित समवरधनेतर २) धूभाशरिघरितानि यावन्ति कारणानि यस्येति विवरान्‌ स्यीयप्रावत्‌कारणव्रुसि(४) तव्रसमवधानक्रारीनत्वस्य विधेयत्वभानात्‌(५) नान्तते पकव्रहि कम्य ताद शयावर्‌कारणमध्यनिविष्चरम (६) कारणे वहचसमवधान- RAAT MMA व्यमिचारः | | aT च वहु्प्तमवधानक्रालीनयावत्‌कारणकत्वं बहमश्चसमवहिताजन्यत्व- विरिष्टमप्रसिद्धमतस्तदुव्रारणाय gated HINARI | दह्वतर्यावत्‌कारण- मध्यतिविष्ट- (9) त तसम्रवधानस्य तत्‌समवबधानेतरथरावनक्रारणमध्यनिविणएटस्थ च (5) ag € वहु चक्तमव्रधानकालीनत्वाभावादप्रसिद्धिरत (१०) उभग्रोपादानम्‌(र) | धूभ- रूपादौ व्यभिचारवारणाय बवहयसमवधानकाीने'ति। नान्तरीयकवहिकस्य त॒ धूमह्पादेररदशयावत्‌(११) कारणमभ्यनिविषटप्य धूमादेवहयसमवधानकाटीनत्वा- भावाद्व न व्पमितव्रारः। तादशधूबरूपप्रगमावादेवहयसमवधानकारोनत्वासक्रैव म्यभिचार इत्यतो यःवदिति। = = अनद्यतने ae a Ee सनको स पयो es = भनि ar ॥ [मि ss ee । [ । S00 क चनद ee ee eee eee eee, (१) (विरोषरणसत्व'मिति पाठान्तरम्‌ | (२) भयथाश्रुत जन्यत्वे नान्तरीयकेः पाठान्तरम्‌। (ई) नेतराणि इति पाठान्तरम्‌ । (४) "कारणे वहयसमवधाने'ति पाठान्तरम्‌| (५) ‘aaa दोष इति पाठान्तरम्‌ । तन्मते भनान्तरीयकेश्यारभ्य "व्यभिचचार इत्यन्तग्रन्थो नास्ति| (£) चरमधृमात्मकः इति पाठान्तरम्‌ । (७) (निविष्टस्य इति क्वचित्‌ पाठः। (८) क्वचित्‌ च~ काररहितः पाटः। (९) (निषिष्टस्य agar इति क्वचित्‌ पाठः। (१०) ‹सिद्धिरित्युम इति क्रचित्‌ पाठः । (११) पुस्तकविरेषे "मावत्‌" इति नास्ति | (र) “उभपोपादानम्‌' इतरत्वांशे प्रतियो शिया "वहि -ततूस्तमवधानेःति दयोपादानम्‌ । प्रहृते प्रतियोगिता च afgeaa : तूसमवधानत्देन च fatty उशदेया, ततो मेवु यमेष यावत्‌- कारणविशेषणमू्‌ । अन्यथा उभयस्वेन मेदुमादाय दोषतादषस्थ्यात्‌ | तकप्रकरणप्‌ YEO AP तदवहेस्तद्धमः प्रति कारणताधटकपत्याससिरेव वुहिसमषधानम्‌ | तत्वावच्छिन्नपरागभाव पव वहयसमवधानपदस्यार्थः। स च तदरमावच्छिश्न- यावत्‌(१) प्रागभावो वा तदर्बावच्छिन्षप्रतयोगिताकप्रागभाओमे वेत्यन्यदेतत्‌ | तेन(ख)पत्तीरतधू भस्य देशन्तरीयवहिसमवधानक्रारीनयावत्‌कारणकतया नाप्रसिदिः | न at तद्रहि्तमवधनधवंसक्रारोनयावतेकारणके तद्धमरूपादौ(२) भ्यभिवारः। भव्यन्ताभावविवक्तायान्तु(३). देशान्तरे पवताद धूभारम्भकसंयोग।दिरूपस्य वहिसमवधानस्प योऽत्यन्ताभावस्तत्‌क्ारीनत्वं धूमरूपकारणानामस्तीति व्यभिचारः स्यादिति ध्येयम्‌ (४) | तदुबहितत्‌समवधनेतर(४)धूधक्रारणयावहुभ्यक्तीनां तदादरन्धनाद्िरूपाणा- मेतटूबहिसमवधानात्मकःद्रन्धनसंयोगादिप्रागभावकाटीनत्वेन तश्र नप्रसिद्धिः। तद्ूमादेरनान्तसोयकज्नकयावन्मध्यपतितस्य तादशप्राणभावकालीनत्वाभावेन च नान्तसैयके ष्यभिचारयभावात्‌ | भत aa(a) aia तहूवहित्तंयोगोत्‌पस्सिहितीयन्ञणे नान्तसीयको घटादि- dames तजजनक्तक्रियापुवसंयोगनाशदेवंहिसमवधानप्रागभावष्वंस(श) समान- करालीनत्वेऽपि न वयमिचारः। तत्र पूवेस्तंयोगनाशस्य तादशप्रागभावसमनकालीनत्वा- भावात्‌ | तस्वापि तद्वहिलंयोगानन्तसोत्पतस्प्रमानतद्धूमावयवसंयोग्षदिरूप-वहि- समवधानप्रागभावस्तमानकाटीनत्वात्‌ तद्हिस्तमवधानत्वा्रच्छिन्न(६) प्रतियोगिताक- प्रागभावपय्यन्तानुधावनम्‌ । | (१) ध्यावत्‌कारणप्रागभावो ar इति पाठान्तरम्‌ । (२) “aaa इति पाठान्तरम्‌ | (३) ^एतदृवहि-अत्यन्ताभावे'ति पाठान्तरम्‌ । (४) न्यभिचारःस्यादिति ध्येयम्‌ इत्यनन्तरं ‘aqafe’ इत्यादिः (नान्तरीयकजनके त्यन्तग्रन्थः पुस्तकविहेषे, न दृश्यते। तल च तदूव्रहवितत्‌त्मवधानेतरधूमरूपकारणे'ति मन्थः; शयावन्मध्यपतितस्व इत्यनग्तरं ‘asaya च eat) (५) क्वचित्‌ “समवरधानेतरे' स्यादिरेव पाठः| तत्रादौ नतदूव्रहिनत्‌समवधानेतरेत्यादिरेव पाठः सुष्टु प्रतिभाति । (६) पुस्तकान्तरे (प्रतियोगिताकर' इत्यंशो arfea | 8 | . en a. a eee ee ep 0 Game oe 2.9 क @ पिः eee ot किः OR ee [1 A EE oe PS =, wares fm ~ [ ए 7. 1 — = © ammo: कि be ee १ शा: न" क च (ल) ‘aa aghgeta वहि निवेशेन प्रागभावनिवेश्षन चेत्यथेः | (व) “भत aafa, धवंसप्राणभावसाधारणगकादाचितकामावत्वेनाप्मावमनिवेहय केवर- प्रागमावत्वेनाभावनिवेश्यादेवेत्यथं: | (a) प्रागमावध्वंसयोः प्रकृतक्रियापूषंसे योगनाशशाभ्थां ag यथार्-ख्येनान्वयो बोध्यः | ५८८ तलचिन्तामणो भनुमानखण्डे न॒ च तद्हिसमकधानप्राक्कालीन- बहयन्तरसंयोगोत्पसिद्वितीयत्तणोत्‌- qa(2) इन्धनघटादिसंथोगे तदहिसमवधानत्वावच्छिक्नप्रागभावकषालीनयावत्‌कारणके व््रभिचार इति वाच्यम्‌ तद्वहयसमवहिताजन्यत्वस्य सत्यन्ताथत्वात्‌(ष) वह्चन्तर- संयोगद्धितीयक्षणोतपन्न(२) घटादिसंयोगादो च तस्यासखात्‌ | | तद्रहच्चसमवदहिताजन्यत्वश्च तदहश्रसमवधानक्राटावच्िश्नाजन्यत्वम्‌ | तेन यत्रेन्धते तद्हिक्तंयोगोत्‌पत्तिकाखे नान्तरोयक्रो घरादिसंयोगस्तवापि न व्यभिचारः | तस्य ताद्रशसमवधानप्रागम।वकाटीनयावत्‌क्ारणकत्वेऽपि तद्रहच्समबधानकाटा- वच्छिन्न-(३)-जन्यत्वात्‌। कारणश्चात्र फटोपधायक्रमैव धत्तेव्यमप्‌। तेन तद्वहिसमवधानानन्तरोत्‌पननेन्धनत्यक्तेस्तद्मं प्रति सखवरूपयोग्यायास्ताद्रशसमवधान- प्रागभावसमान(४)कारीनत्वाभवेऽपि न त्ततिः(स) | न च तद्वहिक्तमवधानकालोत्पत्तिकाद्रन्धनव्यक्तेरपि तदहि न्यधूतं प्रति फरोपधायकत्वसम्मवात्‌ तस्य च तादशषमवधानव्रागमावक्रारोनत्वाभावात्‌ तदहच- समवदिताजन्यत्वविशिएटनिरुकनज्न्यत्वस्याप्रसिद्धिरिति वाच्यम्‌ ; भाद्रेन्धनजव्रहरेष धूमं ति हेतुत्वेन स्वजन्यवहिजन्यधूभं प्रत्येव तत्तदराद्रन्धनानां देतुत्वेन तदुवहि (५)- समवधनशूटोत्‌पन्नद्रन्धनःयक्ते्तदहिजन्यधूमं प्रत्यजनकत्वात्‌(६) । न च यत्र चरमोतूपन्नाद्रन्धनज्वहिना पूर्वोतपन्नताद्रशवहिना च मिलित्वा एको धूमो जचितस्तत्र(ह) तदोपताद्वस्थ्यमिति aia; यत्र रकेनेव(७) वहिना धूमो जनितस्ताद्रशस्थर ta उक्ततकावत।रत्‌। ताद्रशवहिद्टग्रज(८)धूभस्थकछे च चरमोत्‌- पन्नताहशवह्िमेब(६) तद्रहित्वेनोपादाय तादशतकाव्रतारस्य निष्पल्यृहत्वाश्च (१०) | (१) शक्वगोत्‌पनेन्धनः इति क्वचित्‌ पाठः । (२) पन्नेन्धनघटादिः इति पाठान्तरम्‌ | (१) “कालावच्छेदेनैव जन्यत्वात्‌ इति पाठन्तसम्‌ | (४) भमावकाटीनः इति पाठ।न्तरम्‌ । (५) (तत्तद्वहि इति क्वचित्‌ पाठः | (६) ्प्रत्यदेतुत्वात्‌ इति क्वचित्‌ पाठः| (७) ‘ata वहिनाःइति क्वचित्‌ पाठः | (८) वहिद्वयजन्य'दति क्वचित्‌ | (९) ^ताहश्ग्यक्िमेव तद्रथक्तिषवेनोपादायः इति क्वचित्‌ पाठः| क्वचिच (तादश ale’ इत्यत्र तादरोति पद नासि | (१०) ननिष्प्रत्यूहत्वात्‌' इत्येव क्वचित्‌ पाठः| क्र कषक ee el मो eee mem mmm mmm म 11 mmm me (ष) सयन्तदले लक्षणया बह्िपदस्य तद्हिशूपविशेषाथपरत्वेन तथाथराभात्‌ | (a) न क्षति'रित्तिन व्यभिचार हयथः। तादशेन्धनन्यक्तेल्तददमं प्रति स्वरूप- arash कलोपधायकत्वाभावात्तद्धमीययवितकारणानन्त्गतत्वादि ति ara: | (इ) ‘ay atarqancaafegaaeaaa | (तदोषतादवस्थ्य'मित्यप्रसिद्धिदोषताद- धत्थ्यमित्यथः | | तक्प्रकरणप्‌ YEE qa च तथापि वहिततसमत्रधानेतस्यावतृक्रारणमभ्यनिविषएठस्य तद्धमाषयव- ततस्तंयोगादेस्तद्वहवचसमवधानकालीनत्वाभावावप्रसिद्िरिति asm; दण्डस्य धटज्नकरताथां चक्रसंयोग-प्रमि-कपालिक्राकपालद्यस्तंयोगप्यंन्तानां व्यापारत्ववत्‌ तद्वहेरपि तद्धमज्ञनकतायां तद्धमावयवतत्‌संयोगपर््यन्तानां ग्यापारतया तद्हिक्तम- वधानत्वेन तदहि तमबधानेतरेत्यनेनैव वारणात्‌(त्ञ) नचेवमपि तद्धमावयवरूपादो व्यभिचारः, तद्धमावयवस्य तदवहितमवधान- त्वेन(अ) तदितरधावतकरारणानां तद्हचसमवधानक्राङीनत्वादिति(१) area, तदुभावयवरूपादिजन ङस्य तदवयव(आ)रूपस्य(२)वह चसमवधानकाटीनत्वाभावात्‌ | नचैवमपि तदहि (२) जन्य) धूमद्वचणकेकत्वे व्यभिचारः, धूमद्वच्रणकस्य स्थूरधूभजनने व्यापारतया तदितरयावतूकारणस्य प्रागमाव(४)परमाण्वेकत्वादेस्तदु- वहयसमवधानकालीनत्वादिति वाच्यम्‌ ; यत्र(होवहयन्तरजन्यधूमन्रसरेण्वादिस्तंयोग- Haag तद्वहिना स्थूटघूमर उत्पादितः, ताद्रशधूमस्थैव पत्त्वात्‌ । तथा च तद्‌- घयवत्रसरेण्वादयेकत्वानां तद्रह्यसमवदिताजन्यत्वाभावात्‌ तादशस्थूरधूमस्य च(५) स्वज्ञनक्रतायामप्रत्यासत्तितया तद्रह्विताद्रशस्थूलधूभजनकतनसमवधानेतर(६) या्त्‌- कारण प्रध्यतिषिष्टस्य तादशस्थूलधूभस्य a(s) तढहयसमवध्रानकालीनत्वाभावेन ——— —— -_ । ay र अके (गीष 0 120 eee —wv ew er यम ae oe (१) अदशविदोपे 'तत्‌"पद्‌ नास्ति। (२) ल्प्य चः इति क्वत्‌ are: | (६) प्तद्वहथजन्यः इति क्वचित्‌ पाटः । (४) स्सवप्रागभावः इति क्वचित्‌ पाठः| (५) (एकच (चकारो नास्ति। (६) mean (तत्‌'पदे नास्ति । (७) आदश- at ‘spare’ नास्ति | | (क्ष) "वारणादिति पूर्वोक्ताप्रसिद्धेरिति शेषः । व्यापारस्य प्रत्यासत्तित्वादिति भाषः | (अ) ‘agfganaoractafa तहु बहस्तद्धमाषयवरूपजनने तद्धमावयवद्वारा हेतुत्वाद्रिति भावः । (आ) (तदुवयवरूपस्ये'ति तद्भुमावयवत्य योऽवथवत्तद्रषल्येत्यथंः । समवायिगत- रूप्य समवेतद्त्तिरूपं प्रत्यक्षमवायिक्रारणत्वादिति भावः | (ह) अत्र तद्रहविजन्यत्वं aagaqeia विशवणम्‌ । तच्च ध मद्यणुङस्य वक्षवमाण- व्यापारत्वसम्पत्तिसुचनायेति। तदुवहयनन्येति पर्स एकत्वे agaganeacaca विशेषणत्वाभिप्रायेण, aa प्रकृते व्यभिचारोपयुक्तप्रकृतापादकसरप्रदशना थमुपयुज्यत । (१) "यत्रेति धमद्वयणुकादिकमनुतपाद्यवति शेषः । तथाहि तत्र द्हिजन्यधमद्ववणु- कस्याप्रसिदधेयव न निरक्ततव्यभिचारः । ५९० तखचिन्तामणो अनुमानखण्डे ताद्रशस्थूलधूमेकत्वावौ व्यभिचाराप्रसङ्कात्‌ | न हि तद्वहिना दचणकपुतपाचैव स्थूल- qa उत्पाद्यत इति नियमे प्रमाणमस्ति ' न च यत्र ताद्रश(१)धूमत्रसररेणभिस्तद्रहिसमवधानात्‌(२)पूवं चन्ञुःसंयुकतै- स्ताद्रशस्थूरधूभारम्भकसं योगो जनितः, तटृद्धितीयत्तणोतुपन्नततप्रतयक्ते उ्यभिसारः, तत्र तद्रग्तपोगष्य THAW AIA त्ति रयावतृक्रारणानामपेन्नाबुद्धचात्मक-(उ) सम्बन्धितवच्छेद्‌ कप्रक।(र कक्ञानघ्ररितानां (ऊ) वह चसमवधानकाटीनत्वादिति वाच्यम्‌ ; तादशत्रसरेणक्रियया यदा धूमारम्भक्रसयोगस्तदा चज्ञुःसंयोगान्तरस्याष्युत्‌पाव्‌- सम्भवेन(३) यावन्मभ्यनिविष्टस्य तस्य वहचसमवधानकरारीनत्वाभावादिति | वस्तुतस्तु) तद्रहेस्तदिन्धने यः प्राथमिकस्तयोगस्तदसमवदहितसामग्रचघ- जन्यत्वस्य सत्यन्ताथेत्वान्न प्रागुक्तेषु व्यभिव्रारः। ततसतंयोगजनिते तदद्रिन्धन- क्रिय्रानाशे ततसंयोगस्य वह्िसमवधानतया तदितरथयावतक्रारणानां तत्तत्‌क्रिया- तद((४)धयेन्धना दिभ्यक्तीनां निरक्तवबहयसमवधानकालीनत्वाह्‌ व्यभिचारः परम- वक्शिष्यते। सोऽपि संयोगिविरोषितस्य संयोगस्य देतुतायाः साभ्प्रदायिकत्वेन (१) आअददाविशेे (तादृशः इति नस्ति। (२) (समवधानपूर्वम्‌' इति क्वचित्‌ पाठः। (३) व्चक्षुःसंयोगान्तरस्ाप्युदयसम्भवेनः इति पाटन्तरम्‌ | (४) ` (तत्तदारद्रधनादि' इति पाठान्तरम्‌ | (उ) आदो तादशधमन्रसरेणुमिः समं वक्षुःसंयोगः सम्बरन्धितावच्छेदुकप्रकारक- Nita, ततो वहिसमवधानम्‌ , ततस्ताहशस्थूलधूमारम्भकसंयोगः, ततत्ततप्रयक्षम्‌ ged वतुःक्षणीमुपादाय प्रकृतन्यभिचारः सङ्मनोयः। अन्यथा तादृशस्थले feta तृतीये ar wh सम्बन्धितावच्छेवुकप्रका रक्ता नोपादाने तदवरितप्रङृतयावतुक्ारणानां ` व्यमिचारसम्पाद्कं वहयसमशधानकालीनत्वं न घटते । प्रथमक्षणेऽपि अपेक्नाबुद्यनात्मकस्य aca परिग्रहे तादश- कष(नल्य दविश्षणमान्रघ्थायितया प्रङ्तप्रत्यक्षान्यवहि तपूवंवत्तित्वाभावेन प्रकृतप्रयक्षे देतुत्वमेव नोपपच्त इति प्रङ्ृतप्रत्यक्षपूं चतुथक्षणे अपेक्षाबुद्धयात्मकतदुपादानम्‌ । तदुपादाने च अचेक्षा- बुद्धे क्िक्षणत्थायितया न का चिदुनुपपत्तिः । (ॐ) “सम्बन्धितावच्छेदकप्रकारकन्तानेति प्रकृतसम्बन्धितावच्छेदकत्र्षरेणुत्वादि- प्रकारककानेस्यथेः । (र) ताहशधूमारम्भकसंयोगोतपत्तिद्लायां नियमेन चश्षुःसंयोगान्तरोतपादे प्रमाण- विरष्ाव्‌ प्रृते तदनुतपादसन्देहेन व्यभिचारषन्देहसम्भवादाह ‘acaafeca’ark | तक्र प्रकरणम्‌ ४६१ वहितं TIME रतु वहेर पि(स)क्रि गनो हेतुत्वात्‌ तद्रहिजन्यत्वाभावस्णापादकस्या- "ससरत निरसनोध इति भावः | करणञ्च कटोपाधिदिगुपाधिभिन्नं sa । तेन विसमवधानानन्तरोतपन्न- घट दैरपि RAIMA पत्तीभूतधूपक्रारणस्य बहयसमवधानकाटीनस्वाभावेऽपि नाप्रसिद्धिः। म च वहेरपि वहिसमवधानपागभावक्राटोनतया (ल) बहिततसमवधाने तरेव्यब् वहिपद्‌ cantata वाच्यम्‌ ; aa देशान्तसादनीत(१)यहेस्तदादन्धनसंयाते सति तदा द्रन्धनजद हू चतपत्तिरनन्तरथ धूमोतपत्तिरिति क्रमः, तत्र देशान्तराद्ानीत(२)- वहिमादायवान्य्रयग्यतिरेकग्रह्यात्‌ तत्साधारणस्मैव तद्रहित वस्य(द्) तदह्यसमवधान- AACA वक्तम्यतया ताद्रशधूभकारणीभूतवहे -स्तादरशधूमप्रयोजक-वहचस मवधान- कालीमत्वाभव्रेनाप्रसिद्धिवार्णा्थत्वात्‌ | यदि च तादशधून(र)कार्णोभूतवङ्किःयक्तिरव तद्रहित्वनोपादीयते, तका यह्नितिन्‌समधनेतरेत्यत्र(५) वह्धिपदं मोपाद्‌धमिति(५) नवीनानां पन्थाः | ग्रत्त॒प्रतिय्ोगितन्छय'प्यतरथरावततदरयलम्भकरूपयोग्याजुपलम्धो Mean तावच्चेदके(द) गरावस्विशेवण ६)वद्त्रापि क्रारणतावच्छेदके यावचविपरोषणम्‌ | तथा च Weer जोतत्‌समवधःनत्वेतरवहय्समवधानकराटोनवुत्तय्ावतुक्रारणता- वच्कैर्‌कको(८,) न स्यादित Gaataqara: | ॥ = रिण णी — ~ A TT पः ie Es a eee = शान a a [| — sees (१) ‘qeradtae इति पाठान्तरम्‌ । (२) व्वहेरित्यादिः "कच्िःदित्यन्तः otal a सार्वतिकः | (३) ` प््रागुक्तेति पाटान्तसम्‌ । (४) शशङ्काप्रतितरन्ःदइत्यत्र Sagat बन्धक तरकेत्पत्ति-रिति पाटः क्वचन दश्यते । अन्यत च 'शङ्काप्रतिबन्धकतकात्‌ कारणता me इति पाठः| (५) (तदनिणेयात्‌" इति क्वचित्‌ पाटः । (६) “वरणजन्यत्वस्या- अ्रहसम्भवादितिःहति क्वचित्‌ पाठः| (७) (का््यत्वकारणव्वाभावः इति पाठान्तरम्‌ | (८) (सहकारिण carafe’ इति पाटन्तरम्‌ | a ee ) -गणयिरिषीीषेिीीिगीषणभीििििि भिम (a) भधूमधिक्षोष ca’ तत्तद्धमत्वावच्छिन्न एव | (2) ‘agearafsaa’ धमत्वरूपसामान्यधर्मावच्छिन्ने | (3) “तद्वच्छिन्न इत्यत्र aacaul निरूपितत्वं, aca कारणतायामन्वयः | (ड) (तद्वच्छिन्नकारणते,ति aasf तदवच्छन्न निरूपितकारणगतेस्यथं; | (3) (सामान्यन्यभिचारानिणये'त्यत्य सामान्यधर्मावच्छिन्तविशेप्यताकप्रङृतकारय्य त्वाभावानिश्रयेत्यथं इति गदाधरः। तेन द्रन्यत्वावच्छिन्नविदःष्यताकवहिजन्यत्वाभाव- ee दरेग्यत्येन वहिजन्यत्वप्रतिपत्तिः । . तदेवोक्तम्‌ , “अनेन द्रन्यत्वादिनिराक्ष" इति प्रन्थेनेति.। तक THOTT ५९७ ध्यतिरकाधुविधानं(१) निधितं तावदष्यक्तथनुगतेत्यर्थः(२) । aa. तसहव्यक्तेत्वा- दीनां(३) निरा तः। ‘anfa’fa—arataaatiaar अगुवित्यर्थः। तेन तावदु- उथक्तप्रन्यतमत्वनिरासः। 'विशेषेति,-भगरृहीतान्वयव्यतिरेकन्यक्तिव्याव््तत्य्थः | aa age) गदीतान्वयव्यतिरेकमातरच्ु्तितया 2(५)जत्यादिकमगुर उपस्थितं, तवा तदवच्छेदेनैद(ण) देतुताप्रहो, न धूमत्वावच्छेदैनेति सूचितम्‌ । रूपान्तरे'त्यन्तरपदं स्पष्टत्वाथम्‌ (६) | | 'खाधव्रप्रतिसन्धानाद्री'ति-धूमत्ववहित्वयोजन्यत्वजनकत्वा(७) वच्छेदकत्वे लाघत्रमित्याकारकलाघवज्ञानावीत्यर्थः.८) | तेन यदा तादशलाघवानवतारस्तदा तसट्ग्यक्तित्वावच्देनेव देतताध्रड इति सूचितम्‌ आदिना साधारणकारणता- प्राहकान्तरपरिग्रहः। सामान्यतः वहित्व(६) धूमत्वायवच्छेदेन ‘a? काय्य कारणभावम्‌। परिच्छिनत्ति विष्यीकरोति। 'अन्वयव्यतिरेका'विति- विशेषाणामित्यनुषज्यते। ‘ata’ उक्तसहकारिवशात्‌ सामान्यतः कारणताग्राह - कत्वेनेव । श्रामाणिको, प्रमाणसिद्धो | नु वहि विनापि धूमा भविष्यतीति व्यभिचारसन्दे्दशायां कथं धूमत्वा- वच्वैरेन वहिजन्यल्वप्रह्‌ इत्यत. आह ‘neasata | 'छाघवक्ञानादी'व्यादिना तक- घरितायास्ताद्रशक्रा््यकारणभावव्राहकसामग्रचाः after: | aay तर्कधरितताशश- सामप्रीविशिष्टाघवन्ञानाभाववििणएव्यभिचारज्ञानं ताद्रशबव्यािक्ञाने,.त)प्रतिबन्धक्षम्‌ | aa दव(थ) यत्र [यदात्र ar तादशक्रारणताग्राहकसामप्री. वा नास्ति, (१) “अन्वयाद्यनुविधानम्‌ः इति पाठान्तरम्‌ | (२) (तावत्‌स्वनुः इति पाठान्तरम्‌| (३) (तद्ग्यक्तित्वादि' इति पाटन्तरम्‌ | , (४) क्वचित्‌ भयदाः इति ‘sofa’ मिव्यनन्तरमेवः दश्यते । (५) Sameer fear (जात्यादिकम्‌' इति पाठान्तरम्‌ | (६) स्पष्टार्थम्‌ः इति पाटरन्तरम्‌ | (७) (जनक्रताः इति पाठान्तरम्‌ | (८) स्ञानमित्यथः' इति पाठान्तरम्‌ | (९) Safe’ इति पाटान्तरम्‌। (ण) (तदुवच्छेदेनेव हेतुताग्रहः इत्यघ्य ताशव जात्याचयव च्छिन्नका्यंतानिरूपित- कारणताप्रह इत्यथः | ' (त) ‘aemearfiara’ इति निस्त कार््यकारणभावग्रहात्मकभ्यासित्तान इत्यथः, एतच काय्यंकारणभावग्र दस्येव प्रागुक्तव्यात्तिविपयकत्वाभिग्रायेण | ॥ (थ) “अत एव तादशसामप्री वि शिष्टलाववज्ञानह्य उत्तेजकर्तथा निवेशेन कटिपित- प्रतिकन्थकत्वाद्रव। ; yan aeafarararcit भनुमानखण्डे aqraataaarasiq सामानयन्यमिवारशङ्कवस्त्रयनयापिषी प्रतिरोधः । ` भत पव तकस्य(१) न॒ वैफदयम्‌ । ताद्रशोत्तेजक (२) सम्पादकतया भ्यािग्राहकत्वादिति भाव्ः। भ्यभिचारनिणये उक्तलाघवाद्यनु(३) सन्धानेऽपि व्याप्ेरग्रहादाह (४) (शङ्कायाः इति । नन्वेवं व्यभिचारक्षानत्वेन कथमेका(द्‌) विरोधितेति चेत्‌ सामान्यन्यमि- घारानिणेयघरित-ताद्रशसामध्रीविशिणए्टाघवक्षानाभावविशिणएन्यभिचारक्ञानत्वेनेद( ५ ) संशयनिश्वयसाधारणेन विरोधित्वात्‌ । व्यभिचारनिणयकाङे च व्यभिचारानिणेय- रपविशेषणाभाषेन(घ) ताद्रशविरिएटकाघवज्ञानाभावेन प्रतिबन्धकतावच्तेदकसरूप- सम्भवादिति | दोधि तः भरे तु धूमत्वावच्छिन्नस्य वह्यजन्यत्वेन जन्यत्विशिष्टस्य यथाथतबहय- समवषदहिताजन्यत्वस्य गव्यतिरेक ववापादनीयः। तश्चोक्तन्यायेन तादशवहियुक्त- कारणकलापजन्परत्वग्रदेण तदुव्यतिरेकजन्यत्वशङ्कानिरासात्‌ बहिविरदेऽपि निरतिशय- स्यैव ताद्रशसमूहस्य धूमरज्ञनकत्वसन्देहस्य च तथाविधाद्धूमानुतूपाददशेनेनवायोगात्‌ ताद्रशस्थैव क्वचिद्‌ afe कवचिश्चेतरदासा्य जनकत्वसम्भावनायाश्च क्वचिद्‌ धूभायुतूपादप्योजकत्वेनावधुतस्य वहिविरहस्यैव तथाविधसमूहससवे धूमाचुत्‌- पत्तिषामान्यं प्रति लाववात्‌ प्रथोजकत्वनि्णयेनापनयान्मनसैव सुग्रहम्‌ । ‘ae? वहिक्तमवहितस्योपादानम्‌। अत्र च नियमग्यवच्तेद्यस्य बवह्ृचसमवबहितानुपादानस्य प्रयोज तदजन्यत्वज्ञने quien वहिसमवदहितोपादानस्य वा प्रयोजके तत्र क a कमि प नायि PTE, —— ee 11 1 —— ष ए re ry Tes eS 1 वि ee (१) भन तकंस्यः इति पाठान्तरम्‌ । (२) (तादशोत्तजकः्व' इति पाठान्तरम्‌ | (१) लषवानुषन्धानेऽपिः इति पाटन्तरम्‌ | (४) "्याप्तरप्रहादत आह" इति पाठान्तरम्‌ । (५) अआदशविरोषरे ‘aa’ शाब्दो नास्ति | (द) व्यभिचारनिणयदश्ायां राधचाद्यनुसन्धाने सत्यपि व्यापिग्रहामाषोपपादनाय छाघवक्तानसुत्तेनकतयानुपादाय केवन्यभिचारनिणंयत्वेन प्रतिबन्धकत्वान्तरस्यापि कल्पनोयत्वा- दिति भाषः | ति (a) पतच व्यभिचारनिर्णयकाले कराघवत्तानसत्वदश्ार्यां, तदसत्वदक्षायान्तु विक्ञेषणाभावकवदु विक्ेष्याभायेनापि प्रसिबन्धकतावच्छेदकरूपसम्भवो बोध्यः | तक्प्रकरणम्‌ ५६९ दोधितिपकाशः ये तु धूतल्वावच्छिन्नमेव पक्तीरृत्योक्ततर्कावतारं बणयन्ति, तन्मतमाह ;- ‘aqt त्विति । वहयजन्यत्वेन' भआपादकेन । मप्र (तञ्चेत्यत्र तत्पदेन धूमत्वा- ब्रच्ते2ेन(१) वहयसथवदिताजन्यत्वस्य परामशाथ(न) तदैव विशेष्यीर्‌त्य दशंयति(२) ज्न्यत्वविशिष्टस्ये'ति.प) । 'यथाश्रुते'त्यनेन(२) केषा्चिष् faafaaea agaafza- सामश्रचजन्यत्व(छ)रूपस्य निरासः(क) । ` ‘ay’ धूमत्वाधच्छिक्ने बह्यसमवहिताजन्यत्वश्च । (मनसैव सुप्र" मित्यग्नि- मेणान्वयः। "उक्तन्यायेन शहुताशनरासमादिपदाथंसाथस्ये(५)'त्याद्यक्तन्यायेन | सम्बन्धान्तरेण. वहिग्ुक्तक्रारणक्रलापजन्यत्व (६ै)ग्रहेऽपि केना पि(७) सम्बन्धेन बहि- भ्यतिरेकजन्यत्व(ब)ङ्का सम्भवतीत्यतः 'तादशवहियुक्ते ति, तेन सम्बन्धेन afg- qa: | (तदुभ्यतिरेके'ति बहिःयतिरेकत्यथेः । तावता अहरेव भविष्यती'ति शङ्का, “अदेतुक एव वोत्‌पतस्यत' इति शङ्का(८)च निराङृता | क्वचिद्‌ वहि विनापि मविष्प्रतीति net च gar मवति, वहेरन्यथासिद्ध- सन्निधिङ्त्व(€)शङ्या, fasta जनकरत्वशङ्कपा च । amit निरस्यति 'वहि- विरहेऽपी'त्यादिना। निरतिशयस्यः सहकाय्रन्तरशुन्यस्य | 'तादृशसमूहस्य व हेशुन्या(१०)द्न्धनादिसमूहस्य | (तथावरिधात्‌' वहिश्रुन्यताद्रशसमूहात्‌५ "सन्देहस्य सखायागा'दित्यन्वयः | ee ए ae ` (१) अदशविरोध भ्धूमत्वावच्छेदेनः इति नास्ति। (२) निर्दिशति. इति क्वचित्‌ पाठः| (3) ध्यथाश्रुतेनः इति क्वचित्‌ पाटः । (४) (जन्यत्वस्य इति पाटान्तरम्‌ | (५) ‘anlage इति क्वचित्‌ पाठः । (६) श्रयोज्य्यग्रदेऽपि' इति क्वचित्‌ पाठः | (9) केनचित्रूष्ति क्रचित्‌ पाठः| (८) शङ्कापि'इति क्वचित्‌ पाटः 1 (९) (सन्निधिः इत्यत्र (सम्बन्धि' इति क्वचित्‌ पाठः| (१०) पुस्तक्रविदोपर षवह्ियुन्येति नास्ति | (न) तत्पदेन पूर्वोपल्थितिविशेष्यस्येव परामक्षंनियमादिति ara: | (प) अनेन विशेषणेन अजन्ये व्यभिचारो वारितः | (फ) न च प्रकृते ताहरवहयसमवदिताजन्यत्वनग्प्रतिरेकल्य आपाथत्वे नान्तरीयकव हिक ध्यभिवार इति वाच्यम्‌ , पएततकषपेऽमि - पूववत्‌ वहूुयसमवध।(नकारोनथावत्‌ क्रारणकटवरूप- पारिभाषिकजन्यत्व विवक्षणेन ताहदाघ्येवर जन्यस्वस्य विज्ञेपणश्रिवया उपन्यासाष्‌ | (ब) “वहिग्यतिरेकजन्यत्वेव्यस्य वहुग्यतिरेको यत्र॒ तजन्द्रट्वमिति व्युकूः वहुवसमवहितजन्यत्वमित्यधः sain "वद्धिभ्यतिरकेत्यथः हस्यन्राप्येश्रम्‌ । 1१ 1 भवुप्रययो वा । 8०० तत्वविन्तामणौ अनुमानखण्डे द्वितीयां निरस्यति (ताद्रशस्यैवे'त्यादिना(१)। (तादृशस्यैव अआद्रन्धनादिः समूडस्यैव | जनकत्व(२) सम्भावनायाः धूमजनकत्वसम्भावनायाः ; अपनया'दित्य- प्रिमेणान्वयः। कारणान्तरव्यतिरेकेण धूमायुत्पत्तिमत्यपि afgada व्यभिचाराद्‌ वहिविरहस्य ततप्रयोजकत्वं न घटत इत्याह (तथाविधसमरूहसस' इति । लाघवादिति, प्रयोजकान्तरकल्यने कारणान्तर्कत्यनागोरवादिति भावः। तदुपादानपटेन वहथसमवदहिताजन्यत्वनिणयं प्रतिपादयित्‌ प्रथमत (३)९्व तथा(म) व्याचष्टे वहेर्वहिसमवहितस्ये'ति। aaa तु वहेनियमत उपादानेन वहि भिन्नाचुपादानं aed, तच्च न विवक्तिताथप्रतिपादकं(४) वाधितञचेति(म) ara: | 'नियमत्यवच्तेदयस्य' नियमाधीनव्यवचस्ेदबोधविवयस्य निय्मदलभ्यस्येति यावत्‌ | यथाश्रुते वह्यक्तमवरहितोपादानस्यवर निग्रमत्यवच्तेद्यत्वादसङतेः। (५)उपादानें नियमतः कथं कु्यादिति-कथमित्यनेन व्यवच्कैयस्य नियमदभ्यस्येत्यथे इति तु कथित्‌ । तदजन्यत्वज्ञाने' यहय्समदरहिताजन्यत्वनिश्चये | ag तदुपादानमेव शङ्ाप्रतिबन्धक्मित्यत उपादानपदाथंस्य शद्काप्रतिबन्धक्त्वं छभ्यते, न तु नियमपदाथश्य, तथा च तच्छक्यसम्बन्धोपदशनमप्रृतमत आह्‌ "परम्परये'ति। वहव्रसमत्रहिताजन्धल्यनिणयाधीनतक्घप्रवरस्या वहिजन्यत्वग्रहे सति बहिक्तमवहितोपादानमिति परम्परग्रेत्य्थः | "तत्र'तदरजन्यत्वनिणये । ‘araqzan’(é) तदुपाद्‌नमिति-प्रन्थस्य तात्पय्येमित्यथः | दीधितिः यत्त॒ अन्वयव्यतिरेक्राजुविधाचित्वज्ञानमेवर विरोषदशेनतया asian , तेव तकधरक्म्‌। तदिदमुक्तम्‌ ;—alz गृहीतान्वयत्यतिरकः देनु'मितीति। तन्न यादच्छिक्रस्य तदनुविधानस्य ॒व्यभिचारित्वान्नियतस्य चोक्तामेदसम्पाद्कत्वादिति बदन्ति। तच्चिन्त्यप्‌ | (१) (तादशस्येवेत्यादिना इति पाठो न सार्वत्तिकः। (२) (तथाविधजनकत्व इति क्वचित्‌ पाठः| (3) प्रथम तथाः इति पाटान्तसम्‌। (+) ‘say इति पाठान्तरम्‌ । (५) (नियमतस्तदुपादानःमिति "नियमत उपादानमिति च पाठान्तरम्‌ । (६) (तत्‌पय्यमिव्यादिः (तात्‌पय्येमिव्य्थ' इत्यन्तभागो न सार्वत्िकः fa भ (भ) ५तथे*ति तार शनिणंयार्थकतयेत्य्थः | Cay ‘aries धूमोहेशोन वहिमिन्नस्यादन्धनदेरप्युपादानादिति ara: | Te पपि रि ए | तक्रकरणम्‌ ६०१ दोधितिप्रकाशः "विशेषदशंनतया' बहचसमवहिताजन्यत्वस्य व्याप्य(१)दशौनतया(य) | 'शङ्ाप्रतिवन्धकम्‌" वह्यसमवहिताजन्यत्व(२) शङ्कापरतिबन्धकम्‌ । तदेष" भन्दरृयभ्यतिरेकानुविधायित्वमेव | तथा च धूमो यदि वहिजन्यो न स्यात्‌ दहयन्वय- व्यतिरेकानुविधायी न स्यादिति(३) तकंशरीरमिति ara: | अन्वयव्यतिरेकायुविधायित्वज्ञानस्य शङ्तिबन्धकत्वे मूलस्वरसमाहः- 'तदिदमुक्त'मिति। यज्जातीये(४ ` क्वचित्‌(५)यवन्वयग्यतिरेकाजुविधानं तदषच्छिन्ने तज्ञन्यत्वमिति व्यापिः। यदषच्तेरेन(५) यदन्वयग्यतिरेकानुविधानं(६) तदवच्द्न्ने * तज्ञन्यत्वमिति वा(७) उापिस्तक्षमूलम्‌ । तथा च धूमत्वं यदि वहिजन्यतावच्तेककं न स्पात्‌ , वहयन्वयग्यतिरेकानुविधायिबुसि वहचन्वयग्यतिरेकानुबिधायितावच्छेवक वा न स्यादित्यथपय्यव्रसाने प्रथमे दोषमाह, यादरच्क्तिकस्ये'ति,-- तजञातीय-यत्‌- किञ्चिद्ग्यक्तिनिष्ठस्येत्यर्थः । व्यभिचारित्वात्‌ पृथिवीत्वाधाक्रान्त-यत्‌किश्िद- व्यक्तावन्वयाद्यनुविधायपित्वस्य सस्वेऽपि पृथिव्रीत्वादेस्तजन्यतावच्वेदकत्वाभावेनं व्यभिचारात्‌ । द्वितीये चान्वयांशस्य वयर्थ्ात्‌ । निथतत्यतिरेकमानोपादाने च agd- समवहिताजन्यत्व पव पय्यवसानाद्‌(८)स्मदुक्तपक्ञाभेद्‌ इत्यत भह "नियतस्येति | aire मिति,- चिन्तावीजन्तु वहयसमवहिताजन्यत्वस्य धूमत्वावच्छेदेन निणये धूमो यदि वहविभ्यभिचारी स्यात्‌ वहचसमवदहिताजन्यत्वे सति जन्यो न स्यादिति aata व्यमिचारशङ्खानिराकरणे कायकारणभावध्राहकस्थैव(&) वैयथ्येम्‌ । किंञच(र) (१) ग्याप्यादिददनतयाः इति पाठान्तरम्‌ | 'व्याप्त्यादिदशनतयाः इत्यपि क्वचित्‌ पाठः| (२) बवहयसमवहिताजन्यत्यः इति पाठान्तरम्‌ । (३) स्यादित्येव इति क्वचित्‌ पाठः | (४) “अत यजञ्जातीये' इति क्वचित्‌ पाठः | (५) “यदवच्छेदावच्छेदेनः इति क्वचित्‌ पाठः| (£) ध्यदन्वय्राद्यनुः इति पाठान्तरम्‌| (७) क्वचित्‌ धयदबवच्छेदेनः इत्यनन्तरमेव ‘aay’ दश्यते । (८) (सानान्मदुक्तः इति क्वचित्‌ पाठः | (९) ननिवारणे काय्यकारणभावग्रहस्येवः इति पाटान्तरम्‌ | [1 म १, गणष eed = = ene (य) ‘sqreaasiana’fa प्राह्यभावन्याप्यदकश्ं नतवेत्यथः। प्राक्यामावद्तंनस्येव ag- व्याव्यदुक्नल्यापि प्रतिबन्धकत्वस्य कटप्त्वादिति ara: | , (A) "यजातीय, इत्यत्र afafa जातौ विक्षेषणम्‌ । (र) काय्यं कारणमावप्राहकस्तर्कोऽपि षह्विजन्यस्वनिश्रयं द्वारीकृत्य जमो यदि वहि. न्धमभिचारो स्यात्तदा वह्धिजन्यो न स्यादिति तर्कान्तरसम्पादक इति aggre तल्यापि व्यभिषीार- शङ्का निन्रति प्रत्युर्योगात्‌ कथं वयथ्यमित्याशङ्भयाह किद्ेष्यादि | ७६ (४, [ति । ee ee ee ny RD ope om in oe ॥= we | WL Pe ED ee on 0 ष्क ar 1 9 अ "1 ध द | ६०२ त्वचिन्तामणो भनुमानखण्डे जन्यशत्यस्य यथाश्ताथकत्वे नान्तरीयकवहिके व्यभिचारः | वहयततमव्रधान- कालीनेत्यादिविवक्तितार्थे च वहिपदस्य तत्तदुवहिपरतया तदुधटितस्य{ल)धूमत्वा- वच्त(१) देनानिणंयात्‌ नोक्ततक प्रत्र ्िरिति। दीधितिः केयिसु काय्येकारणमावग्रहानन्तरं म्यातिग्रहाय व्यधिक्ररणस्य जनकत्व- शङ्कनिरासार्थंमयं तकः। तथा च धूमो यदि सामानाधिक्ररण्यातिरिक्तपरत्यासस्या वहयजन्यत्वे सति सामानाधिक्ररण्यप्रत्याक्तत्या बहिज्न्यो न स्यात्‌ alana न स्यात्‌ ¦ भप्त्यासन्न्याजनक्गत्यात्‌ । ताद्रशाजन्यत्वश्च प्रत्यास्तयन्तरशालिवहि- संखेऽपि धूमानुतपाक्रादिना प्राह्यमिति। इदमेव च वाचोभङ्खचा परे परिष्कुवन्ति,ः-धूमो यदि वहयनधिशृरणदेशानुत्‌प्तिकत्वे सति वहयधिकरणदेशोत्‌- Ghent न स्यात्‌ जन्यो न स्यात्‌ । ताद्रशाचुतपत्तिक्त्वप्रहश्च धूमानुतपत्ति प्रति वहिसम्बम्धाभावस्य प्रयोजकत्वे प्राह्ये उपरस्थितत्वालाधवाच्च तादशसम्बन्धाभ।वस्यैव तथात्वाबधारणादिति agia afar दोधितिप्रकाशः ‘sartanera’fa,—yar यदि वहिऽयसिचारी(व) स्यात्‌ सामानाधिक्ररण्य- प्रत्यासरा(श) वहि तन्यो न स्पादिति-व्यातिग्राहकतरकादतारायेत्यशः | (्यधिक्ररणस्य जनक्रत्वशङकति,- उयधिक्ररणस्य जनकत्वपय्यंवसायिनी या शङ्का सामानाधिकरण्य परत्यासरया बहिज्न्यस्वामाषशङ्का तत्निरास्थमित्यर्थः | यथाश्रुतमूलमनुरष्यापादक पव सत्यन्तं निन्तिप्याह (“तथा च धूमो धति । अत्रापि निष्कर्षे भापायक्रोरिप्रतियोगिविरशेषणमेव सत्यन्तं बोध्यम्‌| स्थभ्यधिकृरणवहिजन्ये(र) वहिरूपादो व्यभिचारवारणाय सत्यन्तम्‌ । धूमस्यापि सीमानाधिक्ररण्यातिरिक्तप्रस्यासस्या स्वावयवज्ञन्यत्वात्‌ तन्नाप्र(२)सिद्धिरतो वबहिपदम्‌ । घटादौ ्यभिचारवारणाय arama दहति | (२) ूमत्वावच्छिन्नेऽनिणभात्‌? इति क्वचित्‌ पाटः । (२) “eae २) (श्वन्यधिकृरणजन्येः शति क्वचित्‌ पाठः। (३) (अंशाविद्धिरिति पाठान्तरम्‌| क्वचित्‌ ‘ae ष्पद 'मित्येतन्माल्े वत्तते | (७) ‘agaféaea’fa तत्तदुषह्धिधटितल्य वहयसमवघानकाणीननिरक्तपूवं-यावत्‌- wrenpercdeay: | ts (a) afgeaftardtera क्षंयोगेनेति योजनीयम्‌ | (श) 'सामानाविकरण्यप्रस्यासचस्येति तदुषदकसंयोगेनेत्यर्थः। तकप्रकर्णत्‌ ६०१४ तक्षेमूलग्याप्तावप्रयोजकत्वं निरस्यति- भप्रत्यासन्स्ये!ति। प्ते सत्यन्तस्य प्रमितवेवोक्तन्यायेन विशेष्याभाव(ष)सिद्धिरिति तत्‌ साधयति-'तादशाज्ञन्य- व्वश्चे'ति। श्रतव्यासच्यन्तरे'ति,- संयुक्तसंयोगादिप्रत्यासस्या बहिस्वेऽपीत्यथेः। age तादशाजन्यत्वग्रहस्य परत्यत्ततः(१) सम्भवेऽपि धूमत्वावच्छेदेन तदसम्भवात्‌ तन्निणंयाथमिदमुक्तमिति aq) 'धूभायुतूपादादिने'तिः--भादिना लाघवादि- परिग्रहः। दमेव चे'ति,-धूमानुदपत्ति प्रति वहिसम्बन्धामावस्येत्यादिषक्ष्य- माणप्रन्थपर्यालोचनेन HARMAN तकप्रवृसेख्भयश्रापि तुव्यत्यादिहि भावः। ववाचोभङ्या' अशम्देन(२)। "परिष्ुतरन्ती'ति, तत्र॒ षहिजन्यत्वादैः gay mica, भत्र तु तद१(र)वेरोन लाघवादिति भाषः | भत्रापि aga बहश्नधिकरणदेशानुतपत्तिकत्वप्रहस्य प्रल्थक्षतः सम्भवेऽपि धूपत्वावच्छैदेन तदसम्भवात्‌(स) तदथमाह ;- तःद्र(४)शायुत्‌पलिकत्वे'ति | 'वहिसम्बन्धाभावस्ये'ति,-- वहेः कारणत्वग्रहात्‌ ततस्तम्ब(ह)न्धाभावप्रयुक्ताऽदश्यं धूमायुत्पततिरघराह्या। तत्र॒ सम्बन्धान्तरस्य अनुपस्थितत्वाहु गोरषाश्च संग्रोगात्मकसम्बन्धाभावस्यैष ततुप्रयोजकत्वं HTT शत्यथेः | ताद्रशसम्बन्धाभवस्यैव' सामानाधिक्ररण्यधरकसंयोगातकतत्‌सम्बन्धाभाष- स्यैव । ‘aurea प्रयोजकत्वम्‌ । तञ्चिन्त्य'मिति,--चिन्तावीजञ्च(५) ;- धूभत्वावच्छेदेन प्रथमत पव तथा(ज्ञप्रदे धूमो यदि वहिव्यभिचारी स्यात्‌ सामानाधिक्करण्यातिरिक्तप्रत्यासस्या दहयजन्यत्वे सति बहिजन्यो न स्यात्‌(६), (१) श्रवयक्षत्वसम्भवेऽपि' इति पाठान्तरम्‌ । (२) स्वस्वशब्देन' इति. पाठान्तरम्‌ । क्वचिच 'वाचोमङ्खवया अशब्देन हइत्यशा एव नास्ति| (३) (तदनिदछ्रोनः इति पाठान्तरम्‌| (+) (तादशदेशानुत्‌पत्तिकःवेतिः इति पाठान्तरम्‌, अतो दीधितावपि तथा । (५) 'वीजन्तुः इति पाठान्तरम्‌| (६) कचित्‌ वहिजन्यो न स्या'दिर्यत्र ‘afgaey इव्येतन्मा्त, aaa a स्यादिति वाः gaa परप्ष्रवाक्यस्थटे वान स्यादितिः इति पाठान्तरम्‌| (प) '“विशेपणवत्त्वेनोपल्थिते विशिष्टाभावदुद्धेविशेप्याभावावछम्बित्वादिति प्रागुक्त युक्तरित्थथः । (स) (तदसम्भवा"दिति-तादशानुषपततिकत्वप्रहासम्भवादित्यथंः | (ह) कारणप्तम्बन्धाभावस्य कार्य्यानुत्पत्ति प्रयोजकतया तथात्वभवतेयम्‌ | (क्ष) (तथः प्रह" इति सामानाधिकरण्या तिरिक्तप्रत्या सत्या बहूव जन्यत्वल्य वहूयनधि- करणदेश्ानुस्‌ पत्तिकत्वप्य च ग्रह इत्यथः | ६०४ त्वचिन्तामणौ भनुमानखण्डे धहयनधिकरणदेशानुत्पत्तिक्त्वे सति जन्यो न स्थादिति वा ‘agua व्यापिग्रहसम्भवात्‌ सामानाधिक्ररण्यप्रत्यासस्या वहिजन्यत्वग्रहस्य बहयधिकरण- देशोत्पत्तिकत्वप्रहस्य च वैयर्थ्यम्‌ । प्रथमे च धूमविशेषस्य qa सामान्यग्यभिचारानिणंयादिरूपसहकारि. वशाल्लाघवप्रतिसन्धानादिवशाञ्च(१) धूमत्वावच्छेदेन तादशजन्यत्वग्रदे च यथाश्रुतमेवास्तु, किं सामानाधिकरण्यप्रत्यासत्तिनिवेशेन, सामान्यव्यभिचारशङायां तकस्योत्तेजककोरिप्रवेशेनैव उपयोगितायाः स्वयमप्य(२)वग्याश्रयणीयत्वादिष्ि। दीधितिः मिश्रास्तु परं प्रति व्याप्ि्रहोपाये प्रदशनीये(२) व्यभिचारशङ्घानिरास- हैतुर्वेनोपदर्धिंते तके मूलशेथिव्यादिशङ्कोहभावकं तं प्रति व्याघातोऽयमुपदभ्यैे ; मेवं शङ्किष्ठाः । तथा सति तत्तत्काय्याधितग्रा तत्र तत्न कारणे तवेव प्रवृत्तयो व्याहन्येरन्‌ | यदाह ;- नहि सम्भवति,-- स्वयं दहयादिकमिती'ति are: | दीधिततिप्रकाशः परः चार्वागम्‌ । ध्यभिचारशङ्कानिरासहेतत्वेन' तकान्तसेत्थापनद्रारा उत्तेजकबिधया at व्यमिचारशङ्कानिरासदहेतुल्वेन । ‘an’ वह्निजन्यत्वग्राहकतङक | भूके'ति,-ग तकस्य ge व्यापिः । आदिना इएापत्तिरङ्कापरिग्रहः । ‘a’ परम्‌(्) व्याधातोपदशीनमेव्राद,--"मेव'मिति | तत्र(भा)प्रन्थस्प्ररसं agiafa.—‘aaiz’- त्यादिना । श्राहुरिति,--उपादनपदर्प्र यथाश्च॒ताथकत्वरक्षणमेव प्रकषंः | नचैवमपि प्रतिबन्धकृपदस्य यथाश्रुतार्थबाधात्‌(र) शङ्कापरतिबन्धक्रं aga लि्गमित्य्थो वाच्यः, am a सेवा)सङ्कतिरिति वाच्यम्‌ ; शङ्कायां न नियतोपादानं नियतोपद्नि चन gel मूले प्रतिबन्धक्रत्वविवरणेनव यथष्रताथैत्यागस्य स्वह स्तितत्वादिति(४) | ge "कन "आ, ee 6 = नहित ==» => == 1 9. बीम मी SR a er ES (१) 'सहकारिलाघवप्रतिसन्धानादिवशात्‌' इति पाठान्तरम्‌ । (२) स्वयमप्या भयणीयत्वा"दिति पाठान्तरम्‌ | (२) प्रददयमानिः इति पाठान्तरम्‌ | (४) सस्वीङृत- त्वादिति शति पाठान्तरम्‌ | (भ) "पर'रितिप्रागुपदरशितं चार्वाकमित्यथः। (आ) 'तषेति agra सत्ते प्र्त्तेरनुपपत्ता चित्यथेः | (इ) "बाधादिति saat: agt प्रति प्रतिबन्धकत्वायोगादिति ana: | (१) 'सेवासङ्ति'रिति,-प्रतिबन्धकपदत्य यथाश्ुतार्थकत्वव्याधातरूपापकप इत्यथ: | तकप्रकरणम्‌ ६०५ तखचिन्तार्माणः नचेताद्रशतर्काबतारो भूयोद शनं विनेति (१) भूयोदशंनादरः(उ)। न तु सद) स्वत शव प्रधोजकः(ॐ)। अत cay) तदाहितसंस्कारो न मानान्तरम्‌ , तक्षंस्य भप्रतात्वात्‌। aa प्रत्यक्त(२)ग्यािज्ञाने देतुः। तदभावेऽपि(४)शब्दानुमानाभ्यां तद्प्रहतं(५) | दीधितिः तशचे'ति,--तत्‌' व्यभिचारादशनं, व्यभिचारक्ानसामान्याभावः। योभ्य- , तादिसन्देहेऽपि शञदडादिना भथनिश्चयात्‌ । ‘aq’ तकरंस्वरूप(६)भिति केचित्‌। दीधितिप्रकाशः तत्पदस्य सहचारज्ञानपरामशंकत्वे शाब्दादिऽ्थािबोधेऽपि पदरार्थोप- स्थित्यादिविधया सहचारक्ञानस्य हेतुत्वात्‌ तदभायेऽपीःति 9) gearazgta- रतस्तदर्थमाद,ः-भ्यभिनचारदरन'(८)मिति। दशेनपदस्य(६) निश्चयमात्रपरत्वे तथैवा(१०)सङ््‌तिरतो “व्यभिचारज्ञानसामान्ये'ति। व्यभिचारज्ञानसामान्याभावस्य णान्द्‌ादवहेतुत्वं दशयति,--योग्यताङ्नो'ति | आदिना anagitag: | शाब्दादिनेःत्यादिना अनुमानपरिग्रहः। नपंसक्रनिदशाथ (१) '्विनेवेतिः इति पाटान्तैरम्‌ | (२) प्स्तक्रविशेपर (सः इति नास्ति। (२) ‘oqreacaa’ इति पाठान्तरम्‌ । (४) अत्र तेन विनापि इति पटान्तरम्‌। तन्मते दीधितिप्रकादोऽपि (तदभावरेऽपीःत्यत्र (तेन विनापीति पाटो वोध्यः | (५) Searle ग्रहात्‌" इति पाठान्तरम्‌ | (६) (स्वरूषमित्यपि' इति पाटान्तरम्‌ | (७) (तदभावेऽपि शब्दानुमानाभ्यामितिः इति पाटन्तरभ्‌ | (८) व्व्यभिचारादरनेतिः ति पाटान्तरम्‌ 4 (९) “्यभिचारददानपरदस्यः इति पाठान्तरम्‌| (१०) 'सवेति' पाटान्तरम्‌ | ww a es. । णी ee eee , 9० ती ५, (3) एतेन भूयोदश्ञंनस्य व्यापिप्राहकता प्रबा दमङ्गकशड्धा निरस्ता । (ऊ) ‘a इति भूयःसहवचारग्रह इत्यः । स्वत cal तक॑मद्रारीद्व्येतरतयर्ः | (ऋ) (अत एवेःति तकंमद्रारीङृल्य भूयःसष्ट्चारग्रहत्य जव्यािग्रहप्रयो जकत्वाभा वदेवेत्यथ : ! तयाहि aa द्वा सेह्त्येव तत्य व्यासिष्रहोपथो गित्वे amfaaca संह्कारस्य व्याप्िग्रहजनकता्यां मानाभावेन न तत्र प्रमागान्तरहवापत्तिः, ‘aza हि प्रमाणान्तर'मित्यष्दिना वक्ष्यमाण. पराम्ंग्रन्थेन वदष्यमागघ्य यथोक्तप्र मा जनकत्वचटितस्यापादकल्य ताद्कसस्कार विरहादिति भावः| go! वस्वविन्तामणो agarreace 'हकूपपिति। aser च अ्यभिषरिणदहितुत्वमित्यस्वरतं सुचयति,(९)- केचिदि'ति। तच्वचिन्तार्माणः नु सहवारषरशंन-व्यभिचारादशेनवहु वयभिचारशङाविरहायु(२)कूलतकयो- कल्लानं(३) व्थभिचारिसाधारणमिति न ततोऽपि() व्याप्तिनिश्चय इति चेन्न, स्वर्प- (५)सतोरेव तयो्थापिग्राहकत्वात्‌। ससकात्‌ व्याप्तिप्रमा, तद्ा(स्‌)भासाचदप्रमा; विशेष्दशेनसव्यत्व(सव्यव्वाभ्यां पुरषन्ञानमिव | द्धिः ननु वस्तुतो eiaawa तरक्राभासात्‌ प्रमाभ्रमयोरुत्पादाचुतपादाभ्यां श्यभिचार इयत आह,-"विशेषदशंने'ति। तथा च यथा तस्य बोध्यतदभाववषु- विषयकट्वे सत्यत्वासत्यत्वे तथा तक्रस्यापीति । ax च सत्यत्वादिसम्पादके धर्मिणो बोध्यादिमच्वे बोध्यादिमद्धमिसनल्निकप वा ara. लाघवात्‌ , तकस्य व्यभिचरेणादेतुतायाः स्वयमेव दरितत्वाश्च | | दीधितिप्रकाशः घस्तुतः' बस्तुगव्या । नतर्काभासा'दिति,- धूमो . यदि वहिभ्यभिचारी स्याद्‌ xed न स्यादित्याक्ारादित्यथंः। व्यभिचारः इति,--ससकष्य प्रमायां व्यतिरेकभ्यभिचारः, जससफस्य Ba अन्वयन्यभिचार शत्यथः। ‘ae’ विशेष- द्शेनस्य | शोध्यं पुदषत्वादि । तथा च पुरुषत्वविरेष(ल्‌) इशेनस्य सत्यत्वं पुरषरत्ववद्विशेप्यकत्वम्‌ , असत्यत्वश्च पुरुषत्वाभाववद्विशेप्यकत्वम्‌ , तेन दण्डादो करादिश्रमात्मकरस्य (दः) पुरुषत्वविरोषदशंनस्य पुरुपत्ववद्विशेष्यकृस्य सत्यत्वं यथा, तथा व्यािमहूविरेष्यकत्वं ater सत्यत्वम्‌ , तच्दुन्यविशेष्प्रकत्वश्चासंत्यत्व- मित्युक्ततकमासोऽपि aan caf भावः | | ^ कि 1 त wee 4 (१) (दश्यतिः' इति पाठान्तरम्‌। (२) शशङ्कानिवृत्यनु" इति पाठान्तरम्‌| (३) (तकयोरपि ज्ञानम्‌" इति पाटठान्तरम्‌। (४) अपिः शब्दो न ada (५) स्वरूपत एवः इति पाठान्तरम्‌ | (ऋ) तद्राभासादित्यत्र ततपदं तकमाघ्रपरम्‌ । सत्तकष्य , आभासत्वायोगाद | तेन तदाभासादित्यघ्य तर्काभाषादित्यथः। तदप्रमेति न्या्ठवप्रमेस्यथः | (द) पुर्पैत्वविशेषद्‌श् नस्य पुरुषत्वन्धाप्यदश्ञं नस्येत्यथंः | (ल) दण्डादावित्यादिः-करत्वादिना दण्डाद्यवगाहिज्ञानात्मकत्येत्यर्थः | € तकप्रकर्णम्‌ ६०७ ‘aa चः 'सत्तर्का'दित्यादिप्रन्थे a) 'सत्यत्वादी'त्यादिना असत्यत्व- परिप्रहः। बोध्यदीःत्यादिना बोष्याभावपरिधहः। यत्र gafae arash तच्ङगुन्ये(द) प्रमनुद्यादाह,--धमिणः इति । फलीभूतक्ञानविरोष्यस्येत्यर्थः। धवमप्रेऽपि | तथा च यत्र व्यािप्रमा प्रमात्वघ्ररकविरोष्यतासम्बन्धेन तत्र cari: व्यािमदिन्द्रियसक्षिक्र्षो aad सामनाधिक्ररण्यप्रत्यासच्या देतत्वं ग्राह्यमिति भावः | | बोध्यस्य व्याप्त्यादेरतीतत्वादिदशायां फे) ततप्रमायां तस्य हेतुत्वासम्भवा- ag, बोभ्यादिमद्धमींति। 'छाघवात्‌' उप्रा्षिमहुविशेष्यकतकत्वाधयपेन्तया व्य्ाप्त्यादै- ' छघुत्वात्‌। -संयोगाद्यन्यतमत्वरूपसक्निक्रषत्वस्य तकत्वापेक्षया न॒ राघवमतं भाद, तक्स्ये'ति। ‘saaara’fa—asa ग्याघातादिना सरतः सिदडधो() at शङ्ाविरहस्तः त्यर्थः | दीधितिः ay विपरीतक्ञानोत्तरप्रल्यत्ते तल्निवर्तक्रल्वेन fanagsiaer Racaq(en), तश्च तक स्थापीति चैत्‌ , wey तावद्रापाततस्तथा, तथाप्यन्यन क्लप्तप्रामाण्यादि- THARAT AT प्रामौण्याद्युपपत्तो न तस्यापि विशेषतः कारणत्वम्‌ , गोरवात्‌ | उक्तञ्च विशेषणज्ञानस्य पिरिणए्ञानकारणत्वमते स्तर विरेप्यसम्बद्धासग्बरद्विशेषण- mata प्रमाभ्रमप्रयोजक्रमिति वदन्ति | ( १) «6 “faa wa वाः इति पाठान्तरम्‌ | - ह [0 "क 1 । ए SO ee eee Oe On 7 _ 41 ११1) 1 ' । 1 ए) 1: . —— es. = = = ॥ 1) - ०७ ०७ _ छ कि = ow home - —_ = = [क . n =: bom = oe oe = = 45 Jeo, ea 1... (९) "तच्छरुन्ये । बोध्यद्युर्पे धरमणीत्यथः । प्रमानुदया fafa बोध्यप्रकारकयधायं- श्षानानुतवत्तरिव्यथंः । तद्वति ततूप्रकारकक्तानत्येव प्रमात्वादिति ara: | (ए) “अतीतत्वादी'त्यादिपदादुनागतत्वपरि ग्रहः । (तत प्रमाया" व्याप्त्यादिप्रमायाम्‌ | "तघ्यः व्याप्त्यादेः । देतुत्वासम्भवाःदिति,-अतीतानागतन्याप्त्यादहतुत्ताघटकनियतपूं धत्तित्वाभावादिति ara: | (at) विशेषदुर्शमत्वन तत्र हेतुल्वकल्पने तादश्षस्पल्य ब्यावत्तंकधमदकशशंनालछोक- समवधाना दविसाधारण्याभावेन तमसि वटादिषन्दृहोत्तरं व्याप्यदुकञनमन्तरेणापि भाषोकसंयोग- anearara सम्भवतो धटादिनिणंयस्य समुवपादेन भ्यमिषारप्रसङ्ग शतिं ध्येयम्‌ | gos तत्वचिन्तामणो भनुमानखण्डे दोधितिप्रकाशः (विपरोतक्ञाने'ति,-्रमस्तंशययोविपरीतक्ञानत्वेनानुगमः(भो) । ‘afrad- कत्वेन' विपरोतज्ञाननिवत्तेकत्वेन । तञ्च' विपरीतन्ञाननिवर्तकत्वश्च | व्यभिचारक्ञनोत्तरण्यासिप्रयक्ते ग्यभिचरक्ञाननिवत्तंकत्वेन ग्यासिरथाप्यदरशनस्य हेतुत्वं क्लृप्तमिति ग्भिचारशङ्कानिवत्तकत्वश्च तक्रस्यापीति तेन रूपेण तस्यापि हेतुत्वमित्यथंः। (पाततः इति,-विपरीतक्ञानाग्यवहितोत्तरत्वस्य तस्टूग्यक्तिविश्रमेण (१)तादशप्रत्यत्तनिणयत्वस्य चार्थसमनजव्रस्ततग्रा(२) कारय्यता- नवच्तेदकत्वादिति(ज)। भआटोकसंय्ोगादि -कुङूपघतसंयोगादिसाधारणस्य विरो- धित्वस्यैकस्यामावादिति च कश्ित्‌(३)। ‘aa’ ताद्रशदेतुत्वम्‌। (अन्यत्र ताद्रशव्रिपरीतक्ानायुत्तरपत्यक्ते। तत्रः षिपरोतक्ञानोत्तरपत्यन्ते(४)। तस्यापि विपरोतज्ञाननिवत्तकस्यापि । "विशेषतः विपरीतज्ञानोत्तरप्रमात्मक्षप्रत्यत्तं प्रति बिपरोतक्षाननिवतस्तकसत्यत्वादिना (५) | ननु(६) atanicd तावद्न्यतमत्वकूपं(अ)गोरवाद्‌ दुर्घयत्वाञ्च न जनकतावच्डेदकम्‌ । तथा च अन्यत्र Ha प्रामाण्याद्िप्रयोजक(9) किमत are, 'उक्तञ्चेति। 'विशेष्यसम्बद्धेःतिः--ताद्रश-(क) विशेष्यतासम्बन्धेन यत्र पुखवत्वप्रमा, तत्र स्यविपधोभूतपुरुषद्वाश्चवरत्वसस्बन्धेन पुरवत्वन्ञानम्‌। यत्र भ्रमरवधरक- विशेष्यतासम्बन्धेन पुर्यत्वभ्रमस्तत्र स्वविवप्रीमूत(ख) पुरुषत्वाभावाधयरत्वसम्बन्येन पुरुषत्वश्ञनमित्येबंहूपपत्यासया ताद्रशविशेषणज्ञानस्य (८) तादशप्रमाश्रमहेतत्वम्‌ OL । तेन यथाघ्रते पुरुषसम्बद्धपुरुषत्वन्ञानस्यः पुख्षभिन्नसम्बद्धपरषत्वज्ञानस्य च कवी रमर णी ee: ह eee ee (१) "विश्रान्तत्वेन' इति क्वचित्‌ पाठः । (२) अर्थेसमाजग्रस्ततया चः इति कचित्‌ ` ars: | (३) (आलोकेत्यादिः "कश्चि दित्यन्तः पाठो न सार्वलिकः | (४) "तत्न विपरीत- wader इति न सावेत्िक्म्‌ | (५) (निवत्तकलवादिनाः इति पाठान्तरम्‌ | (६) एकत्र (ननु इति नासि । (७) ध्रामाण्यप्रयोजक्रम्‌ः इति कचित्‌ पाठः | (o) “विशेषणज्ञानस्य ईत्यनन्तरं “कारणत्व पदात्‌ पूर्वपयन्तः पाठः पुस्तकविरोषे स्खजितो लक्ष्यते | (ओ) शघ्रमे'ति-अयथाथेनिश्चय इत्यथः | (अ) अनब्यवदहितोत्तरत्वसम्बन्धेन धिपरीतन्ञानवत्‌प्रत्यक्षनिणंयं प्रति विपरीतक्ञान- विरोधित्वेन हेतुत्वमिति रीत्या सम्बन्धमुद्रयाव्यवहितोत्तरत्वस्य निवेशे अभ्यवदहितोत्तरश्वस्यं ततटुध्यक्तिषिध्रान्तत्वप्रयुकरश्चषतिषिरहादोषपान्तरानुधावनम्‌ | (भा) seat यावन्तः सच्निकर्पाह्तावदृन्यतमत्वसूपमितयर्थ; | (इ) ताहशेति प्रमात्वघटकैत्यथः | | (होः, भत्र स्वविषयीभूतस्वं पुरषत्वांशे विष्तेषणम्‌ | तक्रकरणम्‌ं goa कारणत्दरपय्येवसने भग्यावत्तेकत्वादिषोषप्रसङ्खो न प्रसज्यते(उ) । स्वमते .प्रमात्व्रमत्वयोर्थवशसम्पन्नतया का्य्यतानवच्छेदकत्वादाह,- (2) वदन्ती'ति। तच्वविन्तामणिः भपरे तु यत्र ah व्याप्त्यनुभषो मलं, ax त्कान्तरापेन्ञा। यत्र तु व्याप्तिस्मरणं हेतुः(२), तत्र न ॒तर्कान्तरापेन्तेति नानवस्था(ॐ) । भस्ति च जात- माब्राणामिश्टानिष्टसाधनतनुमिति(२) देतुभ्धाषिस्मरणं तदानीं व्याप्त्यनुभावक्ाभावात्‌, तन्पूलानुभवपूला च भप्रेऽपि ग्या्षिस्मरणपरम्परेति(क्) | aa अनाविसिद्धकाय्यक्षारणभावविरो(ऋू)धादिमूलाः केचित्‌ ant इति, तन्न ; तत्र(छ)प्रमाणाचुयोगे ATH पव पय्येवसानात्‌। न च व्यापिप्रहान्यथानु- पपरयेव तकस्थ अनादिसिद्धव्यासिकत्वक्ञानमिति वाच्यम्‌ ; भनुपपत्तेरप्यनुमानत्थात्‌ | (१) पुस्तक विशेषे ‘one’ इति नास्ति । (२) स्स्मृतिमृलम्‌ः इति पाठान्तरम्‌ | (३) भमात्रस्येष्टसाधनत्वानुमितिः इति क्वचित्‌ । (४) (तत्र तत्रः इति क्वचित्‌ । ° (ङ) ‘savaq’ gfa—agd करोतीव्यथंः। wad सम्बद्धत्वं यदि समवायरूपसम्बनम्ध- प्रतियोगित्वं, तश्च पुरैषत्वाशे विशेषणम्‌ , तदा पुर्षसमब्रद्ध पुशषत्वज्षानल्य कारणुताकक्ष्वे अभ्यावत्तंकस्वम्‌ । पुरषभिन्नसम्बद्धपुरषत्वक्ञानल्य कारणत्वकषूपे त्वप्रसिद्धयादिः । यदि ष प्रभात्वभ्रमत्वधटकविशेष्यता विक्षेषाभ्यां यथाक्रमं सम्बद्धत्वं, ag wate विक्षेषणम्‌ , तदा समवायेन का््यंकारणभावाङ्धीकरे गोरम्‌ , प्रागुक्तसम्बन्धाञ्यां परुवत्वक्षानत्वमात्रेण कारणताकलपन एव waa) निरक्तसम्बन्धद्वयेन पुहवसम्बद्ध पुदवत्वक्ानत्वाध्यव श्‌ छिन्न. कारणत्वाङ्कोकारे पुनरणग्यावत्तंकत्वं गोरवञ्चेति सृधममीश्षणीयम्‌ | । (ॐ) अष्मिन्‌ मते व्यापेरनुमवं प्रत्येव ager हेतुत्वम्‌ , न तु oma: स्ति प्रत्यपि, तेन qaqy afaaca जातमात्रबारूकीयेष्टा निष्टसाधनतानुमि तिरेतुन्याधिक्षानल्य स््तिकूपत्वात्‌ तक विनाप्युतपत्तेनं व्यभिचार इति भावः | (ऋ) स्मरणपरम्परायास्तकंजन्यतावच्छेदकानाक्रान्ततया तकं विनेव तादशष्यासि- ह्मरणपरम्परा SIA भाषः | 4 (ऋ) काय्यंकारणमावो धूमो यदि वहिग्यभिवारी स्याद वहिजन्यो भ घ्वादि्याचि- वहिधूमाविग्यापिग्राहकतकं मूलम्‌ । विरोधश्च fauna यदि बुश्तान्यक्तदात्म्या स्यात्‌ बृश्षतादाल्स्या न ल्या दित्यादिरूपे वादुत्म्यादिना वृक्षिशपारिष्यातिप्राहके तक मूढम्‌ | os (५ | ६१० तस्वचिन्तामणो भनुमानखण्डे भन्ये तु विपन्ञवाधकतककदनौपाधिकत्वप्रह धव, तदधीनो व्यापिप्रह शति | तदपि न, ager ` अप्रमाणत्वात्‌ (द्द) । व्यमिचारादिशङ्खानिरासङद्वारा प्रत्य ललादि(१)सष्टकारी स शति चेन्न, अनवस्थाभयेन an विना व्याघाताह्‌ यत्र शङ्का विरहस्तत्र व्याप्तिग्रहे amet व्यभिचारात्‌ | दीधितिः ‘aa प्रमाणेति, इदमनादिसिद्धत्वन्ञानस्य प्रयोजकत्वमभिप्रेत्य, पराथाभि- प्रायेण वा । (अनुमानत्वात्‌' व्यापिग्रहाघीनप्रबृत्िकत्वात्‌ । भ्यभिचारशङ्ति,- हारेण च द्वारिणो(२) नान्यथासिद्धिरिति ara: | दीधितिपकाशः वस्तुगत्या भनादिसिद्धकाय्यकारणभावस्य शङ्कापनायकत्वे dale) प्रमाण- प्रश्नोऽसङ्त इत्यत आह--इद'मिति | शद्‌" तत्रेत्यादि (३)दषणम्‌ । श्रयोज्ञ- कत्वं" शाङ्काप्रतिवन्ध(४) प्रयोजकत्वम्‌ । स्वाथस्थले प्रमाणानु(५)योगस्यासम्भवात्‌ ‘aa प्राणाुयोग' इति प्रन्थस्वरसादाह--“परार्थे'ति। तथा च तत्र शङ्खप्रतिवन्धाय भनादिसिद्धकाय्यकारणभाव(६)श्रहमूलकत्वेन तर्कोपन्यासे ax अनादिसिद्धत्वे प्रमाणचुयोगो युञउयत प्पवेति भावः | परमते अनुपपक्तेरथापित्वादुभयमतसाधार- ण्याथेमाह--व्यापिग्रहाधीने'ति। व्यािग्रहस्यापेन्षणीयतायामेवानवस्थेति भावः। ननु व्यभिचारशङ्ानिरासस्यावभ्यापेन्षणीयन्वे(७) तेनेवान्यथासिद्धो विपन्ञ- धाधक्षस्तकेः कथं कारणमित्यत आह-!्वारेण चे'ति | | ` (४) आददीविरष “प्रत्यक्षादि इति arf} (२) द्वारेण द्वारिणो' इति क्वचित्‌ पाठः| (३) (तत्नेत्यादिनाः इति क्वचित्‌ पाठः| (४) प्रतिवन्षे प्रयोजकत्वम्‌ इति क्वचित्‌ पाठः| (५) «Seam अनुः इति पाठान्तरम्‌| (६) पुस्तकविशेषे ‘oe इति नास्ति । (७) ध्वदयमपेक्षणीयतया इति पाठान्तरम्‌ | (न्म चक © ~— —_— — Sc Aen ae ५० fs = — des eo क्य ° ow [भीमौ ew — 3 ee: (छ) तथा च तकंल्य प्रमाणविधया अनोपाधिकस्वप्रे tged न सम्भवतीति भावः । (ऋ) काभस्येव प्रमाणसापिक्षतया काय्यंकारणमावे Malad प्रमाणस्यानयेक्षणात्‌ तत्र प्रमाणप्रभो न सङ्गच्छत इति भावः | तकप्रकरणम्‌ ६११ तत्वचिन्तामणिः यत्त॒ योग्यानामुपाधीनां(२) योभ्यायुपलज्ध्या(२) भभावग्रहः, अयोग्यानान्तु साध्याभ्यापकत्वसाधनत्यापकत्व(वःसाधनादमभावग्रह इत्यनोपाधिक्षत्वं मनसा(३) घुप्रहमिति, तसुच्छम्‌ , अनुमानेन ततूसाधने भनवस्थानात्‌ , प्रमाणान्तरस्याभावात्‌ | ये च भनुकूलतकरं fata सहचारादिद्शेनमात्रेण व्यापिग्रहं षदन्ति ; तेषां पक्तेतरत्वस्य साध्यग्यापकत्व(४)साधनाव्यापकःत्वग्रहे भनुमानमाघ्रमुच्छिद्ेत | अनु- मानमाच्रोच्छेद्‌कत्वादेव पचतेतरत्वं(५)नोपाधिरिति चेत्‌ , भ्रान्तोऽसि, नहि aagqar- धित्वेन तस्य दोषत्वमाचक्ष्महे, किन्तु साध्यव्यापकत्वेन तदव्यतिरेकात्‌(फे) पत्ते साध्यग्यावसकतया, व्यापकव्यतिरके व्याप्यग्यतिरेकस्य वज्न(भ)रेपायमानत्वात्‌(६) | अपि च करवहिसंयोगः शक्तयतिरिक्तातीन्द्रियध्मसमवायी जनकत्वादित्यश्रा- THARCATA साधकम्‌ । तत्र व्याप्तस्य पक्चघमत्वे फिमप्रयोजक (७) नाम ? तस्मादु विपक्तवाधकतर्काभावान्न aa eating इत्यप्रयोजकत्वमिति | इति भीमदुगङ्गशोपाभ्यायविरचिते तत्वचिन्ताम णो अनुमानखण्डे तकप्रकरणं समाक्षम्‌ | दीधितिः ‘again? fa, अनिध्ितसाष्यपततके सर्वत्र सम्भवित्वात्‌ , पत्ते * साध्य- any अनुमान (र)वेय्यात्‌ | उपाधित्वनःस्वत्यभिचारेण (६)व्यभिचारोन्नायकत्वेन । (१) ‘avatar? शति पाठान्तरम्‌| (२) भ्योग्यानुपलम्भात्‌ इति पाठान्तरम्‌ । (३) पुस्तकविरेषे (मनसाः इति नास्ति। (४) अदशंविक्षेषे (साधनाव्यापकत्व इत्ययमदो नास्ति । (५) ‘asad नोपाधिरिति' इति पाठान्तरम्‌ | (६) ‘aweqate’ इति पाटः क्वचिद्‌ दृद्यते। क्वचिच्च "वञ्जलेपाचचः इति) (७) (किमप्रयोजकत्वम्‌' इति पाग्रान्तरम्‌ । (८) "वैफल्यात्‌" इति पाठान्तरम्‌ । (९) (साध्यव्यभिचारेणः इति क्वचित्‌ पाठः| Stn ies Peres णि ee a nee ee ee + Ce eee (ए) अप्र साध्यान्यापकत्व-साधनन्यापकत्वयोरेकत्तरल्य साधनाद्रित्यथंः । ate साधनेनेव साध्यव्यापकत्व सति साघनाभ्यापकत्वलक्षणोपाधित्वग्रहासम्मवेन हेतावनोपाधि- कस्वग्रहस्य सम्भवादुभयसाधनन्य व्यथंत्वादिति ध्येयम्‌ | (रे) “साध्यव्यापकत्येन तदुभ्यतिरेका'दिति साध्यन्यापकत्वेन निश्वीयभानल्य तस्य पक्षे व्यहिरेकनिश्वया दित्यर्थः | (ओ) तथाहि साध्यव्यापकम्यतिरेकनि्णंयस्थ साध्याभावभ्याप्यवत्तानिश्वयविधयेव प्रकृतसाध्यबुदखपनुसपादप्रयोजकल्वमिति AT: | ६१२ तस्वचिन्तामणो भनुमानग्ण्डे भनुमानमागोच्छेद्रकताक्षानमेव साध्यभ्यापकरताशरुद्धि विरनध्यादित्याशङ्कचा्टः- अपि चे"ति । कर वह्णी'ति, - परमतेनेदम्‌ | स्वमते त॒ वायादो स्पशादिना रूपादिसाधने शक्तचतिरिक्तविषशेषणा(र)प्र्ेपेण वा तद्‌ बोध्यम्‌| इति धीरघयुनाथशिरोमणिरूतायां दीधितो भनुमानखण्डे तकंप्रकरणं समाप्तम्‌ । दीधितिप्रकाशः qa साध्यनिश्चये सिषाधयिषाधीना यत्राचुमितिस्तन्न पन्तेतरत्स्य साध्या- ध्यापकत्वप्रहादन्चुपाधिकत्वसम्भवादयुमानमानरोच्केदो न(२)सम्भवतीत्यत भाष्- 'अनिधिते'ति। 'सम्भवित्वात्‌ः(३) साध्यव्यापकत्वप्रहस्य सम्भवषित्वात्‌(४) | ‘@auaifa’ fa(x), - अनिध्िता्थनिणयो(६)ऽबुमानफलम्‌ , पत्ते साध्यनिणंये(3) च तदमाबदित्यथैः | वञ्च मूले भनुमानपदं सफलायुमानपरमिति | उपाधित्वेनेत्यस्य यदि साध्यव्यापकत्वे सति साधन(ग्यापकत्वेनेत्यथः क्रियते, तदा *कित्वित्यादिना तेनेव (८)दृषणस्योक्तत्वादसङ्घतिरत आह -'स्वग्यभिचारणे"ति। “वयभिचारोन्नाय- कत्वेन' व्यभिचारानुमित्युपधायकत्वेन । पवश्चानुमानमान्नोच्तेदे व्यभिचारानुमिते- ` रप्युच्केदाह्‌ व्यभिचारानुमित्युपधायकन्यभिचारप्रतियो गित्वरूपेण उपाधित्वेन तस्य दोषत्वं नावक्ष्मदे इति मुलाथेः(€) । मूके च सभ्यज्यावस्तेकतयेत्यस्य साभ्यवत्ता- शानप्रतिबन्धकतया इत्यथः । 'विदन्ध्यादि'(१०)ति,- प्रतिक्कखुतक दिधयेति शेषः | शकतयप्रसिद्धच। स्वमते रतदनुमानासम्भवादाह (भो) - - परमतेनेदर'मिति। शदम्‌ अप्रयोजकमनुमानम्‌। स्वमतेऽपि शक्तिसाधक्राजुमान पवाप्रयोजकत्वमिति वृशोयति-“शक्त्यति रिक्तविशेषणाप्रत्ेपेण (११)वे'ति | 'तत्‌"भप्रयोजकमनमानम्‌(१२) | इति श्रीभवानन्दोये तस्वचिन्तामणि-दीधितिप्रकाशे भनुमानखण्डे तक्प्रकरणं समाप्तम्‌ | (१) ‘fasta’ इति पाठान्तरम्‌ । (२) श्रहान्नोपाधित्व सम्भवतीति पाठान्तरम्‌ | (३) ्रहसम्भवात्‌' इति पाठान्तरम्‌ | एतन्मते दीधितावपि स एव पाठः। (४) अत्रापि ‘amare पाठान्तरम्‌ । (५) ष्वेफस्यादिति' इति पाठान्तरम्‌ । (६) (निश्च इति पाठान्तरम्‌| (७) "निश्चये चः इति पाठान्तरम्‌ । (८) द्दुषकरत्वस्यः इति पाठान्तरम्‌ । (९) भूखर्थं इति भाव हति क्वचित्‌ are: | (१०) (निरन्ध्यादितिः इति पाठान्तरम्‌ । तदनुसारेण raat तन्मते स एव पाठ उन्नेयः। (११) 'विरोषणाप्रवेरेन' इति क्वचित्‌ | (१२) भअप्रयोजकानुमानः'मिति क॑वेचित्‌ | — ("यर . —_ tein tei Td (मरी (ओ) “एतवुनुमानासम्भवा'दिति- नेयायिकनये शक्तेरप्रसिद्धया तदतिरिक्तत्वषरितसाध्या- सिद्धेरिति भावः । gaara साध्याप्रसिद्धेरेवाप्रयोजकत्वं छवचमिति हदयम्‌ | अघ व्याप्ाङ्गगमप्रकरणं तत्वचिन्तामणिः उक्तव्यापिप्रकारेषु अन्योन्याभावगर्मेव व्यापिरनुमितिहेत॒र्छधवात्‌ । -अतो नाननुगमः। अथ व्याप्त्यनगभप्रकरणे दीधितिः उक्तव्याप्तीति प्रतियोग्सामानाधिक्रण्य(१)विशेषणविरदेण लाघवात्‌ | भथ संयोगाभावस्येव संयोगवदुभेदस्यापि देतु सामानाधिक्रण्यग्रदेऽप्यनुमितिदश॑नात्‌ तत्रापि azard निवेशनीयमिति क्व लाघवम्‌ 2 नन्वेवं प्रतियोगि(२)सामानाधिक्रण्या्यनुपस्थितो हेतुसमानाधिकरणाभाव- प्रतियोगितानवव्ठेदकत्वप्रहेऽप्यनुमितिने स्यात्‌ (क) | अथ व्याप्त्यनुगमप्रकरणे दीधितिपरकाशः प्रतियोग्यसामानाधिकरण्थ(र)विशेषणवविरहेणेत्येब(ख)पाटः। (तत्रापि' ag मितिहेतक्ञानविषये भन्योन्यामावधरितव्याप्ता्रपि । भपिना अत्यन्ताभावधरितव्याति- aqua: | ‘aa’ प्रतियोग्यसामानाधिक्रण्यम्‌(४) | Eee eee ee. ~ eee oo. श, = (१) श्रतियोग्यसामानाधिकरण्यादि' इति पाठान्तरम्‌ | (२) श्रतियोग्यसामानाधि इति पाठान्तरम्‌ । (३) श्रतियोग्यसमानाधिकरणत्वेति पाठान्तरम्‌ । (४) ग्प्रतिमोग्य- समानाधिकरणत्वःमिति पाठान्तरम्‌ । रणि ee eee । 7 | ऋतं (क) भमावज्ञानल्य प्रतियोगिक्ञानस्ाध्यतया प्रतियोगिसामानाधिकरण्यष्पप्रतियोगि- शानाभावेत प्रतियोगिसामानाधिकरण्याभावज्ञानघ्यासम्मवेन कारणगत्वाभिमततादशासाव- धटितष्यापिकशानस्य इतरामसम्भवादिति भावः | (ख) दतरण्यवच्छेदायेकेन एवशब्देन प्रतियोग्यनामानाधिकरण्यदिी' त्यादिशचष्दवटितल्य पाठस्य ध्यवच्छेदः । अन्योन्याभाषघटितलक्षणे भत्वन्ताभावषटितलक्षणघटकेषु तन्मात्र्येव विहोषणत्यामावादादिपदाथंसमन्वयासम्भवा दिति भावः । ६१४ तत्वचिन्तामणो भनुमानखण्डे aq’ प्रतियोग्यस्ामानाधिकरण्यस्य अनुमितिेतक्ञानधिषयतानैयट्ये | श्रतियोगिसामानाधिकररण्यादीति पाठः, आदिना तदभावपरिग्रहः श्रतियोग्ध- सामानाधिकरण्यादी त्यप(१)पाठः। न च amiga साध्यतावच्तेदकसम्बन्धा- वचि्ुन्नत्वस्य सपुश्चयः समवायायवच्छिश्नवहयाद्यभावमादाया-(२) सम्भवितया(र) तद्विशेषणस्यावश्यकत्वादिति । तथा धूमवति महानसादौ वत्तेमानस्य afgadt भेदस्य प्रतियोगितावच्छरेदकत्वादू वहयादावब्याप्त्यापस्या प्रतियोगितावच्ठेदकत्वे साभ्यतावच्तेदेकसम्बन्धावच्छिन्नत्वविशेषणस्यावग्यक्रत्वात्‌ (3) | दीधितिः न च प्रतिय्ागिसमानाधिकरणत्वेन अक्ञायमाना यावन्तो हेतुसमानाधिक्ररणा भभावाः, ततुप्रतियोगितावच्केदकत्वाभावग्रहो हेतुरिति वाच्यम्‌ ; ताद्रशाभावग्रहो हि न हेतुसमानाधिकरणाभावप्रतियोगितावच्दैदकत्वत्वेन रूपेण, प्रतिश्रोगिसमानाधि- करणताद्रशाभावप्रतिग्रोगितावच्छरैदकत्वग्रदे तदसम्भवात्‌ | नापि प्रातिस्विकरूपेण, जन्मसहस्नेणाप्यसम्भवात्‌ । नापि रूपान्तरेण, वहित्वावच्छिक्नप्रतियोगिताकाभावस्य धूमसामानाधिकरण्यभ्रमेऽपि वहित्वानवच्िक्नपरतियोगिताकधूमसमानाधिक्रण- निखिलामध्पप्रतियोगितानवच्तेदकःं बहित्वमिति ज्ञानादपि अनुमितिग्रसङ्गत्‌ | - ——— ee ee ee —— — "मारिणी 0 (१) (सामानाधिकरण्यादीव्यपि पाठः' इति पाठान्तरम्‌ । (२) “असम्भवतया' इति क्प्रचित्‌ पाठः| (३) ‘aur इत्यारभ्य "आवश्यकत्वा'दित्यन्तग्रन्थः सर्वेत नैव दश्यते | (ग) 'असम्भवितयेश्त्या दिः, प्रकृत्या विरक्षणस्य रष्यमात्रावृत्तित्वरूपासम्भवदोषगरल्त- तयेष्यर्थः | तद्विशेषणस्य साध्यताषच्णेद्कसम्बन्धावच्छिन्नत्व विशेषणस्य, व्या्षिघटकप्रतियोगि- तायामिति शेषः । अथवा साध्यतावच्ठेदकसम्बन्धाषच्छिन्नत्वस्येति प्रतियोग्यस्तामानाधि- करण्यां arenfarancderu: | वृच्यनियामकसम्बन्येन साध्यतास्थले ततत्तम्बन्धावच््छिन्न- प्रतियोगिताया अस्वीकततु मते दोषनिराल्ताय faseq साध्यतावष्टेदकषम्बम्धेन प्रतियोगि- वेयधिकरण्यल्याव्यनिवेश्यत्वात्‌ | तद्विक्ेषगस्येस्थल्यापि प्रतियोरयसामानाधिकरण्यांश साध्यतावच्छेदकसम्बन्धावच्छन्नत्व विशेषणस्येत्यथः। 'तथेश्व्यादिः-एषन्च तद्िरहेणान्र कथं छाघवमिति भावः | ध्याप्त्युगमप्रकरणम्‌ - ९१५ दीधितिप्रकाशः डपाध्यायमतं निरस्यति- न चे'ति। तत्‌ पुरुषोयस्य(घ) प्रतियोगिसामः- नाधिकरण्यप्रहस्य विशेष्यतया atararafsaer यावन्त(ङ)स्ताद्रशाभावास्ततधति- योगितानवच्छेदकवप्रहस्तत्‌पुखषीयाञुमितो हेतुरित्यर्थः | ‘alguna: देतुसमानाधिक्करणप्रतियोगिसमानाधिक्षरणत्वेनाज्ञायमाना- भीवप्रतियोगितावच्डेदकत्वाभावः। 'तदसम्भवा' दिति, - नीखधटत्वेन(१) ज्ञाने (१) भनीरुधटत्वेन ज्ञातः इति पाठान्तरम्‌ | क्वचिच्च "नीरुधटवच्वेन ज्ञाते इति | eee जे प काकि ee आ न — == es = eee ee = =>» = i oo (a) साध्याभावे प्रतियोग्यसामानाधिकरण्यग्रहदृश्ायामपि पुरषान्तरीयप्रतियोगि- सामानाधिकरण्यग्रहस्य विशेष्यतया अभाव्य तत्रासरवात्‌ तल्य ताहश्ामावावच्छिन्नाभावा- नन्तर्गततया निरक्तरूपाभावप्रतियो गिततानवच्छेदकं साध्यतावच्छेदकमिति ्ानादुनुमिष्यापत्ति- वारणाथं ततपुर्षीयत्व विशेषणम्‌ | (क) वद्धिमान्‌ रालभादित्यादो राखभादिततमानाधिकरणवटा्माधप्रतियो गितानवच्टेदकं वहधित्वमित्यादि्रहादनुमित्यापत्तिवारणाय अभावांशे यावरवविक्षेषणम्‌ | 'अभावावच्छिन्नाः इति,- तत्‌कालावच्छिन्नविशेषणताविकषेपसम्बन्धेनाभावविशिष्टा gag: तेन dara प्रतियोगिसामानाधिकरण्यग्रहदश्षायामपि कालान्तरावच्छेदेन तत्र ताहश्ाभाववेिष्व्यससरवात्‌ संयोगत्वस्य तादश्ामावप्रतियो गितावच्छेदकस्वेन ea संयोगी द्ष्यत्वा दित्याधनुमित्यनुपपत्तिः । प्रतियोगिसमानाधिकरणत्वेन अज्ञायमानत्वघ्य seat प्रवेशात्‌ कारणतावच्छेदकावटकत्वेन प्रतियोगिसामानाधिक्रण्याथनुपस्थितो न दोषताद्वस्थ्यम्‌ | ततूपुकषीयस्येत्यादि अभावावच्छिन्ना इत्यन्तं तादश्ञाभावानां परिचायकमात्रं, न छु तद्रूषेणा- भाषानां कारणतावच्छेदुकवटकतापि, तथा सति प्रियोगिक्षामानाधिकरण्याधनुपतस्थितिदशशाथां प्रागुक्तानुमित्यनुपपत्तिदोषतादवश्थ्यात्‌ । तत्‌ुख्षीर्यानुमितावित्यल्य तत्‌पुहपीयततकालीनानु- मितावित्यथः। उपढक्षणतया विक्ञेषणतस्य सामानाधिकरण्यमान्रं कारणता वच्छेदककोटो निविशते, न g तद्विषयत्वमपि | तेन प्रकृते अयं निष्कर्ष यथा;- सामानायिकरण्यसम्बन्यन प्रतियोगिसमानाधि- करणत्वेनाज्ञायमा नत्वविरिष्टेतुसमानापिकरणाभावत्वन्यापिका या साध्यतावच्छेदुकषिषयता तन्निषूपकन्ानत्वेन कारणत्वम्‌ ग्यापकत्वन्च हतुसामानाधिकरण्यविषयतानिरूपिकौ या स्वनिरूपिताभावविषयता निरूपितावच्छेद्रकत्व विषयता निरूपितप्रतियो गित्वविययतानिकूपित- विषयता तद्ररवसम्बधेन । व्यापकतावच्छेदुकसम्ब्रन्धवटकं स्वपदं साध्यतावण्छेदकविवयता- परम्‌ । ६१६ तत्वचिन्तामणो अनुमानखण्डे घटत्वेन पीतघरस्याभावक्ञानासम्भववत्‌(च) प्रतियोगिसमानाधिकरणताद्रशामावध्रति- योगितावच्देदकत्वग्रहे प्रतियोगिसमानाधिकरणत्वेनाज्ञायमानाभावप्रतियोगितावच्े- वकत्वानां ताद्रशाभावभ्रतियोगितावच्देदकत्वत्वेनाभावज्ञानासम्भवादित्यथंः(१) । ्रातिस्विकरूपेण' तसदभावप्रतियोगितावच्तेदकत्वत्वेन । (हपान्तरेण' येन कैनचिह्‌ रूपेण(हग) । तथा च कपिसंयोगी वतदवृक्तत्वादित्यत्र प्रतियोगिग्यधिकरणः ताद्रशा(ज) भावग्रतियोगितावच्छेदकत्वत्वेन तदभावक्षानं(क) देतुः सम्भवत्येवेति Hq: | इए्ापत्तिवारणाय ‘afecaratsanafaniitarm cae “qasatcarag(®) | SRAAHS ताद्रगावच्छद्रकषत्वसामान्याभावस्य दुग्रहत्वात्‌ | ‘aigeaaateaa त्यादि, ‘qaaarafancn fa विशेष्य-विशेषण-भावा- qA-AgNIg aA APIA HA (३) दीधितिः न च देतुसमनाधिकरणत्वेन ज्ञायमाना इति वाच्यम्‌ , बहित्वे धूभरसमानाधि- करणरासभाद्यभावप्रतियोगितावच्छेदकत्वभ्रमेऽपि उक्तरूपेण तथा ग्रहसम्भवात्‌ ज) धूमाधिकरणान्तराुपस्थितां बहित्वे रासमत्वादो च तादशप्ूमोतपादेऽपि रास- (१) . श्ञानासम्भवादिति भावः इति पाठान्तरम्‌ (२) जञानेऽपीप्यन्तम्‌ इति प१।ठान्तरम्‌ | एतन्मते दीधितावपि तथा पाठः] (३) क्वापि श्वानरक्ा्थमुक्तम्‌ इति पाठन्तरम्‌ | तत्र शश्रमेऽपीत्थन्तःमित्यनन्तरमेव “धूमसमानाविकरणेतीःत्यादिः) ‘Sa मित्यन्तः पाटो दश्यते | | —om = [रि री Oat ae - tS, (णी a. । [ os ) | ० 4 oe leew = = णके ए भीरि रै (व) सामान्यधरितविक्षेषवत्तानिणये सामान्याभाववत्ताज्ञानप्रतिबन्धकत्वस्यानुमगानु- रोधेन कटृक्तस्वादिति भावः | (छ) शरूपेणे'व्यत्र देतु्तमानाधिकरणाभाकप्रतियो गिता वच्छेदकत्वत्व वरितेनेष्यादिः | तेन मेयत्वा दिना हदुग्रहान्नातिप्रसङ्ग इति (ज) ‘area’ fa देतुसख्मानाधिकरणेयथंः | (a) 'तवुमावक्ञान'मिति तादशाभावप्रतियोगितावच्छेद्कत्वाभावज्ञानमिर्यथः | (न) ‘aur ग्रहसम्भधा'दिति-तादशेतुसमानाधिकरणस्वेन श्ायमानप्रतियोगित्तमानाधि- करणस्वेनाज्तायमानयाषदमावप्रतियो गितावच्छेदकत्वाभावग्र सम्भवा दित्यः, समानप्रकारक- ज्ञानस्येव षिरोधिष्वादिति भाषः। तथा च तत्र सत्यपि तादशब्यभिषारक्षाने निरत रपव्या पिक्तानादज्ुमित्यापत्तिरिति qeuqraqcaa | व्यात्तचनुगमप्रक्ररणम्‌ ६१७ anita "वहेरप्यननुमानाच्च । wat वहित्वावच्छेरेन शङ्कतवाभावश्रमदृशायां शङ्क प्रतियोगिक्रा बहन तरप्रतियोगिकाश्च ये धूमप्तमानाधिक्ररणाभावास्ततप्रतियोगिता- नवच्छेदशः वहित्वमिति प्रहेऽपि | दोधितिप्रकाशः ‘a चेति,- तथाच बहच्मवस्यापि देत॒समनाधिक्ररणत्वेन ज्ञायमानत्वात्‌ यहिन्वानवच्छिन्नप्रतिय्ोगिताकत्वेन १) तद्परिग्रहात्‌ (2) ततप्रतियोगितावच्छेव्‌- कत्वामावाज्ञानादव नानुमितिरिति भावः। ‘afaea’ इति,- तथा च agua "धू परप्तमानाधिकरणत्वेनाज्ञानाहू वहित्वानचच्छिक्नप्रतियोगिताक्रत्वेन(२)ताटररनिखिखा- भावपरिग्रहः सम्भव्रट्येवति भ।वः। "उक्तरूपेण' वहित्वानवच्छिक्षप्रतियोगिताक- धूमसमानाधिक्ररणाभावप्रतियोगितावच्ङ्रेदकल्वत्वेन | नयु यदा धूनसमानाधिक्ररणरासभामभावे वह्ित्वावच्छक्नप्रतिय्रोगिताकत्वभ्रमः तदा हदादिवृत्तिवहयभावस्यापि धूपसामानाधिकरण्यश्रमे(३) वाधक्राभावा- ननोक्तरूपेण तादरशामावग्रह(छ) इत्यतो दोवान्तरमारः-धूमाधिकरणान्तर'ति। अधिक्ररणान्तरोपस्थितौ तदुन्रयमत्रस्यापिः ५, हेतुसमानाधिक्ररणत्वेन ज्ञायमानलत्व- सम्भवादेतदधिक्ररणव्रुरयभावत्वेन तनपरिप्रहाभाव इतीदपुक्तम्‌(ड) । rag अधिङ्गरणान्तरस्य आअभःवनिधरकृतिन्वनिरूपकतग्रा अनुपस्थितावित्यथः । अधि- करणान्तरन्रुरयमावस्य धूतसमनःधिङरणत्वनानुपर्थिताविच्युक्तं वाधः ; पकस्थैव aay भावस्य अधिक्ररणान्तरवृत्तेरस्मिन्नधरिकरणे धूमसमानाधिकरणत्वेन क्ष(नादिति इत्थमभिधानप्‌ | (१) "कत्वेन च ततूपरिग्रदयाभावात्‌" इति asia) (२) श्रतियोगित्वक्रत्वेन इति पाठान्तरम्‌ । (३) पुखक्विरोपे धधूमसामानायिकरण्ये्यरो नास्ति | तत्र (तदा इत्यतः परं (धम।धिकरणे' इति पाटो दश्यते । (४) पुस्तकविदोपे अपि" शब्दो नासितं। (५) श्रटाव्यन्ताभावस्यः इति पाटान्तरम्‌ | (ट) ^तदपरिप्रहाःदिति-पहूवनावापरिग्रहादित्यथेः | | (3) "उक्तरूपेणे'ति-व हवित्वानवच्छिननप्रतियो गिताकत्वनेत्यथः । (तादहलाभावप्रह' इति धूमषमानापिकरणटव्रन ज्ञायमानवरहुयमा AU हव्यः | (s) अत्र तत्पत्रम्‌ अधिकरणान्तरबुरथभा्वपरम्‌ | पत्थिता वति दुम्‌ | st (६. इदमिति पूमाधिकरणान्तरानु- ६१५ ` तच्छचिन्तामणो अप्रुमानखण्डे धनुमितेसनुभधिक्रत्वामावंः १) दरयति, सासमस्वाका धिति। 'ताद्रश- प्रमो परेऽपि" धूमाधिक्ररणैतटू(रोवरस्वमादप्रतियोगितानवच्डैदकन्वप्रमोरपादेऽपि । तथा च धूमाधिक्ररण्रतन्नडानसनिषएठाभावप्रतियोगितानवनच्छेदकवहित्वादच्छश्नसमा- नाधिक्रणधू गान्‌ प्रेत इति स्मरणाद्यत्मङ(३ परामशादनुमित्यापतिरव्यथैः। एतेनै(४ तदधिकरणे qaaaa agiaafaudia, शधिक्ररणान्तरे argfacar- पावने पल्चथतताज्ञानायं तदृवस्थित्याव्यरक्रत्े (अधिङ्रणान्तसयनुपस्थिताःविति बिरुदम्‌ । सःगान्प्रटक्ञषणया अधिक्ररणान्तस्तरसयभावस्यापि धूमसमानाधिक्ररणत्वे- नोपस्थितिसम्भवाच्च तद्विरुड मित्यादि दूषणमनवक्राशम्‌ | ननु Waal दहेः सन्देष्ा(५)मावदलायामेतन्महानस इवा(६)च॒मिताविशएा- पसिः, सन्देह इणायान्तु दत्यधिक्ररणत्वन ज्ञायमानधर्मिच््तित्वेन च वहयभावस्याप्यु- पर्त चान्‌ तत्‌ ग्तिषोगितानपनच्कररत्याग्रह्ाव नानुमितिरत भःह्‌,--'पव'मिति। qaafa वहलरनास्तीति श्रमद्शायामपि वहचमावस्याप्युक्त(अ)प्रतियोगिकरत्चनेतरषान्तु वहिटबानवन्िक्नगतिगयोगिताक्रन्वेन परित्रे धूम्रसमानाधिकरणत्वेन क्ञायमानानां पवतमेवा(र)भावानाप्‌ उक्तरूपेण प्रतियोगितानवच्जरदकत्वं alga षुश्रहमिति व्यरभित्ररजञानदशाप्रामप्प्रनुमित्यापत्तिरित्यथः | वहिः ga इति ज्ञानदशायां श॒शपतिप्रोगिकरत्येन वहयभावरस्यापि ज्ञानसम्भवात्‌ तेन रूपेण प्रति्ोगितानवच्डेदकत्वं दहि दुप्रंइमतो ‘ale arava’ | यत्कि हवो शु प्रटबज्ञाने (६) ata दोष इल्यवच्ङ्रेदकाचुसरणम्‌ | दह शुङ्धत्वक्ञान इणायामपि वहित्वं शङ्कधतियोगिकाभाव्रप्रतियो गितावच्ददक न वेति ATTA तस्म वयात्‌ , AAA च ताद्रगनवनव्तर रकत्यनिणया(द) सम्भवात्‌ ततसामग्रीविघ रनाय शुङ्कत्याभाप्रभ्रम(ण)परय्य न्ताचुधावनप्‌ | [सीरी eae —y oom: (१) 'मव्रदशनाय' इति पाठान्तरम्‌ | (२) श्धूमत्तमानाधिकरणेतद्‌' इति पाठान्तरम्‌ | (३) 'स्मरणात्मकरात्‌' इति पाठान्तरम्‌ | (४) ‘ada तदधि' इति पाठान्तरम्‌ | (x) (सन्देहदश।प्रा'मिति क्वचित्‌ पाठः, सच न सङ्गच्छते । (£) 'दवे'ति क्वचित्‌ पाठः, सोऽपि तथेवाप्रङ्गतः। (ॐ) भमावस्य grec’ इति पाठान्तरम्‌| (८) अददशीविदेये ‘aaa afat (९) श्ञानमच्वेऽपिः इति क्वचिन्‌ qe: | Gates eee . ४ 1 le aw a अच्छो = = वोत Gwe (3) "बहूा"विति वहिलवावच्छिन्न इत्यथः | शङ्धन्व्तानदशा्ां BIAS TATA | eaaey संश्प्रसःमग्रो तसे । 'निगवसम्मवा' दिति aetgarana: ofaseamearfefe भावः | (ण) संशयत्य।पि ्रमरूपतया दोषसादुबल्थ्पयरती जमप्दुमत्र Walaa बोध्यम्‌ | व्याप्त्चमुगमप्रकर्णम्‌ ` ६१९ ays’ वहेरननुमानाञ्ेत्यन्वयः | ताद्रशावच्केद्कट्धानां विशिएाभावदह्िव्या- वच्छिक्न(भावज्ञानमादायानुभित्णपत्िर्नोक्ता ; प्रतिग्रोगितावच्तेदकत्वत्वातिरिक्तान- व्क वरपरतियोगिताकताद्रशावच्ङ्वेदकत्याभावन्नानरैतत्वोक्तो ततपरीह्ारमम्भवात्‌ ; विशिणाभावादिस्थरे च विधन्वा ताद गस्गवन्ङ्खुदकत्वादिति। on पिति + मेवम्‌ ; धरतियोग्यसमानाधिक्ररणहनुसमानाधिक्ररणाभाषप्रतियो गिताषच्छेव्‌- कत्वप्रहविरोधित्रहविव्रपदन «at, तादशावच्करैदक्त्वप्रहदिरोधिःवैेन तहू- बुद्वीनां(१) वा भअनुगमत्‌। वियणद्धि च सामान्याभावबाधोऽपरि सामान्यघारत- षिशेषवत्ताबुद्धिम्‌। सत्यां हि घडो नास्तीति वरुदो() जात्वपि नलो ध्ररोऽस्तीति Wag | तत्‌ Hey दतोः 2 तद्धिशिषए्धतियोगिमत्ता(द)वुदि प्रति तदवच्छिक्न प्रतियोगिताकाभाव(५)वुदे विरोधित्दात्‌ | भवगाहने च नीटघरवत्ताघुद्धिर पि घरलत्य- विशिषएरतद्रत्ताम्‌। भत पय अवच्छेदक-तस्रयोरन्योन्यात्यःताभावयो(४)ख्पसप्रहुः। देत्वाभासे च व््यमाणा सीति({)रिहप्यनुसन्धया | दोधितिप्रकाशः तेषाम्‌" उपदर्ित-द्विविधाभावानाम्‌ (त) । ननु विषयाननुगमय्य तद्विवयक्- ज्ञानत्वेन हेतुत्वोक्तां प्रमेयत्येन तज्ञानमाद्रायादिप्रसः (4) इत्यतो ज्ञानमेदानुगमयति aaqaiat Via) ननु यदि तारशावच्ेदकःवश्ररत्दावच्छिन्नं प्रति(द्‌) विरो- धित्छपरुचयते, az हेनुसमानाधिंकृरणाभादध्रतियोगितानवच्छद्रकत्वशु ड (ध)र सग्रहः, i. ee, 2 ऋ ae — = bo ial Gr मिम मम मम) विन्यय (१) (तत्तद्नुद्धीनां ar इति पाठान्तरम्‌ । (२) पविरिष्वुद्धौ' इति पाठान्तरम्‌ | ,(३) Sar’ oe wera | (v) तदप्रच्छिन्नाभ।वः इति पाठान्तरम्‌ । (५) (भाववोधयो'रिति पाठान्तरम्‌ । (६) वक््यमाणरीतीति पाठान्तरम्‌ | [षि क । 9 oh ene: कणिक चयस (न नरं (त) व्रतियोगितानवच्छदरदत्यत्राव्यन्तान्योन्याभावमदनामावस्य दरं विध्येऽपि प्रत्येकं पुनः प्रतियोग्ध्तामानाधिकरण्यप्रटित्रावटितमदन ह fava area ब्रहुत्वोपपत्तिः | (थ) waaay साध्यतावच्डेदङ्मिति ज्ञानादनुमिन्यापत्तिरित्यथः | (द) ‘memasazzcanseqiafszd प्रतोग्यष्य प्रतिय।ग्धसमानाधिकरणहेतु- समानाथिकरणाभावप्रतियागितावच्छेदकत्वत्वावच्छत्तप्रकारकग्रहत्वावच्टिच प्रतोत्यथः (ध) ेनुसमानायिकरणामावद्रतियौ गतानवच्छेदुकत्वनरुदे (रति, -- अस्नाता प्रतियागय- सामानाधिकरण्थाविषयकतादरज्ञानमस्यत्यथः | ६२० तस्यचिन्तामणो भनुमनखण्डे प्रतियोग्यसामानाधिक्ररण्धघदटितताद्रशष्रहत्वस्य ततप्रतिबध्यतानवच्छ कत्वाय (a1) | भथ यत्‌ किंञहुरूयवच्छिक्न-तादशग्रहः१) प्रति विरोधित्वम्‌ (प), तदा बहित्वं armas घटरवश्चेति समूहालम्बनविरोधिनि घराभाववद्‌ बहित्वमिति ara afinag इति चेत्‌, मेवम्‌ ; वहित्वषिगेप्यकतादशावच्छेदकत्वपरकारकग्रहत्व- घश्कीभूत-(क) विषयितावच्ननप्रतिबभ्यतानिरूपितविरोधित्वस्योक्तल्घात्‌। भवति हि पतियोग्यसपानाधिकरणदेतुसमानाधिक्ररणामावप्रतियोगितःवच्तेदकत्वप्रकारक- वहित्वविरेष्यकग्रहत्वघरकर देतुसमानाधिकरणाभावप्रतियोगितावच्लेदकत्वप्रकारक- वहित्वविरेष्यक ग्रहत्वं, न त॒ घरपकारकरवह्ित्वविशेष्यक्रत्वमिति नोक्तदोषः(ब) | (१) आद्शविदोप ‘qeane’ za afta | तश्र च्छिन्न'मिति पाटः | | +) यरी (न) (ततुप्रतिबधप्रतानवच्छेदकत्वा'दित्यस्य अभावं प्रतियोग्यस्ामानाधिकरण्या- विषयकत।टक्ानवच्छरेकल्वव्रुद्धिष्रतिव्ररयत।नव्रच्छद्‌ एत्वा दियथंः । प्रतियोग्धष्ामानाधिकरण्य- धरिततादशपहत्वन्य ताद शवुद्धिप्रतिब्ध्यतवच्छेदुकत्वस्वोकारे रेतु्मनाधिकरणामाव- प्रतियोगितानवच्छेदकं साध्यतावच्छेदुकमिति सानदश्ायां बाधकाभावेन प्रतियौग्य- सामायिकरण्यम विषयीक्तव्य ताद ज्चाम।वप्रतियो नितावच्छेद्‌कं साध्यतावच्छेदुकमिति व्यभिवार- क्षानपरम्भवात्‌ तव्रसत्येऽपि प्रक़तखाध्रथानुमित्यापत्तिरिति ara: | । (प) मविर।धित्व'मित्यन्तस्य प्रतियोग्यषमानाधिकरणटेतुस्मानाधिकरणाभावप्रतियोि- तावच्डटेदुकट्वप्र इ निष्प्र तिव्रध्यतानिरूपितप्र तिदन्धकत्वमितप्रथः, अवच्छेदकतया यत्‌किञ्चिद्प- प्रवेशघ्य TRAST । | (फ) “चिपयिताषच्छिन्नेत्यत्य तादगविपयिताज्ञालिप्रहत्वपय्परप्ाचच्छेदकताकैव्यथः | तेन॒ धूमसमानाधिकरणवह्वयभाप्रेतराभावप्र तिथो गित।वच्छेदृकत्व विपयकग्रहत्वा यव च्छिन्नप्रति- qsqaraia नातिप्रह्ङ्घः। न च अनाहाय्येत्वादेरप्यधिकष्य प्रतिविध्यनातच्छेदकको टिप्रवि£- तया ताहशप्र तिबध्यताया अप्रसिद्धिरिति वाचप्रम्‌ ; अनाहास्यर्वादिधिेषणविदिशट-तःहश- प्रहस्वपय्याहिरेव निवेश्यत्यात्‌ । (a) प्रतियोग्प्रसमानाधिकरण-हतुसमानाधिकरमाभाद-प्रतियो निता वच्छेदरकत्वप्रकारक- वह्धित्व-विकशोष्य फग्रहत्वह्व देनुपरमानाधिकरएणाभाव-प्रतिशो गि राचच्छेदकत्वप्रफारक-प्रहत्वा- विथयङप्रतोत्यविषथतस्वेन तत्र॒ स्वाविपयकप्रतोल्यविप्रततकत्वलश्नणप्य तदुवटकत्वल्य छसमन्वयादििति । घटप्रङारकवहिस्व विशेष्य कत्मवरिषयो कृत्यापि निरनप्रहत्वस्य प्रतीतेः न तत्र तटुघटकत्वमिति भाषः । "नोक्तदोषः gfa—a घटानाववदुबह्वित्वर्मिति ज्ञान अतिप्रसङ्क- SINT इत्यर्धः | व्याततचचुगमप्रकरणम्‌ ६२१ ea नास्तीति rasta नीलघटषदिति ज्ञानोदयावराह,-- सामान्य्रटिते'ति । " सामन्यघटिता या विगोषवत्ता तदुवुद्धिमित्यथः(१) । सामान्यस्य चटकत्वं (२) प्रतियोगितया(भ), aa set नास्तीति ज्ञनेऽप द्रव्यव्सित्वविशरिणए्यटोऽस्तीति AF नानुपप्तिः(म)। atargaaa ददयति ;- सत्यां Via ater घटोऽस्तीति ara नखो नास्ति घरो नास्ति नीलघटो नास्तीति) त्रितयमपि प्राह्यामावावगा- हिवया विरोधोति(य) ara: | । पृच्छति,“ तत्‌ कस्ये'ति। उत्तरयति, - शतद्धिशिषे'ति । प्रतियोगिता- वच्छेदकता(र घरक क्तम्बन्धेन तद्विशिष्टत्वं प्रपि (४) श्रतियोगी'ति । "भत ca ताद्रशब्रहविरोधित्वैन हेतुत्वादेव । “अन्योन्येति, न चेवमवच्छेदकत्वाभावादि- दयाप्यबोधस्याप्युपसंग्रह इति वाचम्‌ ; तादशावच्छेद्‌कत्वप्रकारकम्रहत्वघटकोभूत- विष्रयितानिरूपकधर्मावच्छिक्नप्रतियोगिताक्रत्वसम्बन्धन यत्‌ किथित्‌प्रकारतानिरू- पिताभावप्रक्रारतानिरूपितस्ताध्यतावच्छेदक निषएठविशेष्यताशालिग्रहत्वेन प्रतिब्रन्ध- कत्वल्य विवक्षणात्‌ । भवति fe ताद्रशविष्यितानिरूपको धमस्ताद्रशावच्टेदकत्वं(५) कत ene 8 és: 6 oe ee . an oan —m at = का mt = ० — रे । ममक नेमि oe et गहि (१) (तदूबुद्धिरित्य्थःः इति क्वचित्‌ पाठः| (२) (सामान्यघटिततत्वश्वः इति क्वचित्‌ ae: ) (३) नीक नास्ति नीले घटो नास्ति घटो नास्तीति इति पाठान्तरम्‌ | (४) प्पर्माययितुम्‌ इति पाठान्तरम्‌ । (५) क्वचित्‌ (ताटशावच्छेदकस्वत्वं तादशावच्छेदकस्वञ्चेतिः इनि व्थुत्‌क्रमेण पाटो दृश्यते| ॥ (भ) प्रतियो गितयेत्य्य वैश्टप्रतियो गितयेत्य्थंः | (म) वषष्ठीखक्ठम्यार्थं प्रति मेद्रो नास्तीति carta "बोधेः इत्यस्य बोधक्प्रेयथंः | नानुप- afafifa,—zevafacafafaeazaaiat afaeanfaatfnear दन्यत्वावच्दन्नरूपश्रामाम्यल्य धटकर्वाभावेन निर्क्तद्रग्यत्वावच्छिन्नसामान्याभाववत्ताबुद्धिप्रतिन्रन्थकता निरूपितप्र तिवध्यत्वा- atatfafa मावः 1. (य) नीखो नात्ति धटो नास्ति Maaqzy नाहतोत्यादि्ुदढीनां प्रतिन्रध्वतावच्छगुक- कोटो प्रकारतावच्छेदुकताया इतर वारकपर्ा्षिनं निवेश्यत । तथा च नीलो नात्तोति gz: नीखलत्व(वचन्नप्रकारकत्ुद्धि प्रति घटी aredifa बुद्धेः धरत्वावच्छिन्नप्रकारक्ुद्धि प्रति Meat नास्तोति बुद्धेश्च नोरधरत्वादच्छन्नप्रकारक्ुद्धि प्रति वबटृ्ठव्रतिश्न्ध्त्वेन Aeqzaangqgecaenaengay विरो धित्वाभिधानं हपङ्च्छत | (र) प्रतिब्रध्यतावच्छरदुककोरी तादशसम्बन्येन वंशिटयानिवशे समकवायमम्बन्यन azes- वतः संयोगेनामावनिश्चगदश्लायां कारिकिन धरत्वव्रतोऽपि संयोगेन क्षा नानुपप्िः प्वमन्यत्राप्युह्यम्‌ | ६९२ तैस्वचिन्तामणो भनुमानखण्डे ताद्रशाषच्छवकत्वत्वश्चेति तदवच्िन्योन्याभावाव्यन्ताभादवोधस्प्रहः(१).। व्याप्य- व्वदर्शनस्थखे(ल) a(2) त।द्रशाभावप्रक्रारतानिरूपिता न साध्यतावच्छ्दकनिष्ठा (६) विशेष्यता, किन्तु तदुञयाप्यव्रक्गारतानिरूपिनेति नातिप्रसङ्ः(व) | यत्त॒ साभ्यतावच्तैदकनिषछठविशेष्परतानिरूपितं यदभावप्रकारकत्वंः श)प्रतियोगि- तान्यसम्बन्धेन यत्‌किञ्चिप्रकारकत्यानवच्िन्नतद्वच्िश्नपरतिवन्धक्ृत्वविवन्षणात्‌ तद्रभाव्रव्याप्यनिरासः(व)। तत्र fe प्रतिश्ोगितन्यसम्बन्धेन व्यातिव्रकारकलत्वा- वच्छिन्नस्यैव उाप्यप्रकारकत्वस्य(४) सःप्परतावच्ङेदकनिषएविेष्यता निरूपितस्य प्रति. बन्धक्तावच्ठदकत्वादिति। तदसन्‌ ; ताद्रशावच्ङेरकत्वव्यापकाभाववदह्‌ बहित्व- मिति प्रदे(५) भतिप्रसङ्कादिति(^) | नु प्रतियोग्यसम.नाधिक्ररणधूमसमानाधिक्ररणाभःवधरतिग्रो aac gh वहित्वेन साध्यतायां तादरशसाष्यतावच्छरदरुविणेषष्यक्रप्रतिगोग्यसमानाधिक्ररणदेतु- सपानाधिक्रग्ण।भावप्रतिपोगितवच्केदकन्वभ्रमा(६)व्रसिद्धचया(स) कथं afeotacta - eo ee इ [कः छ . (१) क्वचित्‌ (तदवच्छिनात्यन्ताभावान्योन्याभावेति -य्युत्क्रमेण नि्दशः, Name ze च पाठः| (२) ‘eas चः इति पाठान्तरम्‌| (३) 'निष्ठविशेष्यताः इति पाट।न्तरम्‌ | (४) आदरविदोपे “व्याप्यः इति नास्ति । (५) ्रहातिप्रसङ्गादिति ्रहादतिप्रसङ्गादिति च पाठान्तरे। (६) भ्रमासिद्धयाः इति पाठन्तरम्‌। (क) “व्याप्यवत्दशंनत्धले, इति--ताहज्ञावच्ठेदुकत्वा भावन्याप्यव्त्‌ साध्यतावच्छेद्क- मित्यादिज्ञानस्थकर इत्यथः | (व) (नातिप्रसङ्ग! इति -न तादशत्थाप्यदश्चनादरनुभितिप्रसङ्ध इत्यथः | (श) aa भअभाकेति प्रकताभिप्रायमात्रेण, न तु तत्य विवक्षितत्वमपि, व्याप्य- प्रकारकल्ञानत्य प्रतियो गितान्यसम्बन्पेनेयाथत्तरांशेनव धारणात्‌ । (ष) (तद्रभावल्याप्यनिरासः इति, तादशन्याप्यदरखबोधनिरास gary: | (A) अश्चाभावप्रकारकत्वस्य प्रतियोगितासम्बन्धेनेव व्यापकत्वावच्छिन्नप्रकाररत्वा- घच्छिन्नल्य तथा विधन्य प्रतिषवन्धकतावच्छेवकत्वादिति ara: | (a) "श्रमात्रतिद्धेय'ति,-अनाहाय्य्नमात्मकनिश्वयाप्रसिद्धेययथंः | भहा््यतादश्च- maeq प्रविद्रत्वेऽपि aca प्रङृतविरोधित्वामवेनाङकि्लितूकरत्वादिति ara: | दपराक्तचचनुगमप्रकरणम्‌ ६२३ ताद्रसकैनद्याचुगम{ह) इत्यत aig— देट्वाभासे Viral (र)तादरशाहाय्यज्ञानस्य प्रसिद्धत्वात्‌ २) तद्िषयविषयकग्रहविरोःधत्वेनानगम इति ara: | न च ager ताद्रशप्रतियोगितावनच्केदकमिति sa तद्धिषयविषप्रक्‌ , तद्विरोधि च afecd तादशप्रतियोगितानवच्द्धैदकमिद्यपि ज्ञानम्‌ मवतीतिः३) ततोऽपि तादशप्रति्रोगितानवच्तैदकहित्ववत्यानि (४)व्युमिल्यापत्तिरिति वाच्यम्‌ ; तादशताध्यतावच्छेदकविःेप्यकं (तत) ग्रद्विरोधिज्ञानं aaa हेतुत्वविषक्ञणात्‌(५) | दोधितिः ak च साध्यतावन्ङेदकस्य अमाव्र्रतियोगितानवच्ठेदकत्वादिग्रहाक्नानु- मितिः, तद्रा arzmasazacanalaniacaa विगेषणीयम्‌। अन्योन्याभावस्य अष्याप्यन्रत्तितःपत्ते a aatt विशेषणदानमिति सवयम्‌ , तथापि अन्योन्याभावे प्रति प्रोभ्यवृ्ित्वस्यव विशेषणत्वम्‌, न च प्रतियोगितावच्केदकसम्बन्धभदानु- धावनमतो लाघवमिति यथाश्रुतग्रन्थाचसोधिनः | दीधितिप्रकाशः नन्वव (५) यहहित्वममावव्रतिपरोगितानवच्च दक भवत्य दिग्रहस्यापि तत्रह विरोधित्वात्‌ ततोौऽप्यनुमितिः स्यादत( ) आह्‌, 'यदिचे'ति। आदिना समानाधि- करणाभावरप्रतिग्रोगितानवच्छ दक मित्यादि्ञान(७) संग्रहः | (१) तादृशस्य इति प्राटन्तरम्‌ । (२) ज्ञानस्य सिद्धत्वात्‌" इति पाठान्तरम्‌ | ( २) (सम्भवतीति इति पाठान्तरम्‌ | (४) वहि वरावच्छिन्नवान्‌' इति पाठान्तरम्‌ | (५) हेतुत्वस्य इति पाठान्तरम्‌ । (4) ‘ark अतः इति पाठान्तरम्‌ । (७) छेदक्समंग्रहः इति बादान्तरम | पीक जनयो = = ke SY OG = = भो =° च (ह) ‘aenmagafa aarian प्रतियोगित्रामानाधिकरण्यघटितप्रङृतप्रतियोगितान- वच्ठेदकत्वप्रकारङसाधयतावच्छरक्थमिक्ग्रहसत्य तथा अभावान्न azaarnagfaatfnara- बच्छेद्‌कत् प्रकारक पाध्यतावच्छेदुरुधर्मिकग्रहस्यस्यधः | (क्ष) "ताद्का$पतावच्छदकविशय्यकःमिति,-साध्यताव्रच्छदकताप्ाप्त्यधिकरगपर््या- विशच्यताकमित्यथः | aga विशिष्टस्य कत्रलादुनतिरित्तत्वन निर्क्तसानादुनुमिलयापत्ते प्रतिकत्त मक्षक्यत्वादिति भावः | (अ) 'पवःमिति,- निर्क्तरूपणानुगतल्य सा नत्थानुमििहैनुल्छ | ६२४ तच चिन्तामणो भनुमानखण्ड वस्तुतस्ताद्रशम्रहादयमितिभंवल्येत्र | अत पव केवलान्वयि-(१) सम्बन्ध-(आा). ्ञानादरेवानु मितिरकदेशिनां सम्मतेव्याशयेन ‘alg चै'व्युक्तम्‌। ताद्ररादच्ठैव्‌- mea’ fa,— समानाधिक्करणामावप्रतियो गितावच्तैदकत्वप्रहादि सोधित्वमित्यथः | तेन गभावप्रतियोगितानवच्दकत्व — व्र क्तिमदमाध्रप्रति्रोगितानक्रच्करदकृत्वादीनामपि प्रदस्य २) निरासः(ई)। न चेषं वहिचमभाव्रतियोगितानवच्तरकं धूषसमानाधिक्ररणाभवप्रति- थोगितानव्रर्रैरकशचेति समूहालम्बनात्मक-ग्रहस्यासग्रह्‌ इति वाच्यम्‌ ; समानाधि- करणाभावध्रतियो गितावच्वैदक्रत्वग्रह विरो धतानवच्तेदकं सत्‌ यत्‌ प्रतिथोग्यसमा- नाधिक्ररणताद्रशाभाव -प्रतियोगितावच्तेदकत्वग्रहविरोधितादच्तेदक तदवच्छिश्र- (त्व)स्योक्तसमृहाटम्बनसाधारण्यात्‌ | नवेवमपि afd धूमस्षमानाधिङ्गरस्णाभावप्रतियोगितानवनच्छदकं वहि- (५, ~~ क o समानाधिकरणध्रूपवानिति समूहाटम्बनक्ञानदव्यनुमितिः स्यादिति वाच्यम्‌ ; तादश- विरोधितावच्छरैरकोमूना यरा बह्ित्वस्य विधयता(३), afar या दहविष्रयता, (१) किवरलान्वयिनि' इति पाटन्तरम्‌ । (2) पुष्तकविरेपर ager इति नस्ति | (३) कुत्रचित्‌ "विष्रय्रताः इति स्थने Berg ereg विपयिताः इति पाटो दश्यवे। (आ) "केवषछान्वयीगत्यादिक्रल्य अमायप्रतियोगितानषच्छेदकप्राध्यतावच्छेद्‌ शावच्छित्त- प्षामानाधिकरण्यक्ता az ye: | (इ) ‘facia’ इति,- स्व॑स्यंव निर्क्तज्तानत्य स्मानाधिकरणामावप्रतियोगितावष्ठेद- कत्वप्रहविरोभ्रिल्वात्‌ । सामान्यवटितविशेषवत्ता्रुदधो सामान्यामावद्वदधेः प्रतिक्ररधकत्वल्य प्रागेव दशितस्वात | नन्वत्र वपे पूमसमानाधिकरण। भावप्रहियो गिता नवच्छेदकतत्रादिग्रदस्य कथं संग्रहः, तत्य त्मानाधिकरणाभावप्रतियो गितावच्छेदकत३ ग्रह eas -धूमधटिततादश्चप्रतियो गितावच्छेदकःवप्र- धिरोधित्थात्‌। न ख समानाधिकरणामावप्रतियो गितावच्डरेदुकस्वत्वपय्याऽ।वच्छेवुकताक- प्रकारटवावच््छिन्नप्रतिश्ध्यतामिवेशे निस्तारः, तथा सति अभाव्रप्रतियःगितानवच्छेद्कलारि- saiat वारणसम्भवात्‌ तादशतादशबुद्धिप्रतिष्ध्यतायाः साम(नाधिकरण्याधदविवयककान- साघारमतया हादशावच्छेनु रुत्वत्वपथ्पक्षावच्छेदकताकप्रकारस्वानवच्छिक्नत्वा दिति चेत्‌ , सत्यं भधिकर्णा ते प्रृतेत्वप्रजारकत्वल्य प्रतिज्ऽयप्रह विशेषणस्थेन दोवनिराक्षाव्‌ | ग्याप्तचुगमप्रकरणम्‌ ६२५ तन्निरूधिका या सामानाधिक्करण्यविषयता, afaatad यत्‌ पत्ते हेतुमखा्तगाहित्वम्‌ , तेन रूपेण देतुत्वस्योक्तव्वात्‌ (६) | समूहालम्बने तु (१)ताटूशानवच्छेदकवहित्वविषयता- निरूपिता(२) न वहेः सामानाधिक्ररण्यप्रतियोगित्वेन(२) विष्यतेति ना तप्रसङ्ः । 'सुतरा'मिति,-- अन्योन्याभावस्य ग्याप्यचुत्तित्वे कारणीभूतक्ञानाचुगमाय तहू(उ) विषयतावच्छदक धव विशोषणम्‌ , न तु व्याक्षिलक्लण (४) भग्यावत्तेकत्वात्‌ | अग्ाप्यवृतित्वे तु अग्याप्तिवार्णाय -व्यास्िछन्तणेऽपि ag विशेषणमिति ara: | 'तथापि' तादशान्योन्थाभावे विरेषणान्तरपन्तेचेऽपि(५) | ्रतिोग्यवतित्वस्थैवे'ति,- भल्यन्ताभावे तु प्रतियोगितावच्छेदकावच्छन्नान(६)धिक्ररणवृ्तित्वं विगेषणमिति | तत्राधिकर्णांशस्य भवच्छेवकांशस्य च(७) प्रवेशाद्‌ गोरवमिति भावः(८) | छाघवान्तरमाह (न Vial साभ्यवतः सम्बन्धान्तरेण देतुमन्निएठान्योन्या- भावप्रतिग्रोगित्वाभावदन्परोन्पाभावस्य ताद्ाटम्यातिरिकतसम्बन्धाव्रच्छिन्नप्रतियोगता- कत्याभावादिति ara: | न a(a)anaraa afgazazer धूमसमानाधिकररणत्वात्‌ साध्यतावच्छे दक- सम्बन्धेन प्रतियोगितावच्केदकत्वस्य अभावविवन्नावश्यकत्वे कथमेतदिति inh, ins [मि 7 1 पु भ (१) क्वचित्‌ ‘a’ इत्यत्र Sa? इति पाठः | (२) पुस्तकविदपे (निरूपित'ति नास्ति | (३) ्रतियोगितयाः xf पाठान्तरम्‌ | (४) पुस्तकविहोप्रे "्याप्निः इति नास्ति| (५) (परवेेऽपि' इति क्वचित्‌ पाठः । (६) 'च्छिन्नाधिकरणाष्त्तित्वम्‌' इति क्वचित्‌ पाठः | (७) (तत्रावच्छेदकांडस्याधिकरंणांशस्य a इति क्वचित्‌ पाठः | (८) भमित्य्थ' इति क्वचित्‌ पाठः| : (द) तथा हि प्रङ़ृतसमूहारम्बनन्ताने afgeaca विपयताद्वयी, aa एका areanfaaifnar- नवच्छेदुकस्व प्रकारता निरू पितविशेष्यतारूपा, अपरा च कडिप्रकारतानिरूपिक्षावच्छेदकताषूपा, ana या विशेष्यताश्पा, सेव प्रकृते विरोधितावष्छेदि्ा, नहि तया समं निरक्तसमूष्ारम्बन- जाने सामानाधिकरण्यविषयतानिरूपितवदह्धिविषयताया निरूप्यनिरूपकभाव इति न प्रज़त- aquracqaca निहक्तङारणतावच्छेदुकधर्माक्रान्तत्वमिति भावः। तदैव स्वयमप्रता समासेनाह भवानन्द्‌ः "समूहारूम्बने त्वित्यादिना । (3) "तदिःति प्रतियोगिवेयधिकरण्यमित्यर्थंः। उत्तसश्रापि तदिष्यल्य स एवार्थः | (ॐ) “न चे'ट्यादिसन्दुभं समवयेनेत्यादौ ada सम्बन्धवा चकपदोत्तरवृतीथाया अष- च््छिव्रत्वमथः। तत्य समवायेनेत्यच्र वद्धिमहुमेदपदोपल्थाप्यवद्धि निष्टप्रतियोगितावच्छदकतायां साध्यतावष्डेगुकसम्बन्धेनेस्यत्र च प्रतियोगितावच्छेवुकस्वपदोपत्थाप्यप्रतियोभितावच्छदुकताया- NFQq: | ve [७] ६२ तखचिन्तामणौ अनुमानखण्डे वाच्यम्‌ ; तथापि विषयित्वादिना बहवित्वस्यापि तादशाव्यन्ताभावप्रतियागिता- ASHRAM साध्यतावच्केदक्षताघटकसम्बन्धेन तादशावच्ठेदकत्वस्याभावविवक्ता- वध्यकरत्वे(१), साध्पतवच्ङेदकसम्बन्धावच्छिन्नत्वस्यापि प्रतियोगिता्या(ू) निवेशेन(२) गौरवाद्िति। ‘aaa ति, -अत्यन्ताभावगर्भायामपि निष्टष्टायां विशेषणताविशेषादिग्भायां प्रतियोगिः्यधिक्ररणत्वादेरपरवेशात्‌(२) कतो araafata | दोधितिः अपर तु अन्योन्यात्यन्ताभावगभग्याप्व्योरकतरा्रहेऽपि भन्यतरक्ञानादनुमिते- रानुभविक्रत्वात्‌ तदुभयज्ञानमेव देतुः, इन्द्रियसयोगादिषश्च(ल्‌) षिरिष्यैव काय्य- कारणमावान्न व्यभिचारः| Ath ames Cente ne . cere is PD es fing _ १) क्वचित्‌ "कत्वेन इति पाटः । (२) व्वरिहेषणेनः इति क्त्रचित्‌ पाठ क्वचिच्च (निवेशने इति| (३) ‘maar इति पाठान्तरम्‌| [~ = शा CA oat np CE (ऋ) न च साध्यतावच्छेद्ुकताघटकसम्बन्धावच्छिन्नघ्य तादलावच्छेदकत्वस्य aura- faaarat बह्वित्वप्रतियो गिकसमवायादिसम्बन्धेन वहत्य द्वि-साध्यरतावच्छेद्‌ककमस्थले anfafz- र्ति वाच्यम्‌ , साध्यतावच्छदकताविश्िष्टान्य-तादशावच्छेदकताया अभावे तातवर्प्यात्‌ | वेशिष्ट्यत्न स्वानवच्छेदकसम्बन्धावच्छिन्नल्व-स्वत्ामाना धिकरण तदुभयसम्बन्धेन । अथवा साध््रतावच्छेदकतवटकसम्बन्यावच्छिन्नाव~्छेरकत्यी व - स्वरूपसम्ब्रम्धावरच्छिन्नप्रतियो गिताक- त्त।हशावच्छेदुकत्वाभावो विवक्षित इति न दोषः | वृच्यनियामक पमब्न्धावच्छिन्न-प्रतिथोगिताया अस्वोकत्त मते व्स्यनियामकसम्बन्धेन साध्यतास्थठे प्रतियोगितायाः' साधयरतावच्छं दकलम्बन्धावच्छिन्नत्वाप्रसि दिनिबन्धनो दोषस्तु निष्कष प्रतियोगितायां सम्बन्यावच्छिन्नत्वमनिवेश्य साध्यतावच्छेदकसम्ब्रन्धेन प्रतियोग्य- सम्बरन्ित्वत्य हेत्वधिकरणे नित्रेशेन वाध्यते, तथा निवषेनव प्रतियोगितायां साध्यताघटक- छम्ब्रन्धावच्छिन्नत्वनिवेश्चवाय्यष्य alae निरासात्‌ | (ख) ‘gfexveaf{,—an fe यथा द्रव्यप्रयक्षत्वावच्छिन्नं प्रति चक्षुःसंयोगादेष्यभिचरे सत्यपि द्रन्प्रचाक्षुश्रत्वावच्छित्नं प्रति व्यभिचाराभावात्‌ द्रन्यचाश्चुषत्वायवच्छिन्नं प्रति चष्युःसंयोगत्वादिना कारणत्वम्‌ , तथेव अनुमितित्वावव्छिन्नं प्रति अयन्तान्योन्याभावधटिते- ककन्यातिन्ञानस्प व्यमिमरे सल्थपि अत्यन्ताभावधटितव्या तिक्ता नाष्यवरहितोत्तरानुमितित्वा- afegeq प्रति तत्तहुत्यक्तित्वावच्छिन्नं प्रति at अत्यन्ताभावधरितन्यास्तिश्ानत्य, तथा अन्योन्याभावघटितष्यास्षिक्तानाभ्पवहितोत्तर। नुमि वित्वा बच््छिन्नं प्रति तत्तदुऽ्यक्तित्वावच्छिर्नं प्रति षा भन्योग्याभावधटितध्यातिक्ञानल्य का््यंतावच्ठेदकसङ्कखोचेन भ्यभिशाराभाषाव्‌ कारणत्वं निरावाधम्‌ इति भावः | तदेवाह प्रकाराकारः 'अव्यवहितोतरत्वघटित' मित्यादिना | व्याप्तचनुगमप्करणम्‌ ` fay दीधितिप्रकाशः अपरे स्वित्यारभ्य वद्रन्ती'तव्यन्तमेकं मतम्‌ । 'आनुभविक्रत्वा'दिति- तथा च प्रामाणिकं गोरवं न दोषायेति भावः। इन्दिये'ति,- भभ्यवहितोन्तरत्वधरितं त सटूटप्रक्तित्वमेव(द््) वा काय्यतावच्डे रकमिति ara: | | द्रीधितिः यत्त॒ यदरुपावच्छक्नप्रतियोगिताकत्वेनोपस्थतोऽभावो धर्मिणि यृह्यमाणः साध्पवत्ताबुद्धि विदणद्धि, तद्रपाचच्छिन्तप्रतियोगिताकामावसामानाधिक्रण्याव- niga प्रहस्य विरोधित्वेन बयापिवरुद्धयोऽन्ुगमनीयाः । प्रतिबध्चीतश्च साध्यतद्(१)- दत्यन्तान्योन्याभावग्रहो साध्यवक्तावुद्धिम्‌। केवलान्वयिस्थरे च भ्रमरूपस्दव तद्प्रहस्य कथश्ित्‌ प्रसिद्धिरिति। तश्िन्त्यम्‌ । साध्यताव्रच्वेदके साधनसमानाधिक्करणात्यन्ताभावप्रतियोगिताषच्छेद- RIAN साभ्यतावच्तेदकाषच्छिन्नसाध्यवसरे च साधनसमानाधिकरणान्यो- न््राभावप्रतियोगितावच्छदकत्वावगाही यो प्रहुस्तद्विरोधित्वम्‌ , साध्याभाववड्‌ वृ त्तित्व-साध्यवदन्पवुसित्वोभयाव्रगाहिग्रहविरोधित्वादिक्ेः वा अनुगमकं वाच्यम्‌ | केवलान्वयिस्थले(२) cafe: पूववत्‌ | दीधितिपरकाश ‘wa यटूपावच्छिनने'ति पाठः, at च "विरोधित्वेने'ल्यनन्तरं वाकारश्चुन्य- पाः | यूपम्‌ साध्यतावच्तेदक्ष तद्‌वाच्छशसाध्यवरश्च | aa Ove, Aasz- RHA ATA CA a AA - ASMA IATA ALAN TANSIAAT: | या्िघुद्धयः' भन्योन्यात्यन्ता(३)मावघरितव्याप्तिवुद्धयः। 'साध्ये।त साध्य- तद्वतोयंथासंख्यमन्वयः(य) । ‘agagey’ तादशक्तामानाधिक्ररण्यावगाहिध्रहस्य | 'कथञ्चिदि'ति,-अत्यन्ताभवे अन्योन्याभावे च साध्यस्य साध्यवतस्तादशप्रतियागता- (१) (तद्वतोरत्यन्ते'ति क्वचित्‌ पाठः| (२) Jaafar केवलान्वयिस्थले' इति afta) क्वचित्‌ Sasa इति। (३) “अव्यन्तान्योन्याभावः इति पाठान्तरम्‌ | (x) स्वत्वधरितत्याग्यवषहितोत्तरत्वष्थ aazeaferaca च तुल्यतया, अननुगतत्येऽपि छु शरीरम ननुगतं काय्यतावच्छेदकमभिप्रेदयाह “तत्तद्रयक्तित्वमरेव वे"ति । (ए) “अन्वय, इति--अत्यन्तान्यौन्यामावयो रिति शेषः | ९८ ` वलवचिन्वामणो भनुमानलण्डे सम्बन्धेनारोपेणेत्यथेः । व्यतिरेकिणि तादशसाभ्या.१)भाषसामानाधिक्रण्यावगाहि ञानं(पे) प्रमारूपमपि प्रसिद्धमस्त्येव, प्रकृते हेतो परं तदुभ्रमः। केवलान्वयिनि तु तादृशसामानाधिकरण्यावगाहि क्षानमपि प्रमारूपं(२) न सम्भवतीति(भो) एवमुक्तमिति भावः। 'तञ्चिन्त्यमिति,--चिन्तावीजश्च ;-- यरत्वतत्वयोरननुगमा- ल्लोक्तरूपेण BANC: | wey साध्यभेद-साध्यवदत्यन्ताभावाप्तामानाधि- करण्यग्रदे भतिप्रसङ्ः(ओ) | न च साध्यवसप्रहविरोधिप्रहुविषयतावच्तेदकररूपेण सामानाधि(३)करण्याव- गहि यज्ञानं तद्विरोधित्वं बक्तशम्‌। प्रागुक्तरीट्या च व्याप्यादत्याबृत्तं(४) विशो- धित्यादिक(क) निरव्ाच्यमिति(५) वाद्प्रप्‌ ; प्वमपि(‡) देतु ततमानाधिक्ररणात्यन्ता- भावप्रतिष्रोगितानवनङ्ररकत्वादिप्रहस्य मिन्नप्रकारक्तय्ा सध्यात्यन्ताभाववद- वृ्तित्वादिग्रहं प्रति विरोधिल्वासम्भवान्नोक्तादुगमः सम्यगिति। भत पव विषयानुगमपूष्रकं क्ञानानुगनं परित्यञ्य ताद्रश-उ्यमिचारज्ञानमेवानुगमय्य ्यासि- ज्ञानमनुगमयति,-'साध्यतावच्केदक' इत्यादिना । यो ag’ इति,-तथा च तादश - 'समूहारम्बनरपग्रहविरोधित्वेनानुगम इति भावः | भत्यन्ताभावरधरितानां मध्ये साध्यायन्ताभाववदचरत्तित्वन्ञानस्यैव भअन्योन्या- भावधरटितानां मध्ये च साध्यवदन्यावरृन्तिव्वज्ञानस्यैव ` लाधवाद्धेतुत्वमिति फेषलान्वपिखण्डने स्वयंवक्षपरमाणमतमनुखत्याह(७),--"साध्याभाववदुवरत्तित्वे"ति | oe weet po —— eo Ses ee [1 न्क [ १. ~अ gee ae oo (१) (ताप्याद्यभावः इति पाठान्तरम्‌ । (२) श््रमात्मकम्‌' इति क्वचित्‌ पाठः | (३) (तत्‌साम।नाधि इति क्वचित्‌ पाटः | (४) भ्व्याप्तयादिव्यात्रत्त विरोधित्वादिकञ्च इति क्वचित्‌ । (५) ननिर्वचनीशध्रम्‌ः इति क्वचित्‌; क्वचिच “इति वाच्यम्‌ इति नासि | (६) क्वचित्‌ ‘sf asaya: पाठः| (७) स्म्रत्माह' इति पाठान्तरम्‌ | a 1 | a ig =e ie आ भ (रे) '्ान'मिति-साध्याभावसमानायिकरणपदार्थघमिकमिति शेषः | (ओ) (न सम्भवती'ति-तादशसामाना पिकरण्यरूपप्रकारधटकसाघ्यामावस्येवा प्रसिद्धे रिति ara: | (ai) "अतिप्रसङ्' इति -साध्यभेदस्य साध्यवदुत्यन्ताभाषस्य च निर्क्तसाध्यवत्ताप्रह- विरोधितावच्छेदकरूपावच्छिन्नाभावत्वसम्भवात तत्सामानाधिकरण्यग्रहविरोधिनः साध्यभेदा- , सामाना धिकरण्य-साध्यवदुत्यन्ताभावासामाना धिकरण्यघ्य षा ्तानादरनुमित्यापत्तिरिति ara: | (क) अन्यथा तादशतादशसामानाधिकरण्याभावऽाप्यवच्वादिज्ञानादुप्यनुमिस्यापत्त- रिति भाव्रः। STATTTAABCORY ६१९ केगलघ्पिनि साण्यामवाच (१प्रसिद्धया कथं aga इत्यतः श्रसिद्धि'रिति। धृवंवत्‌"- खण्डशः प्रसिद्धा | दीधितिः भधिकं हेत्वाभास वक्ष्यमाणरीत्या(२) बोध्यम्‌ | प्रन्थस्तुपलन्षणपरो- ऽनौ पाधिक्रत्वमात्रग्वच्डेदाय । az वक्ष्यति ;--“अनोपाधिक्रत्वन्तु aga’ (@) एति, इति वदन्ति। | दीधितिभकाशः ननु धूमभ्यापकवहिमान्‌ धूमादित्यत्र साध्यतावच्छेदके ताद्रशग्रहाप्रसिदेः कथमनुगम इत्यत we, —aten fafa । प्रागेव(ग) भ्याख्यात्ं तत्‌ | नन्वेवम्‌(३).भन्योन्याभावगमवे"ति भ्रन्थोऽसदत(४) इत्यत आह्‌. श्रन्थ. स्त्वि'ति। 'उपलन्तषणपरः' भतहतस्वाथछन्तणया(घ) भन्योन्याभावात्यन्ता(५)- भावगभेव्याप्िष्रतिपादकः। उपलन्षणपरत्वे वीजं दशयति,- यहु वक्ष्यतीति | विणेषरनिषरेधस्य शेषभ्यनुज्ञाफटक्रत्वादिति भावः| 'वदन्ती'त्यस्वरसः। तद्बीजन्तु ;--भन्योन्या(६)दलयन्तामावघरितन्यापक्षै- तयोक्षानादनुमितिर्नानुभविक्ी, येन इन्ियसक्निकर्वादिवद्‌ विशिष्य कय्यंकारणभावः कप्येत(७)। अनुमवस्य सन्देहे तु साध्यामाववनर्तित्वादिक्षानस्यैवातिलघुनौ देतुत्वकल्पनप्रुचितम्‌ | समूदालम्बनात्मक-ग्यभिचारधीविरोधिधोत्वेन(न) हतुत्व- (१) '्ताध्याभावाप्रसिद्धया' इति क्वचित्‌ पाठः| (२) श्देत्वाभासलशक्ष्ररीत्ये'ति क्वचित्‌ पठः | (३) “नन्वेवं व्याख्याने' इति क्वचित्‌ पाठः | (४) ग्रन्थासङ्खतिः' इति पाठान्तरम्‌ । (५) “अन्योन्यात्यन्ते'ति क्वचित्‌ । (६) “अव्यन्तान्योन्येति पाठान्तरम्‌ | (७) करस्प्यते' इति पाटन्तरम्‌ । (८) (विरोधित्वेन इति पाठान्तरम्‌ | beet Oe Gee ष oe — [1 so —— whe —, ॥ i ont । a (ख) aganfaeaca अनुमित्योपपिकव्याप्तयनुमापकमित्यर्थः । अत्यन्ताभावगभंष््ाते- रनुमित्योपयिकत्व विरहे मूरे अनोपाधिकलत्ववत्‌ तस्था अपि अनुमित्योपयिकन्याप्तथनुमापकत्व- कथनं युक्तं स्यादिति ara: | (ग) प्रागेत्रेति deanna च aware सोतिरिहाप्यनुस्नन्यये'ति दीधितिन्याख्यानावकर | इत्यथः । तथा हि तत्रेवान्रापि तद्विपधविषथकग्रहविरोधित्वं निवह्य एकदेशाविषयकक्चान- तिरोधित्वमादाय उपपत्तिः करणीव्रेति ara: | (घ) वाक्ये wanna वाक्यधटकयत्‌किच्चित्‌पदं रक्षणा पदानतराणाद्च तातपस्य- प्राहकत्वमिति बोध्यम्‌ | ६३० तखचिन्तामणौ भनुमानखण्डे कद्पनेऽपि प्रटविषयक्र-तादशसमुहाम्बनग्रहषिरोधी घटाभावगप्रहोऽपीति, स्थापि हेत॒तापत्तिः | न च(१) तावन्भत्र(ङ)विषयक्समृहारम्बगं ade, तथापि ‘aaa? न हेतुसमानायिक्ररण' इत्यादिग्रहस्यापि साभ्यतावच्छेदकादौ तादशप्रतियोगितावच्छ g- कत्वा दिग्रहविरोधित्वात्‌ तस्यापि देतुताप्र्ङः। तादश(च)श्रहत्वावच्छिन्नषिरो- धित्वस्य निवेशे(२) पुनरप्रसिद्धिः। न च साध्यतावच्केदक सारतावच्छेदकावच्छिन्नसभ्यवस्वे च यत्‌ ताद्रशा- त्यन्ताभावान्योन्याभाव (३) प्रतियो गितावच्ठेदकत्वावगाहित्वम्‌ , तदृन्यतरावच्छिक्न- प्रतिबध्यतानिरूपितप्रतिबन्धकताशारित्वेनानुगसे नोक्तदोष इति वाच्यम्‌ ; तथा सति समुक्ारम्बनपय्यन्तानुसरणस्य वेयर्थ्यात्‌ , खाधवात्‌ ताद्रशम्यापिक्ञानद्यान्यतर- त्वादिनेव हेतुत्वकस्पनस्योचितत्वाञ्च | न च तदपि; अन्यतरत्वघटकमेदयोः (छं) परस्परं विशेष्य विशेषण (४) माव विनिगमनाविरहेण गौरवेण च ॒तादरशान्यतरत्वघरकप्रातिस्विकरूपेणैव(ज) राघवात्‌ प्रथमोपस्थितत्वाञ्च हेतुत्वकव्यनस्योचितत्वात्‌ , विभिन्न(५)दिङ्‌सम्बन्धक्र (६)ब्यापि- कषनज्ञन्यानुमित्यनुरोधेन काय्येताव्रच्ेदकसङ्धोचस्य(म) सवंसम्मतत्वादिति | (१) ‘ag तन्मातेति पारान्तरम्‌ } (२) भनिवेशान्नः इति क्वचित्‌ | (३) क्वचित्‌ (तादशत्यन्तान्योन्यामावेति पाठः| (४) “fare” इति क्वचित्‌ पाठः | (५) एकत्र "विशब्दो नास्ति । (६) (सम्बन्धव्यात्ति' इति पाठान्तरम्‌ | (ड) (तावन्मात्रेति तादश विभिन्ननि खिषव्यभिवारमाश्रविषयकेत्यथं ; | ` (च) (तादश्षग्रहत्वावच्छिन्ने'ति तादटशसमूहाषछम्ब्रनग्रहत्वाव च्छिन्नेत्यथंः । तादश- समृष्ारम्बनग्रहत्वस्थ कस्यापि प्रतिश्रध्यतानवच्छेदकत्वादप्रतिद्धिरिति ara: | (छ) ‘Fray fcfa, अन्यतरत्वष्य मेदद्वयावच्छिन्नप्रत्तियो गिताकमेदात्मकत्वेन ततुप्रति- यो गितावच्छेवुकरक्चषणष्य मेददयस्येस्यथः । (ज) प्रातित्विकस्पेणेवे"ति- निशक्तखूपायन्ताभावादिषरितप्रत्येकभ्या सिज्ञा नत्वेनेव्यर्थः | (क्ष) 'किभिन्नेत्यादि,--भन्यथा qafe ङ्सम्बन्धक-व्या सिज्ञानजन्यानुभितित्थले भपर- णिङ्गसम्बन्धकव्या तिह्ानाभावेन व्यभिचारप्रसङ्खः। काय्यंतावष्छेदके अध्यवहितोततरत्व- निवेशेन कार्यतागच्छेदकसङ्नोचस्य करणे तु एकविषन्यातिज्तानोत्तरं जायमानायामनुमितो ५1 न्यप्त्यन्तरज्ञानाभावग्रयुक्ो निरुक्तव्यभिवार इति भावः | वयाकप्तचनुगमध्रकरणम्‌ ६३१ तत्वचिन्तामणिः भनौपाधिक्त्वं aga) नन्वेवमुपाधिरसिद्धचपजीग्यव्वेन व्यभिवार- वद्धत्वाभासान्तरं स्यात्‌ , न तु व्ाप्त्यभाव्त्वेनासिद्धिरिति चेत्‌(१) ; तज॒क्ञानभुप- जीयमपि न स्वतो दूषकम्‌ । नान्यस्य साध्पन्यापकत्वसाधनाग्यापकरत्वज्ञानमन्यस्य साध्यर्याप्यत्वज्ञाने प्रतिबन्धक्रमतिप्रसक्तः। उ्यभिचाराक्ञानस्य तदेतुत्वात्‌(२) तद्धीस्तथा | न चानोपाधिक्रत्वक्ञानं व्यािन्ञाने हेतुरित्युक्तम्‌(4)। तथा च व्यभिचारक्ञानद्वारा(३) स दूषकः । दवश्च परमुखनिरीन्ञकतया सिद्धसाधनवन्न पृथग्‌ देत्वाभास्तान्तरम्‌(४) | नवेवमभ्यभिचारस्य भ्या्नित्वे व्यभिचारस्तदभावत्वेनासिद्धिः स्यादिति वाच्यम्‌ ; साध्याभावत्रदुश्रसित्वं ig व्यभिचारः, तदभावश्च नाव्यभिचारः, केवलखन्वयिन्पमावात्‌ , किन्तु स्वसमनाधिकरणात्यन्ताभावप्रतियोगिसामानाधि- करण्यम्‌ | न चानयोः परस्परविरहत्व(५)मिति। इति प्रीमदगङ् शोपाध्यायरूते तखचिन्तामणो अनुमानखण्डे व्याप्त्ययुगमप्रक्ररण समाप्तम्‌ | दीधितिः उ्मभिचाराक्षानस्य स्यापिधीदेतुत्वाह्‌ ्यातिग्रहप्रतिवन्धकप्रह विषयत्वेन व्यभिचारस्याभासत्वम्‌। सोपाधित्वन्नानन्तु न ara व्या्िधीक्षिरोधि; विरोभ्यविषयक्रत्वात्‌ , किन्तु व्यभिचारधीद्वारया! वक्ष्यतः) चाचुमितेस्तत्‌क्रारण- ज्ञानस्य वा() सान्ञादूविरोधिन पवाभासत्वम्‌। निख्पाधिक्रत्वस्य(७) ज्ञानने न व्यासिधीदेतुः ; मानाभावात्‌ , तथात्वेऽप्युपाधरभिसत्वायोगाश्चेति । [ह । ~~ ———- [ (१) च्चेन्न, न हि तज॒ज्ञानमुपजीम्यमपि स्वतो दुपकतायोग्यम्‌' इति पाटान्तरम्‌ | तत्र द्दुषरकतायोग्यःमित्यत्र ‘aaa "मिति क्वचित्‌ । (२) ्देनुत्वान्नः इति पाठान्तरम्‌ | (३) श्ानजननद्वायाः हेति पाठान्तरम्‌ | (४) एकत्र देत्वाभासान्तरम्‌' aq नास्ति| (५) (विरहरूपत्वःमिति पाठान्तरम्‌ । (£) आदबाविदप्रे वाः शब्दो. नास्ति । (७) ननिर्पायथित्वस्यः हति क्वचित्‌ as: | (A) "उक्तमिति 'नन्बनोपाभिकस्वत्तानं ऽरातिज्ञाने देतु रित्वा दिश्याप्षिग्रहोषायसम्दुमं ईति gu: (2) वक्ष्यत, इति देत्वाभाकसतवामान्यनिर्कतिप्रकरणादाबिति सेषः | [णर ae . ६३२ तसचिन्तामणौ भनुमानखण्डे दीधितिप्रकाशः नन्वेवभुपाधिरसिद्धचपजीव्यत्वेने'त्यादि-मूलग्रन्थस्य समाधानग्रन्थमधुत्वेव त्तातपयर्याथमाह (१) ` “धप्रसिचाराज्ञानस्ये'त्यादिना । ‘ara’ किञ्िदुग्नयन- मद्वारीङ्त्य | "विरेभ्यविष्रयकतवात्‌' प्राह्याभाव-तहुब्याप्याविष्यकत्वादित्यथेः | ननु उभिचाराद्युश्नयनद्वारा विरोधित्वेऽपि हेत्वाभासत्वं कतो (२) नेत्यत आह्‌ ‘aeaa चे'ति। ‘araa’ प्राह्याभाव-तदुभ्याप्यान्यतरावगाहितया। तेन सिद्धसाधनव्युदासः(ज)। अनोपाधिकत्वक्ञानं(३) a व्याप्तिधीहेतुरिति मूलस्य faafaard वक्तुं यथाधरुतार्थमनुबदति(४) ` निरूपाधिकत्वस्य क्ञानन्त्विति । 'तथात्वैऽपिः निर्याधित्वक्षानस्य व्यासिधीहेतुत्वेऽपि५)। 'उपाघे'रति,- भनुमितेस्तत्‌कारणक्ञानस्य वा सान्नाद्विरोधित्वादिति भावः | दोधतः ‹ इदं पुनरिहावघेयम्‌(६),--यदन्थोन्याभावस्याग्याप्यवृत्तित्वे प्रतियोभ्यवृ त्तित्व- विरोषिततदशध्ररितलन्तषणस्य संयोग.ऽ)साध्यक्रव्यभिचारण्यतिव्याक्षिः, संयाग्यन्योन्या- भावस्य केवखान्वयित्वत्‌ | | दोधितिप्काशः इद्‌ पुन'रित्यादि ; इदं feo तत्राह यदिति वक्ष्पमाणव्राक्यार्थपरामशकम्‌ ¦ बद्यमाणं यत्‌ तदवघेय्भित्यथः। तदेवाह भन्योन्याभवस्ये'त्यादिना | ‘agafza- BANE अनप्रोन्याभावघरटितलन्ञणस्य | ‘afar, संयोगी qearfzearat a Oe Oe ७० eee: « (१) da तात्पय्याथमाहः इति पाठान्तरम्‌ । (र) ‘a कुत इत्यतः इति पाठान्तरम्‌ । (३) अनेन (न चानौपाषिकृत्वे"त्यादिमूलस्थले निरक्तपाठान्तरं सम्भाव्यते, इति मूलस्येत्यश्य श्त्यथेकमूलस्येति बाथैः, इतीत्यस्य विवक्षिताथैशे वा अन्वयः | (४) व्यथाश्रुतार्ेमनुरुष्याहः इति पाठान्तरम्‌ । (५) 'निरुपाचिज्ञानस्य हेतुर्वेऽपिः इति छषचित्‌ | (३) पपुनरवधेगम्‌ः इति क्वचित्‌ | (७) 'संयोगादिसाध्यकेति क्वचित्‌ पाठः, aa 'संयोग्यन्योन्याभावस्येप्युत्तरम्रन्थष्य-संयोगिपदमुपटक्षणं वेदितधष्यम्‌ | # 1 —= a 1 (पी जो गे ott @ ह ges oe eee eee a क या "गीं — — णं (णी ea (णस न = 0 1 ष 1 ee [मी | ae (भ) ‘fazaraweqzra’ gf,—fagaraacus साघ्यनिश्चयत्वावचि्ठन्मप्रतिबन्ध- कताया प्राष्याभावम्तदुब्याप्यास्यतरावगाहित्वानवच्छिन्नत्वात्‌ , ‘anuafadfan gece 'प्राह्याभाव-तदुभ्ाप्याल्पतरावगाहिस्वावच्छित्नप्र तिषस्जकतावतः इत्यथ कत्वात्‌ । व्या्तयनुगमप्रकरणंम्‌ ६३३ सं aT ATE प्रागुक्त सेव्या) गुणायवव्केदैना पि(१) संयोगिरूयप्रतियोग्यवुसित्वा- war तहूश(ठ)घरादिभेश्प्रतियो गितानवच्ठेदकं संयोगित्व(र)मिदयतिष्याधि- रित्यथः। परतियोगिभिज्ञं यद्धेत्वधिकरणं तद्वखन्योन्याभावेत्युक्तौ(३) च संयोगि gea- त्वादित्यन्नाव्याप्तिः ; तत्न हेत्वधिक्रणस्य(४) संयोगिरूपप्रतियोगिभिन्नत्वात्‌(ड) न च गुरुधर्माच्छिश्नसाभ्यके उ्यभिचारिण्यति(५)व्यािवारणाय प्रतियोभ्य- बु तिंहेतुसमानाधिक्रणान्योन्याभावप्रतियोगितावच्छेदकं यद्धमंविशिष्टसम्बन्धिनिष्ठ- लाद्रशा(ढ)न्योन्याभावप्रतियोगितानवच्ठृककं तद्धमभिन्नं यत्‌ साध्यतावच्ठेदक- मित्येतावत्‌पय्यन्तस्यावश्यविवक्ञणीचत्वेन (६)तथाविधद्रभ्यमेदमादायैव संयोगि सलरादित्यत्र नातिव्याक्षि(ण)रिति वाच्यम्‌(७) ; ax अवन्हवैदकत्वं यद्दि(८) सप्यतावच्कदकसम्बन्धेन, तद्वा संयोगेन साध्यतायामन्याक्षिः, प्रतियोभ्यवतते- (६) शगुणावच्छेदेनापि!दहति क्वचित्‌ पाठः| (२) (सयोगवच्च "मिति पाठान्तरम्‌ | (२) क्वचिद्‌ वाक्यष्टौ ध्न चेति (भावेत्युक्तौ Par च “भावेति वाच्यमिति पाठः| (४) द्रव्यस्येश्त्यपि क्वचित्‌ | (५) ‹अतिप्रसङ्गति क्वचित्‌ ara: | (६) स्त्येतत्‌पय्यन्तस्यावद्यविवक्षणीयत्वेः इति क्वापि। (७) आददविशेपे “इति च्यम्‌ इत्यंशो af, (८) ‘aa च यदि अवच्छेदकत्वम्‌ इति क्वचित्‌ are: | (2) (प्रागुक्तरीतये'ति-- सिद्धा तरक्षणप्रदरशितक्रमेणेत्य्थः । तथाहि संयोगि युगे न. संयो figfaeafafa प्रतीतेः ant संयोगिभेदनिषटमयोगिवृत्तित्वाद्यवच्छेदुकस्वाभाष ge विषयः, न तु गुणायवच्छेदेन संयोगिभदे datfiafaearaara हति ata: । (3) 'ताष्टशेति - प्रतियोग्य्सीस्यथंः | (ड) ‘dalfirey’fa—aequar a: संयोगिरूपः प्रतियोगी तसिन्न्वादित्यथंः | (ड) ‘area’ fa—afaalzagdicad: | (ण) '"नातिष्याक्षि'रिति-द्रश्यमेदुप्रतियोगिद्रग्यादृसि-सर्वसमानाधिकरणद्रह्यमेदुसूपान्यौ- न्यामावप्रतियोिताव्रच्छेदकल्य वरभ्यत्वल्य संयोगत्वविशिष्टसयोगसस्व्न्धिद्रह्यनि्प्रतियोग्य- शु्तित्वविशेवितान्योत्यामावप्रतियो गितानवण्डेदुकततेन पारिमादिकावण्डेदुकस्वादिलि भावः | Ge [5] ६३५ ` तखचिन्तामणो भनुभानखण rn ¢ ~ a eavarnae atta प्रतिपोगितावच्छेदकत्य प्रि :(त), प्रतियोगददन्तिपद(१) (थ)वैय््याश्च(२) | | भवरैकेन(३) सम्बन्धेन विगेषगतापिरशेषेण वा, तदा gact प्रतियोभ्यबुत्तिपद- Qquifafa | तस्माहघुगुरसाधारणं स्वरूपम्बन्धरूपमवच्छेदकत्वमादत्यै -(४) वायं विचार (द्‌) इति | दीधितिः अथ वयाप्यन्रुत्तिसाध्यक्रे स्वव्यापकसाध्यसामानाधिकरण्यमेद( A erie: | भग्याप्यत्रत्तिप्तंयोगाविसाध्यके त॒ स्वग्यापकरतावच्ठेदकरूपावच्छिश्नवतियोगिता- कात्यन्ताभावेन ताद्रशरूपविशिएावच्छिन्नप्रतियोगिताकान्योन्याभावेन वा सममसामा- नाधिक्ररण्यमिति चेत्‌, स्परृति-संस्कार-जन्यक्षानविषयत्वादिकेवलान्वयिसाध्यकेषु का गतिः 2 द्‌।धितिप्रकाशः "ग्रःप्यवृत्तो'ति,- तत्र प्रतिगोष्यत्रुततित्वादेरपवेशादिति भावः। खव्या- पक्ति; स्वं हेतुः, तदग्यापकं यत्‌ साध्यम्‌, ततसात्रानाधिक्ररण्यमित्य्थः। (x) वृत्तित्व'इति क्वचित्‌ । (२) Sacra’ gfe क्वचित्‌ | (३) (अथेकसम्बन्येनः हति क्वचित्‌ पाठः| (¢) (कत्वमिति मतेनेवायम्‌' इति पाठान्तरम्‌ | (a) “अप्रतिद्धे'रिति-ष्योगसम्बन्धेन वतस्तुमात्रस्याव्याप्यश््तित्वेन संयोगसम्बन्धेनं तद्वतो मेदृल्याप्यग्याप्यवरुतिटवात्‌ प्रतियोग्यज््ति-तादशान्योन्याभावाप्रतिदिप्रयुक्ताप्रसिद- रिव्यरथंः। ततुनमभ्युपगमे द्वितीयदोषः। (थ) "वेयर््याच्चे'ति,--ंयोगः्रिाध्यकरन्यभिचारिगि अतिप्रघद्कघ्य निङक्तरीया ब्रषपमेद पादय संयोगस्य पारिभापिकावच्छेदुकत्वसम्पच्येव निरसिर्तं शक्यत्वादिति मावः । (a) ‘acav’Rark—an छषुरूपत्तमनियतगुरखूपेण साध्यतायां न्यमिबारिणि ह्वरूपसम्ब्न्धरूपादच्टेदुकत्वसस्पेनेवातिप्रसङ्गाभ।वात्‌ पा रिभाविकावच्छेदुकस्वत्थाननुसेरणीय- तया न तेष निरक्तातिव्यातिर्वारयितुं श्यत इति भावः । (A) sacaghs केवहछान्वविसाध्यके धवकयमाणलक्षगाप्रसिद्धया पृथगेतह्वक्षणानुसरण- मिति ध्येषम्‌ | व्यात्तचनुगमप्रकरणम्‌ 6३५ भत्र(१) धण्रोग्यामावघरितःप्रापकस्वपुमपरत्र निर्वाच्यम्‌ , प्रतियोगिताकर्टेवक- "सम्बन्धापवेशेन छाघवादिति ara: | (स्वयापकतावच्दके'ति !-- स्वं साभ्यम्‌। संयोगी सत्वादित्यादो(२) तु संगोगग्य।पङकतावच्डेदक-द्रऽपत्वत्वावच्छिन्नाभावेन समं सत्तायाः सामानाधि करणय्राक्नातिग्पाक्षिरति भवः | ननु स्वसमनाधिकृरणान्योन्याभावप्रतियोगितादच्डधेदकतानवच्छेदकरूपा- वच्छिन्नात्यन्ताम।वेन सममसामानाधिक्ररण्यमित्यपेक्ष्य स्वसमानाधिकरणान्योन्या- भववरतियोगितानवच्छेदकर्वच्छ्न्निपतियोगिताकान्योन्याभावेन सममसामानाधि- करण्यं छघुतरमिल्यतस्तयैवाइ ,--'तादशरूपविशिष्े(रूपावच्छिनञे ति(4) | ‘alga’ स्वतप्रपक्रतावच्कैदकम्‌। इदं षस्तुकथनम्‌(ध), न तु छन्तणे तेन रूपेण (न) Vag: | wane उक्त(प) त्रैव (२) धत्तेव्यमिति ध्येयम्‌ । मन गोन्या भावस्य दे शिक्रमःप्रप्यवृत्तित्वमनभ्युपगच्छताप्‌ पाक्ररक्ते इदानीं न श्याम इति धीवलात्‌ कालिकमन्याप्यन्रुसित्वमभ्युपगच्छतां मणिक्रारादीनां मते संयोगाभावसाध्यके, सबञ्पापकसाध्यस्तामानाधिक्ररणरूप(४) सक्षणमन्नतमतस्तदुपेक्च्य भन्यत्राव्या्तिमाह 'दरृती'त्यादि । इदं स््तिविषपः संस्कारविषयः जन्यक्ञानविषयो वा वाव्यत्वादिव्या- द्‌वःप्राक्षिरित्थथः ५) | : (१) आदरदाविरहोषे अन्नेति पाठो नास्ति | (२) ‘ararfeora’ इति पाटार्न्तरम्‌ t (३) ‘sm स्मत्तव्य्रमिति' इति wera । (४) सरूपं लक्षणमक्षुण्णम्‌ः इति पाठान्तरम्‌ | (५) ववाच्यत्वादित्यादाव्रिव्यथः इति“ पाठान्तरम्‌| (A) प्रकृदीधितो "तादशरूपाषच््छित्ने"तिप्रतीकल्य कवाप्यवुक्ंनात्‌ प्रकाशे aren- प्रतीकन्रारणमसङ्कतमतस्तत्र 'तादशरूपविर्िषटे'त्येव पाठो ge: प्रतिभाति । भथवा भथ- परोऽयं निर्दश्चः, स व भवच्छिन्नपदध्य विशिष्टरूपाथपरत्वान्नासङ्गतः। न वाथपरत्वेऽषि ताहशदूपपदं ऽथापक्तावच्छेदकरूपदितिष्टपरमिति avai, अग्रे हव्रयमन्यथा व्याषपानादिति- ध्येयम्‌ | (ध) ‘2 fafa -व्य।पकरूपस्य व्यापकतावच्छेदकङूपवि ज्िष्टत्ववणंनम्‌ ।, (न) ‘ta श्पेणे"ति-व्यापकतावच्छेदुकसरूप वि रिटत्वेनेत्यथः | ॥ (ष) “उक्तमेवे"ति--निदक्तव्यापकरूपधटितमेव्रत्यथंः | ६३९ खचिन्तामणौ अनुमानखण्डे तश्र, स्पतेश्द्धोध्ाधीनतवेन संस्कारस्यापि(१) उपेक्षणीयविषदेभंससवैन सवतरिकृट्य(निपनात्‌(फ) serra नित्यक्ञनविषप्रतायाः स्वंदेव(र)सख्ात्‌ जन्येति | अध्य च प्रलग्काटव्रच्डेरेन व्योमा(ब)दावमाबवस्य areata प्रतियोगि- वैरधिक्ररण्धाधरितं न स्वभ्यापकत्वम्‌ | तद्‌(भ .उयपक्रयाप्यवृसिकेवलान्वय्यन्तरस्या- भावाप्रसिद्धश्चा उत्तरलन्षणमपि तव्राग्याक्तमिति भाषः | न च तदुव्यापकस्य अक्राशाभावस्य BATA भाक्ाश्चे हेतसामानाधिक्ररण्या- भवसच्वान्न(व्यास्तिरिति वाच्यम्‌ , भाक्राराभावस्य केवलान्वयित्वेन तदभावा- सम्भवस्य[म]स्वयमेव दप्रवस्थापनोयत्वादिति | दीधितिः धथ स्वाधिकरणयत्‌फिञ्ितुव्यक्तिवुसिधर्मानवच््छिश्नप्रतिग्रागिताकान्योन्या- भावप्रतियोगितानवच्छेदकसाप्यवसक्रव्वं यद्धमविरिणए्यत्‌किञ्चिदधिकरणन्रत्तिधर्मान- वच्ङन्नमतियोगित।कान्योन्याभावप्रतियोगितानवच्लेदकसाध्यवसकत्वे सति तद्धम- विशिष्टत्वं ar सेति Aq, ax fR यथाकथञ्चित्‌ सम्बन्परेन तरधिक्ररणश्रृत्तिट्वं faafaaq 2 सध्यतावच्छेदकसम्बन्धेन बां ? आये गुणः स्पन्दल्धादिल्यत्नरातिग्या्तिः। (१) 'संस्कारविरोपस्यापिः इति पाठान्तरम्‌ । (२) (सर्वलेवे'ति क्वचित्‌ (फ) 'सावंत्रिकत्वानियमा'दिति-- तथा च सूषटतिविषयत्वत्य संह्कार विषयत्वल्य च केवरन्व पित्वमसम्भवोति तत्परिष्टिरेण साध्यतया जन्यज्ञानधिषयत्वत्योपन्यासः । जन्यक्षाना- विषयतल्य कल्थविदप्रामा गिकल्तेन cad साध्यं केवङान्वयीति भावः | | (ब) “व्योमादा'वित्यादिपदेन परमाण्वादिपरिग्रहः। (भ) (तदुभ्यापकरेति-जन्यज्ञानविषयस्वल्पापकरत्यथंः । स्वस्वरूपल्याग्ाप्यश्त्तिकेवका- ल्वयिपद्ाथंलस्य सवन्यापकत्वास्तम्भवेनाषह ‘aqreaafa-Ramleacarated fa ताहशप्रमेयत्वादे- रित्यथः । (म) इश्च वग्यापकतावच्छेदुकरूपावच्छिन्नप्रतियो गिताकात्यन्ताभावास्षामानाधिकरण्य- सपप्रथमशरक्षणामि प्रायेण | तत्रेव स्वव्यापकोभूतगगनाभावादेरभावस्य उपयोगित्वात्‌ । दितीय- Beat तु ग्यापकतादच्छेदकरूपावच्छिन्नो यो गगनाभावादिः, सद्रद्न्योन्याभावल्या- प्रतिद्धिमूडा अभ्यः तिर्बोध्या । (तदुमावासम्भवस्ये'ति-भाकाशामावा नावासम्मवस्येत्वर्थः | "स्या वर्थाप्नोयत्वागदिति-वक््यमाणदेवान्वयिप्रकरण इति शेषः | व्या्तथनुगमप्रकरणम्‌ ` ६३७ aide स्वर्पत्बन्धेन स्प्ववृत्तितया तद्रस स्पनयनिषठताद्रशान्योन्यामाव- प्रतियोगितानवच्ं कत्वात्‌ | द्वितीये समत्रायेन जतेः साध्यत्वे वेयत्वादावतिव्याप्तिः। जातिमन्मेय- व्यक्तिनिष्ठताद्रशान्योन्याभाव्रप्रतियोगिताया जातिमखेनानवच्छेदाज्ातिशुन्यमेयव्यक्तो समवायेन वत्तेमानस्याप्रसिद्धत्वात्‌ | रतेन erst व्याख्यातः | दीधितिपरकाशः सर्वं साधारणं लन्षणान्तरमाशङूते “भथे'ति | स्वं हेतुः । धूमान्‌ दहैरित्याद धूपवहमेवस्थापि वहयधिकरणचुसिधर्मावाचदरल्नप्रतियोगिताकत्वादतिषव्याद्िरतो 'यत्‌- fay fafa) स्वाधिक्ृरणीभूुतयत्‌ करिथिद्ऽप्रत्यवृ सिधर्मावच्छ्तेव्यपपाठः, agar धूमादित्यत्र हेत्वधिकरणीभूतपवतायन्ु्तिमेहानसीयव हिः तवव च्छिश्ञप्रतियोगिताको aigaz-agismerua: | स्वःधिकरणीभूतयत्‌-किशिदु-ग्यक्तितृततितानषच्केवकु- विशि्ावच्जन्नप्रतियोगताकेति Ba अनघटन्याय इति स्मत्तव्यम्‌ (१) । ननु इदं स्मि गुणक्रमान्यत्वे सति सखादित्यत्राष्यापिः, विशिष्टस्या(२). नतिरिकल्वा(य)त आह 'यद्धमति। यद्धर्भः देत॒तादच्ठेवक(३)धः | रासभादि- साधारण्यक्वारणाय 'तद्धमबिरशिष्टत्व'मिति। sae) azar कारपरिमाणा- दित्यादो(५ )वृत्यनियामकसंयोगेन गगनादिमदमेद्‌ दव age: प्रसिद्ध इति नाव्याः | ‘go’ इति-- भनित्यस्य यत्‌कि्ितस्पन्वा(र)बरत्तित्वात्‌ गुणत्वपय्यन्तानुधावनम्‌ | 2 =) णी मिणपर | णी ष्यानतिरेकादत' इति पाठन्तरम्‌ | (३) देतुनावच्छेदकोः इति पाठान्तरम्‌| आददाविरेपे “धर्मः इति नास्ति। तल (हेनुतावच्छेदकः इर्येव पाटः | (४) महाकालः इति पाठान्तरम्‌ । (८) ग्दित्यादौ च इति पाटान्तरम्‌ | (य) प्रहृते स्वाधिकरणतया गुणस्य कमणो वापि धत्त" शक्यत्वादिति मावः | ‘ (र) ‘aafefaacqaiafacarhe’ fa—areacarfaaarfeqacecaaarasidlacaear- afacarfzeay:, समानक्ारीनजन्यवल्तुनि तथा महाकाल एव पद्थान्तरल्य erfse- विशेष गतप वृत्तेरिति भावः । गुगत्वघ्य जातनित्यत्तया न तदुसमानकाषटीनः कोऽपि स्पन्द्‌ इति न गुणत्वषटपर िञित्रूपन्दाबरत्ित्वमिति ध्येयम्‌ । £25 तस्वचिन्तामणो भनुमानखण्डे स्वरूपसम्बन्धः" कालिकविशेषणताविशेषः । ताद्रशे'ति,- न च argeragt- प्रसिद्धिः, भतीत(^ )तत्तदुभ्यकतिमहुमेदस्यैव तादृशस्य प्रसिडधत्वात्‌ । जातिमदि"ति,- मेयत्वाधिकरणीभूतयत्‌किशिहुव्यक्तिसमवेतधर्मानवच्छिन्न()प्रतियोगिताको न ज्ञाति- मदुमेदः, किन्तु घटादिमहुमेदः(१) \ ततप्रतियोगिता च a जातिमच्वेनाषच्छिद्यते | ज(तिशुन्यमेयग्यक्तो च समव्रेत(२)प्याप्रसिद्धया जातिमखाव(३)च्छिन्नामावस्या- cingifata ara: | न च स्वाधिक्ररणयत्‌ किश्चिदभ्यक्तो येन येन सम्बन्धेन धमस्य वततेमानत्वं, तेन तेन सम्बन्धेन तदु(४)व्यक्तिवृत्तिधर्मानवच्छिन्नपरतियोगिताकेत्युक्तो दोषहय- स्यापि(क) नावस्तरः(५)। समव्रायेन गुणत्ववहुमेवस्य स्वरूपसम्बन्धेन (0) जाति- मदुमेदस्य च स्वाधिकरणोभूतस्यन्दक्तामान्यादिन्रुचितानियामकसम्बन्धेन(६)तदन- वच्छिन्नप्रतियोगितकत्वादिति वापम्‌; भग्रमात्मा क्ञानादित्यत्र कालिकसम्बन्धेन भाटमट्ववदरुभेरस्य(पि ताटशतय। ततप्रतियोगिताच्डेदकत्वेनात्मत्वस्याव्याषैः | सापरताव्रच्तेशक तम्बन्परेन ततप्रति्रोगितावच्वेगकं यत्‌ तद्न्यत्वस्य faaat च कालो धरवान्‌ क(लवरिमाणदित्यादावप्रसिद्िरिति | (दतेनःप्रह विषशरस्य भनिवंचनेन | श्रहोऽपी'ति व्यापिप्रह इत्यथः | "व्याख्यातः SAAATA दथाख्यातः, भसम्भवीत्यथेः(७)* | YA) (अनित्ये'ति पाठान्तरम्‌ । (8) “खाधिकरणीभूत-यत्‌किञिदृग्यक्तयसमवेत- ध्म वच्छिन्ने'ति पाठान्तरम्‌ | (१) '"्वटादेरभद' इति पाठान्तरम्‌ । (२) ।समवेतत्वस्यः इति पाठान्तरम्‌ । (३) “जातिमच्वावच्छिननस्य' इति पाठान्तरम्‌ । (४) (तत्तद्ग्यक्ति' इति पाठान्तरम्‌ । (५) (नावतारः इति पाठान्तरम्‌ । (() स्वरूपसम्बन्धेनेति न सार्वलिकरम्‌ | (£) (सम्बन्धेन इत्यनन्तरे भ्यो धमः इत्यधिकः पाठः क्वचिद्‌ दश्यते। (७) भन सम्भवतीत्यर्थः इति क्वचित्‌ पाटः | (योयो वि, 1 111 9 0 oe . म रि 222 er [ख] ‘degacad fa - गुणत्वतताध्यकस्पन्दत्वहेतो जातिसाध्यकमेयत्वश्ेतौ च प्रागुप- दुरितत्यातिप्रसङ्दयस्पेत्यर्थं : | * भत्र “ग्ाख्यातो दूप्यत्वेन । तथा च प्राह्याप्रसिद्धया ages प्रमात्वं कुश्रापि न स्यादिति ara: ।, इति anda: | गदाधरस्तु "पतेनेति- प्राह्य्यासेरभरसङ्काहिप्रसङ्कथने- नेत्यथः। प्रः --अनुमितिजनकीभूतो प्रहः। ` व्यार्यातः--भप्रसङ्कातिप्रसङ्गपस्ततया व्याख्यातः इति व्याख्यातवान्‌ । _ Ogee pe EE nee, व्याप्तचनैगमप्रकरणम्‌ aa दीधितिः पवं aurea अत्यन्ताभावगभभ॑मपि दुवंचम्‌(१) | तथाहि प्रतियोगभ्यनयिकरणी- भूतहेत्वधिक्ररणनिष्ठ(त्यन्ताभावेटपादिगमंमग्याएकमेव संयोगादिसाध्यकद्रव्यत्वादो, स्वाधिकृरणीभूत-यत्‌किञ्चिदग्यक्तथवृल्तिप्रतियो गिकाट्थन्ताभावप्रतियो गितानवच्छेव्‌क- साभ्यतावच्छेदकावच्छिन्नसलमानाधिकरणदेतुत्वमित्यत्रापि gaag गुणः स्पन्दत्वाज्‌ जातिमान्‌ मैयत्वादिव्यत्रातिध्या्िः। ad स्वव्रतियोगिनिष्ठावेयत्वानिङूपकटेत्वधिक्रणनवृस्य(र)द्यन्ताभावप्रतियोगि- तानवच्केरकसाभ्यतावच्ैदका(३)बच्द्िन्नसमानाधिकरणहेतुत्वमित्यत्नापि sagla- काटावच्कैरेन जन्यानां द्रव्याणामजःयानाञ्च प्रलयावस्कदेन बा संयोगनघछाघेयत्वा- निरूपकत्वोपगमरे संयोगसाध्यङृद्रव्यत्वे काटपरिमाणे a देतावव्याप्षिरिति छृतं पह्ुदितेन(४) | दोधितिपकाशः ‘ag तथात्वे! अन्योन्याभावस्थाव्याप्यवुन्नित्वे। 'आव्यापकमेवेति,- संयोगा- नयिङ्करणत्वस्य प्रखय{५)कालाद्यवच्तेदेन दरव्येऽपि सखारिति भावः| स्वाधिकरणी- भुतयतकिञ्िद्रग्यक्तयवृत्ती'ति,- न च स्वाधिक्ररणीभरतयत्‌किञ्चिदुष्यक्तिपतताबत्ति- महानसीयवहिध्रतियोगिकस्य वहित्वावच्िन्नाभावस्य प्रतियोगितावच्छदकत्वाहू वहित्वस्य बिमान धूमादि्यादावव्प्रात्तिरिति बाचचम्‌ ; स्वाधिकरणयत्‌किशिह्‌- ध्यक्तिब्त्तितानवच्तेत्करूपावच्छिक्नप्रतिग्रोगिताकेत्यस्य तव््थंत्ात्‌(व) | (१) "एवः मित्या दि-ुर्व च'मिव्यन्तम्रन्थस्थले “एवरमत्यन्ताभावगममपि लक्षणे तथात्वे vada fafa पाठः कंवचिद्‌ दश्यते । (२) ‘aera’ इति पाठान्तरम्‌ | (३) श्रति- योगितानवच्छेदकावच्छिन्न'इति पाठान्तरम्‌ । (४) "रिति दिगिति इति पाटः क्वचित्‌ | क्वचिच 'हेतावव्यात्िः, कृतं" इति पाठः | (५) शप्रलयाद्रवच्छेदेन'इति पाठान्तरम्‌ । (a) 'वदथत्वा'दिति - (ह्वा धिकरणीभूतेशव्वाहि-प्रवियोगिका न्तव दि्यथंः । तथा च बहित्वावच्छिन्नामावल्य स्वाधिकरणपवतावृत्तिमहानसीयत्रहिप्रतियोगिकस्वेऽति ताह शपवं तवूततितानवच्छेतुकरूपाव च्छिन्नप्रतियो गिताकस्वामाबास्न ate इति भाषः । ६४० | तप्वचिन्तामणो भयुमानखण्डे भत ववब(श) गुणा(१न्यत्वविशिष्टसन्तावान्‌ जतिरित्यादावपि नातिव्याप्तिः | भत्र(र) स्वाधिक्रणीभुतयत्‌फिञ्चिदुभ्यक्तिवृयप्रतिश्नोगिकेति च नोक्तम्‌ , बहिभान्‌ धूमादित्यादो धटाद्यभावस्यापि धघटमेत्वान्यतरा(३)मावामिन्नतया ताद्रशा(ष)भावा - प्रसिद्धेरिति। | ‘qiaf’fa यथाकथञ्चित्‌() सम्बन्धेन साध्यतावच्ं व्कसम्बन्धेन वा वृसित्वविवन्नण gerd: 1 ‘qo’ इति ; इवन्तु ५) स्वाधिकरणीभूतयत्‌किञ्चिद्‌- व्यक्तिबरपप्रतियोगिकेति-पाठाभिप्रायेणेव सङ्गच्छते ; भन्यथा यथाकथञित्‌- सम्बन्धेन स्पन्दाचरह्तितया गुणत्वस्य तत्‌प्रतियोगिक्रामावसग्रदे उक्तदोषासङ्तेः। न चाप्रसिद्धिः, ताद्रशबरत्तितावच्छेदकानवच्लिननप्रतियोगिताक्राभावस्यैव(६) faafa- तत्वात्‌ | गुणः स्पन्दत्वा "दि नि.- साभ्यसमानाधिकरणहेतुत्वमित्थत्र साच्यता- aaa व्यापकतादरस्य केवरस्यातित्याक्निः। इतरथा(^) त॒ गुणेततस्पन्दन्पतरत्ववान्‌ स्पन्दत्वादित्यत्रातिव्यासिर्गोध्या । aaa तु स्पन्दवे गुणत्वरूपसाभ्रसामनाधिकरण्याभावादेव नातिग्यासिरिति ara: | (१) (कमान्यत्वविरिष्टतत्तावाम्‌? इति aera) (२) (अत्रेः इति पाटः पुस्तक्रविशेषे नासि । (३) मेयान्यतरेति क्वचित्‌ पाठः, स च नोपपन्ना | (४) यत्‌क्रञ्चित्‌सम्बन्धेनः इति क्वचित्‌ पाठः| (+) इदन्तु" इत्यारभ्य ‘Mahia Raa: पाटः पृस्तक्रविरोषे नास्ति | तथा ‘aad तुः इत्यारभ्य (मावः इत्यन्तः परवत्ता पाठोऽपि । (६) तादृशावच्छेदकानवच्छिन्नाभावस्थैवेःति क्वचित्‌ ars: | eee PE ? Ow = omen coed ` (छश) “अत पएवे"ति--दृत्तिता नवच्छेदुकरूपघटितत।दहशार्थवशादेवेत्यर्थः ^, अन्यथा गुगा- भ्यत्ववि िष्टसत्तावान्‌ जातेरित्यादौ गुणान्यस्ववि्िष्टसत्ता नास्तीत्या्यमावस्य गुणादिनिषटस्य एणाधब्ुत्िप्रतियोगिकत्वाभवेन तदन्याभाषमावायातिप्रसङ्कल्य कम्धपत्थात्‌ । प्रततित हते तु विरिष्टस्यानतिरिकतया विरिष्टसत्ताया गुणकृततित्वेऽपि विशिषटसततात्वल्य qaqa नवच्छेदुकस्वेन बिरिष्टसलाभावोऽपि प्रहृतलक्षणघटकीमूतोऽभाव पएथेति नातिप्रसङ्गः | एुषमन्यत्राप्यृष्यम्‌ | (ष) "ताहशाभाव प्रसिद्धेरिति adeda घटाभावस्य feeder छश्रणोकयत्‌किश्चिष्‌- safteg eter दिप्रतियो गिकसमेन तादरयत्‌ङिचिदुव्यक्तिशृस्यप्रतियो गिकाभावाप्रसिद्धैरिलय्ः | (A) - 'इतरये'ति--भ्याप्तिरुक्षणा तिभ्यातेरप्युपपिपादुयिषायामित्यः | ` व्याचनुषेन-परकरणम्‌ Rt ‘eqaenittertac fa,—anaaasanaata स्वप्रतियोगिता- " वच्छेदकावच्छिन्ननिष्ठ(१)माधेयत्वं Trea । तेन(स) गुणः स्पन्दत्वाष् , गुणान्यत्व- विगिष्टप्त्तावान्‌ aera च areata: ताद्रशनिरूपकत्वम्‌ अन्याप्यवुत्ति व्याप्यवरृत्ति are आचये कोषमाह-- उत्पस्ती'ति। उतपसिकाके घटो न संयोग- निष्ठाधेयत्वनिरूपकः । प्ररे परमाण्वादि न संयोगनिष्ठचेग्रत्वनिरूपकमिति प्रतीते- विवावग्रस्तत्वादाह-'उपगमेः इति अन्त्ये . दोषमाह--'कालपरिमाणे चे'ति । क(लिक सम्बन्धेन घरादो साध्य इति शोषः । साभ्यतावच्छेदकसम्बन्धेन स्वप्रतियोगि- निष्ठाधेग्रत्वानिरूपक्रदेत्वधिकररणन्रुतयमावस्याप्रसिद्धत्वाद्‌ वुसतिमन्ात्रस्यैव महा- कृाराघेयत्वादचृत्तेश्चाधेयत्वाभावादरिति | | यत्तु भआध्रेयत्वनिरूपकुस्यापि कालस्य अन्यावच्छेदेन(ह) भाधेयत्वानिरूप- कत्वाद्भ्याप्तिरिति भ्यारूपानम्‌(२),. तदसत्‌ , “उत्पत्तिक ले ट्यादिना , ततूकपे(त्) दोषदानेन पृथक्‌ शङ्ायुत्थानादिति | 7 दोधिति अत्र वदन्ति ;- साप्य्चमानाधिक्ररण-( 3 )तत्‌सम्बन्धावच्छिश्नासाब-परत्रि- › योगितानवच्छेदकत्वदपापक-स्वसमानाधिक्ररृणतन्‌सम्बन्धावरच्छिन्न(थाव-प्रतियोगिक्- वच्तेदरकत्वकत्वम्‌ , `. स्वसमानाधिकरण(श)तन्‌ सम्बन्धाषरिदन्नामाष्रप्रतियोगिल्य वच्केदकत्तम्यापकसाप्यसमानाधिक्ररणतत्‌सम्बन्धावच्लिन्नामाव-प्रतियोगितावच्ठेद्‌- BART वाः; स्वसमानाधिक्ृरणाः AT यद्धरमावचिदधन्नसमानाधिक्ररणस्तद्धमां ` वरीड सामानाधिकरण्यम्‌, साध्यसामानाधिकरण्याभावग्यापकतवच्तदक-स्वसामा- नाधिकरण्यसामान्यभवत्वक्रत्वं वा ai | भत्र च साध्यतावच्छैदकसम्बन्धन (१) ननिष्ठापेग्रत्वम्‌ इति पाठान्तरम्‌ । तत्र वोध्यमित्यपि नास्ति। (२) ध््याख्यातम्‌ | दति पाठान्तरम्‌ | (३) धयन्‌सम्बन्धे'ति पाटन्तरम्‌ | .(४) भयतूसम्बरन्धति पाठान्तरम्‌ | (ख) (तेनेति साध्यतावच्छेदकसम्बन्येनेति- स्वप्रतियो गितावच्छेदका व क्छिस्नेति.इक- दयधटितताहशाधेयत्वनिवेशचेनेव्यथः । गुणः स्पन्दत्वा दिव्यत्र साध्यतावच्छेदुकसम्बन्धनेस्यस्य गुणान्यत्व विशिष्टसत्तावानच्‌ जातेरित्यन्र च स्वप्रतियोगिताषच्छेदकावच्छिन्नेव्यल्य भ्याबरुत्ति- ` बाध्या | (इ) “अन्यावच्छेदेनेःति--प्रवियोग्यनधिकरमदेशावच्छेरेनेत्यथः | (क्ष) ‘aqeed’ इति--भधयत्था निरूपकत्वल्यान्याप्यदित्वाभिप्रायक निरकव्याङ्यान- SVQ इत्यथः) | Se [8] तत्वचिन्तामणो भनुमानखण्डे ६४२ ` साध्याधिकरणं, हेतुतावच्छेदक सम्बन्धेन हेत्वधिकरणं, सम्बन्धेन विधेषणताविशेषरेण at बोभ्यमिति। इति धीमहुर्घुनाथशिरोमणिङृतायां दीधितो भनुमानखण्डे व्याप्त्यचुगम-प्रकरणं AAA | दोधितिपरकाशः यावतसाध्यव्यापकव्यापककत्वं यावतसाधनान्यपकाग्यापकसाध्यकत्व षा धनोपाधिकरकं क्रमेण सिद्धान्तयति साभ्ये'त्यादिना । प्रथमै(क) अभावद्वयप्रवेशे गौर धादाह स्वसमने'ति | स्वं Ba: । अनयोश्च पद्ग्याचृतिः पुवमेष (ख)व्याख्याता(१) | लाघवदिन्यदाह--स्वसमानाधिकरणाः इति । स्वं हेतुः। इदं गुणकर्मान्यत्व- विशिशतसावज्ञतेरित्यवावव्याप्तराह--'यद्धमावच्छिक्नेति। सभ्यतावच्तेवका- धच्िन्ेत्यथेः। स्षट्वस्य व्यापकत्वादन्यस्य दुष्॑चत्वाद्‌ व्यापेविशिष्टेका्थंरूपत्वं चानुरभ्याह -'साध्यसामानाधिकरण्ये'ति। यद्यपि स्वसामानाधिकरण्यग्यापकता- वच्छेतकसाभ्यसामानाधिकरण्यत्वकत्वमेव वक्तमहंति, तथापि देतो ताद्रशसाध्य- सामानाधिकरण्यत्वस्य सम्बन्धः स्ववुस्यवच्तेवकत्वप्रतियोगिष्यापकताप्रतियोगि- सामानाधिकरण्यप्रतियोगित्वरूपः(ग)प्रङूते वाच्यः, तथा चे मतिगोरवम्‌। areq- agafanag चकेन ——= Oem Geer = = ——e ee eee = ES निनि a, es a es oe - Team ———~ ee ee oe गी - (१) क्वचित्‌ ‘oareqra’ प्यनन्तरं ‘gq गुणेत्यादिवक्ष्यमाणपाठ एव हश्यते | (क) ‘qua’ इत्यादि;--तथा हि दीधितो यत्‌ साध्यसमाना विशूरणतत्‌सम्बन्धावच्छन्ना- भाषप्रियोगितानवच्छेदुकत्वन्यापक-त्वसमाना धिकरण-तत्‌सम्बन्धावच्छिन्नामावप्रतियोगिता- नवण्ेदकत्वकत्वकक्षणं व्यातिर्वरूपसुक्तं, सदेव यावतूसाघ्यव्यापकव्यापककत्वरूपं प्रथममनो- पाधिकस्वम्‌ | ae स्वसमानाधिकरणततसम्बन्धावच्छिन्नामावप्रतियोगितावण्छेदकत्वव्यापक- साण्यसमानाधिकरण-ततसम्बन्धाव खिठिन्नाभावप्रतियो गितावच्छेदकत्वकस्वसूपं नग्यात्तिल्वसूप- मुक्तं, तदु fidtaa यावतस्ाधनाष्यापकान्यापकसाण्यकत्वरूपमनोपाधिकत्वम्‌ । तत्र प्रथमे तादस्षताह शप्रतियोगितानषण्ठेदुकत्वसरूपाभावद्वयप्रवेश्चः, द्वितीये च न तथेति cqene | (ल) '“पू्ंमेवे"ति-- विशेषन्यापिप्रकरणष्याख्यानावसर इत्यर्थः | (ग) स्वसामानाधिकरण्येयाविखम्भावितषक्षणे agin स्वपदे हेतो स्वसामा- नाधिकरण्यभ्यापकतावच्छेदकसाध्यसामान।पिकरण्यत्वल्य सम्बन्धत्वं प्रस्याप्यते । ARES: Seq प्व, प्रहृतप्रम्थोक्तसम्बन्धपदाथं: । स्ववृर्यवच्छेदकत्वेत्या दिप्रकृतसम्बन्धस्वसूप- बोधक वाक्यनटक-स्वपद्‌ं देतुखासानाधिकरण्यव्यापकतावण्छेदकसाध्पसामानाधिकरण्यस्वपरम्‌ | व्या्तचचनुगम-प्रकरणम्‌ ६४१ सामानाधिकरण्याभावत्वकत्वमित्यत्र तादशाभाषत्वस्य हेतो. सम्बन्धः स्व(१)निरूपक सामानाधिक्रण्यप्रतियोगित्वमिति(घ) लाघष्षम्‌ । ad भ्यापकत्वं ततक्त॑मानाधिकररणान्योन्याभावप्रतियोगितानवच्देदकत्वम्‌ , तश्च सामानाधिकरण्यव्यक्तीनां मेदान्न (२) सम्भवतीत्थतस्तत्र ततसामानाधिक्षरप्यत्वे तत्‌समानाधिकरणात्यन्ताभावप्रतियोगितानवच्तेदक्वादिरूपं ag षाष्यम्‌ | तथा घ सामानाधिकरण्यत्वत्वादिप्रवेशादति(र)गौरवम्‌ , भतोऽभावस्याखण्डत्वादन्योन्या- भावप्रतियोगितानवच्छदकत्वमेव भ्यपकत्वमज्चुप्णमित्यतोऽप्येबममिधानमिति मन्त- Aq तादशाग्यापकतावच्ेदक-स्वसामानाधिक्षरण्यसामान्याभावत्वकत्वमित्य- त्यन्ताभावघरितब्यापकत्वाभिप्रायेण, अन्योन्याभावधरित(४)तन्निवेगे तद्रशव्यापक्र - स्वसामानाधिकरण्यसामान्याभावकत्वं az बोध्यमिति | स।ध्यतावच्वेदके'ट्यादि,- समवायेन साभ्यतायां बहिमान्‌ धूमादित्यादावति- व्यासिबारणाय (साध्यतावच्कदक सम्बन्धेने'ति। agar धूुमारित्यत सद्धेतौ साभ्य(५)सामानाधिकरण्याभाव्वतो धूमावयवरूपस्य धूमसमानाधिकरण्यसत्वा- द्ग्याप्ि(६)बारणाय हेतुताचच्छदरकसम्बण्ेने'ति | ged सखा(ेदित्यादाषतिष्यापि- वारणाय "“पकेने'व्यादि । पकत्वस्याननुगतत्वादाह-“विशेषणताविरेषेण वे'ति | इति श्रीमदुभवानन्दीये तखचिन्तामणिदीधितिप्रकाशे भनुमानखण्डे घ्याप्तचनुगमप्रकरणव्याख्या समाप्ता | (१) आदशविशेपे 'स्वाश्रयनिरूपकेति। (२), मेदे नः इति पाठान्तरम्‌ | (3) ‘same’ शति पाठान्तरम्‌ । (४) (घटितन्यापकत्वप्रवैशे तुः इति पाठान्तरम्‌ | (५) आदशविरोषे (साध्येति नास्ति। (६) त्तदब्या्निः इति पाठान्तरम्‌ | (७) द्रव्यं सच्वादित्यत्र साध्याधिक्ररणे सम्ब्रन्धतामान्येनादृत्तौ गगनादो हेत्वसामानाधिकरण्यसस्वाद तित्याधिवारणाय' इति क्वचित्‌ षाठः | eqgraqesqecd साध्यत्तामाना धिकरण्वस्वनिष्टं हेवुखामानाधिकरण्यन्यापकतावण्डेदुकल्वम्‌ ततप्रहियो गिनी (तत्निरूपिका) या व्यापकता, ततप्रतियोगि aa सामानाधिकरण्यं, वतुप्रति यो गिह्वरूपपरम्परासम्बन्धवत्थं प्रङृतक्टेता विति समन्वयः | (घ) भत्र सम्बन्धवटकल्वपतार्थः-तस्व-(हेषु) सामाना धिकरण्याभावत्वं, त्चिश्वकं arar- ताधिकरण्यं, ततप्रतियो गित्वं ( तत्निरूपकस्वम्‌ ) हेताविति ! छाषवषन्तु स्पष्टमेव \ अघ सामान्यलच्गणाप्रकरय तच्वचिन्तार्माणः वास्षिष्रहश्च सामान्यलन्षणाप्रत्यासया सक्खधूमादिविषयकः । कथमन्यथा पर्वतीयधूपि व्याप्तयग्रद तस्मादृनुमितिः १ सा च इन्द्रियसम्बद्वविशेषणता, अतिरिक्तंव atl तद्विशेष्यकप्रत्थन्ते तदिन्द्रियसंन्निकर्थस्य तत्वेन अनागतादो संयोगदेरभावा- हिति वदन्ति, दीधितिः AaB सामान्यखन्ञषणां व्यवस्थापयितुमाह(भ) “व्यापि ग्रहश्चे'ति | केचित समोनाधिकरणयोरेव व्यास्िरिति पत्ते पक्रंतोय(१)धूमे बहिऽय्ासिविशिष्धीने पवतीय- afeufacé विना, स च न सामान्यलक्षणा विनेति(२) कथितन्याक्तिविरशिष्त्यादि लक्षणोपोदुघातोऽपीत्याहुः | दीधिरतिपकाशः प्रसङ्का'दिति,- कार्य्येण व्यािग्रहेण(३) स्मरृतायाः ` क्रारणीभूतसामान्य- लक्षणाया भलुपेक्नषणीयत्वादित्यथेः(भा) । (समानाधिक्रर्णयो'रिति(४),- भन्यथा ताद्रशव्रह्विसमानाधिकररण बु्तिधूमत्वरूपाया व्याप्तेमहानसीयधूमवह्िसक्िकपेकाल रव gga: स्मरणसम्भवेन पवतीयवहेरप्रदे ऽपि पवंतीयधूमे विशिएक्ञानसम्भवादिति aa: |) स चः पवेतीयवबहि्याप्तिग्रहश्च। ‘oan’ fa, - अनुमितिलन्तणेत्यर्थः | उपोदुघातोऽपी"त्यपिना प्रसङ्खसङ्कतिः समुञीयते। केचिदित्यस्वरसवीजञन्तु पक्रेतो पवह्धिऽपासिग्रहं विनापि द्रभ्यत्व-पृथिवीत्वनव्यासिग्रहाधीनानुमिति महानसीय- (१) ‘uqdta’ इति पाद्रन्तरम्‌। (र) Sa a सामान्यलक्षणां विना नेति" इति पाठभेदः | (३) '्याप्षिग्रहात्मककाय्यक्ञनेनः इति पाठान्तरम्‌ | (४) भसमानाचि HUTA fa पाठन्तरम्‌ | [ष मि णी म । 7 पम नकन न= यकूट [र wae oo — 7 = (अ) व्यवस्थापयितुमिखनश्र सुन्निकषत्वेनेति योजनीयम्‌ । ` अन्यथा ATAFANACWAT ातसामान्यरूपाया वा सामान्यलक्षणायाः प्रत्यासत्तेः स्वरूपतः सवंसम्मतत्वेन तटन्यवल्था- पनल्यासङ्कत्यापएत्ेः। | (भ) ` रुष्तत्वे सति उपेक्षानहंस्वल्य प्रसङ्गरूपत्वादिति भावः सामान्यखन्षणा-प्रकरणप्‌ ` | ६४५ वहिभूमग्या्िप्रत्यन्ञाधीनां सिषाधयिष्राधीनां agagiata वादाय जाति(क)घरित- लक्षणस्य पवतो algarfacagiaaata सखात्रोपोहुध्रातादसर इति | दीधितिः भत्र च सामान्यं लक्षणं स्वरूपं यस्या gas सामान्यमेव व्यासतः | सामान्यं wat निरूपकं यस्या इत्यथ न away) cate सा Been’ | इन्द्रियेण सम्बद्धं yas, तस्य विोषणं तादरणेप्यक्रसानध्रकःरीभूती(१) धूपत्वा्‌- fern: | विशेषणतेव्यन्न गावार्थो न विवात्ततः(ख)। aa fda’ यस्या इति , बहुव्रीहिर्वा ; सम्बद्धपदस्थैव वा परम्परासम्बद्धस्त(सम्बद्दिराप्यकश्चानप्रकारो ऽः | तथा च सेव विशेषणैः | दाधितप्रकाशः सा चेत्यनेन Wragg सामान्यलनदणप्र-यामन्तां see IAEA विप्रायणत- त्यस्य अतिरिक्तवेत्यस्य चाभरेनान्वयरन्ञावै tarda मामाम्यल्छत्तणप्रन्यामासि- शब्दस्य सलं (र)प्रदशयति ‘aq aia ‘anaaiala, मःप्ासयल्ानस्मं सामाःकु निरूप्यत्वादिति भावः नन्वेवं धूली (२)वरन धृून्यश्चमे तनुसरं ayaa) स्यसिग्रहया म स्यात्‌ , धूमत्वस्य धृटीपटरुऽविश्रवणतवादतो विोवणणन्दाशमाह-` ‘Asner Ta, शन्द्रियसम्बद्धविगेष्यरकेट्यधः | भावाथं faafacae(,) ‘arta, ‘aa’ afer सम्बद्धे | सत्तम्यथश्च विणष्यतासम्बन््रनावचक्रैदकत्वम्‌ | anand प्रकारल्यम्‌ | (१) श््रक्ारो धूमत्वेति पाठान्तरम्‌| (२) पस्य उथयतिः इति azar । ` (३) Safes’ हति बाठरन्तरम्‌ । (४) “गगोचरव्या्िग्रहः शनि गादमन्नरम | (५) विवक्षयित्याहः इति प्राठान्तरम्‌ | ° (क) जआतिषटितलक्षणन्च ‘at काश्चिदनुमितिन्यक्तिमादाय तदव्यक्तिसमव्रेनानुभदस्वान्यानु- भवान्यासमवेतधमं समवायित्वम्‌,' "व्या पिक्लानत्वावच्टिन्नकारणताप्रहियोगिककाप्यतावच्छेद्‌- कावच्छिन्ना या विशिष्टपरामश्ञत्वाववदिन्नकारणताप्रतियोगिकका्य्यता ततममानाधिकरणानु- भवत्वन्याप्यज्ञातिमस्व'मिति च अनुमितिप्रकरणे दीधित्िकारण समुद्िदितम्‌ | | (ख) तथा हि विशेषणमेव विक्ेषगतति दैवताशब्दवन्‌ स्वाथ ललप्रत्यय हति भावरः | देषशब्दा दिव विक्षेवणशब्दात्‌ cay तद्टप्रत्ययत्यानुशातनाभावेनाक्षाधुत्वापत्तिशङ्कया द्विलीय- प्रकारानुस्तरणम्‌ । द्वितीयकल्पेऽपि व्यधिकरणबहू्रीहैः शिष्टानुमत-चक्रपाणिप्रग्तिह्थकातिरिक- स्थकेख्वसाशुष्वेन वृतीयप्रका राभरयणम्‌ | ६४१ तस्वचिन्तामणो भनुमानखण्डे नन्वेवं व्यधिकरणबहुग्रीह्यापत्िरतः प्रकारान्तरमा्ट-.सम्बदपदस्यैते तिं | परम्परासम्बन्धमेवाह(१) 'ततसम्बद्धे'ति। सेवेति. तान्विकेस्तथैव परिभाषि- तत्वादिति भावः) दीधितिः भत्र च (ग) बहिरिन्द्रियस्य टलोकिकः सम्बन्धो ज्ञानस्य तदिन्दियज्ञन्यत्वश्च नियामकम्‌(घ)। aq अणत्वेन यत्‌किञ्चिदणपस्थितावपि सकङाणगोचरो मानसो बोध ईति aga) पनेन धूटिपरसे धूपत्वभ्रमे(२) तत्र च afgentane तव्रासता धूमत्वेन धूमेषु भ्याप्त्यग्रहाह धूमदशनाहु agadlafad स्यात्‌ देत्वभावेन परमशाचतपादात्‌। किञ्च धमिणि दोधव्रशाक्नयनेनागृह्यमाणेन स्मरणप्रकारीभवता सामान्येन Tania वा लोकिकसक्निकषंविगमेऽपि चाद्ुषक्ञानापसिरिति परास्तम्‌ | दीधितिप्रकाशः ‘aa चे'ति, -- रन्द्रियसम्बद्धविशेष्यकन्लानध्रकारत्व(३) इत्यथः | बहिरिन्द्रिय- eaeqa बदहिःपदस्य फखमाह - धवश्च ति। क्ञानलनक्षणानिरासाथं 'यत्‌(ङ)किञ्चिः- दिति । 'वदन्ती'त्यस्वरसः ; तद्रीजन्त॒ सोदामिनीसम्पातस्थले वक्ष्यमाणाति- LAAT तदिन्दियकरणकतद्धमंवखबोधसामत्रचा भपेन्ञणीयत्वस्यावध्यं वाच्य- व्वेनेवातिप्रसङ्मङ्गं कि मिन्द्ियजन्यत्वादिविशेष्रणेनेति | [णी वे नि = विवि" ee pe = ge 9), (१) “सम्बन्धं दरयति इति पाठान्तरम्‌ | (२) ‘qaua’ इति क्वचित्‌ पाठः| (2) प्रकारत्वे चेत्यर्थः इति पाठभेदः | (ग) “अत्र Vasa qesed agra: । “अन्न Veaer सामान्यरक्षणप्रत्याघत्तिदेतुताया- fread हति गदाधरः । gamerca बहिरिन्व्रियेण ज्ञाने जननीये तयोनियामकत्वादेषेत्यथः | (a): नियामकमिति कारणतावच्छेदुकतया प्रयोजकमित्य्थंः । तथा च aagedie- ब्रा दिस्तन्निकषं विशिष्ट-विशेष्यतानिरूपिता या तत्‌ पुहबीय-वाष्ुषादिषूप-विजातीय-ज्ञान- प्रकारता तदिशिषटपूमस्वत्वादिना कारणता तत्‌ पुङषीय-धूमत्वप्रकारकपूमादिवाक्चुषस्वादिना कार्यतेति भावः ; चक्षुरा विजन्यक्ञानत्वल्य कारणतावच्छेदके गोरवात्‌ तत्तदिन्व्रियजन्यस्व- ¦ मिस्यस्य तस्दिन्द्रियप्रयोञ्यं चाक्षुषत्वादिवेजात्यमित्यर्थाभ्यु पगमात्‌ । निरक्तकाय्यंकारणभावे का्यंस्यालोकिकः सुख्यविशेष्यत्वं, कारणत्य च aera: सम्बन्धः । तेन प्राथमिकधमत्व- विशिष्टो किकचाष्ुषे धसकारीनोऽयं घट हत्यादिधूमोपनीतवाध्षुषे वा न व्यभिवार इति जगवीशायनुमतं Akay । (क) अन्यथा g प्रथमं सकराणूनामुपस्थितो क्षानलश्षणयेवोपपत्िः स्यादिति भाषः । सीर्मन्यलेन्तणा"प्रकरण EBS विशेषणशब्दस्य क्ञानप्रकारा्थकरणे वीजं दरशायति--पतेने'त्यादिना | ‘qdiate’ इति सावघारणप्‌। तेन yeas पव afkagarcagr प्रथमतो afgenfang इत्यथः । अन्यथा ga धूतेऽपि व्याभिग्रहसम्भवे तत्रैव सामान्यलक्षणया सकलधूमगोचरब्यापिग्रहसम्भवे तन्मरूलकस्छत्या परामशैसम्भवादिति भावः | हेत्वभावेने"ति,- धूभीगरव्यािग्रह(१)रूपदेत्वभावेनेत्यथः । चरमोक्तविशेषणशब्दस्य भन्यार्थकरणे बीजम्‌ उतकट शिष्यजिक्षासाविषयतथा प्रथमतः प्रदश्यं चरमोक्तक्रमेणव विशेषणान्तरथोरपि(च) ne दशेयति “किञ्चेत्यादिना । तत्र ्ञानस्य तदिन्दरिय- जन्यत्व मित्यस्य फलमाह --'धर्मिणी'ति। लोकिकसनल्िक्षकाटे aene- सम्मवादाह(२) -- दोषवरा'दिति | ज्ञानप्रकारत्वरन्तणाथेमाह--^स्मरणे'ति। सामा नयेन चाज्ञुषक्ञानापत्तिरिति योजना । "लौकिकः सम्बन्ध' इत्यस्य फलमाह - "गृह्य माणेन वे'ति । नयनेने'त्यस्य अनुषङ्णान्वयः | 'विगमेऽपी'ति.- न च न्नणमात्रं सामान्यलन्नषणाजन्यज्ञानोत्‌पत्तो का क्षतिरिति USAT ; तादशसामान्य(र)क्ञानमूलकसामान्यजन्यज्ञानधाराया पव सामप्रीसम्भवेना- पादनात्‌ । न च तदनुभवसिद्धमिति ara: | धितिः सामान्यञ्च सखण्डाखण्डमेदेन Zar) सखण्डे चाखण्डमैव परण्परासम्बद्ध प्रत्यासस्तिः। येन सम्बन्धेन चेन्द्रियसम्बद्धे सामान्यं ज्ञायते, aa सम्बन्धेनाधि- करणानां सा(४) प्रत्यासश्तिरिति। दीधितिषरकाशः नयु धूम्रत्ववद्वित्वप्रत्यासच्या निखिरधूमवहिथ्रह (५) सम्भवेऽपि निखिल- afanat बहिभस्ात्मकसामान्याभावेनाग्रहात्‌"६) बह्किसंयोगिस्तयोगित्वलन्ञषण (छ) सामानाधिक्ररण्यग्रहासम्भवः। न च बदह्विसंयोगित्वन सामान्येन स्वेषां atgaai ne इति बाचयम्‌ , वहविसंयोगित्वस्य वहित्तयोग।त्मकतय्ा(७) नानात्वादतो भ्याते- (x) ‘sarfeara’ इति पाठान्तरम्‌ । (९) नतदग्रहात्तम्भवादादेति पाठान्तरम्‌ | (३) (सामान्यजन्यज्ञानेति पाठान्तरम्‌ । («) न्ताः इति न सवत्तिकम्‌ | (५) ‘afeearfae’ इति पाठान्तरम्‌| (६) वह्िमतामेकमामान्यामावेनाब्रहात्‌' इति पाठान्तरम्‌ । (७) स्संयोगात्मकत्वेन' इति पाठान्तरम्‌ | € ——— = [कि 1 7.7 हा 7 | . को = we = ¢ क्ण = शाक र क ee [रि (च) "धिदोषणान्तरयोरपीति-ोकिकत्वतदिन्द्रियजन्यत्वयोरपीस्यथंः | (छ) बहविसंयोगिसंयो गित्वरक्षणेत्यल्य संयोगसम्बन्धेन वद्धिमति संयोगसम्बन्धावच्छिन्न- वृतित्वकक्षणेत्यर्थंः । तेन व्याप्तो वद्धिक्षंयोगल्य धमसंयोगल्य च प्रंसगंतया प्रवेशोऽपि भ क्षतिरिति भाषः | । ६४८ वैत्वचिन्तामणो aapepemve नानात्वामिप्रायक्षं 'व्याधिग्रहश्च ararancangefa पुलमयुपपन्नमत भब्‌-- ..सामान्यश्च"ति। "सखण्ड" प्रव्येकमनेकावृन्तित्वे सति(१) श्नेकवृत्िताषच्छेदका- तुगत(म)रूपावच्ि्नं वहिभखादिकिम्‌। “अखण्डम्‌ भनेकवरच्येक(ज) घटत्वादि कम्‌(अज) । "सखण्ड afgawrat; भखण्डम्‌' बहित्वादिकम्‌ । - 'परम्परा- सम्बद्धम्‌" स्वाश्रग्रदारकसम्बन्धेन प्रत्यासन्नम्‌ | ` ननु समवायेन qdafafa घरत्वप्रकारकक्ञाने घटट्वसामान्यलन्तषणया क लादेरपि भानं स्यात्‌, तस्यापि कालिकतया घटत्वाश्रयत्वावत आह--येने'ति(र) | इत्यञ्च वहहिवसवदण्डित्वादो परम्परासम्बन्धेन. बहिरंण्ड. शत्याकारकल्ञानानन्तरमेव ` सामान्यजक्षानमिति भ्येयम्‌ । वस्तुतस्तु.) सामान्येदेन काय्यक्रारणंभाबस्थापि ` भिन्नतया बह्कत्वरूपेण वह्वपक्रारफन्ञानस्येव (ठ, बहविसामान्याध्रयप्रत्यक्तत्वं काय्य॑ता- वच्छेदकं कल्प्यत | | न च परम्परासम्बन्धेन -वहित्वप्रकारकन्ञानस्य तेन सम्बन्धेन बहित्वाश्रय- रत्यक्तं प्रवि कारणत्वस्माचभ्यकद्पनेनवं(२)यावहूव हिभन्‌प्रत्यन्तोपप्तो न काय्य- क्सरणभावान्तरकर्पन(८) मिति aaa, परम्परासम्बन्धेन बहित्वानवगादि-वदि- मानिति-बोधनन्तरं निल्लिलवबाह्ननन्‌ त्यक्तस्य सव्राचुभवबसिद्धतश्रा तदुपपस्ये तथा फस्पनादिति | | ५ ~ अ (१) wear पप्रत्येक्रमनेकरात्रुसित्वे ud fa arat नास्ति | (२) ध्येन चेति' इति “"पाढठन्तरम्‌ | (२) “Rete तेनेव इति क्वचित्‌ पाठः| (४) भभावान्तरं कस्प्यत इति इति पाटान्तरम्‌ | ` i | को => OR Gomes = वदो = ०2 ee eee, ॥ कि, [1 पा नन यकतमये (ज) जगदीश्चस्त्र ‘aad स्वरूपतो ज्ञानप्रका रीभूतभिन्नम्‌। अखण्डं स्वरूपतो क्षान- प्रकारीभूहम्‌ः इति व्याच | | | 4 (क्ष) भखण्डधम वहित्वादावतिप्रङ्गमङ्गाय सत्यन्तम्‌ । अनुगतच्तित्वाचवच्छिन्ने रूपत्रितयादावतिन्याक्षिवारणाय "अनेकनूतितावच्छेदके'हि (a) पकव्येक्तिमाभ्रे तत्त पादावतिप्रसङ्गवारणाय वृत्यन्तम्‌ । वह्विमस्वादो तदुषारणाय एकमिति | | @) परम्परासम्बन्येन स्वरूपतो वहिस्वादिग्रकारकल्य वहिरदण्ड इत्या दिक्षानस्या- प्रामाणगिकत्वादाहै वस्तुतस्त्विति । परे तु परम्परासम्बन्येन afgcanaame वद्धिमानिति- का नोत्तरं सकेरुवहिमता प्रस्यक्षानुपपत्तिमा श्यं वल्तुतस्तु-कल्प इति स्वयमेषापरे वक्ष्यमाणतया ' तदेषाल्य 'धीजमिति srg: । ` | | (5) - एतश्च सामान्यक्लानत्य कारणत्वमभिप्रस्योक्भ्‌ । उत्तरघ्रापि तथां । तामान्यलन्तणा-व्रकर्णम्‌ ६५९ दीधिति नयु यत्र नानाधिकरणप्रल्यासश्न(१) दकव्यक्तिधेटादिस्तत्‌(२) attararfecal भनित्यः प्रत्यासत्तिः, तत्र agaraqgrat तया प्रत्यासत्या तज्‌(द) ATA TTATAF इति चेन्न ; तत्रापि तचदयक्तिद्वारा(४) प्रत्यासन्नस्य धटत्वादेरेव प्रत्थासलतित्धात्‌ । aaqeatada at द्वितीयं पन्लमाह, 'भतिरिक्तंव वेति। “अतिरिक्ताः इन्दियं- सम्बद्धे(५)ताद्रशसामान्यक्ञानात्मिक्रा | भतीताद्यनुरोधात्‌ सामाम्यकञानं प्रत्यासत्तिः । दोधितिप्रकाशः भखण्ड एवाशङ्ते नन्वि'ति। सामान्यत्वलाभायोक्त,--नानाधिकरणे'ति | भखण्डत्वलाभायोक्तम्‌ ‘near ef | सखण्डत्वे तु तत्तत्‌(६)परम्परा सम्बन्धेन धटत्वादैरेव भासस्तितया ()उक्तत्वेनाशङ्काया दवानवतारादिति भावः । परस्परा सम्बन्धधरक (=)बाहुरय (ड) प्रदशनाय(६) (ततप्रागभावादि'रिति। भादिपद्‌-(१०) meg नित्यं व्यावन्तेयति "अनित्यः इति । ‘aw कपालादो । 'तद्भाषदशा्या' धटशादिनाश शत्यथः। तत्रापि तादशकपालादावपि। (तत्तद (११)भ्यक्तिद्वार' तत्तद्‌(१२)घदटब्यक्तिद्वारा, प्रागभावग्यक्तिद्वारा वा | नन्वेवं तदुष्यक्तित्वेन धटव्यक्तिभाने aqucaafast ad न स्यात्‌, तद्वचक्तित्वस्य तदू(१ ३) तरसिरूपायात्मकतया अतीतत्वात्‌ । किञच(ढ)ताडशपरम्परा सम्बन्धेन घटत्वदेरक्चने कथं तस्या(१४)सत्तित्वमत arg "दतदस्वरसेरेष षेति | 1.7 2. 1 eee) [1 EEE ० seen” | I क 9 य | oe (१) (तम्बरद्ध इति पाठान्तरम्‌ | (२) "धटादिस्तत्तत्‌ इति पाटठन्तरम्‌ । (३) पुस्तकविकशेपे (तत्‌'पदं नास्ति, ‘aaa च (तथेति wea (४) (तद्व्यक्तिद्वाराः इति पाठमेदः|। (५) ^सम्बद्धतादृशेति पाठान्तरम्‌ | (६) पुस्तकविरेष्रे "तत्तत्‌" इति नासि । (७) "वदुत्व।देरासत्तिताया' इति पाठान्तरम्‌ | () "सिद्धान्ते aera’ इति पाठान्तरम्‌ । (९) पुस्तकविकेषे ्रश्चन्दो नासि | (१०) (आदिना mag’? इति पाठान्तरम्‌ । (११) तदृग्यक्तिद्वाराः इति पाठान्तरम्‌ | (१२) (तद्धट' इति पाठान्तरम्‌ । (१३) 'तदृव्यक्तिरूपे'ति पाठान्तरम्‌ | (१४) “तस्य प्रव्यासत्तित्व' इति पाठान्तरम्‌ ` AS Ao Ripe केनकका (ड) अत्र परम्परासम्बन्धः स्वाभ्रयप्रवियोगिकप्रागमाववनल्वादिः । स्वाधयषरटवस्वङ्यै सम्बन्धघटकापेक्षया निरत प्रबन्यघटकप्दार्थानां बाहुल्यं छनोधम्‌ । ताहक्चवादुल्यप्रदर्शनश्. भवतिपरम्परया प्रत्यासस्नल्यापि प्रत्यासत्तिल्व्मिति श्युतपादुषितुम्‌ | (ड) an तहुब्यक्तिस्वल्य तटुशतिषपादयास्मकतयातीतत्वेऽपि eqeartte नित्यस्य परम्परया प्रस्यास्तिष्वसम्मबादुदोक इत्यत भाई किशेवि ८२ (१०) ६५० । तस्वविन्तामणो भनुमानखण्डे | कलतपदाथातिरिक्त(१)स्यानम्युपगमादन्यथा व्याव भतिरिक्ते'ति। args तदिद्दियजञन्यं यत्‌ सामान्यक्ञानं तवात्मिकेत्य्थः। भत्र कल्पे(२)¶न्द्रियमेदेने पुदष- Ma ज गुखतरनन्तकारय्यंकारणमाषग्रसङ्घल्लोकिकसन्निकषेस्य संयोगसंयुक्तसम अायादिङूपतया भननुगतस्य सवंसाधारणस्य लोकिकसन्निकषेत्वस्यैक्यामावान्नवीन- भतीते'ति(३)। भाद्रिना भनागतपरिग्रहः । 'सामान्यक्ञानं' सामान्य- arama a त॒ तदिन्दियज्ञन्यत्वं तदिन्द्रियसम्बद्धे सामान्यप्रकारकत्वं षा faafaafaead: | पव्च(४) स्मरणात्मकं निविकद्पकात्मकञ्च(ण)सामान्यक्ञानमप्यत्र कर्वे प्रव्यास्तस्िरिति saa | दीधितिः भयेत्तणीयञ्च तदिन्दियकरणकतदमवषस्वबोधसामप्रचन्तरम्‌ | भत दवान्ध- aaa सोकामनी (५) सम्पातजनितेऽपि दभ्यप्रत्यक्ते चरमे(६) न agar निखिलद्रग्य- सा्तातकारसन्तान इति तु न्याः | दीधितिपरकाशः र्वोक्ता(त)तिप्रसङ्वारणायाह-- 'अपेक्षणीयश्चं 'ति। (तदिन्दरियकरणके'ति स्वर्पकथनमाव्रम्‌(थ) ; त्वाचादिसामग्रचाश्चाज्ञुषादिकः प्रति सामान्यत द्व विरोधित्वेनेवानतिप्रसङ्ात्‌। वस्तुतस्तु सामप्रीपदमसाधारणकारणपरम्‌ , न तु (१) पदार्थ।तिरेकित्वस्यः इति पाठान्तरम्‌ । (२) अन्न कल्पेः इत्यारभ्य एकस्याभावादिव्यन्तग्रन्थः पुस्तकविशोषे न दश्यते | (३) “अतीतयेती'ति पाठान्तरम्‌ | (४) शत्थश्च स्मरणात्मकं निर्विकल्पक्रात्मकं वा" इति पाठान्तरम्‌ । (५) (सौदामिनी ` इति कचित्‌ । (६) (चरमम्‌ इति पाठमेदः। (ग) जानत्य तविखवरियजनम्यत्वा विवक्षया स्मरणात्मकल्य सामान्यप्रकारकत्वा विवक्षया च निविकह्पकस्य प्रत्या्षसित्वोपपत्तिरिति बोध्यम्‌ | (ह) श्वू्वोकेति--घर्मिणि दोयवशादित्यादिना सन्दरण दीधितिकारेण सूवितधूरवस्यथंः | (थ) भाग्रपदेन तादशरूषेण निवेशष्यवश्छ दुः । aud aaceq स्वाचादिसामप्री, दत्र aeq aff बरहपणमगोधकतामप्रीदया भटवाक्षुषापतिरित्यव आह स्वावादीत्यादि । स्वर्प- कथनमान्रे भपरितोवादाह वल्तुतद्ल्विति | सामान्यलन्षणा-प्रकरणम्‌ Rye फलोपधायक(द्‌ःपरम्‌ \ अत cate—srae frfa-araeaaralatcnfiead: | तथा च तादरशचाज्चुषादिहेवूनामालोकादीनां समृवधानमपेन्तितम्‌ । तेर्षा(ध) हेतुत्व तेन तेन रूपेण चाज्ञुषादिक्ञानै क्लप्मित्याशयेनेव (तदिन्दियकरणके"त्युक्तमिति मन्तव्यम्‌ अत्र च ach चन्दनं धटराभाववदु भूतलमित्यादिचान्ञुषे सौरभत्वेन धरत्वेन च निखिलानां सोरभा्णां घरानाञ्च(१)यदि विषयता अनुभवविख्डा, तदा तद्धजंप्रकारक-लोकिकवाच्तुषादिसामग्री तद्धर्माधरय-चाज्ञुषादिहेतुत्वेन वाच्या | खोक्षिकत्वश्च तद्धमेग्रक्ारतानिरूपितविशेष्यता ag तदंशे बोध्यम्‌! तेन यतकिञ्चिदविशेष्यांशे .जोकिकस्य सामान्थाशे भलोक्िकस्यापि प्रव्यन्ञस्य निखिल - सामान्याश्चयविषयकत्व-(२)मुपपन्नम्‌ | वष्तुतस्तु बहिरिन्दियस्य स्वयोग्यमुरूयविरोष्यकक्षानजनकत्वरक्षणाय सोर- भत्वेनोपनीतसोरभमुख्यविशेभ्यक वाद्चुवक्षानवारणाय(च) सौरमत्वेन सोरभ(न)- पुख्यविशेष्यकचाच्चुषं प्रति सोर्मस्वविशिष्टलोकिकचाक्तुवसामप्रीत्वेन हेतुता वाच्या | तथा चेतादतैवानतिप्रसद्धे(प)सामान्यलन्नणा(३)जन्यक्ञानं प्रति तद्ध्बप्रकारकबोध- सामप्रचा हेतुतायां न रोक्षिकत्वस्य निवेशः । सुरभि चन्दनमिति arg? पूर्वाचु- पस्थितसौरभाणां विरोषणत्वासम्भवात्‌, सोरभत्वसामान्यजक्षाने (४) मुख्यविशेष्यूत्व- aa सम्भवात्‌ , सौरभत्वविशिष्टलोकिकचाच्चुषसामग्रो चन्दने सौरभमिति arge- प्रमदशायामेव प्रसिद्धा(५) | (१) श्वटानां सौरभाणाश्च इति पाठभेदः । (२) (विषयक प्रतयक्षजनकत्व' इति पाठान्तरम्‌ | (३) (सामान्यजश्चनि प्रति" इति पाठान्तरम्‌ । (४) 'सामान्यजन्यश्ान- मुख्य इति पाठान्तरम्‌ । (५) शुप्रसिद्धाः इति पाठान्तरम्‌ | (दु) serrated सामान्यक्षानघटितल्येव कारणकरापल्य कलोपधायकस्वेन तत्र सामान्यज्चानातिरिकत्वष्पान्तरपदा्थासङ्गतिः व्यासज्यकृतिधर्माव च्छिक्तानुयोगिताककदेश मेदल्यानम्युपगमादिति भावः | (ष) तेषामिति -भाखोकादीनामिस्य्थः । "तेन तेन श्येगे'ति-भाणोकल्वादिश्येभेत्यर्थः | (न) अत्र सोरभपदं सोरभसत्वविशिष्टपरम्‌ , यं शिष्टयद्च वेशानिकञुपादेयम । तेन न ताददावाष्ठुषल्याप्रसिद्धिः । उतरत्र सोरभस्वविशिषटेत्यत्रापि तथेव वेशानिकवे शिष्योपादानान्न ताहश्षसामग्रयप्र सिद्धिः । (ष) ‘aafasag’ इत्यघ्य afi चन्दनमिति चाह्मुवशामस्य सककसोरभविषयकस्वा पत्तिविरह geqe: । ६५२ तस्वचिन्तामणौ भनुमानखण्डे a च येनातीन्दिथमाश्रदृत्ति(१)४र्मेण कदापि न तद्रशो(२) 'भ्रमस्ततरा- ` प्रसिदचा(क) ताटूशकाय्येकारणमभावस्याकल्यनादुपनी ततद्धमेषद्‌(२) विशेष्यकारोकिक- चाश्वस्य कथं वारणमिति areaq , तत्न तेन रूपेण तद्धमाध्रयविशेष्यक-चाह्ुषस्या- पाद्यस्या(४) प्रसिद्धेरिति दिक्‌ । ‘aa aa’ उक्तसमघ्र्ा भपेक्षणीयत्वादेष। 'सोदामनी'ति,--(५) आलोकस्य उत्तरकालासत्प्रतिपन्तये तदिन्दियजन्यत्व- सम्पादनाय च उक्तम्‌। "चरमै(६) सोद्रामनीसम्पातजनितचन्ञुजन्यद्रव्यत्वप्रकारक- eraracq | भलोक्षापेत्तयैव च यतकिश्चिदुद्रग्ये चज्ञुटौकिकप्तक्निकषंस्यापि सश्वमादशितम्‌(७) | 'निखिलद्रग्येःति दष्यत्वसामान्यलन्तणामधिकृत्य । aq व्यवसीयमानस्य fafa(:) सा्तातकारस्य स्वीकारे बखव्तर (८) बाधकाभावावाह सन्तानः इति । सोदामनी(8) सम्पातजनितप्रत्यक्तपुलकप्रत्यक्तस्यापि तदिन्द्ियज्ञन्यत्वात्‌ ares , चाद्ेषधाराया दवापाद्यघ्वात्‌। न चेतदानुभषिकमिति(ब) भावः | दीधितिः ` इयञ्च धर्मविषयकःं शानं धर्मिणां serrate, इतरा त॒ यद्विषयक ज्ञान तस्य | भत पव सुरभि चन्दनमित्यादो सोरमत्वादेरपि भानमिति । दीधितिप्रकाशः ननु ACA शानात्मकषतवे क्षानलन्ञषणतोऽभेद इत्यत आह शयङ्ध'ति। "धर्मिणा ` यद्धमंदिषयक att वदाश्चयाणाम्‌ । शतरा' ज्ञानलक्षणा । "अत पव, क्ानकन्षणात धव, न तु सामान्यलन्नणातः ; सोरभत्वस्य स्वरूपत पव प्रकारतग्रा तद्वसिधर्म॑स्य (१) ‘afrar इति क्वचित्‌ पाठः| (२) नतादृशभ्रमः इति पाठान्तरम्‌ | (१) (तद्मीाश्रयः इति पाठान्तरम्‌ । (४) भ्चाक्षुषस्याप्रसिद्धेरिति' इति पाठान्तरम्‌ | (५) ‘ater? इति पाठान्तरम्‌ । (६) (चरमम्‌ इति पाठान्तरम्‌ । (७) ‘ae दा्धितम्‌ः इति पाठान्तस्म्‌। (€) ‘aaa पुस्तकविरेपे न दृश्यते। (९) “सौदामिनी इति पाठान्तरम्‌ | ` (ज) "एतदिति ताहशवाक्षुषधाराया जननमिस्यर्थः | सामन्यङ्त्षणा-प्रकरणप्‌ | ` 8४३ भहानात्‌ सामन्यलन्नणया तहुमानासम्मवात्‌(१) । नवीनमते , पृरदोक्तयुक्या(भ) विशेष्ये रोक्षिकसक्लिकषेस्थानयपेक्षणात्‌ सोरभस्य सामान्यलक्ञणयापि भानसम्भवात्‌ तहुभानाथं(२) क्ञानलन्नषणाया भनावश्यकत्वात्‌ सोरभत्वपय्यन्ताजुधावनम्‌। भपि- कारेण प्रमुशटतत्तक-(म) रजतत्व -प्रक(रकशुक्तिस्मरणमूलके रजतत्ववदित्याकारके उपनीतभाने शक्तेरपि भानं समुचितम्‌ ; तव शुक्तिच्सिधममेस्याक्ञानेन सामान्य- लक्षणाया असम्भवादिति ` अत्रेदमवधेयम्‌ ;- स्व(३)संयोगाजन्थ(य) स्वविषयक्षक्षानाजन्यघटेप्रत्यन्ञं प्रति qzeaqgiacaa न हेतुता, दभ्यत्वःदिक्ञानादपि घट (धीध्रत्यत्तोदयात्‌ । धरत्वातिरिक्त- धटवृसिध्ेकषानाजन्यत्वेन विरोषणेऽपि धघरत्वद्रव्यत्वोभयसमूहालम्बनजन्यस्थके दषं तादशधर्मश्रयक्ञानजञन्यस्थले च अपरापर(रोकाय्यकारणभावस्यानन्तस्य कट्यनापत्तिः | तस्मात्‌ घटत्वप्रकारकधरप्रत्यन्ञं प्रति धरटत्वक्ञानत्वेन हेतुतेति । धरत्वनिविंकस्प- rat चज्ञुःसंयुक्तघटस्य(५) प्रव्याससिदयेनेव(ल) प्रदे बाधक्ाभाव इति | ES 9 कनि = ५ = पनक (१) (तजन्ञानासम्भवात्‌' इति प१।ठमेदः | (२) (तजुज्ञानार्थम्‌' इति पाठान्तरम्‌ | (२) पुस्तकविरोषे सख' पदं नास्ि। (४) पुस्तकविशेषे "घटः पदं नास्ति! (५) श्वटग्रत्यासर्तिः इति पाठान्तरम्‌ | | शि ष्ण्यः म =. = eee व as oa We + [ , , 8 , -— = or 8 « a : हि 71) & - _— ॐ भ षि | हि ए | (भ) ‘qatenqwa’fa—acqafteacarfa-qaaraunftarfzageterd: + "विशोष्य, इष्यतस्य प्रकारात्मकविेष्य इत्यरथः । (अनपेक्षणादि'ति- तत्र सोरभयुक्यविशोष्यकवाक्चुषेप्र्येष्‌ सोरमांशे लौ किकचाष्चुषलामग्रयाः कारणत्वस्य निरूपितत्वात्‌, प्रकृतस्थढे सोरभस्य अढ्य- विकशेष्यल्वविरहेण. तदपेक्षाविरहादिव्य्थं; | (म) प्रसुष्टतत्ताकेति,- अन्यथा तत्तावगादितादह शष्युक्तितस्मरणमृषकोपनीतभाने श्युक्ति- कति-ततात्मक-धर्म्ञानरूपतामान्यरक्षणयेव ofthat भवितुमर्हतीति भावः | (a) संयोगरूपसन्निकषंअन्ये घटनिविकक्पके व्यमिवारवारणाय त्वक्तयोगाजन्यहवं, तथा संयोगह्पसन्निकर्वानपेक्षिणि ज्ानशुक्षणप्रत्या सत्तिजन्ये षटोपनीतभाने व्यभिवारकारणाय त्वविषयकज्ानाजन्यत्वं घटयप्रत्यक्षे विदोषणम्‌ | (र) उक समृहाछम्बनजन्यप्रत्यक्षल्यके धटलत्वद्रन्यल्वोभया तिरिकश्वधटितल्य वादश्च- धमन्रयादिशानजन्यप्रस्यक्षल्थले तादशधमंश्रया तिरिकस्वादिषेटिवल्य विमिन्नकास्यंकारण- भाषस्येस्यथंः । =. | a (छ) “प्रस्यासत्ति्येने"ति-डोकिकप्रत्यासत्या aetfepararetegecemeen चेश्र्थः। , ६५४ ` तस्छचिन्तामणो भयुमानखण्डे ` शानलक्तणायास्तु तदुधरश्सिधर्माप्रकारफतद्घरेन्ियसंयोगाज्ञन्य॑तदुधर- ceqd(a) प्रति तहुधरश्चानत्वेन हेतुता । येन सम्बन्धेन azafacd धर्माणाम्‌ , तेन सम्बन्धेन AIS तदप्रकारकत्षं बोध्यम्‌ ; तेन प्रमुष्टतन्ताकस्य(श) समवायेन परत्- प्रकारक तदुधरस्मरणाज्ञन्य-घरोपनीत(१)मानस्य कालिकसम्बन्धेन तदघटबुसि यत्‌ पटत्वं, समवायेन ततुप्रकारकस्यापि नासंप्रहः । रवं विषयान्तरे ऽप्यृहयम्‌ | तत्वचिन्ता्मणिः तदपे न क्षमन्ते(२) ; तथा हि धूमत्वावच्छिल्ला carta: सन्निरुष्टधूमविषये धूमत्वेन TAA ज्ञायते, ततः स्म्रता सा वृतीयलिङ्गपरामरशं पत्तनिष्ठधुमवुसितया क्ायते(३), ततोऽनुमितिः। तदनभ्युपगमेऽपि सक्निरूष्टभरमविषये yada धूमो धहिभ्याप्य इत्यनुभवः(७), ata धग्रा्िस्मरणम्‌ , ततो धूमवानयमिति व्यातिस्प्रति प्रकारेण धुमस्वेन पक्षलिधूमक्षानादनुमितिः, व्याप््यनुभवततस्मरणपत्तधनता- श्ानानमेकप्रकारकत्वेनानु( y )भितिहेतुस्वात्‌ | दोधिति ‘ae: स्थता सेति ;ः-धूभरसमानाधिकरणाव्यन्ताभावाप्रतियोगिवदह्िसमा- नाधिकरणवुसिधुमत्वम्‌ , वहिमदन्यावुचित्वम्‌ , बहिसम्बन्धितावच्छेदकरूपवस्ं वा(६) व्यासिः। aa च सा(७) सवधूभसाधारणीति भावः । भ्याप्िनानात्वे तु qdataagcafans तवसामानाधिक्षरण्यग्रहायोगः(८) । भन्यदीयवहिसामानाधि- करण्यस्य तत्र भानाङ्खोकारे भ्रमत्वापक्िरिति Tea | ) ® जका कव्ये कृष्यः Pee ie cones एकयकयक् (मी मभौ (१) (तदूघटोपनीत' इति क्वचित्‌ । (२) क्वचित्‌ “मन्यन्ते इति) (३) ग्यते इति क्वापि। (४) दरत्येवमनुभवः इति क्वचित्‌ । (५) प्रकारत्वेनानुः इति क्वचित्‌| (६) क्वचित्‌ ‘arara नास्ति| (७) पुस्तकविरोषे (साः इति arta) (८) ‘aerate’ इति क्वचित्‌। (व) सामाभ्यढक्षणाजन्यत्ताने व्यभियारनिवत्तनाय तटुघटबुतिधर्माप्रकारकल्वं तहुधटल्य निर्भिकर्पकात्मकप्रत्यसे व्यभिचारनिरासाय तहषरेन्द्रियसंयोगाजम्यत्वन्च प्रस्यक्षविश्ेकणम्‌ | (श) भत्रापि प्रहलघटोपनीतभानस्य प्रसुष्टवसाकत्वविरहे सामान्यकक्षणयेव निर्वाहो भविदुमहतीति रावः । सामान्यलक्षणा-प्रकरणप्‌ , ६५५ दीधितिप्रकाश नु (१) ततूसामानाधिकरण्यरूपा eafa: | cay या स्मरतां तद्िशिष्षुखौ भ्रमत्वापल्तिरतौ शूमरसमानाधिकरणे'ति। लाघवादाह वहिभवन्ये'ति। केवला- न्वयिस्ाधारण्यायाह--'बहिसम्बन्धिते' ति | नयु महानसे Wa यत्‌ ताहशमहानसीयकषहिसमानाधिकरणधुलसित्वविशिष्- धूमत्वं तन्न पवेतीयधूमे इत्यत आह ‘aha चे'ति । तथा च Menace धूमल्वमेष ग्यासिः। तत्‌ पवंतीयधूमेऽप्यविकरमिति भावः। सामानाधिकरण्यरूप- न्याप्ट्यमिप्रायकत्वे दोषमाह--(्याप्िनानात्व' इति । तक्र" पं तीयधूतवे | तच्चचिन्तार्माणः गवादिपदेष्वपि शक्तयनुभव-तत्‌स्मरण-वाक्षयार्थानुभवानामेक्प्रकारकत्वेन देतु- हेतुमदुमाव इत्यपूर्वे वक्ते । तत्र योग्यतादि(२)बलाद्पूवेब्यक्तिल।भः, अनुमाने तु पत्तधमंताबलाद्‌ धूमो बहिश्याप्य शत्यनुभवः, न तु स्वं धूमो बहिष्याण्य इति, येन सेभानाथं ततस्वीकारः | दोधिति 'गवादिपदेष्वपी'ति,- शकत्यनुभव-शक्षयस्मरणे हेतू, हेतुमान्‌ वाक्वार्थबोधंः | न चेवं जातिशक्तिक्षाद विरोधः, जातो व्यक्तो च शक्तिः, परन्तु जातिविषयत्वृनैषव श्षाता शक्तिः(३) व्यक्ति) स्मारयति अनुभावयति चेति-तदर्थादिति बक््यमाणत्धादिति। भतदुगुणसं विक्लानबहुत्री हिना पश्वादिलिङडगदििपदामिप्रायेण पररीत्या वेत्यपि कथित्‌ | दीधितिप्रकाशः AT शक््ययुभव-राक्यस्मरणयोः समानप्रुकारकतामात्रेण हेपुहेतुमहुभावे भचु- भवाविषयधस्यापि(४)स्प्रतिविषयत्वे बाधकाभावात्‌ स्मृतेरगृहीतप्राहित्वा(ब)पकिरत (१) ‘aq इत्यत आरभ्य ध्धूमतमानाधिकरणेतिः दत्यन्तप्रन्थः पुस्तकविशेषे न इयते । (२) (वशादपूर्व' इति पाठान्तरम्‌ | (३) पुस्तेकविशेपे शक्तिः इति नास्ति | (४) पुस्तकविरेषरे अपिः राब्दो नास्ति | (व) न च सल्दतेरगुहतप्रादित्वाम्युरगमे का हानिरिति वाच्यम्‌ ; तथा सति acar भगृहीवपाहित्वेन प्रमास्वप्रसङ्गात्‌ । तत्रापीष्टवत्तो ल्षतिकरणल्य प्रमाणान्तरत्वप्रसङ्गः | भत एव cufeearseq अनधिगताबा चितां विषयकश्चा नत्वकक्षणं प्रमात्वं वाग्न्रिकाः समामनन्ति । =p «sw = 8 आहू-- शक्तथयुमे'ति। वु" प्रयोजके । तेन(स) ` सत्यलुंभवस्यं शाब्दबोधं परति हेतुत्वार्भ।वेऽपि न ala: 1 पतार्थस्ष्ति्धापारकंत्वेन हेतुत्वात्‌(१)पदंक्षानमिष geragaaista हेतुरिति कथित्‌ । तथा च शाब्दबोधं प्रति यदुभयोहतुत्वं तदेष ्टान्तीङृतमिति भावः। ‘aaq’ समानप्रकारकत्वेन शक्तिक्षानस्य शाब्दबोधहेतु- त्वाङ्खोकारे । 'जातिशक्ती'ति,-समानपकारकत्वेन हेतुत्वे भ्यक्तावपि शक्तिस्वीका- रात्‌ , अन्यथा शक्तिश्षानस्य श्रमत्वापातात्‌(ह) | 'ज्ातिषिषयत्वेनवे'ति,- न तु शाब्दबोधविषयीभूतव्यक्तावपि शक्तिप्रहः श्राग- चेन्षणीय शत्येवकारा्थः | ज।तिविषयत्वेन' .जातिप्रकारकत्वेन । तृतीया च fageat जराभिस्तापस इतिवत्‌ । तदथश्च (२) क्षातेत्यन्न ara अन्वेति । तथा च जातिव्रकारकल्लानविषयशक्तिव्यक्तिमनुभावयतीत्यथंः । - तथा च गेत्वप्रकारकशक्ति- ज्ञानत्वेनैव हेत॒तेव्यथेः। wa गोपदं गोत्वे शक्तमेवं शक्तिग्रह समानप्रकारकत्व- षिरोधः। गोशक्तं गोपदम्‌ , गोः शक्येति वा शक्तिग्रह जातिषिषयकत्वक्षानानु- पपत्तिः, शक्तिप्रहस्यैव गोत्वप्रकारकत्वात्‌ शक्तो ततुप्रकारकत्वक्ञानानुपपल्तिः | सम्बन्धधिधया गोर्गोपदीयेत्याकारक-(३)शक्तिपरहाङ्गीकारे तु नितरामेवेति दूषणं निरस्तम्‌ | पश्वादी'ति,--नियतसंस्थानव्यङ्गचस्यैव तन्मते जातित्वार,उश्चैःभवसि तजसे वृत्तित्वेन पृथिवीत्वेन सङ्कराश्च(क्ल) न पशुत्वं जातिः ; किन्तु लोमवलाङ्गुलवस्वमिति भाषः । (१) पुसकविशेष्रे "हेतुत्वात्‌ इति नास्ति। (२) आदशेविशेषे ‘aaa नास्ति। (३) Sartor इति पाठान्तरम्‌ | (ख) BPR देतुपदस्य प्रयोजका परस्थोपवणंनेनेस्यरथः | | (इ) शक्तिशानस्य शत््यभावषटदव्यक्तिविशेष्यकरशक्तिप्रकारकत्वाविति ara: | (शष) स्वन्यभिवा रित्व-स्वाव्यापकस्व -स्वसामानाधिकरण्येततुप्रितयसम्बन्येन परथिषीस्व- वे शिष्टयत्य पूथिषीष्सङ्करपदाथत्वात्‌ पशुत्वे पथिवीत्वाभाववति तेजति ठैवताश्वं उच्च :- भवसि वतंमानतया स्बध्यमिचा रित्वदकल्य पुथिवीत्ववटुवटा विष्सिभेदप्रतियो गितावचहधेद्‌ कस्वल्य सत्वेन स्वाज्यापकस्वदरल्य तथा पूथिषीटववति गवादौ वत्तमानतया स्वसामानाधि करण्यदकल्य सस्येन पूथिषीस्वसङ्करस्य तत्र रष्धास्पद्स्वात्‌ Ate तत्र जा तिस्वाभावः शक्य साधन gfe भाषः | 1 A “os Sranap, “a शनानप्रकरण a 3 ‘ ४ । ॥ 2 aon ap Pace ° ma y + ० : |. ६ क * oy । 2 = . on | ने | > । न . . क्‌ १,घीत्वादिष्याप्यनानापशयत्वस्यैव (क) शक्यत्वे त्वाह 'कि्मवी"ति । काय्यत्वेन घटादावेव शक्तिप्रशो योग्यताबला(१)बपुषेभ्यक्तिलाभस्य ष्यमाणत्वादिषि भावः। तदुगुणसंबिक्षानबहुब्रीहिमप्युपपाद्यति, ‘aia, परः नैयायिकः | तत््वचिन्तार्माणिः भथ वहि भनधमिलयनुमितिविरेषणक्षानसाभ्या(२) षिरिष्टक्षानत्वादिति o- तीयवहिमानाथ aque धूमेऽपि तथा, क्वचिद्‌ धूमस्यापि भ्यापकत्वादि ति) चेन्न ! वि शिष्टवं शिष्टयक्ाने विशेषणतावच्डेदकप्रकारकश्चानस्यादश्यकत्वेन देतुत्वात्‌, व्तमेव । न तु विशेषणक्षानमपि तया गोरवात्‌ । गोरयमिति विशिष्टक्षाने युगपद बिशेष्प्रविशेषण (७) सल्िकषे पव कारणम्‌ , न तु निर्विकल्पकं मानाभावात्‌ । दीधितिः 'विरोष्णक्ञानसाभ्ये'ति ;- नं च पत्ततावच्छेद्कनक्षानजन्यतथा सिदसाधनम्‌ , ag यद्विरिषटक्ञानं तत्तद्धीसाध्यमिति सामान्यग्याप्ट्याद्रात्‌ , भमावत्वव्रतियोगित्वयो- र्लुपस्थितयोरप्रकारत्वात्‌ । बहिविरिष्टशानत्वेन तद्हिबिरिष्टक्षानत्वेन धा तजन्ञान- जन्यत्वसाधनाद्वा विशश शिेयत्यादयय (५)भ्युपगमबादः | वस्तुतो विशेषणतावच्डेरक दीनां युगपदिन्द्रिय सन्निकर्षात्‌ args secre , भनुमित्यादिस्तु agar व्याप्तचादिग्रहात्‌ | भत एव भनेकम्यक्तिकदम्यादिविशेषणता- वच्छेवककानुमित्यादो.६)तदुभानाथ (3) न सामन्यलक्ञणादरः | (१) “वशादपूर्वंः शति पाठान्तरम्‌ | - (२) (जन्याः इति पाठन्तयम्‌), (३) “व्यापङत्वाच्चेति' इति पाठान्तरम्‌ । (४) "विशेष्ये विरोष्रणेः इति पाठान्तरम्‌ | (५) इत्यादिः” इति पाठान्तरम्‌ | (६) "मित्या तद्‌" इति पाठान्तरम्‌ । (७) 'शनाथेम्‌ _ इति पाठान्तरम्‌ | ¥ (क) पथिषीत्का दिष्याण्यनानापद्युत्वाङ्गीकारे यदेव aged gfrdteasafrarft न ate इथिवीत्वसमाना बिकरणमिति प्रागुक्तश्रितयसम्बस्वेन भ पशुत्वे इएषिषीत्यवे शिषटवङपसङ्करः सम्भवति । qd तेअस्स्वादिना तत्र argeataratsfa भदनीयः । scene तेन हेतुना न आतिस्वामावः सक्ष्यताथन इति भावः | =३ [११] . दीधितिप्रकाशः पत्ततावच्छेदके'ति,- पर्वतो वहविमानित्यनुमितो पर्षतत्वस्यापि विशेषण- त्वादिति भावः ag प्रतियोगित्वस्य सम्बन्धविधया भानसम्भवेऽपि भमावत्वाप्रकारकाभाव- प्रत्यक्षस्यननुभवात्‌ भमाबपरत्यन्षघ्यायुपस्थितमेवाभाबत्वं प्रकारोऽनायत्या स्वोकर- णीयः। तथा च सामान्यव्यप्तिऽयभिचारो यखतसाननगमश्चेत्यत भाह--"वह्णी"ति | ननु यत्र गुखपुञ्ञे वहित्वध्रमाद्‌ ग्यापकताग्रहस्तत्र तदधीनानुमितो afe- कानार्थमुकत(ख)काय्यकारण मावबदात्‌ समान्यलक्षणासम्भवेऽपि वहष्यन्तरे(१)व्याप- कतप्रहघीन-परेतीयवह्यनुमितो न सा आयाति, वहयन्तरक्षानजन्यत्वेनैव सिद्ध- साधनादत भह--'तद्वह्णी'ति | ननु वि शिष्टवरिष्ण्यवु डो विशेषणतावच्छेदकप्रकारकधियो हेतुत्वे दण्डिमानि- Saal विशेषणतावच्छेदकोमुतप्रृतदण्डभाना्थं समान्यलन्ञणा स्यादत भाह-- "विशिष्टवेशिष्श्येत्यादी'ति । "विरेषणतावच्केदकादीना (२) भित्यादिना विशेषण- ` विरेष्यपस्रहः। ‘ares’ वण्डिभानित्याकारकम्‌। तादप्येणः दण्डित्वादिना | इयाप्तचचादिध्रहः(३) ग्यापकताग्रहः शक्तिग्रहश्च तेन(ग)रूपेणाुमितो शाब्दे हेतुरित्यथेः। तचखचिन्ता्मणिः fafnearacata मानमिति चेन्न दषन्ताभावात्‌, दण्डी get इत्यत्र विशेषणधीजन्यत्वाुपगमात्‌ ; विरि्वे शिष्श्यक्षानत्वात्‌। aft च प्रमेयत्वेन व्यापि परिच्छिन्दन्‌ cag: स्यात्‌ , तथा च परकीयल्लान विषये घरत्वं न त्रेति संशयो .ने स्यात्‌ \ प्रमेयत्वेन तदन्यतरनिश्चयात्‌ । प्रमेयत्वेन घटं जानात्येव, घटत्वं तस्य न जानाति इति 2a ; aq कि घटत्वं न प्रमेयं, येन तन्न जानीयात्‌ १ सकलघटबुलि- ध॑मेस्य प्रवेयत्वेन तदक्षानासम्भवात्‌ | (१) भवहचन्तरब्यापकत्व' इति पाठान्तसम्‌। (२) दकादीत्यादिनाः इति पाठान्तरम्‌ । (३) पुस्तकविशेषरे “्प्राप्त्यादिग्रह' इत्यंशो नासि | (ख) 'इक्तका स्वं कारणसये'ति-बिवििषवानत्वेन afgagracta 1 काच्यकारण- आवेस्यर्थः। (श) तेन SIP दण्डित्वा दिरूपेणेव्यधंः | a ea mo "5 भस्तु घा(१) दण्डीत्यादि (२प्रव्यक्ते दण्डत्वादिना, दण्डसंयोगवानित्थादौ च वण्डसंयोगत्वादिना(३) यतक्षिञ्िद्भ्यक्तिक्लानं कारणम्‌ । द्टान्तामावाहिति.- विशेषणज्ञानरवेन दहितुत्वस्य विशेष्यक्ञानाि - (४) कारणतापत्या मानाभावेन ख निरस्तत्वादिति | पतेनास्तु at विशेष्यक्ञानमपि कारणं, जन्यताञ्च निर्विकद्यकमपि सामाष्य- BANA, सेक्ञत्वापत्या तस्यास्तदजनकत्वे तु तत रव बाधक्ान्न तत्‌ कास्णमिति निरस्तम्‌ | | दीधितिपरकाशः ag युगपद्िशेष्यविशेषण(५) सल्निकषे सत्यपि रक्तो दण्डो न वेति संशयन- न्तरमज्ञायमाने रक्ता दण्ड इति निश्चयानन्तरं जायमाने रक्तदण्डवानिति fawn अन्वयब्यतिरक्राभ्यामबश्यं विररेषणतावच्तरकपकारकनिश्चयस्य हेतुत्वं कद्यनीयमत मह--“अस्तु वे'ति । चिरोषणत्वस्यैकस्याभावादु दण्डिमानिति gal दण्डत्वेन यत्‌फिथिदण्डप्रकारक घीत्वेनव देतुत्वात्‌ प्ररृतदण्डप्रकारकन्लानाभवेऽपि न क्षतिरिति भावः| ; | | प्रत्यत्तस्थल पवोक्तसंरायदशायां तथा(६) बोधाभावादुकतकाय्यंकारणभाष- कल्पनमित्याशयेन श्रत्यन्ञ' इत्युक्तम्‌ । वस्तुतः काय्यतावच्ठेदक(७) बिशिष्ट- वैरिष्य्यबोधत्वमेवेति ध्येयम्‌। तेन) दण्डो रतो न वेति संशये रक्ती दण्ड इत्यवान्तरवाक्याथेबोधं fia रक्तदृण्डकषानिति विशिष्टः शिष्स्यशाघ्वबोधापत्तिरिति निरस्तम्‌ | । . (किशेष्यज्ञानदी'त्यादिना सम्बन्धक्षानपरिप्रहः। ‘aaa’ मानाभावेन । ननु घरत्वक्तामान्यलनक्षणनजन्यज्चाने अतीतानागतधरादेरपि विशेष्यत्वात्‌ तजक्षानस्य ख (१) पुस्तकविरेव्रे वाकारो afer (२) (दण्डीत्यादीः इति पाठान्तरम्‌ | (३) क्वचित्‌ 'संयोगत्वादिनाः हत्यनन्तरमेव चकारो हश्यते । (४) ‘arate कारणत्वापत्याः इति पाठन्तिरम्‌। (५) शुगपद्विशेषणः इति पाठान्तरम्‌ ।: (६) (तथाविधन्रोधाः इति पाठान्तरम्‌ । (७) पुस्तकविशेषे वस्तुतः इति नालति 'का्यैताब्रच्छेदकः मित्यनन्तरश्च तु" शब्दो दश्यते | । (ष) 'तेने"वि- विशिष्टवे शिष्ज्यवोधत्वल्य काय्यंतावच्डेदुकस्वदेवेस्यरथंः | 4 "^ , # "hwo: ४ at oe ae = ॐ ii ५ [11 क : . rn . 4 ; नि , a ध cat sles ॥ . ध 1 * mer, € ee ea च ७ परागस्तम्भवाह्‌ fated भ्यमिवारीत्यत बाह,--.जन्यताञच 'ति(क) । ‘fafa कटपकम्‌' अक्ञातसामान्याधये ततसामान्यरवशिष््यानवगाहि । नन्वेषं प्रमेयत्वसामान्यलक्तणया . विग्वगोचरनिविकल्पकज्ञनने area) ध्यादिव्यत भआह--सरव॑क्षेति। यदयप्येताद्रशसार्व॑शचस्थीकारे aaa: | न ख संशयानुपपत्तिः, इदन्त्वार्ठेदेन घरत्वादिनिर्णं यस्यैव भयं घटो न वेत्यादिसंशय- विरोधित्वात्‌ , तस्थ तत्‌संशयजनकदोषवरेन प्रतिबन्धात्‌ ; तथापि निखिल- जात्यंशे भन्याप्रकारकनिखिटज्ञातिप्रकारफक्ानापत्तिः सामप्रीसत्वात्‌ | न चेद्‌(२)- भचुभषसिद्धमिति भाषः | | यश घटत्वस्येव घरत्ववृतिधर्माणामपि निविकल्पकेन विषयीकरणादु यदा धरे घरत्वावगाहन, तदा घटत्वेऽपि तदुवृ्तिधर्मावगाहनम्‌ , भतो धरत्वांशे भअन्या- परकारकङ्चानासम्भर इति कथं सावक्ञयापादनमिति, तन्न ; घटत्वांशे अन्याप्रकारक- घटत्वप्रकारक्षक्षानं प्रति धरत्वांशे अन्याप्रकारकधरत्व(र)क्ञानस्य हेतोः सम्भवेन ' ताटूशक्षानोपसे(४ ब्रह्मणापि दुर्वारत्वात्‌ । अन्यथा जातिमान्‌ घट इति प्रव्यक्त न स्यात्‌ , न स्थाश्च योगिनामपि सावेक्षचमिति fen तस्याः" सामान्यसन्षणायाः। . 'तदजनकत्वे' निविकट्पकाज्नकत्वे । ‘aa aa’ पू्वोक्त्यभिचारादेव । (तत्‌! विरोष्यक्षानम्‌ | तच्चिन्ता्माणः उच्यते ;- यदि सामान्यलक्षणा नास्ति, तदा भनुक्ुलतर्कादिक (५) धिना धूमादो व्यभिवारसंशयो न स्यात्‌ ; प्रसिद्धधूमे बहिसम्बन्धावगमात्‌ , कालान्तरीय- देशान्तरोयधूमस्य मानाभवेनाक्षानात्‌। सामान्येन तु सकलधूमोपस्थितो धूमान्तरे विशेषादरंनेतन संशयो युज्यते | (१) ‘ats: इति पाठभेदः । (९) (न चेतदनुः इति पाठान्तरम्‌ | (3) पुलक. विशेषे “षटत्व' इति नासि । (४) श्ानापत्तेः इति पाठान्तरम्‌ । (५) “अनुकूलतकं fear’ इति पाठान्तरम्‌ | Ota Fe wee eee . . le ७ 8 ऋक 8 ~क — ४ ७ "यिणो भोभो 0 गण" ee - s Ts i Me oe ee A रीं 87 | (क) geen eet - fezataened: | 7 = ; ह a ay 1 ् ३०९० च ध “4 ई [ह | । nt ॥ ति Pry =, १ 4 र . नि श # : ) % na « ४, « : | ९. ५ . र श्र॑सिद्धधूम' इत्यादि, धमिं्षानस्य संशयदेतुत्वानङ्खीकारेऽपिं संशय aa धमिंभानाथं(१) सा स्वीकार्य्या, धमिंतावच्छेदकग्रक।रकल्ञानस्य प्रत्याससित्वाभ्यु- पगमे त्वविवादात्‌ , तदमंप्रकारफक्षानस्य तदधर्माभ्रयप्रयससित्वोपगमात्‌ | दोधितिप्रकाशः ag अप्रसिद्धधूपेऽपि संशयो नानुपपन्नः, धमिज्ञानस्य स शयहेतुत्वाभावादत आह - शधमिक्ञानस्ये ति। संशय रवे ति,- विशेष्येन्द्रियसन्निकषेस्य प्रव्यत्तहेतुत्वा- हिति भावः। aftarara’(«)afafasaaniq ‘ar सामान्यलन्षणा | ननु सामान्यलन्षणां विनापि धमि तावच्देदक्रकारकफक्ञानादेवाक्ञातधमिणां संशयविषयता स्यात्‌, तथा च ज्ञानछक्तणवैवोपपत्तिरत आह-भविवादादि'ति। भविवादं द्रदयति-तद्धर्मे'ति। यद्यपि धरत्वप्रकारकक्चःनत्वेन परत्यासत्तितायां विवादः, तथापि घरत्वप्रकारकन्ञानोत्तरं निखिलधरप्रत्यन्ञस्य nee सम्प्रतिपत्तौ ततप्रत्यासत्िता धटत्वधकारकक्ञानत्वेन धटत्वक्षानत्वेन ar स्यादित्यत नास्माक- माप्रह इति भावः, भत्र कश्चित्‌ ;- स्वरूपसदीभ्वरज्ञानमेव सवत्र विषयतया प्रत्यासत्तिरस्तु, धटत्वप रत्वादीनां बहनां तथात्वे गोरवात्‌ । तस्याश्च स्वप्रकारकस्वाध्रयप्रत्यक्तत्वं स्वाश्रयविरेष्यकप्रत्यत्तत्वं वा उपनीतभानलोक्षिकप्रत्यन्ञसाधारणमैव काय्यता- qsagnq, अतो a वपिश्वगोचरनिविकत्पकोत्पादेन सवेक्ञचा(च)पसिः, नवा उपनीतभानादिग्यावचक-तस्तवन्यत्वादिप्रवेशे काय्येकारणभावस्यानन्तयाह्वाघवानवकाश इति | इत्थञ्च धटत्वांशे भन्थाप्रक।रक-घटत्वोपनीतभानस्थरे घरत्वस्याविशेष्यत्वात्‌ ततृप्रत्यन्नोपपस्यथं क्षनलक्षणापि स्वीकाय्येति यदा च यदिन्दरियजन्य-यद्धजप्रकारकन्नानसामग्री, az तदिन्दियज्न्यतद्धम- प्रकारकस्वाश्रयविशेष्यिकां प्रतीति जनयति, भतो() न धघरः्वादिप्रकारकषप्रत्यत्तकले (१) श्ञानाथम्‌' इति पाठान्तरम्‌ । (र) “arate? इति पाठान्तरम्‌ | [ ge QA य ee 1 । - [भीरी कि yen | wee —— ह 1 (a) नि्विकर्पकल्य तादशाकाय्यंतावच्ठेदकधर्मानाक्रास्तत्वात्‌ , निविकल्पकल्य प्रकारवाविशेष्यताश्चुन्यत्वादिति भाषः | (छ) ‘aa’ इति- -निर्क्तकाय्यंकारणभावे इन्द्रिय विशो वजम्यर्वस्य स्वाश्चयदिकेष्यकस्यस्य च काप्यंतावण्डेदुके निवेशादेवेत्यथं; | beg , "सलिला अरां पटादीनां सान्ञावकषारापत्तिः, न वा रसत्वगन्धत्वाद्यपस्थितौ रसो गन्ध इति args raat er: | न च धट इत्याकारकप्रत्यत्तकाठे घटत्वरूपेणैव विण्वविरोष्यकप्रत्यक्तापसिः, सति दोष इष्त्वात्‌ ,* भसति(ज) तु तस्यैव कारणस्थाभावात्‌ । भन्यथा प्रमैयत्वा- दिना mand विण्वविशेष्यक (१) घटत्वादिप्रकारकप्रत्यन्तस्य तवापि दुर्वारत्वादिति | तन्न साधीयः ; विनिगमनाविस्देण भभिधेयत्वादीनामाकाशाभावादीनाश्चासन्तिताया दुर्बारत्वात्‌। न च घटत्वज्ञानेनापि समं विनिगमनाविरहः, तस्यान्वयम्य तिरेकालु- विधायितया हेतुत्वस्यावश्यकत्वादिति दिक्‌ (२) | दीधितिः अत्र वदन्ति ; - प्रसिद्धधूमि धूमत्वेन भ्यापिल्ञानं तदुधूमत्वेन(३) वा ? भ्ये संशयोऽसिद्धः। द्वितीये तु धूमत्वावच्देदेन व्यापि्रहस्यैव तहुविरोधितया स(४) नानुपपन्नः ; कथमन्यथा पृथिव्यादिरूपे बायुत्वाभावव्याप्यतानिणयेऽपि रूपं वायुत्वा- पावव्यभिचारि न वेत्यादिसंशयः ? a चातिरिक्तसम्भावनया तथा, विशेषतश्चोपस्थितानामतिरिकानां विशेव- वशंनाक्रान्ततया भतिरिक्तान्तरोपस्थितये अवश्यं सा स्वीकरणीयेति(५) वाच्यम्‌ ; यतो रूपेषु नातिरिकतत्वसम्भाषना, ag विशेषदशेनात्‌ | नाप्यतिरक्ते रूपत्वसम्भावना, रूपान्यन्न रूपम्‌ , द्रव्यादयो रसाद्यश्च न सरूपम्‌ , प्रलिद्धरूपमिन्नं यदूपमिन्नं ge रसादि वा तत्‌ aa न रूपे रूपत्वभाववच्चेत्यादिविरेषदरने (६) तस्या भप्ययोगात्‌ | तदानोश्चोक्तसंशथस्य सवेजनाुभवसिद्धत्वादृतिरिक्तसम्भावनाया गोरवेणाप्रयोज- कत्वाच्च । तस्मात्तत्रैव YR रूपे वा धूमत्वेन रूपत्वाद्यवच्ेदेन[वा उ्यापषेरग्रहाद्‌ ६भिचारसंशयो ATT: | [1 ॥ 8g Pe ders A ie aR Rta Po SRS srny e-em = eee Re । (ति यी [ममी | = 1 षी 2 ee (१) (विषयकः इति पाठान्तरम्‌| (२) “eR इति पुस्लकविशेषे arf | (३) “एतद्धूमसेनः इति पाठन्तरम्‌ । (४) संशयः इति पाठान्तरम्‌ , त्च न प्रकाशसम्मतं ‘a’ हत्यस्थैव “ग्यािसंशयः इत्यर्थविवरणात्‌ | (५) ‘eter’ इति पाठभेदः | (&) (दशनेनः इति क्वाचित्‌कः पाठः | वन न्य १ क "क्क । गीं + (ज) “अस्ति q ata हति शेषः। तथा हि प्रकारकविश्व विकशषेष्यक प्रस्यक्षल्य भ्रमखूपतया दोषल्य च wa प्रति कारणतया तदभावे वाहकन्नमाट्पकस्य काय्यस्य उवपस्य- सम्भव इति भावः । तस्येव geese कारणत्याभावात्‌ न ताहशप्रस्यक्लापत्तिरिति भावः । सामान्यहृ्णा-प्रकरर्णेम्‌ ६६३ दीधितिप्रकाशः शवूमत्वेनः धूभत्वावच्देदेन | “(१)तद्‌मत्वेन' धूमत्वसामानाधिकरण्येन | ‘afaa’ इति, धूमत्वावच्ठेदेन तवभावनिणेयस्य सामानाधिकरण्येन() संशयं gata विरोधित्वादिति भावः। द्वितीयः इति,- धूमरत्वसामानाधिकरण्येन व्यापिनिश्चये धूप्रत्वसामानाधिक्ृरण्येन व्यमिचारसंशये बाधकाभावादिति भावः | ्रहस्थैवेत्येवक रिण धूमत्वसामानाधिकरण्येन व्याति प्रहभ्यवच्छेदः। (तद्विरोधितया ` धूमत्वसामानापिकरण्येन ग्यातिंशयविरोधितया । ‘a: धूमत्वसामानाधिकरण्येन व्यापिसंशधः | तथा च प्रसिद्रधूपर एव धूमत्वेन ग्यात्िसंशय इति भावः | अन्यथा समानविषयकतामाजरेण प्रतिबन्धकृत्वे(ज) । पृथिग्यादरी'ति, --पृथिवीरूपं वायुत्वा- भावध्याप्यम्‌, जलरूपं वायुत्वाभावन्याप्यम्‌, तेजोरूपं वायुत्वामावव्याप्यम्‌ इत्याकारेणेत्यथः । तत्र ञयापिग्रहविषय्रातिरिक्तस्य धूपान्तरस्य award सन्दे्ो- पपादनेऽपि भन्र(२) वयसिग्रहविषयेभ्यः पृथिवीजलतेजोरूपेभ्योऽन्यदरुपान्तरं नास्तीति कुतर सन्देहः स्यादिति भवत्युपष्टम्भ इति | । समानविषयकत्वेन विरोधित्वमभ्युपेत्याह--"न चेति(३) । -अतिरिक्त- सम्भावनया" श्रसिद्धरूपातिरिक्तं रूपं न वे'ति सम्भावनया | तथाः गृहीतव्यापिकेष्वेव रूपेषु रूपं वायुत्वाभावव्याप्यं न वेति संशयः | नन्वेवं गृहीतम्याप्िकेष्वेव धूपेषु रतावद्तिरिक्तो धूमो नवेति सम्भावनया धूमो बहिभ्यमिचारी न वेति सूशथः स्थात्‌ , तथा च क्व सामान्यलटन्नषणावतार इन्यत [ क eee eee ee ES PT ee eS a = a a 7 । गि क [' । 9 —_ 7 . = न ae = == ea Sake, (१) “एतदृधूमत्वेन' इति caraway) (२) “अन्यत्र इनि पाठान्तरम्‌) (३) पुस्तकविकशेषे (समानः इत्यारभ्य न चेति -पय्यन्तः पाटो न दृश्यते| (क्ष) अस्मिन्‌ प्रकरणे ada सामानाधिकरण्येनेव्यत्य सामानाधिकरण्यमात्रेणेत्य्थः | तादृदाबुदित्वञ्च प्रकारतावच्टेदकसंस्गाशे ध्मितावच्छेदुकञ्यापकप्रकारप्रतियो गिकलत्वानवगादहि- बुदिस्वम्‌। तादशबुद्धि प्रति संसर्गाशे धमिताववृछेदुकव्यापङप्रहृतप्रकारप्रतियोगिकस्वा- वगाहिविपरीतनिश्चय एव प्रतिबन्धकः dati छादशप्रतियोगिकत्वावगादहिनी बुदधिरेषं अवण्छेदकावष्छेदेन afa: | arengfa प्रति सामानाधिकगण्यमात्रेण अवच्छेदुकावण्छेदेन चेति द्विविधो विपरीतनिश्चय एव प्रतिबन्धक इति aed प्रकृते अनुसन्धेयम्‌ । , (न) तथा प्रतिबन्धकत्वज्च तदु बिषयता निरूपितविषयतासम्बन्धेन agaf प्रति तद्भाव- विषयतानिरूपितविषयतासम्बन्येन तद्भाव निश्चयस्य प्रतिबन्कत्वमित्यादिस्पम्‌ । . , ` (६४ शलवकितामणो signer’ भह--'पिशेष्रत' efi “विशेषतो घटत्वपरत्वादिना । "विरोषवशंनं' रूपत्वा- भावनिर्णयः। "भतिरिक्तान्तरे'ति,-भनुपस्थिताति(ख)रिकतेव्यर्थः। ‘ar सामान्व- ` watt ` 'रूपेष्वि'ति,-- रूपं पार्थिवाप्यतेजसमिन्नं नवेत्या(१)कारेत्यर्थः । विशेष- ana पाथिवादिनितयमिन्नत्वा(र)भावदशेनादित्यथः । (भतिरिक्त'(३) इति,- , पाथिवादिभिन्नं रूपं न वेत्यकरित्यथंः। विशेषतोऽपि निणंयमाह--द्व्यादय' इति ; दभ्यकमसामन्यविरोषसमवायाभवा इत्यथः | ननु संशयस्य ag धमिंताबच्डेदकम्‌, तदुधरितरूपेण(ढ) तत्र धर्मिणि fang: संशग्रविरोधी, भत एव धूमो बहिश्याप्यो न वेति संशयं तद्धुमत्वेन निर्णयो षिङ्णदि | प्ररुतसम्भायनाया(४) यदधमितावच्छेदकं प्रसिददरूपभिन्नत्वम्‌ , तदधरित- रूपेण aa धर्मिणि अनिण्यात्‌ सम्भावना स्यादेव इत्यत वतद्भ्युपेत्य(५)उपप।दयति प्रसिद्ध इति । sfageahrta रूपमिति ग्रहे संशयायोगादराह -'रूपभिन्न मिति | तेष्घरितधमावच्तेदेनेव विशेषेणापि(६) निणयमाहः- द्रव्यं रसादि वेति; तथा च प्रसिद्धरूपभिन्न ged रस्तादि(ड) वा न रूपमित्यथः | तादात्म्येन रूपकोरिकसम्भावनायां(७) रूपमेदनिणेयं बाधकमुक्त्वा रूपत्व- कोरिकसम्भावनायां तदत्यन्ताभावनिणेयं वाधकमाह,--.रूपत्वेति। ‘aear:’ सम्भावनायाः | ननु तदानीं संशयो न भवत्ये इत्यत भाह-“तदानी'भिति | area(s विशेष्दशेनकाल इत्यथः । उक्ते ति,- रूपं बायुत्वाभावब्याप्यं न वेट्थाकारेव्यथंः। मेरी _ —_—_—_—_—_—_— — नन्मे = eee a (१) ‘a वेव्येवरूपेत्यथैः इति ashes) (२) (पाथिवाप्यतेजसमिनत्वेः पाठान्तरम्‌| (३) (नापीतिः इति पाठान्तरम्‌| (४) Sarai ध्मितावनच्छेदकम्‌ इति पाठान्तरम्‌ । (५) शत्येतदभ्युपेत्य' इति पाठ।न्तरम्‌ । (£) विशेषस्यापि शति पाठमेदः। (७) (सम्भावनायाः इति पाठान्तरम्‌ | (८) “एतादश इति पाठान्तरम्‌ | (द) “भनुपस्थितातिरिके'त्यश्र क्मंधारयसमासः प्रतिपत्तव्यः | (ड) (तदु टितसूपेणे'त्यत्र घटितपदं प््याप्तयनिवेशसूखनाय । उतलरश्रापि तथा । (ड) रसादीोस्यादिपदेन तह्गुगसंविकनबहुतरोहिता weaftacanearizasequenta- पदाथंपरिप्रहः | नयु संशयश्चेदयुभूयते, तदा तञ्जनकरदोषप्रतिबन्धात्‌(ढ) संशायविषयीभूतो धमी र्वोक्तविरोषदशंनानामविषय(१) इत्येव फर्बलात्‌ wea इत्यत आह--'भति रिक्त ति। गोरवेणे 'ति,--रूपत्वावच्छिन्न-ग्यापिनिर्णयामाष(रोमपेक््य पसिदध- रूपातिरिक्तं रुपं न वेत्याद्यतिरिक्त(३)सम्भवनाविरहसहङृततटू पधर्मिकव्यापिनिणंया- भावकारणतायां(४) गोरवेणेव्यर्थः | aifata: यत्त सामान्याभावमानथं सा स्वीकार्य्या, at far सकलततप्रतियोगि- "लाना सम्भ्रादिति, तन्न; न हि भमत्रस्य ज्ञानमात्रे atlases वा प्रतियो गि्ञानें ^ कारणप्‌ , तव सामान्यखन्षणया इदन्त्वादिना च भने व्यभिचारन्मानाभावाश्च | अत एव इदन्त्वादिना उपस्थिते तमसि मावत्वामावत्वसंशयः, तेजोऽभावत्वेनोपस्थिते तदयोगात्‌ | प्रतियोगिषिगेषिततनक्नानन्तु(५) विशिष्ट शिष्ट्यबोधमर्य्यादां ariana | सकलप्रतियो गिविषयत्वन्तु तस्ासिद्धम्‌ , प्रतियोगिनानस्य हेतुत्वैऽपि प्रतियोगिता- घच्देदकविरिष्रयत्‌किचितप्रतियो गिन्ञानादेव तत्‌सम्भवत्‌ , यावतप्रतियो गिज्ञानतवेन गोरवेणादेतत्वात्‌ | दीधितिप्रकाशः प्रगलूममतमास्कन्दति यल्ि'ति। ‘ar सामान्यलक्ञणा | ततुप्रतियोगी ति- सामान्यामावप्रतियोगीत्यशथः। सामान्याभाक्भाने तत्तकारणीमूत-सक्रलप्रतिगोगि- ज्ञानां सामान्यलक्षणा, सामान्याभावभानविषयीभूत-({) सक्लप्रतियो गिसक्निकर्षाथ (ममी) ee = oe — (१) ‘a पूर्नौक्तविरोषदश्नानां विरोष्य' इति पाठान्तरम्‌ | (र) ्याप्यत्वनिर्णेयाः भावः इति पाठान्तरम्‌ । (३) पस्तकविरेषे अतिरिक्त) पदं ara | (४) "कारणतायाः इति पाठमेदः। (५) 'तद्‌भानन्तुः इति tera) ( प्रयीभूतः इति पाठान्तरम्‌ | वा? कि (3) ^तजनकेत्यादिः-- स्षयल्य शभ्रमरूपतया तजनकीभूतेन दोषेण पूर्वोक्त faders नस्य प्रविरोधा दित्यः | SB ।१२. {क ` ` - eee gore a नाद्य इत्याह-“नही'ति । ‘aa’ नेयायिकस्य(ण) मते । "सामान्यलक्षणया शेयत्वादिना | नयु तह्योकिकप्रत्यक्ते वतत्‌(त)कारणमत आह--इदन्त्वादिने'ति । ` नन्वभावत्वप्रक्षारकलोकिक्षपरत्यन्ते तत्‌ कारणमत age—‘arararara’ fa | aq तत्‌प्रतियोगिक्षामावत्वमेव इन्त्वम्‌ , तथा च तत्चतप्रतियोगिकाभावभाने कथं प्रतियोगिधियो व्यभिचार(थ) इत्यत आह (अत ध्वे'ति | यत शव तेजोऽभावत्वं नेदन्त्वं, किन्तु स्वरूपेण तसदमावभ्यक्तिर्ञानविरेषो वा अत पवेत्यथेः । तमोभिन्न इदन्त्वेन भाने faa (तमसी'ति पय्यन्ताय्ुधावनम्‌(१) | ‘agama भमावत्व (द) संणव्रायोगात्‌ | ननु भूतले घरखभ्रभकाले धटो नास्तीतिबुद्ध्युतप्ताबपि घटत्वस्यावच्छेदः कत्वानदगादहिनो घरटपतिद्ोगिक्रोऽभाव इत्याकारकस्य नेत्याकारकस्याचुभवस्य(२) वा आपत्तिः, aa रन्द्रियतम्बद्धविशेषणतायाः कार्यतावच्छेदकं तसत्‌प्रतियो गिता- वच्वेदएवच्छिन्नप्रतिग्रोगिताकत्वावगाद्यभावप्रत्यत्तत्वम्‌ इदन्त्वग्रकारकाभावप्रत्यक्त- त्वञ्च नानैव । तथा च धरटत्वावच्छिश्नप्रतियोगिताक्राभावप्रत्यत्तत्वावच्छक्षं प्रति , धटत्यरूपेण धटक्ञानं कार्णमित्येव पर््य॑रसितम्‌ | न चात्र व्यभिचार इत्यत आह-श्रतियोगी ति । ‘asarag’(a) भभाव- भनप्‌। "विरिटवशिष्स्ये ति,- घरत्यविशिश्वेरिष्य्यबोध्रे चटत्वप्रकारकक्चानं(४) (१) “पय्यन्तम्‌? इति पा नन्तरम्‌ । (२) (अभावानुमवस्य' इति पाठान्तरम्‌ | (३) (तदूभानम्‌' इति wate: | (४) धटत्वर्पेण घटज्ञानम्‌" इति पाठान्तरम्‌ | (ण) नयायिकघ्यः न तु मीरमा्तकस्य ; तन्मते सामान्यरक्षणानङ्कीकारादिति ara: | (त) ‘agtfesneat’—sarasifeenerd | ‘aa कारणमिति प्रतियो गिज्ञानं कारण- fread: | (थ) इदन्त्वल्य प्रतियोगिषिशेबित-ताहशाभाषत्वात्मकतया इदुन्त्वप्रकारेणामावक्ाने विशेषणन्तानविधया अपेक्षितस्य हदन्त्थसानल्य प्रतियो गिषिषयकत्वनेयत्येन व्यभिशाराभाव इति भावः | (वु) स्वविरोधिधमंधमितावष्छेदकक-स्व्रकारकल्ञानस्य नियताहाय्यंतया अभावत्व- धमितावच्छेदुककाभावत्वाभावको टिकसंशयस्वीकारे संशयत्याहाष्यंस्वापतेः। अश्र ‘az- यावत्तकधमस्य ततसंशयधर्मिताषच्छेदकताया अनुभवविक्द्रस्वा'दिति गदाधरयुक्तिः | अत्र जगदीशस्तु (तदधम वि रिष्टधर्मिकतद्भावग्रहं प्रति तादशकनेच्छा विरहवि शिषटशानमाग्रल्य प्रतिबन्धकत्वरात्‌ । अन्यथा faafgafeara हस्येवमनाहाच्यंधी प्रसङ्गा दिति भाव, qeare | कारणम्‌ । तेन निर्विकषल्यकोलरं विरिष्ठवैरिष्टयबोधनिरासः। नु तु त्र " घटविषयत्वमपि भपेत्तितम्‌ , कृतो यावदुधरषिषयत्वमिति भावः| दितीयेः त्वाह, “सकले ति। तस्य सामान्याभावमानस्य । पूर्वोक्त- कारणतावच्छेदके घरविषयत्वस्य निवेशनमभ्यूपेत्याह-- ्रतियोगिक्नानस्ये'ति | दीधितिः न च तद्रभावबुद्धा तजज्ञानहेतुत्वाह्‌ यावत्‌्रतियोगिक्ञानस्य हेतुत्वमर्थायातम्‌ , मनाभावात्‌। ध्वंसप्रागमाबात्यन्ताभाव्राश्च प्रतिग्रोग्यादितितय(१) प्रतिधथोगिक्ा SUAS ARIAT गृह्यन्त इत्यभ्युपगताञ्च | अन्धकरारस्तु तेजोविशेधसामान्यामाव्रो AMARA, यावत्तदभावानामेक्षत्रासम्भवादनयुगमाद्‌ गोरवात्‌ तेजोषिशेष- त्वादिज्ञानस्य तेजःसामग्रच्ाश्च विरहे(२) तेजोविशेषात्यन्ताभावप्रागभावानां प्रत्यन्तान- भ्युपगमश्च । प्रागमाबवप्रत्ययोऽपि च प्रतियोगिन्रृतिधरत्वाद्प्रकारकन्ञानसाध्यो न प्रतियोगिक्षानमपेक्ञते | दीधितिप्रकाशः ननु तदुध्ररस्य बिशिष्टाभाव्र-द्वित्वावच्छिश्नभाव-साधारणतदुधटप्रतियोगिका- भावप्रव्यत्तत्वावन्छिन्नं प्रति तटूघरन्ञानत्वेन हेतुता, धरसामान्याभावस्तु तक्तहुघराना- मभाव इति तत्‌प्रव्यन्ते तस्द्घटानां क्ञानं(३) कारणम्‌ , अतो यावतुव्रतियोगज्ञान- हेतुत्वमर्थायातमेवेत्याशङ्कनै "न aia! (तदभावे ति- तनप्रतियोगिक्राभावेत्यथः | a चापसिद्धान्तोऽपीत्याह-वंसेति। ada धघट-तत्‌प्रागभाव-तत्यन्ता- भाकवानाममाबिः, AVATARS घटो नास्ति ध्रटप्रागभावो नास्ति घ्रदात्यन्ताभाव्रो नास्तीति बुद्धीनां घरटभ्वंसेनेवोपपाद्नात्‌ । णवं प्ुरप्रागभावो घर-तदूष्वंसतदत्यन्ता- भावानायमाकः, दवे धरल्यन्ताभवो घट-ततप्रागमावतदरध्व सानामभाक्षः THR- प्रतियोगिश्चानादेव गृह्यत इत्यथः | ननु स्वमते ध्वंसप्रागभावयोरत्यन्ताभावेन सह विरोधाभावात्‌ naka आ्--*भभ्युपगमाश्चे'ति, प्राचीनैरिति शेषः । ननु स्वपरधक्ाशक -यावत्तजःसंसर्गाभावोऽन्धक्रारो यावत्तजोक्षानादेव गृह्यते | यावस्तेजोक्चानञ्च aaa विना नेति तदथं) सा भदीकाय्य्त्यत भाह- मर गी ment eek ह) [~ (१) (लमः इति पाठान्तरम्‌ | (र) क्वाचित्‌ षविरहेऽपि' इति धारो cea | (३) (मानम्‌ इति पाठान्तरम्‌ | गिरि मी —— - eo ee — ०० (ध) वु्ःमिति--यावततेजोशाना fared: | | 'से*ति साभान्यक्षणेत्यर्थः | # 2 [य ^ ey ee ee ककन ब्म ६६० ` तखचिन्तामणौ अनुमानखण्डे अन्धक्कारस्त्वि'ति। "तेजोविशेषे' ति, स्वपरपरकाशकेत्यथैः | "सामान्वामाव' ईइति-- भ्व सप्रागभावाधिकरणेऽपि सामान्याभावस्य प्राग्‌ठ्यवस्थापितत्वादिति भावः | यावखममावविशेषणमाशङ््च निराुखते "नाभावेति । "कतरे ति, व्यधिक्रण- तेज्ञसां प्रागमावभ्वंसयोरेकन्रा (न) सम्भवादिति(१) भावः । AT यत्र यावद्धिस्नेजोऽभावेस्तमोग्यवह्टारस्तावन्त शव॒ तत्रान्धकरारपदाथे इति । किञ्च (प) यावं प्रतियोगिविशेपणमरेव, तथा च याव्तेजसां तखद्व्यक्तित्वेना- भाव पवान्धक्रार इत्यत आह-"भननच॒गमादि'ति। aq भनुगतप्रत्ययोऽसिद्ध पवेत्यत भाह--'गोरवादि'ति। दकस्य सामान्धा- भावस्य अन्धक्रारप्रतीतिविषयत्वकट्पनमपेक्ष्य यावद भावेषु aaa गोरवादित्यथः | aq यावदभावग्राहकसामग्रीसचखे यावद्भावे(२)ऽपि ततप्रतीतिविषयत्वमावश्यकमत भाह--'तेजोषिशेषत्वे'ति। अत्यन्ताभावग्रहे व्य्रधिक्रणतेजसां ध्वंसप्रागभावप्रहे च तवधिक्रणनत्रर्यनन्ततेजोव्यक्तीनां तत्तदुव््रक्तित्वेन प्रहस्याशक्यत्वादिति | ननु भत्यन्ताभावग्रहे तदधिकरणाबृसितेजस्त्वादिना ग्रहः सम्भवति, प्रागभाव- ध्वं सप्रहे च तेजस्त्वेन तत्‌कारावच्ैरेन तदधिकरणावुशसितेजस्त्वेन वा प्रतियोगिनो ज्ञानं सम्भवति । न चेन्द्रियसम्बद्धविशेषणतायास्ततप्रतियोगितावच्देदकावच्छिन्ना- भावप्रल्त्तत्वमेव कारय्यतावच्ेवकम्‌ , अतः कथं(क) तेजस्त्वादििप्रकारकक्ञानात्‌ प्रागभावादिप्र्यक्तमिति वाच्यम्‌ ; अत्यन्ताभवे शन्द्रियसम्बद्ध्िशेषणताया वव (१) प्प्रागमाब्रध्वसानामसम्भवादितिः पाठान्तरम्‌ | (२) क्वचित्‌ (अपि शब्द- रहितः पाठः| af ew ae ee ons oe ७७० = = Oe - ee ems Oe [| ए =o = 1 आ [ eee षि ष षि ee ,1 ण्यी भ LE an @ sm 6 om (गीयं - == 8 es . = = क ॐ» शो @ ee oe as oe कक mm ७ 9 क का क किकः = ॐ (न) ध्वंसप्रागभावयोः प्रतियोगिषमानदेशब्रत्तित्वनियमादिति भावः । प्रागमाव- छवंसयोरियत्र अष्पस्वरल्य ध्वं सपदस्य aca पृ्पातित्वसम्भबेऽपि भआश्रयनाशजन्यध्वं सत्य प्रतियोगिसमवापिदेक्ञादन्यत्रापि कदाचित्‌ सम्भवो, न तु कदाचित्‌ प्रागभावत्येति प्रागभावल्य प्रकृते तन्मूरकास्यहितत्वेन प्रागभावपदस्य पू्ंपातित्वमिति केचिदु व्याचक्षते | (ष) कत्र कियिसूतेजोऽभावेस्तमोध्यवहारो भवतीत्यत्य निणतुमशषक्यतया भन्धकार- पदार्थो gaa gearergare ङिञ्चेति | (क) ‘ewfafe—aacearfqaatnt तादशप्रागमावप्रतियोगिताषष्छेद्कत्वल्प छतरा- मसावादिति sare: | सामान्यङुक्णाव्रकर्णम्‌ ६६8 तथात्वोत(व)। भत पव श्देदानीं(१)घरभ्वंस इत्यतिप्रसक्तधरत्वावच्तरेदेरव age: प्वंसपरतयत्त'सर्वानभवसिद्धमत आह-- नतेजःसामप्रचा' इति । तेजशरागभावस्य तेजः- AAR ATCA TARAS च तेजस उतपत्तेरनावभ्यकत्वादिति भावः | ननु मास्तु याबतुप्रतियोगिक्षानमभावप्रत्यन्ते कारणं, तथापि प्रागभावः प्रत्यन्नानुरोधात्‌ सामान्यलछन्नणा आयास्यति, तन्न अनागतघटरस्यैव प्रतियोगिर्वेन तजक्ञानस्यान्यथाऽसम्भवादित्याशङ्कच "विशिष्द शिष्टयबोधमर्यादां नातिशेत' इति mana समाधत्त श्रागभावेति। घटत्वादी'ति,- इदं च अतिप्रसक्तघटत्वाद्य- बच्छदेनापि प्रागभावस्य प्रत्यक्तपिति मदुक्त(२)दिशावगन्तव्यम्‌ | | दीधितिः अथ 92) भविष्यतीति seat प्रतियोगिविशोषितं प्रागभावमवगाहते। नच प्राचीनास्तन्‌प्रतिग्ोगिनः, ततुप्रतियोगित्वावगाहने च qa, न च अनागते धटे प्रत्यासचन्तरमस्ति, अतः सामान्यप्रत्यासस्या धरत्वेनानुभूतं स्मृतश्च तं तवालम्बते | न च चरमकारणरूपसामप्रीग्यङ््चः प्रागभावो वाच्यः, अन्यदा तदपत्ययात्‌ तस्याश्च (३) स्वरूपसत्या: स्वरूपेण वा श्ञातायास्तथात्व अतिप्रसङ्गाह्‌ व्याप्यत्वेन गृहीतायास्तथात्वं वाच्यम्‌ | तथा च तद्धेतुका प्रागभावस्यानुमितिरव, araqae प्रागभावस्यासरखेन प्रत्यत्तायोगाद्ििति(शोवाच्यम्‌ | याद्रशकारणकछापानन्तरं कार्य्या. पादो द्रएस्तहुषुद्धरेव तहुव्यञ्जक्त्वाभ्युपगमात्‌ , भनुयोगिताविशेषादिरूपप्रागभावत्वादे कव विद्प्रतीतो(४. तद्रप्येणानुमानासम्भवाश्चेति चेत्‌ ; दोपितिध्रकाशः ननु अनागतगोचरप्रागभावप्रत्ययो ऽनागतघरमक्षिकषं विना न स्यादूतस्तश् ज्षानरूपसक्निकर्षाथमेव सामान्यलन्तणेत्याशड्ते - “अथेति । ‘ae भविष्यती'ति,- यद्यपि इदं प्रत्यत्नं न वहिरिन्द्िगरेण, उपनीतविगेप्यकन्ञानजनने नेवा (६)मसामर्ध्यात्‌ , न मनसा, तत्र सामग्र्या व्यज्जकत्वोपत्रणनविरोधात्‌ , तथापि घटविररोषणक्रप्रागभाव्र- किं - (१) पु्तकविशेपे इहेति नास्ति। (२) ततदृक्तति पाठान्तरम्‌| (९) क्वचित्‌ ‘warmer: पाटः} (४) aah’ इति क्वचित्‌ पाटः $ (५) (क्वचिदप्यप्रतीतौ' इति पटभेदः । (६) ‘daria (त्यति पाटो युक्तः (व) “तथात्वा 'दिति--तत्ततप्रतियोगितावण्छेदकावच्छिन्नामाव र्यकषत्वल्य काव्य॑ता- ॥च्ठेदकत्वा दित्यथः | धुरप(१)विशेष्यक््रत्यक्ञमेवाने(भ)नोक्तमिति ध्येयम्‌ | श्राचीनाः'वतुप्रव्यत्तकषालीनभ्वंस- प्रतियोगिकारबसिनः। 'ततप्रतियोगिनः' तादशप्रत्यत्तविषयप्रागभावव्रतियोगिनः | ननु प्रचीना वव प्रतियोागित्वेन(२) भासन्तामत भआह-- 'तत्‌प्रतियोगित्वे'ति | ‘enaa'fa.—tfataeafs प्रति विशेषणधियो हेतुत्वाभिप्रायेण। इतरथा तु सामान्यलक्ञषणयैव प्रागभावप्रत्यत्ते भनागतधघटस्याप्यभानत्तम्भव इति ध्येयम्‌ । नतम्‌ प्रतियोगिनम्‌(३)। ‘aa’ प्रगभावप्रत्यक्तम्‌ | प्रागभावस्य sama नास्तीत्याशङ्कते ‘a चेत्यादिना । कालादिधरित- सामप्रया व्यञ्जकत्वे मानाभावादाह चरमे'ति। (अन्यदा, चरमक्रारणामावदशायम्‌ | स्वरूपेण सामग्रीत्वन । `व्याप्यत्वेन' प्रागभावव्याप्यत्वेन । गृहीतायाः इति कपालादापिति शेषः। अन्यथा इहेदानीं ae घरप्रागभाव इति नियताधिकरण- प्रत्यत्तायुदयरात्‌ | तथा च पक्ञधमताक्ञानमपि सम्पादितमिति। (तथात्वं व्यञ्चकत्वम्‌ । ‘aga’ व्याप्यत्वक्षानहेतुका । कपाखादो प्रागभावन्याप्यत्वेन सामग्या ग्रहात्‌ तदनुमितिरव स्यावनुमितिसामप्रीसच्वादिति भावः! ननु समाने विषये लोकिकसामप्या(४)बलवचात्‌ प्रत्यक्षमेव स्यादतः प्रत्यक्तसामप्रचचमावमाह्‌ —‘araqne tata | 'तावतक्षारं (५) ग्याप्यत्वप्रहकाट- पर्यन्तम्‌ | 'असस्ेने'ति - लोकिकप्रत्यन्ते विषयस्यापि हेतुत्वात्‌, भलोक्िकप्रत्यन्ञ- सामश्रचास्तु सर्वापेक्षया दुबरत्वादिति भावः | ‘ARAVA HAR कारणकलटापे(६)प्रागमावन्याप्यत्वब्ुद्धिव्यवच्ेद्‌ः | न चैवं कपालद्वयसंयोगादिरूपतत्‌कारणानां कपाटसंयोगस्वादििना. ज्ञानस्य कारणत्वे भतिप्रसङ्क इति वाच्यम्‌ ; कार्य्योपधानग्याप्यत्वेन ज्ञानस्यैव व्यञ्जक्रत्वादित्यत भाह-कार्य्योत्पादो दण" इति । तत्ततुकार्योपधानव्यापिश्च त्रिचतुरत्तणान्तभावेण ग्राह्या । अत दव श्रागमावस्याससेने'त्यपि समाहितम्‌ । तश्च(७) प्रागभषस्य सचखमाद्‌(यापि सम्भवतीति न विषयाभावात्‌ प्रस्यन्ञासम्भव इति | (१ ) मुख्येति पुस्तकविरोषे नास्ति । (२) (तत्‌प्रतियोगित्वेनावगाहन्ताम्‌ इति क्वाचित्कः पाठः| (a) (अनागतधटम्‌" इति पाठान्तरम्‌ | (४) “लोकिकरप्रतयक्ष- सामग्रयाः इति पान्भेदः | (५) पुस्तकविशेतर ‘arama इत्यतः पर पुनः तावत्‌काकमिति पाठो नास्ति । (६) "कारणकलापघयितप्रागमाव्रः इति पाठान्तरम्‌ | (9) ‘aay इत्यारभ्य ‘germans इतिः इत्यन्तम्रन्यः पुस्तकविरोषरे न ददयते | (भ) अनेनेति घटो भविष्यतीत्यनेनेत्य्थः। ` ` यकन , ag ववानगमना(म) विरहात्‌ प्रागमाकभ्याप्यत्वक्ञानमेबकिं न cage स्यात्‌ १ ` धवश्च प्रासमावस्य प्रत्यक्ता(य)भ्युपगमेऽपि विषयीभूतप्रागभावस्य तत्‌सन्निकषंस्य च कारणत्वकटपनायां गोरवादनुमितिरेव प्रागभावस्येत्याशङच प्ररयन्तमन्तरेणानु- मितिरेव न सम्भवति, तादशप्रागभावत्वरूपसाध्यताबच्छेव्करूपेण साष्यस्याप्रसिडे- रित्याष्ट-'भनुयोगितेति। 'अनुयोगिता विशेषः" स्वरूपस्तम्बन्धविशेषः। भआदिना रतमेदेन भखण्डोपाधिरूपधागभावत्वपरिश्रहः । यद्वा आदिना घटविरशेष्यकानुमाने प्रागमावप्रतियोगित्वस्यानुमेयत्वात्‌ ततप्रतियोगिताविशेषपरिग्रहः(१)। ‘argeyer’ प्रागमाबत्वादिना। दीधितिः भविष्यत्वं हि न वत्तमानप्रागभावप्रतियोगित्वम्‌ , श्वोभाविन्यद्य भविष्यतीति प्रत्ययग्रसङ्कात्‌। किन्तु उत्पत्स्यते भविष्यतील्यादैः समानाथकर्वाह्‌ वसमान प्रगभावप्रतियोग्युतपस्तिकषत्वं वत्तेमानकालोत्तरकारोत्पत्तिकत्वं वा तत्वम्‌ । न वेदमभ्यन्ञम्‌ , उत्पत्तेरतीन्द्रियत्वात्‌ । इहाद्य घटो भविष्यतीत्यादो च तद्रशोत्‌- gaggia: कालविशेष्रश्चाधिकरणत्वेन प्रतीयते, न तु प्रागभावस्य उतपत्तिमतो वा। अत वव कपालनाशाजन्यघरनाशस्य घराद्यात्मक्रतत्‌प्रागभाष्षवत्यपि तत्र कपे नेह घरणभ्वंसो भविष्यतीति बुद्धिः।- न वा भवने श्वः AAAI प्राङ्णे परभ्वो गमिष्यति मेज प्राङ्गणे परष्वो भविष्यतीति धीः | दोधितिप्रकाशः aq घटो भविष्यतीति शब्देनाभिलप्यमानो योऽथंस्तजक्ञानमेव प्रागभाव प्रत्यन्ञं १ कि वा कय्यानुदयदशायाम्‌ इह BUS घटो नास्तीव्याक्रारकम्‌ , इहेदानीं ALATA इत्याकारक वा प्रगमायप्रत्यन्ञं घटो भविष्यतीति asta कथ्यत इति ? तत्र नाद्य इत्याह भविष्यसं हीति। श्वोभाविनी'ति,-श्वोभाविधर्राग- भावत्यायय(२) बत्तमानत्वादिति भावः । उनपत्तेयायक्षणसम्बन्धरूपाथाः क्रियाद्या- (१) धरिग्रहः' इत्यतः परे ताद्रूप्येण इत्यतः पूवं ध्रागमावत्वादेरिव्यादिना प्रागभावध्रतियोगित्वपरिग्रह" इत्यधिकः प्राठः क्वचिद्‌ teat (२) भभावस्याध्यद्यः एति पाठान्तरम्‌ | ——— 2 eee eee [मी ew eee = = , ीीरिमिरिमिरोणममो मण णमि" Ra ee ee ee oe es णि ee oe tk 8 ति ee @- (म) ‘fafanaa’fa छाधवादिषरूपविनिगमनेत्यथंः । (ज्ानमेवे'ति ज्ञानमपीत्यथं (य) प्रस्यकषे'ति किक प्रस्यकञव्यथं: | (तय जन - प तमकृतया तत्‌प्रागभवोऽपि प्रामाणिकः । प्रागमावमत्रस्यास्वीकारादाह--'वत्तेमान- कालोत्तर'ति। ‘eae? भविष्यम्‌ | | | नयु अद्यतनत्वरूपो यो वत्तेमानकालस्तद्सिप्रागमावप्रतियोग्युत्‌पत्तिकत्वं तदुल्तरकाोत्‌पत्तिकत्वं वा श्वो भाविन्यपीति तवाप्यश्च(१) भविष्यतीति प्रतीत्या पत्तिरत आहट --इद'ति। ‘area’fa बतंमानप्राणमवप्रतियोगीत्यथः। तथा च(२) इहाय घटो भविष्प्रतीत्यादा रतदेशन्रस्तिरयतनी या व्तमानप्रागमावप्रतियोगिन्युत्‌- प्तिस्तद्‌। श्रयो घट इत्यन्वयबोधः। ‘aq पवेति,-यत शव प्रागभावस्याधिकरण- त्वेन न देशादि प्रतीयते, किन्तु saqata(a), अत|[तत ]ववेत्यथंः । ततुप्रागभावे'ति- घधटनाशप्रागभवरेत्यथः(४)। तत्र घटनाशज्नकनाश प्रतियोगिनि Hae इह Ida; भविष्यतीति न वुद्धिरित्यथः। काङषिशेषस्य प्रागभावे भन्वये श्वो भाविन्यद्य भविष्यतीट्थनेन दत्तदोष्त्वान्‌ तन्नोक्तम्‌ | देशविशेषस्य क(टविगेष्र्य च sqqfaafa अन्वये बाधकमाह - "न वे'ति | ०अत्र भवनरूपदेशोतपन्ने श्वःकालोातूपन्ने च TIE परभ्वःकाटब्लि- eqeq च अवाधितत्वात्‌ तथा प्रग्रोगाप्तिरिति ara: | शगमिष्यतिःन तु गच्छति गते वा, तद्‌। वक्षपभानप्रागमवप्रतिश्रोगित्वाभावादिति | दीधितिः अत्र च धातुना उत्पत्तिः प्रत्याय्यते(र). प्रत्ययेन च धात्वथेनिष्ठ तादशप्रति- योगित्वं, तादशकादीनत्वं वा ; नङक्यति नभ्यति नष्ट इत्यादो च प्रत्ययेन यथयथ- Namal वत्तमानातीता nage: | तस्यामेव च कालटबिशेषादिविशेषणत्वेनान्वेति | न्निः जाद ति (१) (तत्राद्यः इति पारन्तरम्‌। (२) (तथा a इत्यत आरम्य शदत्यन्वयवोधः दत्यन्तसन्दमः पुस्तकविषेषे न cad) (३) ‘tafe’ इति पाठन्तरम्‌। (४) पुस्तक्रविरोभ्रे (ततप्रागभावेति धटनाशप्रागभावेत्यथः' इति नास्ति| — पि eee ath ama ~~ eee eee oe eee ah Sa इतत (र) अन्न गगनं ged भवतोत्यादौो द्रन्यात्मकविरेषणसम्बन्ध्यानुभवाद वष्यादि तादास्म्यमेव भुव : शक्यम्‌ , समभिग्याहृतद्रभ्या दिपदृस्य तत्तदथतात्प्यप्राहकत्वात्‌, तादाष्म्य- मात्रल्य BNET ATATUET व्रन्यादेर्वातूपल्थाप्ये aa भेदान्वयानुपपत्तेः | भस्तु वा अस्तित्व- क्षणं स्वरूपसत्वमेष qa: शक्यम्‌ , न तु उस्पसतिर्गोरवा दिस्याश्येन उच्यत इयपहाय प्रह्याच्यत हश्येषोक्तम्‌ । प्रतीतिस्तु रक्षणयापि सम्मवतीति भावः । इति aerate: | सान्या {७६ दीधितिषकाशः aq भूधातुना(१) उतपर्तिप्रत्यायनात्‌(२) प्रत्ययस्यापि तादशोत्पत्तिमला्थ- कत्वे(२) उत्पत्तेरप्युतपतिमखस्य कुषठुमाजजलिप्रकाशाका(^+ )वभिहितत्वदन्वयसम्भवे- saat, भविष्यतीत्यनेन वत्तेमानप्रागभावप्रतियोगित्वबोधस्यैवानुमव- सिद्धत्वात्‌, न तु तद्रशोतपस्तिकोतपत्तिमत्वबोधस्येत्यत आह--भन्र चे'ति। "ताद्रशे'ति-वस्तमानप्रागमावप्रतियोगित्वमित्यथः | . 'तादशे'ति--व्र्तमानकालोचर- कालीनत्वमित्यथेः। नन्वेवं नडष्ट्यतीत्यादो धात्वर्थेन सवरं काटविशेवादेरन्वये भ्वोभाविनाश- प्रतियोगिनि परश्वो नङक््यतोति स्यादत भह --नङ्क््यती'ति। नङ्क््यतीव्यत्र अनागता, नभ्यतीत्यत्र वसमाना, AL इत्यत्र च अतीता उतूपसिः प्रत्यथाथेः ; भत्र धातुना उतपत्तेरप्रत्यायनात्‌ | न चात्र AMAA नाशोतपतस्तो Seated, तथा सति amet पद्‌ थक- देशतया प्रत्यया्थे(७) प्रतियोगित्वे अनन्वथापातादिति (ख) । ‘aeata’ प्रत्ययाथ JAINA, न तु धात्वथ | | दीधितिः पतेन श्वोभाविनाशके परश्वो नङ्ष्यतीति, ने च नश्यतीति व्यवहारः यात्‌, न स्याश्च नाशस्य विद्यमानत्वान्न इत्यादि व्यवहारः न च an अतीतक्षाल- सम्बन्धत्वं adaraed वा निषठादेरथः, चिरबिनष्टेऽपि पुवेद्यनंोऽघुना वेति द्यवहार- प्रसङ्गादिति परस्तम्‌ | दवोधितिप्रकाशः aaa’ ageadtcaal ताटरोतपत्तेः प्रल्ययार्थत्वव्यवस्थापनेन । श्वो- भावी'ति-ष्वौ भावी नाशो यस्येत्यर्थः । उत्पत्तरलामे धाव्वथनाश aq काल- विशेषदेरन्वयो वाच्यः। तथा च श्वोभाविनाशप्रतियोगिनि तन्नाशस्य परभ्वः- RSA Way नदक््यतीति व्यवहारः स्यात्‌। रवं वसमानत्वस्य नशे (१) पुस्तकविरेषे “भू'पद्‌ नास्ति (२) श्रत्यायनादित्यनन्तरं प्रत्ययेन | तादृशोत्‌पत्तिकत्वमुपस्थाप्यते, तथाचानन्वय' इत्यधिकः पाठः| (३) (तादशोत्‌ पत्यर्थकत्वे" इति पाठान्तरम्‌ । (४) त्ययायप्रतियोगित्वानन्वयापाता'दिति asa: | (^) खापेक्षस्वादित्यादि ष्याक्ष्यानाथवसर इति शेषः | (क) पदार्थः पदार्थेनास्वेति, न ए पदाधकदेशेनेति eqaatatneecarfafe भावः । ८# [eal ६७४ | तत्यचिन्तामणो अनुमानखण्डे भन्बयेन(१), नष्टे नश्यतीति स्यात , भतीतत्वस्य(व) क्ताथस्य नाशो भावान्न इति न स्यादित्यथ: । भादिनिा अनश्यन्नष्टवानित्यादेः परिप्रहटः(२) | नष्ट इत्यन्न उपपत्तिमाशडूच निराचष्टे "न चे'ति । ‘aa’ नश्टत्यादिस्थले | लाधवादाह-- "वत्तमानत्वं वेति। चिरेति, निष्ठाथकाखविशेषण सह प्रातिपदि. काथेकालविगेष्रस्यामेदान्वये ताद्रशकालस्य नाशे अन्वयेऽपि चिरविनष्ेष्वपि पृकद्य- रूपातीतकाटबसित्वस्य am aa पूर्वे्यनंएट इति व्यवहारः स्यात्‌ । wa व्तमानत्वस्य निष्ठाथत्वे भधुनाङ्पवत्तमानकालब्सित्वान्नाशस्य चिरविनष्टेःपि agar नष्ट इति ग्यदहारः स्यादित्यथः। दीधितिः ‘alc विहितेनारूपातेन Gat वा यथाथमश्रयत्व-प्रतिथोगित्वलन्षणं कत्त - त्वम्‌ , आश्चय-प्रतियोगिरूपश्च कन्त अभिधीयते । का्यावुतपाददशायाश्च अमावधीः सामयिकात्यन्ताभावमवगाहते | न च प्रतियोगिस्तमवायिनि समयावच्रेनात्यन्ताभावनवृल्लो मानाभावः, carat fae वा धरे ce कपे an नास्तीति प्रत्ययात्‌। न ह्ययं घटप्रति- योगिकमभावमात्रमवग।हने, यत्‌किञ्चिहूघटवत्यपि तादशप्रत्ययप्रसङ्खात्‌ ; परन्तु घटत्वावचिङ्क्षप्रतिद्योगिताकरम्‌ । न च ध्वंसप्रागभावो(३) तथा, सम्भवतो वा(४ोन तत्र HUS, ततः Ga परतश्च agai घटानां नष्टत्वादुत्‌पतस्यमानत्वाख | दीधितिप्रकाशः ag भविष्यतीत्यादो नङक्ष्यतीच्यादो च वर्तमानप्रागमाबप्रतिगरोगिन्या उत्पसेषत्तेमानप्रगभावप्रतियोग्युतूपत्तिकसय नाशस्य च धातुप्रत्ययाभ्यां प्रत्यायनेन gree प्रतिपदिकार्थन सममन्वयासम्भवः। धात्वथेप्रातिपदिक्ार्थयोमदेन सान्तदन्वयस्प्युन्‌पसेरत आह -कत्तरी"ति | यथायथ 'मिति,-मविष्यतीत्यादाघुनपत्तेराश्रयत्वं, नङक्ष्यतीत्यादो नाशस्य प्रतियोगित्वम्‌ , भविष्यन्‌ घर इत्यादि(५)कतस्थङे भमेदान्वयानुरोधात्‌ उतपत्त oS न आ भ » वा भ > भि Fe पियो चे gee ह मी | ED | (१) क्वचित्‌ (अन्वये इति सप्तम्यन्तपाठः | (२) ननष्टवानित्यादेग्रहःः इति क्वचित्‌ पाठः| (१) ्प्रागमावप्रघ्वेलीः इति पाठान्तरम्‌| (४) भन'कारन्चून्यः . क्वचित्‌ पाठः, aa नचेग्त्यस्यानुपङ्गः कायः, जगदीशस्तथेवाह । (५) इत्यादौ षति पाठान्तरम्‌) A: eee iS नपि @ सादो rir ere ie (व) अतीतत्वं ४वंसप्रतियोगित्वलक्षणं, ae नाशस्य नाश्ाभाक्ान्न सम्मवतोति ara: | राभ्यः; न्ट gaat च नाश्रतियोगीत्यथः | तिरूपकं त्वस्य उभयत्रानभि- , हितत्वात्‌ वतीया स्यादित्याशङ्ामपनेत्‌ कन्त त्वं कत्तत्युभयमुक्तम्‌ । भुख्यभाक्त- साधारणकतत त्वस्यानमिधान ध्व तृतीयायाः साधुत्वात्‌ , THA च AHR त्वस्या- धयत्वादेरेवबामिदहितव्वादिति | | केचित्तु भूधातोः स्वरूपसत्तैवाथः, “भू सत्ताया'मित्यवुशाक्तनात्‌। न चेवम्‌ अकाशं भवतीति प्रयोगः स्यात्‌ , आकाशमस्तीतिव्रदिष्व्वात्‌। भविष्यत्‌प्रत्ययाथेश्च स्बंवेव वन्तेमानप्रागभावप्रतियी्भित्वम्‌ , आश्रयत्वे छन्नषणा(रा) च सवं सिदव | इहाद्य धटो भविष्यतीत्यादौ देशविशेषस्य कारुविशोषस्य च प्रागभावे प्रतियोगिनि चन्वयः(ष) ; उभयनान्वयसम्भव दव प्रयोगात्‌ । नङदयतीत्याद्रावपि नाश-तत्‌- प्रतियागिनोश्च भदयेंत्यादेरन्वय त्याहुः | तन्न ; तथा सति दशाचयक्षणोत्पत्‌स्यमने(१)चैत्रे दर्शे भविष्यतीति व्यवहारो न स्यात्‌ , वश॑स्य चैत्राधिकरणत्वेऽपि ततप्रागभावानधिक्ररणत्वेन उभयन्न अन्वया- सम्भवात्‌ | भूधातोश्चाकाशं भवतीदयादां स्तामात्राशकत्वेऽपि धरो भविष्यती- त्यादावुतुपत्ति(२).-प्कारकबोधस्यायुभविस्त्वादुत्‌पतिरवाथः। तत्र asa वेत्यन्यदेतत्‌ । भत वाह भत्र च धातुने'ति। भन्न, न तु arta इति | अन्ये तु a An भविष्यतीत्यादरौ स्तम्यथ उतूपततिः, तस्याश्च धात्वर्थ स्वरूपसत्तायां स्वरूपात्मिकायामन्वयः । शरदि पृष्प्यन्ति सपच्छदा raga पसेरपि सप्तम्यथत्वस्य व्यवस्थापितत्वात्‌ । प्वञ्च इहाद्य घटो भविष्यतीत्याद्यावेत- देशोतपलतिका caqniaragian वत्तेमानप्रागभावप्रतियोगिनी च (३)या स्वरूपसत्ता (१) ‘amar इति पाठान्तरम्‌ | (२) वुत्प्तित्व' इति शटन्तरम्‌ | (३) क्वचित्‌ ध्च'कारद्यून्यः पाटः 4 (शा) ‘weavers आख्यातप्रत्ययत्येत्यादिः | (ष) तथा हि gera घटो भविष्यतीत्यादर एतदेशा्तनकालाधिकरणिका या रएतदेक्नाच- तनक्ाहछा धिकरणरूवत्मानप्रागमाव-प्रतियो गिनी स्वरूपसत्ता तदाश्रयो धट हत्याद्न्वयग्रोध इति भावः । भच घटो नङ्दयतीत्यादो च अद्यतनकारवृत्तिरयतनकारुड्ततिवत्तमानप्रागसान्रप्रति- योनिनारशप्रतियोगी धट इत्या्न्वयबोधः | प्रागभावे देशकारयोरन्वयष्वोकरेण "भवने श्वः समुतपयेत्या दिपूवाक्तदोषवारणम्‌ | प्रति- योगिनि तदन्वथल्वीकारेण व श्वो भाविनि azrat ‘aa घटो भविषप्यतीत्यादिप्रत्ययापत्तिरूप- पूर्वोक्तदोषवारणम्‌ । ge ene Ras ora ferseratit AC "णि न्भानसण्डे नारि तदाश्रय cea | ad नङ्क्यतोत्यादावप्यूहाम्‌(स) । तथा च उभयान्वयनियमो न कदयनीर्यः। नभ्यतीत्यादौ पुनरनायत्या व्त॑मानोत्पसिः प्रत्यया्थः(ह)। नष्ट cemat adaraeata निष्ठादेरथः ; भधुनेत्यत्र॒ सप्तम्या उत्पत्यथेकत्वेनेव qatarfa(a) प्रसङ्कनिरासात्‌ | भद्योतूपत्‌स्यत इत्यादौ च सम्या भाघेयत्वमेवा्थे, स च उत्वत्तविष धात्वथेऽन्वेतीव्याहुः । घटाचुतपाददशायाम्‌(१) शदानी मिह कपाले घटो नास्तीत्याकारकमेव प्राग- भावप्रत्यक्तं घडो भविष्यतीति शब्देनाभिरप्यत इति मध्यबं cag. समाधत्ते- (कार्यानुतपादे'ति | "भत्यन्ताभाव'मिति-- तदुभानाश्ञ्च न सामान्यलन्ञणेति पूवं मेवोक्तमिति(२) ara: | | ननु घटो नास्तीति प्रत्ययस्य तत्रोदपतस्यमानघरप्रागभावः, ATAIAET घटस्य ध्वंसो वा विषय इत्यत भआह-"नही'ति । “अयम्‌ इह HAUS घटो नास्तीति प्रत्ययः। ववत्‌किञ्चिदि'ति,--यतकषिशिद्घरबत्यपि धटान्तरात्यन्ताभावग्रागसा्ष siqiat घटप्रतियोगिकानां सम्भवादिति भावः | "परम्त्विति--“घरत्वावस्ठिन्न- प्रतियोगिताक'मवगाहत इत्यन्वयः । "तथाः घरत्वावच््छिन्तप्रतियोगिताको | Lag ध्वंसप्रागभावाधिकरणे सामान्यांभावानङ्गीकत् मते तावपि सामान्या- वच्छछन्नप्रतियोगिताको स्वीकार्य्यौ अनन्यगतिकवादत भाह-'सम्भवतो वे'ति । चरमधरटध्वं सस्यैव धटरत्वावच्छिन्लप्रतियोगिताक्स्य(३) सम्भवादाह-तत्र कपार' इति, रदानीन्तनकपाल त्यथः | । "ततः पूवं मिति,-- ध्वंसप्रागभावयोः सामान्याभावत्वस्वीकर््रापि यत्‌काला- धच्लदेन सत्वां सामान्याक्रान्तानां प्रागभाव पव तन प्रागभावस्य, ae यतक्षाखा- (१) क्वचित्‌ 'घटानुत्‌पादे"त्यतः पूवे ‘aa’ इत्यधिकः पाठः । (२) पूर्वोक्तमिति, इति क्वचित्‌ पाठः| (३) ध्योगिकरस्य' ईति पाठान्तरम्‌ | (a) aa धरो नक्ध्यतीत्यादो निश्करीस्या अथतनकालोत्पत्तिको वत्तमानप्रागमाव- प्रतियोगी च यो are: ततप्रवियोगी धट हस्याचम्वयबोध sar | (इ) ताहंशप्रत्यया्था कृह्पने नष्टेऽपि घटादो नयतीति प्रयोगप्रसङ्गः | (शष) “प्वोकातिप्रसङ्गे'ति-चिरविनषटेऽपि पूर्व॑ धनं्ोऽधुना वेति exngroragerd: । qsaaa सर्वेषा ध्वंस वव तश्र ष्यं सस्य (१) सामान्यामावता स्वीक्नियते। न ate प्रागभावस्य TAA aaa, अतीतघडटानां प्रागमावासम्भद्छ दित्वाह ततः qa बहनां घटानां नटत्वा'दिति । न चात्र ध्वं सकय सामान्याभावता, भनागतघटानां भ्वंसासम्मषादित्याह--'ततः परतो बहुनां घरानामु्षपतस्यमानत्वाश्चे ति । सर्बाद्- कालाभावात्‌(क) प्रागभावस्य धरत्वावच्छछक्नपरतियोगिता न सम्भवतीति ष्येयम्‌ | यसु नन्वेततकपालवृत्तिघरत्वावच्छिन्नप्रतियोगिताको ध्वंसप्रागमावावास्ता- मारम्बनमत भाह "सम्भवतो ai) `तत्र कपालः इत्यस्य सिद्धन्तेऽप्यनुषङ्गः | "तत्र कपाछे ततः Ge बहनां नष्त्वा'दित्यनेन प्रागभावस्य, "ततः परतो बहनां धराना- भुतपत्‌स्यमानत्वा'दिव्यनेन च ध्वंसस्य तत्कपालघशिघरत्वावच्छिन्नप्रतियोगिता खण्ड्यत इति, area, तदुधरत्वावच्छिक्प्रतियोगिताकस्येव तत्कपालबलि- धटत्वावच्छिन्नामावस्य घटो नास्तीतिप्रत्ययविषयताया भनुक्ति(ख) सम्भवादिति, वीधिति भथैवं KT कथं पर ' २)ध्वंसादिश्युन्यताद्रुडिः ? भत्यन्ताभाषस्यर ४्वं साद्यषिरोधित्वादिति Aq; तत्तदधिक्ररणस्वरूपादतिरिक्तादेवाञुगतादभाकाद्ा इदेदानीं घटप्रागभाव इति च प्रत्ययो न खोकानाम्‌ | दीधितिषकाशः ‘qay’ प्रतियोगिसमवायिन्यपि समयावच्ेदेनात्यन्ताभावस्ोकरि । कथः. मिति, भभावप्रतियोगिकातिरिक्ताभावानङ्खीकारादित्याशयः | "परभ्वंसादी'त्थादिनाः Se (१) यत्‌र्किञ्चित्‌कपालवच्छेदेन afar सामान्याक्रान्तानां प्रागभावस्य, एवं यत्‌किञ्चित्‌कपालावच्छेदेन सर्वेषां ध्वंसस्य” इति पाठः क्वाचित्कः | (२) 'सामान्यतां इति क्वचित्‌ पाठः| (३) ‘a2’ इति क्वचित्‌ पाठः| जगदीशस्तु ५दटे'ति- पाठानुसरिणेव 'कपालादाविति सावधारणम्‌ , तथा च तन्तावपि पटध्वसदश्ञायां. ताहशबुद्धिः स्यादिति भावः इति व्याख्यानमाचख्यौ | (क) 'सर्व्वाचकारामावा'दिति ; dawer saan अनादितया सर्षाप्कारस्यं परिग्रहीतुमराक्यस्था दिति भाषः | (ख) भनुक्तिखस्मवाःदित्यस्य बिर्क प्रतीतेः Se षटस्वावच्छिन्प्रतियो गिताकामाव- त्रिवयकत्वत्येवानुभवसिदधतया तदुक्तेरसम्मवा दित्यर्थः | 17 gt Re wy नकि 0 ee त a Vee de tei 1) Td $+ [न wt -{ १ rhe J ११९११. “ing a = Py ae 1 १४. , 2m : ~ 8 त्ने 4 ede a 1 ०९.०६० 4 “ णौ १ म a a9 wf = र . क ह १ ५५ 9 =° नि त्वचिन्ताम CW gas 3. आ भलुमानखवण्डे ~ ` धा a Te OS न्‌ i ध ध ० १ & 2 च ६५ = ० १ * २८८ = = shee * "= १६१ [कणा . -, a ० ह . . . 2 ४। a ११०० Le) oo = a. ॐ न = । ^ ज ub - ] 1 wi... a . ue Ped . च भ ४ : “hi a 26 ` = = 2 ~ . ४ . ह as . श as ५१ पश्यगमावपरिग्रहः। 'अत्यन्तामावस्येति,- भवषन्मत इति शेषः। मन्मते तु षरा त्यन्ताभावस्थैव परध्वं सादिविरोधितया तदभावत्वमिति भावः। 'तन्तुदिति, qe परभ्वंसादिशयुन्यताबुद्धिरिति प्रथमान्तेनान्वयः । यदि च सिद्धान्तमङ्-.ग) saga बिभेषि, तक्रा भन।यत्यैव तत्तदधिकरणं रेव तत्तदभावनुद्धिरित्युपेयतामिति भाषः। | भथ भनयुगतानामधिकरणानामनुगतवंसात्यन्ताभावधी विषयत्वासम्भवं, भावे भभमवत्ववुद्धेश्मत्वापातम्‌ , अनेकेषां ताद्रशाभावधी विषयत्वे गोरबश्च aa. aq छाधवादरतिरिक्त पवाभावोऽभ्युपेयताभिल्याह.--'भतिरिक्तादेवेति | ननु श्हेदानीं घटरप्रागभाव इत्याक्रारकमेव प्रागभावप्रत्यन्ञं, तदेव च ay भविष्यतीति शब्द्‌ भिरुप्यमिति तद्वलादेव सामान्यलनक्षणास्त्विति चरमं agg निराचष्टे शदेदानी'मिति। शब्दप्रयोगश्च सम्भवद्दिषयान्तरतया न तादशावस्त्वन्तर साधकः, अनधथा(घ) शक्तयादिपदादनभिमत-नानापदाथ सिद्धिः स्यादिति भावः। aitata: ; aad aa az इत्यादिवदुतपक्नो seq शत्यादि-विलन्तणप्रत्ययबरे> नाशोऽतिरिच्यतां, न तु प्रागभावः, पूवत्व-तत्‌पूवेत्वादिग्यवहारश्च अतोतकालबसित्वः तदुतूपत्तिक्रालीनष्वं सप्रतियोगिकाडचर्तित्वादिविषयक पबस्तु। दुःखात्यन्ताः भावस्य. स्वस्मिन्नुतरकालायुवृत्ति, दुःखसाधनध्सं वा समुद्दिश्य क्रियाविशे प्रवृलिरस्तु । मानान्तरसिद्धं हि प्रयोजनमुद्दिश्य पुमांसः sada, न तु तत्‌-(१ ्वृत्यैव तत्सिद्धिः । उत्पन्नस्य पुनवतूपादश्रसङ्कस्तु(२) लाघवात्‌ areata प्रतिबन्धकत्वेनापि निरसनीयः। दीधितिप्रकाशः नयु प्रागमावकय्य॑स्य अन्यथोपपादनेऽपि प्रत्यत्तबलादेष प्रागभावोऽस्त्वि त्यत (२) ae—aaq fafa ‘aaq’ अत्यन्ताभावादिविलन्ञणतया प्रागभावस्य प्रत्यक्तनङ्गीकारे | (१) पुस्तकविरोषे (तत्‌'पदं नास्ति। (२) ‘saga’ इति क्वचित्‌ पाठः | (३) प्प्रागभावोऽस्त्वत आहः इति पाठन्तरम्‌ | ae ew ede ति ee — 2 — ete ee ee = ee ee ee 99 Oe SS GE EE तो (ग) "सिद्धान्तेति-अभावप्रतियोगिका तिरिक्ताभावानङ्गीकाररूपसिद्धान्तेष्यथंः | (a) “अन्यथे'ति--सम्मवदु विषयान्तरत्वे ऽपि शब्दो यदि वस्त्वन्तरसाधकः स्यात्तदेस्यथंः 'भनभिमते'ति नेयापिकानमिमतेत्यथेः । सामान्यखन्षणा-प्रकरणमे ६७8 नु काय्यायुतपाद्कालीनाभाकप्रत्ययस्य सामयिकात्यन्ताभावविषयत्वे काय्योत्तरकालीनामवप्रत्ययोऽपि तथा स्यात्‌, तथा च ध्वं सोऽपि नातिरिच्येत त्यत आह-'उतपक्नो घरभ्वंस' इति । तथा च तन्न अत्राधितोतपसिधीबरादेव अतिरिक्ताः भावविषयकतेत्यथेः । न च उत्पसेषपनीतभानं वाच्यम्‌ , aa न विषयव्यवस्थापक्र- मिति वाच्यम्‌ , तथा सति घटोतपत्तिरपि न सिध्येत्‌ । अथानन्यथ(सिद्धमुपनीत- भानमपि बस्तुसाधकं, तदा ध्वं सोतूपत्तावपि तुल्यं तत्‌(१), प्रतिवन्विसूचनायैव वा (२) उतपन्नो घट इतिवदित्युक्तम्‌ | ननु मह प्रलथन्यावृत्तं सामान्यतः पृवंत्वं प्रागभावाधिकरणकालन्रसित्वम्‌ , घटादिपुवत्वश्च घटंदिप्रागमावा(३)धिकरणकालवुततित्वम्‌ , तस्य च प्रागभावं विना कथं निरुक्तिरत आह,--पुवेत्व'ति। सामान्यतः पुतवत्वम्‌ भतीतकारद्तित्वम्‌ , अतीतत्वश्च(४) ध्वंसप्रतियोगित्वम्‌ | ततपूबत्वमाह (तदुत्‌पन्ती'ति | स्वीयद्धितीयक्षणन्रसिष्वंसप्रतियोगिप्रथमन्षण- कृत्तित्थात्‌ सवस्थेव स्वपुवत्वापत्तिरत अ!ह--'तदूत्प्ती'ति । कालोऽत्र क्षणः | तेन eda स्वोत्परस्यधिकरणमहाकाटत्रुसिध्वंसप्रतियो गिकाङबर तित्वेऽपि न स्वपुषत्वा- पततिः। स्वोत्पत्तित्षणन्रखयत्यन्ताभावप्रतिश्रोगिद्धितीयादिन्तषणवुसित्वात्‌ स्वस्यैव स्वपृवेत्वापत्तिरतो aaa । स्वोत्‌(५)पतिक्षणव्रत्तिध्वं सप्रतियागिक्ञानादो fanaa सम्बन्धेन घटादेः सात्‌ स्वस्परपिः स्वपवत्वापत्तिरतः "समयेति कालिकसम्बन्धेन व सित्वलाभायोक्तमिति | नयु प्रागभवानङ्खीकारे दुःखप्रागभावार्थितया safest श्रच््तेरनुप- . पत्तिरत(६) आह -- वुःखात्यन्तामव्रस्ये'ति । अत्यन्ताभावस्य सदातनत्वेन स्वत एवोस्तरकाठे aggace 'स्वस्मिक्नि'ति। Ad उत्तरकालायुब्खिरत्तरकालसम्बन्धः, स॒ च उत्तरकाटलस्वरूपः भत्यन्ता- भाव-(ॐ) स्वरूपश्च न प्रायश्चिसादिजन्यः, उ्तरकाटस्य स्वकरारणाधीनत्वात्‌, Ga) सेम इसमें इति गानसम्‌ । (र) कद्‌ a Ee र कारो दश्यते | अन्यत्र षवाक्रारः (चकारो वा नास्ति । (३) 'तत्‌प्रागभावे'ति क्वचिद्‌ पाठः| (४) अन्यत्र caret नास्ति । (4) सस्वोत्पत्तीत्यारम्य "वटादेः सत्वात्‌ हत्यन्तपाठस्थले कव्रचिद्‌ "्वटादेरपि स्वोत्पत्तिश्चणवृ्तिष्वेमप्रतियोगिज्ञानादौ विप्रयतया बृत्तित्वात्‌ः इति पाठान्तरम्‌ । (६) ््रह्ृत्तिरनुषपन्नत्यतः हति पाठान्तरम्‌ । (७) (अभावस्वरूपश्चः इति पाठान्तरम्‌ | किः = पदे — cm eee — ee =r eee ` {८ तस्वचिन्तामणौ भनुमानखण्डे ` भ्यन्ताभावस्यथ च नित्यत्वादतो नवीनमतमाह -- दुःखसाधनध्वं स'मिति | | adiana उुःखसाधनभ्वं सस्यैष(ङ) स्वतः धुखषाथेत्वादिति भावः | ननु यद्चपि.श्यं safe: सफला प्ेत्तावत्‌प्बुसित्वादित्यनुमानस्य वुःखसाधन- ध्वं सादिकखकतया भन्यथासिद्धिः, तथापि श्यं sate: प्रागभावफखा प्रागमावोदेश्यक- प्रतचित्वादिट्यनुमानात्‌ फलत्वेन प्रागभावः सिभ्येदत आह (मानान्तरे्ति। तथा च प्रागभावे प्रमाणान्तराभावत्‌ साभ्य-साधनयोरप्रसिद्धचा (च) नेतादशानुमानमिति भाषः । ननु तदुघरोपधायक्र-तत्‌क्रपालततसं योगादीनां तदुघरोतपत्िकाङेऽपि स्वात्‌ पनरपि तहू(१)घरोत्‌पर्यापतिः। भत पव च नापाचाप्रसिदिः ; तदूधरद्धितीयक्तषणो यदि स्वाभ्यवहितप्राक्षकाटवृसि-तहघरसामप्रीकः स्यात्‌, तदुघरोत्पसिमान स्यादित्यापादनात्‌ | प्रागभावाङ्गीकरि च तदभावादेव न पुनस्तदुत्पस्तिरतस्तदष्य- म्यथोपपादयति “उत्पन्नेति । 'क्यादि'रिव्यादिना काय्योतिपस्िकारीनोत्पसिक- (२) ववं सपरिग्रहः । तेन निर्विकद्यकस्य(छ) चतुथन्षणे न qaeqararate: | न वेतत्‌(२)कारीनानन्तभ्वं साचयमवानां कारणत्वमपेक्य लाघवादेकं धव प्रागभावो हेतुः कल्प्यत इति बाच्यम्‌ , प्रागभावकल्पनेऽपि ततकालोतपल्तिकानन्त- पदार्थप्रतियोगिकानामनन्ताना प्रागमावानां विनिगमनाविरहेण हेतुताया दुर्वारत्वात्‌ । ` (१) पुस्तकविरोे | aa पद नास्ति | (२) ‘afaamagiia’ इति पाठान्तरम्‌ । | (३) भन च तत्‌ इति पाठान्तरम्‌ | tees ae i SS a a ed we ‘i. श 0. दवताया [~ | ee es ee निके ee दि अ [ | ० ति an-* (ङ) aa "प्व'कारोऽप्य्यं । तथा हि बरवतुद्ेवविषयाभावस्येव स्वतः पुरवारथस्वेन हइलदुःखामावयोरिव दुःखल्ताधनदुरितष्वंसस्यापि बरुवटुहे वविषयाभावतया स्वतः पुरुषा, त्व- सम्मवादिति भावः | (व) 'साच्व-साधनयोःरिति--प्रागभावरुत्व-प्रागमावोरेश्यकव्रहृतित्वस्पयोरप्रसिद- प्रागभावधटितयोः साध्यहेत्वो रित्यथः । “रताहशानुमान'मिति-- "इयं safe: प्रागभावफेः- त्येवाहकायुमानमिल्ययंः | (छ) सचिकर्पकशानष्यक्तीनां पो्वापय्यं निर्वाहाय विरोषणक्ता नष्यकीनां तचटुष्यक्तिस्वेन हेदुताया भावदयकस्वेन ततद्विरोषणजानरूपदे्वभायेनेव न सविक्पस्य चतुथा दिक्षणे ` पुनदत्पादापत्तिसम्भव दवि निविकदपङ्स्येव्युक्तम्‌ । निषिकल्पकल्य प्रतिवन्धकतयेव दवितीयवृतोयक्षणयोरापत्तिः शक्यनिरासेति द्वितीयवृतीयक्षणयोरापत्तिमनमिधाय चतुर्थक्षणे भापत्तिरनिदहिता । Sarasa ATT - न्द तथा a प्रागमावक्ररुपनागोरवं परमतिरिच्यते। अत॒ ववाह, 'लाप्वादिःति। प्रागभावकस्पने त॒ धर्मिकल्वनागोरवब।दिति ara: | ada धर्माधर्मौ प्रति पिथ्याज्ञानवासनानां(१) कारणत्वं तत्वक्षानिनां धमाः धर्माचुनूपसिवशात्‌ करप्यते। तथा च मिथ्याज्ञानवसनानामनन्तत्वादाद्यतच्वक्ञान- प्रागभावस्यैव धर्माधम हेतुत्वं छाधघक्रादिति परास्तम्‌। भाद्यतखन्ञानकालोत्‌पसिका- नन्त (२)तदत्मसंयोगद्वित्वादिप्रतियोगिकानामनन्तानां प्रागभावानां बिनिगमना- विरहेण हेतुताया दुर्बारत्वत्‌। तथ( च अनन्तानां क।रणत्वकरस्पनस्या(३) विशेषे रगभावकतपनागोरमधिकम्‌। किश्चाद्र(ज)तसक्ञानक।रोत्‌पतिकनाशप्रतियोगि- धर्माधगदेतुः कश्चनातिरिक्त र्व पर(थः स्थात्‌ , तस्य चामवत्वे मानाभवः। न च ध्वंसप्रतियोगि.४) aaraad प्रति ger समवायिकारणत्वादन।- दित्वानुपपसिरत श्व न स्त्रवः स इति वाचचम्‌ , ससनध्रपत्वेऽपि सामान्प्रादि- तुव्यत्वसम्भवात्‌। तथा च भ(वत्पेनाभावत्वेन चानि्णींतमतिरिक्तमेव पदार्थान्तरं स्प्रादिति जितं) वेदान्तिमिः। अपिकररणप्रयोजक्रत्वम्‌। समग्रचभ्यव्हितोसर- कालस्य काययवसेनेव निग्रमो(५), नतु पदार्थोत्पत्तिमस्पेनेति ara: | दीधितिः तदुनपसिश्च महाप्रलयमनङ्ोकुवतां मते स्वाधिक्ररणसमयध्वंसान्नधिकरण- समयसम्बन्धः। तदुक्तम्‌ ; -'अभ्वस्तक्नणग्रोगस्य ज्ञणथोगो जनिमतेति। क्षणः समयः (१) ‘araarar हति पाठान्तरम्‌ । (२) (तच्वज्ञ(नोत्‌पत्तिकाखोत्‌पन्नानन्तः इति पाठान्तरम्‌ | (३) (कलपन।विशेषे' इति पाठान्तरम्‌ । (४) ध्योगिलरविदिष्ट ३ पाठान्तरम्‌ । (५) ‘aad, न तु कार्यातूपत्तिमस्ेनेति पाठान्तरम्‌| ध र (ee (ज) भथ समनियतामावानामक्ष्यमते समानकालोनूपन्नप्रागमावानामनतिरिकततया नानन्वक्रारणतानिबन्धनगोरवमित्याहइ जिति । ; (क्ष) faafafa—arencaqiied वेदुन्तिभिरेव मतान्तरविषुक्षणतया षवोकारादिवि ATS: | ८६ [१४ ६८२ । तखचिन्तामणो भनुमानखण्डे दीधितिप्रकाशः ननु तनुपूत्रेलक्ञषण(१)प्रषि्टा तद्धिकरण(ज)न्षणाल्िप्रागमावप्रतियोगिन्षण- सम्बन्धरूपा स्वभिन्नतद्‌धिकररणयावत्कालप्रागभावाधिक्ररणक्षणसम्बन्धरूपा वा तदुतपत्ति्विना प्रागभावं कथं निर्वाच्येत्यत आह--तदृत्‌पस्तिश्चे'ति। ततपदं घटादिपरम्‌ | सस्वाधिक्ररणे'ति.२),- स्वं उनत॒पर्याध्रयत्वेनाभिमतं घटादि | aaa समयस्य विष्रयितय। घ्ररायधिक्ररणज्ञानध्वं साधि(४)करणत्वादसम्भवः स्यादतः प्रथनं समयपदं कालिकक्तम्बन्धेन तद्‌(४) घर धिकरणत्वप्रापकम्‌। तद्धराधिकरणसमय- ४व्र॑ंसनधिकरणस्य भावितदघरगोचरन्ञानस्य दिषयिता(५) सम्बन्धे भतिन्याक्तिबारणाय द्वितीयसमयपदं कालिक सम्बन्धप्रपकम(६) | ‘aga मिति,--भध्वस्तः ज्षणयोगो यस्य घटदेरित्यथेः। अत्र च स्वाधि- कर्णस्थूत पृष्मसतमयमानोयष्वंसानधिकृरणत्वस्य द्वितीयत्नणोतपन्नण्वंसप्रतियागिनि aan स्थुकुकखेऽपि च aaa तत्‌सम्बन्धस्थैवोत्पशित्वे उभयन्न ana व्यथमत आह - क्षणः समयः ght! मदप्रखयस्वोकरि चरमध्वंसोतप(विद- MATH स्वाधिक्ररणतमयस्य धवं सकूपक्रालोपावेमह।कालस्य च ध्वंसाप्रसिद्धेरिति भावः | . दीधितिः agar तु कव्रचिदपि यदीयसमयसम्बन्धे यतसमयन्र्तिष्वं सप्रतियोभित्वं नास्ति, तद्य तन्‌नमग्रसम्बन्धः,। स च(ऊञ)तद्धिकरणत्तणावृलित्वनग्याप्यस्ववत्ति- ध्वं सपरतियोगिताकरस्तमयन्रसिन्वम्‌ | (१) प्पूर्व.वरुक्नणः इति पाठमन्तम्म्‌। (२) पुक्तकविशोषे ‹स्वाधिकरणेति' इति ` नास्ति। (३) ्थ्वरवस्प्राचिः इति पाठान्तरम्‌ । (४) (तदृघट'पदविनाकृतम्‌ ८अधिकरणस््रप्ाकम्‌ gid पाठन्तरम्‌ | (4) षविषयताः इति पाठान्तरम्‌, (६) (सम्बन्धत्वप्राधकम्‌' इति पाठान्तरम्‌ | (७) पुस्तकविशेषे ‘a चः इति नास्ति, अन्ते वृत्तिम्‌ इत्यनन्तरथ्च "वाकारो aad | तच्च न प्रकाशकारसम्मतं ‘a चे'त्यस्येव पाठ्य स्वयमु पादनात्‌ | (छ) 'तदधिकरणेत्यादि--भत्र अदृस्यन्तपाणभाव विरोषणेन द्वितीयाविक्षणसम्बन्धाति- प्रसङ्कनिरासः। प्रयमश्षणप्रागमवेऽपि तद्भिकरणमशकाणदृत्तित्वसस्वेनासम्भवापत्ति- निबारणाय प्रथमक्षमपदम्‌ । षटसमानकारोत्पन्नक्रियाटमकल्थुरकाछसम्बन्धे भतिप्रसङ्ग- वारणाय द्वितीगरक्षणपदम्‌ | सामान्यलक्षणा-प्रकरणनम्‌ . † ६न्द दीधितिपध्रकाशः (तदङ्गीकारे महाध्रख्याङ्खीकारे। 'यदीये'ति यतपदमुत्पल्तिमच्वेनामिमत- धशादिपिरम्‌ । धटीयतृतीयक्षणसम्बन्धे द्ितीयनक्नषणवत्तिष्वंसप्रतियोगित्वाभाषस्य aad द्वितीयादिक्षणसम्बन्धे भतिव्यािरतः "क्वविदरपी"ति . यदोयसमय(१)- सम्बन्धत्वावच्तैरेनाभवस्सखाथमुपात्तम्‌ | द्वितीयत्तणवृ्तिष्वं सप्रतियोगित्वस्य घरीयाद्क्ञषणसम्बन्धे सत्बादायक्तणवुिष्वं सप्रतियो गित्वामावस्य a धरीयसमय- सम्बन्धर्वाबच्छेदेन सत्वान्नातिप्रसस्यप्रसक्ती | भाविघटविषयकज्ञानरूपे घरीयविषयितासम्बन्ये आद्यत्तणवु्तिध्व सप्रतियोगि- त्वस्य सम्भवादसम्भव(२) इत्यतः प्रथनं समयपदम्‌ । यत्र॒ धरोतपचन्षणे विनश्यदवस्थ(३)मायत्तषणात्मकं सवे wal इत्याकारकं क्षाने तत्राद्यक्तणात्मकष- तजक्षानसम्बन्धस्यापि उत्पत्तित्वात्‌ तत्राठ्या्षिः, विषयितया तज्षानवृतिष्टस- प्रतियोगित्वस्य धटीयसम्बन्धसामान्य एव सादते मध्यमसमयपदम्‌ | घटीयद्धितीयादिन्तणसम्बन्धेऽपि भादय्षणवृत्यत्यन्ताभाधप्रतियोगित्वस्य सत्वाद्‌- सम्भव इत्यतो “wala, भविघटरविषयक्षक्ञानवु ्ि-ध्यंसप्रतियोगित्वाभाषस्य घटीयसमयसम्बन्धत्वाविच्छेदेन सत्वात्‌ तदीयविष्रयितासभ्बन्धे भतिभ्यापिरतस्तृतीय- ` समयवपदम्‌। महाप्रखयोतपक्तावप्यन नाग्याक्षिः चरभध्वसीयसमयसम्बन्धस्य तत्‌- समयवुसिध्वंसप्रतियोगित्वाभावादिति। ag क्रियामात्रस्य महाप्रखयानुरोघेन ध्वंसस्य च काटोपाधित्वाङ्खीकारे aa घुरोतपसित्तणमारभ्य द्ित्रित्तणमभ्ये क्रियाया विनाशो न जातस्तत्र घरीयद्वितीय- तृतीयत्तणसम्बन्धे त्षणत्रयाट्मकस्थूलकालसम्बन्धे चातिभ्याधिः, तदवत्तिष्वंस- प्रतियोगित्वाभावस्य aad । .समयसम्बन्धत्वावच्ठेरमेव सखात्‌ तदघरोत्‌पतर- द्वितीया दिक्षणविनण्पदार्थर . कालोपाधित्वामावात्‌ प्रतिक्षणं क्रियाया विनाश इत्यनभ्गुपगमात्‌ , भतो गुदपि ज्ञषणधघरितं छन्षणमाश- "स Ae) तदधिकरणे 'ति । 4 ११, 1 वि 11 AL री निष मो `= गा") [7 ह [ ete ह का enn eee fee (१) पुस्तकमेदे ‘aaa’ इति aria | (२) (सत्वादसम्भव' इति पाठमेदः। (३) शक्षणविनद्यदवस्थः इति पाठान्तरम्‌| (४) पुसतक्विदोपे छ चः इति नारित | — * , । we ०9 ° 0 भ कि सि ह) ग , क 1 क वि 09 = ए ता | । 3) 2 0 8 1 आ) , 1 व +) की क कोच ee ऋ नान्न = सनो eee चकार भके @ ० ० 8, =. ae ec — -- _ = [नी 1 ee 1 1 1 ee ee {17 9 7 शष 1 त SE ष ए. त 2, 1 ee == ०9 यथपि. स्ववृसतिष्वं सप्रतियोगित्वाभाषभ्याप्य-तदीयसमयसम्बन्धताकसमय- सम्बन्धो निरुक्तङक्षणार्थो न तु(१) तदधिक्ररणक्षणेत्यादिना वक्ष्यताणस्तथापि ' विशेषणानां भेदेऽपि विशेष्यस्य तत्‌समयसम्बन्धस्यैक्यात्‌ “स चे'ति निदेशोपपत्ति- रिति ara: | ततृपदं घटादिपरम्‌ | यतसमयवृततिष्वंसप्रतियोगिता तदहूघराधिकरणक्नषणा- वरसित्वऽराप्या, तनसमग्रसम्बन्ध इत्यर्थः । द्वितीयादि्तणन्र्तिष्वंसप्रतियोगिता तु न तद्‌धिक्ररणन्ञषणावुसित्वव्याप्या तद्‌धिकरणाद्यक्ञषण(द) वृतिपदार्थेऽपि द्वितीयादि. त्षणघ्रततिथ्वंसप्रतियोगित्वस्य सखादिति। भचक्षणवृत्तिष्वंसप्रतियोगिनामपि तदधिक्ररणस्थलक्रालमहाकालादो ze रसम्मव्र इति त्षणे'ति। द्वितोयादिक्तणव्रु्तिष्वरंसप्रतियोगिनामपि चिरातीतार्ना तदुघर[धिक्रणक्तणावृ्तित्वाह्‌ दितीयादित्तषणसम्बन्धे भतिभ्याप्िरतो भ्याप्ये'ति। ध ुर्वक्तरीत्या सवं ध्वं सा इत्याकारकं ज्ञानं TITANS, तत्र विषयितया तद्रसिध्वं सप्रतियोगित्वस्य तहघटाधिक्ररणच्त्तीनामपि सखाद्रा्क्तषणात्मक-(३) तजक्षानसम्बन्धेऽग्याप्तिरतः caged ध्वंसस्य कालिकसम्बन्धेन वाच्यम्‌। भावषि- धरिष एकश्च नस्य तहुधरीयविष्रयितासम्बन्धे अतिवापिरतस्तदुवारणायापि(ट) , चरमसमयपवमिति | नि दीधितिः तणत्वश्च स्ववृत्तिं सप्रतियोग्यनाधारत्वं स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिक्र- यावदुभ्वंसविरिष्रसमयत्वं स्वनव्रसियावदुष्वंसविशिण्समयत्वं स्वघरसियावदभाव- विशिष्टसमयत्वं स्वस्वपूवरवत्तियावतपदाथ विशिषटसमयत्वं वा । स्वपृषंत्वश्च स्वाधि- करणयावतकालन््तिष्वंसध्रतियोगित्वम्‌ ' जन्यमातरस्यैव कालोपाधित्वाददोषः | यो यतकालब्र्तिष्वंसप्रतियोग्यश्चत्तिस्तस्य तद्चत्तित्वमुनपत्तिरित्यपि केचि- fafa चेन्‌, नैदमपचीयते किञिदस्माकमित्येकरेशिनो वर्णयन्ति | | (2) ag न इति पाठान्तरम्‌ | २) क्षणः इत्यत्र शक्षणे' इति तथा "त्तिः | इत्यत आरभ्य द्वितीय ‘ah पय्यन्तपारस्थले केवकं (तादशः इति पाठः क्वचन हइयते । (३) पुस्तकरविशेष्रे ‘aa’ पदं नास्ति) (2) aft: ageari: । तथा हि न केवलं ताहशविषयितासम्बल्थे भतिष्यात्तिवारणाय ferg काङिकसम्बम्धेन ध्वंसस्य स्वहृततित्वकाभाय चेत्यर्थः | दीधितिप्रकशाः ag तद्‌धिकरणक्षणेव्यत्र(१) aned स्वजन्यविभागप्रागभावोपहितकमेत्वं स्वश्तिप्रगभावाप्रतियोगि(ठ)स्ववृस्िथावतपदार्थविरिष्ठसमयत्वं वा प्रागभावं विना कथं निर्बाच्यमत आह,- ज्षणत्वञ्च 'ति | स्ववु्ती'ति, - स्वं तद्य (र)त्वेनाभिमत- मन्त्यशञ्दादि। स्वव्रसि्यो ध्वंसः तत्‌परतियोग्नाधारत्वमित्यर्थः । भत्यन्तामाव- प्रतियोगिनोरेकस्मिन्नपि(२) at सच्याहू ‘safe: पकस्मिन्‌ at ध्वं सप्रति- योगिनोरसच्वादिति भावः| | aq ध्टसत्वनिरूपिका प्रतियोगिता ब्राह्मेति aq (9) । afornqari- मात्रस्यानङ्खीकारे त्वाह,-- स्ववृ्ती'ति। स्ववृ्ति्यो ध्वंसः ततुप्रतियोगिप्रति- योगिकरो यावान्‌ wa: तद्विरशिष्टसमयत्वमित्यर्थः। यावहुष्दंसवि शिष्समयत्वे कृते महप्रलव्रातिरिक्तन्षणाग्याषिरतः प्रतियोगिकान्तं ध्व सविगेषणम्‌ । स्ववृचयस्यन्ता- भवप्रतिश्ोगिप्रतियोगिकयावदभावविरिस्वे, args यावटूष्वसविशिषत्वे बा त्थै- वाया्भिरिशनीन्तनक्रियादिच्रच्त्यन्ताभाव-प्रतियोग्यनागतपदार्थप्रतियोगिकष्वंसादि- वैशिष्रच्येदानीन्तनक्रियादावभावात्‌ | न च स्ववृत्तिष्वंसप्रतियोगिप्रतियोगिकयावद- ` भावविशिष्त्वमेव सम्यगिति asa , धवंसत्वस्यखण्डोपाधितया तत्राभावत्वस्या- प्रवेशेन वैयथ्याभावात्‌ | अन्न agin ध्वंसस्य यावदुप्वंसविरिष्रत्वश्च कालिकसम्बन््ेन are t एतवथवेव GAIA) तेन सवे war इत्याकारक्रन्ानस्याप्यग्त्यन्षणाषच्िश्नस्य anearg विषयितया तद॒बरत्यनागतध्वंसविशि्त्वाभवेऽपि(+) न तत्राग्या्तिः, नवा काटिकसम्बन्येन(६) स्ववृ्तिष्बंसपरतियोगिप्रतियोगिकयथावद्श्वंसानां विषयितया ` वेशिष्टचस्य ज्षणद्यावस्तेदेनेव तजक्षाने सखादतिभ्यासिरिति । ग ee Se | lt — = कि 7 | 8/0 = कछ = नाम्‌ 1 ( "शः | धि कि , क 7 ee । | (१) (तदधिकररणत्यल्लः इति पाठान्तरम्‌| (२) शक्षणत्वेनामिमतम्‌ इति पाठान्तरम्‌ | (३) रेकस्मिन्‌ सच््रात्‌" इति पाठान्तरम्‌ । (४) ‘Sura’ इति पाठान्तरम्‌ । (५) भ्मावान्नाव्यात्चिः" इति पाठमेदः। (६) पुस्तकविरपरे कालिक- सम्बन्धेन इति नास्ति। ९ जो a eee "पोष्ये Geto अकि-कनपकि मे - (ॐ) an gait अप्रतियोग्यन्तविश्ेवणेन दितीयादिक्षणोतपन्न (1 arrataras- दोषनिरासः | अतीतपदाथ॑मादाय पुनस्तदहोषनिरासाय cagetfa : दयात्मकस्थृर- srerfacarts निवारणाय यावदिति | दष्ट ` . ` तस्वाचन्तामणा मनुमानखण्ड ` भत्र परत्र(१) च स्थिराणायेव क्रियादीनामन्यत्तणादच्छिन्नानामैव aurea, भन्त्यक्षणोतूपन्न्वं सघरितताट्रशयावदुभ्वं सवे शिष्श्यस्य उपनन्त्यादिन्षणावच्छेदेनाभावा- दिति ध्येयम्‌ | ag स्वव सित्यविरि्रभ्वंसानेव यावत्न विशिष्य तद्वैशिष्ख्यस्यैव छक्ञणत्वे(ड) गुकतरारम्भोऽनुचित waa भाह--स्वनत्रुसियावहुष्वसे'ति। स्ववृचिष्वं सविशिष्ट- त्वस्य स्थिराणां gata सचादतिन्या्चिरतो यावदि'ति। अत्रापि afacd वे शिष्ट्यश्च कालिकसग्बन्धेनःव बोध्यम्‌ । तत्‌प्रयोज्ञनश्च पूवाक्तमिति | नु ध्वं सत्वस्याखण्डोपाधित्वानङ्खीकारे जन्याभावत्वं किञ्चित्‌कालाबृच्य- भावत्वं वा भ्वंसत्वं बाच्यम्‌(२)। तत्र जन्यत्वं fafgantarafacd बा विशेषण | ठपथम्‌, प्रगमवानङ्गोकारण(रे)स्वश्रतियावदभाववेशिष्स्यस्य॑व सम्यकत्वादिव्याह - 'स्ववृष्ती"ति । स्ववु्ियावनपदा्थर्वेरिष्छ्यं न कस्यापि स्थिरस्य, ofa क स्य चिदुतूपततेः(४) कस्यविहू विनाशादत उक्तम्‌ 'अभवे'ति । यावदभावर्वशिष्र्यं मह प्रखयान्यक्षणाव्यापकं, चरमधप्वं सवं शिष्ट्यत्य इदानीममावादतः ‘cage a | समयपदभ्याङ़न्तिस्तु पूववत्‌(ढ) | अन्त्यक्षणावच्चिन्नानां स्थिरा्णां ्षणत्वमुक्तवा भाद्यक्षणावच््क्नानां तदाह- erage fa) भतिरिक्ताभावानङ्खीकार लक्षणमाह - स्वस्वपृवे'ति कश्चित्‌ ; त्न ; enqaed स्वाधिकरणयावतकालब्त्तिष्वं सप्रतियोगित्वमिति-प्रन्थविरोधात्‌ | स्वं लक्ष्यत्वेनाभिमतं क्रियादिकम्‌। स्वधृतियावत्‌पदार्थवेशिष्स्यं न कस्यापि स्थिरस्य, प्रतिन्तणं कस्यचिदुन्‌पन्नत्वात्‌ (५) कस्यचिहू विनाशात्‌ । पवं स्त्रपूवचत्ि- यावत्‌पद्ाथव्रशष्ट्यं(६) न कस्यापि, चिरातीतानां तज्नाभावादत उभयस्नुपाचम्‌(ण) | age: सन्‌ स्वपुदवृसि()र्याव्ान्‌ agiiged स्थिराणाम्‌ भद्यक्ञणावच्छेदेन ; द्वितीयादिक्ञणे प्रथमादित्तणश्रृत्तिपदार्थानां नाशादिति ध्येयम्‌ | (१) yaaa "परत्र इति नास्ति। (२) एकत्र व्वाच्यम्‌ इति । नास्ति | (३) क्वचित्‌ प्प्रागभावानङ्गीकारेः इति सप्तम्थन्तपाठः। (४) एकत्र कस्पचिदुत्‌पत्तः' इति पाठो aera) (५) कस्यचिदुत्‌पत्तेःः इति पाटमेदः। (६) एकत्र ‘gad? इति पाटो नास्ति। (७) ‘adf यावान्‌ इति पाठान्तरम्‌| (ड) "लक्षणत्वे geqeq शश्षणया छश्षणत्वस्म्मक sea: | (3) 'पूवंवुदि'ति--का छिकखम्बन्येन स्वजतित्वल्य यावद्भाववे लिष्ठ्यल्य च पूर्वोक्तरीत्या कामां समयपदुमित्यथः (ण) “उभयमिति —cagfted स्व पूवंडुतित्वन्नेत्युभयम्‌ | सामीन्यलक्षणा-धकरणम्‌ (६७ भत्र स्वस्वपुवबत्तित्वं वै शिष्य्यञ्च(१) कालिकसम्बन्धेन, aga समय- पदम्‌ । तेन स्वद्धितीयादिज्ञणोत्‌पन्नस्य कालिक्रतया waza: स्वपुव स्मिन्‌ क्षानादो विषयितया बृसेश्च aan तद्वैशिष्चामावेऽपि नासम्मवः। न बा पततपुवकालीना पतत्‌कालरोनाश्च से पदाथा इत्याकारकन्ञानस्यापि आद्यक्ञणे स्षणत्वाश्चिरातीताना- मेततपुंवत्तिनामपि विषयितया स्ववृत्तित्वात्‌ तद्ेशिष्टचस्याचन्ञषणे अससेऽपि स्वस्व- पुवेद्सीनां विषयितय। वंशिए्चध्य न्षणद्वयान्तभात्रेण सच्वेऽपि चाव्य्रािरतिव्यासिरवां | नजु॒स्वपूवंवर्सित्वं स्वोत्‌पत्तिकाखीनप्वं सप्रतियोगिकालचरासत्वं ; तथा च अन्योन्याश्रयः ; उतपसिलन्नषणस्योतपत्तिघरितत्वादत भह - स्वपुवत्वञ्च ति । स्वा- “ नन्तरोतपन्नत्य स्वाधिक्ररणचतुर्थादिक्ञणन्रसिध्वंसप्रतियोगि-स्वद्ितीयत्तणोतपन्नानां स्ववसोनां Fewer आद्यक्ञणे भगावान्महाप्रल्ातिरिक्तक्षणे भव्याक्षिरतः स्वपुदत्व- निक्तो यावदिति | | ननु क्रियामान्नस्य कालोपाधित्वै तत्‌पूवत्वलन्नणमारभ्य सवोण्येष aaa भनुपपन्नानि | तथा हि प्रतिक्ञणं क्रियाया नाशस्य(२) अनभ्युपगमाह्‌ aa घटोत्‌- पत्तिपुवतृतोयक्षणे (३) क्रियाया नाशो जातः, न घरोत्‌पत्तिन्तषणे ततुप्राकत्षणे बा, तत्र घटोत्पत्तिप्राक्‌ त्षणोतूपन्ने ततपृद द्वितीयन्तषणोतपन्ने वा पदाथ धरपूदत्वभ्यवक्षरो न स्यात्‌ । शवं यत्र घरोतपततिमारभ्य त्षणद्वयान्तभविण क्रियाध्वंसो न जातः, तश ` द्वितोयन्षणसम्बन्धे 'स्वाधिकरणे'त्यादिकःं ्यदीसमयसम्बन्ध' दव्यारिकञ्चोत्‌पसि- छन्ञषणमतिन्याक्तम्‌ | | धवं यत्र त्षणद्वयमध्ये क्रियाया न विनाशसामश्री, न वा उतपसिः, ततकालोत्‌- पन्नक्ञानाद्यत्पत्तौ तद्धिक्ररणन्षण।शरित्वघटितलन्षणमभ्याक् ; तजक्ञाना्यध- gree: | वं यत्र azadaan क्रियाया नोतपत्तिविनाशसामप्री वा, किन्तु द्वितीयादिक्षणे, तजर द्वितीयादिक्तणसम्बन्धे अतिव्यात्तिः। रवं यदा क्रियाया न विनाशसापप्री, aq अन्त्यन्षणावच्छिक्नत्तणलन्षणं, यदा नोतूपसिस्तद्‌। भायक्नषणा- वच्छिन्नत्तणलन्तणमनग्यात्तम्‌ | महाप्ररयोनूपक्तो महाप्रलयन्नणे च सवटन्तणानामरेवा व्यासिरत आह.--.जन्यमात्रस्येवे'ति । मात्रपदं Baa | | नित्यस्य कालिकसतम्बन्धेनाव्यावत्तेकतया व्यावत्तकत्वाथ अन्यानामनुप्रवेशा- वश्परकत्वे agata aria युक्तत्वादिति ar: तथा च प्रतिक्षणं [¬ (१) ववेरिष्य्यश्चः इव्यतः पूते (स्वद्र्तितवम्‌' दत्यचिकः पाठः sare टश्यते। (र) पविनाशस्य' इति पाठान्तरम्‌ । एकत्र पूर्वः इति पाठो नास्ति| ee = षः = ee कय र ६८० तत्वविन्तामणौ भनुमानखण्डे कस्यचिदुतषत्तिः कस्यचिहू विनाश इत्यभ्युपगमात्‌ , तत्र तत्र च(१) तसत्पदार्थाना- पैवोक्तरूपावच्छिक्नानां ane कोऽपि Fe) महाप्रलयेऽपि चरमप्वंसस्यैव तणत्वान्नाग्या्तिरिति ara: ननु त्षणत्वव्यवहारविषयो महाकाल पव, तथा चासम्भवः, त्र निरुकतस्वपृ- वृरयप्रसिद्धेरत आह-जन्यमात्रस्यैवे'ति। मात्रपदेन नित्यज्यावृत्तिरिति तु कथित्‌ | त्षणाधरटितपरतपसिलन्तषणमाह,-- a यतक्राखेति। यत्पदं धरादिषरम्‌ । भायक्तणन्रस्तिष्वं सप्रतियागिनि समये atc: दितीवादित्तणन्रुसिष्वं सप्रति- योगिन्यद्यन्नषणे वुतचर्नान्यापचतिव्याप्ती(२) । अत्र सवं wal इत्याकारकाय्न्तणात्मक- कने विषयितया भविधंसानां बसेस्ततधरतियोगिकालवुचित्वाह्‌ धटस्य ताद्रश- ` क्ञानादपकराद्यत्तणसम्बन्धे ae, अतो यत्काटवुत्तीत्यन्न कालिकतया वुत्ति बोख्या। आदयत्तणवुत्तिष्वं सप्रतिगयोगिन्यतीतन्ञाने विषयितया घटादे सेरसम्मव इट्यतः प्रतिश्ोग्यवृ्तिरित्यन्नापि कालिकरूपा(त) बु सिः | पवमतीतक्चनव्लिष्वंसप्रतियोग्यव्त्तेघटस्य अतीतक्ञाने विषयितया gfaca ` अतिग्धासिरतस्ततक्रालन्रसित्वमित्यतापि कालिकतया वृत्तित्वं वाच्यमिति। धत्रापि क्रियामात्रस्य कालरोपाधित्वस्वीकारे यत्र angi क्रियाया विनाशो न जातः, तत्न द्वितीयक्षणनव्रुसिष्वंसप्रतिग्रोगिनि धटरादेसवु सेदि तीयादिक्षणस्तम्बन्धे afa- वाप्िरिति बोध्यम्‌ । नेव'मितिः--"पवम्‌' प्रागभावानज्खीकारे | दीधितिः भथ पटस्य स्वानधिकरणषु तन्तुषु उतपस्िवारणाय agenda तन्तूनां(३) तत्तसन्तुत्वेन तसत्‌परज्ञनकत्वं वाच्यम्‌(४), तथा च राघवादेक वव प्रागभावः ` कर्पते, स च स्वाश्रय पव प्रतियोगिजनक इति नातिप्रसङ्ः। इत्थञ्च अनेकत्र प्रागभावसिद्धो प्रागभावत्वेन प्रतियोगिजनकत्वाद्‌ हितन्तुकऽपि तत्सिद्धिरिति चेत्‌, त्रिचतुरेष्वेव तन्तुषु उत्पन्नेषु संयुक्तेषु च ततपरोत्‌पतिप्रसङ्ः। तावत्तन्तुबततेः परस्य कतिपयविर्हे कथमुतप्तिरिति चेन्न, काय्यानुत्‌पादस्य विना कारणविरह- मनभ्वुपगमात्‌, सामप्रीससे AAA काय्यं सस्वस्यावभ्यकत्वाश्च(५) | (१) एकत ‘aa च'इति नारित । (२) भनाग्यात्तिरतिग्यास्निः'इति विग्रहेण क्वचित्‌ पाठः| (३) क्वचित्‌ स्तन्तूनाम्‌ gata farsa एव पाठः | (४) क्तन्यम्‌ इति क्वचित्‌ पाठः| (५) "काय्यसच्वस्यावश्यकत्वोधगमान्च' इति पाठभदः। (a): कािकरूपा बुत्तिरित्यल्य का किकसम्बन्धाव च्छिन्नं दृत्तित्व मित्यर्थः | सौमान्वलन्तणा-ग्र॑ररणंम्‌ ६८३ दीधितिप्रकाशः स्वानधिक्ररणेष्ि ति,- तेषामपि तन्तत्वेन ततपटज्ञनकत्वादिति ara: | न च तन्तुत्वेन परत्वेन (१) काय्यकारणभावे परत्वाक्रान्ताया यत्किञ्िदष्यकतेस्तनर aa कथं स्वानधिकरणेषु तत्‌परापादनमिति वाच्यम्‌; यथा कार्यस्य कादाचित्कत्वं कारणस्य कदाचितकत्वाधीनम्‌ , तथा कार्यस्य क्वाचित्‌कत्व- स्थापि कारणक्वाचित्‌कत्वाधीनत्वात्‌ , भन्यथा(थ) ज्ञानेच्छाक्ोनां का्यक्रारण- भावेऽपि सामानाधिकरण्यप्रत्यासत्यचेन्ञा न स्यात्‌ | धरत्वध्रकारकधीश्यन्य आत्मनि तनुप्रकारकेच्छापादनस्य उक्तक्रमेणव खण्डनसम्भक्षादिति | 'त्स्चन्तुत्वेने'ति,- न च तन्त्तन्तुत्वन कार णत्वकत्पने कथमनतिप्रसङ्कः ? तत्षरत्वावच्छिन्न-क्रारणान्तरविशिष्टाया व सामान्यसामग्रचास्तत्‌परव्याप्यत्वोषप- गमात्‌ तत्परानयधिकररणतन्तुषु ततपरत्वावच्छिन्ं प्रति हेत॒ताया अभावात्‌ | अत्रेदमवधेयम्‌ ;- तन्तत्वेन परत्वेन काय्यकारणभावे पटस्य समकायेन व्याप्यता, तन्तूनां तादात्म्येन व्यापकता । wi यदा परोत्पक्िरुतपसिसम्बन्धेन पटो वा, ततपुवंकारे तन्तुरित्येवंरूप-कालिकव्यापकतापीति व्यापकताद्वयमेव तन्न निवेभ्यते। त्छन्तुत्वेन ततपरत्वेन काय्यकारणभवे तं यदा तत्परस्तहपुषं तलन्तु रित्येव विधा कालिकव्यापकर्दव निविष्टा, न तु यत्न तत्‌परस्तश्र तत्चन्तुरिशटये्- = िधा दैशिक्ी व्यापकतापि, तल्तन्तुभिन्नेऽपि तद पटस्य anata geeifaarcre | तत्पटानधिक्ररणतन्तो तन्तुरूपसामान्यसामप्रचां तत्तन्तुरूपिशेषसामपी- वेशिष्शचचाभाकवादेव ततपटानुपधायकत्वम्‌ । faivaaddineag तससम्तुनां तादात्म्यं तस्तसंयोगानां समवाय इति क्रमेण स्वयमूह्यम्‌ । - केचि argreaa परस्य व्याप्यता स्वानुयोगिकसमवायेन aaaqai यापकता | यन्न aaqzeaa तस्न्तुरित्यतन व्यभिचारामाकषात्‌ । पकं संयोगाश्निक प्रति क्रिथाक्रोनां कारणत्वेऽपि ताद्राल्म्येन संयोगस्य carga, सामानाधिकरण्येन क्रियाया व्यापकता । पकं कालिकम्यापकतापीति । aaa कारणतायां भ्यापकता- हयं निविशत इत्याहुः | (१) क्वचिन्‌ “काय्यक्वाचित्‌कत्वस्य।पि' इतिं पाटः। (थ) भन्यथा--काय्यंगतक्ाचित्कत्वल्य कारणगतक्ा वित्कस्वानघीनल्वे इत्ययः | ee (ex! | । io gated कव ‘cama पवे'ति--सा्रानाधिक्ररण्यप्रत्यासस्यैव्र तस्य देतुत्वादिति(१) भावः। श्ट्थञ्चः उक्तलाधवैन चैत्य्थः। “अतेकत्रेति,- बहुषु समवायि- ` कारणेड्िति मावः | 'हितन्तुक्र-पटेऽपी'ति,- तत्र तदुभयोरेव(२) तन्त्वोरेकस्या पष संयोगव्यकतेषवा तद्व्क्तित्वेन अभनन्यधासिद्धत्वमात्रं कव्यचने(३२) खाधवात्‌ | amaasay तु धमिंणस्तत्र अनन्ययासिद्धत्वनियतपुवंवततित्वयोश्च wet गोरवादित्याशग्ः। 'तत््सिदिः' प्रागमाव्रसिद्धिः । प्रागमवक्स्यनेऽपि तन्तूनां तसच्न्तुत्वेन(४) हेतुत्वकल्पनस्यावश्यकत्वै(५) aa पषातिव्रसङ्भङ्के कि प्रागमावकल्यनयल्ाह-- भिवतुगभ्बिति। भ्तमक्रायि रारण तसथं ¦) माह-संयुक्तेषु चे'ति। न च वृशतन्तुक-परो पसिक्रारे नवानां तन्तूनां तत्तनृसूयोगानाश्च सखात्‌ MATH पटः कथं न जायत इति वाच्यम्‌ ; तत्र दशतन्तुकष-परस्वं सस्थापि aaa हेतुत्वात्‌ | (qaqa ;--दशतन्तुक-परोत्तपिप्राष का टेऽ।प नवतन्तुक-परोतपत्ति- aafa, दृदतरवेपाभिघानेन तन्नो(क्‌) च तन्त्वन्तरसंयोगाद्‌ दरशतन्तुकर-परोतूपल्तिः, ` तनक छे च न पूर्बोतपन्ननवतग्तुक्र-पटस्य (७)पुनरत्‌प्तः, तत्‌कालोतपन्नधवं सविशेषस्य प्रतिबन्धक्रत्वात्‌। तक्नाशक (ध)नाशप्रतियोगिन्याः संयोगव्यक्तेद शिष्य हेतुत्वाह्वा | vale च पषण). (१) "हेतुत्वमिति" इति क्वचित्‌ पाठः| (२) ‘aa योरेव" इति पाठन्तिरम्‌ | (३) भमात्रकत्मने' इति पाठान्तरम्‌ । (४) aed’. इति asa: | (५) हेतुत्व स्यावश्यकत्वे' इति पाठान्तरम्‌ । (६) (तचवायाह' इति पाठान्तरम्‌ | (७) क्वचिन्‌ 'नवतन्तुकस्य qaaqifa: इति पाठः| भीमौ wes OR ति । 17 ए ee oe eee eee 1 ए कि Oo. ए ति ,) ——e Pe ee een ee i मी ण Ee | ० 1 (ध) ‘sere’ इति - नवतन्तुक-परनाश geqd: । तेन aaerae ged प्रति समवायेन Reyeq प्रतिबन्धकतया दशतन्तुक-पटोपादानेषु तन्तुषु तत्र तवतन्तुक-पटस्पप्रतिबम्धकत्यं घस्वात्‌ कथं दरातन्तुक-पटोत्‌पाद्‌ इत्याशङ्का facear | (थ) अनं विनिगमनाविरहेण लानाध्वं सानामेष प्रतिशन्धकत्वापातेन सहागौरवमाशङ्कय कर पाष्तरमाह 'दन्नाशकेःस्यादिना | STATS ANT ARCO ६९१ वशतन्तुकस्यै क तम्ट्वपकषंणानन्तरं यो नवतम्तुकस्तत्र च दशतन्तुकध्वं सस्यैव तत्वेन हेतुत्थान्न तस्य वशतन्तुक-परोठपादकाल उत्पाद इति । तत्र चिवन्तुकस्य वतस्तन्तुकस्य षा परस्योतपाद्ात परसामान्योतपस्यापाक्नं न घटत इत्यतः ‘aa- प रोत्पली'ति। “विना कारणविरह'मिति,-- तन्तूनां ततेसंयोगानाञ्च तन्तुत्वेन विज्जतोयसंयोगत्तरेन च देतुतश्रा तश्वच्क्नव्यतिरेकश्यासम्मक्रादिति भावः| Rage भनभ्युपगमधुकतवा कार्यो तृपादप्रसङ्धयोजकमाह- 'सामप्री स्वति । दीधिति तनूषरग्रागभमवाध्रय-यावसन्तुह्ेन ततपरज्ञनकत्वमिति चेत्‌, भवच्छेकककोरो प्रगमाबस्य प्रवेशाप्रवेशयोः कारणत्वे प्रमाणामाषः। परस्परासयुक्तषु कतिपयवन्तुषु ततषटो जायेत | न च ततपट (१)१्रगभाषभ्याप्य-यावतस्तंयोगानामपि जनकत्वं , कतिषयवन्तु- संयगेष्वतीतेषु अनागतेषु at तनूपटानुतवत्तिप्रतङ्गात्‌ | तनपरप्रागभाषमचेक्ष्य स पव परो BAA , यावस्वानिश्कतश्च | पतेन द्ित्व(२) तित्वाधुनपत्तिटर्याखग्रातेति | दीधितिप्रकाशः ‘gas fa ;--प्रवेभे कारणतावरच्छेदकस्वेनान्यथासिद्धिः, भप्रवेटो तलसन्तूना- Aa दिशि Ragen रतं प्रगमावस्य हेनुल्वेनेति ma: | ननु अक्रारणत्तर- ऽप्यषच्छेद्‌कतयेष प्रागभावः सिध्येत्‌ ! अवच्छेदकस्वे वा स्वतन्त्ान्वय्यतिरक- शालित्वात्‌ कारणत्वं स्यादत भाह-- परस्पर ति | 'कतिपये'ति.-तेनासमवायिकारणस्य यतूकिञ्िव्‌संयोगस्य सस्वेऽपि(न) तत्‌श्टाचुतषरय। तावतसंधोगानमेव विशिष्य हेतुत्वं षक्तम्यम्‌। तथा व तन्तुत्वेन कारणत्वेऽपि न alaicfa प्रागभाषस्याषच्छेदकत्वमपि(२)नेति भावः । ‘aarma- त्वि'ति,- तसन्तुमानदृत्तीनामेव संयोगानां वैशिकतया ततुप्रागमावभ्याप्यत्वादिति भाषः | [ता ` (१) त्ततप्रागभावः । इति पाटा न्तरम्‌ | एकत्र ‘aq इति नासिनि। (२) एकत्र ‘fkea’ इति नास्ति। (३) ्छेदकतापिः इति पाठान्तरम्‌ | (भ) भत्र उपकक्शषणेन समवापिकारणभूतानां तावतन्तूनां सस्वेऽपीत्यपि बोध्यम्‌, | तर्वविन्तामणौ भनुमानखण्डे qa ततूपटप्रागभावाधिक्रणं यः काटस्तहुषुसिः(१) सन्‌ यस्तत्पटप्रागः भमावानधिक्रर्णकाटत्रतिः तद्रशवतप्रागभावभ्याप्ययावत्‌संयोगस्वेन पटजनकत्वम्‌ | न चैवं सति भतीतानागतस्तंयोगमादाय दोषसम्भवः। ततूपराव्यक्हितपुवन्ञण- घृलि-ततपयोतवत्तित्षणवृ्ति-तत्‌परश्रागमावभ्याप्य-यावत्‌संयोगानामेवोक्तरूपाषच्छिन्न- carga आह-'तनपनप्रागभाव'मिति। तथा च ततूपराधिकरणकालष्वंसानधि- करणं सद्‌ यत्‌ पटानधिक्ररण कालिकतया तदवति: सन्‌ यस्ततपरवुसिः, तादश- ततुपटभ्थाप्य-यावत्‌संयोगत्वेन हेतुत्वे खछाघवमिति ara: | अत्र च तत्परोतपसिकालोतपत्तिक-ध्वंसप्रतियोगिसंयोगव्यक्तिवारणाय क।लिकतया aged, पूर्वत्र च ततूपरपागमावानधिकरणकालबृ्तित्वं संयोग- बिशेषणप्‌। तेन तूपरस्य न त्षणिकत्वमिति ध्येयम्‌ | केचित्त यत्र भतीतानागतसंयोगाभावस्तक्रेव तावत्‌संयोगानुगमकत्वेन प्राग- भाषः सिभ्येदरत भआह(२)--ततपरप्रागभाष'मिति। नच यत्र त्रिचतुरेष्वेष तन्तुद्ु संयोग उत्पन्नः, AT तन्त्वन्तरे संयोगाचुत्‌- पादश्यां तत्परोहूपप्रसङ्मयेन उक्तरूपेण यवत्‌संयोगानां तत्र (३ हेतुत्वस्योकत- त्वात्‌ त्रिचतुरेषु तन्तुषु संयुक्तेषु) च त्रितन्तुकादिपरस्योत्पादाषध्यकवे सं्ोगनाशाधीनतन्नाशानन्तरमेव दशतन्तुक्र-परस्योतपादेन तत्र॒ ताद्रशसंयोगस्य कस्यचिद्‌ वभ्यमतीतत्वमिति(५) वाच्यम्‌, aa faaqts तन्तुषु संयोगोतपादे ्रितन्तुकादिपटोत्‌पर्यनन्तरमन्येः सरवेस्तन्तुभिः संयोगो जातः, भ्ैकतन्तुनाशात्‌ त्रितन्तुकषस्य नारो) भवस्थितसंयोगेभ्यो द्‌शतन्तुकोत्पाद(७) स्तत्रातीतानागत- संयोगविरहस्य सम्भवादिद्याहूः | ag तत्‌परस्येव ततरपागभावस्यापि भखण्डतया तस्वेनेव प्रवेशे क लाघवमत भाह--'याबतखे'ति। संयोगे यावसवमपेक्तावुद्धिविशेषः(प) । तथा च ततप्रागभाष- ६8६२ (१) (ततूपटप्रागभावाधिकररणकालप्रागभावानधिक्ररणं सन्‌ यः तत्‌पटप्राग भावाधिकरण कालस्तद्‌व्रत्तिः इति पाठान्तरम्‌। (२) एकत्र आहः इति नास्ति। (३) पुस्तकविशेषे ‘av इति नास्ति। (४) संयोगे चः इति पाठान्तरम्‌, (4) पुस्तकभेदे “अवद्यम्‌ इति afta | (६) अगेकतन्तुकरस्य arn इति क्वचित्‌ पाटः | (७) -्न्तुकस्योत्‌षादः इति क्वचित्‌ षठः | (9) "अपेक्षाबुद्धिषिशेषः इति विषयतासम्बरन्धेनेति शेषः, विषयत।सम्बन्थेनापेक्षाबुद्धि- विश्ेषवरू्वमित्यथंः। जगदो शास्तु अपेक्षाबुद्धि विश्चेशविपयत्वमेव araeaare | STATS ANT ARCO ६११ श्याप्यसंयोगत्रयमाश्रविषयिण्या अपेन्ावुदधेवारणाय तच्तवसंयोगव्यक्तीः प्रातिस्विक - हवेणोपद्‌य तसदवगाहित्वेन तादरशापेन्नाबुद्धिविशेषस्योपादाने तसदवगाहित्वार्ना परस्पर विशोप्परविशेष्रणभात्रे विनिगमनाविरहेण तादतसयोगसमसख्याककाष्थं- कारणभावावश्यकत्वे अतिगोरवादिति ara: | भाचा्यमतं दूषयति 'तेने'ति। यावति द्वित्वादिप्रागमाषः, ताबत्येष द्वित्वादिः | अन्यथा द्रव्यस्य समवायिनो ननेकलत्वस्यासमवायिनो नानैकत्वाष- गाहिधिषोऽपि निमितस्य चाषिशेषाद्‌ दित्वा्त्‌पत्तिनियमो न स्यादित्याचार्य्याः(क)। तत्रापि दथोकनूपदेऽपरस्पनुतूपद्दशयां जित्वाद्यतपादापरया ततदधियाणायेव विशिष्य देतुत्वस्यावश्यकत्वास्‌। दित्वस्थरे चाधिक्ररणद्यस्यैव विशिष्य अनन्यथा- सिदत्वदयकट्पने राघवम्‌ ›, प्रागभ।वकल्पने च धमिंणस्तानन्यथासिद्धत्वनियत- पुवेवृित्वयोश्च कल्पने गोरवमिति ध्येयम्‌ | दीधितिः परे पुनरिदानीं sada हइतिषदहिदानीं घटप्रागमाव इति साधारणवेवं लोकानां प्रत्यन्तं कठपयन्तस्तदबल।त्‌ प्रागभावः सामान्यलटन्तणाञ्च व्यवस्थापयन्तो धणंयन्ति | | | _ भग्याप्यवुत्तेः Heer द्वितीयन्तषणे धारावहनस्थके(२) च प्राथमिकनिष्ि- कल्पक्स्य चतुर्थक्षणे उतपत्तिवारणाय दकाचच्दादिनि। क्याभावस्य उ्तरक्ाना- भावस्य च कारणत्वं BSI, तथा A saws प्रागभावस्य aw क्प्यते। स्वभावाधीनत्वाच्च ततपरादेशिकत्वात्‌ प्रदेशनियमः संयोगाद्रीनामिति। दीधिति प्रकाशः (साधारणम्‌ शद्लोयपरिभवाभिक्ष-तवनभिक्षसाधारणम्‌ । वस्तुतो wa सर्षसाधारणप्रत्ययवन्‌ प्रागभावस्य तथा प्रत्यन्तं नास्त्येव्रेत्याशयेनाषह-कर्पयन्तः fai ‘agaaa’ तादरशप्रागमावप्रस्यक्ष्रेन | — (१) ‘afaaalar इतिं पाठान्तरम्‌ | (६) ववादिके'ति पाठान्तरम्‌ । (क) भत्र आवार्य्याणामयमभिप्रायः ;-पर्यातिसम्बन्येन द्विस्वोतपलौ, प्या सिसम्बन्येन हित्वप्रागमावः कारणम्‌ । व्यासस्यव्तिधर्मस्य प्रागभावोऽपि eqrazagfaftarqanar- qare gfe | (1 ato ww हसवचिन्तामणो भदुमानसण्डे । वणन्नीयमाह--भभ्याप्यवुत्ते रित्यादिना । शाखाश्च्छेदेन जतस्य कपि- .. संयोगस्य मुकावच्देदेनाव्यन्ताभावसचान्‌ वुनशतपरथापत्तिरतः शास्ावच्केदेन स्ंयो- गत्यन्त(मावो हेतुर्बाखधपः। ववं संयोगानुतपादक।ठे शाखामुकादिसर्बावच्तेदेनेव तदत्यन्ताभाव(ब) ससात्‌ तत्‌सर्वावच्तेदेनैव संयागः स्यादतः संयोगस्य प्रदेशिक- त्थोपयत्तमे अवरच्ङेदकीभूतशाखादेरपि अवरच्डदकतासम्बन्धेन संयोगं प्रति wae" वाच्यम्‌(भ)। मुलादो तद्शशाखादेरभाव्रादेव(म)न संयोगोतपादस्तदवच्छिक्ने (य) | Cag ATATECACANIAT लाघवरेकस्यैव प्रागभावस्य हेतुत्वं Head | तस्थ a स्वाषच्छोवकाषच्ठेदेन काय्यजनकत्वात्‌(र) प्रदेशिकत्वं संयोगादीनामिति । प्रत्यन्तबलाद्रसिद्धे प्रागभावे प्रगमावस्य धर्मिणस्तन्नानन्यथासिद्धत्वनियत- पूथवसित्वयोः करयनात्रपमपेक्य करननियतपूतवृसित्ययोः शाखासंयोगाव्यन्ता- भाद्षयोरनन्यथासिदस्वहथमात्रकल्पनेव लघीयसी स्यादतः प्रथमं वागमावप्रट्यन्त- पुपन्यस्तम्‌ | नच पूलामिमुखक्रियातः शाखावच्छेदेन संयोगानुतपादात्‌ शाखाभिमुख- 'क्रिथायास्तश्रवच्तरैदेन संयोगज्ञनकत्वं वाच्यम्‌ । तथा च तावतेव संयोगस्य प्रादैशि- कत्वनियम इति वाच्यम्‌ । तदभिप्ुखत्वस्यैकस्याभावे तच्त्‌क्रियाभ्यक्तरेष aaa वत्तत्सयोगं प्रति हेतुतया मरूलमिमुखक्गिगराज्ञन्यसंयोगव्यक्तेः शांखावच्छेदेन प्राग- भावाभावादेवायुतपादात्‌ | शाखावच्छिन्नसंयोगव्यक्ति प्रति मुलामिप्रुखक्रिया- ध्क्तेरहेतत्वान्‌ , क्रियान्तर स्यैव तत्र वेन हेतुत्वादिति। लोखाषतीकारभते भवयाप्यवृ्तिपदार्थामावाद्वाह - “धारावष्टन' इति । area: मनःसंयोगम्यक्तेश्व्षुविं वयसंयोगव्यक्तंवां भेदा त (१) तस्या दव विशिष्य हेतुत्वकटस्पन- येवा(२)नतिप्रसङ्कः सम्भवतीत्यतो धारावहटनपरय्यन्ताजुधावनम्‌ | तथा च तस्यै- धाटममनःसंयोगादेश्चतुर्थत्तणपय्यन्तं वत्तेमानत्वमित्यथः। gaad स्वस्यैव प्रति- ह ee eed (१) ‘Ve पाठान्तरम्‌ । (र) (कदपनेनेव इति पाठान्तरम्‌ | a Spear setae Se cr णीन दर wa ity tee ees: अ = oie क्के i = 55 — weer = "शि ००० गयो => नवक" lee eg el (ब) 'तद्ह्यन्तामवे'ति--संयोगात्यन्तामाषेत्यथः | (भ) ‘Yqeed area’ fafa तादाद्म्यसम्बत्धेनेति शेषः | (भ) "शाखादेरभाषा'हिति वाषात्म्येन सम्बन्धेनेति शेषः | (x) ‘aqsfter’ मृरायव च्छन्न भवच्छेदुकतासम्बस्पेन तत्रेति यावत्‌ | (र) अग्वाप्पहसिप्रतिषोगिक-प्रागमावस्याप्यण्याप्यदृततित्वान्न संयोगादिप्रागमावल्या- बण्ठेदुका प्रसिद्धिरिति ध्येयम्‌ | सामान्यलक्षणा-पकश्णध्‌ ` ६९४" earner सत्वात्‌ द्वितीयवृतीयन्षणे तदुत्‌पत्तिनं घटत इति ‘aquan’ ई्युक्तप्‌ | " सविकृव्यक्षघ्य तु पूर्बोत्पन्न.विशेषणज्ञानग्य्रक्तेस्तत्वेन दतुत्वकख्यनरदव वारणं सम्भष- त्यतो निति कद्पकपय्दन्ताचुधादनम्‌। त्षणविरेषध्य विशिष्य हेतुताभ्युपगमे तु धकक।(रणपरिशेषापत्तिरिति भावः| न च नि्षिंकद्यकस्यातीन्दियतया ततप्रागभाषस्यापि तथात्वमिति प्त्यन्नोपष्टम्भेन तस्य हेतुटयमिति वाच्यम्‌ ; निविकर्पकस्यायोग्यत्वेऽपि सम्बन्धिता- वच्छेवकप्रकारकनकशानादेवाभावप्रत्यक्तोपगमे तन्‌प्रागभावस्य ज्ञानप्रागभाषत्वादिकूपेण प्रत्यत्ततोपगमादििति | 'उस्तरक्ञानाभावस्ये'ति + न aa’ पञ्चमत्तणे प्राथमिकनिषि - -कट्पकापत्तिः, प्राथमिकनिवि nena साव च्छन्नक्षानस्य aemdaer ar प्रति बन्धकत्वे arava | ‘aaa’ कारणताद्रयकद्पनापेन्षया पकस्थैव (१) प्राग- भावस्य कारणत्वकल्पने लाघवात्‌ । भव्याप्यव्ुसिस्थले धवच्छदकीभूतशाखदेः क।रणत्वाकल्पने BAT सृचयति 'स्वभावाधीनत्वाश्चेति | भत्रेदमरुचिवीजम्‌ ;- उक्तरूपेण प्रागभावस्य प्रत्यन्तमेव नास्ति । न चैवमपि कपिसंयोगस्य, 2 fafa meaner च तत्‌समानकालखोतपत्तिक-तदवच्केदरकावच्छिन्न(३)- . wafanaaat प्रतिबन्धकत्वे विनिगमनाविरहादेबातिरिक्तप्रागभावकल्यनम्‌ | दतावता अतिरिकतपदाथसिद्धात्रपि तस्याभावत्त्रे मानाभाव इत्यादिक्षमिति | दीधितिः अन्ये तु सव्र तसन॒संख्या्िरेक्षाणां विशिष्य हनुत्वाभ्युर्वगमेनव(४) तलत द्रग्योत्पाद्नियमसम्भवेऽपि युगपदुतपननेषु नित्येषु च त्रित्वाद्युतूपल्तिनियामक्षस्वेनं प्रागभावः कल्पयत ह्याहुः | । दीधितिप्रकाशः (समरत्रे'ति,--बहुसमरत्राधिकारणकद्रभ्यस्थल इत्यर्थः । अयम्भावः ;- कश- तन्तुक-पटादहो चरभतन्तुसंयोगसमानक्रालोानूषन्नस्य अन्तत हवरापेत्ताबुदिरूतस्यैव (४) दशस्वसं खप्राधिशोष्रस्य सामानाधिकरण्यप्रल्यासत्या ava taar, तावतैव स्वानधि नी मभ at . ( ह 1 ee ee श (*) (एकस्य प्रागमावध्य' इति पाठान्तरम्‌ | (९) पक्त्र कपिः इति नास्ति। (३) (तदवच्छिन्नः इति क्वचित्‌ पाठः| (४) 'हेनुत्वोप्रगमेनेवर इति पाठन्तरम्‌। प्राशसम्मतस्तु “हेतुताभ्युपगमेनेवे'त्येव ¶ठः। (५) (जन्यध्येत्रः इति पाठान्तरम्‌ | 1 eee [ 2 १ ष [ष 7 ष 171 | । षा 1 १111 (iar ठः नप्तुः ee HIG तन्तुषु तत्‌पटस्य aaa इति। तन्तूनां तन्तुसंयोगानाञ् acqcaa विज्ञातीयसंदीगत्वेनैव a taal, न तु तत्तहुव्यक्तित्वनापि | कतिपयतन्तुसूयोगा- JAMIN Tg तादशसंख्याव्यक्तिविरहादैव तत्परानुतूपादसम्भवादिद्याश्येनाह- अन्युपगमेनेवे'ति । दवकारेण तन्तुसंयोगानां विशिष्य हेतुत्वनिरासः। न aa’ यत्र चरमतन्तुसंयोगोत्‌पादात्‌ पूवं मेव (१) तादशरूख्याविशेषो जातः, तत्र तहशायां ततपरोतपच्यापद्िरिति ततसंयौगानां विशिष्य हेतत्वमावश्यकमिति वाच्यम्‌ ; हवरापेन्तावुदिजन्यसेख्या(२)विशेषस्थ अतीन्द्रियतया फलबलेन व Heat चरमसंयोगकाङ दव तदुत्‌पादकद्पनात्‌ । इत्थञ्च यन्न चरमतन्तूतपिह्ि तीक्षण एब संयोगोतूपादः, aq भसमवायिक्षारणाभावेन संख्याविशेषानुतवत्तावपि - स्वतृतीयन्ञषणे दशत्वादिसंख्यातपस्यनन्तरपेव (३)ताद्रशद्रव्योत्‌पाद aa’ रूपेण तत्र व्र्योतपादनियमः सम्भवतीत्यर्थः | 'युगपदि'ति,- क्रमोत्पन्ने(४)यत्‌ किञ्चित्‌समवायिनोऽचुतपाददशाय्रामपि सम- वाय्यसमवबायिनिमित्ानां प्रागभावस्य च सात्‌ त्रित्वाद्यत्प्यापत्तिरतस्तश्र तत्‌- समवायिनां तत्तदेकत्वानां वा तचहुव्यक्तिस्वेन हेतुताया भवश्यकत्वेन तत पवाति- प्रसङ्खमङ्क प्रागभावस्याकद्पनादिति ara: | केचित क्रमोतुपन्नस्थले प्रथमोतपन्नानां द्वित्वादिकम्‌ , चरमोत्पन्नस्य रकत्वम्‌ , भनयोर्विशिष्य कारणत्वेनैव्रानतिप्रसङ्कः सम्भवतीति युगपदि्युक्तमिति saa तत्र॒ युगपदुतपन्नस्थले द्विःवोतसो इयोरेवाधिकरण्योस्तखेनानन्यथासिद्धल्वदयय may wea, प्रागमावक्रद्यने च धम्यं-नन्यथासिद्धल्व-नियतपष वत्तित्वानां याणां कल्पने गोरम्‌ , अतो द्वित्वमुपेक््य तित्वादीत्युक्तम्‌ । तत्र fread याणां समक्षायिनां तदेकत्वानां ar तखेनानन्यथासिद्धत्वत्रयकट्पने विनिगमना- बिरदेऽपि(५) मादिपदग्र्ये चतुष्वादो राघवम्‌ ; तत्र चतुर्णा (६) समवायिनां तख्वेना- भम्यथासिदत्वचतुषटयकल्पनामपेष्य प्रगभावमात्रकल्पनामात्रस्य लघुरषादिति भाषः | न च तश्र भवेन्ञाबुदेरेव aaa देतुत्वादनतिप्रसङ्कः, वकस्या पवेभ्वरापेन्ना- कुदे दवि त्वादिपरादंपय्य न्तोत्‌पादकत्वात्‌ | न च तथापि भस्मददिरेकःबह्यमान्रह्नाने ष्क कषकः Ong: कु कर्कया, (१) ्पादपूर्वमेवः इति पाठन्तरम्‌। (२) श्ुद्धिज.संख्याः ईति कचित्‌ | (१) ‘Adare’ इति `वाठन्तरम्‌ | (४) क्रमोत्पन्नत्वे' ईति क्वचित्‌ । (५) "विरहेण इति पाठान्तरम्‌ । (£) चतुणा मित्यन्न 'तन्तूनाःमिति क्३चित्‌ पाठः, ॥ dA ney: aceker—n or EE a. ` सामान्यलत्तणा-्रकरणम्‌ ६६७ त्ित्वाधनुत्पदरात्‌ तदेकत्वलय्ञानत्वेन ततित्वं प्रति कारणस्वस्यावभ्यकृत्वमिति(१) वच्यम्‌ ; ‘want भस्मदादितादशक्ञानाविषययुगपदुतपन्नारिस्थकरे ईष्वरयोगिमात्र- ATMA AAT भवेक्ताबुदधेस्तथा कारणत्वकलस्पनापेत्तया पकस्या दब प्रागभावम्यक्तेः कल्पनस्य रघुत्वादिति भावः| भरेद्मरुचिवीजम्‌ ;— ताद्रशतित्वादिकं प्रति तित्वादिकमेव उपलक्ञषणीभूय (ल) समवायिक्षारणतावच्केदकम्‌ तित्वाद्याश्रयमात्नवृस्यन्यतमत्वं वा ; ततप्रागमावकद्पने तस्य तद्व्यक्तित्वेन देतुल्वकस्पनावत्‌(२) तावन्मात्रब्चिमेद्ग्यक्ते(ब)र प तच्वेना(श) „. वच्छेदकत्वसम्भवात्‌ | way निद्यत्रस्यनन्तत्ित्वादिव्यक्तिप्रतियोगिकानन्तप्रागभाव- कहपनापेन्नया(२) BAU तावन्मात्रबत्तेरेकस्या AA AVI: कारणताषच्छेदकर्व- कटपन पव तित्वादयुतूपादनियमसम्भव इति | दीधितिः यत्तु) ज्ञानेच्छाङकतीनां काय्यक्रारणभावेग्रहो न तदुपर्थिति विनेति। न चे च्छारतिकाले ज्ञानेच्छासान्ञातकारो, योग्यविरोवगुणयोगपद्यस्याटमनि निषधात्‌ , भतो क्ञानच्यन्तरसोक्तत्‌कार पव क्ञानत्वादिनेच्छाजनकक्नारिकं गृहतीद्यभ्यु- पेथमिति। | दीधितिप्रकाशः (तदुपस्थितिम्‌' इच्छोपधायक्क्षान-ङृव्युपधायकच्छात्यक्तयोरपस्थितिप्‌ | ‘a चे'ति-इच्छाकारे क्ञानस्य ऊतिकङे चेच्छाघाः सान्नातक्षार «gee P.O यि ge जक ecient (१) "कारणत्वावदयकत्वमितिः इति पराठान्तसम्‌। (२) 'कस्पनवत्‌' इति पाठान्तरम्‌ | (३) (कस्पनमयेश्ष्यः इति क्वचित्‌ | e ब" = क्के = = =e [णी णी पपि गी भो ee (छ) त्रित्वाद्य त्पादात्‌ पूष facaraaraa तेषां विक्षेषणत्वमस्म्मवमित्यत्‌ भाई 'उपशक्षणीभूये*ति। (व) भमेदुभ्यक्ते"रिति अन्यतमत्वरूप-मेददटावच्छिर्नप्रतियोगिताकमेगरष्यक्ेरित्यथंः | (श) 'तस्वेने'ति तादशमदरभ्यक्तित्वनत्यथ्ः | (ष) सापराम्यङक्षणायां fire युक्तयन्रं वुशयितुमुपन्यल्यति यर्विष्यादि । ६६४ | तखचिन्तामणौ अत॒मानखण्डे तंसह(र धनपाद रके क्षानदेरत्‌पदाभवुपगमाद्राह -“योग्येति(स)। श्योगपद्म्‌' , धुगपदुन्पसतिः(द्‌) । ‘faa fa, तथा च तदन्यथानुपपस्या(^) योग्यविशोषगुण- aaa: स्वेतरतादशगुणोत्‌पतिप्रतिबन्धक्रत्वं(1) करप्यत इति माबः। शानायनतर'ति.--इच्छकृत्युप(१) धायक्रभिन्ष्ञानेच््रासान्ञातक्तार त्यथः | दीधितिः तन्न ; -पोरापर्यापरिनये धमिस्वरूपग्रदेऽ पि कारण्टयग्रहासम्भदात ; इच्छा- छ ःयनुन्‌पदस्यरे MASE: सान्तानूकराराज ज्ञानेच्रासामान्यन्यतिरेकनियतेच्छा कृतिःयतिग्कग्रदे मनना कारव तरणमा्रप्रह्‌म्यावभ्याभ्युपेयः वात्‌ ; रृत्यनुतपादस्थले शानेच्डपाः रत्यनन्तरमिन्न्राकृन्योः समूदाटम्बनसान्तात्कारस्य स्मरण्न च AMAA च सम्पवान्‌ ; विशयङ्गपवच्करैदेन युगपद्‌ विशतिप्रग्रह्लोत्‌पाद- afasxralans ज्ञानोत्‌पादर गरिरोधाच | (१) द्च्छाद्युपः इति पारान्तरम्‌ | Dent cee वजि he --9-> . 1 [ 9 अद | [षि कि 1 1 त 71 शि एणा : s TE OOO Gee i ee ययययय (से) योग्यत्वज्च बेगाग्र्तिप्रत्यक्जातिमनत्त्वम्‌ । तन fafaeeqegaemfa नकदोत्‌- प्तिः । हत्यश्च ज्ञानसंयोगयोर्क्तयोग्धतावतोर्यगपयेन व्यभिचारः स्थादत उक्तं विक्वेति। हपरतयो्योग्यदिक्षेषगुणयोधंटादो युगपदुत्पादादुक्तमात्मनीति । विभित्नावच्छेदेन छलढुःखयो- afaqactar एकव च्9नेति पूरणोयमिति जगदीशत्याख्प्ा | (इ) युगपहुत्पत्तिरिति-युगपद्ुत्पत्तिरूपम्‌, न तु युगपत्सरवरूपमिति भाषः; भाक्मयोग्यविशेषगुणानां युग्तूसरवस्यापरिहा्यंस्वेन सन्निषेधासभ्मवात्‌ । (A) 'तदुम्यथानुपपच्येति- तस्य आत्मनि निररूथोग्यविक्षेषगुणयोगपथनिषेधस्यं भभ्यधानुपपर्या करप्यरमान-प्रतिबध्यप्रतित्रन्धरकभावमन्तरेण अनुपपचेत्यथंः । FagaTadt- घत्वे काय्थात्पत्तेरपोहितुमशक््यतवाशिति भावः । प्रकृतप्रतित्रध्यप्रतिचन्धथकभावकल्पने तु एडतामपीदलायथां तदराहपक्ृप्रतिकन्धक(भावरूपकारगविरहदेवापरतादशगुणोत्‌गदुत्यात्मनि निषेषोपपत्तिः | (13) अआल्पयोग्यविकशेषगुणोतपादमात्रत्येव तादश्षसामपयुत्तरत्थस्सावष्यकत्वेन कापि ताह शगुणोत्‌पज्तिनं eqraa: स्येतरति प्रतिर्थ्यकोटो farang अत्मनि शाना aafagerrat qugraddesragial संथोगादीनान्न agaqar, areata प्रतिवण्यकोटो गुणविशेषणम्‌ | दीधित्तिप्रकाश - कलोपधायक्ग्यक्तिक्ञाग(१) fear यत्सर्वे उचरक्षणे(२) यतसत्छमिर्य- न्वयस्य कारणताग्राहकस्य ARIAT: | तदृग्रहः सामान्यलन्तणासहषटेणापि न (त्त) सम्मवतोव्याशयेनाह ोपर्य्येति। कारणत्वप्रहासम्भवादि'ति भवभ्या- भ्युपेथत्वा' दित्यत्र हेतुः । ¶च्ठद्त्ययुत्पादे'ति,-र्च्छयुतपांदस्थरे Maer शत्यनुतपादस्थके घ goat: साक्ञात्‌करादित्यथः। gz2y ्यतिरेफश्र् इत्यत्र हेतुः । पवश्च सामान्य- satay फलोपधायक्भ्यक्तिग्रहेऽपि पोर्वापर्याप्रहाज्‌ कशनेच्छाव्यतिरेके शच्छारृति- उयतिरक इत्येवंरूपनिततयतिरकप्रहानु(२)मानाद्धिना पोर्वापर्योपस्थितो मनसा का्येकारणमावग्रहस्यावश्याभ्युपेयत्वे fe स्वरूपतः फलोपधायकब्यक्तिप्रहेणे व्यथः | भभ्युपेव्य फलोपदहितग्यक्तेरपि ज्ञानमन्यथोपपादयति-“हृत्यनुत्‌पादे'ति | तथा च तत्र क्ञनेच्योरन्वयग्रहोऽपि सम्भवतीति ara: | इच्ाकृत्योरपि अन्वरयग्रहमा्ट--कत्यनन्तर' मिति | न च शच्छात्वरृतिश्व- निवि कल्पककाल WBA कथं तादशेच््रुत्वाददिना अन्वयग्रह इति वाद्यम्‌; निर्विंकरस्यक्नोपनयसहारिण इरश्वात्यत्रिभिश्ोपनःतभान -- छृतित्वविरिष्लोकिका प्रत्यत्ताट्मकन्ञानोत्‌पादात्‌। बिगिष्रनुद्रो वितवणदधिषौ हेतुत्वानभ्युपगमाद्या | मत पव ga निविकस्यकरमपि खण्डितम्‌(-\) । इत्यश्च घरमिच्छामि, करोमी(४)त्येव- मिर््‌(यनुत्यवमाय इच्डुत्वादंगे विशेष्ये विद्ेषणत्रित्येत्ररूपो aida च विशि घैरिष््यधीषप एव, ANNA STHAL-AT iT HTNEY B12: Azra ध्येयम्‌ | ` ee oy ee eg ere ee ee, (१) श्धायक््ञानम्‌" इति क्वचित्‌ । (२) ध्यदुत्तरश्चणेः इति क्वचिन्‌ are: | (३) ‘agizad इति पाठन्तरम्‌ | (४) (करवाणीति पाठान्तरम्‌ | . षि मी « सर 0 ति) | —— ns = [, हि 7 । [गी 7 | (क्ष) सामान्यरक्षणया ्तानत्वोदिरूपग तजृज्ञानाध पल्थितावपरिं तत्तदुभ्यक्तित्वावच््छिन्न- धटितपोरवापरय्य॑त्तानं न सभ्मवतीति भावः | १ (A) विक्ेवणधियो विरखि्टधोदेतुत्वमादायंव निर्विकल्पकन्यवस्थितरिति मावः। यदि तत्‌तिद्धान्ते निविकल्पकं नान्युपेयत, तद्रा विक्षेपणधियोऽनवस्थया “विशिटवोमात्र- मेवानुपपन्नं स्थादिति ध्रम्‌ | "ष गी 1 11111 ee । EE ee ee. ` 1 ० यद्यपि यत्र॒ कज्ानत्वेच्छात्वर्तित्वेष्टसाधनत्वादेशूपनीतभानात्मकमपेक्ताबुखि- ङपश्ोपादानप्रतयस्त, aa दछृत्प्नन्तरं तयाणामेव विशिष्टसान्ञातक्रारः सम्भवति, तथापि भपेत्तावुद्यनन्तरमिच्छादेशुत्पचौ तेनैव तस्या विनाशात्‌ क्षणत्रयावस्था- यित्वमेव a स्थात्‌(१), अतोऽत्र दचनन्तरभिच् दिकं न जायत इति मतेनैवायं प्रकारः सम्भवतीति तदुपेश्ष्यम्‌ । ` जनेच्छारूतिकाय्येकारणमावप्रहे परकारान्तरणान्वयग्रहमाह--स्मरणेने'ति | धरस्मरणं घरत्ववि शि्धीजन्यं घरल्वविशिष्रस्मतित्वादित्येवं क्रमैणेत्यथः। ज्ञानयोरेव योगपद नेष्यत इत्याशयनाह “विरएत्येःति(२)। तथा चेच्छाकले ञानस्य रतिकाले चेच्छायाः ATARI नानुपपन्न इत्यथः | दीधितिः गोत्वे च गोनिष्ठाव्यन्ताभावाप्रतियोगित्वेन समवेतत्वेन च विशेषितमविरोषितं qr गवरेतरासपत्रेतत्वं उवप्यतावच्तदसप्‌, न तु सकटगोघ्रुत्तित्वविशेषितम्‌, „ सामान्यलन्षणयापि ग्रहीतुमशक्यत्वात्‌ | दीधितिषकाशः ननु सकरगोसमवेतत्वधरितस्थ गोत्वत्वस्य विना सामान्यलन्तषणामक्षानात्‌ तेन रूपेण गोत्व लिङ्गकानुमितिनं स्यादिति एरगदभमतं निराचष्टे गोत्वे चे^ति। ‘fanaa’ tafa,—maqaaiafafarea साध्ये तादात्म्येन गोत्वस्य हेतुतायां धिरोषितम्‌। aa गोरूपादो व्यमिचारदारणाय अप्रतियो गित्वान्तप्‌(^) | Facarat तष््वारणाय समवेतत्वमिति.1})। सत्तादौ तदूवारणाय विशेष्यमिति(©) | नच गोत्वस्यापि संयोगादिसम्बन्धावच्छिक्नगोनि्टाभावप्रतियोगित्वात्‌ समवायेन गोनिष्ठाभावप्रतियोगित्वं वाच्यम्‌, तथा च सैधत्वादेः( ३) समधायेन न = [क 1 क 7) "णर वि | (१) ्धयावस्थायितरमेव स्यात्‌” इति पाठान्तरम्‌ । ८२) वविंशती'ति पाठान्तरम्‌ | (१) ‘Fare इति पाठान्तरम्‌ । (^) (अप्रवियोगित्वान्तरिति-गोनिष्ठात्यन्तामावाप्रतियोगित्वमित्यधंः। (?) सर्मवेतत्वेन चे"ति दीधितिप्रतिपाद्यमिस्यधंः। (C) ‘faster’ fafa—aratrantacafae i: | SATIS ATT प्रकरणा गोनिष्ठामावधरतियो गित्थात्‌ वेनैव वारणे समवेतत्वं व्यथमिति वाच्यम्‌ \ aaa विरशिष्टाभावादिध्रतियोगित्वन निद्क्तस्याप्रसिद्धया(क) समवायेन प्रतियोगित्वाश्चय- म्यधिकरणत्वस्य्राभावविशेष्रणस्यावभ्यकत्वे(ख) मेयत्वाद्य भावस्य समवायेन स्वप्रति- यो गिग्यधिकरणत्वाप्रसिदध्ा प्रतियोगिव्यधिकरणन्वाभावेन(ग) तादशप्रतियोगि- व्यधिकरणधघटरत्वायमावाप्रतियोगित्वस्य मैयत्वाद्ो aaa व्यभिचारस्यावभ्य- कत्वात्‌(घ) | 'अविशेषित'मिति,- सास्ना साभ्ये aa गवेतरासमवेतस्यापि गोत्वस्य कालादो Fate व्यभिचारात्‌ समवायेन देतुताया अवश्यं वाच्यत्वेन(१) तादृशाप्रति- योगित्वस्य समव्रेतत्वस्य चासुपादानादिति भावः। सामान्ये ति-ग्यासञ्यवुत्ति- धममस्य साकल्यस्य गोत्वसामान्यलन्षणया प्रहीतुमशक्यत्वादिव्यथः | तखचिन्तार्माणः यन्न॒ पाकादौ चिकीषां ger cara स्यात्‌ , सिद्धे रव्लाषिरहात्‌ भसिद्धस्याक्ञानात्‌ , तस्मात्‌ सुखत्वादिना ज्ञातेषु सर्वेषु सिद्धं विहाय असिद्धे इच्छा: मवतीत्यभ्युपेयम्‌ | aa; भसिद्धस्याक्ञानेऽपि सिदडगोचरक्षानादेव शच्कराप्रवृ्ि- स्वाभाव्यादसिद्ध तयोखनपत्तेः। न चातिप्रसङ्कः ; समानप्रकःरकत्देन क्ञनेच्छाटतीनां काय्यंकारणमधार्व; न तु समानविषयकल्वेनापि, कवचिदन्यक्रव्यनात्‌। समानविषयकर्वे सत्यपि [ -_ —_— one © aan? (१) (अवदयवाच्यत्वे" इति पाठान्तरम्‌ | । Seen -@-e eee SE ee oe म्म eee ee ge oe: ७ ——, a क = क क (क) (निहत्येति ताहश्नाप्रतियोगित्वविश्ेषितत्य गवेहरासमवेततत्येत्यथः। भथवा .. तादश्ात्यन्तामावाप्र्तियोगित्वत्येव्यथः । ` (ख) 'प्रतियोगित्वाश्चयेश्त्यादिः+- तथा हि विरिषटभावादेः ततप्रतियोगिष्मानाधिकर- णस्वान्न qarerafafatela ara: | (ग) मेयत्वल्य केवलान्वयित्वेन तदभावस्य प्रतियोपिन्यधिकरणत्धासम्मव इति ara: | (घ) भत्र ‘atfagraraca प्रतियोगित्वं येन तद्रन्यत्वमिति sqaqear गोनिष्टाम्योन्या- भावप्रतियो गितावच्छेदकान्यत्वे सतीत्यर्थः । तेन गोत्वस्यापि गोनिष्टविरि्टोभयाभावाद्ि- प्रतियोगित्वेऽपि न देत्वप्रयिद्धिः। भवच्छेदुकस्वं तु निरवचिछन्नं समवायमस्त्रन्धाधच्छिन्नं च प्रह्यमतो नोकछवोषतादवस्थ्य'मिति जगदीक्ानुकशीषितः पन्थाः | (x) ‘gea’fa कालिकवि्वणतयेति cia: | nS oy 2). Ee ok Re ee |, aos ,, "३० न = ० 3१ +, Mt a” ७, ५१५०, १9 "4 नो ~" ६, , "= = ऽन्न. ae १६. अ. a ae x ७०० द. | १५ ०५ 4. oe eae ws क * २१ षु = Me a “ , 0 क) ० ०७ ry ‘ a ७न्द ` a0. meafereracit ‘waren’ nes समानपक्षारककशषानाभवेन श्च्छारस्योरभावात्‌ तस्याषश्यकत्वेन गोरषाशचे८ परसिद्धान्तात्‌ | न च सर्वज्ञत्वे संशयो न स्यादिति दोषः; az: स इति धरत्वप्रकरिकं हि ga संशयविरोधि, तश्च न वुत्तं स्वसामप्रीविरशटत्‌ , अतो ध्ररत्वादिसकविशेष- क्षानेऽपि स धटो न वेति संशय इति इति श्रीमद्गङ्खशोपाभ्यायते तखचिन्तामणो भनुमानखण्डे सामन्धटन्तण(-प्रङर समक्तम्‌ | दोधितिः न तु समानविषयकत्वेनापीति। स्यादेवत्‌,--समानप्रकारकतामात्रस्य प्रयोजकत्वे कचिदेव रजतत्वपरकारिफेच्रः, क चिक्षेति नियमो न स्यात्‌, ताष्टशप्रकारा- श्रय एव तदुतूपादभ्पुपरगमे(१) कथमरजते रजतत्वप्रकारिकेच्छा, अनुपस्थिते चासं । श सर्गाप्रहोऽपि न नियामकः । वस्तुतोऽसतंसरगाग्रहमपेक््य घोयसस्तद्धिषयतामात्रस्यैष नियामक्रत्वनुचितम्‌। सामान्यतश्च तदिच्त्रायां भ्यवस्थितदेत्‌भावस्य तद्धिषयकष- शे स्य तत्प्रकर(रकत्वमवच्तैरकं HATA BACT | दीधितिभरकाशः ` तमानप्रक्रारकतामात्रस्ये'ति- मात्रपदेन समनविषगत्वव्यवच्लेद्‌ः | जनकी- भूतक्षानाविष्रयस्मापि इच्छाविषय तवे carne सवं विशेष्यकत्दं स्यादिति भावः, नयु aa विशेष्यतासम्बन्धेन रजतत्वपरकारफेच्छा तत्र॒ ॒तत्‌प्रकारताधरक- सम्बन्धेन स्यथकारीभूतर जतत्वाश्रपरत्यसम्बन्धेन ज्ञानमिति mada कार्यकारणभावो विष्ररतानियानफः enerasa facag—aga'ia, HABLA MATH रीभूत- THACVAT TIT | -तदृनूपादभ्युपणमेः रजतत्वपरक्रारकेच्छोतूपादाभ्युपगमे | कथमरजत' इति.-अनागतशक्तिविषयकराहू इदं रजतमिति भ्रमाद्‌ aa रजतत्व- प्रकारिका शुक्तीच्ला तत्र व्यभिचारान्न तद्रशकाय्यकारणभ।व इत्यर्थः| च १ de ee | 1 गि | न्क —= = Led . = - . ७० क "षि पी कि 16 eee (१) प्पादोपगमे' इति क्वचित्‌ पाठः| [ ति , | —— [ al —_— — (+) तत्प्रकारताघटकसम्बन्धेनेत्यल्य caqardtya-wacaraqearn भन्वयो बोध्यः | सामान्यरक्तेणा-प्रकरणम्‌ 9०३ ननु रज्तत्वासंसर्गाग्रह श्व रजतत्वप्रकारकेच्छ(यां(१)विषयतान्प्यामकोऽस्तु इस्यत आह - “अनुपस्थितः इति २)। adanazey अनुपस्थिते रजते aera च तुरपत्वाहू रजतमात्नविषयकन्ञानाद्‌ घटादावपि रजतत्वग्रकारिकेच्छ स्यादिति भावः| यद्यपि प्रमेयत्वादिना उपस्थितेऽपि असू सर्गाग्रहो न नियामक इत्यनुपस्थित इत्यनुपपन्नम्‌(३), तथापि अन्यधारूप्रात्यनङ्खीकत्ते मते ४) इदं रज्ञतमित्याकारक- प्रवबह(रजन ङोपस्थितिविशेष्ये तदसं सर्गाग्रहस्यैव तद्विषयत्वनियामकत्वं सम्भवतीति तदुग्य्ावत्तेनाय `भनुपस्थित' इत्युक्तम्‌ | ननु रजतत्वप्रकारङेच्डायामगरृहीतासं सगंस्य निखिलस्यैव विषयत्वेऽपि त्न तविरहः, उपादानप्त्यत्षा(ङ alata ay प्रतृयभावोपपरुरत(५) भाह- वस्तुत इति । तद्धिषयकरजतत्वप्रकारकेच्ड(यां तदश्रहीतासंसगकर-रजतत्वप्रक। रकक्षानत्वेन क।रणत्वकत्पनाम्‌ अतं्र्गा्रहुस्य सहकारित्वक्रदपनाश्चापेषय तद्धिष्रयक्ररजतत्व- प्रकारकक्ञानत्वेनेव राघवाद्ेतुरव' कटप्यत इति भावः | कथं नियामक्त्वं(६) तद्‌ दशयति--- "सामान्यतः इति । ततप्कारकत्वम्‌' रजतत्वप्रकारकत्वम्‌ | 'लाघवात्‌' असंसर्गाग्रहादेरवच्तदकत्वे हेतुत्वमदेश्ष्य SAAT | दाधितिः अस्तु वा समानप्रक्ारकत्वेन व्यवम्थिते कार्यकारणभावे भतिप्रसङ्कभङ्ाय सामानाधिकरण्यमिव समानविवयकत्वमपि प्रव्यासत्तिः। असंसगाग्रहादेः कारणता- मपेक््य समानविषरयत्वस्य अवच्छेदूकक्रो रिनिवेशोऽपि wala, कारणयथार्थत्वा यथार्थत्वाधीनस्तु कार्यस्य तथाविधो fans: | दीधितिपकाशः wad रजतविणष्यक्रस्वस्य रज्तत्वप्करारकन्यस्य च परस्परं पिणेष्यधिग्रषण. भावे विनिगमनाविरहात्‌ काःरणताद्रयस्यावन्यक्रःवे भसंसर्गाप्रहस्य हनुटवमपेक््य (१) "केच्छविपताः इति wari) (२) अनुपहियतं चति; हति पाठान्तरम्‌ | (३) शदत्यनुधरयुक्तम्‌ इति पाठान्तरम्‌ | (४) ‘Haraiad इति पाटान्तरम्‌ | (५) प्पत्तिरतः इति पाठान्तरम्‌ । (8) ननियामक्म्‌' हति पाठान्तरम्‌ | = aa me क aie ol EP ee EY EE Geeta, (ड) ‘sqaver:,—safa प्रति उपादानप्रत्यक्षघ्य कारणत्वादिति ara: | axe कारिकावल्यां विश्वनाथेन, --'उपादुानत्य वा्यक्षं प्रबुतां जनकं भवःदिति । , @ = को, == मानोः (मषिं [त 8 1 । [णी ओ हि क oe oct: ~ "गी ७०४ तखचिन्तामणौ अनुमानखण्डे न लाघवम्‌[१), किश्च(च) रजतत्वप्रकारकक्ञानस्य सुखेत्वप्रकारकक्षानस्य च विशेष्य- भेदेनैव कारणतामेदः स्यादत भआह-“अष्तु बवेत | "भतिप्रसङ्खति,--अतिप्रसङ्ो दिरूपः ; गकषुरुषस्य रजतत्वप्रकारकन्ञानात्‌ पुरुषान्तरस्य रजतत्वग्रकारकेच्छापत्तिः, धवम्‌ पकविषये रजतत्वप्रकारकन्ञानसच्वे विषयान्तरे रज्ञतत्वप्रकारकेच्छापत्तिः, भत(र)स्तदुभह्काय पकस्यामेव कारणतायान्ुभयं प्रत्यासत्तिः | तथा च यज्ञानं यद्रात्मसमवेतं (३) aa विषये रजतत्वप्रकारकं तद्‌त्मसमवेतं तश्र fav रजतत्वप्रकारिकामिच्ां जनयतीति ara: | नच समनप्रकारकत्वमेव्र प्रत्यासचिरस्त, समानविषदत्वन्त्ववच्ठेदकष- मस्त्विति वाच्यम्‌ ; तथा सति सुखश्यक्तिभदेन सुखत्वप्रकारफथरमविशेष्यभेदेन च काय्यकारणभावानःत्य स्यात्‌ | किञ्च(४) दुखस्य प्रमेयत्वादिना क्ञाने(५) इच्छा- विरहात्‌ सुखदुःखाभावत्वादिप्रकारकत्वेन फलटेच्छायामिच्छाविषय्साधनतावच्तेदक- प्रकारकधीत्वेन SASHA) हतुत्वमाबध्यकम्‌ , अतः समानप्रकारकटवस्य न प्रयाससित्वमिति | | = ag विषथतासम्बन्धस्य वुस्यनिय्ामकत्वेन तदरवच्डन्प्रतियोगिताया भभावेन(७) न तेन सम्बन्धेन व्यापकत्वम्‌ , तथा च कथं प्रयास्त्तिरत आह- 'भसंसर्गाप्रहदे' रिति | यत्तु रजतारज्तय्ो रजतारजते इत समृहाटग्बनाह्‌ रजतत्वप्रकारिकिच्छा mata स्यात्‌ , समानविगेष्कत्वव्रत्यासत्तेस्तोलयादिति, तन्न } - रज्तद्वप्रकारता- (१) ‘ata Rares Fama’ erase: पुस्तकविरोप्रे न दृश्यते । सच सुतरामुपादेयः, अन्यथा समुचपरार्थकस्य किंवेवयादेरथै।नुपपत्तेः। (२) पुस्तकविशोपे tara’ इति नास्ति । (३) व्यदात्मनि समवेतम्‌" इति पालान्तरम्‌ । (४) (किञ्चित्‌? इति पाठमेदः । (५) “Masa इति पाठान्तरम्‌ । (६) अदशेविरेपे (चः नास्ति| (७) (अभावात्‌ इति क्वचित्‌ । se ee eee वि यि क त, ), 9 ति त | om « omnenbiigh = = ० ० आ ewe eee ee Se (oS = eee ee es me SE et Pe (a) ताहशरीत्या षिनिगमना विरहेण यद्यपि कारणतादह्वयाङ्गोकारनिबन्धनं गौरवं, व्यापि अवष्डेदुपएकावेवमभिप्रेध्याह किन्नेति | ee: आ ह ह = = ०४४ व = 817. 1 (1 1 १17 ee eee ee १ | ee च ee eee = वे i scorn oo निरूपितंविरोष्यतासम्बन्धेन यत्र ज्ञानं तत्र तत्‌प्रकारकेचजा इत्येवमुक्तो दोषा- aratiata(A) | यदपि aa चैवस्य रजतत्वप्रकारकज्ञानं रजते, मेतरस्य शक्तो, aa चैतस्य शक्तावपि रजतत्वप्रकारङेच्छापत्तिः, विषयतासम्बन्धेन मेत्रीयस्य रजतस्वध्रकारक- ञानस्य da सलात्‌ , Ada च समवायेन तदात्मनि सत्वादिति; तन्न; उभयप्रत्यासरवचदिलकक।रणतायापुक्तातिप्रसङ्कस्य सुदूरपराहतत्वात्‌ | नहि विषयतया रजतत्वप्रकारकेच्छायां विषयतया यस्य कस्यापि(१) तत्र रजतत्वध्रकारक ज्ञानं सहक(रोत्युच्यते, येन ताद्रशसहकारिवशात्‌ यतकिश्चिदर्भिक्ष- स्वीय(२) रजतत्वप्रकारकन्ञानेन तत्र॒ रजतत्वप्रकारकेच्ठापत्िः स्थात्‌, परन्तु कं रजतत्वप्रकारकःं ज्ञानं(३) wa विषयतया प्रव्यासन्नं(४) सह्‌ यत्रात्मनि समवायेन स्थितम्‌(५), तत्र विषये रजतत्वप्रकारिकामिच्छां तद्रात्मसमवेतां जनयतीति । भन्यथा परामशंस्य सामानाधिकरण्यप्रत्यासच्यानुमितिजनकत्वेऽ- प्युक्तातिप्रसङ्कः eq; उप्रधिकररणपरामशस्य काठिकतयरा अतीतस्वीय्रपरामशस्य समवायेन प्रत्यासन्नत्वाह्‌ व्यधिक्ररणपरामशंसखेऽप्यनुमित्यापादनसम्भवारिति न किञ्चिदैतत्‌(६) | 'समानविषयत्वस्यति,- तथा च तद्धिवयकरजतत्वप्रकारकेच्लां Cafe तद्विवयक-रजतत्वप्रकारफधीत्वेन काय्यकरारणभावो fancsawa faa पव वाच्य इति भावः | समानप्रकारकत्वस्यापि भवरच्जेवकत्वात्‌ कोराःविति। ननिवेशोऽपी- त्थपिना seqrataed सधुशितप्‌ | 7 ननु समानविवयत्वस्य प्रत्यास्वित्वे रजतत्वप्रकारकक्षनत्वस्य कारणता- धच्छेदक ध्याधिरोषात्‌ कथं यथार्थत्वायथा्थैत्वरूपं काय्येवन्तण्यम्‌ ? मन्पते(3) तु (१) aaa ‘an’ इति नास्ति| (२) एकत्र श््रीयेति नारित | (३) रकशन इति क्वचित्‌ । (४) “विपयताप्रस्यासन्नः इति क्वचित्‌ । (4) aaa “रिथत'मिति नास्ति । (£) नकारच्ूल्यं (करिञ्चिदेतत्‌" इति पाटान्तरम्‌ । (७) ‘saad’ इति पाठान्तरम्‌ | | (A) आश्ड्भितस्थके रजतत्व .प्रकारतानिरूपितरविशेष्यतासस्वन्येन रजत, एव तादइका- समूहाछम्धनज्ञानं वत्ते, नत्वरजतेऽपि, अतो न aaa रजतट्वप्रकारकेच्छोववत्यापक्तिरिति ध्येयम्‌ | ® feel bog तत्वविन्तामणो अनुमानखण्डे कोषाभाव-भेदराप्रहाद्यात्मक(क) तहकारिवेलन्षण्यात्‌ तदुपपत्तिः स्यादत भआह- क(रण'ति। ‘aaa यथार्थायथाधेत्वरूपः | | attala: पनेन रज्ञनत्वप्रकारकेच्छामां ततप्रकारकन्ञानं संवादिन्यां तस्यां दोषाभाव- सहितं, पिद्तवादिन्यान्तु उपस्थितरजतगतभेदाप्रहसहितं हेतुरिति परास्तम्‌ । त्वदिशापि च संवादिन्यामुपस्थितरजतमेदाग्रहस्यैव देतुत्वोचित्यात्‌ ; दोषाणां रज्तमेशरध्रदप्रतिबन्धकन।ममावमवेहय घुत्वात्‌ | दीधितिषकाशः qaa कारणयथाथत्वायथायत्वस्य [fata] नियामक्रतवन | 'ततप्रक(रकम्‌ः रजतत्वप्र ह्ारकरत्‌ । द्दो गरभवसदित मिति, तैन रजतत्वप्रकारकक्षानात्‌ gat न संवादिनीच्ङा, तत्र deta aurfifa am: उपस्थितं ag रजतं तत्र ` यो रजतमेद्ाग्रहः aaafzafacaa: | (त्वदहिशापी'ति,- यथा उपस्थितारजतच्रृत्तित्वविरिषएटरल्ततमेदाग्रहस्याभाका- दनुपिथिते taascaa या न विमश्रादिनीच्छा, तथा उपरिथतं ग्रह रजतं तदूधृत्तित्व- विशि्टमेद््‌प्रद<प देतुल्वकस्यनवैव भनुषस्थिने अप्जते रजने वा सवादरच्चामावोषप- पतो न दोषमाप्रक्म गुरोः कारणत्वं कस्ययितुभरुचितमिति aa) तथा च अनागतोप(र) स्थित्यथनपि सामन्यलन्तणावभ्प्ररीति हृदयम्‌ | "मेदाग्रहस्थैव' cane देाधाभावव्यवच्तेदः । दोषाभावाचेक्षया लाघवं द्शेयति--'दोषाण।'भिति । ररजतसमेदप्रह"।त,- दोषाणामानन्त्याससेन तसद भावानां हेतु त्वकरपने भन तक्राय्येकारणमावापस्तिरतो रजतमेवरग्रहप्रतिबन्धक्राभावत्वेन(क) हेतुता बाच्या। तथा च तदपेक्षया रजतमेदृश्रहाभवत्वेनैव हेतुत्वमुचितमित्यथः। ॥ 8, 7 त ee ee oe fr 266 Gee वक भ कि जवि ee eee? ee, सोय अनिन पियन्त ERNE TR a aad ed (+) ८अनागतरजतोष दति प्राटान्तरम्‌ | न्क मी elie

= च भकना) ॥ « hia Ba cme, GT [ [ ~ 1 _ 1] 1 1 171 ee ee री mesh जन = = जम ० gee: = IP (१) ्रब्रस्वादौ नाव्य।प्यतिग्याक्ती' इति पाठान्तरम्‌ | कंवचित्‌ द्र्यत्वे' इति | (२) ‘sear इति पाठान्तरम्‌ । (३) एकत्र वु इति नास्ति। (ग) dtefacrara सर्वत्रेव avearfiara: करुपनीय इत्यतः seqreatare ‘areqat- धशेवुकादीनाःमिश्यादिना | (a) "ताभ्यतवष्ठेनुकावीना' मित्या दिपवाव साधनतावण्ठेवुकादिपरिप्रहः । arcaar- धण्ेतुकाप्रवेशे गुणकर्मान्यत्वे सति सं्तावान्‌ wrafcearst व्रष्यस्वरूपोपाधावष्या तिः; rewered ततारूपसाध्यव्यरपकट्वाभावात्‌ | साधनतावण्छेदकाप्रवे्े संयोगी शुणकर्मास्यत्वे सति सर्वा दिस्य दि दधेतुत्यले geet भतिभ्यातिः) cee सतारूपताधनाष्यापकतवात्‌ । ae: CWOCSTAG त न तथा) वरष्वट्दल्य एणकर्माम्यस्वविशिषहतसास्वा व च्छिननष्यापकहवात्‌ | aT वीषितिप्रकाशः तव्रननिष्ठव्यःतामावाप्रतियोगित्वरूपभ्यापकस्व (१)४वेरो व्यातेरपवेशे(र)नान्यो- ग्याश्रयध्या(३)सिद्वेराह -'साध्यनिषम्यत्ती'ति। धूमान्‌ धह ters भाद्रन्धन ara: anaes सध्यनिषठम्यासिनिरूपकरवम्‌ , धूमनिष्ठद्रन्धनग्यापिग्रहे व भरद्रन्धनभ्यापकतव्सामप्रीरूपोपाभ्य(४)मावल्लानं RCT, भद्न्धननिश्तत्‌- craters च reread करणमिति क्रमेण भनवस्थाया रव सम्मवदन्योष्प्राधय शत्र न सम्मश्रतीत्यतस्तदुपपादयति 'सावेति। सा(५) इपाधिनिङूपिता साभ्यनिष्ठा व्याप्तिः | यावकृपाधिध्यापकव्यापककत्वरूपानोपाधिकषः,'ति, — यावतसछव्यभिवारि- ष्यमिवारिक्ताभ्यसामानाधिकरण्थरूपानोपाधिष £ प्ञानेहेनुत्वे व्यासेरपरवेशोनान्योन्या- धथासम्भश्रादिति। भत दव ानारेवे'टयेवकरिण उक्तरूपसा९ पभ्यापकत्वाघटितानो THATS ATTA: | धूभनिषठद्न्धनव्यापिप्रे. यावदादन्धतभ्यापकश्यापकृको धूम इति शानं कारणं asi! भद्रन्धनःयापकश्च भद्रन्धनमपीति तत्रापि धूमनिषठश्यापिनिर्यकस्व- श्ानमयेस्तितम्‌ । तथा च रदरन्धने धूमनिष्ठग्यासिनिरूपकस्वप्रहे ससि धूमण्िद्‌- व्यापिप्रहः, धूमनिष्ठतदुभ्यापिप्रहे च सति षिशेषणश्षानात्‌ तदुष्यािनिकूपकव- मर्न्धने प्राह्ममि्यन्योन्याधयः। धूव्रनिषर्यापेस्तन्निरूपक्त्वुस्य च प्राहस्य मेश्ाज्ञाटमाश्चयः। धत रव यवदुपाधिभ्यापकग्याप्यत्धपुपेक््य तदुभ्यापककत्वः मित्युक्तम्‌ | | मतान्तरमाह “पकस्व मित्यादिना | अविरोकितभ्यापकर्वकथनेन यत्र यतुऽ्यापशत्वं निषिष्टप्‌, तत्र तन्नि उव्याक्िनिरूपक््व (६) रूपमेव इत्यनवस्था | अन्य पोपायिःपापकतयत्र तह AGATA ALATA तयोगित्वरूपतदुग्यापक्रत्वस्य प्रवेशे(3) MAINA AATAATA | | (१) “उयापकरत्वस्यः इति पाठान्तरम्‌ । (२) क्वचित्‌ saree इति सप्तम्यन्तपाठः | (३) श्रयस्याप्रसिद्धेराह' इति पाठान्तरम्‌ । (४) “रूपोपाषेरभाब्' इति पाठान्तरम्‌ । (५) एकत्र चवा इति नास्ति| (६) Gea स्यः शब्दो area | (७) प्रवेशोनानवस्थायाः हति पाठान्तरम्‌ । ७१६ तश्वचिन्लामणो भनुमानखण्डे स्वमते तु उपाधिनिष्ठसाभ्यन्यापकत्वमान्रं साध्यनिष्ठन्यापिनिरूपकत्थरूपम्‌, ततुष्यापकत्वस्य प्रवेशे(१) उपाधि-~म्यापकेत्यादावन्यादशब्यापकर्धस्य. प्रवेरोऽपि मन्योन्याध्रयापरीह।र।त | भत ॒ चव ‘sqrt: साध्यभ्यापकस्व'मिति विशेषिते स्वयमुकतम्‌ । ‘aantas’fa, — भनोपाधित्वशरीरनिविष्टोपाधित्वप्रविरेत्यर्थः | सम्यश्ाय' इति, - भपक्ा्थव्याख्येवास्वरसः | | तच्छचिन्तार्माणः यह्वा भ्यापकत्वं तह्न्निष्ठात्यन्ताभावाप्रतियोगित्वम्‌। तवुप्रतियोगित्वश्चा- व्यापकत्वम्‌ | प्रतिग्ोगित्वञ्च तद्‌ धिक्ररणानधिकरणत्वमिति वदन्ति । aa; साधन- पत्तधर्मावच्छिन्नसाभ्यम्यापकोपाध्यव्याप्ेः। न च तयोरनुपाधित्वम्‌ ; दूषकतावीज- साम्यांत्‌। मिनातनयत्वेन '्यामत्वसताधने शाक्पाकजत्वस्य, प्रत्यत्तस्पर्शाश्रयत्वेन ara: प्र्यन्ञटवे साभ्ये(२) उदभूतरूपवस्वस्य च शाने प्रयोजकत्वेनोपाधित्व- स्वीकारश्चे ति(३) | दीधितिः भव्याप्यशुलीनां भ्यापकट्वमुपपादयितुमाह श्रतियोगित्थश्चेति। (तकवधि- करणानधिकरणत्वम्‌' तव्धिक्रणाधिकरणत्वविरोधि यत्‌ प्रतियोगित्वं प्रतियोगभि- ब्य्धिकरणाभावप्रतियोगित्वं, तदिह प्रहीतम्यम्‌ । प्रतियोगिव्यधिकरणत्वेनाभाषो विशेषणीय ति फलितोऽर्थः । (साधने'ति,ः-भनयोरसङ्करोऽमे दशयिष्यते(४) | दोधितिप्रकाशः ननु तवधिक्षरणानधिक्रणत्वमुपाधिताघरकसम्बन्येन तदधिकरणा- वुलित्वम्‌ , अन्यथा सम्बन्धमेदमादाय भ्व्यापतेः(क)। तथा. च द्रभ्यं सखा (१) ग्रन्थविशेषे (्तद्भ्यापकतषस्य प्रवेशे इव्ययमेशो नास्ति । (२) "यक्षत्व- साधने' हति पाठान्तरम्‌ । (१) स्वीकारा्' इति इतिशब्दं॑विना पाठभेदः | (४) (प्रदकयायिष्यते' इति क्वचित्‌, (क) "अश्याते'रिति, - आद्रेन्धनदेरपि बहुयादिमननिषठद्रन्धनाभावाधिङरणे काढादौ काङिकादिस्तमदन्येन ga: साधनाव्यापकत्वानुपपत्तेरिति भावः। न चेवमसम्मवसम्भवे कथ- मभ्यासिदुानमिति वाच्यम्‌ , . जन्यं व्रढपत्वा दित्यादौ गगनान्यस्व।दवेव छश्चणसमम्बयात्‌ | इष्त्वा विसमा नाभिकरणगगनास्यत्वाभावाचयिकरणगगनादो सम्बन्धसामास्येनेव गगनान्व- स्वदेरहुतितया प्रृतसाधनाष्यापकल्वानुपपत्तिणिरासाव्‌ | ७१७ पाधि-परकरणम्‌ हियादो सेशखाधिकरणशुणनिष्व्रःपर्वायमाबाधिकररणाशृसित्धस्थः संयोगे स्वात्‌ qraareaqnerariasta जातिपषान्‌ मेयस्वादिव्यादो सतदे,. समवायेनोपाधिध्वं न स्थात्‌ , मेषत्वाधिकरणसामान्यादिनिष्ठसस्ताभावाधिकरणसामान्यादौ समवायेन वरसेरपसिदत्वात्‌ तदधिक्ररणात्रुततित्वस्य स्ायामसम्भवात्‌ । ववं get सल्वा- दित्यादो विशि्टससवस्य उपाधित्वं न स्यात्‌ , विशिष्ठस्यानतिरेकेण गुणाथवृसित्वस्य amare भह-- तद्धिकरणे'ति। विरोधष्यथंकनञा(ख) तदधिकरणाधि- करणत्वविरोधित्वं कन्धम्‌। aa प्रतियोगित्वविशेषणमिति दशेथति- यत्‌ प्रतिग्ोगित्व'मिवि। तकधिक्ररस्णे क्ायमानमधिक्षरणत्वं तदधिक्रणाधिक्षरणत्वं, सक्षभ्या §यत्वार्थकत्वेन क्षनविषरयल्वङाभात्‌। वरिरोधित्वश्च प्रहपरतिबन्धकप्रहयिषयत्वम्‌ | यादरशग्रतिधोगित्वक्षने यकद्धिक्ररणे प्रतियोग्यधिक्शर्णत्वग्रहप्रतिबन्धस्ताद्रश- प्रतियोगित्वमिति फएलितोऽथंः। Stat तदित्याह--श्रतियोगी'ति। प्रतियोगित्वपट्स्यैव प्रतियोगिभ्यधि- करणाभावयतियोगित्वार्थकत्वे“१) तद्वत्निष्ठामावेष्यत्र अभवेद्यस्य facia भाह- प्रतिश्रोगिव्यधिक्रणत्वे्नैति। ona, न च कालः कालपरिमाणवान्‌ मेयत्वाहित्यादौ कालिक्रसतम्बन्धेनोपाधो धटव्राषव्यातिः, तेन सम्बन्धेन कारे प्रतियोगिव्यधिक्रणस्थाभावषश्याप्रसिद्धैरिति aay; प्रतियोगितावच्छदक सम्बन्धेन निषकप्रतियोग्यनधिक्ररणसाध्यवन्नि्ठ- भाषप्रतिधोगितायां यद्धर्मावच्िन्नत्व-यत्‌सम्बन्धावच्छिश्नत्वोभयाभाषस्तेन सम्बन्धेन त इमाव च्छिश्नरपेव साध्यदयापकलत्वादिति ara: | स्वयं वक्ष्यमाणस्य ‘a श्यामो मित्रातनयत्वा्दित्यत्र साधनाबच्छिन्न- साभ्यदयापकस्य शाकपाकजत्वस्थ साधनस्थ(२) qaaacara प्तधरमषिच्छिन्न- (१) ्प्रतियोगित्वा्थेक्लयाः इति पठान्तरम। (९) (साधनस्यापि' "दति पाठान्तरम्‌ | (अ) ततवारश््यमभावश्च azeqed वदश्पता । | अप्राजञष्स्वं विरोषश्च ननर्थाः बट्‌ gaifear: । इति । ७१ वखनिन्तादणो भवुमागसण्डे साभ्यव्यापकत्वसम्मवात्‌ , TY: Tea: ्रत्यत्तस्पशश्रयत्था वित्थादौ दहि ्र्॑यश्वा- वन्छननंताष्यदयापक्श्य उदुभूतक्पस्य प्रत्यत्तप्पशाधपत्वरूप-स(धनगवचिदधि्साध्य- NITRATE साङ्य्येमत भआह--भनयो'रिति। ‘om’ इति यत्र (१) पके हेतुमति च सन्य' मित्यादिप्रन्थ(क) इत्यथः | तत्वचिन्तामणिः पस्ेतरेऽतिष्यापिश्च(२)। न च भ्यतिरेके पर्दते(३)वरान्यत्वादिव्यक इतरान्यत्वस्यासिदिक्षारणार्थं(छ) पवेत (५) विशेषणमिति व्यतिरेके भ्य्थं विशेषण- त्वान्न स उपाधिः, वाधोशीतस्या(६)प्यनुपाधितापत्तेः। न Aerafe:; इतरान्य- त्यस्याप्रसिद्धच्चा fade विना earaqager(s) ततरसार्थक्यात्‌(न) | दीधितिः ‘qa'(e) gfa.—aa इतरो यस्मादिति शहुभीहि्माषव्रधानश्च निर्देशः | ` प्तमितवरथति उपावसयतीति ग्युतूपरया agaferadaaa cata कथित्‌ । तादात्म्येन धमण पव व्यापकत्वमिति तु atari) भत एवात्र पदंतेतरान्यत्वादिति eM AFI! इतस्था तु स्यापकाभावस्येव भ्याएकवदन्योन्यामावस्यापि गमकत्वमभ्रित्य सङ्कमनीयम्‌। “वरतिरेक' शति.--यद्यपि व्यापकाभावमुद्धया गमकस्वे तथा बेयथ्य न दोषाय, तथापि वास्तव(१०)वेयथ्यंशुन्यत्वमेव विशेषणं देयमिति भाषः | (१) पक्त्र ‘ay इति नाकस्ति। (२) ््याेदचः इति पाठान्तरम्‌ | (३) प्पक्षेतरे ति पाठन्तरम्‌ । (४) (वारणाय इति पाठान्तरम्‌ | (५) प्पर्वताविः इति पाठान्तरम्‌ । (६) (वाधोन्नीतपक्षेतरस्ये'ति पाठान्तरम्‌ | (७) ‘at इति सप्तम्यन्त पाठः क्रचित्‌ | (८) ‘arta’ fafa cara) (९) प्पक्षेतरेतिः इति पाठन्तरम्‌। (१) (वास्तवतथावेय््यैः इति पाठान्तरम्‌ | (क) तथा हि तत्र स्पष्टमेवोकतं दीधितिकता "यथा qe: प्रस्यक्षो निस्यत्रष्यत्वाहु विथुत्वा- हेखादौ साघनावच्छिन्रसाण्यन्यापकमास्मस्वं पक्षषमावच्छिननताण्यभ्यापकयुदमूतकूपवस्थं geagetateaed वा मिथोऽसङ्कीभेमुपाधिरिति । दोधितिप्रकाशः पक्ञादितर इति पश्चमीतन्‌ पुख्े सर्वनामश्नायये पत्तेतरस्मिभनिति स्यादतो बहुप्रीहिमाह | पक्तेतरस्य प्रपेथत्वदेः पक्तेऽपि erg साधनव्यपकत्वमत भाह- “aramara’ इति | ७१९ न च भावप्रधाननिरदेशेनेव(१) सवेनामका्यामावे बहुवरीह्याध्चयणमसङ्गतम्‌ , सबंनामशक्तिमूलक्लन्नषणयां भथोन्तरोपस्थापनेऽपि सदं नामका्य॑स्य सम्भवात्‌ , बहुव्रीहो तथात्वेऽपि निषेधानुशासनबलदेव सवंनामकार्याभावादिति | ` पहेतरपदस्य पत्तावुसिधर्माथकत्वे भत्रे पतरतेतरान्यत्वादित्यत्र qéarafe- धममान्यत्वादित्यथं मूलासङह्कतिः, तत्र॒ धर्िलन्तक्त्वे प्रथमत प्व धर्मिलन्तक्षव्वं स्यादित्यस्वरसः केचिदित्यनेन gaa) wari विनैवोपपत्तिमाह्‌- (तादाटम्येनै'ति। बहुबोहिस्तु भावभ्यक इति ara: | ` “भत द्व' तदाद्म्येन भ्यापकर्वस्थय तातपय्यंविषयत्धादेव । पष्तेतरस्य तादात्म्येन साध्व्यापकृत्व तादाल्म्यावच्िन्नपतेनेतरभावः पवतेतरान्यत्वरूपो व्रापकाभावतया वहयभावबरसाधते हेतुरुपपयत इति भावः। तरथा, भाषव्रधानन faida meaner पवतेतरव्वाचुपाधिपरत्वे । 'धग्ापकववि'ति,- पवेतेतरत्वरूप- ध्य पकव तोऽन्योहपाभावः पषेतेतराग्पस्वरूपः, acai: | गमकत्वम्‌, - श्राप्यामबसधकषम्‌ | ‘agua पश्रतेतरान्यल्वादिती'त्यनुषञ्यते | "य वपी'ति--अयथैविशेषगत्वं हि तदिशेषगा(रोवच्छरेनान्वयश्यापिधीषिरोधिहया भनुमनि(३) कोषः, भत्र तु ˆ श्यतिरेकश्यासिरेव गमकतोप(५)योगिनीति ध्य्थविरोषणल्व परक ञनूकरमिति मार । (तथा वैयथ्यप्‌' ,-पर्तेतरत्यतिरे कस्य aguaracncre परेतांशल्य वैयथ्पम्‌ । (तथापि भनुमानवृषकम्यथदिरोषणत्वस्य भमवरेऽपि। शास्तेति, पद्‌ उतिरेकत्वं साध्याभवष्याप्यतानवश्डदकषिशेषणा. घटितं तरवे सति साप्यव्यापकस्वादिशालित्वं (५) षिषक्तितमिति(६) सृषः। (१) न्निर्दैशदेवः हति पाटान्तरम्‌। (१) (तदिरोपणतवष्ेदेनः इति पारान्तरम्‌ । (३) “अनुमानदोष' इति पाठान्तरम्‌। (४) 'गमकतौप्यिकीति, , पाठान्तरम्‌ | (५) श्शादित्वमुपावित्वम्‌' इति पाठमेदः | (६) “उपाचिस्वमिति } वाच्यम्‌ इति पाठान्तरम्‌ । तत्र “ति माव इ्ययमशो नास्ति। ' इतययमशो नास्ति | वस्वविन्ताेणो भवुमानलणड > ae ययोभ्येतिरेक-(१) भ्यासिस्तयोरेव व्यापयष्ति-भ्यतिरक्िणोरन्वय-(२) व्यापिरिति नियमः । इह तु(३) व्य्थंषिशेषणतथा व्यतिरेके व्याप्त्यभावादन्बयेऽपि न तथा, भतः सध्यभ्यापकत्वान्नायपुपाधिरिति भाव ci aw; भहेतुकत्व- शरीराहैतुकत्वयोव्य॑भिचारात्‌ , एवमपि संयोगादो केवलान्वयिनि च साध्ये पत्ते तरातिभ्यात्ितादवस्थ्याश्च | | दीधितिप्रकाशः प्रगलभमतमाह--"ययो'रिति । ब्याप्यवृततिम्यतिवेकित्वं ध्याप्यकोटो भन्वय- ध्यातो साभ्यसाधनयोर्विशेषणम्‌ , न तु व्यापककोरो भ्यतिरे कभ्याप्तादिति दशैयिट उ्थापकयतिरेकव्यासिमेव प्रथमतुपन्यस्य दव्रतिवरैरिंता। अन्यथा ष्याप्यवृत्ति इ्यतिरकिणोर्येयोरन्वय (४)व्यापिस्तयोरबध्यं भ्यतिरेक(५)ऽपापिरित्युक्तो तच्कदेन पर्बोपस्थितपरामशं भ्यप्यवरु्तिभ्यतिरेकित्वं व्यापककोटावपि ad स्यादिति । हेतुताषच्छेदकरूपेण देतुतावच्ठेदक सम्बन्धेन व्याप्यवृ्तिभ्यतितेकप्रतियोगित्वे सति यः सधरतवच्तेवकषसम्बन्धवचिङ्ुन्नतादशाभावप्रतियोगितावच्ठेवकयद्माव च्छिन्न निरूपितभ्याप्यत्ववान्‌ स ततसम्बन्धावरिदन्रतद्रमाषच्दिन्नततप्रतियोगिताकाभावत्वा- -यरछ्ञऽयाप्यतानिरूपितःप्रापकतावच्डेदकतहूपावच्छिश्नतत्‌सम्बन्धावच्छि न्नप्रतियोगि- ताक्ासाषत्वावचिङ्गक्नप्रतियोगीति व्याष्ट्यथैः। संयोगि प्रमेयं ar द्रभ्यत्वादित्यादो व्यभिचारवारणाय साध्यदिशि भ्याप्य- वृतिम्यतिरेकप्रतियोगित्वमुक्तम्‌। संयोगस्यापि समवेतसामान्याभावरूप्याष्य- ` धृसिग्यतिरेकप्रतियोगित्धात्‌ साध्यतावच्छेदके तादशप्रतियोगितावच्ेदकत्व- पर्वन्तानुधाषनम्‌। प्रमेयत्वादेरपि कालिकसमन्धावच्छिन्नग्याप्यशव्यमावप्रति- योगिरषात्‌ साध्यतावच्डेदकसम्बन्धाषच्लिन्तत्वं तादशध्रतियोगितायां विशेषणम्‌ | wee संयोगादित्यादो व्यभिचारवारणाय देतुदिशि सत्यन्तम्‌ | संयोगाभावस्य केषलान्वयितया तन्निरूपितव्याव्यता्यां द्रभ्यट्धाभाषरधस्थं वरष्थत्वविशेषणवेय्येनानवरस्केवकत्वात्‌ , संयोगस्यापि समषेतत्वेन रूपेण sqreq- (x) "य तिरेके' इति पाठान्तरम्‌ । (२) (अन्यये' इति पाठान्तरम्‌ “ब्रतिरेकेः इति पाठमते। (३) एकत्र A इति न eet) (४.५) ‘aay इति तन्मते SUED “भ्यतिरेके' इति च पाठान्तरे ` डपाधि-परकरणम्‌ ७२१ वुखिभ्य तिरेकमति्ोगिर्वात्‌ भ्यथिक्रणसम्बन्ध्रेन संयोगाभावस्य व्याण्यवृखि- त्वाच्च(१) ada दोष इत्यतो देतुताबच्डेव करूपेण देतुतावश्तेदकस्तम्बन्धेनेति च (२) । | पवेतेतरत्वाभाषस्य ageafencarigar दहयभाषभ्याप्यत्वे व्यथंदिरशेषणस्वा- मावावुरेश्यसिद्धचथ व्यापककोटो तद्रुपावच्छिल्लामाबत्थावच्िन्ञभ्याप्यर्वस्य सम्बन्ध मेद्य agaaaq| भयदा प्रतेयत्वादीनामपि कालिकसम्बन्धावच्ठिन्नाभाषस्य संयोगद्रीनामपि स्वस्तमानाधिकरणद्रव्यत्वादिरूप-परम्परासम्बन्धादिना भमावस्यं उ्ाप्यत्वम्यापकत्वयोः सम्भवाद्‌ भ्याप्य्ु्तिभ्यतिरे कित्वं साध्यसाधनयोष्यथमेव स्यत्‌ | न च उयाप्यत्रृसिट्वं sqiattheagy विशककितमेव(३) विशेषणमस्तु, भ्याप्थ- alaat(n) व्तिरेकस्वतप्रति्ोगित्वमित्यनु सरण किमथेमिति काच्यम्‌ ! भाकाशा- भाववान्‌ द्रभ्यत्वादित्याक्ो व्यसिचारात्‌, भआाक्राशाभाषस्थ प्राचां मते भकाश-. रूपय तिरेकप्रवियोगित्वात्‌। saraghaca सति वबृ्िमदुष्यतिरेकप्रवियोगित्वस्य निवेशे च प्रयासगोरवात्‌(४) । भत पक्व व्याप्यबरुत्तिप्यतिरेकप्रतियोगित्वं साध्ये विरोषणमस्तु, हेतौ व्याप्यब्ु्तित्वमावं नित्रेश्यताम्‌ , तावतैव दभ्यं संयोगादित्यादो श्यमिचरवारणसम्भवादिति दूषणं प्रत्युक्तम्‌ , यथासन्निवेशे बेयध्यामावात्‌(५) । _ केचित्त स्वसमानाधिक्ररणताद्रश(ख) धर्मान्तराघदितस्य छषुरूपसमनियत-(‡) sac व्याप्यतावषच्वेदकत्वमिति मते ger कम्बुप्रीषादिमत इत्यादो कम्बुप्रीषादिः (१) `संयोगाभावस्यापि ग्य।ध्यचरृत्तिःवात्‌' इति क्वचित्‌ पाठः। (२) क्वचित पुस्तके ्विषूगित्वात्‌ः इत्यनन्तरं ^हेतुतावच्छेदकरूपेणे'ति पाठः, said च 'हेतुतावनच्छेदकसरूपेण'ति नास्ति। (३) ‘avanyer पव क्रचित्‌ पाठः| (४) ‘arte गौरवात्‌" इति क्वचित्‌ पाठः । (५) “्यथासजनिवेशेन वैयध्वीसम्भवात्‌! इति पाठान्तरम्‌| (£) लघुतमनियते'ति पाठान्तरम्‌ | (क) भत्रदमवधेयम्‌-- प्रहृते व्यतिरेकं रे विशेवणीभूतं eqrcagfeed ल्वतमानाभि- करणामावाप्रतियो गिष्वरूपमेश, न तु निरवस्छित्रदूततिकटवररूपम्‌ । तथा सति datararaea गुण।दो ficafesaqfaser वर मितुमसकष्यस्वात्‌ । नापि aafeongfasreuened, वथा ठति आकाशादिक्पल्व safatecararenrfafa | (a) -'वाहरे'ति--वाच्यब्यादयताबण्डेदकेस्व्ः | ५१ (१९ avafararacit भनुमानखणडे ७९२. massa द्रभ्यत्वभ्यातिप्तचेऽपि कम्बुग्रीवादिमस्वावच्ठिन्नामावस्याप्रसिदश्ा इ्यतिरेक्याततेरसम्भवाद भ्यभिवार इत्यतो भ्याप्युतितवस्य स्वातन्तेश्चण हेतो विरोषणत्वेऽपि देतुतावच्केदकरूपेण रतिरेक्प्रतियोभगित्वं विरोषणमावश्यक्ष- मित्याहुः(क) | धस्तुतस्तु ग्पाप्यवृ्तिभ्यतिरक्िणोर्हेतुसाभ्यग्ोरिति यथासंख्यमन्वयः(१) | तथा च उयाप्यवुस्तित्वं हेतो व्रतिरक्रिव्वश्च साभ्ये विशेषणम्‌ । भन्वयन्यात्िश्च प्रतियोगिश्रैयधिक्षरण्याघ्ररितत्वेन उप्रेया। इत्थञ्च संयोगी दव्यत्वादित्यादो xereq प्रतियोगिक्षेयधिङ्गरण्यधरित-संयोगः्याप््यभावसखादेव न उयभिचारः। ष्यतिरेक्कित्वञ्च बुखिनदुभ्य तिरेक गतियोगित्वम्‌, तेनाकाशाभावसाभ्यके न व्यभिचारः | हत्यञ्चात्रात्रघेयम्‌(२) ! qadated न वहित्वावचलिन्नव्याप्यतानिरूपित- ६ पपकतारालि बह यम(वत्वव्ररिङ्गन्नःग्रापक्रतानिरूपिता या व्याप्यता तक्वच्दैदकी- भूतामव्रल्वाश्रच्छिन्नप्रतिधोगितावच्केदकावच्छिन्नव्वाभावात्‌(३) | ताद्रशप्रतियोगिता- धर्तरुकः च बरहितामप्रीत्वादिक (४) प्रसिद्धम्‌ | यदि च पर्वतेतरत्वेऽपि तदुभ्यक्तित्वषटपमेवावस्ठेवकमाक्ाय(५) हेत्वसिदिरयश- कते, तदा पषेतेतरत्वत्वं न तदूशबयापकतावच्ठदकम्‌ , agaaracarateae- इ्यापंकृतानिरूपित(६)गाप्यतावच्छेदकस्वावच्डिन्नामावत्वक्रत्वाभावादिति प्रयोगः | arg स्वं वहितामप्रीत्वादिक्षयेव्र प्रसिदमिति। इञ चिन्त्यम्‌ ; पवंतमेवत्वा- दिनोपाधित्वस्यैवं वारणेऽपि तदुभ्यक्तित्वेन avis) दुर्वारमिति दिक्‌ । argo eee 1 01 TELE (१) भयथासंख्येनान्वय' ईति पाठन्तरम्‌। (२) “a बोध्यम्‌" इति ‘gaara may इति च पाठान्तरे | (३) बवहथ भावत्वावच्छिन्ननिरूपितव्याप्यतावश्छेदकीमूता. भावत्वावच्छिन्नप्रतियोगितावच्छेदकावच्छिन्नत्वाभाषात्‌'इति पाडठन्तरम्‌। (४) ‘af सामग्रीत्वादिश्मेव इति पाठान्तरम्‌ | (५) !रूपमवच्छेदकमादाय' इति पाठान्तरम्‌ | (६) "वहयभावत्वावच्छिननिरूपितः इति पाठन्तरम्‌ | (७) 'तद्रधक्तित्वादिना तथत्षिम्‌ दति पाठान्तरम्‌ | "शकि । ययन was कतय | 1 1 win: ae FS @ कीः Eee प्न ES oy EGS > (क) आहुरित्यनेन fremsed अत्वरतः सुष्यते 1 a च egaanfaqagcericqara- धच्छेद्‌कत्वलिद्धान्ते देतो देतुतावच्छेगुकङूपेण धपतिरेकप्रतियोगित्वविशेवगल्यानुपादेषतया arta: THANA गोरथ दिति । पनयनातय् oh उयाधि-प्रकरणम्‌ ७द8 भदेतुकत्वे'ति,-- एवं शरीरदितुकम्‌ षेतुकषस्वादित्यन्न waite शरीर वितेषगेवथ्यन उव्रष्त्यभवेऽपि भन्वयव्याभिसस्वाद्िव्य्थः। धूतामावन्रान्‌ दहयमावादित्यादो धूमामावामावत्वादिना भ्यातिविष्टेऽपि aaa | तत्र धूकयापकवहयमाव्रादिनेव धूमामवराजुमानसम्मवे धूमामावल्वा- वच्िननं(क)वहय मावनिष्ठव्याततेरनभ्युपगमस्यापि सम्भवादिति तक्नोद्राहृतम्‌ | नतु व्यतिरेकपदेन सत्तमपदा्थरूपो (१)ऽभावो area: | न चेषं प्रता- सङ्कतिः, पवतेतरत्वायभाषस्यापि पवेतत्वरूपत्वादिति काच्यम्‌ , पषेतनि६(२) मेशरधतियोगित्वाभावस्य पवतत्वसमनियतस्यापि प्राचां मते प्रतियोगिमेदेन भिन्नस्य सप्तमपद(थं रूपत्वादत आह -'ववमपी'ति। केचिशु(३) स्व्िशेषणाघरित(ख) विोष्यतावच्छेवकावच्छिन्नाधिकरणव्सिस्वविशिषटतद्धिओेष्यतावच्छेदकावच्छिन्नाभावकं agar तदवचिङ्धन्नतद्धिशेष्याभावत्वभिनत्तत्वेन साध्यताषच्छेद्‌कं विशेषणीयम्‌ | भन्वयभ्याप्स्यनम्युपगमो Weta इत्यप्याह (४) | वमपि--उक्तभ्यापिस्थीकारे- ऽपि । किवलन्वयिनी'ति,- भ्याप्यदृत्तिव्यसतिरेकित्वविशेबणनेष तत्रोक्तभ्याततस्तव- थाप्य-(५) नम्युपगमाव्‌। तथा च पर्तेतरसामान्ये ger भतिध्यािरनेन प्रकारेण धारयितुमशक्येति भावः(६) | ALA AAT ATT: वस्तुगत्या साध्यव्यापकः qaat उपाधिरिति चेत्‌ , धस्तु तथा, तथपि agitate सण्यञ्यपङताप्रह(दुपाधेद्‌ nea, तञ्च तन्नाप्यस्ति, अन्यथा प्ते साभ्यसन्देह।दनुपाधित्वे उपाधिमानमुच्डियेत ! (१) "पदाथाऽभावः इति पाठान्तरम्‌ । (र) “निषटसवमेद' इति -.प१ा न्तरम्‌ | (8) wean "केचित्त इति नासि । (४) (दयप्पराहुःः इति पाठान्तरम्‌ | (५) gerade अपि" शब्दो afta) (६) ‘ania न शक्याः इति पठन्तम्‌ । (क) श्धूमाभावत्वावच्छिन्न'ति-धमाभावत्वावच्छठिन्ननिङपितेश्यथंः | avam व्वाता- न्वेति | (a) अत्र cafetanaafsaerarasdcprafsanr िकरणाङुचिल्व विरिषेस्यादि- पादं केचित्‌ समीकीनमामनन्ति | तथा हि स्वं विशषेष्यतावण्छेदुकं Yascaee: तद्विशेषणं शरोर, ageiafeacqaraedqe शरोरतुकत्यव्वं, तदु चछिन्नाधिकरणवटाचवुत्तिक्षरी रेतुकट्वस्वा- aftenraas शरीर विशेषणं, ततु च्छित्रतदि शेष्याभावस्वं शरीरेतुकत्वामान्रस्वं, 'तसिन्नस्वं न शरीराहेतुकल्वस्ये साण्यतावच्छेगक इति भावः | 9४ शस्वविन्तिमिणो भवुमाभखण्डे दीधिति वस्तुगत्ये'ति,- तथा च पते साध्यवति तदितरत्वं साष्याम्यापकम्‌ , तद्रहिते च घाधोभ्ीतत्वादुपाथिरेवेति भाषः। यद्विषयतयां क्ानस्य भनुमितिप्रति-(१) वन्धकत्वम्‌ , वदेव प्रते salted aS, नान्यदनुपयुकतव्वात्‌। «TT क्यम्‌ , an azam पतेतस्<य।पि प्रदव्‌नुतितिमानोन्डेद हत्यमिप्राथवानाह- 'मस्त्विति। 'उपाथिमन्रमिति-सत्‌प्रतिपक्तोज्ञायकृतया दूषकत्वमिति मते | इतरथा तु TATASsA बोध्यः | दीधितिप्रकाशः "तदहि, साध्यरहिते पसे 'उपाधिरेवे'ति,-- यत्र॒ साधनाभ्यापकरव- सम्भवः तश्नोपाधिरवेति भाषः (२) । सन्‌प्रतिपक्तोक्नायकस्वाभिप्रायेण वेदम्‌ | 4 । । ag (अस्तु तथेट्या दिना तज्ञोपाधिल्वक्षानं स्यादित्युक्तम्‌ तश्च न Ba दूषकम्‌-२), भक्षये लन्तणगमनस्यैव धतिष्यात्िपदार्थत्वादत आशयं पूरयति-- 'यद्विषयतये'ति । (नान्यत्‌! इतरमेदानुमापकम्‌ | "भनुपयुक्तस्वात्‌' भलुमानदूषणप्रसङ्ग ष्य aging) ‘ay प्रतिबश्वक्रत्नाने बिषयतया(४) अवच्तेदकम्‌ । उक्त हवम्‌,(५) साध्यव्यापकटे सति साधनाभ्यापकन्वम्‌। भनुमितिमान्रे'ति.- तथा q "उक्तं रूपं न प्रतिबन्धकतावच्डेद क'मित्यभ्युपेथम्‌ । तथा च न तदुपाधित्व- स्वरूपमिति भाषः | ga‘ अनुपाधित्वे' उपाधिट्वघटकृसाभ्यभ्यपकत्वानिश्चये । 'उपाधिमात्रम्‌ः डपाथित्वनिश्चधः। पत्तवरसतित्वेन निश्चितस्यैव उपाधित्वनिध्यसम्मबादुपाधि- aaiafa न सङ्कख्डते अत भाह--सतप्रतिप््ेति। प्ञदृ्तित्वेन निश्चये तदमावस्य पत्ते भनिधयेन सतपरतिपक्तत्वाभवादिति भावः। शतरथा' (x) पुस्तक्रविशेषरे अनुमिति" इति नास्ति। (२) वेत्यथ इति aera | (१) पूषणम्‌ इति पाठान्तरम्‌ । (४) श्ानविषरयतायाः इति पाठमेदः। (५) उक्तरूपम्‌ इति पाठान्तरम्‌ इपाधिः-प्रकरणप्‌ SRY cafrarciaranag दृषकत्वमते। ‘sete: fadesfgat साभ्याभ्यापकरव- निश्चयः(१).। पत्तावृत्तेरित्यस्य षा qerafaeda निधितस्यैव्यर्थः। ` तत्व चन्तामणिः विपक्लाग्यावसेक विरोषणशुन्यल्वं दिशेषणम्‌। तेन ` धाधोन्नीतपक्तेतरस्थ qitag:, तश्र qaeada विपत्तत्वात्‌; नतु प्वतेतरत्वादेरिति Aq, a हि वस्तु तिपक्तःयवर्तकविशेषणशुन्यं ; aan adie’: aera तजोपास्तति विशेषणे लिद्धचसिद्धिव्याघातः। न हि(२) amar तेन शुन्यश्चेति aarafa | दीधितिः (दिपक्ेति,-विपततव्याध्ेकधर्मान्तरविशि्ट(३)पद्ेतरत्ववारणाय निषेधह्टय- गर्भता | दीधितिप्रकाशः विपसः प्रावतसतेक धमंवस्वस्थोपेक्तायां पीजमाह,- 'विपस्तेति। gzreace- विरिष्टप्वेतेतरत्वादेरित्यर्थः(क) ) विपक्तम्याद तंकत्वञख यत्‌किञिहुविपन्तव् सिता- qcarTe यत्‌ स्वविशेष्रतावच्केदकं स्वविशिष्टतव्वच्छिन्नाभाववसद्धिपक्तकस्षस्थुम्‌ , तहु यथा भद्न्धनादे(ध)राद्र त्वादि. तदि धूमरसाध्यक (५) षिपन्ञायोगोलकबृतिता- asaqn यदिन्धनत्वम्‌ , तरवद्जिन्न-स्वविशिध्ाभाषवद्योगोलकरार्मकतद्धिपन्चक म उति, वाद्रशिपक्तभ्यावसंकान्यत्वं पत्रतान्यत्वादरो पंत देरिति | क ५, et सखादित्यादौ शण पाधौ गुणत्वमप्येवं faqerearaded , afe2- ध्यतावच्केदकाभवेन निरुकतव्यावन्तकत्व।योग।त्‌ , अतो विपक्तव्यावसेकविशेषणान- ` [= [भ [ (१) (लाध्यव्यापक्रत्वानिश्वयः इति पाठान्तरम्‌ | (<) fale? इईत्यारम्य सम्भवति हत्यन्त मृकतन्दभः पुस्तकविशेवे न दृदयते। (३) धमान्तरावच्छिन्न इति पठानरम्‌ । (४) (आद्रनयनसदे' इति पाटरान्तरम्‌ | (५) श्ूमक्ाध्ये' इति पाठान्तरम्‌ | - ~ cme 2 । । । | 2 (क) "पंतेतरट्वादे,रिति agaeaqza व्याह्यया (पक्षेतरस्ववारणाये त्यत्र प्ेतरस्वत्य वारणायेति पाडः दुच्पते । aut वु प्रहृते वहठीसमासविधहवाकयत्य-पहवन्तयदुल्ये, वेदुमथं विषरणं बोध्यम्‌ | | ७2६ AUST Sees afeattcas विरोषणपदम्‌ | यत्किञचिदरितावच्छेदक वस्हिश्नविरोषणत्वश्च aed: | तेन गुणत्वादिनिरासः | वस्तुतस्तु यत्‌फिञ्चिदूविपन्तमेदन्याप्यताषच्छेदककोरयपविष्टत्वं (क) faqen- व्य्कत्वम्‌ भद्रेन्धनावो स्वमेव विरोषणं तदयोगोलकमेद्भ्याप्यताषच्छेवकम्‌ , वयेतेतरत्वादहो पदं तादिषिशेषणन्तु न किञ्चिद्धिपत्तमेदभ्याप्यतावच्वेदकमिति। भतं aq उपाधिताधरक सम्बन्धेन ख) faqaahacaa विवक्ता्थां get qenfzemat लंयोगदितम्बन्धेनोपाधत्रश्ातिरित्यादि garage | तत््वचिन्तामणिः तथापि च साध्यश्यापकस्व-साधनाभ्यापकत्वे तत्र स्त इति तदुभ्याबुस्या T साभ्यव्या्ुतिरतो हेतोग्येभिचार aq, उयभिचारे चाश्यभुपाधिरिति qeac दव वत्रोपाधिः स्यात्‌। तावन्मात्रस्यैव दूषकत्वाच व्यथे विशेषणम्‌ | दत दष भनुमानमाश्रोच्देदकतया जातित्वान्न पसेतर उपाधिरित्यपास्तम्‌ , दुश्रण समथेत्वेन ज्ञ तित्वामाषात्‌ | qa पत्तेतरभ्याबुरपथं प्रकारान्तरमपि निरस्तम्‌ | उपाधित्वाभावेऽपि दृष्षणसमथेत्वात्‌ | दीधितिः विपक्ताव्यावत्तंक विशेषणानवच्लिन्ञ-साध्यन्यापकत्थ-साधनाप्यापकत्वशालित्वं ag विषक्तितमित्याशङ्कय पक्ञेतरस्य.१) उपाधित्वमनङ्खीकुवंतस्तव मतेनातिभ्याि- रमिहिता | (१) प्पक्षेतरत्वस्यः इति पाठान्तरम्‌ | er "हि भानोः eee (क) भत्र तादक्षण्याप्यतावच्णेदुककोटथप्र विषटट्वं वादशब्याप्यतावण्ठेवुकविषयकप्रतीत्व- feqqened बोध्यम्‌ । तेन. दरव्यं सस्वादित्यादो तादशग्याप्यतावण्ठेदकामिन्नल्यापि शुणस्वादेन प्रङ्तविपक्षव्यावसकल्वानुपपत्तिः | (ख) उपाधितावरकषस्बनस्रन विपृक्षदृत्तिताया अनियेक्ते बह्धित्वादेरषि काछिकादि- aceeda दय दिरूप विपवैतितावच्छेदुकस्वेन निरकरीत्या ` पवंतादसित्वविरिष्टबहूयादेखा- pleted वारपितुमशक्यत्वात्‌ | ७२७ ऽपाधिशकरण्‌ वस्तुतो दूवकतप्रयोजक्षरूपवतस्तस्यानुपाधित्वाभ्युपगमः, «AACN च विशेषणोपादानं यमपि न युक्तमित्यभिपायत्रानाह "तथापीति | तावम्माब्स्य' साध्यव्यतिरेकोक्नयनत्तमस्य(१)साष्यव्यापकतामाबरस्य | शुष- कत्वात्‌ कोषोन्नयनोपयोगित्वात्‌। जातित्वा'दिति(र)त्वदु्तरस्येत्यादिः। 'उपाधित्वा- भवरेऽपीति,- उपाधित्वानङ्खीकरिऽपीत्यथः | दोधितिपकाशः 'विशेषणानवच्छिक्ने'ति — साभ्यव्यापकत्वसाधनाप्यापकत्वयोरन्यतरमान्रा- न्वयि । न चैवं परवेतेतरत्वादाषपि वहिषिशिष्टत्वेन साध्यग्यापक्षत्वस्य महानसत्व- वि शिष्टत्वेन साधनाभ्यापकत्वस्य विपत्नाःपावसेकविरोष्रणानवच्िक्तस्य सखात्‌ तत्रातिदयात्तिरिति षारप्रप्‌, दक्षरूपावच्छिन्नसाध्यन्यापक्रत्वादिविवत्तणेनैव ate- रासादिति। तद्विष न्ितम्‌" तस्य षिशेषणवातुविकन्नितप्‌ । शत्याशङ्च इत्यभि प्रायवानाह त्यन्वयः | ननु 'तथापी'त्थादिना पत्ेतरेऽभ्यासिदनं(३) न धरते, स्वयमेव तश्रातिभ्याषे- सहमानेन तस्यालक््यत्वस्वीकारादरत भाशयं परयति "पक्तेतरस्ये'ति(४)। श्वस्तुतः वस्तुगत्या । 'ुचक्ृताप्रयोजकरूपवतः' ततेन क्ञाय्रमानस्य । इदञ्च उपाधेः सत्‌- परतिपत्तवद्‌ नित्यकोषरत्ारपु पगमेन यता यत्न साध्यव्यापक्षटधादिक्ानं वदा स उपाधि. रिव्यमिपयेण । मूके च aaa साभ्पश्यापकत्वादिपदं तसतजक्षानपएरम्‌(५) | तस्य' परेतरत्वस्य | | ध्षाल्णाथ चे' ध्यत्रापि तस्ये (६)व्यन्यः ‘aurd’- त्यादिना सतपतिपत्तोश्नाकत्वस्योपक्रमात्‌ तत्र साधनाभ्यापकरधस्यानुपयागात्‌ तत्‌- ताध.रण्याय तवन्मातस्यै'तिपदं व्याचष्टे - ' साभ्यव्यतिरकरोन्नयनत्तमस्ये'ति(3) | तथा च मूले मात्रपदेन (विपत्ताग्याव्तकविरोषणानधर्दि्े त्यस्य ae: | (१) श्चमसाध्यः इति समस्तपदं क्वचिद्‌ हश्यते । (१) (तदुत्तर इति पाठान्तरम्‌ । (३) (अभ्यततिरमिधानम्‌' इति पाठन्तिरम्‌ । (४) 'पेक्षेतस्तवरस्येति' इति पाठान्तरम्‌ । (५) ‘asm’ इति पाठान्तरम्‌ । (६) (ततस्यैवान्बय' इति पाठान्तरम्‌ | (७) श्षमेति' इति पाठान्तरम्‌ | ७२८ | तत्यचिन्तामरणो भनुमानख्छण्डे साष्यश्यापकत्वमालनं न दूषकम्‌ , TA सा्यभ्यापकामावस्य साधने षा स(ध्प्रश्यापकमयभिवरस्य सत्प्रतिपत्तस्य ऽपमिलारस्य धा saree भाह-- कोषस्यः सतव्रतिपत्तस्य व्यभिचारस्य श । 'उश्नयनोपयोगत्वात्‌' उज्नयनोपरुक्तस्वादित्यथैः | परेतरस्य(^) न जातित्वं दुषणासमर्थोसरस्येव जातित्वादत भाह- 'ल्वदुखरस्ये'ति(१)। वश्च sag THe व्यमिचारनुमानह्ार, भनुमानमात्रस्यो- sata वयभिवारनुमानस्याप्युच्छेरात्‌। पक्तेतरोस्तरस्य दूषणासमथत्वेन(२) जट्युलरत्वमिति agar शिपन्ञाभ्यावर्तकेव्याहि विशोषणं नानुचितमित्यत एवेति gered: । qs दुषणसमथेत्वेने'ति,-भनुमानप्रवु सिस्तु तदक्षानदशायामेवेति नानु- द्ानमान्रोच्छद्‌ इृट्याशयः। पृषे पर्तिणा उपाधित्वस्यैवाभ्युपगमत्‌ 'उपाधित्वा- भवेऽषी'ति तदुक्तिनं थुक्तेस्यत भह -उपाधित्वानङ्कीकारेऽपी'ति । तवेति शेषः | तत्वचिन्तार्माणः भयोपाधिः स्वव्यतिरेकेण सतप्रतिपत्ञोत्थापकतया(३) दषणम्‌ । पक्तेतरव्व- &परतिरेकश्च न साध्रामाषसाधक्रः भसाधारणत्वत्‌(७)। न तु भ्यमिचासेन्नाय- कतमा दषणम्‌(५) | यथा हि(६) साध्यश्यापक्रोपाधभ्यान्यतया हेतोः साभ्याव्याव्यत्वम्‌, तथा साधभ्याप्यदेट्वव्यापकवया santas) साभ्यश्यापकत्वमपि सिथ्येत्‌ , zarfa- प्राहकषर्य ` उभयत्र।पि सं.म्येन(८) fafamanfacera(s) । तस्माद्‌ यथा साभ्य- (A) पक्षेतरत्वस्य इति पाठान्तरम्‌ । (१) (तदुत्तरस्येतिः इति पाठान्तरम्‌ | (२) safe सप्तम्यन्तपाठः। (३) (तत्‌प्रतिपक्चषतया' इति क्वचित्‌ पाठः| (४) 'अक्ताधारण्यात्‌ इति पाठान्तरम्‌ (५) पुष्तक्विशेष्रे ‘gay’ इति नास्ति। (£) भयथा हि' इत्यतः पूवं (तथा हिः इत्यतिरिक्तः पाठः क्षजिद्‌ दयते । (ॐ) "उपाधेः साध्याग्यापकत्मपि सिध्येत्‌ इति पाठान्तरम्‌ । (८) ‘avta’ इति पाठान्तरम्‌ । (९) षविनिगमङाभावात्‌' इति पाठान्तरम्‌ | (आ) age 'साधम्यंवेधस्याभ्यां प्रत्यवल्थानं आति'रिति nftquearerral विश्वनापेन tearfafactareat साधस््यंबेधरमम्यास्यां eur qeonferard wrfafieqd: । ००००५, तेन च सम्दुमम qoorraaded casgreraeed at दुरितम्‌ । aur द छा दिमिन्दूचना क्मर्थुतरं eqeqreraeget वा आंतिरिति सूचितमिति | उपाधि-प्रकरणमं <% ७2६ ठयाप्येन kaa साध्यं साधनीयम्‌ , तथा साध्यभ्यापकोपाधिग्यावृ्या साभ्याभिावोऽपि साधनीयः, व्यापिप्रहतद्यादिति दूषकताबीजम्‌ , सोऽयं सत्‌प्रतिपन्न धवेति | मेवम्‌ ; पवं दि qantas उपाध्युदुभावनं न स्यात्‌ ; सत्‌प्रतिपक्तान्तरबत्‌ | किञ्चैवं बाधोन्नीतोऽपि पक्तेतरो नोपाधिः(१) स्यात्‌ , व्यतिरेके भसाधारण्यात्‌ | दीधितिः दूषकतावीजससे तस्योपाधित्वम्‌। दृषकतावीजश्च न अ्यभिचारादेशन्नाय- कत्वम्‌ ›, भपि तु सत्‌प्रतिपक्तस्य, aa aa(A) नास्तीत्यतो न स उपाधिरिति शङ्कते(२) ‘adie | “उयभिचारोन्नायकतया' व्यभिचारायुन्नायकतया | अन्याप्यतयाः अव्याप्यत्वादिना | “अव्याप्यत्वम्‌' भअनग्याप्यत्वादि । (सत्‌प्रतिपक्तान्तरव्रदिति,- व्यापिपक्तधमंतारूपबलसस्वेनैकेनापि बहनां प्रतिसेधसम्भवाद्‌ बहुत्वस्याबलत्वात्‌ । यत्त प्रमाणतखबोधादो बहुत्वमपि wang, an सत्‌प्रतिपत्ततायाम्‌ , कि्त्वेकताङ्भङ्प्रसङ(३) । बहुषु तत्‌कल्यना-(४)गोरवम्‌ , aaa च राघवमिति तक्कोत्धापकतयेत, agra: सतप्रतिपक्तीत्थापकतया (५) aa दूषणत्वसम्भव इति we: | ‘wag’ सतप्रतिपन्नोन्नायकतया eras | दीर्धितपरकाशः न स उपाधिःरिति,- तथा च तदुवारक (६) विशोषणं नायुक्तमिति ara: | व्यभिचारोन्नायकत्वाभावमुपक्रम्य, भयथा हीत्यादिना ग्याप्टयभावोक्नायकत्वामावे हेतुषचनमसङ्तमतो न्धुनत्वभङ्खाय(७) प्रथममेव पुरयति-“भ्यभिचारावी'ति। भाविना उयाप्यत्वाभावपरिप्रहः। उभयस्यैवोपक्रमे(5) भ्यभिचारोन्नायकत्वाभावे हेत्वप्रदशनान्न्यूनत्वमतो देतु" पूरयति--अत्याप्यत्वादिने'ति। साध्यं पूरयति,- 'भग्याप्यत्वादी'वि | (१) उपाधिर्न स्यात्‌" इति पाठान्तरम्‌ | (A) प्तत्रेति न सार्वत्रिकम्‌ | (२) 'रित्याशङ्कते' इति पाठान्तरम्‌ । (३) प्रसक्तौ इति पाठान्तरम्‌ | (४), "कल्पने इति पाठान्तरम्‌ । (५) (सत्‌प्रतिपक्षमुद्रया इनि पाठान्तरम्‌ । (8) (तद्वारकविरोषणम्‌' इति क्वचित्‌ पाठः । (७) न्यूनताः हति TSA + (८) सर्वत्र दषः शब्दो नास्ति । ६२ [९०] ७३० तवचिन्तामणां भनुमानखण्डे aq प्रतिपक्तबहुत्वरूपबरसम्पत्तये सत्‌प्रतिपन्ञोदभावनं(१) युक्तमेव इत्यत भाह--“व्याती"ति । (बहुत्वस्य प्रतिपन्बहुत्वस्य । "न सत्‌प्रतिपन्नतायाःमिति,- सत्तम्यर्थश्चोपयोगित्वम्‌ , तथा च भनुमितिप्रतिबन्धकतोपयुक्तं न बहुत्वं बलमित्यथः | ‘aga ति,--व्याप्तिपक्तधपताभङ्केत्यथः(२) । तर्कोत्थापकतया aged बल- मित्यथंः | तथा च यक्नेता(२)दशतर्कोत्थापक्ं (४) न वृतम्‌ , तत्र सतप्रतिपन्नान्तर(५)- वदु पाध्युदूमावनं uta स्यादिति geri: । किञ्च व'मित्यस्यैवमिति व्याचष्ट 'पत्र'मिति। aa ASA ATT: ननु ara नोपाधिनियमः धूपेन हे afgarat तदभावात्‌ । न तु (६) हेतुमति पन्ने बाघे पक्तेतरापाधिनियमः, प्रत्यन्ते) हयो Bancda agency साभ्ये भतेज्ञस्त्वदिदपाधित्वसतम्भवादिति Wa; तेज्ोमात्रस्य qaea(s) अभतेजस्त्वं विना भल्यस्य उपाधेरभावात्‌ | दीधितिः वाधस्यानिश्चये असाधारण्याक्िश्चये च वेय्यान्मा भूत्‌ सोऽप्युपाधिरिल्य- भिप्रायेण aga ‘aaa "हतुमती'ति,- न चासङ्ीण्बाधस्थले व्यभिचारः प्रतिद्योगिग्यधिक्रणसाध्याभावस्यैव प्रृते वाधत्वात्‌ , तद्नभ्युपगमाद्वा । 'अतेजस्त्घं विनेति, ततूसमशोटं चिना शुद्रसाध्यव्यापकस्योपाधेरभावादिल्य्थः। तेन ATEATHAFALASY रूपव्रलावच्छिन्नसाध्यव्यापकगुरदत्वादेश्च सस्वेऽप्यदोषः | दीधितिषरकाशः ऽप्रतिरेकेऽसाधारण्या! दिव्यत्रापि देतु" प्रदशेयन्‌ 'नन्वि'त्यादेस्तात्पय्य्थे हेतु पुरंयति वबाधस्यानिश्चयः इत्यादिना | भसाधारण्यात्‌' व्यतिरेके भक्ताधारण्यात्‌ | guia उपाध्युहू माव्रनवेयथ्रात्‌ | (१) पुस्तकविशेषे (सत्प्रतिपक्षे सतप्रतिपक्षोद्‌भावनःमिति क्वचित्‌ । (२) धमेतारूपङ्गम्गेति' इति पाठान्तरम्‌ । (३) भ्यतरेद्‌ तर्कोपस्थापने न वृत्तम्‌ इति पाठान्तरम्‌ | (४) ररकात्थाषनम्‌ इति पाठान्तरम्‌ । (4) सत्‌प्रतिपक्षे 'सत्‌प्रतिपक्षवदि'ति पाठान्तरम्‌ । (8) क्रचित्‌ ‘a तुः इत्यत्र भन q ईति प्पक्षेतरोपाधिनियमः CATIA "वाच्यम्‌ इति पाठो दश्यते | (9) वरत्थक्षप्वेन Wa’ इति पाठान्तरम्‌ | (८) ‘arava’ इति क्वचित्‌| ) पाधि-प्रकर्णम्‌ wae ag ‘safate'geracat 'वाधस्यानिश्चय' eff, 'भताधारण्यादि त्यनन्तरश्च (निश्वय' इत्यादिकं पुरथन्‌ nena मा भूत्‌ सोऽपीटावापि ka पूरथति- धाधस्थानिश्चय' इत्यादिना | ननु वैयर्येऽपि व्यापिबरादेव ततजोपाधिभंविष्यतीटयतस्ताहूशी भ्याक्षिरपि नास्तीत्याह qe ‘ars नोपाधिनियमः इति । Banda, हेतुमति पन्ते are उपाधिनियम त्येव व्याप्तिः. . उपाधेश्चायध्याक्त्वात्‌(१) परिशेषात्‌ aac एवोपाधिभेविष्यतीट्याशयः। 'अतेजस्त्वादेश्पाधित्वसम्भवा'दिति,- तथा च a परिशेषावकाश इति भावः। तेजोमाजरे'ति,-अ्रैव(२) परिशेषादुक्तनियमबरेन प्तेतरे उपाधिटधसम्भव इति ara: | दीधितौ न चासङ्खीणे'ति- व्यभिबारासङ्कोणे त्यर्थः (३) । गन्धप्रागमाषा- च्छिन्नो घटो गन्धवान्‌ पृथिवीत्वादित्यादौ प्रसिद्धस्य वहेग॑हशानसीयत्वे लाधषमिति लाधषन्ञानसहकारे ण() मह्ानसीयवहयदेर्बाधादसाधके वहिमान्‌ धूमादित्यादौ a हेतुमति qa बाधस्षसेऽपि उपाघेरभावाद्‌ व्यभिचार yeast: । 'साध्याभावस्यैवे'ति- साध्यतावच्छेदकावच्छिन्नसाध्याभावस्यदेटप्थंः(५) । श्रते प्ररङृतनियमे | भभिप्रायसङ्ोचमयादाह 'तदनभ्युपगमाद्ठे'ति. भसङ्कीणवाधानभ्युपगमात्‌ | पत्ततावच्छेवकसामानाधिकरण्यमाध्रस्व भनुमितिविवयश्वेन पन्षतावच्ेवकस्या- धच्छेवकस्यावच्वेदकताया(६) भनुमित्यविधयत्वात्‌ समानप्रकारकविरोधिनिश्चय- स्येव विरोधितया महानसीयवहित्वेनाभावनिश्चयस्य षहित्वेन तवनुपितावषिरोधि- त्वात्‌(७) सदिङ्कपरामशेस्य श्ुणतया वाधिताथैटाघवप्रतिसन्धानदशायामपि(८) तत (क) स्तथानुमित्यसम्भवादिति ara: | नी भ (१) (“अन्यस्यासम्भवात्‌' इति प्राटान्तरम्‌ । (२) ‘aaa इतिं पाठान्तरम्‌ I (a) व्यमिचाराद्यसङ्कीणयर्थेः इति पाठान्तरम्‌ | (४) प्रन्थविदोच श्रसिद्धस्येत्यनन्तरं 'वहिरित्यादिः ‘agate’ इत्यन्तो ग्रन्थो न दृदयते। (५) “च्छिन्नाभावस्येवेस्यर्थः इति पाठान्तरम्‌ । (&) (तयाः इति पाटान्तरम्‌ | (७) "ववि रोधात्‌" ईति पाठान्तसम्‌। - (८) खन्धानवशादपिः इति पाठान्तरम्‌ | | (क) ‘an: afeyqcanta । = तथानुमित्यसम्भवाःदिति-महानसीयवहित्वेन 924 मित्यसम्भवादिलथः | | ७६९ तस्वजिन्तामणो भदुमानसण्डे | 'ततूलमशील'मिति ,--भसाधारणम्यतिरेकप्रतियोगित्वैन (१)तकतल्यमित्यरथैः | ‘gaara ति, इत्थञ्च ‘sofa इति gee?) शुदडसाध्य- . व्यापकोपाधिनियम इति ara:(a) । दीधितिः नवैतदम्यतिरेकोो नासाधारणः, पत्ते स'ध्यस्थसिद्धौ area faa) च ada सपन्ते वर्तमानत्वादिति वाच्यम्‌ ; पत्तमात्रबृ्तिरसाधारण इत्यभिप्रायात्‌ | जलाशबुष्णत्वभ्रमवशायां तथात्वमित्यपरे | प्रीष्मोष्मणि तेजस्त्वाप्र्- वुश(यामप्रतीतसाध्यतदवभावसष्वारत्व (४) स्पमसाधारण्यमित्यन्ये | दोधितिप्रकाश । (दतषष्यतिरेकः' भतेजस्त्वादिभ्यतिरेकः । ‘aa’ तेजोमने। "साध्यस्य भनुष्ण्शयतिरेकस्य उष्णत्वस्य । "असिद्धो" अनिश्चये(६)। सपन्ते निधित- साभ्यवति। जलादा'विति,-साभ्यनिश्चयविषयत्वं सप्तत्वम्‌ , न तु निधित- साभ्यवरवं, तस्य तु(७) नाप्रसिद्धिरिति ara: | । श्रीष्मोष्मणी'ति,--उद्भूतरूपवतसतेजसि(८) उष्णत्वनिश्चये तेजस्त्वनिश्चय- स्परापि सम्भवद्प्रतोतसध्यसह वारत्वासम्मवादयुदभूतरूपानुधावनम्‌। सपक्तसिदि- मनुरभ्य प्रीष्मोष्मणि उष्णत्वनिश्चवयानु सरणम्‌ | न॒ च अप्रतीतसाभ्यतदभावसष्वारत्वमिदयत्र साध्यनिश्चयस्याधरकत्वा- सदनुसरणं (क) किमथमिति वाच्यम्‌ ; निधितसाध्यतदभाववहुभ्यावृचत्वमसाधारण्य- मित्यस्य निशितसाध्यतदभाववदुवृसितया अनिश्चितत्वमित्यथकरणाभिप्रायेण (१) स्तवेन तुल्यः इति पाठान्तरम्‌| (२) शदत्यस्यः इति पाठान्तरम्‌ | (३) “इत्यथः इति पाठान्तरम्‌| (४) भसद्धो तः इति पाठान्तरम्‌ । (x) Smiter’ इति पाठान्तरम्‌ । (£) सिद्धौ निश्चयेः इति क्वचित्‌ ore: | (ॐ) (तस्यातोः इति क्वचित्‌| (८) रूपवति तेजसि” इति पाठान्तरम्‌ | (क) 'तवनुषरणःमिति प्ीष्मोष्मणि उष्णत्वनिश्चयानुखरणमित्यथंः । ` हपाधि-परकरणम्‌ ` ७६8 तवृ वुसरणादिति(१) । age जलाद्‌ बुप्णत्वश्रमो प्रीषमोष्पणि वेजस्त्वाप्रहश्च नास्ति, तवा तत्रोक्तपक्तेतरञ्यतिरेकस्य उक्तरूपासाधारण्याभावादुपाधित्वंमत्ततमिति किञ्चष- मित्यादि -पूषं(२) परूलश्यासङ्कतिरित्यस्वरसो“ऽन्ये'ऽ^पर' इत्यनेन afaa: | तच्वचिन्तामणिः किश्च पवेतावयवनृत्यन्यत्वं पवतेतरदरभ्यत्वम्‌ हदपवेतसंयोगानधारत्वम्‌ हवपवेतान्यत्वादिकमुपाधिः स्यादेव, व्यतिरेके भसाधारण्याभावाह्‌ व्यतिरेकिणा सतप्रतिपक्नसम्भवाञ्च | न चासाधारण्यम्‌ , तस्यापि सतप्रतिपक्तोत्थापकतया दोषत्वात्‌ | तस्मा- दुभयोरपि ग्याशतिप्राहकसाम्ये विरोधान्न व्यासिनिश्चयः, किन्तूभयत्र व्यभिधारसंशयः। तथा च ्थभिवारसंशग्राधायकत्वेनोपाघेद्‌ षक्रत्वम्‌ , तश्च पच्तेतरेऽप्यस्ति । तदुक्तम्‌ उपाधेरेव व्यभिचारशङ्कति | दीधितिः भसाधारणे हि साप्यसहवारपरहप्रतिबन्येन व्यातिप्रहप्रतिबन्धः। व्यतिरेक. ध्याप्त्यादरे तु साध्यतदमाषयोद्वयोरपि(३) तद विरेषात्‌ samara दूषकतावीजम्‌ | न Fer, व्यतिरक्रितवात्‌। न द्वितीयः) सन्‌प्रतिपत्ते तदनवकाशात्‌। भतः पक्तेतरोऽपि सतरतिपन्नोक्नायकतया उपाधिरेवैत्याह-व्यतिरकिणेत्यादिना | aad प्रागुक्तरीत्या ग्यभिचाराययक्नायकर्षस्य सतप्रतिपन्ते धनुदुभावनीयता- परया च सनूपतिपन्ञान्नायकत्वस्य दृधररृतायामत्रीजत्ते उपाधिदू प्रणमेव न स्यतु बीजाभावादत आह--(तस्मादि ति। तदुक्तम्‌ 'उप्रेऽ्येमिचारशड्वे ति | दीधितिप्रकाशः वग्रतिरेकिणा सतप्रतिपत्तसम्भवाश्चे'ति पृलमबतारयितुमाह-भसाधारण, dean । ्यातिग्रहप्रतिबन्धो दूषक तावीज'मिलय्रतनेनान्वयः(४) | (१) (्तथानु्रणादिति' इति पाठान्तरम्‌ | (२) ‘TP शाब्दः 'वेत्र नास्ति| (३) (तदमावयोरपि' इति पाठः क्वचित्‌ । (४) Sata सम्बन्धः इति पाटरान्तरम्‌ | तश्वचिन्तामणो भनुमानखण्डे ag भन्वयव्यातिग्रहपतिबन्धेऽपि व्यतिरेकसहयारबलाहु उयतिरेकव्था्ि- प्रहादेवाचुमितिः स्यादत आह--व्यतिरेके'ति। ‘agate’ भसाधारणदेतु- व्यतिरेकडथापिष्रह्ा विशेषात्‌ | ७29 न चेहे'ति,- शष पत्तेतरस्यव्यतिरेके (१) भन्वयभ्यापिप्रहपरतिबन्धो न दूषकता- adinfacad: । श्यतिरेकषित्वा'दिति, — व्यतिरेकव्याप्िप्रहाधीनसतप्रतिपत्तताया- मन्वयग्याष्टयश्रहस्य(२) अक्गि्चिनकररत्वादिव्यथेः। अत पव gd भ्यतिरेक्षिणा हत्युक्तम्‌। न च असाधारण्यम्‌, तस्यापि सतप्रतिपक्लोत्थापकतया दोषत्वादि'ति भूलाथं दशयितुमाह॒ ‘a द्वितीयः इति। शह सत्‌प्रतिपन्नो दूषकतावीज्ञमिति नेत्यथः। (तदनवकाशात्‌' सत्‌प्रतिपन्ञानवकाशात्‌ | 'प्रागुक्तरीत्ये'ति,ः- यथा साष्यग्यापकम्यभिचारितवेन साभ्यभ्यभिचारित्व- मुक्ेयम्‌ , तथा साध्यव्याप्याव्यापकत्वेन साध्याभ्यापकत्वमय्युपाधो(३) स्यादिति रीत्येत्यथः | व्यभिवाराधन्नायकत्वस्ये'ति श्षकतायामषीजल्वे' शत्यप्निमेणान्वयः। उपधेरन्यतोऽपि शङ्ोद्यादन्ययोगग्यवच्तैद सम्भवात्‌ THAW वकारस्य frend दशंयितु' aia मूलमनुवदति 'उपाघे'रित्यादि | तच्वचिन्तामणिः भवतु बोक्तन्यायेन सकलानुमानभङ्मिया(४) पर्तेतरोऽनुपाधिः(४)। तथापि लन्तणमतिभ्यापकम्‌(६) । नापि साध्यसमन्याप्त्वे सति साधनाभ्यापकत्व- पुपाधित्वम्‌ , दृष्कतावोजस्य व्यभिवारोन्नयनस्य सत्‌प्रतिपक्तस्य वा साम्येन विषम- व्याप्तस्यापि उपाधित्वात्‌ , तथा दृषकतायां साध्यग्याप्यत्वस्याप्रयोजकत्वाश्च I (१) (तद्व्यतिरेकेण इति पाठान्तरम्‌| (२) ध्व्याप्निग्रहस्यः इति पाठान्तरम्‌| (३) साप्प्राव्यापकरत्वमुपाधौः इति पाठान्तरम्‌| (४) (भयात्‌ इति पाठान्तरम्‌ । (५) नोपधिः इति पाठान्तरम्‌| (६) श्यापकमेवः इति पाठान्तरम्‌| उपाधि-प्रकरणम्‌ भवतु बा पत्तेतरो नोपाधिः, उपादीयताञश्चे तदुव्यावृसये विपक्ताव्यावत्तके- त्यादिकं (१) विशेषणम्‌ , तथापि खन्तणमतिभ्यापकमेव अणवो जन्याणवो ar AHA काः काय्येत्वादित्यादावनणृत्वादो | ७३५ ag व्यभिचारायक्नायकतामात्रेणोपाधित्वे व्यापकव्यमिचारित्वादावतिप्रसङ इत्यत आह -तथेत्यादि(२) | ‘aoa’ तेन रूपेण, स्वभ्यभिचारेण स्वग्यतिरेकेण षा | दूषकतायाम्‌' व्यभिचारस्य सत्‌प्रतिपक्स्य वा उन्नायकतायाम्‌ भतिष्रसञ्जन.३)- भज्जिक्रायां साभ्यव्याप्यत्वस्य व्यथत्वात्‌ | दीधितिप्रकाशः भवतु वेत्यादि(४), पक्तेतरे अतिष्याक्िवारणाय 'विपन्ञाव्यावसके'त्यादि- विरोषणदानात्‌ तद्विशेषातिव्याप्तिपरत्वं मूलस्य antag’ परयति “उपादीयता"मिति। ‘aad fa मूलमनृ्य अतिव्याप्तिस्थटं दशयति ‘ana’ इति । विपन्ञाव्या- वत्तंकेत्यत्र यदि faqaed साध्याभाववचम्‌ , तदा अणत्वावच्चैदेनापि पक्ञतायाम्‌ . परमाणोविपन्नत्वमत्ततमित्याशयेन (५) ‘ana’ इति । यदि निश्चितसाध्यामाव- वरम्‌ , तद्रा भाह-- जन्याणक्ष'(क) ईति | न च अणनिन्नत्वे दच्रणकस्याप्यणत्वेन विरोषणत्वाखस्य च faqarenad कलमस्त्येषेति वाय्यम्‌ ; नहि gunneq तत्वेनोपाधां प्रवेशः, किन्त्वणत्वेन, तेन aan परभाणसरूपविपन्त(६ )व्यात्रसकत्वमस्त्यवति ara: | PS 2f oe al शिरी ह [ (१) Sarasa tang’ इति पाठान्तरम्‌ | (२) ‘atta’ इति पाठान्तरम्‌ । ) (अतिग्रसङ्ख' इति पाठान्तरम्‌| (४) (मवतु वेत्यादि! इत्यतः पूर्व (भवतु tars qe कतिपयपदानि पूरयित्वा व्याचिख्यामुमलमनुवदति gays: पाठः क्वचित्‌ | (५) ¶विपक्षत्वमिन्यादायनः इति क्वचित | (३) विपक्ष! ईइति क्वचित्‌| as ee ete ee = = (क) तथाहि anerrassza पक्षतायां wart: साध्याभाववसल्वानिश्चयन विषक्षत्वा- सम्मवासटुभ्यावतसंकस्वमणुवि्ेषणल्य न स्वादतः पक्षान्तरमाह जअल्याणवो बेतीग्ति अगदीशपरिष्ारः । (1 81 | ae [० । eg ro ७६ तखचिन्वामणौ भलुभानखण्ड ्रृतलक्षणप्रविष्टसा्यव्याप्यत्वस्य दुषकतायामनुपयोगित्वेऽपि पक्तेतरे(१) भतिव्याप्तिवारकतयैव साथंकत्वात्‌ तथेत्यादि पृलमयुपपन्नमतस्तद्वतारणिकामाह ‘atta’ arizar | ` "उयभिचाराद्री?त्यादिना सतप्रतिपन्ञपरिग्रहः(२)। उक्नायकट्वम्‌ भ्याष्यतया उप्यीभूतव्यभिवारादिप्रतियोगितया वा। ममात्रेणेःति- मात्रपदेन साध्यव्याप्य- श्वादिधरितलक्षण(३)व्यवच्छेदः । “उपाधित्वे' उपाधिपदवाच्यत्वे | 'व्यापकम्यभि- चार्‌" वित्यादिना सतप्रतिपन्नोन्नायकःयापकम्यतिरेकपरिग्रहः(8) | ` (तथेःट्यस्य दृषणसमुञ्चायक्रत्वे चकारवेयथ्यांचदर्थमाह- तेन सकूपेणे'ति | 'दुषकताया^मित्यस्य ग्याख्या भ्यभिचारस्येःत्यादिः । 'अतिप्रसञ्जने'ति-व्यापक- इथमिचारादावतिप्रसञ्जनेल्यथः। तथा च व्थापक्रव्यभिचारित्वा(५द्तिप्रसञ्जन- भञ्जकस्य( ६) खक्ष्पतानिध्ामकस्य 'स्वत्यभिचारणे 'त्यादिदूषकताबीजस्य (७) विषम- व्यापक्साधारण्यवारणाथं यत्‌ साधप्यव्याप्यत्वे विशेषणं भवदमिमतम्‌ , तस्य वैयर्थ्यादिति gar: | तच्छ चिन्तामणिः भथ साध्यप्रयोजको धत्त उपाधिः । प्रयोज्कत्वश्च न नथुनाधिकदेशबरततेः। तस्मिन्‌ सति अभचतः, तेन faa पि भव्रतस्तदप्योजकत्वात्‌ (क), अन्यथा पत्तेतर- स्थापि उपाधित्वप्रसङ्घादिति(*) चेन्न, दूषणोपयिक्ं हि प्रयोजक त्वमिह षिवत्तितम्‌ | वश्च साभ्यभ्यापकत्वे सति साधनाभ्यापकत्वमेत्रेति, तदेव प्रयोजकम्‌। न त्वधिकं व्यथत्वःत्‌ । ` (श) पक्षेतरातिभ्याति' इति पाठान्तरम्‌ । (२) 'सत्‌प्रतिपक्षप्रहः इति पागन्तरम्‌। (३) लक्षणस्य इति पाठान्तरम्‌ । (४) 'सत्‌प्रतिपक्षोन्नायकमग्यति- tang इति पाठान्तरम्‌ । (५) '्चारित्वादावतिप्रसङ्गभज्ञकस्यः इति पाठान्तरम्‌ | (६) (चतिव्रसङ्गभमञ्जकत्य' इति पाठान्तरम्‌ | (७) वीजस्यापि' इति पाठान्तरम्‌ | (८) “उपाधित्रधरसङ्गः इति इति पाठान्तरम्‌ | पणी डि ति 1, oe | = नकृ हिय Pe "व ee ee eae तदप्रयोज्यत्वा दिव्यथः। सोसाहरीमुदरिवमथुरानाथरीकाग्रन्थे (तदुप्रयोज्यत्वादिष्येव मूर- प्रतीकपरिग्रहो इश्यते । सत्र पादटीकाक।रा अपि 'तदुप्रयोज्यत्वा दिस्य सद्‌ (प्र)योजकत्वा दिति कस्यचिम्मूकुस्तकल्य पाडः । परण्तु तादृशपाषट्यापि र्ल्यहृम्याङ्यात gat? इति प्राहु । ७३७ उपाथिपष्रीणम्‌ ` दीधितिः साधनाग्यापकधमस्योपाधिष्षे साध्यान्वयव्यतिरेकोन्नायकान्वयन्यतिरेक शालित्वरूपं साध्यप्रयोजकत्वं नियामक्षम्‌ , ae पथातिप्रसङ्गादित्याशङ्ने अथे'ति । AAA AAT: | “AAA” सतः । “न्यथेत्वादि'ति,- न चैवं पक्तेतरे(१) तिप्रसङ्कः, तषापि पन्ञेतर-साध्यवखावावतिप्रसङ्गात्‌ | दीधितिप्रकाशः परूलोक्तसाभ्यप्रयोजकत्वस्य सद्धेतावपि सेनातिष्यात्तेः पृरयत्ति-- साधनाग्यापकध्'ति। जनकजनकत्वादिरूपं प्रयोज्ञकत्वं न बिवत्तितमित्याहै- साध्यान्वयेत्यादि | 'उक्नायकत्वम्‌' व्याप्यत्वम्‌ । साध्यान्योन्नायकान्वयप्रतियोमि त्वेन साभ्यग्याप्यत्वं साध्यभ्यतिरेकोन्नायक(२)ग्यतिरेकप्रतियो गित्वेन साध्यभ्यापकत्व लभ्यते | भआयदलेन पत्तेतरव्ारणमिति भावः | भन्यथा' उक्तरूपप्रयोज्ञकरवस्य भनियामकत्वे | “अतिप्रसङ्गात्‌ विषमब्यापके ` weaug बिषमव्याप्ततदिन्धनादौ षा अतिप्रसङ्गात्‌ । भूधातोश्तूपर्यर्थकल्वे नित्यसाभ्यके विषमद्यापकादावतिप्रसङ्गा(३)दिव्यतो व्याचष्टे अभवतः etea’ इति! qe 'विवत्तितम्‌' दिवत्तितुमहेम्‌ । श्रयोजकम्‌' उपाधिपदवाच्यत्वे | दीधितौ न चैवमिति, वम्‌ दूणानोपयिकस्य साध्यव्याप्यत्वस्य stad । “aah (७) साभ्यश्य्ाप्यत्वस्य निवेशयितुरपि | ‘anager "वित्यादिना केवटान्वपिसाध्यक- पच्तेतशादिसंप्रहः | ` -तत्वचिन्तार्माणः भथोपाधिः(५) स उच्यते, यद्धर्मोऽन्यत्र प्रतिषिम्बन यथा Aaa स्फरिकलोदित्ये उपाधिः । तथा च safagheeraed दतुत्वामिमते चकास्ति, तेना(६)सावुपाधिः | (१) पष्चेतरत्वे' इति इति पाठान्तरम्‌ । (२) “्यतिरेकामुविधाधिः इति पाठान्तरम्‌ । (३) वविपयव्याप्तावतिप्रसङ्गाण्दिति पाडान्तरम्‌ } (४) स्तयो सध्यग्याप्यत्वस्य निवेशनेऽपि' इति पाठान्तरम्‌ । भरिमन्‌ कस्यै दीचिताव्रपि ‘aarfy’ इत्यत्र (तथापि इति पाठान्तरं शेयम्‌ । (५) “ननु उपाधिः इति पाठान्तरम्‌ | (६). ‘Ravage’ इति पाठान्तरम्‌ | eg (९१) 938 तत्वाचन्तामणौ अनुमानखण्डे न च, व्याप्यत्वमात्रंण दूषकत्वमिति(१) साभ्यग्यापकतापीष्यते। त॑था च संमध्याप्त दवोपाधिरिति चेत्‌ , तत्‌ फ विषमग्याक्ठस्य दृष्रकतावीजाभावान्नोपाधि- शग्दवाख्यत्यम्‌ १ तथात्वेऽप्युपाधिपदपचुत्तिनिमित्तामाबाद्वा ? नाद्यः; तस्यापि अ्यभिन्राराद्यक्नायक्त्वात्‌ । नापरः; नहि लके समव्याप्त पवान्यत्र स्वधमेप्रति- favena® ca उपाधिपदपरयोगः। लामादयपाधिना छृतमित्यादो लाभादाषष्यु- पाधि(र)पद्प्योगात्‌ | किञ्च न mat लोकिकञ्यवहाराथेमुपाधिव्युतपादनम्‌ , किन्तु भनुमान- nig! तच्च साध्यव्यापकत्वे सति साधनाभ्यापकषत्वमात्रमिति शास्र तत्रेबोपाधिप्प्रयोगः। दीधितिः fara agifaea योगाभावं नियामकमाशङ्ते (भथे'ति। उप समीपव्रसिनि अद्धाति स्वीयं धमंमिल्युपाधिः। यद्धमेवोधकपद्‌(३) समभि- व्याहरेण चोपाधिपदं प्रयुञ्यते, तद्धमसङ्कामक्रत्वं az बोधग्रति $ यथा स्फटिक- alfeel जपाङषुमपुपाधिरित्यवर रोदिव्यसङ्कामकत्वम्‌ ; प्रयुञ्यते च शास्त व्याप्यत्वबोधक्रपद(४)समभिध्याहारिण तत्‌ , यथा aa साधने 'भसावुपाधिरिति ; भतो व्यातिक्तङ्क्रामकत्वलाभः। | दीधितिप्रकाशः 'भनुपाधित्वेः उपाधिपद्प्रतिपाद्यत्वे। ननु स्वनिष्ठधमान्तरसङ्कामक्ष- तयापि योगोपपत्तो स्वनिष्ठव्यातिसङ्क्रामकत्वस्यालामात्‌ कथं ages साभ्य- ध्धाप्यत्वस्य छाम इत्यत भह--'यद्धम'ति। यद्धमविषयकबोधजनकस्तम्यन्तपद्‌- सममिभ्याहरिणेत्यथेः। ager विषयत्वं विरेष्यतश्रा विशेषणतया बा । ‘aa उपाधिपदम्‌। यथा स्फटिकखो हित्य' इति,- अव स्फटिकविगेष्यकप्रतीतिप्रकारत्व- रूपषष्ठयथ विशि स्फटिकपदस्य सक्षणा, सप्तम्याश्च उपाधिपद्‌ाथंतादच्केकीभूत- स्ववुल्तिधमान्वय्यमेदः(४), उपाधिपक्स्य च स्ववृत्तिधमेप्रकारफक्षानजनकः (६) een ae. =e oo, —-— [ १ [1 [= ap aoe —-—, 6 ` पकक es Ose) eee ee ee Oe ee! 1 [1 ete A ee — [0 ol ( "व ति | ee =e । । pean on Sige (१) "पदोत्तरमुपो' इति पाठान्तरम्‌ । (२) ‘aaraey इति पाठान्तरम्‌ | (३) पुस्तक विशेषे ‘arf’ शब्दो नास्ति) (क) पएतेनानुभवसिद्धस्य तदन्तभमिणान्वयबोधस्य नामुपपतिरपदार्थस्य शाध्वुवोध अभानादिति भाषः | ७४०. तश्वचिन्तामणो भतमानसण्डे त्यश्च स्वमिन्नस्दसमीपवर्तिस्फटिकविेष्यकस्ववुचिलो हित्यप्रकारकप्रतीतिजनकं ` जपाङ्ुघुममित्यन्वयबोधः | भमत्र साधने उपाधिरित्यन् प्रथमसप्तम्या षिरशेष्यकत्वम्‌ , दहितीयसततम्या- सतद्‌रम्वेन प्रकारकत्वम्‌ , साधनपवश्य वा ध्मंपरतथा व्याप्यत्वमाश्रपरत्षम्‌ , safaazer a समनाधिङृरण्यक्पं arated, तादात्म्यं बुत्तित्वं(ख) ar, प्रतीति- waned: | पदार्थानामन्वथः प्रागिव । रवश्च स्वसमानाधिकरणं तदुविशेष्यक- स्वताद(रम्यवदुउग्राप्यप्रकारकप्रतीतिज्नकाऽयमित्याकारकः, स्वसमानाधिक्ररण ag- विशेष्यकस्ववृचिव्यप्यत्वप्रकारक-प्रतीतिज्ञनकोऽयमित्याकारको वाऽन्वयबोध इति | तत्वचिन्तार्मणः भन्ये तु यदभाबो ध्यभिचारविरोधी ay) उपाधिः | न च विषमव्याप्तस्या- भावो व्यभिचारं faenfa(), तस्याभावेऽपि व्यभिचारात्‌ । भस्ति हि भनित्वल्व- व्यापकम्‌ प्रमेयत्वम्‌ , तदुव्याप्यश्च गुणत्वम्‌ , न चानित्यत्वशुणत्वयो्व्या्तिरस्ति | समभ्याधिकश्य च व्यतिरेकस्तथा । न हि साभ्यग्यापकव्याप्यीभूतस्य व्याप्यं यत्‌ तत्‌ साध्यं व्यभिचरति । उयमिचारे बान्ततः साध्यमेवोपाधिः, भेदेऽपि व्याप्यभ्यापकभावत्‌(३) साधनाव्यापकत्वादिति। अन्यथा रतकत्वेनानित्यत्वे साभ्ये कृतकत्वपघ्ुपाधिः स्यात्‌ ›, atta व्याप्यभ्यापकत्वे तु साधनव्यापकत्वादनु- पाधित्वमिति(४)स्वीचक्रः | तन्न ; तषापि हि भव्यभिचारे साध्यव्याप्यव्याप्यत्वं वस्त्रम्‌, भवध्यकत्वा- छाधक्राञ्च, न तु(५) सभ्यग्यापकभ्याप्यत्वमपि, भवतैव व्यभिचारस्य दरितत्वात्‌ | न च सभ्यञ्पाप्यग्याप्यत्वमेव भनोपाधिकत्वम्‌ , सभ्यव्याष्यमिल्यत्रापि हि भनोपाधिकत्वं तदेव वाद्यम्‌ , तथा च अनवस्थेति | (१) स धमः इति पाठान्तरम्‌ । (२) भ्यभिचारविरोधी' इति पाठान्तरम्‌ | (३) '्रापकत्वात्‌' इति पाठान्तरम्‌ । (४) (अन्यथा इत्यत आरभ्य भ्यापकत्वा- दनुपाचित्वमिति' एतत्‌पयन्तसन्दभः सर्वत्र न दृश्यते । (५) तु" शब्दो न सर्वत्र| (ख) साथनपदश्य व्वाप्यायकत्वे तादात्म्यमिति, व्याण्यत्वमात्राथकत्वे areata । सोधनपदस्याथमेद्मादाय विकल्पो बोध्यः | Ey इपाधि-परकरणत्‌ . ७४१ दीधितिः यदमाव' इति ;--भस्ति ताषदिह हैताषुपाधिनेष् हेताघुपाधिरिति प्रतीति- व्यवहारश्च, ताबालसरूय चेदं लन्नणवाकंयप्‌ ax यदि सधने उपाधिन्यभिचाश- व्यभिचारो तदभ्याप्यत्वभ्याष्यस्वे वा, यदि वा तेन सम्बन्धेन तदवृश्यशृ्ती पव तदङम्बनम्‌(१) उभयथापि ने त्तिः \ 'यवभाव'शब्देनापि तथैव ae’ शक्यत्वात्‌ | तद्भावस्य च वयभिचारविरोधित्वं ततस्वेऽवध्यं व्यभिवार विरहः, तष्िरहिणि aa aad श्मिचारसचम्‌ , aq अवध्यं व्यभिथारषिरहः $्रमिचारविरहिणि aa चावश्यं तनसस्वमिति art tga विरोधो न विषमभ्यापकाभावस्य, तत॑सल्वेऽपि व्यापक प्व भ्यमिवारससछात्‌। नापि विषमव्याप्याभावस्य, साध्यपव afacesiq व्यभिचाराभावात्‌ , ताद्रशधनस्य च उक्तसम्बन्धेन उक्तततसम्बन्धस्येष वा(२) यत्र ale: तत्रायप्ुपाधिः, स द्वव सोपाधिः। दीधितिषकाशः सोपाधिनियतस्य उपाधेरभावप्रतियोगितावष्ठेदकीभूतस्य प्रसिदसम्बन्ध- स्याभावात संयोगादिना सम्बन्धेन उपाध्यभावस्य व्यभिचारबिरोधित्वाभाषात्‌ इृहोपाधि'रिति ग्यवहारविषयस्याभावः wa यदमावशश्वार्थो वाच्यः। तत्र अन्वयव्यतिरेक्ताभ्यां तद्धिषयं द्रहयितुमाह(३)- (अस्ति ताषदि'त्यादि | दृहोपाधि'रिलयत्र उपाधि(४) त्ामानाधिकरण्यादेविवयत्वं निरा र्‌" व्यति- रेकमाह(५)-- नेहोपाधि'रिति ।, तथा सति सद्धेतावपि तादशोपाधिक्तामानाधि करण्यससात्‌(६) नेहोपाधि'रिति प्रतीतिन स्यादिति ara: | ननु(७) प्रतोतिविषयतामाश्रेग a शब्दाथता, शब्दस्य व्युतप्िबलादेष (३) ष्ददोधरितुमाहः इति पाठन्तरम्‌। (४) “उपधः इनि पाठान्तरम्‌ | (५) ‘PU BATE इते पराटान्तरम्‌। (६) (तादटशमामानाधिकरपएयश्य ata इति पाठान्तरम्‌ । (3) पुस्लफान्तरे (ननु इति नास्ति | oar त्वविन्तामणो अतुमोगसखण्डे परतीतिष्यवहारो । (भालमस्म्येति,--उपाधिभ्यमिचाराभावादेर्वदभाष(१)शब्दीथेतायां ` कद्पक्षस्य गयुत्‌पत्तिबलहय व्यवह्‌।राधोनत्वदु व्यवहारे च व्यवहसंग्यक्ञानविधया इथभिचारदेः सम्बन्धत्वकट्पकतया च प्रतीतेरणप्युपयुक्तत्वादिति भावः | उक्तप्रतीव्यो्यधाक्रमं विषयमाह, ्यदी'ति(२) । पमोयत्वव्यभिवारा(३)- प्रसिद्धया भस्ती'्त्या्यप्रिमग्रन्थस्य यथाश्रुताथासङ्गतिरियत भआह--तद्व्याप्यत्वेति । उभयत्रोपाधिपदस्योपाधे्यभिचरि भभ्याप्यत्वे बा लाक्ञणिकत्वात्‌ सम्भुखतो व्यवहारोपपादनं न घटरत(४) इत्यता sani विना प्रकारान्तरमाह- यदि a’ | ‘av व्यभिचारेण भअव्याप्यत्वेन वा। 'तटुबुट्यदृलीः «= arrearage | सपतम्यथस्याभावान्वयममिग्रेत्य अधृत्तित्वमुक्तम्‌। इतरथा तु तेन सम्बन्धेन उपाध्यभावः साधननिषठो नेहोपाधि'रित्यस्यार्थो बोध्यः(५) | (शक्यत्वा*दिति,--नेशोपाधि'रित्यस्य उपाधि(६)ग्यभिचाराद्यभावा्थंकत्वे यत्‌पदे यदुभ्यभिचारादो छन्तणा। तेन सम्बन्धेन उपाध्यभावा्थंकत्वे च अत्रापि तेन सम्बन्धेन यदभावपरत्वमिति ara: | यथाश्रतः्यभिचारविसोधितवे साध्यब्याप्यत्वस्यैव SEAR साभ्यसमभ्यापत्व- पुपाधेने छभ्यत इति agra उ्यसिचारविरोधित्वं निवेक्ति-"तदभादस्ये'ट्यादिना। तदभावस्य यद्च्चभिचार(यभावबस्य । (तत्‌सस्व' इत्यादो तत्पदं तादरशयदभाव- परम्‌ । - विधमतपापक्रायावस्य साध्यादो व्यभिचारविर्देण सामानाधिकरण्यसखा- दृवश्य'मिति। तद्विरहिणि'ः तदभावविरहिणि। दिषमव्याप्यामाबविरहिणि प्रैयत्वावो व्यभिचारसखाद ‘aaafaf | अन्यप्यत्वस्य घरकत्वे साभ्यसम- व्याप्ताव्याप्यत्वात्मकयदभाकविरहिणि गगनादौ भ्यभिचारासचादसम्भव शत्यतोश्धमः इति । तद्धिरहस्य व्यभिचारव्याप्यत्वे तन्न दप्रभिचारविरोधित्वं स्वरूपतो न घटत इत्यतस्तव्‌मावनिष्टमेव दलान्तरं faa पूवेदलमनुबदति (तत्‌सख' इत्यादिना | (१) म्रन्थविह्ेषे 'यदमावादे्यदभावे'ति क्वचित्‌ । (२) उक्तेत्यारभ्य यदीति, इत्यन्तग्रन्थो gery arta | (३) 'व्यभिचाराभावाप्रसिद्धधा' इति पाठान्तरम्‌ | (४) भन स्वतो व्यवहारोपपादनं घटतः इति पाठान्तरम्‌ । (५) “रिति सप्तम्यथां बोध्यः इति प।ठान्तरम्‌। (8) क्वचित्‌ (उपाधिः शब्दविनाकृतः पाटो दृश्यते | उपाधिपकरणप्‌ set: यद्वा ऽभिचाराभावान्वयग्यतिरेकाञुविधाय्यन्वयव्यतिरेकशालित्वरूपर व्यभि- चारविरोधित्वपुक्तवा व्यमिच्राराभावसमनियतत्वरूप तदाह--'तत्‌-सख त्यादिना । भत्राष्यव्याष्यत्वस्य धघटकत्वे भ्यभिचारविरहिणि गगनादाबुपाधिग्याप्यत्वरूपतद्‌- मावाभावाद्सम्भव(१) शत्यतो “TATA | हद्रशव्यभिचारविरोधित्वे भाद्यदलछाद्‌ दिषमव्यापकस्य द्वितीयदलाश्च शिषम- sarge बारणीयत्वं दशेयति tena त्यादिना । ‘sare ववे'ति,- धूमस्य विषमत्यापक्रमाद्रेन्धनं तत्र स्वग्यभिचारायभावसचवेऽपि धूमन्यभिचारसलखादित्यथेः। विषमभ्याप्यं धूमस्य तन्महानसत्वम्‌। साध्यैः धूमादयो । तद्टिरदेऽपि' तन्भडनतट्वःऽवमि व्रारायमावरूपयद्मावविरदेऽपि' । धूमभ्यभिचारित्वाभावादिति War) | पतात्रता समग्याक्तत्व Bayz , न तु साधनाव्यापकत्वमतस्तह्वाभाय(३) ‘arene ta | 'उक्तसम्बन्धेने'ति,-उक्तसस्बन्धेन' स्वव्यभिचारत्वेन स्वाव्याप्यत्वेन वा सम्बन्धेन । उक्तसम्बन्धस्य वरत्तिनियामकत्वे मानाभावादाह्‌ - 'उक्तसम्बन्धस्यैवे'ति | उक्तस्य उपाधित्वेऽपि" पारिभाविकानोपाधिकत्वे प्रतियोगितया ततप्रवेशाखाभाहू त्र साभ्यसमनभ्याद्टोपाघेरसम्भवः, तत्र॒ अनोपाधिकल्वल्याप्रसक्तो व्यभिचारे च ‘aaa’ इत्यादिप्रन्थस्यानुत्थानादाह-स एव Via | तथा च THT छभ्धस्य धतद्धिक्नस्य निष्पाधित्वे ताद्रशभ्यभित्रारिण्पि निक्पार्धित्वप्रसक्ती agueuraaic इति ara: | , दीधितिः अत पव तदभावलन्तणमनोपाधिकत्वं व्यातिरिति गीयते । विरोधधघरकदल- दये च anne व्याधिशरीरघटकता guna बा न स्यादिव्युभयोपादानमिति ad Get | af च समव्यात्ताक्राशोभयमात्रत्तिधर्जणाकाशमस्य उपाधित्वं वारणीयम्‌ , तव यत्पदं afaaaat बोध्यम्‌। ax च व्यभिचारल्य घटकत्वैऽग्रे प्रमेयत्वं भ्यतिरेकिधर्मोपलन्तकम्‌(४) (१) (तदभमविादक्षम्भवः इति पाठान्तरम्‌। (२) भचारित्वाभावादित्यर्थः इति पाठान्तरम्‌ । (३) Sarare’ इति पाठान्तरम्‌ | (४) (लक्षणम्‌ इति पाठान्तरम्‌ । तख चिन्तामणौ भलुमानलण्डे दीधितिप्रकाशः ` “अत aata --यत दव उक्तरीत्या उपाधि्निरु्तः भत cat | साभ्य- व्याप्यत्वाघरितप्रकारान्तरेण तस्य निरुक्तो तु भनोपाधिकत्वं पारिभाषिकं स्यादिति aa) यतसाध्यके व्यभिवारः प्रसिद्धः, तत्‌साभ्यक वव सद्धेतावनोपाधिकत्वम्‌ | केवल न्वयिसाध्यके व्यभिचार प्रसिद्धचा तदधरितनिरुक्तोपाधेरप्रसिद्धत्चा न तत्र भनोपाधिकत्वमिति हव्यम्‌ । केवलान्वय्यनुमित्यनम्धुपगन्तृणां मीमांसकानां मताश्रयणेन(१) षा भयं प्रन्थ इति | 7 नमु विषरमग्यापक्षस्यापि दूषकता्रीजसखात्‌ तदुवारकविशेषणवष्ट्ञण- करण (र२)मनुचितमिल्या्तेपे जागरूके धिना प्रयोजनमुक्तिव चिज्नचमान्रेण समभ्याप्तत्व- धरितलक्षणकरणमनुचित(३) मित्यतः प्रयोजनमाह--'विरोधेति। "रकेकस्य' व्यापकताप्रापकवलमात्रस्य व्य्राप्यताप्रापकदलमात्रस्य। "व्याधिशरीरघरकता न स्यात्‌" व््रप्यता न स्यात्‌ । द्ृष्करत।' दोषोक्नयनोपयोगिता न स्यादित्युभयस्य व्याप्यत्वग्यपकत्वप्रापकदटद्यस्य "उपादानम्‌ रत्तणप्रवेशः | 'समब्यापाकारो'ति,--भाकाशपदम्‌ उपाधिताघटक सम्बन्धेन भत्र ल्िपरम्‌ | भतिरिक्तव्रुततित्वे निरुक्तलक्नषणासम्भवा^न्मात्रे' ति । धूमवान्‌ बहरिष्यादावारदरन्धनजञ- बहयाक्राशान्यतरत्वादिनेत्ययथः। तेन रूपेण आकाशादेश्पाधित्वे त्षतिषिरहः | भ.काशृत्खाविनि। तु छन्तणगमनमसम्भावितमित्य्वेराह--'यदि चे'ति | भनित्यत्व- विषमन्यापकस्य प्रमेयस्वस्य म्यमिचाराप्रसिद्धया तदमाबाप्रसिद्धेर्तरप्रन्थासङ्कति- माशङ्कया्-“भश्र चे'ति । “्यतिरकी'ति-गगनान्यत्वादिरेष तादश (४)४मं इति । दीधितिः भथतादरशोपाध्यभाबस्य व्यािलन्षणत्वे यत्र व्यभिचारिणि नेततसम्भवः- स्वश्राक्लिभ्यापिः। तस्यात्प्रन्तमससखेनाभावानिरूपणे तु तन्नत्थसद्धे तावभ्याधिरत भाह---.व्यभिचरे [fa यस्य यहुष्यभिचारस्य यदव्याप्यत्वस्य का ava Pree eg Ie ce OE गी, वि --— "भी ee. ee ग्ण मयो कामत “Un कः (१) ‘manta वा प्रन्थ शति बोध्यम्‌" इति पाठान्तरम्‌ । (2) Frade (करण इति afta) (३) “चितमतःः इति पाठान्तरम्‌ । (४) "तादो इति पढाम्तरम्‌ | उपाधि-प्रकरणम्‌ ` . ` ज ` antes साण्पर(रव्यभिवारविरोधी, स साधनाव्यापक उपध्धरित्यपि ` वदन्ति | यदुव्यभिवारयभावबः(२) साधने साध्यव्यभिचासयभावापादकः, स साभ्यभ्यापक उपाधिरित्यपि कथ्ित्‌(२) | दीधितिषकाशः ठप्रािलन्तणतव' इति,- केवलान्वयिनि सन्देहाभावादनुमानामावेन व्यापेरभाष इति भावः । ‘aa’ fa—aatarmraaherragaars प्रवियत्वादित्यादो साभ्या-(क) तिरिक्तस्य उपाघेरभावादित्य्थैः। 'अतित्यास्िरिति,--स्वव्यभिचारविरोधि- साधनाभ्यापकव्यभिवारित्वा भावकं यदुयत्‌ तस्वाभाववन्‌प्ररतसाध्यकत्वमनोपाधि- कत्वमित्यभिप्रायेण । यदि च निरुक्तोपाभ्यभाव पवानोपायिकत्वम्‌, तदा अतिनग्याप्तेरभावाकनव्याभिमाह तस्येत्यादिना । तस्यः निरुकसाध्यग्यभिचार- विरोभ्यभावप्रतियोगिनः। (अमावानिरूपणः इति- सहभ्यामभाक्षो निरूष्यत इति न्यायादिति मावः। ‘aacaagal अगप्रमेतदुब्त्तियावद्धमंवान्‌ रतच्वादित्याकषौ | मतान्तरमाह--'यस्येःत्यादिना | भयस्ये'त्यस्य दिवरणं यदुष्यभिचार- eens) अग्रिमग्रन्थानुगेधादाह-- यदव्याप्यत्वस्य वेति। साध्यभ्यापकत्व- खाभाय पूरयति-- साध्यव्यापक इति । यहुव्यभिचारित्वाभावस्य साध्यभ्यापक- fagaat यत्पद्राथस्य साध्यष्यापकत्वं लभ्धम्‌ , साभ्यव्यापकव्यापकस्य सुदं साप्यदपरापकत्वादिति मावः । साध्यव्यापक साध्य(४)व्यभिचारविरोधित्वश्च यत्र यत्र aqua यद्ुष्यभिचाराभावस्तत्रावभ्यं साध्यध्यभिन्रारयभाव शत्येवंरूपम्‌(५) | त्रिषमश्यापक्राभवस्य नेतादशदिरोधित्वमिति gaa) श्व gen | (१) (साध्यपदं सर्वत्र न हश्यते । (२) “चारि्वाभावः इति पाठान्तरम्‌ (x) "केचित्‌ इति पाठान्तरम्‌ | (४) पएकस्मिन्‌ ‘ana’ ia न दयते । (५) Seta’ इति पाठन्तरम्‌ | (क) उपाधित्वेनाभिमतानां सर्ववामेषव साध्याम्तर्गततया aay व्याण्यध्यापकमाषा- सम्भवादिति हव्यम्‌ | (ख) ‘qe एवि'ति ‘a च विषमभ्याक्तल्येत्या दि-मूखप्रस्य एवेत्यर्थः | ९७ [२२ LN धतुभागिखण्डे ् ध arate १ 5 aa a ० ५; . es i ve ०० ५५९ बरणौ ` ogee Pe tes Ry ५ ee a प्‌ é |] . “1 e = = ~ § " v = ) . | a ४ ` भैतुखंरियिऽयापकन्रसिर्यदमवः साध्यव्यभिवार विरोधील्य्थो(र)भप्राह्मः, तथा सति साभ्यत्रतिषदमाव इृत्यादैरेव सम्परक्त्वे व्याप (ग)पदवेयथ्यात्‌ । पवमपि ख(धनाग्यापकरत्वार।भात्‌ तदथं पूरथति- साधनाव्यापक इति । विरोधष्वरूपनि्षंचते नेहोपाधिःरिति प्रतीतिनियामकसम्बन्धालम्बने(२) ANAT साधनाग्यापकगत्वसपर च लामे पदान्तरपूरणे गोरवमित्यस्वरसो "वदन्ती! (र)त्यनेन सूचितः | 'वउथमिचारवियेधी'त्यस्य व्यभिचाराभाव्रापादक इत्य्थाचुसरणन(४) रतास्वरम।श- "य दि?त्यादिन | साधने' प्रङतसाधने । व्यभिचासाभावापादकत्वञ्च तहूयोभ्यता। सा च आपादकस्य पत्ते असिद्धस्य अआहःय्यक्ञानरूपपक्तधमेत्वम्‌ , भप(यपद्रकथोऽ्यापिः, आपाद्यञ्यतिर कस्य च पत्ते प्रमितत्वमिश्टपत्तिशङ्कावारक- feta | तेन यथाक्रमं साधनाव्यापकत्वस्य साध्यभ्याप्यत्वस्य साधने साध्य- व््रमिचारित्वसपर च खाभः। साध्यव्यापक्षत्वस्य लाभाय पृरधति--'साभ्यन्यापक' इति | अत्रापि साध्यव्यापकपदपूरणेन गोरवम्‌ । साधनस्य साध्यन्यभिचारित्वे em साध्यधिषमः्याप्यस्पापि तत्र यत्‌किचिद्धमोवच्छिन्नसाघ्यव्याप्करीत्या व्यमि- NOAA दूषक ठयसम्भ गात्‌ संग्राह्यर्वेन ततूषदपूरण प्रये ननामादश्चेत्यस्वरसः की शि हित्यनेन सूचितः | तछचिन्तार्माणः भनौ पाधिकरत्वे च स्थातिलन्षणे यावद्रिति पदं(५) साध्यत्यापक्ते faa gata! किञ्च यस्मिन्‌ सत्यनुमितिग भवति, तदेव तत्र दूषणम्‌। नतु यहुभ्यतिरेके भवत्येवेत्येतदगर्भम्‌ ; विरुदत्वादैरप्यदोषत्वापततेः | (१) (साध्यव्यापक्रद्ृत्ति्दमाव इत्यथां ग्राह्यः इति पाठान्तरम्‌ | (२) “सम्बन्धेन मूलेनेव' इति पाठान्तरम्‌| (३) कश्चिदित्यनेन' दति पाठान्तरम्‌ । अनेन 'वदन्तीःत्यत्रं 'कश्चिदरि'ति पाठान्तरं सूच्यते। (४) ्सारेणः हति पाठान्तरम्‌| (५) ‘aa’fafe सर्वत्र न हश्यते | (ग) यवुभावे areagfaeaes साध्यत्यभिदारविरोधित्वस्य च frat कृते विषमव्याप्या- aracq: साध्यश्त्तित्वविरहेण विषमभ्यपकाभावल्य च सान्यन्यभिचवारविरोधित्वाभावेन तयो VHA वारणषममवेन वयापकपदुवयय्थमिति भावः | = 9 eo. » श a ५ ^ ys. क, "> क ० ष्‌ गि a. णि ५ . क्‌ rate . a [| ६॥ ण 7 4 ४ ¥ " | . — च इवाधि ¢ = 7" = = . ह 4 र i : . 9 - ५ 9 = ७ n° क र ५, : . st WAT bs ५, = « | क 9 प्रिर € > | s ee. 4 नापि वृन्षधर्भारच्छिन्नषार्प्रः पापकत्त्रे सति साधनाव्यापकर्वप्रुपाधित्वम्‌ $ स(धनावच्छिन्नतभ्यभ्यापकोप(ध्यवयापनात्‌ ; शब्दोऽभिषरेयः प्रमेयतधाहित्यतर भधा- वणस्वस्य उपाधित्वापचेश्च (१) ; शब्दधर्नगुणत्वावच्छिन्न'भिघरेयत्वं यत्र रूपादौ तब्बाभ्रावणत्वं हापकम्‌ , पन्ते प्रमेयत्वस्य साधनत्य अग्यापक्ष हि तत्‌ । AAA वखरादावुपाधौ पक्ञनियततादशधर्मामावाश्च । ` | दीधितिः | नतु यहुव्यतिरेक' इति, यद्ुऽ्यतिरेके(२) भनुमितिप्रयोज्कःं रूपं व्याप्तचा- धन्यतरं भवत्येव, यथा भसिद्धिव्यतिरेके सिद्धिरित्यथः। "विष्डत्वादै' रिति, विपत्तपात्रगामित्व-सपन्ञविपत्तगामित्वलन्तणषिरोधभ्यभिचारयोरेकेकविरहेऽपि व्यातैरनियमादित्यथः। दीधितिषकाशः यस्मिन्‌ सति ara परम्परया वा अन॒मितिप्रतिबन्धो भवतीत्यभकतया भत्र भनुमितिपदस्य यग्राध्रतार्थापरि (३)व्यागे(४)ऽपि afaface:, यदभावे व्यमिवार- विरोधित्वोक्वा अभिवाराभावरूपव्याप्िसचा(ोवश्यक्षत्वलमिऽप्यनुभ्रितिमवना- द्यकत्वस्यालाभात्‌ at ge दूधणाभिधानमनुक्तोपालम्भ(\)रूपमतस्ततुप्रतीक पवानुमितिपदमनुमितिप्रयोज्ञकपरतय। saad नत्वित्यादिना । प्रयोजक ञ्च जनकीभूतन्षाने विषयतया भवच्ङेदकम्‌(७)। ae व्याप्यत्वम्‌ पक्षधमेत्वम्‌ safe a लक्षणया अनुमितिपदाथः। उक्तिसम्भवा्ं द्टान्तमाह-- यथे"ति | 'असिदिव्यतिरेक' इति, उयाक्तचभावरपाया व्याप्यत्वा- fag: मपन्ञधरत्वरूपायाः स्वरूपासिदे्वा गय तिरेक अनुमितिप्रयोजकरस्य व्याप्यत्वस्य पत्तधमत्वस्य ar यथा सिदिरिव्य.: | (१) (उपाचित्वापाताच' इति पाठान्तरम्‌| (र) ‘a तु यदव्यतिरेक' इति कचित्‌ । (३) श्रुताथैत्यागेऽपि' इति पाठान्तरम्‌ । (४) क्वचिन्‌ ‘aupyartr परित्यागेनः इति पाटः | (५) व्वयात्तिमसेति पाटान्तरम्‌। (६) न्धानमर्प्ा्ोपा- लम्भनमतः इति garam) (७) शज्ञानविपव्रतावच्छेरकम्‌' इति पाठान्तरम्‌ | 1 4 1. ५ * . .* =" nie णि . च ; । . ie 7 1 hk ry . fecomtet ees : ott च धतुमागखण्डे 1 . " 2 ४ । fh. . । . हित । ध a5 - व्वविन्तामणा 8 ` वि्डस्वादे'रिति भूलमादिपदोपगुहीतभ्यभिवारभन्त्माव्य(१) ` ध्याचष्टे 'विपक्तमानगाभित्वेत्थादिना । साध्यासमानाधिक्ररणत्व(२)रूपविरोधस्य व्यतिरेके साध्यसामानाधिकरण्यस्यैवायुमितिप्रयोजकस्य सखात्‌(३) तदुपेष््यान्यं विरोध (४) पदार्थमाह--'विपन्ञमात्रगामित्वे"(५)ति। तथा च तद्भावस्य गगनादौ व्यभि. चारिणि च aaa तवसस्वे भनुमितिप्रयोजकस्य साभ्यसामानाधिक्ररण्यस्य धम्यभिचारस्य वा न सरउनियम इति भावः | विपत्तधुततित्वरूप(६)ब्यभिचाराभावस सखे भनुमितिप्रयोज्कस्य अव्यभिचारस्य सचखनियमात्‌(ॐ)ततर प्रङृतनियम(=)व्यभिचासो न धरत इत्यतः सपत्तवुसित्वपय्यन्तं व्यभिवरे निवेशितम्‌(£)। तथा च उक्तरूपस्य(१०) व्यभिचाराभावस्य विपन्- मान्रगामिनि विश्देऽपि सखात्‌ ततसस्वे भव्यभिचारस्य न सच्वनियम इति भावः | दीधितिः यत्र पन्ते हेतुमति च साध्यम्‌ , हेतुश्च पत्ताबृततिः, तत्र पकः पत्तवृ्तिर्हेतु- समानाधिकरणः, अपरश्च पत्तनि्ठः साध्यवति दित्वसमानाधिक्ररणः हेत्वक्तमानाधि- करण दव वोपाधिः, तत्र साधनपन्षधर्मावच्छिश्नसाध्यभ्यापकयोरसङ्रो बोध्यः | थथा घटः प्रत्थक्तो नित्यद्वब्यत्वाद्‌ विभुत्वादवेत्यादौ साधनावच्छिश्नसाध्यव्यापक- मात्मत्वम्‌ , पक्तधर्माव्िच्छिन्नसाध्यव्यापकमुदूभूतरूपवखम्‌ परत्यक्तस्पर्शश्चयत्वं वा मिथोऽक्तङ्खोणपुपाधिः | भध्रावणत्वे'ति,--घटो मयो द्रभ्यत्वादिव्यादो गन्धवस्वाय- व च्छिल्क्तध्यव्यापकप्थिवीत्वावावतिव्यािद्रषएटम्या। न वानेन रूपेण क्षातस्य दूषकत्वमित्याह -“भाद्रेन्धने'ति | भि भि | ar eee OO Le eee आ (१) श्यृहीतमन्तमाव्यः इति पाठान्तरम्‌ | (२) (्ताध्यासमानाविकररणत्वस्य विरोधस्य' इति पाठान्तरम्‌ । (३) (सच्छनियमात्‌' इति पातन्तरम्‌ । (*) तदु. पेश््रान्यविरोधिष्रदा्थमाह' इति पाट।न्तरम्‌ । (५) ‘marsala इति क्रचित्‌ पाठः | तन्मते दीधितावरपि तथेव ural tea | (द) भविपक्षणामित्वरूपे'ति क्रचित्‌ पाठः | (७) 'सत्वनियम।त्‌ aa प्रकृतनियमः इति स्थाने केवल तत्छनियमः इत्येव पाठः क्वचिद्‌ टरयते | (८) क्रचित्‌ (नियमे इपि पाठान्तरम्‌ । (९) (तपश्चविपश्चन्रतित्र- पयन्तं व्यमिचारशरीरे asa’ इति पाठान्तरम्‌| (१०) 'र्पव्यभिचारामावस्यः इति पाठान्तरम्‌ | ad 4 yn 6 EE Ee Op 9 EE Ge Soa pce म | । `` पक्तधमे'ति,- विरदस्थलोयोपाध्यव्यातिरपि व्रषटव्या । साधनाषच्छिनने'ति- स्वव च्छिन्नेत्य्था १ araaaafa षिशेष्रण,द््‌ा न व्यभिवारः | दीधितिप्रकाशः दयाप्तचचदरेरिव पक्तसाध्यमेदरेन(१)उपधेरपि भिन्नत्वात्‌ ततपत्तकृततवसाभ्यक्ष- ततसाधनक्रयाबदुपाधिसाधारणस्य वकस्य छन्तणस्य ततृपन्तकोपाधिद्यस्य भसङ्कखोणेत्व(२) चवाब्पराप्तिधैटत रशत्यर्िप्रेव्य पकपक्तसाध्यसाधनेष्वेवास़ीण- भुदाहरणद्यं प्रदरंयितुमाड-- यत्रेत्यादिना १] | पत्ते साध्यासखे साधना- वच्छिन्नसाध्यव्यापकस्यापि पत्तताधनवदन्यतरत्वरूपपत्तधर्मावच्छिन्नसाध्यन्यापकत्वेन सङ्कर aq स्थात्‌ । हेतुमति साध्यासचे च साधनावच्छिश्नसाध्याप्रसिद्धच्चा व्यापक्षत्वासम्भवः | देतोः(२) waatacd तदवच्छिन्नसाध्यव्यापक्रस्य qauai- वच्छिन्नतसाध्यव्यापकतापि स्यादत-(४)स््रथ(५)पुक्तम्‌ (क) । ‘an: साधनावच्छिन्नसाध्यग्यापकः। उपाधेः qaghecd परक्तसाधन- वद्न्यतरत्वरूपपत्तधर्मावच्छिन्नसाभ्यव्यापकतापि स्याव्रतः ‘cage feta | साधनावच्छिश्नसाध्यव्यापकत्वो(ख)पपादनायाह-- हेत्विति | श्वश्च पन्ता वृ्तेहेतसमानाधिकरणोपाघेः(६) पक्तनिएठात्‌ देत्वसमानाधिक्ररणाश्च उपाधरेरमेव्‌ः Sacred शत्यसाङ्यस्फुटतरत्वाथं (ॐ)मुक्तम्‌ , न वु नियमपरत्वेन(८) । तैन विगुत्वसमनाधिकरणस्य ताद्रशगगनत्वादेः साधनावच्छिन्नसाध्यव्यापकःटवाभवेऽपि न क्षतिः| ) | eo oF Pea SF 0 त क, , 81 7 । 5 pee RE i ROLE, es 2) ae ae Se i hen = lees oO ee eee वो (१) ‘aeranqarfeaeta’ इति पाठान्तरम्‌| (२) दद्वयासङ्कीर्णध्यः इति । पाठान्तरम्‌ । (३) द्देनीः इति पाठान्तरम्‌ । (४) स्यादतः vara इति ` पाठान्तरम्‌ | ततत्र (एकः इत्यारभ्य प्यक्नाव्रृत्तिरितिः पय्यन्तः सन्दर्भां न दृद्यते। (५) `'लितयमुक्तम्‌' इति पाठान्तरम्‌ । (£) वपक्षाव्रसिहेनुममानापिकरणस्योषरषे'रिति पाठान्तरम्‌ | (७) सस्फुटत्वार्थमुक्तम्‌' इति पाठान्तरम्‌ | (५) ‘aw इति पाटन्वरम्‌ | (क) ्रयमुकमिति qagfrarcases रेतुमदङ््तिषाध्य त्व -पक्षादृततिेतु कत्येस्येततश्रय- भियः | | (ख) देदुसामाना चिङरण्यग्यतिरेके साध्यग्परापकत्वत्या नु पपत्तेरिति ara: | | ऋ री रि) „= ieee ane पक्तधर्माधच्छिन्नसाभ्यभ्यापकमाह -'भपर' इति । carga: पक्तनिष्ठतया ae दशेयित्वा हेत्वसमानाधिकरणस्यौपष्टेः(१) हेत्वसमानाधिक्गरणलेन मेष वशयितुमाह--'साध्यव्रतो'ति। हेतुसमानाधिक्रणस्योपाधित्वे तस्य साध्यवति हेतु त पान(धिङ्रणत्वमर्यतो कधमतस्तष्मादिदं मशक (२) मेट्याशयः। जलं प्रत्यन्तं निदयद्रव्यत्वादित्यत्र पत्तावुततेदेतसमानाधिकरणस्य पृथिवीत्वस्य गगनपृथिः्न्यतरत्वावच्िङ्न्नसताध्यव्यापकतया उपाधित्वेऽपि साध्यवति देतुसमाना- धिकृरणत्वाभावा(३)देतस्य न मेवरकत्वमतः स्फुटे() मेव्कमाह--शित्वसमाना- धिक्ररण रवै'ति | खाधनपन्तधर्मयो (aay साधनपदस्यैव(६) लथवक्रत्वेन पुवनिपातसम्भवा- ग्तूलोक्तक्रममुपेक्प स्वोक्तक्रमेणवोदाहरण दशंगितु" साधनष्च्छिन्नसाभ्य(ञव्यापकं प्राक्‌ aia) एद्चणकदेरनभ्युपगमे नित्यद्रव्यत्धावच्छिश्नप्रत्यन्तत्वस्य बसरेणा- ale सख।ल् आत्मत्वं तदुव्यापकरं स्यादतो "विञुल्वा'दिति | ‘qaaa fa,— afederearfata vevam: | areal . साध्यवति. हेरव- समानाधिकरणं fiedtagal च देत्वसमानाधिक्षरणमेव उदुभूतरूपवत्वम्‌ । प्रभाया भपत्यत्तत्वे वायोः स्थाशं नत्वे च बहिद्रग्यत्वावच्छिन्नपत्यत्तत्वव्यापकं (८) न उवुभूत- कपवस्व (६) मित्यत are प्रत्यन्तस्पशे'ति। इद देतुद्यस्येवासमानाधिक्षरणम्‌ | समवायेन उपाधित्वमभिप्रेत्य उमयत्र arenas) दशादिशेषे तथा ह्ातस्य दोषताया शृष्रट्वेन क्ञातातिव्यात्तेरदोषत्वाह्‌ वस्त्वतिव्याप्तिमाह- "घट ' इति | लदर्मावच्छिन्नसाधनाग्यापकरत्वाक्तो(१०) त॒ पत्तधमंपद्वेयर््यंम्‌ , सिद्धान्तलन्तण- तुरपत्वञ्ेति भावः | (१) प्रन्थविशषे 'देत्वक्मान।धिक्ररणस्योप।धे'रिति पाठो नास्ति। तत्र शहेतुसमानाधि- केरणादमेद मिति पाठान्तरम्‌ | (२) भेद्कभाहिवय{शय' इति पाठान्तरम्‌ । (३) “करण- त्वाराभात्‌ इति पाठान्तरम्‌ । (४) (समस्तमिति पाठ।न्तरम्‌ | (५) श्धर्मयोद्धयोः इति पाठान्तरम्‌ । (६) ्प्वेति ada न est) (७) प्रन्थविरोषरे (साध्येति ` नास्ति । (८) ्पराप्रकृत्वन उदभूतल्पस्येति पाठन्तरम्‌ | (९) (ल्णमिवयतः : जहति पाठान्तरम्‌ । (१०) स्तद्वमैवच्छि्िषाध्यग्यापकत्वोक्तौ" इति पाठान्तरम्‌ | — nee. - - Ree Be cee 2 7 ह ee षिन" वीच oS पहि कि = भी १ eG 4 भक » ow ०००, Os Se SS ees = ॐ १ = = 8 = "= वनि ee ee ee ee ee) = = धको | 11 पनि दीनि, ऊं आत नि प चोका 58 =, ~+, @ , ९ "१७ 9 = ee १,१७०.०० = = = शडसाध्यन्यापकस्थ -भन्यतरन्वरूप (१)वत्तधम्िव्ठिक्नसाध्यभ्यापकरवस्यं gad सम्भवात्‌ "भद्रन्धतेत्यादि qonagana भह- न वेति। इत्थञ्च . 'पन्ञनियते'ल्यस्य पक्तधरम॑त्वेन नियमतो क्षानविषयेस्यर्भैः | ` gaat परिहरति "विरति । भत्र साधनावच्छिक्षसाध्यस्याप्रसिदधेरिति ` भावः। मित्रतनयत्वावच्छिन्नश्यामत्वव्यापकशाक्पाकजत्वव्यभिचारिणोऽपि कक व्वादेनै श्परामत्वासताध हतवमत आह्‌ -सखावच्छिन्नेःति। काकत्वं न खाच ` श्थामत्वग्यापकरश््रभिचारि शाकपाकजत्वस्य तदवच्िदिन्नसाध्यग्यापकत्वाभावात्‌ ककरिट्वथकर रक वमाविषथत्यदेः काकत्वे व्यभिचाराभावादित्यथः। मित्रातनयत्ध- ` ` पल्लकृयुमाने(क) च मनुषत्वं द्र्ठन्तः। दण्रन्तपन्ञप्ताधारणस्य स्वत्वस्येक(र)स्या- भावा(गोदाह- सखाधनवतो'ति। काकत्वादेषि त्रातनयत्ववति (ग) मिन्रातनयत्वा- वच्दधन्नष्यामत्वत्पापकरशाकपाकजत्वाभाप्रवदवृत्तितामावादित्यर्थः। तखचिन्तार्भाणः भथ साधनावच्छिश्नसाध्यव्ापकत्वे सति साधनाग्यापक उपाधिः(र), तेन waeq जन्यत्वेन भवं सप्रतियोगित्वे साध्ये साधनावच्िश्नरसाध्यव्यापरक भाषत्व- मुपाधिः, भ्परामत्वे । शाक्पाकरजत्वपुपाधि(४)रिति, तन्न ; . पत्तधर्माचच्छिश्नसाभ्य- व्यापक्रोपाध््रव्यापनान्‌ , As प्रमेयं रसव्चखादित्यन्न रसवसरावच्िन्नसाभ्य.(४) प AI oS ec ESR gy cS iy ET 1 [1 | 1) ero, 0 8 71 | 1 (१) “अन्यतरत्वादिपक्षधर्म'ति पाठान्तरम्‌ । (२) (स्वच्वस्यकस्याभावादाहे' पाठान्तरम्‌ | (३) 'उपाधिरिति aga न दृश्यते । (४) पुम्तकविरोप (उपाधिष्रिति . नास्ति । (५) प्परमेयत्वव्यापक' इति प्राटान्तपम्‌ | ` न ननन केनः व च पकः तः ॥ in rE app ag @ Ba ®= SE (क) अत्रानुमानाकारो यथा,--मित्रातनयत्वं न इ्यामह्वसाधकं cqrafesararae- ° श्यापडशाकपाकजत्वन्यभिचा रित्वा दिति | (ख) ‘caesedseaturar fafa,—-geum स्वपदेन दश्टान्तमूतमानुवत्वपरिप्रहे स्वस्पा- fafa: 1 भिन्रातनयत्वपरिप्रहे च इशटान्तासिद्धिरिति aa: | (ग) ‘fanranqeaqdtean सक्तम्पथोऽभेदः, aca व afannreqesearnaga- gare भस्वयः। तथा हि मित्राहनयत्वकवुमिन्नो यो निश्कशाकपाकजत्वाभाववान्‌ az. qfecararafiead: । अथवा मिश्रातनयत्ववतीस्यन्न सप्तम्यर्थो fasfaed, हस्य च भप्रिम- विरिषठदृततित्वपदायं अन्वयः । तथा हि मिश्रातनयत्वषन्निरूपितं यन्‌ त।हशशाकपाकजत्वामाव- argfoed तभावा दिह्वथः | भ्यापकपृथिवीत्वस्योपाधित्वपरसङ्गात्‌ , सोपाधिस्वादसाधकमित्यत्र साधना्बच्छ न्न ` साध्यश्यापक्ृब्यभिचारित्वे साधनावच्छि्ञेत्यस्य व्यथंत्वप्रसङ्काचच | fea पत्तदयेऽपि विरशिष्टलाध्यव्यभिचारं षिशि्टसाध्यव्यातरेकं वा प्रसाध्य पश्चत्‌ केवरसाध्यथ््रभिचारः केवरसाध्यनव्यतिरेको at साधनीयः। तथा च भरान्तरम्‌। केवलसाष्ये हि विषादो, न तु विशिष्टे | | दीधितिः aq शुदसाप्याव्यापकस्थल पवासिद्धिशङ्कानिरासाय भवच्छेदकाशोऽपि निवेशनीयः। भखण्डामावस्य धरक्रतया च न वैव््य॑म्‌ | येन रूपेण उपाधिता विरेषणवति तद्र पावच्छिज्ञ्यभिचारस्थैव वा हेतुत्वम्‌ | शुदसाध्यव्यापकस्थरे तु सा(ध्यभ्यापक्रःपमिचासे व्यपक्रतवच्केदकाद्रन्धनत्वादयवच्किन्नभ्यभिचारो वा हेतुः हपन्यसनीयः | प्रायशस्तडभवति तदम विरिष्सध्यभ्यापकथ्यमिचारित्वस्य(१) हेतुसरेऽपि न वैवथ्यम्‌ , भखण्डाभावस्थ अतिरिक्तत्वात्‌ | वस्तुतस्तु उपाधिना असाधक्रत्वासाधनेऽपि उहुभावितयावदुदोषेरेव तत्‌ साधनीयमिति नियमाभावात्‌ । तदु्नीतव्यभिचारेण ततसाधनसम्भवात्‌ सन्विग्धो- पाधिसमशीलः(२) सन्दिग्धो व्यभिचार त्यत आह - "किञ्च 'ति। केवलेति, - तथा च केवटक्यैव साध्यस्य भ्यमिचारो भ्यतिरेको वा जिक्षासितो बिरोधित्वात्‌ , न तु विशिष्टस्य, afadfacarizfa ara: | दीधितिप्रकाशः ‘afad fa(a)—‘afala:’ अपत्तधमत्वम्‌ । व्यभिचारिणि वस्तुगत्या शद साध्यभ्यापक्रम्यमिचारस्यापि(४) सत्वादसिद्धिनं सम्मवतीत्यतः शङ्क ति | भव्च्छेवकांशः साधनपक्तधेरूपः। असिदधिशङ्कखानिवारकस्य विशेषणस्य ait: (१) भ्यभिचारस्य' इति पाठान्तरम्‌ । (२) “सन्दिग्धो गधितमशीलः हति पुस्त बिशेष . नारित । (३) कचित्‌ 'असिद्धीती'तिदीवितिग्रन्थप्रतीकषारणं are | (४) ‘samaritan’ इति पाठन्तरम्‌ | प्रहमनोौप्रथिकतया spicata भआह--'भलण्डे'ति । भ्यामत्वसमानाधिकृरणा(१)- मवप्रतियोगितावच्छेदकत्वाभावात्‌ शाकपाकजत्वत्वाय(को वृत्तेः तद्वृततिमिन्रा- ` तनयत्वावच्छिन्न्यामत्वसमानाधिकरणाभावव्रतियोगितावच्छेदकलवाभावस्य भिन्न त्वादिति भावः; शदसाध्यव्यापकामावस्यापि भित्रातनयत्वावच्छिन्लश्यामत्- उ्यापकताध्रच्छेवकरूपावच्छिन्नाभावतया ताद्रशामा्षस्य भखण्डत्वासम्भवषाहिति | व्यापकग्धमिचारिट्वं व्यापकतावच्छेदकरूपावच्छि क्नाभाववह्‌वृत्तित्वम्‌ ; तथा च शाकपा रजत्वत्वावच्छिक्नाभाववहूवततित्वन्ञानं विना मिश्रातनयत्वावरच्डिन्नष्यामस्व- व्यापकतावच्छेदकरूपावच्छिन्नामावबदवृ्तित्वाग्रहः, तजक्ञाने(२) तैनैव कूपेण (३) हेतुस्वसम्भवे ताद्रशग्यापकरतावच्छेदकपदोपादाने प्रयासगोरवमित्याशयेनाह-- थेन शूपेणेति। कककत्वादो अग्रभिचारवारणाय नविशेषणवती'ति। say faar- तनयत्वषति शाकपाक्रजत्वञ्यभिचारित्वाधिव्यादिरेव हेतुः कत्तव्य (४) इत्यथः | प्रगुक्तवक्रारव्यवच्छयं CHA शुद्धसाध्यग्यापकस्थटे प्रकारष्येन हेतुमाह --शुद्रे त्यादिना | तत्र भसिद्धिशङ्काखा अभव्रेन तदुवारण्कप्रयोज्ञनस्य (५) भवच्छेदकांशस्य अनिवेशादििति भावः | कतिपयस्थलेष्वेदक्रूपेणेवासाधकतानुमानमाह - श्रायशः hai 'तदमै- वति' मित्रातनयत्वव्रति। मित्नातनयत्वावच्न्ननध्यामत्वव्यापक्रतावच्केदकरूपा- वच्िन्नामाववहू्रसित्वस्य हेतुत्वे तादशग्यापकतावरच्वेवकत्वस्य शाकपाकजत्वत्व- एव श्यामत्वसामप्रीर्तरेऽपि aaa तेन रूपेण तदवरिकुन्नामाधश्रदश्रसित्वस्यापि kqearaqrarg धूभतवान्‌ बहेरित्यादौ पतेतायागोलक्रान्यतरत्वषति तदषच्िदननधूतर- व्यपक्रभ्यमिचारस्य देतुत्वे तद्रबच्दिश्नधूमञ्यापकत्वस्य पदेतस्वादाधिष भाद्रन्धनादावपि aaa तेन रूपेणद्रंन्धनादिभ्यमिचारस्यापि हेतुव्वलभादित्यर्थः निन (१) “करणायन्ताभावे'ति पाठान्तरम्‌ | (२) | (तज॒ज्ञानेऽपि' इति पाठान्तरम्‌ | (१) ‘agit’ इति पाठन्तरम्‌ | (४) पुस्तकविरेमे “केश्यः इति नास्ति । (४५) "प्रयोजकस्य इति पाटान्तरम्‌ | : |) i eee —— a ऋक ॐ | ॥ (क) श्ञाकराकजत्वत्वाथङ़त्तेःरिवि पञचम्य तं शयामरष्वसमानाधिकरणा मावव्रवियोगिता- वच्छेदुकत्वा भावा दित्यस्य विशेषणम्‌ । ‘aged’ fs शाकयाकजत्वस्वादिृतीत्यर्थः | तदेत चिक्ेषणद्रयममावयोरखण्डत्वत्य ल्फुटीकरणाय ayn | ee faa ० og [ ह 1) , ऋ | ` -दतद्धभवान्‌ बहेरिट्यादाषव्रच्छित्नसाध्यव्यायकताघटकस्याभावस्य अखण्डत्वा- सम्भवादवच्तेगकांशस्य aque भाह--श्रायश' dal ननु अत्र भवच्ेद्‌- miner कैयथ्याज्निहक्तोपाधिना न भसाधकत्वसाधनमित्यत भह-- बस्तुतस्त्वि'ति ‘aa भरसाधक्त्वम्‌ | तहि परदेताीरसाधकरवं यत्‌किञश्चिहेदूषणद्वारा साधनीयमिति farmer कुतो रक्ञेत्यत आह -'तदुन्नोते'ति-उपःध्युन्नीतेत्यथंः। तत्साधनम्‌ अताधकताकस्ताधनप्‌ | मनु शप्रमिचारसन्देहस्थले व्यभिचारस्य सन्दिग्ध.वान्न हदेतुर्वसम्भव इत्यत अह -सन्िप्रेति। 'समशीखे'ति,- यदि तत्न सन्दिग्धोपाधि कत्य (१) हेतुस्तदा ममापि सब्दिग्धिञ्यभिचरारकत्वमेव तथा । असाधक्न्वायुमानमपि तस्यमित्यर्थः। भुके 'पत्ञष्रयेऽपी 'ति(२)--पभिचारोन्नग्रनपत्ते सतप्रतिपन्नोक्नयनपन्ते चेत्यथेः। प्षधमाषचिज्गन्नताभ्यत्यापक्रत्वगमेखन्तणप्रत्ते साधनावच्न्नसाध्यश्यापकत्वगमं- Santa sda ava(3) । विरशिण्साध्यव्यसिचारस्य अनाकाडक्ति(क)तत्वमभि- धतु केवरसाध्यत्यभिचारदेः प्रदणनं सङ्कमयति-तथा चे'त्यादिना। 'भ्िरोधित्वा (४) fafa - साध्यनिददेशानन्तरं प्रतिवादिनस्तनूसाधकाकाडन्ञाया इष साधनोपन्यासानन्तरं वदनः शुद्रसाध्यानुमितिविरोधिक्रोषाकाङ्क्ञाया पव सम्मव्रादिति ara: | त्चिन्तार्माणः ay प्रङुतसाध्यत्यमिचारसिद्धश्चथ विशिणएक्ताध्यव्यभिचारः साध्य(५)१ति चेन्न; भपाप्तकलत्वत्‌ | प्रथमं साध्यव्यभिचार रबोहूमशयः, तत्रासिदाघ्रुपाधिरिति चेत्‌ , तिं प्ररूतादुमाने नोपायिदू षणं स्पात्‌ । किञ्च प्ररूत(६`साध्यव्यभिचार- ` हेतस्वेन पक्तधर्मावच्िलिन्नसाध्यश्यापकव्यमिचार वबोपन्यसनीयः(७), नोपाधिः। Gy कोपितः त कचिद्‌ ais!) मवत स इषि पाठान्तरम्‌| (३) "लक्षणेऽपीति वार्थे इति पाठान्तरम्‌| (४) कत्रचित्‌ (विरोधित्वादिति अ़रद्यून्यं पाठान्तरम्‌| (५) साध्यत इति पाठान्तरम्‌ | (६) पुस्तकविरोषे प्रकृतेति afta) (७) प्यवोद्‌भाव्यः इति पाठान्तरम्‌ | मी Tenis bed (क) एतच्च विशिष्टसाध्थव्यभिचारतल्य भथौन्तरदोषपष्तताप्रतिपादनाथम्‌ } भना- काङ्सितामिषानत्येवार्थास्तरङ्पत्वादिति ध्येयम्‌ । [ee eee ० र्का - इपाधिशण्णम्‌ दोधितिः उदहुमाग्यः'-विशेषणाव्यभिचारित्वे सति विशिषए्साध्यव्यभिचारेण साधनीयः | ‘aa’ विशिष्ट्पभिचारे। असिद्धो, उदभावितायाम्‌ तत्सिद्धये 'उपाधि'ख्दुभाभ्य ca. ततदीं'ति,- प्ररुतानुमिति(१) बिरोधिशुदसाध्यव्यभिचारासाधकत्वादिवि भावः। भथं बद््यमाणसीव्या भवच्छिल्रताध्यव्याप कनप्युा धिना आहत्वै्ष साध्य- व्यभिचारः साधनीय इत्यत आह--"किञ्च।त। पक्लधपमावच्छिरनेत्यादिकमुपाधि- मत्रभ्यमिचारोपलन्तकम्‌। नोपाधिः'-न प्राधन्येनापाधिः, ध्याप्त्यादिदिर्हेणा- हेतुत्वात्‌ । दीधितिप्रकाशः उद्भावने(२) असिद्धिर्नास्त्येव क्षातत्यास्चदहिवयस्य साध्यव्यभिचार्स्य aga स.ध्यत्वात्‌ । तदभावः प्ते बाध रव, नासिद्धिः। न वा उपाध्युपन्यासेन षाध- निरास इत्यतो eras उदुभाव्य त्यादिना । "विरेषणाव्यभिचारित्वे सती"ति विशेषणवतीत्यस्योपलक्षकम्‌(२) | तन्रेत्यत्य व्याख्या शिशिषे'ट्यादिः। पूरयति | ‘searfaararfafa | प्ररृते'ति,--प्ररूतानुमानविरोधी यः शुद्धसाध्यव्यभिचारः, ततसाधक्षो यो विशिष्ट साध्यम्यभिचारः, तस्थैत्रोपाधिना साधनादित्यथेः। वक्ष्यमाणे'ति,-मित्रातनयत्वं श्यामत्वन्यमिचारि मित्रातनयत्थाभ्यभिचारित्वे सति शाकपाकजत्वश््रभिचार्त्वादिति manent: । (आहन्य '(४)ति,- arene, न तु विशि्टसाध्यव्यभिचार साधनद्वारिव्येवक्रारा:(५) | उपाधिमात्र वर्वतदुदूषण- सम्भपरे(६) पक्तधव्रत्यादिसतङ्ोचक(७) विशेषणमनुचितमत आह ‘aeraa’- त्यादि । उपाधिष्यभिचारत्योपन्यासे किणषणत्वेनवोपायेष्पन्यासान्नोपाधिरिति (१) शरकृतानुमानः इति षाटान्तरम्‌ | (२) aT इति पाठान्तरम्‌ | (३) वतीव्यस्वाप्युपलक्षणम्‌? इति पाठान्तरम्‌ । (४) (आहसयैव साक्षादेवः इति पाठान्तरम्‌ | (५) द्दरारेगेवेव्येवक्रारा्थः इतिं पाठान्तरम्‌ । (£) (सम्भवात्‌ इति पाठमेदः। (७) क्वचित्‌ 'सद्धोचकम्‌' दत्यसम्तमाटः। ८ 4 ७१४ in थ is ^ हस्वचिन्तानौ eta? पण कु UM oN oe भण MR oe १ +" भुलमसङ्खतमतो नेव्यनन्तरं पुरथति श्राधान्येने'ति। तथा च भयमत्रोपाधिरित्यु पन्यासो नोचित इति भावः। Ra’ पूरयति (व्याष्ट्थादो'ति। भादा पन्ञधमेतापरिग्रहः। व्यभिवारि- mara: सम्बन्धत्वेऽपि तेन सम्बन्धेन भ्याप्यतायाः साग्परदायिकेरनभ्युपगमात्‌(क) | इतरथा तु शृहोपाधिरिव्यस्य, रहोपाधिष्यमिचार इ्येवाथां वाच्यः(१) | तथा च स्वायत्ते mena किमित्यवाचकं प्रयुज्मह(२) इति न्यायात्‌ इोपाधित्यभिचार इत्येव वक्तमुचितमिति भावः। सप्तम्या व्यभिचाखप्रतियोगित्वाथंकत्वे इ्ोपाधि- रित्यस्य वतन्निष्ठयमि वारधतियोग्युपाधिरिलयथेः(३)। तथा च उपाधिविशेष्यकं व्यभिचारविशेषण कमुदमावनं नोचितं, किन्तूपाधिविशेषणकव्यभि चार विशोष्यकमेबोवु- भावनं युक्तमित्यभिमाद्रः(9) | तत्वचिन्तार्माणः स्यादेतत्‌ ,- पर्थ्यवसितसध्यघ्यापकत्वे सति साधनाव्यापक उपाधिः | पथ्येवसितं साध्यं पक्तधमंताबललटभ्यम्‌ | यथा शबव्वोऽनित्यत्वातिरिक्तशन्दधर्माति- रिकथधमेतान्‌ Qrenizena qeiafad यत्‌ साध्यम्‌ भातित्यत्वम्‌ , तस्य व्यापक एतकत्वमुपाधिः | दीधितिः ` "पर्य्यवसिते'ति,- भत्र लक्ष्यतानियामकं दूषकतावीजं सतपरतिपन्तोश्नायक- त्वम्‌ । वयमिचारोन्नायकत्वस्य तसरे(५)साध्यवत्‌पक्ञावृत्तो व्यभिचारोन्नयकऽव्यातेः, धक्पमाणङृतकरत्वोपधेरदृष्रकृत्वापचतेश्च । न हि तदुभ्यभिचारेण देतो शुद्धसाभ्य- उथमिचारः शक्पोक्नधनः, बाधानवतारदशायां तारशभ्यमिनारप्रसिद्धेः | (१) अ्रन्थविरोपे वाच्य इति नास्ति। (द) धयोश्ामहे' इति प्राटान्तरम्‌ | (३) Fafaq ‘Rafi’ इति पाठान्तसम्‌। तत्र च तथा चः इत्यादिः धयुक्तमित्यभिप्रा + इत्यन्तग्रन्थो न दशयते । (४) प्युक्तमिति antares पाठान्तरम्‌ | (५) ‘arta’ इति पाठान्तरम्‌ । [ Geers: ब्र ee a EE (क) astral तोह saftarfienca सम्बन्धत्वमेव न सवंसम्मतम्‌ । तत्र सम्बन्धत्व्य सम्मतस्वेऽपि तस्थ इृष्यनियामकतया बृरयनियामकतम्बन्धे व्याप्यतावच्छेवुकसमबन्धत्वस्य ताम्प्रशापिकेरस्वीकारात्‌ तेन सम्बन्येन प्रकृते वयाप्यताया न aru इति भावः | ` ज्र च पर्ववसितसाध्यभ्यभिचारः साभ्यष्याप्यताबोधविरोधीति ।, भयैबमपि - कथं तत्र सदेतद्ुराधिप्तम्भयः ? मोमांसकमतेन तदभिधानात्‌ , शब्वशष्दयोभवि- ` प्रधानटवादा | पक्ततावच्छेदकादेशूपाधितावारणाय पन्तावृसित्वे सतीति विशेषणीयम्‌ | दीधितिषकाशः दूषकतावीज्ञनिर्णंयं विना लदयालक््यविभागायुपपत्तेस्तदरादो (क) विचारयति (१) "अत्रेत्यादिना । अत रवाह(ख) लक््यतानियामकम्‌ः इति । = ‘ae’ लक्ष्पता- नियामकत्वे(२)। 'साध्यव्रषठि ति,--तस्य(३) पक्तधमेताबललभ्य(७.पक्तीयसाध्य- ` वयापकत्वादिति भावः(५) | नन्विदमपि दषणमेतहत्तणे भविष्यतोत्यत आह.--धक्ष्यमाणे'ति। ‘arar- नवतरे'ति,--पक्ञातिरिक्ते स्वनेव साध्सखाद्‌ व्यभिचाराप्रसिद्धः। वबाधाधतारे च तत पवानुमितिप्रतिबन्पे उपाधिवेयथ्यादिति भाषः | पर्यवसितसाध्यन्यभिचारोन्नायकत्वेररव ६) दुध्कतस्त्‌, va आह-न ष परय्यवसिते'ति। तथा सति पर्घतो afgara धूमादित्यादो धूमस्य पवंतीयवहि- safqarosta विखेधी स्थादिति ara: | 'पवमपि' सतप्रतिपन्नोक्नायकत्वस्य लक्ष्यतानिय्ामकत्वेऽपि | ‘agar- पिति, नैयायिकनये रब्दस्यानिट्यत्वेन वास्तवसतुप्रतिपक्तत्वामावादिव्यर्थः(७) | पीर्मासकमतेने'ति,- तन्मते शब्दस्य नित्यत्वेन साध्याभावसस्ते तवुन्नायक्रत्वस्थ(८) सम्भकादिति ara: | ` [र ee OO gee oe ॥ (१) (विवेचयति! इति पाठान्तरम्‌ । (-) ‘ata लक्ष्यतानियामक्रत्वेन' इति + पाठान्तरम्‌ | (३) (ताध्यवति तस्य इति पाठान्तरम्‌ । (४) पपक्षताव्रललभ्ये'ति पाठान्तरम्‌ | (५) क्वचिद्‌ “भाव्र 'दव्यनन्तरं (नन्विदमपि' इत्यतः पूर्वं “व्यतिरेकोन्नायके घटत्वं saa प्रमेयव्वादियत्न नटि द्रव्यत्वावच्छि्नप्रस्यक्नलयं विपव्रत्वव्याकरोद्‌ मृतरूपेऽस्य व्यभिच।रेन्नायक्रत्वं argent इत्यतिरिक्तः ae: समुप्रभ्यते। (६) शज्नायक्रत्वस्यः इति पाठान्तरम्‌ | (ॐ) (मावादिनि ary’ हति पटान्तिरम्‌ | , (८) भ्नायकत्वसम्भवादिति ara? इति ाटान्तरम | | ee eed (0 क eee जि = ee => मणी (क) ‘afa’fa qrearadtafaean: | (ख) ‘xa एतेति qasarditaes लदेया्यमावनियायकत्वादवेल्यः : । FPG क र्न . *- 1 ४ भन ~ न भतुमनिखण्डे मतद्रय(क)साधारणार्थमाह--शष्दशष्वयो' रिति, पत्तघ्ाध्यस्थ-(१)शध्यपदयोे feat: | तथा च शब्दत्वमनित्यत्वातिरिक-(२)शब्वत्वधर्मातिरिक्तधममेववित्याश- विति भावः। इदमुपलक्षणम्‌ , यदि चेत्या(ल)दावपि शब्दपदं शब्दल्वपरम्‌ | 'पत्ततावरच्छेदक(दे'रिति,-- पर्वतो वहिपान्‌ धूमादित्यादौ पवंतीयवहिष्यापकस्य धूमाव्यापकस्य पवेतत्वादेः सत्‌ध्रतिपत्तजुन्नायथकत्वेनारुष््यत्वादिति भवः | 'पत्ाबरत्तित्त्रे सती 'ति,- त्यश्च साधनग्यापके दूधक्रतावीज्ञससवेऽपि कथ- कान मुपाधित्यव्रहाप्विरह्‌। रेव as साधनाउ्यापक्रत्वं विशेषणमिति ara: | तचचिन्तामणिः alg च ada तक्रत्वमपि ost साध्यते, तदा भनित्यत्वमुपाधिः। AGHA > “वाद्यक्तसाध्यनियमच्युतोऽपि(^)कथकेसपाधिष्टूमाग्यः। पर्यवसितं नियमयन्‌ दूधक्रताीजसाघ्राञ्या"दिति | ava साधन ` पक्तधर्मावच्िन्न३)साध्यभ्यापकोऽप्युपाधिः(४) संगृह्यते ; तादृशसाष्यस्य (४) पर्यवस्ितत्व।दिति, तन्न, at हि दश्चणकस्य सावयवत्वे fas दध णकमनिव्थद्रथ्यासमतवरेतं जन्यमहखानधिक्ररणद्रभ्यत्वादिव्यत्र निःस्पशे- दब्यसमवेतत्वप्ुपाधिः स्यात्‌ । मवति हि facaguaniad पय्येबसितं साध्यं TET SUT साधनाव्यरापकञ्च। ` (१ ) न्ता व्यप ्षस्थे" ति | पाठान्तरम्‌ | | (२ y 4 रिक्तधमशब्दत्वेति पाटा न्तरम्‌ 1 ) (३) व्यक्षधमसाधनावच्छिन्न' इति पाटन्तिरम्‌ | (४) न््यापकोपाषिःः इति पाठान्तरम्‌ | (५) प्तादृशस्यापि" इति पाठान्तरम्‌ | नध = शनो = = pew प्यव मौ पि Sere a = =» ङ्ध निनि @ + कन मेः = (क) "मतदयेःति-नेय(यिकमतमीमांसकमतोभवरेत्यथंः ; तदुमयमत एव शब्दत्धल्य निश्यध्वादिति भावः | (ख) "यदि चेत्यादौवपी'ति-अनन्तरवदष्यमाण -'यदि चेश्त्या दिमुलप्रन्थेऽपीत्यर्थः | (^) ‘qrawearf:—aqram साध्ये यो नियमः व्याप्यत्वं तेन च्युतः निरूपकता- वम्बन्धावच्िछिन्नतदभाववान्‌ साध्यतावच्छेदुकावच्छित्रसाध्याभ्यापक इव्यथः । अथवा वाद्यक्त- ‘grey नियमः च्युतो यस्येति वहुवरीहदिणा तवर्थलामः | उपाधि-्क्षरणंम्‌ दीधितिः "यदि चेःति,- धतश्च स्वतन्तररृतकत्वसाधनदशायां बोध्यम्‌(१) । भनत्यत्व- साधनोपयोगितया तु कृतक चसाधने योरपि सब्दिग्धतवेनेकतरव्यतिरकस्यान्यतर- ` व्यतिरेकासाधकत्वात्‌ | ‘aa ही 'त्यादि,- भक्तमवेतत्वेन द्रव्यासमवेतत्वेन वा भथान्तरवारणाय सावयवत्व' इति । साध्ये द्रव्यपदं नित्यद्रव्यव्रत्तितायाः र्पुटतरसिदडधचथ्म्‌ ; द्रह्यसमतेते अनित्यद्र्यासमवेतत्वस्य निव्यद्रव्थसमवतत्वमादाय पर्यवसानात्‌ | हेतो च जन्यपदं परम।ए नित्यत्वासिद्विदशायामाकाशादौ व्यासिप्रहाय । विशिश- भावस्थाति(र रिक्तत्वानन वैयर्थ्यम्‌ | नित्यमह्टव्याश्रतानित्ययावन्मह त्वत्र तिजातिविऽच(र)परिचय्राय त्ति तु नं ; तादशज्नातो मानाभावात्‌), वैभवापे्िक्ापकषव्यरवहार स्यानटे गतजातिमिरेष QAM, तुल्यन्धायतया AAT महसर्वापेत्तिको (५) ARI कजात्या ATMA | freqa fa “-साध्परोपाध्योर््यासिदादवं (६)प्रवशनाय दव्यपदम्‌। गमकता तु तेन विनापि। परवसितप्ताध्यस्तकयाक्त प्योपाधिरिति मनेनेद्रमित्यपि कथित्‌ | दीधितिपरकाशः ` 'लछतन्त्रेल्यादि,- भनित्यदसाधनानुपयोगीत्यथेः। 'उपयागितये'ति,- कृतक्षत्वस्परापि शब्दे साधने तदुव्यतिरेकस्य सन्दिग्धतया aaqafaqerar(s) भनिल्यत्वसाधनस्थ निष्परत्युहत्वात्‌ । योः” अनित्यत्वङ्‌तकत्वयोः । 'मप्ताध- कत्वादिति, aqranain सम्देहादिति मावः | जयाता यायः मिसिः चनः = नय नयमो नवयन नतय नायि दटदिच््क्यल यो पम फदर suntan We “= i _— — ace eet = को भोः ° ० कोम > "जदो ter. ने ~ भ श्र = "४ मिः Ouperigrtetng (१) Man’ इति पाठन्तरम्‌। (२) भावस्य चाति हृति पादरान्तरम्‌। (8) (विशेष इति पुरतकविेपे नास्ति| (४) ‘sara इति पाटान्तेरम्‌ | (५) श्रषरेगुत्वपिक्षिकः इति ase) (६) व्यनिदादत्र' इति पृाद्रन्तरम्‌ | (७) “तत्‌प्रतिपश्चा्म्गादकत्वे' इति पाठान्तरम्‌ | णीय ष 0 1 अत्र (क) पञ्चम्यर्थो "बोध्य'मित्यनेनान्वेति। रत्थञ्च पत्ते यदा कतंकत्वा- an निश्चितः, नित्यत्वं सन्दिग्धम्‌ , ag ततृसाधने इःतकत्वमुपाधिः। यदा च भनित्यत्वामावो निशितः, waned सन्दिग्धम्‌ , तदा तत्‌साधने भनिद्यत्वम्ुपाधि- (cea: | ‘araqqean’ gaqamaageieaq | तत्र विशेष्यस्य द्रभ्यत्वांशस्थ(१) प्रथोज्ञनाभवद्‌ garaqaaacanra faafaaqi ax विशेष्यस्य समवेतत्वस्य विरोषणस्य च दव्यरांशस्य प्र्ोजनमाह-*भसमवेतत्वेने'त्यादिना | ननु अनित्यासमवेतःवपमेव(२) साध्यं क्रियताम्‌ , पक्तविशेष्रणसाहित्यान्नित्य- दरय्थरसमवेतत्वे पय्यवसानं भविष्यतीलयत भह - "साध्ये द्रभ्यपद'मिति। स्फुटतरत्वं वि ब्रृणोति, —‘aaqaaaa’ इत्यादिना | geqaaaaca दिविधम्‌ ; नित्यद्रव्यसम- वेतत्वम्‌ भनित्यद्रभ्यसमवेतत्वञ्च ; तच द्रव्यसमतेतत्वविशिषटे अनित्यद्रव्यरसमवेतत्वा- भवप्रररिकचुभिति्जायमना स्यस्वद्रश्ये अनित्यत्वविशेषणत्याच्रुसतिपर््या- खोवनेनोपसितनित्य द्श्रसपवेतत्यपरद्‌वैय विद्चाम्यति; अव्रामाण्याभावानुमितो प्रमाण्यवत्‌ , भन्यथा प्रतीतेरपय्यवसानात्‌ | sana अनित्यासमवेतत्वानुमितो तु ganar नित्यद्र्य(३)सम- वेतत्वं भासते । निःवद्रऽप्रयोस्त्वदगान्थायेनमिव्‌ ७) उकरीच्पर इति भावः(^) t किशिएटाभक्ध्यनतिरिक्ततया दण्डिमति cages नास्तीति प्रतीतेदेण्डे रक्तत्वाभाव- विषयकत्ववह्‌(५) दभ्यसमवेतत्ववति भनित्यद्रःप्रासमवेतत्वप्रतीतेरपि ga अनित्य- त्वामाषपय्येवक्तानेन अनित्यत्वाभाववह्‌द्रभ्यसमवेतत्व पव विध्रामत्‌। सव साभ्ये द्रश्यविशरोषणे सत्येव स्पादित्यभिप्रायः(६) | (१) गविशेष्पद्रव्यांशस्य' इति पाठान्तरम्‌ । (२) भमित्येवः इति TSH: | (३) ग्रन्थविशेषरे ्रभ्य' इति afta | (४) स्त्वरुणया गवा इति न्यायेनामेद' इति पाठान्तरम्‌ | (५) (विषयकत्वाद्‌ इति पाठान्तरम्‌ | (६) स्यादिति भावः इति पाठान्तरम्‌ | ऋ ण Min ate (क) भत्रे" ति-.अनित्यत्वसाघ नोपयोगितया स्विश्त्या्ःम्यतरण्यतिरेकाक्षाधङस्वा 'दित्यन्व दीधितिप्रल्थ geau: | .. (A) अर्ष्णान्यायेने'ति-मीमांसातन्त्रसिद्धारगाधिकरणस्यायेवेत्यर्थः । ‘adie’ ईइति- छत्तरकाङीनमानसप्रतीतिविषय इत्यथः | सावयव्रत्वसिद्धेचव परमाणोः fades नित्यत्वे'ति। तत्र नित्थत्वसिखै पन्च एव (१) सहचारप्रहः सम्भवतीति भावः । व्यभिचारव्रारकतया अप्रसिदिषार- कतया वा व्यापिप्रहोपयिकरविशेषणस्यैव सार्थकता, न त्वन्वयसहवारप्रह(२)सम्पाद्‌- कस्यापि, उय्रतिरेकसष्टवारेणापि व्या्तिग्रहसम्मवादत ae— ‘fate’ fa | ‘sifafana'fa,—aar a जन्यत्वस्याप्रवेशान्न वैयथ्यंमिति भावः। ‘ae’ जन्यपदम्‌ । भमानाभावा'दिवि,- न च अत्रयवबहुत्वजन्यतवच्तेदकतया तादश- जातिसिद्धिः, दचवयवद्रभ्ये तदभावात्‌ , अवयवावयवस्य तद्वयवत्वात्‌ , दस्तत्वाथ- वान्तरजातिबिशोषावच्छिक्नं प्रति अवयवबहुत्वविशेषराणां देतुत्वस्यादश्यकत्वे तद्शकाय्यंक।रणभावे मनाभावश्चेति | ag अणपरिमाणब्याघृत्त-विभुपरिमाणापेन्निकाप्‌ए(३)व्यवहारनियामकतया ताद्रशजातिः स्यादत आह-- वैभवे'ति(४) । *भननुगते ति,--हस्तत्ववषितस्तित्धा- दिभिरित्य्थः। aa च दकप्रकारकरूपोऽनुगतव्यवहरोऽसिद्धः। पकाकार- शब्दप्रयोगस्तु नार्थस्य(५) साधङः(क), वँभवनिष्ठोत्‌कर्षावधितावच्देदकजातित्वैन वा तादशजातीनामनुभम इति भवः | aq लाधघवादेकेव जातिस्वाद्रशभ्यवहारविषयतावच्छेदिका nega इत्यत भाह--तुदधन्याये'ति(६) । * तवापि त्रसरेणुमह खापेत्तिकोतरुएभ्यष्रे लाघवा- देकस्या पव जतेनिंयामक्षत्वे गगन-त्रसरेणमहस्वथोः परस्पराभाव्रसमानाधि करणयोजञाव्थोधेटादिमहसरे सङ्करः स्यादित्यथ (७) । शवञ्च aarta(s) श्रसरेण- (१) (तजनित्यत्रसिद्धी aay इति पाठान्तरम्‌। (२) न त्वन्वयग्रहेति पाठान्तरम्‌ | (३) 'क्षिकाप्रङ्ृष्ट' इति पाठान्तरम्‌ । (¢) Temas "वे भवेति" इति पाठो afta! (५) नन व्रस्वुनाधक' इति पाठान्तरम्‌" । (६) तुस्यन्यायतयेति इति पाठान्तरम्‌ | (७) स्यादित्यथ श्वयस्मादनन्तरं (दवञ्च'त्यतः पूवं क्वजित्‌ पुस्तके ८अत्रेदमवघेयम्‌ ;--त्रसरेणोः स्पाशनवारणाय द्रव्यस्पानजनकतावच्छेद्‌कतया प्रसरेणु- हस्वव्याषृतजातिविरशेप्रं कल्पयिता काय्यकारणमाव्रकष्यनस्यावद्यकतवात्‌ | तथाच कथं तुटवन्यायतयेति aga मित्यतिरिक्तः पाठः| (८) तवापि इति पटठान्तसम्‌ | = oak bo: Oe ee | ऋरि oe ee Boe Sore wera oes (क) “एकाकारि"यादि,--फवदस्वीकारे सिहतुरगप्रस्तिष्वपि efiftardsrercnes प्रयोगाचत्सकछानुगते करित्वा दिनातितिद्धिप्रसङ्ग इति भाषः | @& ferent ` ७ २ ` | त्खचिन्तामणौ अनुमानखण्डे म एएनि उप क गा्रधितावन्डेरङरतगा तादराज्नतोनभनुगमदनुगतञ्यवहार इति भावः। | दाद्ये'ति^परभाणनित्यत्वासिद्धिदशायां नित्यद्रव्यनिःरपशद्रव्ययोस्तादारम्य- प्रहात्‌ तदुश्रचित्बथोरपि ताद्ात्म्प्रहेण(ख) व्याप्तिप्रहसम्भवात्‌। अत पव तादात्म्य हवुतूपत्तिभ्यां sarfaag इति वगोषिक्ञाः(ग)। 'गमक्रताः उपाधेः पर्य्यवसित- साभ्याभवोन्नवनोपयोगि(१)रूपवत्ता। पय्यवसिते'ट्यादि,-भन्यथा निःस्पश- समवेतत्वस्य गुणत्व सखात्‌ aa नित्यद्रःप्रसमवेतत्वाभावेन साभ्यन्याप्यतवा- भव्रात्‌। ददं दःपपदम्‌। पण्यवसितसध्यग्यापकत्वमेतहूवादिनैवोक्तम्‌(२), सतरप्रतिपन्तोन्नायकरत्वश्च gadis तदमिमतम्‌ , तदसुपयागितया पर्य्यवसित- (१) भननगरनोपयिक्र' इतिं पाठान्तरम्‌ । (२) (यापकमिय, दिनेवोक्तम्‌' इति पाठान्तरम्‌ | (ख) (तादात्म्यप्रहेणः तादात्म्यप्रहमूलकतकंणेत्यर्थः | (ग) ‘aa एवेशत्यादिः+--“अत एवः तादात्म्यग्रहमूरकतकंस्य ग्यासिग्रहोपयुक्तस्वा- देषेत्यर्थः। भत्र 'वशेषिक्ाः इति स्थाने "वेनारिकाः इति पाठः समीचीनः प्रतिभाति, वेरो षिकलन्त्प्रशस्तपादमाप्यस्य व्योमवतीन्यायकन्दरीरोक्ादिपु स्पष्टतया बहुतरैव (तादात्म्य तहुवपत्तिभ्यां व्यातिप्रह्ः इति सिद्धान्तस्य सपरिकरं प्रतिक्षेपात्‌ , कन्द्ीरीकायां “कोऽय- मविनामावो ara) अव्यभिचारः। स कल्मादु भवति! ताचात्म्यतदुतपत्तिभ्यामिति altar’ इस्येतेन सण्दभण स्पष्टतयव प्रकृतमतल्य बोदधसिद्धान्ततायाः प्रत्यायनाश्च | ‘Qatfier बोद्धाः। वथाप्यस्मदुदषटवरेष्वादशंपुल्तकेषु aactara 'वेशेषिका इति पाल्य agieraa स एव पाठः प्रृते परिगृहीतः | तस्य च saa सद्गतिसम्पादनाय वध्यमाणं ष्याश्या नमुपक्षिप्यते। तदु यथा,-- अत्र "तादात्म्यतदुतपत्तिस्यां sarfaag’ हत्येष प्रन्थो न तावुहम्परततुतपत्तिस्य मषेत्यवत्रारणपरः ङिन्तु तादरात्म्प्रतदुतपत्तिर्पामपोति समुक्वयपरः | ‘eR काय्याविग्रहणं निदक्षंनाय ad, नावधारणायथम्‌ , scare ध्यतिरेकद्शंनागदिल्यादि. प्रंस्तपादमाष्यप्रन्थादिरपि तमेव सिद्धान्तमनुक्ुरखयति । aaa तादात्म्यतदुत्पत्ति्यामित्यस्य तादाहम्यतदु त्वत्तिप्रहाग्यां तादाह्म्यतदुतपत्तिग्रहमूरकतकाम्प्रामितियावदित्यथंकतया तादश- ताहशातक्षल्य च शयातिप्रहप्रमोजकताया वषेशेषिकानुमतल्वेन प्रष्टते नासङ्गतिः | तादाहस्यप्रदमूखकतकां यथा यवि शिकपात्वं बृक्षत्वभ्यभिचारि स्यात्‌ स्वात्मकमेव न ह्या वित्यादिः । agaafiagqesasl यथा-धृमो यदि वहिन्यमिचारी cary वह्धिजन्यो न ह्यादिस्यादिः । अयमपि arenaenages उ्यातिप्रहप्रयोजकताया मेयायिकानामप्यनु- अतस्वेन प्रहृते नेयापिङा हत्यपहाय वेशोषिक। दत्युकतरनुपपत्तिरिति चेन्न नञ्पन्यायतस्श्रह्य छतर बेरे दिकतत्त्रानुगहस्वेन ततु पपततेरिति । कध्चिदित्यनेन सूचितः | इपाधि-पकरणम्‌ तत्वचिन्तार्माणः किञ्च पक्तधमेताबललभ्यसाध्यसिद्धो fens उपाधिः ' ` तदसिद्धौ च कस्य व्यापक्रः ? न हि सोपाधो पन्तधमताबलात्‌ साध्यं सिभ्यति ? यस्य व्यापक उपाधिः स्थादिति | इति धीमहुग ्ञेशोपाध्यायविरचिने तखचिन्तामणो अनुमानखण्डे उपाधि -पुद्पन्ञः। दीधितिः ननु भवतां शद्धसाध्यग्यापकं स्पशेवदसमवेतत्वं कथं नोपधिः ! अनवष्या(र)मिप्रा कस्यचिन्निरवयवस्य स्परवतः सिद्धो ततसमवेतद्रभ्ये साध्या प्रापक्षत्व(दिति चेत्‌, asi ममापीत्यत आह--शङ्षिश्चेति। सोपाधो सोपाधितया निधिते। - दोधितिप्रकाशः भवताम्‌ शुद्साध्यव्यापकोपाधित्व(२)मङ्गीकुर ary | 'अनवस्थे'ति,- दच्चणकावयवस्यापि(2) वयव-तद्धयवादिकत्पने अनवस्था(४) स्यादित्यवध्यं कवि- क्निरवयवत्य्शवरति विध्रान्तिरिति aqaaaa द्रभ्ये ` भनित्यद्रव्यासमवेतव्वमस्ति, न तु स्पशंवदरसमवेतत्वमिति शुद्ध साभ्याऽयापकरत्ववन्नित्यद्रव्यसमवेतन्वरूपपय्येष- सितसाध्यस्यापि aa सखाक्निःस्पशद्रग्यसयवेतत्वस्थ arama पय्यवरसितसाध्या- व्यापकत्वमपि TAA: | सोपाधावुपापरे(५)रक्षनदशायां साध्यं सिध्यतील्यत भआह-- 'सोपाधितया निधित' cf उपाधिसनदेहाधीनःयमिचारसन्रेहकालेऽपि(६) भनुक्कुलतक सखे व्यातिनिश्चयसम्भवाश्िश्चयपय्यन्तानुधावनम्‌ । # दान अविष 9 =| —ne = = ae (१) (अनवस्थितिः इति पाटान्तरम्‌ । (२) ्यापक्रस्मोपाचित्वमिति पाठान्तरम्‌ । (३) पुस्तकविदेपे ‘arf? शब्दो नास्ति । (४) 'अवयद्मनवस्था इति पाठान्तरम्‌ | (५) सोप्रावावप्युप्राधेरिति पाठन्तसम्‌ | (£) स्थलेऽपि -इति पाठान्तरम्‌ । । ees cee 1 ees त | = 11) ० ४ । . ewe 1 ए i क. त 71 . - _- | en ee ननु छभ्यत्वं छामयोभ्यता, TH यादशं and सेदुमहेति, तदहुव्यापकस्वे सति qargiaeay , पत्ते साभ्यसिदिविरोधित्यापकताशालित्वमिति यावत्‌ । स्वव्यति- रेकेण पसे सभ्यरसिदिविरोध्युक्नायकत्वमिति तु निर्गलितोऽथैः। भवति a शप्धमातिरिक्तधर्मरदिते शब्दे अनित्यत्वाभावसिद्धिर्यथोक्तसाध्यसिद्िविरोधिनी | aa साधनादिमति साधनायवच्ङिन्नप्ताभ्याभाविद्धिरपि | दीधितिप्रकाशः मतं परिष्करोति नन्वित्यादिना । कभयोग्यता, न त कखोपधानम्‌ , येन सोपाधावित्याहिना दोषः स्यादिति(घ) मावः। ‘area’ agqatearaq | ‘age ति,-- यथा पवंतो afgara(y) धूमादित्यादौ पवतीयवहित्वावच््लिन्नमेव पर्यवसितं anaq , पर्वतावृत्तिददवेः पर्वते घाधितत्वेन सिद्धचनर्हत्वादिति भाषः | ननु क्षाधानबतारकशायां म्ानसीयवहचादेरपि सिदियोम्यता, तथा च ag- ्यापकतया agaaed पवेतो वहिनन्‌ धूमरदित्यदाबुपाधिः स्यादतः - "पत्ते साभ्यसिद्धी'ति। ‘fadfacan’ विरोधिप्रमाविषयत्वम्‌ । प्रमा च सवो ग्राह्या | तेन (ङ) पत्तविध्ध्य पत्ते aaragqagarai(a) पदंती पबहिः्यापकताशादि- त्वेऽपि. arfazarfa: | (ug पत्तवुस्यत्यन्ताभावप्रतियोगिताषच्छेवरक्षरूपेण पत्ते साध्यसिदिषिरोधि- . क्षनविषधव्यापकताशारित्वं पय्यबसितम्‌। ग्याप्य(३)किशेषानपद्काने eran दुवचमत भ(ह--स्वव्यतिरेकेणे 'ति। cag पक्तविरोष्यकसध्यसिद्धिविरोभ्ययुमिति- जनकल्ानधिषयतावच्ठेवकरूपवतु(४)व्यतिरेकपतियोगित्वं पय्य॑वसितम्‌ | ager: ae See ee YS Tee (१) व्वह्किमानिव्यादाण्विति पाठन्तरम्‌। (२) श््रहदशाश्रामिति पाठान्तरम्‌ | (३) “अल च व्याप्यविशेषति पाठन्तरम्‌ | (४) बविषव्रतारूपव'दिति पाठान्तरम्‌ | अयि OT ts पिरया => Ae नि पनः म नना मर्िसयन् os [11 ae att रीण (घ) तथा हि सोपाधित्वनिश्चयदक्षायां साध्यसिद्धरयुपपतावपि काछान्तसीणक्षाध्यसिद्धि मुपादाय साध्ये पक्षणमताबरलम्यस्वोपपच्या न निरकरूपसम्भव इति ara: | (ड) ‘aaa ज्ञानत्वमपहाय प्रमात्वनिवेश्ेनेत्यथः | विषयतावच्केदकत्धञ्चं जनकतायां(१) प्रकारतासग्बन्धेन धवच्छेदकरवव्यात्तचधि-- करणत्वम्‌ । उप्ाप्यविरशेष्यक(च)परामरशे च व्याप्तिपत्तधमेतयोस्तरछमधिकङ्म्‌। ` ननु Ta(2) अभनित्यत्वातिरिकशब्दधर्मातिरिक्तधमेवत्वतिखौ भनिश्य- त्घाभावसिद्धेरसमानप्रकारिकायाः कर्थं (ङ) विरोधित्वम्‌ १ शवं स श्यामो भिना- तनयत्वादित्याबो शाकपाकजत्वाभावाधीनाया मिन्नातनयत्वाबच्डधिन्नध्यामत्वाभाव- सिद्धेः कथं शुदधश्यामत्वसिद्धि प्रति विरोधित्व(ज्)मत आह —aala चे*ति(३)। "रदिते' तचवेन(४) निधिते(क) । धथोक्तसाभ्ये ति,- तथा च समानविषयस्वेनैष बिरोधिरवमिति भावः। साध्नादिमति',- aaa निश्चिते, सिद्धिरपि यथोक्त- साभ्यसिद्िविरोधिनीत्यन्वयः। दीधितिः वस्तुतस्तु पक्तधर्माषच्ङिन्नसाध्यग्यापकत्वे सति पक्तावु्तित्वमेवोपाधित्वम्‌ | सिध्यति च विशेषणवति विशिष्रलाध्यभ्यापकम्यतिरेकेण शुदसाभ्यव्यतिरेक्षः। तादरशश्च साधनभ्यापकः «dae; व्यभिवारोेननायक ca पत्तबुशिरितरेष्ाम्‌ | भपरेषां सत्पतिपक्तन्नायकस्य(५) साधनव्यापकस्येव अस्माकमपि व्यमिचारो- ज्ञायकस्य पक्तव्रततरसंग्रहो भ दोषाय । परेषां साधनमेदरादिवर अस्माकमपि पक्ञ- भेद्ादुपाधिमेद इति चेत्‌ , भत्र वक्ष्यते प्रन्थकरतेव । इति श्रीरघुनाथशिरोमणिकृतायाम्‌ अनुमानखण्डतच्चिन्तामणिदौधितो उपाधि-पुवपन्नः। # - ee Ay ee ee a (१) (त'दृशज्ञानहेतुताया'मिति पाठान्तरम्‌ । (२) पुस्तकविशेषे पक्षे" इति नास्ति । (३) (भवति af’ पाठान्तरम्‌ । एतेन दीधितौ a एव पाटस्तन्मते प्रतिपत्तव्यः । (४) ररहितत्वेनः इति पाठान्तरम्‌ | (५) ससत्‌प्रतिपक्षोन्नयनक्चमस्यः इति पाठान्तरम्‌ | कन्त (मी क eS =: गि भ यः 1 मी |) र्म. r — - (च) "“व्याप्यविक्ञेष्यकपरामशं' इति areararasqica उपाध्यभावः, पक्षश्रसिरित्याकारक- quant cer: । (तस्व 'मिति निर्कल्पमवच्छेदुकत्वमित्यथः | (s) तथा च कृतकलत्वादावग्यात्तिरिति मावः । (ज) तथा च शाकणकजत्व्रादाधव्यापिरिति ara: | (a) स्वरूपतस्तद्धमंराहिस्यस्या किचित्‌करत्वात्‌ तस्वेन निश्चयानुधावनम्‌ | - ७१६ ` ` वस्वचिन्तामणो भतुमानखण्डे | दोधितिषकाशः ननु सप्रानधरक्ञारफक्नस्थैव विरोधितया नोक्तक्रपिण साभ्याभावसिदधेयथोक्त- साभ्यसिद्िविरोधित्वम्‌। वं मूलीयनपय्येवसितेष््याद्पेन्षणे उदक्ञरत्वम्‌ , साधनाग्रापकृत्व च Aare निरर्थक पतो निष्छृऽप्राह —‘aeqateca’ la | ननु ग्यपकन्यतिरेक्रात्‌ पक्चधर्मावच्छिन्नस्यैव साधपरस्थाभावसिदिः(१) सा च न विरोधिनी, भिन्नप्रकरकत्वादत गह "सिध्यति af) विशेषणवती'ति- मुग्ध (कारटिखनम्‌ , तेन विशि्ाभावस्य अनतिरिक्तस्वे सामान्यतो दर्स्यैकविशोष वाध (र) विशेषान्तरथक्रारकानुमितिज्नकत्वे विरोषणवस्ेन fafaa विशि्टसाभ्या- भावसिदिरव शद्ध साभ्याभावसिद्धिः। इतरथा तु fadanaa सति विशिष्साभ्य- द्रापक्राभावेन हेतुना शुद्धसाभ्याभावस्याचुमितिरिति। aq व्यभिचासेन्नायकतावादिभिरसंग्रहीततया aswel साधनमग्यापके इनो वहिमान्‌(३)धूभादित्यादौ aftaranarg निर्क्तलन्षणस्यातिष्यािरत भाह- 'ताट्ूशश्चे'ति। ‘aga’ निरुक्त (ज)खन्तणाक्रन्तः। ‘aor efa,—aguar- निथामकदूषकतावीजस्वं लक््यतायां तन्वम्‌ , न तु लक्ञणान्तरकल्त"सगरहीतत्वम्‌ | तथा सति सतप्रतिपक्ञोन्नायकतावादिभिरसंग्रहीते caret पर्वतो धूमवान्‌ दह रित्यादावाद्रन्धनादो साधनान्यापक्रत्वघरितलन्नषणस्यातिग्या्िः स्यादिति भावः। ‘satan’ उरभिचारोन्नायक्त्ववादिनाम्‌ | ननु भवतु साधनव्यापक्स्य संग्रहः, तथापि व्यभिच्रारोन्नायकस्य Tage- THAR दोषायैव स्यादत आह-"अपरेष्राप्‌'(४) इति-व्यभिचारोन्नायकत्ववादिनाप्‌ | तथ चं यथा सत्‌व्रतिपक्तोत्नायकस्य साधनव्यापकस्य व्यभिचारोन्नायकत्वरूप- लक्षप्रतानियामक-दषक्रतावीजाभावादलष््यत्वम्‌ , वथास्माकमपि ग्यभिचारोन्नायकस्य पत्त सेलक्ष्पतानिप्रामक्-सत्‌व्रतिपन्तोन्नायक्रत्वाभावावखक््यत्वमिति ara: | a wate Ree = पा peri (१) पपक्षधमेवच्छिन्नसाध्याभावस्येव सिद्धिरिति पाठान्तरम्‌ । (९) शशक विदोषराधेत्यमरो ग्रन्थविरेषे नास्ति। (३) बवहिमानित्यादाविति पाठान्तरम्‌, (४) (अपरेषाःमिच्यत्र ‘atari क्वचित्‌ पाठान्तरम्‌ | erin OO eee, ee = च = = कि == प = ष . [ति रि 7 ह । (ल) "निकशक्ते'ति "वस्तुतस्तु" इत्याद्य पकरम्य दीधितिकारेण fasta: | उपाधि-प्रकरणम्‌ Rye aq भवतां aa साध्ये दकध्यैव धूमत्वावच्छिन्नस्य पवतादिपत्ततायां ` निद्पाधितम्‌ , हदादिपत्ततायाञ्च सोपाधित्वं स्यादित्यस्यापि साधनयेरेन साम्यं वृशंयति--"परेषा'मिति। "पेषम्‌ व्यभिचारोन्नायकत्ववादिनाम्‌। पवतो वहिमानित्यन्न धूमे साधने निरूपाधिल्वम्‌ , द्रभ्यत्वादिसाधने सोपाधित्वं यथा न दूवणाबहम्‌ ; भस्माकमपि GANTT नायं दोषावह इति(१) भावः| ‘qaqa’ इति,- तिद्धान्तप्रन्थे केचित्त साधनव्यापक्रोऽप्युपाधिःरित्यादिना प्रन्थङृतेवेद्‌ (२)वक्तञ््रम्‌ , अतो नत्र (३)दूषरणमस्तीति ara: | इति भ्रीमदूभवानन्दसिद्धान्तव गीरा्ते भनुमानखण्डतलखचिन्तामणिद्री धितिप्रकाशे उपाधि-पृवेपन्नः | तचखछचन्तार्माणः ape ;- यहुभ्यभिचारिन्वन साधनस्य साध्यव्यभिच्रारिव्वं स तत्रोपाधिः(४) | “ दीधितिः लष्धपरतावर् केक माह्--'यदूत्यभिचारित्वनेशत्यादि। उन्नीयत इति शेषः| उक्नायङत्वं तदूयोष्ता। साच व्या्िपक्तधमत इति। तथा च ग्रदूभष्यभिचारसे यदमार्ाच्छन्न(भावाधिकरणीभूत-परत्‌किश्िदधिक्ररणवरततित्व (५) साध्यव्यभिचार- ad साधन्ति च तद्धर्मावच्छिन्नं तत्रोपाधिरिट्यथः। तेनाद्रन्धनाभाषवह- afecaa cal धूपव्यनिचारसाधनेऽप्याद्रेन्धनं द्भ्यत्वादिना न तश्रोपाधि'। तद्रुपावच्छिक्नाभाववदुन्रसित्वस्पर दहचत्रसित्वात्‌। शुदढरसाध्यः्यापके तदमाष- वन्मात्रबुसित्वं साष्यव्यभिचारब््राप्यम्‌, अवच्छिन्नताध्यग्यापक्र तु aasarnita- करणोभूततद्रमाव्राधकरणन्रृत्तित्वमित्युभवरत्रापि सङ्गतिः | द्रव्यत्वन wars) ap fing ene री cee oh (१) व्यक्षमेदात्तथात्वे न दोयवहमिन aaa) (२) “waa वक्तयम्‌ ति पाठान्तम्‌। (३) ‘aan इतिप vay) (*) ‘a safe’ इतिं पाठान्तरम्‌ । (५) "्तित्वसामान्यःमिति पाटान्तरम्‌ | aa न प्रकारकारामिमतम्‌, छै्तित्वपदस्थ॑त्र वृत्तित्वतामन्यार्थक्तायस्तेन वर्णात्‌ । (६) (रूपवत्वेन' इति पाठान्तरम्‌ | । = यनः 1 9 ए [न तच्थचिन्तामणो भनुमानखण्डे साध्ये सत्तीद्रभ्यत्वजलर्वमात्रविगरेष्प्रका या धीः, तष्टिोष्यत्वे जलसमवेतनिस्यत्वे बा सति पृथिवीत्वबहुड्त्तित्वादिट्यादिना प्रकारेण(१) ग्रभिचारोन्नयनसमर्थोऽपि पथिषीत्वामाबाविर्नोपाधिः। नहि पृथिवीत्वाट्मकतदभावाधिकरणं तादशं कफिञिदस्ति, यहुवत्तित्वसामान्यं सज्यव्यभिचारण्याप्यम्‌ , पृथिषीत्वादवेव व्प्रभिचारत्‌। a च व्यभिचारो aaa प्रकतोपाधित्वस्य(२) निर्वाहः, अपितु कषथक्रानां तान्विकाणाञ तथाविधग्यवहार विषयत्वेन | तद्वच्वैवकथोकतरूपम्‌ । गप्राप्यत्वासिद्धयन्नायकत्वा- दिकं सम्भवक्पि न तथ, गोरवात्‌ aa रव श्वं जलमाक्षाशा दित्यत्र स्वागव्याप्यत्वेन जलत्वाव्याप्यत्वोक्ञायकस्यापि द्रव्यत्वादेरसश्रहो न दोषाय | दीधितिपकाशः ध्दुव्यभिचारित्वेन' इत्यादेटन्षणस्वरूपत्वे 'लन्षणन्त्वित्यादिक 9 aeqarai पुनरुक्तं स्यादत आह -(लष्टपरतेति। तृतीयाथेः करणत्वम्‌ , निरूपकतया तदन्वयश्च न साध्परहप्रभिचारित्वे, यद्ष्यभिचारित्वस्य साध्यद्यभिचारित्व(३)करणत्ववाधादतः पुरथति ‘setaa’ इति । तथा च saaa(z) तस्य (४) करणत्वं न बाधितमिति भावः। उन्नायकत्वस्य फलखोपधानरूपत्वे अग्याप्तचचतिष्याप्ती(ढ) स्यातामत भह -“उश्ना्रकत्व'मिति। उप्रप्तचादिस्रमेणोन्नायकस्याचुपाधेरपि भ्यास्तचादिमस्वेन लायमानत्वरूपयोग्यतासखात्‌(५) तथवातिव्यातिरतो योग्यताविशोषं वरशयति- ‘ar चे'ति। aq यद्ुभ्यभिचारित्विनेत्यत्र उपाधितावच्केदकामिभितोपाभ्रेः(६) स्वरूप- मात्रस्य यतपदर्थत्वे gad जतेरित्यातौो गुणान्यत्वविशिष्ठसस्ताया गुणान्यत्व- [मीर - छ जयो केः Jee. eee [ण ae Cee (न ati aioe ear ण्डेन Ts AA (१) (वृत्तित्वादिति sate’ इति पटन्तरम्‌। (8) भपाधितानिरवीहः इति पाठन्तरम्‌ | (8) क्वचित्‌ “्वभिचारिषवेः इति सत्तम्यन्तपाठः | (४) पुस्तकविर्ेषे (तस्यः fa नास्ति । (९) "वच्वारिति पाठन्तरम्‌। (£) Sark’ इति पाठान्तरम्‌ | [र [व oe ee ee i । [रे iE isl (z) ‘aea’fa यहन्यभिचा रित्वस्येत्यरथंः | (ड) उन्नयनरूपफलानुपदहितोपाघावभ्याक्षिः। अकतित्याधिश्च = sataarfasacnaae- | wrasiattararrenfafs saa | उपाधि-प्रकरणम्‌ ७६९ विशिष्टसचाद्वादिनोपाधिता न स्थात्‌(१), स्ताव्यभिचारित्वस्य जातघ्भाषात्‌ , अद्रिन्धनादेरप्यतिप्रसक्तेन द्रभ्यत्वादिनोपाधितापलिश्च, sada सूपविशेषस्य नियमालाभात्‌(२) | एवमप्यवच्किन्साध्य्यापकर(२) शाकपाकजत्वादाकम्यािः, तदुन्यभिवारस्य शुद्धश्यामत्वव्यभिचारग्याप्यत्वादतो व्याचष्टे तथा चे'ति। ‘aga: उपाधिता- वच्कदकत्वेनाभिमत आद्रन्धनत्वादिः । शाक्रपाकजत्वसप्रहाय ध्यत्क्रिञ्चिदिति। ‘gtaed’ देतुतावच्तेदकसम्बन्प्रेन बृत्तित्वसामान्यम्‌ । तेन काटलिकादिसम्बन्पेनायो- गोखक-(४) वृत्तित्वस्य धूमव्याप्येऽपि सात्‌ तस्य धुपष्यभिचारा्याप्यत्वेऽपि न afa: |) सामान्यपदोपादरानाश्च(ड) रूपवान्‌ द्रभ्यत्वादिल्यादा-(५) वसंप्राह्यस्य पृथिवीत्वाभावादेरभावाधिकररणीभूतपृथिवीद्सित्वविशेषरस्य सन्ताद्रव्यत्वादिनिष्ठस्य रूपग्यभिचारण्याप्यत्वेऽपि नातिभ्याप्तिः। पथिवीत्वादिनिष्ठस्य परथिषीवृलित्वस्य तदव्यप्यत्वादिति | ठराप्यादिपदसममिव्याहारण अवच्तेदकायच्कैदेनान्वयो sqaqiaaata(é) | तथा च यनूफिञिदधिकरणन्रुत्तित्वत्वावच्छैदेन भ्याप्यत्वं व्युतूपत्तिबखाह्भ्यते । अन्यथा(ढ) वहिधू'मग्याप्य इत्यप्यवाधितं स्याह वबहित्वसामानाधिकरण्येन तत॒सस्वात्‌(ण) । बृतित्वादिपद्समभमिग्याहारे तु भाघेयतावच्छेदकसामानाधि- करण्येन(७), तेन बृत्तित्वसामान्ये साधनन्रुचित्वोक्तावपि तदाश्नरययत्‌फिञ्चिहुष्यक्तो SSE Ay poe ee निनयन दि = (१) शगुणान्यत्वविदिष्सत्तात्वादिना waar उपाधिता न स्यात्‌ इतिपाठान्तरम्‌ | (२) 'विशेषस्यानियमा'दिति (पाठान्तरम्‌ । (३) च्यापकं इति पाठान्तरम्‌ | (४) (कालिकादिखाधारणायोगोककेति पाठान्तरम्‌ । (५) द्रन्यत्वात्‌ सत्वाद्वा इस्यत्राग्राह्यस्यः इति क्वचित्‌ । (६) ्युत्‌पत्तिवेचित्रथात्‌ः इति पाठान्तरम्‌ | (७) "व्याहारेणाधिकरणतातच्छेदकच्रृ्तित्वत्रसामानायिकरण्येनः इति पाठान्तरम्‌ | कि शि oom 1 EEE ETD ~) 8 peg * ot 2 (ड) “सामान्यपदोपादाना'दिति cagagfrencgfagerfafa शेषः । तेन दीभिव सामास्यपद्‌ा भावेऽपि न क्षतिः | (3) “अन्यथेति श्याप्यादिपदुसममिग्याहरे तति ताहशावच्ेदकावच्ठेदे नान्वयल्य भ्युत्‌पत्िबरूरभ्यत्वविरइ हइत्यथः | (भ) ‘aqavar’ fafa भ्याप्यत्वक्तस्वादित्यथंः | as [ax] 9.9० तखछचिन्तामणो भनुमानखणः तत्‌सख्ेनेद कृतार्थता । ततूवृत्तिव्वसामान्यस्य साधनाचृतित्वात्‌ araagie- ट्वेत्यनेनानन्बयापातात्‌ THA ATTA | „ श्यदरमे'लयस्य प्रयोजनमाह -तिने'ति। ‘aa’ वहो । तदपे ति- द्रब्यत्वा- deri: | 'अमाववदूषसित्वस्य(१) बहयनृचित्वादिति,-यथाश्रतमिदं समवायेन वहे्तुत्वाभिप्रायैण, संयोगेन देतुतायां च तद्रुपा(त)वाच्छन्नाभाववति संयोगेन बुसित्वस्थप्रसिद्धतया व्ाक्तचाद्यभवादिति बोध्यम्‌ | यत्‌किञ्चित्‌पदस्य प्रयोजनं दृशयन्नेवोभयन्र sai सङ्गमयति ‘ge- साभ्ये'ति। तद्भाववन्मात्रे'ति - मात्रपदं सामान्याथेकम्‌ ।` 'अवच्तेदके'ति,- भवरच्छेदक।धिक्ररणीभूतं यदुपाध्यभावाधिक्ररणीभूतं तदुवरृत्तित्वमिल्यथः | ‘saa’ शदसाभ्यग्यापरे भवच्छिक्नसाध्यव्वापके च। aq किशेवतमविगेवितं वा agafaariced साध्यव्यभिचारित्वव्याप्यं साधनच्रस्ि चेत्यपेक्ष्य(२) यत्किञ्च रधिक्ररणन्रत्तित्वसामान्यगभतायां मोरव- सदिष्णताध्रां वौजमादशयति द्रभ्यत्वने'लयाद्विना। तत्र पृथिवीत्वाभावस्य ह्यभिचारोन्नायक्रत्वं यथाध्रतलन्ञणा्थं दशयितुमाह-“सत्त'ति। द्रव्यत्वं eitaaic ससैत्यादिविशेषमे सति परथिवरीत्वबहुवुत्ित्वात्‌ सत्तावदिति() RATT: | तत्र 'सत्ते' ति euraaq । ्रव्यत्वे'ति स्वरूपासिद्धिबारणाथम्‌(४) | जलस्रेति विशेष्यदलसाथक्रयार्थम्‌। अन्यया सत्ताद्रभ्यत्वोभयमाश्रविरेष्यकधी- बिशेष्रट्वाविव्यस्य तद्विरेष्यत्ये सति afacaizgeaeq वा साथक्ये(४) gtaatceqazaiacaeq वेयर्थ्ान्‌। मात्रपदञख घटत्वाक्किमादाय या at, तद्विरोष्यत्वे सति पथिवीन्रत्तत्वस्य घरत्वादावेव भ्यमिचार इति तन्निरासायो- Taq) तन्मात्रविष पकवुद्धिर।थ प्रसिद्धा ca | Pi a egy cae tome Sao eee eee, ee ee (१) पुस्तकविशेषे 'अभाववद्‌बरृत्तित्वध्ये ति पाटो नास्ति। (२) “eae” इति पाठान्तरम्‌ | (३) पु्पकविशेषे 'सत्तावद्‌' इति पाठा नास्ति | (४) 'स्वसूपसिद्धवर्थम्‌ हति पाठान्परम्‌ | (५) Saray इति पाठान्तरम्‌ | | , ote ए eee le (तै) ‘agarafesa’fa व्रन्यत्वाधवच्छि्नेत्य्थः | (थ) grt ज्ातिदिषयकत्वंल्य धमिवि्यकस्वनियतश्वादिति माषः | उपाधि-व्रकरणम्‌ ७५१ तद्िशेष्यकबुदिषिषयत्वञ्च द्रब्येतरादृत्तित्वघटितदरबयत्वत्व धटकञ्जन्य पृथिषी- स्वरपद्रष्येऽपि गतमतो षिशेष्यद्वयम्‌ । लधघुप्रकारन्तरमाह--जलसमवेते'ति। पुथिबीत्वादेर्बारणाय सत्यन्तमप्‌। तसयापि सम्बन्धन्तरण जटन्रुसित्वात्‌ 'समवेते'ति। जलपथिवीसंयोगवारणाय "नित्येति । जकत्वादो व्यभिचारषारणायु विशेष्यमिति । ‘Matha’ नोपाधिलन्तणेन carer: | संप्रहाभावं वरेयति नहीत्यादिना । ‘args साभ्यव्यमिचारनिरूपकम्‌ | 'यहबुसित्वसामान्य'मिति,- सकसाद्रव्यत्वादिनिषएठस्य पृथिवीवुत्तित्वस्य व्याप्यत्वेऽपि तन॒सामान्यस्यान्याप्यत्वादिति भावः । दृषकतावीजसस्वे तदूवारणमेव तव कत दतप्रत आह-न च व्यभिचारति। मात्रपदेन तथाविधव्यवहारदिष्रयत्वस्य(१) व्यवच्ेदः। श्ररृतोपाधित्वस्य' प्रृतोपाधिलनत्ञणस्य । निर्वाहः" नियम्यत्वप्‌ | तथा च व्यभिचारोन्नायकत्वं यत्र तत्राबभ्यमुपाधिदन्तणमिति नियमो नेत्यथः। (कथकानाम्‌' वादजल्यवितण्डाघ्ु कथाह निवुणानाप्‌ । 'तथादिधर्यवहारः' उपाधिष्यवहारः। तथा च तष्िषयतवमेव(२) प्रङृतोपाधित्वस्य नियामकम्‌ | तव्‌ भावात्‌ पृथिषीत्वाभ्नावादर्नोपाधित्वमिति तदुष्याश्रतपुपाधिलन्षण-(३) पुचितमरिति भावः। ननु परथिवीत्वाभावादिग्याचृत्तस्य ग्यषहारविषयतावच्दैदकस्याभवे तदुव्यावृ्तत्वेन ग्यवह्ारविषग्रत्वमपि दुणिरूपमत आह- तदवच्केदकञ्ेति- तथाविधन्यवहारविषयता(५४)बच्तैदकश | । ननु यद्धर्मावच्िकिन्नाभावाधिकरणीभूत -यतूकिञ्चिवधिकरणवुत्तिः सामान्यं साध्याग्यप्यत्वव्याप्यप्‌ साधनवति च तद्धमावच्छिन्नं तत्रोपाधिरित्येवंरूपत्याप्यत्वा- सिद्ध्युन्नायक्षत्वमेव aad पृथिवीःवाभावादिव्यावृ्तं कथं न ताद्रशव्यकहार- विषग्रतावच्केदकम्‌ ? अत आषह--“वाप्यत्वासिद्धी'ति। ससम्भकदपिः पथिवीत्वा- । भावादिन्यावृ्तं ara) न तथा न व्यवहारविवयताषच्केवकम्‌ [ (१) विषयत्वव्यवच्छेद' इति पाठान्तरम्‌ | (२) स्तद्विपयोपाधित्वमेव' इति क्रचित्‌ पाठः| (३) (तदृग्यान्रन्तटक्षणमुचितमिति' इति पाटान्तरम्‌ | (४) मुम्तकविरोय पतथाविधय्यवह्‌ारविपयतावच्छेदकञ्च'ति पाटो नास्ति। ७७दे तस्वचिन्ताबणौ भतुमानखण्डे 'गोरवा'दिति,--भभ्यमिवरितत्व(१) विरिष्टसामानाधिकरण्थरूपग्याप्यत्धाभावापेन्तया ष्यभिचारस्य छधुत्वादिति ara: | केचितु व्याप्यत्वासिहुष्युश्नायकत्वम्‌ स्वाभ्याप्यत्वेन विरोषिताविशेषित- सधिारणेन व्याप्यत्वामिवोन्नायकत्व(२) सम्भवद्पोलयर्थः। गौरवा?दिति, स्वमते पृथिवोत्वामावादावतिधसङ्कस्य दोषत्वसम्मवेऽपि पूवंपक्निणां(३) पृथिवीत्वाभावादे- रप्युपाधिप्रवहारस्य इ्टत्वात्तद्‌ तिप्रसङ्खो नोपदरशित इति व्याचक्रः(द्‌)। अत aa’ निदक्तब्याप्यत्वासिदुष्युन्नायकत्वस्य भाकाशदेतुके द्रव्यत्वाद्चपसंप्राहक्षस्य sarcacar- सिदुध्युन्नायकव्याप्यत्वासिद्धिधतियोगित्वस्य गोरवेण म्यवहारविषयतानवच्छेद- कट्वदेव(४) । स्व्प्राप्यत्वेते'ति,--भक्राशं जलत्वाव्याप्यं द्रऽ्यत्वाग्याप्यत्वादिति करमेणति भावः | दीधितिः aig स्वव्यमिचारेण भ्यभिचारोन्नायकत्वमेव तथास्तु saad) तश्च उक्तोपाधाव्षप्यस्तीति चेत्‌, श्वं तडि साध्याभावसाधनोभयाधिकरणवृस्यनाव- परतियोगित्वमेव तथास्तु भतिलाघवान्‌ , अस्तु च सहाथेतृतीयाश्चयणेनास्यापि स पष फलितोऽथैः | धतदरुपमात्रक्षने तेषां नोपाधिव्यवहार इति चेत्‌ , तुस्यं त्वदुक्तेऽपि। अत पव शुडसाभ्याव्यापकस्थले साध्ये व्याप्यतावच्छ दकं नियमतस्ताद्रशं धममयसरन्ति ते, यदुषति साभ््यभिवारनियमौो मवत्युपाधिग्यभिचारस्य | (१) च्चारित्वविरिषटेति पाठान्तरम्‌ । (२) क्वचित्‌ '्याप्यलाभावोन्नायकल्वः- मित्यनन्तरं छेदः, तदनन्तरं 'सम्भवदपीति, परथिवीत्वामावादिसाधारणं सम्भवदपीत्पर्थः इति पाठः । (३) पक्षिणाः इति पाठान्तरम्‌ | (४) क्वचित्‌ “केचित्त इत्यादि. “न्याचक्रु रित्यन्तग्रन्यात्‌ पूर्वेम्‌ “अत OPT: 'विपयतानवच्छेदशत्वादेव' इत्यन्तो पन्थो दश्यते | (द) प्रकरणमिदं पूधिवीत्वाभाव देन्य।बृत्तपम व्यवहार विषयताधण्ठेदकत्वन्यवत्थाप- नस्य, अतस्तत्र त।हशरूप(रपरत्येव तत्‌वलण्डनं युक्तं, न स्वन्यादशस्येत्यसवर सः के विहिवत्यनेन सुख्यते | 7 उवाधि-प्रकरणम्‌ | दीधितिपकाशः ‘aay’ खाघवस्याद्रणीयत्वे। स्वञ्यभिचारेण' विरोविताविकेवितेन | ‘quar’ व्यवह्ारविषयतावच्छेदकम्‌ । 'लाघवादि'ति,-यत्‌किथिदधिकरणत्वस्य वसित्व(१)सामान्यस्याप्रवेशाच लाघवम्‌ । “उक्तोपाधो' पृथिवीत्वाभावरूपोपाधौ । तर्ही ति,- यदि लाघववुर- SHITE उ्यवहारानाद्रेणोक्तरूपे विष्रयतावच्करेदकत्वस्वीकारस्तदेव्य्थः। 'साध्या- भावेति,-- रूपाभावद्रव्यत्वोभयाधिकरण यत्‌ वाय्वादि तन्निष्ठाभावप्रतियोगित्वा- भावात्‌ परथिव्रीत्वाभावपिस्तादतापि वारणमिति भावः। 'अतिलाघवादिति- उक्नायकत्वे व्याप्यत्वादेः(२) प्रवेशात्‌ तव्पेत्तया sraafata भावः | ननु "यदुष्यभिचारित्वेने'ति- सृके उन्नायकत्वस्यैव व्यवहारविधयताषन्डेष- कत्वकथनात्‌(३) तद्विरोध gaa आह- "अस्तु चे'ति । ‘agri'fa- यदुष्यभि- चारित्वेन सह साधनस्य साध्यग्यमिचारित्वमिति मृलथः(४)। तहूपेति- तद्रूपस्य विरुद्साधारणत्वात्‌ साध्यसामानाधिक्ररण्य(५) विशेषणेऽपि age ह्यभिचारस्यातिस्फुटतया तज॒ज्ञानस्योपाधिव्यवहाराजनकत्वादिति यदि तवरा पथिवीत्वाभावसग्राहके त्वदुक्तऽपि रूपे तद्यमित्यथः। (१) ‘afar सर्वत्र न eet) (२) भ्याप्त्यादिप्रवेशात्‌" इति पाठान्तरम्‌ । (३) (कस्पनात्‌? इति पाटठान्तरम्‌। (४) क्वचित्‌ संहार्थतिः इत्यनन्तरं प्यदृम्यभिचारिच्वेन साधनस्य साध्यव्यमिचारित्वम्‌ , यदून्यमिचारित्वेन साध्यव्यभिच।रित्वं साधनस्य इत्यत्र area तृतीय्थैः। तथा च यदूग्यभिच।रित्व- विरिष्टसाध्यव्प्रभिचारित्वम्थैः। वेशिष्ट्यश्च निरूपकतासम्बन्धघरटिततामानाधिक्ररण्य- सम्बन्धेन | व्रत्तित्वांशद्रये परित्यज्य उपाध्यभावायिकररणङ्त्तित्वनिरू4क यत्‌ तदेव साध्याभाव।धिक्रणव््तित्वनिरूपक्रम्‌ , साधनस्येन्यत्र मप्तम्यथ प्रणी, तच अधिकरणत्वम्‌ , तस्यान्वयः साध्याभावायिक्ररणे, aa उपाध्यमावाधिक्रणव्वे भासमाने तद्‌ब्रच्यभीव- प्रतियोगित्वमपि उपाधौ माने, तथा च साध्याभावमाध्नोमयाधिक्ररणवृस्यमवप्रति- यो गित्वरमेवा।स्याथ इति मूला" इति पाटो wart | (^) ‘arena raza’ fy पाटान्तरम्‌ | | ७७७ तत्धविन्तामणो भनुमानखण्डे ननु.पृथिवीत्वाभावादो तेषां नोपाधिः्यवहार इत्येव कुतो निणीतमित्यत भा्-- भत aaa) यत पव व्यभिचारानुमापकतामाप्रण नोपाधिस्यवहारः, किन्तु यद्धमावच्छिक्नत्यादिरूपेण(१) अत wet: । “साध्ये व्याप्यताषच्छेदकम्‌' साभय- निष्ठोपाधिनिरूपितव्याप्यतावच्छेदकम्‌(२) | ‘fara इति, कदाचिषृनुसरणे यथाकथञ्चिद्‌ व्यभिचारोन्नायक्रतामात्रेणाप्युपाधित्वऽयवहारः प्रसञ्येतेति ara: | aga fa,—aaata उपाधिव्यभिचारे सति aad साभ्यव्यमिचार सत्येष स्पनियम reat: | यया स arm मित्रातनयत्वादित्यत्र शाकपाकजत्वोषाधो मित्रातनयत्वं aan am, तति शाक्रपाक्रजत्वव्यभिचारस्य श्यामत्वभ्यभिचार- AACA! वायुः प्रव्यक्त gears उदुभुतरूपोपाधौ वदिद्रग्यत्वं तादशो (२) धैः, तदति रूपव्यभिचारस्य प्रत्यन्ञत्वव्यभिचाररयत्यात्‌। भन्यथा सन्ता-निश्रा- तनयत्वश्याम(४)मिन्रातनयरव्यक्तित्वमात्रदिशेष्यकधीषिरेष्यत्वे सति शाकपाकज्जत्द- व्यभिचारित्वादिव्यादिक्रमेण तत्र व्यभिचारानुमानसम्भवे नियमतसतादरशधर्माचसरणः तेषां fens’ स्यात्‌। तस्मा्तादशधममानुसरणादेषं जानीमो,-- य दैकाधिकरणान्त- भविण यदुत्यभिचारः साध्रव्यभिचारनियतः, स दवोपाधिस्तेषामभिमतो, नान्यः, भतः(५) पृथिवीत्वाभावादो तहूवारणमुचितमेवेति ara: | | aq महाकालन्यो घटादित्यत्र देशिकविशेषणतया साध्यतायां कालिकेन ठेतुनायां खण्डकालमेदे पृथित्रीत्याभावनुदयतयानुपाधावतिव्याप्तिः, खण्डकालमेवा- माववति que काटकतया बिल्वस्य महाकालमेदाभाषवन्महाकालवुसित्व- रूपसाध्यव्यभित्तारप्याप्यत्वात्‌ । न च तद्धर्मावच्िन्नाभावाधिक्रणीभूतयतकषिञ्चि- दधिक्ररणनवु तत्वस्य साध्यव्यभिचारुयाप्यतायामधिकरणस्यापि अयाप्यतावच्छदक- कोरिपविष्रत्वविषन्ञणदश्र नातित्यापिः। भत्र तु कालिकसम्बन्प्रेन वरृत्तित्वमाशस्यैष मह्ाकालत्रसतित्वग्याप्यतया वैयथ्रनाधिकरणस्याप्रवेशादिति ara, तथा सति ि (x) ` पुस्तकविरोषे (किन्तु यद्ध्मावच्छिनित्यादिरूपेणः इति पाठो नास्ति) (२) पुस्त ए़विशेे saree’ इत्यादिः “छेदकः मित्यन्तो ग्रन्थो नासि | (३) Tea धतो ay’ इति नास्ति| (४) पुस्तकरविशोपे शश्याममित्रातनयन्यक्तित्व' gaan va) (५) ‘ata’ इत्यादि.+भावः इत्यन्तपठटस्थले प्पृथिवीत्वामावादौ वु तदभावात्‌ तद्‌वारण समुचितमेवेति भावः इति पाठः क्वचिद्‌ टईयते | उपाधि-प्रकर्णम्‌ ७७ तत्रत्यसदरपाधो महाकालान्यत्वप्रकारकप्रपादिरेष्यत्वादा (१)वव्यातिः. तदुव्यभिचार- स्थापि व्याप्यतायां बेयध्यनाधिकरणस्याप्रवेशात्‌ । पवपेतदरपमिन्नं गुणत्वादित्यत्रापि पतटूपमेदे अदुप्राधादतिभ्याधिः, पतदरुपमेदामाववदेतदरूपसमवेतत्वस्यैतदरपभिन्न- समवेतत्वव्यप्यत्वात्‌ | दतेन तादशयत्‌फिञिदधिक्रर्णवृचित्वस्य तादात्म्येन साध्यग्यसिचार- इाप्यत्वं षिवत्नितम्‌। महाकाटखण्डकालनवरु( त्वयोः स्वरूपसम्बन्धात्मकत्वेन महाकाटखण्डकालस्वरूपपध्यवसंनान्न तादात्म्येन भ्यात्तिरिति परास्तम्‌ | दीधितिः वस्तुतस्तु यदभावेन agzacaa वा साधनवति साध्याभाव उन्नयते, स्‌ उपाधिर्टघरवात्‌। भत प्व जलत्वनजस्थ्दयोनं तदुभयत्वेन क्वचदप्युपाधित्वम्‌ | 'यदूब्यभिचारित्वेने'त्यस्यापि स वाश: । तथाहि यतूव्याभिचारल्यन Raa बृ्तित्वविधया साधनस्य पत्तताव्च्छेदकीभूतस्य साध्याभावरूपसाभ्यवत्पन्तवृ त्तत्वं सिभ्यतीति | IPE ALE CAMA पतेद्रूपभिन्नसमवेतत्वस्य चेक्यैन तथाप्यवारणाहू हेन्‌ निष्ठस्वरूपसम्बन्धेन साध्य्यभिचारोन्नयन उक्तव्यासर्याग्यताः वाभावाश्चत्यस्वर- सादाह--'वस्तुतरित्य'ति। ध्यद्‌भावेन ति,- खण्डकाटमेदाभावस्य महाकाटमवरा- मावासाधङ्ृत्वाश्नोक्तस्थले अतिव्याप्तिरिति | = aq द्रव्यं सघाद्विव्यत्र सयोगदेर्पाधित्वं a eq, साधनवति गुणौ संयोगभावेन द्रःपरत्वाभावानुमानस्या (२) सम्भवात्‌ , तस्य कवटान्वयितया गुणघृत्तिट्वादि विशिष्टस्य तस्थ रहेनुतायां विद्धप्यवे य्यात्‌ । न च गुणादिद्ुलित्व- विशिष्टरछादिना संयोगाभावस्य हेतुत्वमन्ततमेवेति वाच्यम्‌ ; तथा सति गन्धव हपत्वादिव्यश्र साधन्यापक्तया भनुपाधां संयोगाद्ावतिध्यातेः(३)। भवति हि जलं गन्धामात्रवज्‌ जलवृ्तिरधविशिषटादित्यनुमितो aga .विरिषटत्वेन संय्ोगामाव्रस्यापि (१) पविपयत्वादावव्यातिरिति पाठान्तरम्‌ । (२) भमानसिम्भृवाद्‌ इति पाठान्तरम्‌ | (१) ‘sari.’ इति पाठान्तरम्‌ । (४) पुस्तक्रविरोप्रे ‘ares fa नास्ति, [क कि 1 , 1 8 7 8 क 1, ang "Sad = = शा ° = => es eee eee ee om आ peel =. 68. Oe ७७६ तखचिन्तामणौ गनुमानखण्डे हेतुत्वमतो यद्भावमात्रबुसिधर्मेणोन्नायकता वाच्या, तथा चा(ध)ग्यातिस्तदवस्पवेत्यत आह--“यद्व(न)दन्यत्वेने'ति | छाघवादिःति,ः- पूवत्र यहुभ्यभिचारसाध्यग्यमिचारयो- वुः सित्वदयथ्रवेशाद्‌ गोरवमिति ara: | "अत पत्रेति, जलत्वनेजस्त्वोभयवतोऽप्रसिद्धचा तदन्य ()त्वस्य अप्रसिद- त्वादिति भावः । पुविवक्ञायान्तु इदं स्नेहवह्‌ द्रन्यत्वादित्यत्र जलत्वतेजस्त्वयो- दभयत्वेनोपाधित्वं स्यात्‌ , तद्धर्मावच्छिक्नाभावाधिक्ररणीभूत-यत्‌किञ्िदधिकरणा- ` त्मकपुथिग्यादिवृसित्वस्य स्नेह्भ्यभिचारव्याप्यस्यं दग्यत्वे सत्वात्‌ aarlacaria: स्थादिति ara: | at a साभ्पसमानाधिक्ररणत्येनावच्छिन्नस्य धर्मिणोऽ्न कल्वेऽपि विशेष्रणीयत्वात्‌ तेनैवास्म्रापि वारणाद्‌ ‘aa पवे'ट्यादिपडोऽप्रामाणिक शति केचित्‌(२) | वस्तुतस्तु उपाधितवच्छेदकपरप्ात्तचवच्छछक्नस्य साध्यसमानाधिकरणत्वम्‌ उपाधितावच्छेदकस्य वा साध्याधिकरणवृत्तितावच्छेद्कत्वं पूरवंकस्पे(३) वक्तभ्यम्‌ | भत्र ay तु उपाधितावच्छेदकाधयस्य साध्यसमानाधिक्ररणत्वम्‌ , अवच्छेदकस्य वा साष्यसवनाधिङृर्णन्रसित्वमात्रं वक्तयम्‌, नतु पर्य्याप्तिरपि प्रवेश() इति लाघवम्‌ | न च yaaa दहेरित्यत्र हदघरतित्वविशिशटद्रव्यत्वत्वादिना अत्र कल्पे उपाधिंतापत्तिः, तदवच्छि ामाव्रस्य तद्‌वच्छिन्नवदुमद्स्य वा वधर्न धूमामावाच- ज्ञ(यक्रत्वाभावादिति प्ररृतलन्ञणवाक्रयमपि ततुपरतया व्याचष्टे -“यदुब्यभिचारित्वेनेः , दल्यादिना। दैतुमदुवृित्वे'ति - साधनवान्‌ साभ्याभाववान्‌ उपाभ्यभावादित्यनु- (१) न्तद्रदन्यत्वस्यः इति पाठान्तरम्‌ । (२) पाटः प्रामादिक इति केचित्‌ः इति पाठान्तरम्‌ । (३) “wets? इति पाठान्तरम्‌ । (४) प्प्म्तिरनुपवेश ति पाठान्तरम्‌ | "गपि ome (a) ‘avearfefeft-zet सत्वादित्यादो catararasarfafterd: | (न) agaaeaeatqaiia aad संयोगवदुन्यस्वस्य गुणे दज्त्वाभावोन्नायकश्वाद्‌- ged सर्वा दित्यत्र संयोगादौ नाव्यासिः । जके गन्धाभावानुन्नायकत्वाश्च न वा गन्धवहू- इष्यत्वा दिस्यादौ तत्रेवातिष्यासिरिति भावः | [त 1 हि 0 ER ce eee ह eg ee कन्यस मनक्तः चयस्य = +~ -~- = = मि , उपाधि-प्करणम्‌ ७७3. परने(क) स(धनव्ति उदाप्यमवरूपदेतुमखमने साध्या(१)मावरूपसाभ्यवत्व भाने च azag(a)afacantt पक्ततावच्छेदके साधने waa इत्युपाधिव्यभिचारित्वस्यानु- मितिज्ञनकक्षनविषय्त्वरूपप्ुन्नायकत्वं साध्यग्यभिचारस्यानुमितिविषयत्वश्च सम्भव- तीति भावः। दीधितिः भत्र च सध्यसमानाधिकरणत्वेनाषच्िन्नो धमीं साध्यसमानाधिकरणा्द्- न्धन।दिडयक्तेराद्रन्धर्नत्वादिनोपाधित्वे वुनरबच्देदको धमं द्व साभ्यसमाना- धिकरणनवरुसित्वेन विशेषणीयः | तेन जलहदत्वाभावाधिकरणायोगोलकनवरखित्वस्य धुमब््रभिचारभ्य्ाप्यस्य वहिचरृत्तित्वेऽपि जरहद्वे(३) नातिप्रसङ्कः, न वा द्रम्यत्वेन तेजस्त्वसाधने शीतस्पशंजरत्वायात्मकस्वाभावेन तद्वहुवृ्तित्येन वा द्रष्ये द्रव्यत्वे ar साध्याभावस्य वयसिचारस्य वा साधके स्पर्शाभावज्ञाद्यमावाद्वो | दोधितिपरकाशः ‘an चे'ति-भनयोः कल्ययोरित्यथेः। ‘aaa इति- उपाधिता. वच्केदकावच्िडन्न इट्यथः) ('उपाधित्वे पुन रिति,-व्यमिचारानुमानस्य आद्रन्धन- त्वेन उपाधिभ्यवह(रस्य च समानाधिक्ररणव्यक्तवेश्रोपपत्तेस्तस्योपाधित्वाभवेऽपि न atafcfa ara: | अत्र च यद्धर्माबचिन्नषयदुब्यक्तथधिक्ररणता साध्याधिक्ररणे agalaiar- तदुष्यक्तिरुपाधिरिति पूवस्य, यद्धर्बावच्छिन्नाधिक्ररणता साध्याधिकरणे agal- घच्छिन्न उपाधिरिति fades: | तेन विरिष्टस्यानतिरिक्तत्वाह धूमवान्‌ वहि रित्यादो(४) हदवृ्तित्यविरिद्रव्यत्वत्वादिना नोपाधित्वमिति ara: | a ee Ee ee रिं रि (१) शसाध्येत्यादिः "भाने च! इत्यन्तः सन्दभः सर्वत्र नारित | (२) (तद्‌द्ृत्तित्वमपिः इति पाठान्तरम्‌ | (३) (हृदत्वादौः इति क्वचित्‌ पाठः | (४) 'वहरिव्यादावित्यनन्तरं क्वचित्‌ पुस्तके हुदश्र्तिसववि शिष्टस्य द्रव्यत्वस्य धूमाधिकरणवृ्तित्वेऽपि धूमाचिक्रणे तद विकरणताया अभावात्‌ द्रव्यत्वरत्वादिना उपाधित्व्रमिति ara’ इति पाठो दृश्यते | (क) अन्रानुमानपद्‌ं करणसाधन भावसाधनञ्च प्रतिपत्म्यम्‌ | तैन कस्णताधनत्वकल्वे. भनुमाने देतुमस्वमानं भावसाघधनत्वकल्पे च॒ साध्यवर्वमानमुपादाय प्रहृतप्रम्थसङ्गतिः कर्तव्या । अथवा आवाच्यं घम्मतं लिङ्गोपदितलङ्गिकमानसुपादाय भावसाघनेनेवायुना नपदेन प्रकृतपरन्थाधं उपपादनीयः ; सम्मते नियमेन साध्यत्येव खाधनल्याप्यनुमितिदिषयत्वात्‌ | a= [२६] ७८ तखचिन्तामणौ अनुमानखण्डे प्रथम(१)विवक्तानुसारेणाह--तने'त्यादि । दहितीय(र)विवन्तायान्तुः इद त्वा- भावस्य साभ्य(३)ग्यमिचारितथा यत्‌(४) ्रििहुविरेषण(ख) दने च eat साध्याभावासाधक्त्वात्‌ तदज्ुसरिणाह- न वेति। श्वं तेजो द्रभ्यतवादित्यत्र स्पशं सामन्याभावो जत्यमावश्च विदः, तदभावविशेषस्य शीतस्पशजटत्वात्मकषस्य सध्यराभावोन्नायक्रत्वसम्भवरावत्रपि तहूविशेषणम्‌। तन्नापि (५) स्पशांभाव्रस्य अन्यतेज्ञसि स्वमते उत्पत्तिक्ालवच्करेदेन साध्रसमानाधिक्ररणत्वाज्‌जात्यभाष- पय न्ता्ुधाबनम्‌। 'शीतस्पर'ति.- द्रव्यं तेजस्त्वाभाववत्‌ शीतस्पशेवखात्‌ जलत्बद्वा इत्यनु- मानक्रारो बोध्यः। | gaara यद्यपि ear: पुवं दत्ता, तथापि तत्र(६) grant ववद्‌ पोगोलक्त्रतित्वस्योन्नायकतायामयोगोलकन्चत्तित्वस्यैव साम्यात्‌ हृ्त्वाभावश्य(७) वैय्यन(८)यद्‌भावस्योन्नायकतावच्ठेदकको रिप्रविष्त्वविवन्ञषणे ऽपि त॑तुव्रारणसम्मव्रात्‌ तवेन्त्माव्यापि तत्र॒ व्याचरु्तिमा्- तदषदुन्रतित्वने'ति। प्रथमोपन्यस्तस्यापि चरमं sah asaya तदभावस्य परामश शब्दखाघवाय | ववपुख्तरत्रापि यथायथं बोध्यम्‌ | इव प्रोदिवादेनोक्तम्‌(4)। तथा(३) विवन्तायां महाकालान्यो घटादित्यन्न क।लिकसम्बन्पेन हेतुता्रा(१०) सदुपाधात्रभ्याप्तिः, कालिकसम्बन्धेन बुसित्वमात्रस्यव साध्यभ्यभिचारब्याप्यतया उपाभ्यभवस्य वैयथ्यनाप्रवेशादित्युक्तत्वादिति । द्रभ्यस्घं तेजस्ट्वग्यभिव्रारि शीतस्पशंबदुन्र सत्वत्‌ जलत्ववदुचसित्वादुवेत्यनुमानशरीरं बोध्यम्‌ । जत्यभावाद्रो a वातिग्यामिरित्यनुधङ्केणान्वयः | — SpE EE, eT 7 वीमि [1 दि 1 (१) प्रथमलक्षणविवक्षानुक्षारेणाह' इति पाठान्तरम्‌। (२) (द्वितीयलक्षण विवक्षायान्तुः इति पाठान्तरम्‌ । (३) पुस्तंकविरोपरे (वाध्यः इति नास्ति | (४) ‘ad इति सर्वत्र नास्ति| (९) (जन्यस्शेभावस्य' इति पाठान्तरम्‌ । (£) (तत्रः इति पाठो न arden: | (७) क्वचिन्‌ हुदत्वाभावस्य वेयर्ध्येन अयोगोलकरश्रृ्तित्वस्येव arava इति पौवैपय्य-व्यतिक्रमेण पाठो cat) (=) ष्वेयथ्येनाप्रवेशात्‌ इति पाठान्तरम्‌| (९) (तथाविधविवक्षायामिति पाठान्तरम्‌ । (१०) भमहाकालान्यत्व- प्रकारकप्रमाविषरयत्वादौ सदुपाधा"विति पाठान्तरम्‌ | (a) ‘afefiac विशेषणे,ति-निधमवृत्तित्वादिविशचेषणेत्यथंः | (A) ्रोदिषादेनेश्यस्यु पगमवादेनेत्यर्थं | उपाधि-प्रकरणम्‌ ७७६ दोधितिः | meee तु कम्वुप्रीष।दिमखादो साभ्ये स्वव्यमिचरेण स्वाभावेन षा तदति वा sahrarcey सध्ाभावस्य वा साधकं घरत्वादिग्यभिवारितष- मुपाधिरेव । धरत्वदिस्तदभावस्य वा गमकत्वेऽपि धूमप्रागभाववदवेयथ्यम्‌ | ॐ दीधितिप्रकाशः ननु इदं कम्वुप्रीवादिमहू दग्यत्वाहित्यत्र घरट्वभ्यभिचारित्वे वक््यमाण- लन्तणाक्रान्ते(१) लक््यतावच्देदकस्याव्याधिः, तहुभ्यभिचारित्वस्य aquraca ar वैयर्थ्येन anwafaar सध्यामावे वा असाधकत्वात्‌| तथा हि gad कम्बुप्रोवादिमरखम्यभिचारि धरत्वदयभिचारित्वष्यभिचारित्ाद्‌ गगनपरिमाणवदिष्यत्र धरत्वादित्यस्यैद सामथ्ये अधिकस्य ससरूपासिदिवारकतया वैयर्थ्यात्‌ । तथा दरव्यं कम्वुप्रीवादिमसामाववद्‌ धरत्वःयमितारित्वामावाह गगनवदित्थत्र धटत्वाभावादिव्यस्यैव सारथक्षये(२) अधिकस्य वैयादित माह द्रष्यत्वा- विने'ति। घटत्वव्यभिचारित्वं घरत्वाभाववति संयोगेन समवायेन वा alacant धटोपय्य॒त्पन्नषिनष्धटस्थापि धरत्वाभावषत्यधस्तनधटाधयवे(ग) संयोगेन वृत्तित्वान्न साभ्याद्ग्रापकत्वम्‌। संयोगेन गगनदेचु सिमच्वे तु तस्य साधनत्यापकतया धटत्वाभाववतसमत्रेतरवमेक्नोषाधिरिति ध्येयम्‌ | धटत्वादरेरिति वभिचारसाधनमभित्रेव्य । यश्पि घरल्वत्यभिचारित्वा- भावाधिक्षरणीभूतगगनचृत्तित्वादेस्ताद्रप्येण देतुतायां घरन्वदेरभ्रवेशान्न कयध्यर सम्मावना, तथापि प्रोहिवादेन यदमाध्वस्यापि ग्याप्यताषच्तेदककोरिप्रवेशमभ्युचेत्य धयथ्यं समाहितमिति ध्येयम्‌ | (१) श्ठलश्चणाक्रन्तलक्ष्यतावच्छेदकस्यः इति पाठान्तरम्‌ । (२) (वार्थक्रत्वे' इति पाठान्तरम्‌ । अत्र (सामर्थ्य इति पाटः सम्यक्‌ प्रतिभाति। (ग) aa षरत्वामावधति भूतलादाविस्यप्युर्लश्षणेन बोध्यम्‌ । अन्यथा सहजकम््यं तादशभूतछा दिकमपहाय ATAFATASUSEA दुर्डष्यानुसरणेन TENET न्थ नहापातान्न । भत एव गदाधरेण "वटस्वाभाववति भूतादौ वटोपय्यु तन्न विनषटवटव्यक्तेरधत्तनघटावयये संथोग- सम्बन्धेन, इत्यादिकममिदहितम्‌ | । to वश्वविश्ता्रणो भनुमानखण्डे तद्‌भावस्ये'ति साध्याभावस्ताधनमभिप्रेत्य । शधूमप्रागभावकदि'ति,-न a तथापि धरत्वत्यमिचारित्वः्यभिच।रित्त्रे धटत्वभ्यभिवारित्वत्वस्य सत्वात्‌(ध) तहूपावच्छिन्नस्यैव ग्याप्यतायामधिकष्य वैयथ्यमेत्रेति वाच्यम्‌ , संयोगेन धरत्व- व्यमि तरारित्व्योषाधितायघुपाध्यमाववति हेतुतावच्छेककसम्बन्धेन१) समवायेन बुस्ित्वप्रवेशादेव (ङ) वयथ्राभावात्‌ | ० समवायेन घटट्वव्यभिवारित्वस्योपाधितायान्तु धरत्वव्यभिचारित्वस्य घट-चश्यापक्रतय। तदभावस्याखण्डत्वे तदुष्यक्तिमहुषुसतित्वे(२) Fal धरत्वध्यभि- चारित्वापरवेरान्न वेधथ्येमिति। बस्तुतस्तु(च) gamed’ यद्‌भावस्य इप्राप्यता- वच्ठेवकङोरिपतरेश प्य न विव्रत्तितः, घररृत्यञ्यभिचारित्वत्वेनाप्युपाधिग्यभिचारि- त्वस्य हेतुतायातुपाधित्वानपाग्रादित्येव समाधानं बोध्यम्‌ | दोधितिः न॒ चाभवस्यानुपाधिताप्तिः, प्रतियोगिनस्तद्टदुवु सित्वस्यैव वा हेतुत्वा- दिति वाच्यम्‌ ; तदप्रवेशोऽपि(३) वस्तुतो यस्तदमावः, तस्य तद्वहुषसित्वस्य च हेतुत्वानपायात्‌ । तवभावाभाववदुब्रित्वेनोपस्थितावपि agzafactagafend- व्यमिवारसाधने न वैयर््यमिव्यपि वदन्ति| (१) देतुतावच्छेदकेन समवायेन इति पाठान्तरम्‌ | (र) "वृत्ित्व्रहेती' हति पठन्तरम्‌ । (३) तस्याप्रवेशेऽपि' इति पाठान्तरम्‌ | (क) घटत्वत्यभिवारित्व-घटलत्वन्यभिचा रित्वव्यभिकारित्वयोः गगनपरिमाणा दिवृत्ति- ह्वास्मकत्वेन न तयोभंद्‌ इति घटत्वन्यभिचा रित्वन्यभिचा रित्वे धटत्वन्यभिषारित्वत्वस्य aed agesa इति ध्येयम्‌ | (ढः) (समवायेन इत्तित्वप्रवेश्ला 'दिति- घटत्वभ्यभिवा रित्वाभाववटवृत्तित्व ९ स्य धटत्व- ध्यभिचावित्वव्यभिचारित्वधटकान्तिमवृत्तित्वत्य समवायसम्बन्ध वच्छिन्नत्य प्रवेशादिष्य्थः | तथा हि घरत्वाभावाधिकरणनिरू पेतसंयोगसम्बन्धा वच्छिन्नवृततिस्वाभाववच्निरूपितसम्रवाय- सम्बन्धावच्छि्तश्र्ित्वात्मक--घटत्वन्यभिचा रित्वभ्यभिचारित्वत्य सूपादिद्ृत्तित्वात्मकतया धटस्वाभाववन्निरूपितसंयोगसम्बन्धावच्छिननदत्तित्वरूपधटत्वग्धभिषासित्विन Faqs: सम्मव- तीति भावः | (च) पारिभाविकषेयध्य विरहेऽपि अनतिप्रयोजनकत्वरक्षणं वेयध्यं॑तुवारमित्यत आह 'वष्तुतस्त्वि'ति | डपाधि-प्रकरणम्‌ ७८१ दोधितिषकाशः | यदुष्यभिवारित्वे anna वा यद्धर्मावच्ङ्िन्तस्य प्रतियोगितया भ्याप्यता- वचछेवककोरिप्रवेश एव तद्धर्मावच्छिह स्योपाधरवमिल्याशयं मरवा gga "न चे'ति । धूभषान्‌ वहैरित्य्कावयोगोलक्त्वाभावो नोपाधिः स्यात्‌(१), तस्योन्ञायकताया- मपवेशादिद्यथैः |. साध्याभावश्य(२) उन्नायकतायां प्रतियोगिनो व्यभिचारस्य उश्नायकता्था तहुषहुवुसिटचस्वैव हेतुत्वादिति । ‘ae’ यव्‌भावस्य। स्तुतः" वस्तुगत्या । व्यभिचारसाधने यकमावत्वग्रवेशेऽपि बैयशप्राभावं केषाञ्चित्‌ सम्मतं (३) बशेयति (तद्‌ मवामावबहुचतित्वेने'व्यादिना(४)। अगप्रोगोटकत्ववद्वुित्वस्यानुपस्थिता- व पोगोलकूत्वाभावाभाववहुश्र स्तित्वस्य व्यभिचारोन्नायकतायां हेतुत्वेन वैयथ्ये- मित्यर्थः(\)। 'हयमिचारसाधनः इति, साध्याभावसाधने तु देतुतावच्छष्करूपेणो- पस्थितत्वाहू वैयथ्यमेतरेति। agedicaeata:, तद्रीजन्तु मशाकालान्यो धरादित्यव व्यभित्रारसाधने कैवटवुत्तित्वस्यव व्याप्यतया उपापरेस्तव्‌भाषस्य चाप्रवेशे मदुक्तमेष समाधानम्‌ । aaa च कचिद्‌ उप्रप्यतावच्ठेदकत्वोक्तिस्तु प्रोदिवादैनेत्येष सारम्‌ । कम्बुधीवादिमस्वादिग्था न प्रतियोगितावच्डरकल्वं तथा उव्राप्यतावच्छद- कत्वमपि(क), तत्र॒ समनाधिकरणलघुधमाप्रत्रेणेऽपि = उगाप्यतावच्देवकत्वे तस्थ वेयश्पमेवेत्यप्यस्वरसमाहुः(ज) | “or (१) ‘safe: स्यादित्यनन्तरं (तस्योन्नायकतायामप्रवेशादित्य्थः इति = as: पुस्तकविरोपे न दृश्यते | (2) (ताध्यामावोन्नायकरतायाम्‌' इति पाठान्तरम्‌ | (३) ‘ad इति पाठान्तरम्‌ । (४) (तदमभावेत्यादिनाः इति पाठान्तरम्‌ | (५) Test बरृ्तित्वेनेयादिना" इत्यनन्तरं" apathy ववेयर्ध्यमित्यर्थ' इत्यन्तः पाठो न हश्यते । (@) धुधमंल्य अवच्छेदूकत्वेनंवोपश्स्या शघुभमनियतगुक्वम + रधुधर्माधटितेऽपि अवच्ठेदुकत्वस्यानस्युक्गमा दिति ara: | | (ज) भाहूरित्यनेनास्वरतः सूच्यते। सच यत्र नियमतो शधुधमंस्योप्थितित्तत्रेव eI नावच्छेदुकत्वम्‌ , न तु सामान्यतो रधुधमाधटित्य गुर्धमस्य eqanfaaacar- वच्छेदकत्ववाध हस्ये ल्थितिमूषढकः 1 | तस्वविम्तामणो sagas तस्वचिन्तार्माणः लन्तणन्तु पर्यवतितसाध्यत्यापक्रत्वे सति साधनाव्यापकल्दम्‌। यद्धमा- asia साध्यं प्रसिदम्‌, azafsas पर्य्यवसितं ana स च धमः Bia साधनमेव, कचिद्‌ greeny, क चन्महानसत्वादिः। तथा हि समव्याक्तस्य विषमव्याप्तत्य वा साध्यदपापक्रस्य उयभित्ररेण साधनस्थ साभ्यव्यमिचारः स्फुर दव, दयापकभ्यभिवारिणष्तुऽपाप्यव्यमिन्रारनियमात्‌। साधनावच्ङिन्नपत्तधर्माषच्दिन्नसाभ्यत्यापकयोध्यभिचारित्ेन साधनस्य साश्यष्यभिचारित्वमेव | यथा ध्वं सस्यानित्यत्वे साध्ये भावत्वस्य, वायोः प्रत्यक्षत्वे साध्ये उदुभूतरूपगसस्य च ; विरेषण।उ्यभिचारिणि साधने बिरशि्टव्यभिचारस्य विशेऽपशपिच(रित्वनियमत्‌। अत एत्र नार्थान्तरम्‌(१) | दीधितिः sana "पम्यवसिते'ति.२) | पय्य॑वसितपदाथमाह ‘agzala, यद्म- तीत्यर्थः | नन्वेवं सद्धेतौ सपन्नंकदे गवृसिधम भतिप्रसङ्ः । ` भथ यद्धरमाविच्छेदेन साधनवति साध्यं प्रतिद्धम्‌ , तद्धमावच््लिन्नसाध्यव्यापकत्दम्‌ , साध्यसाधनसम्बन्ध- इप्रापकृट्वमिति यावत्‌ । विरुदधमात्रे चोपाधिविरहेऽपि न afa: | लश््यतावच्देध्के घ साभ्समनाधिकरणतेन(३) साधनं ताद्रशबुसित्वेन वा साधनतावच्छेषूकं विशेषणीयम्‌ | दीधितिषकाशः 'यदर्मावच्छेदेने' त्यत्र यद्ध मस्य भवच्छेवकत्वम्‌ भन्धुनदृलित्वमनतिरिक्त- ahact अन्धुनानतिरिक्तव्रसतित्वं(४) स्वरूपसम्बन्धविशेषो वा न सम्भवति, स श्यामो मिन्रातनयत्वादित्यादो मित्रातनयत्वादीनां तथात्वासम्भवाद्त भह- 'यद्धमकबती fa | (१) (नश्चैन्तरत्वम्‌' इति पाठान्तरम्‌ । (२) ‘faders’ इति पाठान्तरम्‌ | (३) सामानाधिकरण्येन ईति पाठान्तरम्‌ । (४) पुस्तकविशेषे (अन्यूनानतिरिक्त- ahaa ean न दश्यते | उपाधि-प्रकरणम्‌ ७६३ 'रवम्‌' qanafa साध्यं प्रसिद्धं तदवच्लि्नसाध्यः्यापकत्वस्थ विवक्तषणे | ‘aaah fa—afear gaia महानसत्वावच्दिक्तव हविःयपकव्यञ्जनवत्वादा- fami: | ‘aa fa,—amrasazncd व्यापकत्वम्‌ , महानसत्वश्च a yAag- afacafafusalgenang , तेन न व्यज्जनवराद्‌(वतिप्रसङ्ग इनि ara: | साधनवहुवृसतित्वविशिष्टसाध्यव्यापक्रोमूतधर्मावचिदुन्नसाध्यव्यापक्त्वापेक्षथा साधनविरिष्टसाष्यग्यापकत्वस्यैव लघुत्वात्‌ = तदेवाह--साध्यसराधनसम्बन्धे'ति, साधनविशिष्टसलाध्येत्यथः(फ) | मन्वेवं विष्ठद्रस्थदङीयोपाधावव्यािः, तत्र साध्यसाधनसम्बन्धा(ज)प्रसिदे- ta aig —faszara चे'ति मत्रपदं इतस्नार्थक्रम्‌ यथा agfannaral पिखदे sqreqara न त्तिस्तथा विश्द्वान्तेरऽषीदयसपर सूचनाय | नन्वेवं लक्षपतावच्ठैदकस्य ततसाधारण्यात्तत्र रन्तषणाभावेऽयाि(१)रत आह -लक्ष्पतावच्छेदके चे'ति। धूमवान्‌ वह रित्यत्र धूभमसमानाधिकरणवहन - धू मभ्याप्यत्शात्‌ तत्र व्यभिचारोन्नायकत्वं न सम्भवती(र. त्यतः 'ताद्रशच्र्तित्वैने'ति, साध्यसमानाधिक्रणन्रुचित्वेनेत्यथः | दीधितिः साधनव्यापक्ीभूतधमावचिङन्नसाध्यज्यापक्ररवं at चिवत्तितम्‌। fasestq साधनत्यापकेनान्ततोऽन्यतरत्वादिनावच्िन्नस्य साध्यस्य व्यापकत्वमस्त्ये- वोपाधीनाम्‌ | परमेधत्वादिनिा च वादो प्रत्यक्तत्र साध्य उदुभुतकपवखाद्िकं नोषाधिः, लष्यतावन्केदकत्ाक्वस्थपरयोजकतल्ववानितृतीयाव्रलाद्‌ यहूऽप्रभिचारम्थले साधनस्य साध्परःप्रमित्रारनियम इत्यथे पथ्यवसानान्‌ | ॥ म अ 8 ei =e = शका (१) भअन्यात्निरेवे्यत' इति पाठान्तरम्‌ | (र) स्व्यमिचारान्नायकत्वमतम्भवीतिं प१।हान्तरम्‌ | (क्ष) भत्र वेशिष्ठ्य" सामानाधिकरण्यश्म्बन्येन बोध्यम्‌ | (ज) 'साध्यसाधनसम्नरन्ये'त्यल्य साधनविलिष्टसाध्येव्यथ्स्य स्वयमेव , विषरणात्‌ सामानाभिकरण्यत्तम्बन्धेन arafafagarcarafaaficad: | ७८४ तत्वचिन्तामणो भनुमानखण्डे दोधितिषकाशः ननु साध्यसाधनरखन्धञ्यापकत्वमपि यथाध्चतशब्डान्न लभ्यत इति साधन- वतीतिपदपुरणेन aqgiara इति यद्धमंपदस्य साधनत्यापकधमपरतया विरूद- स्थखोयोपाधितंग्रहसम्भवरे तदसंप्रहोऽन्याय्य इत्यत आह-'साधने'ति। सद्धेतौ तु स(धनःापक्ोभूतधर्मावचिङ्गन्नताभ्यव्यापककषय साधनत्यापकृत्वनियमात्(१) सपक्तकदेशब्रसतिधर्मे नातिप्रसङ्क इति ara: । (अन्ततः इति, तादशधमान्तरा(२) स्फू्तावपि भन्यतरत्व(र)मादायैव लक्ञषणगमनमिति ara: | ननु वायुः seas: प्रमेयत्वादि्यन्न प्रमेयत्वन्यापकध्माषच्छिन्नप्र्यन्त्वस्य प्रतप्र्तमात्र पव सात्‌ तदुग्यापकृतया नोदुभूतरूपवस्वमुपाधिः स्यादत भआह- भ्रेयत्वादिने'ति। भादिना(३)द्रभ्यत्वादिरूप्यतिरकिधमपरिभ्रहः(४) | BETAATATHEA AGATA Toy बारथःत (लष््यतादच्वेदके'ति । श्रयोज्ञ- कत्ववाची'ति,- प्रयोजकत्वश्चात्र ताद्रप्येण(ठ) व्याप्यत्वम्‌ aaa दशयति (दुग्प्रभिचारस्थलः(ड) इति(५) | उदुभूतरूपत््रभिवारस्य च न ॒तादशप्रयोजकत्वम्‌ $ भात्मादो प्रमेयत्वस्य तत्‌सच्वेऽपि प्रव्यत्तत्वभ्यभिचाराभावादिति | (१) नियमात्‌" इत्यनन्तरं ‘a’ इति 'नातिप्रसङ्घः इत्यत्र च "अतिप्रसङ्ग इति पाठः केषाञ्चित्‌ सम्मतः | (२) “धमस्पूत्तावपि' इति पाठान्तरम्‌ | (३) (आदिपदात्‌ः इति पाठान्तरम्‌ | (४) «aaa इति पाठान्तरम्‌| (५) भ्यदृव्यभिचारस्थल ती'त्यनन्तरं 'उदुभूतरूपे'त्यतः पूवः 'यदृव्यभिचारनिरूपकं' यद्‌ यत्‌ तत्‌साध्यव्यभिचार- निरूपकं तदवृत्तित्वं साघनस्येत्यर्थ' ईत्यधिक्पाठो हश्यते | (ट) “अन्यतरत्व'मिति साध्यवतूसाधनवद्न्यतरत्वमित्यथंः । अभ्यतरत्वमिस्युप- wari, तेन तदुभयविशेष्रकधी विशेषविशेष्यत्वतल्यापि परिग्रहः । अत एव दीधितो “अन्य- तरस्वादिने'व्यत्र आदिपदुमुपात्तम्‌ | (2) ‘angrier यहुष्यभिचारल्यनेस्यथंः | (ड) अत्र भह्ावा््याः--"यहुष्यभिवारल्थले साधनत्य साधननिष्ठयट्ग्यभिथारनिरूप- का धिकरण gery: साध्यल्यभिचारनियमः साध्यन्यमिचारनिरूपकत्वनियमः। वथा चं प्रमेयत्वा दिनिष्ठोहुभूतरूपा।दल्यभिवार निरूपका धिकरणास्पगुणादो साध्यक्षस्वेन तदुश्यभिवार - निकपकत्वाभावदु्ततस्थकीयोटुभूवक्पादेनं ताहशस्वमिति भाव, इति carat | उपाधि-प्रकरणम्‌ ` ७८४ दोधितिः मेवम्‌ ; जनकत्वेन aal क्यानुक्ररेव्यायात्मकषशक्तिसाधने वहिरिन्द्िया- परत्यक्तत्वस्योपाचेग्रन्थङ्ते बोद्‌भावपिष्यमाणत्वात्‌ , तस्य च गुरुत्वात्मकसाभ्यस्य साधनस्य चाधिकरणे घटादावनब्त्तेदक्त(१)रूपाभावादेवं वधबहुलग्रन्थदिसेधात्‌ , दूषकरतावीजस्य तत्रापि सम्भवाश्च(२) | दीधितिपरकाशः वहिरदाहानुकुलधमंसम पायी दाहजनकवारित्यनुमाने गुसत्वारैर्वाहायेक्ुरत्वा- भावान्नोक्तरूपावचिन्नसाध्प्राभ्यापक्रत्वमतोप्नुमानाकारं दशयति 'जनकत्वेने'ति। तथा च वहिः स्वकार्य्यानुक्कुलादि्टातीन्दरिय(२)धम्‌ समवायी (द) जनकत्वाहिव्यनुमाने जनकत्वावच्छिन्नस्य गुरुत्वात्मक्रसाप्यस्य धादौ सात्‌ तदभ्यापकतया नोपाधित्वं स्थादित्यर्थः | वहि रिन्द्ि्ाप्रत्यत्तत्वस्य अगुरुत्वावच्डुश्नसाध्यञ्यापक्रस्य | स्थिति- स्थापकष्य पथिवीमात्रन्रसित्वमिति मतेनेदम्‌ , तेनालोकृदो न साध्याग्यापकतेति | ्रन्धङ्कतैते ति,--अन््रेनोद्‌भावने aeaHat a तदभिप्रेतमित्यपि(४) तत्रोसरं स्यादिति तन्निर(करण(शमिदपतुक्तम्‌(५)। त्रन्थविरोधरस्य लक्षणया(६)प्यन्योपाधि- परतया समुद्रत्त{अ)शक्यत्वाद्‌ाह -- दूचक्रने ति । जनकत्वं कारययाचुक्कलाष्विछठाती- द्दिय(तोचम्यसिचारि aqecn's) वहिरिन्द्रियाप्रव्यत्तनवत्यमिचारित्वादिल्यादि- ^ रीत्या व्यभिचारोन्नायक-~वस्यत्यथः(१०. | (१) व्वत्रत्तिव्वादुक्त' इनि धाटान्तरम्‌ | (२) न्नदूभव्याचः इति पाठान्तरम्‌, (३) (काय्यानुकरुलातीद्द्िये'ति ` कंय चिन्‌ पाटः | (४) ‘aa सम्भतमित्यपिः इति पार्टन्तरम्‌ | (५) 'करणाथमुक्तम्‌' इति पाठान्तरम्‌ । (६) "लक्षणादिना इति पाठान्तरम्‌ | (७) ध्याख्यातुमिति' पाठान्तरम्‌ | (~) (काय्यानुकरलातीन्दिये'ति पाठान्तरम्‌ । (९) (अगुष्णि तेजसि इति पाटान्तरम्‌ | (१०) धयकत्वमस्त्यवेत्यर्थः' एति पा~न्तरम्‌ | = (४) शक्तिरूपपदार्थान्तरवत्‌ तस्य षहुयादिकाय्यंदाहायनुद्धरूत्वसिद्िरप्युरेभ्येति स्व- कार्य्यानुदङ्ख्त्वं धम विशेषनम्‌ । वहिकाय्यदाहनुष्टुरादश्वदात्मसंयोगेन = fagaraa- निवर्तनार्थमदिष्ठस्वत्िशेषगम्‌ । दाहानुद्ेनोष्णष्परान सिद्धसाधननिवारणाथमतोग्व्रियेति दिश्चषणम्‌ | ae [as] ७८६ तत्वचिन्तामणो अनुमानखण दीधितिः भव्राहुः, यद्धर्मावच्छिन्नसाध्यभ्यापकत्वं तद्धर्मावच्छिन्नसाधनाव्यापकत्वम्‌ | भवच्छरेदकतवशखच सामानाधिकरण्येन । न च तदुघरोत्‌पत्तिक्रालीनत्वसामाना- धिक्करण्यविरिष्टरूपवति तहूधरे अव्रत्तमानमपि तदुधरान्यत्वं तहुग्यापकम्‌ , येन पृथिरीत्वेन रूपे ang तहुधरोत्‌पति क।लाषच्छिन्नरूपत्यापक्रतयोपाधिः स्यात्‌ | दीधितिप्रकाशः 'यदधर्गे'ति, - महानसत्वावच्छिन्नवहिव्यापकस्य व्यज्जनवत्ादेमहानसत्वा- वच्छिक्नधूमःयापकत्वान्नोपाधित्वमिति ara: | ननु घटो रूपवान्‌ पृथिवीत्वादिति सद्धेतो तदूधरोत्‌पत्तिकालावच्केदेन agaz रूपस्याभाव्रात्‌(१)परथित्रीत्वस्य सलाश्च तद्घरोत्पत्तिकालीनत्वावच्छिन्नरूपभ्यापकस्य तहुघटान्यत्वस्प तदूघरोत्‌पत्तिक्राखीनत्वावच्छिश्नपुथिवीत्ववति तदूघरेऽवत्तमानस्या- पाधित्वं स्यादत आह -"अवरच्छदकत्वश्चेति। तथा च यद्धमंसामानाधिकरण्य- fafqecata यद्धर्मावच्छिन्नत्वम्‌ , न तु स्वरूपसम्बन्धरूपं विवक्तितमिति ara: | दीधितिः स्वानधिकरणीभरतसाधनाधिकरणनवृत्तिधमोवच्छिन्नसाध्यव्यापकत्वं वा। यद्यपि शदसाध्यव्यापकस्थरे अवच्छिश्नसाध्यत्वेन न भ्याप्यता, तथापि तद्धमाधि- कर णीभूतसाभ्याधिक्ररणनिष्ठान्षोन्याभावप्रतियोगितानवच्छेदकत्वादिरूपं तहुभ्या- कन्वमक्ततमेव | गुणत्वादिना waded साभ्ये उद्भूतरूपवखं दचयणुकजन्यत्वाधय- बच्ङिन्नसाष्यव्यापकःं मवत्येबोपाधिः। दीधितिप्रकाशः ननु पक्रस्मिक्तेत्रोपाधो व्याप्यतावच्छदकधर्वमदाह्त्तणमेदः स्यादतस्ताद्रश- धर्मान्‌ स्वानधिक्ररणीभूतसाधनाधिक्ररणवृ्तिधमेत्वेनाजुगमय्य साधनान्यापक्रत्व- विशोष्रणपरित्परागेन लाघव हदि निधाय लन्तणमाह--स्वानधिकरणे'ति। स्वम्‌ उपाधित्वेनाभिमतमाद्वन्धनक्रखादि ; तदनधिङ्गरणीभूतं यत्‌ साधनाधिकरणं, ag- घुष्तीद्यधेः(ण) | सिः ) भ्तदूवटरूपस्याभावा'दिति पाठान्तरम्‌ | (ण) afzary धृमादित्याविसिदेतुस्थले व्यञ्चनवर्वादेरपि सा बनाधिकरणद्रत्तिमहान- सर्वावजच्छित्रसाध्यव्यापङत्वा दतिप्रसङ्गप्रसङ्भङ्ग।य मूताश्तं साजनाधिकरणविशेषणम्‌ | उपाधि TEC ७६३ सद्धेतो तु स्वानधिकरणीभूतं यत्‌ साधनाधिक्ररणं तदवृसिधमंवच्छिन्न- साष्यत्य स्वानधिकृरणेऽपि ततसाधना धिकरणे aad सखान्न तदुभ्यापक्षट्वमिति भाषः | व्यापतिनिरूपकत्वं व्यापकत्वमिस्यमिप्रायेण शङ्कते (१)यद्यपो"त(२) । केचित्त भवच्छिन्नसाभ्यभ्यापकरत्वं अवच्छिश्नसाध्यसमानाधिकरणाभावप्रतियोगिताषच्लेदष- कत्वत्वावच्छिन्नामाववान्‌ यो धमस्तद्रच्वम्‌। तथा च लाघवात्‌ साध्यधरटित- धमेस्यैवाषच्ठेदकत्वम्‌ , नावच्छिश्नत्वधरितस्य । धूमसाध्यके भखण्डामावा- वकषेयध्य्रऽपि पतदुधुभसाध्यके आरद्ेन्धनाद्‌।वम्यीसिः, लाघवेन तस्यैवावच्डेदकत्वा- दित्यत आह “यद्यपीति । सिद्धान्तयति (तथापीति । तथा च भन्यतरत्वाषच्छिन्न- साभ्याधिक्ररणं ag यत्‌ तदुवृस्यभावप्रतियोगितावन्केवकत्वत्वमेवाधच्ठेवकम्‌ | अधिक्षरणपरिचया्थं तद्धर्मोपादानमिति। धूमस्याद्रेन्धनम्याप्यताया(३) धूमटवेनेवावच्छेवादद्रन्धनाद्‌वव्याप्तिरिति(४) भावः । तद्धरति ताद्रशावच्ठेदकधमत्यर्थः। अत्र च atgoraracfaatitrar विशिष्योपादेयाः, तेन (saga द्रभ्यत्वादित्याद्ौ तहरू(६ ,पाधिकरणनिष्ठाभाव- प्रतियोगितावच्वेदकत्वत्वस्यैवावच्छेदकतगा यत्‌करिञ्चिदर्मास्लिन्नतटूपा धिकरण- घरितत्य गोरवादनवच्डरकत्वेऽपि नाव्या्तिः। सखण्डोपधेरद्रन्धनदेस्ताश्शान्योन्याभावपरतियोगितानवच्छेदकर्वासम्भवा- are(s)—‘aratfa | तथा च उपाधितावच्नेदके ताद्रशान्योन्याभावप्रतियोगिता- वच्छ दकतानवच्छु THIS) विवत्तितमिति ara: | ~ नन्वेवं (६) प्रत्यन्ञो गुणत्वादित्यत्रोहुभूतसरूपवसं नोपाधिः स्यात्‌ ; तस्य शु दस्प्राञ्यापक्तया बहिद्रध्यत्वावच्छिश्नसाध्यभ्यापकतयोपाधित्वे वहिद्रष्यत्वस्य 7 (१) भ्यापकत्वःमित्यनन्तरं “यद्यपीत्यतः पूरव क्वचित्‌ पुस्तके 'अमिप्रेलयाशङ्कतः इत्येतन्मत्रपाठो दद्यते । (२) वयद्पीःत्यनन्तरं केचिन" (ईइ्यारभ्य 'तद्धमापादान- मितिः इव्यन्तग्रन्थः दुस्तकविरशेपे नोपलभ्यते । (३) “व्याप्यतायाम्‌ः इति पाठमेदः। (४) (अदद्रन्धनाद्यग्यासिरितिः इनि पाठान्तरम्‌ । (५) (दनद्रूपतरान्‌ इति पाठान्तरम्‌ । | (६) ‘ag? garam) (७) भयोगितावच्छेदकत्वादाह' इति पाठट)।न्तरम्‌ | (८) श्रतियोगितानवच्छेदकत्वं विवक्षितमितिः इनि पाद्रान्तरम्‌। टठेखकप्रमाद एवायम्‌ । (९) (नन्वयम्‌' इति पाठान्तरम्‌ | gat तखविन्तामणो अनुमानखण्डे स्थानधिक्ररणीभूतसाधनाधिक्ररणन्रु सित्वाभावेन तदादायोक्तटक्षणस्य तश्राभावादत ate -शुणत्वादिने fa । द्धवचणकजन्प्रत्वेति,--उदुभूतरूपानधिक्ररणं aaah करणं द्रचणकशगुणः, तहवि दचणकजन्यत्वम्‌ त), तद्वच्छिनप्रस्यक्ञत्वं . बसरेणो तत्र उदुभूतरूपमिति लक्षणसमन्वयः | बदिद्रव्यत्वमादायैवोहभूतरूपे लक्षणगमनमिति नियमाभावादिति ara: | केचित शुद्रसाभ्याव्यापके साधनावच्छिक्नं qraniafsgea ar साध्यं प्रति द्यापकतयोपाधित्वम्‌ , तथा च az प्रत्यन्नो गुगत्वादिव्यस्य तथात्वा- भावाक्नोढुमूतरूप वरुपाधिः स्यादत आह--गुणत्वादिने'ति। ददच्णकजन्यत्वे"ति,- तःद्रशपकिञिद्रमावरिगरन्नताध्याव्यापक्रटवेनेव नियमो, न तु ताद्रशधमेस्य साधना- दिरूपत्वेनापीति भ।व इति व्याचक्रः | दीधितिः एवञ्च यत्रैव स्वानधिकरणे साधनत्य साभ्यव्यमिचारः, यत्र च स्वाधिकररणे aq, तदुभयमात्रवुत्तिर्यो adeagifa तटू(१) व्यभिचारेण साधने साध्य व््रभिचारः साधनवति व। तद्धमबसे स त तवरमाक्षवस्वेन साध्याभावः साधनीयः | दीधितिषिकाशः उकतङूपोपाधिक्षाने व्यभिचारानुमानमपि(२) gat भवतीत्याह--"ववश्चे'ति । व्यभिचारानुमानध्रक।रमाह यत्रैवे'ति(2)। वायुः eae द्रव्यत्वादित्यत्रोहू- भूतरूपवति परम,णो(४) Gace स।भ्यव्यमिचारसतवान्‌ परमाण (५)घटान्यतर- स्मिन्‌ दःपव्वष्योटभूतरूपञ्यभिताराभावा ईपाधिव्यभिचारस्य हेतोः स्वसरूपा- 1 iE SS ———a ee रि Pe पकाय (१) पुम्तकविरोषे (तदृव्यभिचारेणेःत्यत्र ‘az’ इति नास्ति। (२) (उक्तरूपो- पाचिव्यमिचारानुमानमपि' इति पारान्तरम्‌। (३) पुस्तकविरोपे शव्यभिचारानुमान- प्रकारमाह यत्रेवेति" इति पाटो नास्ति । (४) “उदृभूतरल्पवत्‌परमाणौ' इति पाटान्तरम्‌ | (५) (तत्‌प्ररम!गु' इति पारटा.तरम्‌ | Sree En नःनचय्धकेनययन ea oe " वृष्यः ee ~ यत जयन्नप न = i EERIE 1 । (a) ननु (दइवणुकजन्यत्व'मिलयत्न दवणुक्रपय्यन्तत्य कथमनुधावनम्‌ { अणुजन्यत्वमान्रा- दनेनारि चरितार्थत्वादिति चेन्न मनसोऽप्यणुतरेन तजन्यत्वविशिष्टप्रतयक्षत्वत्य ज्ञानेऽपि स्वात्‌ तत्र च उदुभूतरूपल्यासरवान्न निष्ततरूपश्राध्यन्यारकत्वमुदुभूतसूपे सम्भवतोति दरथणुकूपथ्यन्तानुधावनमिति | उपाधि-प्रकरणम्‌ ७८8 सिच्रिरतः स्वानधिक्ररण' इति। उदुभूतरूपानधिक्ररणेऽतीन्धियगुणदौ सतायाः सध्यव्यभिवारकत्तरात्‌ तदुगुणवदर।(न्यतरस्मिन्‌ द्रभ्यत्वे उदुभूतरूप्यभिनाराभावात्‌ त्थैवासिदिरतः 'साधनस्पेति। स्वानधिक्करणोभूतसाधनाधिक्ररणात्पघटान्य- तरत्मिन्नुहभूतरूफयमिचारस्य प्रत्यत्तत्वःवभिचार((थ)भ्याप्यत्वात्‌ ततृसम्प्तये (ताध्यव्यभिचार' इति । विशेष्यभागस्थ(१) साथक्या्थ(द्‌) “ax चेत्यादि| तत्रापि स्वानधिक्ररणसाध्याधिक्ररणस्य प्रवेशे तन्मा्नच्रत्तिधर्मे उपाधिभ्यभिचारिणि साध्यव्यमिवाराभवेन(२) aia व्यभिचार इति 'स्वाधिक्ररण' इति। तदुभयवु्ति- धमस्य स्वानधिक्ररणसाध्याधिकरणवृत्तित्वे aia व्यमिचार इत्यतो ‘aria | तहुव्यभिचारेण' उपाधिव्यभिचारेण | यद्भावेन साधनवति साध्याभाव उन्नीयत इति कद्पानुसरेणाह 'साधनघति व'ति। मित्रातनयः श्यामत्यामावव्रान्‌ मित्रातनयत्वे सति शाकपाकजल्वाभावात्‌ , धवं द्रऽयत्ववान्‌ धरत्यन्तत्वाभाववान्‌ afegeca सति उदुभूतरूपाभावादिति कर वेणान॒मानम्‌। ककदावात्मादौ च व्यभिचारवारणाय सत्यन्तमिति(ध) | (१) ‘areata इति इत्यनन्तरं (विशेष्यभागव्येत्यतः पूर 'विशेष्यवायु- वृत्तित्यविरि् उदूभूतरूपव्यमिचरेण साध्यव्यभिचारे साभ्ये विरोभ्यमागर्वयथ्यात्‌ इत्यधिकः पाटः क्वचिद्‌ दृश्यते । (२) 'भावात्‌' इति क्वचिन्‌ पाटः | (थ) उदुभूनरूपनव्यभिचवारवति आत्मत्वे प्रत्यक्षत्वन्यभिचारस्यासच्वादिक्ति भाषः) (दु) “विक्ेष्यभागघ्ये*्ति निर्तरूपोपाधिव्यमिचारण दनुना साधने साध्यन्यभिचाररूप- साध्यानुमितो देतुवरकोग धिष्यभिचारखूपविकप्यमागम्यत्य्थः । (सार्थक्थाथःमिति-तथा हि ‘aq Veaufsazzal agen साधनस्य साध्यन्यभिचारनिरूपकाधिकरणमान्रब्रतितादश्च- धर्म॑वटच्रतित्वस्येव साध्यव्यभिचारज्याप्यत्वोपपस्या उपाधिन्यभिचारसूपत्य fancqatned वेयथ्यमिति। ‘aq च्त्थाद्रिसन्दर्मशापादाने च साध्यत्यसिचवारनिरूपकाधिकरणमाध्याधि- करणो भयन्रृ्तिधमष्यंव तथात्यन तद्रदुश् तत्वस्य साध्याधिकरणवृत्तिधमं व्यभिचारान्न साध्यन्यभिचारन्याप्यत्वोपपत्तिरिति तनसाथक्रयमिति ara: । | (घ) काङ़ादां उ्यमिचारवारणाय ममित्रातनयत्व सतति प्रथमसत्यन्तं हेतुविशेषणम्‌ | आत्मादौ व्यभिचारवारणाय ‘afezerea सती'ति द्वितीयसत्यन्तं हेतुविन्नेषणमिति भावः । SRO तत्वचिन्तामणो अनुमानखण्डे | दीधितिः साध्यासमान।धिकरणस्य साध्यव्यापक्राभावत्य वा अधिकरणं यत्‌ साधनवत्‌ तज्ज उप्रतिप्रोगितवन्क्रेदक(वव्िडन्नपरतियो गिऽ्यधिक्गरणात्यन्ताभावप्रतियोगिताषच्ठै- वक ताप्यसमनाधिङ्रणच्त्तिधमेवसखमुपाधित्वम्‌ | पवञ्च॒साध्पसमानाधिकरण- स्वेनेव सध्ययदद्र्ति्ारणनम्मवरे पय्यंवसितसाध्य्यापकरत्वाभिधानन्तु वयापक- व्यभिचारण व्यरप्यगरभिवारावन्यम्भव(रप्रदशेनाथम्‌ । ततसाध्यकतत्‌साधनक- सकलरोपाधिसाधारगञ्चदम्‌ | दीधितिषकाशः एतस्यापि waned स्वत्वधरितत्वेन ततसाष्यक-ततसाधनक-यावदुपाधि- साधारण्यं न धरत इत्यतो छन्तणान्तरमाह--'साध्यासमानाधिकरणस्ये'ति। सद्धेतावुपाधिलन्तण।तिव्याप्ति(र)बारणाग्र अधिकरण 'मित्यन्तं साधनवदुविशेषणम्‌ | साध्यासमानाधिकरणत्वञ्च साध्यवदबु्तित्वम्‌(न) | सद्धेतुमतः साभ्यवददत्िमत्वा- माषान्नातिप्रसङ्गः। मूलोक्त-साभ्यग्यापकत्वापरित्यगेरव लक्षण कत्ते गुवेपि विशेषणमाह --'साध्यव्यापकाभावस्य वे"ति | साध्याभवस्येति aaa aay नोक्तम्‌ उपःधिशरीरभाने व्यभिचारस्य प्रथमत दव स्फूर्तावुपाधिना व्यमिचारा३)जुमानस्य सास्पदायिकस्य वैयथ्यादिति। गन्धवहु (४)द्रव्यत्वादित्यादो साधनः rane संयोगस्य वारणाय “उ्यधिक्ररणान्तम्‌' । तत्रेव पृथिवीन्रसित्वविगशिण्द्रव्यत्वत्वादिनोपाधित्वरक्षणाय श्रतियोगितवच्ठेदका- aftaa’fa | उपा्रस्तादगाभाव्रप्रतियोगित्योक्तो पृथिवीत्वस्तंयोगोभयत्वावच्लिन्ना- भावस्य तादशप्रतियोगित्वात्‌ तथैवाति्यापिरतः(५) श्रतियोगितावच्छं दके"ति। ठधुत्तमनियतकम्चुप्रीवादिमखादिना तु नोपाधिच्मिति ara: | (१) 'ध्यापकाभावेन व्याप्याभावावह्यम्भावेति पाठान्तरम्‌ | (२) शलक्षणाति- cas fa पाठान्तरम्‌ । (३) “उपाधिव्यभिवारेति पाठान्तरम्‌ । (४) “afte गन्धवती इति पाठ।न्तरम्‌। (५) Searfafefa’ इति पाठान्तरम्‌ | (न) भत्र न तुं साध्यवदन्यद््तित्वं साध्या नधिकरणडत्तित्वं वेति शेषः। तथा सति साध्य- व्यापकाभावत्येत्यपहाय साध्य्राभावस्येति छषुनित्रेश्चपन्ति वक्ष्यमाणस्य उपाधिदेतुकभ्यभिचारानु- मानवेय््यस्याश्रापि कल्पे सम्भवादिति ध्येयम्‌ | उपाधि-प्रकरणम्‌ ७६१ विरुद्धवारणाय 'साध्यसमानाधिक्ररणे 'ति। साध्यासमानाधिक्ररणाद्न्धन- 5पक्तिसंप्र।य ASH TH तदुवत्तित्पं विशेषणम्‌ | अत्र च व्यापकताधरकसम्बन्धेन साभ्यग्यापकाभ।वः, साधनवच्श्च देतु तावर्ह दकसम्बन्धेन । प्रतिर्रोगिवैयधिक्रण्यं समानाधिकररण्यश्च उपाधिताघटक्सम्बन्धेन |) भ्पाव्रृ्तिस्तु(न) व्यापिलन्ञणवतु बोध्या | AZ मूरोक्तखन्ञषणे साधनपदस्य सामान्यशब्दस्य(१) साध्यव्यापकाभावादि- समानाधिकरणसाधनविशेष्रपरतया तथा SANA बणनीयः | तञ्च साध्यवदवु्ि- वारणमाज्रकरक पय्यवसितसाध्यःव्रापक्रत्वपय्यन्तं व्यथम्‌ , साध्यसमानाधिक्ररण- त्वेनेव तेदुवारणसम्भवादत आह "रवश्च ति । क्वचित्न पय्रवसितेत्याद्येव पाठः | पूवरेखन्नण'देतह्टत्तषणल्योत्‌क्रब्रं wala—aqaras fa । 'सक्रोपाधी'ति-पक- सम्ब श्वावच्छिन्न anata: | aa सम्बन्धभदेन प्रतियोगिवैयधिकरण्यादेड- पाधितवच्ज्धेदकतावटरक सम्बन्धमदेन साध्यतमानाधिक्ररणनब्तित्वस्य च भिन्नत्वेऽपि न ZI: | (६) पदस्य इति पाठान्तरम्‌ | (मि 1 क 1 — = च [1 -_ oo > = ०७००० mage ee — (प) साध्यन्यापकाभावप्रतियौगितायां व्यापकताघटकसम्बन्ावच्छिन्नत्वा प्रवे afgara धमादिवयादिसदधेतुस्थले समवायेन साध्यभ्यापकस्य द्रव्यत्वदेः संयोगा दिसम्बन्धनामाववति साधनाधिक्रगे afrafa व्यञ्चुनववादावतिन्याधिरतो (व्यरापकताघटकसम्बरन्येन साध्यव्यापका- भाव इति । देतुतावच्छेदकसम्बन्धेन साधनवरवाप्रवेश् समवायेन साध्यन्यापकल्य द्रव्यत्व सखमव्रायेनेवाभावत्य कालिकसम्बन्धेन साधनवति स्पन्द्ाद्रौ वत्तमानतया निहक्म्धल एष व्यञ्ञनवत्वादावतिन्याप्षिरतो रेतुतावच्छदुकमम्वन्धन साधनव्रस्वं वाच्यम्‌ । उपाधिता- घटकसम्बन्धेन प्रतियो गिवेययिकरण्याप्रयश धमवान्‌ वहरित्यादौो आद्रन्धनाभावादरपि काङिकादिसम्बन्येन प्रतियोगिसमानाधिकरणतया अद्रन्धनादावत्वाक्तिरत उपाधिताधटक- acarda प्रतियोगिवेययिकरण्यं वक्तव्यम्‌ | उपाधिताघटकषम्बन्धन साध्यसामानायिकरण्या feat धूमवान्‌ वह रित्यायौ arsafaegazearz: समायन उपाधित्वापत्तिः स्यात्तस्प्रापि कालिका दिसम्बन्येन प्रृतक्ताध्यततमानाधिषृरगस्वादिति उपाधिताधरकसम्ब्रन्यने स।ध्य- सामानाधिकरण्यं वक्तव्यम्‌ | ७६२ तचखचिन्तामणो अनुमानखण्डे | दीधितिः साण्ययापङ्त्व-साधनाव्यापकत्वा(क)वच्तेदकरूपानतिरि्तवृततिसाध्यसमा- aba एरण यत्ङ्गि्चि द्रमऽपरापकतवच्तरेदकरूपवखपुपाधित्वम्‌। भवच्छिन्नसाभ्य- उ्रपङोपाधो चान्ततः सध्योपधिशयुन्या साधनवती या व्यक्तिः, तद्र सित्वमेष तादशं रूपमिद्यपि azita | । दोधितिपरकाशः TU AATS GAT (१) --' साभ्यभ्यापकत्वे'ति | सद्धेतावतिप्रसङ्कवारणाय HVAT | Ws a qartz यद्‌ द्रःऽपरत्वदरेरपि वि भिन्नरूपेण साध्यव्यापकत्व- साधन।तापकत्वोभयरवसात्‌(२) तदनतिरक्तव्रतिरूरणोपा{धता स्यादतो.ऽवच्केद- के"ति। अत्रच agai दकरावच्देदृक्राभावान्नातिध्यातिः। धूमवान्‌ वह रित्याद.वयोगोल रावृत्तित्वमेव agi रूपम्‌ , तदनतिरिक्त- बृ्ति-वस्य्र हत्वय सस्ादतित्यानिरतः 'साध्ए्समानाधिक्रणः ` ति(३) । साध्य- सपर नाधिकरणन्रत्तात्परमिधने हरनत्रसित्यविशिष्टद्रः्यत्वल्वादिनोपाधित्वं स्यादत- स्तस्प्रवाय() निष्कषेः छतः। अआचिन्गुनसध्प्रत्यापक्रो पानिताधारण्याय साध्य व्यापक्रतावच्छदकरेति न कृतम्‌ । केवखान्ययितावच्देदकस्मैव साध्यसमानाधिक्गरण- धतसम(न्पतयापक्तवच्कद्‌कत्वादतम्भव्र इत्यतो "यत्‌कि्चिदि'ति। a a यत्‌क्षिञ्ितसाध्यवदुग्यक्तित्रसितावच्करेदकत्वेनेव स्वसामज्जस्ये गुदतरारम्भो व्यथं इति वाच्यम्‌ ; साध्यवदुदृतितायाः स्वरूपसम्बन्धरूपावच्ेद्‌- (५) धमाश्रुतं मूलमनुसन्धायादई्‌ इति पाठान्तरम्‌ । (र) साधनाव्यापकत्वात्‌' ति पाठान्तरम्‌ । (ॐ) “त्वादत आह साध्यसमानाधिक्रणेति' इति पाठान्तरम्‌ । (४) (स्तयेत्रायःमिति पाठान्तरम्‌ | (क) न चात्र साध्यत्यापकत्व-साधनाव्यापङ्ृत्वयरेकतरस्यंवा वच्छेदकत्वं निवर्त, किसुभयावनच्छेदुकत्वप्रवेरोनेति वाच्यम्‌ , afgara पूमादित्यादो cagqaraafamagra , ठयञ्चुनत्वादेः साध्यभ्यापकतावनच्छेदकद्रब्पत्वादेः क्राघनान्यापकतावच्छेतुकमहानसन्र्ति- यत्व देश्वानतिरिकतृत्तित्वात्‌। पक्त्र उमयावर्टेदुकत्वनिरेशे तु न तदोषाशङ्केति ध्येयम्‌ | उपाधि-प्रकरणम्‌ ७९३ क~ब्नभ्युगाभ।त्‌ जनतिरिक्तद्रतित्वदेश्च इदवुसित्वविरिषएद्रग्यत्वत्वादिक्ाधारण- त्वात्‌। यदू गवचडन्नधिक्ररणता साध्याधिक्ररणे तदूवलस्योक्तो(१) तु यरषतत्व- प्रवेरादननुगमः २)। भत्र च कम्बुप्रीवादिमसखादिना अनुपाधित्वे यतकिञ्चिदभाव- प्रतिग्रोगितावच्डेदकत्वमपि धव(३,दिशेषणं देयम्‌ | भवच्छिन्नताभ्यव्यापकोपाधो sat समर्थयति-'भवच्डिनाति। स श्यामो मित्रातनयत्वादित्याक्रो गोरमिश्रातनयाद्त्तित्वमेष ares धर्मः, तदनतिरिक्तवत्तित्वस्य शाकपाकज्त्वत्वे सरखान्न(उयाप्तिरिति ara) शकपाकजस्वविशिष्दरभ्यत्वस्यापि भबटिङ्कु-नस,ष्यः्रापङोषाचित्वत्‌ तस्य गोरमित्रातनयावृ्ित्वाभावान्न तेनोपसः प्रह इत्यतः 'जन्ततः इति। तत्रापि गोरमित्रातनयमेद्‌ विशिश्रद्रव्यत्रत्वस्य तादशत्वात्‌ तदनतिरिकिञ स्िल्जेनेव छनक्षणगमनमिति ara: | भत्र) गन्धत्रती द्रःपत्वादिव्यत्र पृथिवीन्रसित्यविशिणएद्रत्यत्वत्वस्य साभ्यव्याप- कत्व-साधनात्यापक्रतावच्कदकत्वात्‌ तदनतिरिक्त रसित्व्य द्र्यत्वत्वे सखादति- cag: | तदवचिङुन्नाभाववदसम्बद्वस्वविरिष्ट(नामान्यकत्वे(५)व्युक्तो त॒ स्वत्व(६) प्रवेशान्न तत्‌साध्यक-ततसाघधनक-याबदुपाधिसाधारण्यमियस्वरसो "वदन्ती त्यनेन सूचितः दीधितिः रूपादि ताध्यक्द्रःयत्वाद्िदेतो पथिवीत्वाभावदेर्पाधिततापत्ते तु स्वविशिषटसाभ्या- नधिकरणीभूतसाधनाधिनरणन्रसिधरमावचिक्तम्याध्णत्याणकत्ये सति-. साधनाग्यप- कत्वम्‌। भत्र च gaqaafgor या साधनभ्यक्तिः, तदृन्याप्कत्वं बोध्यम | तेन रूपादिना qeeargl साभ्ये प्रथिवीत्वामावादो नातिप्रसङ्कः। वषिवचयिष्यतं चेद्प्ुपरिशात्‌ | (१) ^तद्वद्‌श्ृत्तित्वस्योक्तोः इति पाठान्तरम्‌ । (र) ध्यच्वतच्वय्रोरनमुगम।[दननुग॑मः इति पाठान्तरम्‌ । (३) ‘am इति सप्तम्यन्तषाठः arias: | । (४) ‘aa’ इति पाठोन सर्वलिकः | (^) 'कलवाद्यक्तीः इति पाठान्तरम्‌ । (६) स्वत्वघ्यः इति पाठान्तरम्‌ | १०० [25] ७६४ an तखचिन्तामणो भनुमानखण्डे दीधितिपरकाशः ‘equal ति, - कथकन्यवहारमतिक्रम्य व्यभिचारोकश्न।यकत्वमात्रेणंवोपाधित्वेन dara इत्यर्थः । पृथिवीत्वामावात्मक्घस्वानधिकरणीभूत-साधनाधिकरणः यत्‌ gmat तदुवृत्ति(१)धर्माबचिन्नसाभ्यस्य पृथिष्धां ada परथवीत्वामावस्य तदृव्यापकतया galway तत्राभावात्‌ ततसाधारण्याथेनाह--स्वविशि्'ति | स्वम्‌ उपाधित्वेनाभिमतम्‌ , तद्िरिष्टं यत्‌ साध्यम्‌ , तदवनधिक्ररणं यत्‌ साधनाधि- करणं, तदूषुसिधमाषचन्नेत्यथेः | रूपवान्‌ द्रग्यत्वादित्यादौ त॒ पृथवीत्वाभावविशिषएरूपानधिकरणं यह्‌ धय्वादि aggha ag वागुज्लन्यतरत्वम्‌ , तदव च्दिक्नरूपः्यापकत्वमस्त्येव(२) पथिवीत्वाभावस्येति नासंग्रहः। साध्यानधिक्ररण-साधनाधिक्ररणवुत्तिधमां- षच्िन्नेल्यायुक्तो(३) तु उपाधिशरीरभान पव व्यभिचारभानें स्यादिति तश्निराकरणा्थ 'स्वविरिष्ति साध्यविशेषण विशिटाभावसम्पादकम्‌ । वहिमान्‌ gigas महानसत्वादेरपि स्ववि शि्साध्यानयिक्ररणसाधनाधिक्ररणपवता दिबृसिधर्माबच्डिन्न- साधप्रस्मानाधिकरणत्वाद्‌तित्याप्तिरतो ग्यापकरत्वपय्यन्ताचुधावनम्‌(४) | इदं गरु सूपादित्यन्न पृथिक्ीत्वाभावादावतिव्याक्तिवारणावाह--भत्र चे'ति | ‘qeqa'fa, — स्वविशिष्टताध्यानधिक्ररणयन्‌साधनग्यक्तयधिकररणवृसिधर्मावव्िन्न- साध्यब्यापकत्वं ततूसाधनत्यक्तयभ्यापकस्वमिन्यथैः | पृथिवीत्वाभावषिरिष्टगुखत्वा- भधिकृरणरूपाधिक्ररणं दिषिधम्‌ ; oft तेजश्च । तत्र पृथिवीवृत्तिधर्माषच्छि्न- गुखत्वभ्यापकत्वं पृथिवीत्वाभावस्य नास्तीति तेजोवृत्िजलतेजोऽन्यतरत्वावच्छिन्न- साभ्यभ्यापकत्वे तेजोबुतिरूपस्य(५) पृवदलप्रषिष्टत्वात्तदुभ्यापकतघादेष नातिव्याति- शति are: | Ay TAcIa रूपे साभ्ये पृथिवीत्वाभाव्ः संप्राह्यः, न तु रूपेण Ward साभ्ये grata fa वीजमत आह--'वित्रेचयिष्यत' इति । aa द्रभ्यत्वस्य हेतोरेकतया प्रागुक्तरीत्या पृथिवीत्वाभावव्यभिचारेण रुपयमिचाराजुमानसम्भवाह्‌ gnats (१) नतद्धमावच्छिन्नेति पाठान्तरम्‌ | (२) aaa पृथिवीत्वाभावस्य ना- संप्र दति सत न्नप्म्‌ । (३) ननमैदुधक्तौ तु! इति पाठान्तरम्‌| (४) ‘ears. पय्येन्तम्‌' इतन पाठान्तरम्‌ | - (५) तेजोरूपस्य' इति पाठान्तरम्‌ । उपाधि-पकरणम्‌ | ७९४ सम्भवति । भत्र तु पृथिवोत्वामावग्यभिच।रि यत्‌ पृथिवोरूपं तत्र न गुदत्वव्यभिवारः, गुरुत्वभ्यभिव।रि यत्‌ तेजोरूपं, तत्र न पृथिगरोत्वाभावव्यभिचार(१) इति ern वीज्ञ(भावादेषषालष्ट्यल्वमिति(२) | दीधितिः साभ्यासमानाधिकरणधर्मस्य साध्यभ्यापकाभाषस्य वा समानाधिकरणं यत्‌ साधनं तदक्निष्ठप्रतियोगितावच्तेकरावचिदु्नप्रतियोगिग्यधिक्ररणात्यन्ताभावप्रति- योगितवच्छे्रकसाभ्यक्षमानाधिक्रणच्रत्तिधर्मव्वं ar) रवश्च अवगते साधनवति साधने षा साभ्यासमानाधिक्षरणधर्मादिना ततसामानाधिक्रण्येन षा साभ्याभाषो व्यभिचारो वा शक्यते ज्ञातुमिति भ्यम्‌ । उपाधिशरीरभानस्य साधननिषएटसाध्या- व्यभिचार दिविषयत्वसदिष्णतायान्तु साध्यव्यभिचारित्वेन साध्याग्याप्यत्वेन वा साधनं विरशोषणीयम्‌ | दीधितिप्रकाशः प्रकुतलन्तणस्य स्वत्वघरितत्वेनाननुगमात्‌ परथिवीत्वाभाकसंग्राष्यतापश्षे पर्ववत्‌ ततसाभ्यक-ततसाधनक-यावदुपािसाधारणं लन्षणान्तरमाह-- साध्या- समानाधिकरणधर्मस्ये'ति । पूतव्रलन्तणे तु रूपवान्‌ द्रव्यत्वादित्थश्च साध्यासमानाधि- करणस्थाधिकरणं यत्‌ साधनाधिक्ररणं वाय्वादि तन्निषठाभाषप्रतियोभित्वाभावदेष पुथिवोत्वभाववारणम्‌। भत्र तु सध्यास्तमानाधिक्षरणत्य समानाधिकरणं यत्‌ साधनं ged, ततसमानाधिकरणाभावप्रतियोगित्वस्य च सस्षासखादेष नाव्या्त्चतिःऽथाती(ब) । aan पदभ्यावृत्तिः पूर्ववद्‌ बोध्या | हदव लिद्रभ्यत्वत्वेनोपाधितवारणाय साध्यसमानाधिकरणषेसीत्यस्यापि gaafasnat बोध्यः(२) । “ पृथितव्रीत्वामावस्यासंग्राह्यत्वे प्प्राहयत्वे(४) घं (१) ‘aa प्रथिवीत्व।भावभ्यभिचारि' इति पाठान्तरम्‌ । (२) धन wera fata? इति पाठान्तरम्‌ । (३) वोध्य इति पाठान्तरम्‌ । (४) क्वचित्‌ 'संग्राह्मसवेः इव्यशविनाकृतः पाठः | (ब) रूपवान्‌ द्रव्यत्वा दित्यत्र परथिवीत्वाभावे ताहशप्रतियोगित्वघ्य सत्वात्नाघ्यासिः । गुर्त्ववाच्‌ रूपा दित्यत्र ॒गरत्वरूपसाध्यासमाना धिकरणधमल्षमानाधिकरणं यत्‌ ane तवसमानाथिकरणाभावप्रतियो गित्वस्य पथिव्रीत्वामावे भससवाच नातित्ाक्तिरिति | क्वचित्‌ ‘aeaita’ ह्येव पाडः । तन्मते चकारस्य अनुक्तसमुष्वायकत्वात्‌ ATEA- प्रतियोगित्वल्य अषरवान्नातिन्यासिरिति cates एवाथः | ७६६ तस्वचिन्तामणो अनुमानखण्डे निदकयोछत्तणथोर्ञाने(१) व्भिचारनुमानसोक्यं दश्यति-“रवश्चे'ति निशक्त- प्रकरिणोपाधो ज्ञात ्त्यर्थः। साधनवती'ति--पूरवंनिखक्तयभिप्रायेण $ (साधने वे'ति प्ररृतामिप्रायेण | साध्यासमानाधिङ्गरण(२)धर्मादिनेत्यादिना साध्यत्यापक्राभावपरिप्रहः | ‘aaqarar- नाधिक्ररण्येते'ति-साध्यासमानाधिकररणधमादिसामानाधिक्घरण्येने त्यथः । साधन- वान्‌ anna साध्परसमानाधिकरणधर्मात्‌ , साधनं सभ्यव्यभिचारि स।ध्यासमानाधिकरणध्बंसम नाधिकरणत्वा दिति mang बोध्यम्‌ | एवन्त्‌ बोध्यप ; उपाधिगरारीरमाने (३) साधनवति वहिमदादो साध्यास्तमाना- धिकरणधर्बंस्य [साधने] साध्यासमानाधिकरणधः समानाधिकरणत्वस्य) बा मने तदृहभावनेनेवामिमतसिद्धेस्तदघरितोक्तोपाधिटन्नषणावच्िन्नस्योदूभादनं व्यध॑- मिति तत्र कथकसमस्धदाय धव शरणमिति | 'सष्िष्णतायान्त्वि'ति,- उपाध्युपन्यासानन्तरं व्यभिचारायुमानःतु सिषा- धयिष्ाधोनमेत्रति भाव्रः। अव्य्रभिचरितसामानाधिक्ररण्यरूपव्याप्यत्वस्य भअभाव- मनि उयभिचारभानानवध्यम्भवान्‌ सिद्धश्चसाव्राधीनपक्ततयापि व्यभिचारानुमानं समथपितुमाह--'साध्याद्याप्यत्वेन वे'ति | दीधितिः freq यहुव्यभिनारित्वेनेव्याद्येव sang) पय्यवसितेत्याद्िकन्तु इ्मिचारोन्ना गकरतापयोज ररूपपदशेक (५) । तत्र पुवं प्रतीकं व्य.पेरत्तरञ्च(६) पक्ञधमेतायाः प्रदशेनार्थत्‌। wy अग्रम्‌ दरतत्‌साधननिष्ठसाध्यव्यभिचारोन्नायक- ऽपरभिव(रपतियोगीत्यर्यके ara देताबुपाधिरिव्युक्ते कथमस्य व्यभिवारोन्नाय- कत्वमित्याक्इन्ञाया(७) व्यभिचारोन्नयनमपि(८) साधु सङ्च्लंत इत्याहुः | (१) पुस्तविशेषे (ज्ञानः इति नास्ति। (२) पुसरुविरोप (साध्यासमानाचि करणेति भगो नासि | (3) (ताने! इति पाठान्तरम्‌ । (¥) (सामानःधिक्ररण्यस्य ar इति पाठान्तरम्‌ । (५) प्प्रदरनम्‌' इति गठन्नमम्‌ | (६) क्वचिन्‌ (उत्तरं प्रतीकम्‌ इनि पठः | प्रतीक aa safes, चिन्तयम्‌ ; प्रतिकूले प्रतीकस्त्रिष्ठेकदेने च पंस्यय्'मित्यमरवननात्‌ । (ऽ) म्मिव्यादङ्कायाःमिति पाठान्तरम्‌ | (<) प्वारानु. मानमपिः इति पाठ न्तरम्‌ | | gee eee? ee म oe = ees ee पि उपाधि - प्रकरणम्‌ 989 दीधितिषकाशः लन्षणन्त्वित्यादैः पोनसक्त्यमत भआह- "पर्यवसितेति ‘safserdera- कताप्रयोजके'ति,-- इत्थञ्च लछन्षणमित्यम्य व्यभिचागोन्नायकतावच्डेदकमिरयर्थः | प्रतीकम्‌ दलम्‌ । “उग्राप्ते'रिति शदशेनाथेःमित्यत्रेतनेनान्वयः(१) । व्यापक्रव्यभि- वारस्य उयाप्यन्यभिचारःपाप्यत्वादिति भावः| 'उकत्तरश्च(२) पत्तधमताया' इति.- सधनम्यापक्रव्यमिचारस्थ्र साधने सादिति ara: | न च मडनक्तत्वावचिङत्नप्रहि वापकः प्ञ्जनशचयावावतिप्रसङ्कः, तघ्यापि agra- सत्वावच्छिन्त्रह्धिःयमिचारानुमापकतया तदतिप्रसङ्स्यादोष्रत्वात । विशिणएसाध्य- 2्रापकोपाधिष्थठे त॒ विशेष्रण(ग्यभिचारित्वेन निर्णीते विशिष्व्यभिचारनिण्यस्य विरेष्यव्थभिचारपय्यंवसानेन शुद्धस्यव्यभिचारसिदसम्भवादिति | उक्तञयाख्यायापुपष्म्भक्नान्तरपाह--'रवश्चेति; यद्व्यभिचारित्वेनेत्यादे- छक्षण(३) स्वरूपत्वे चेत्य :(४)। "वतत्साधननिष्टे ल्युक्नायकग्यभिचार विशेषणम्‌ | कथमस्ये'ति,- ययप्युक्नायकत्वं aaa, सा च भ्यात्िपक्ञधमेतारूपा, तथापि उन्नायकतावच्केदकत्वेनेब तस्याः(भ) प्रवेशः, नतु ताद्रप्येणेति(म)भवल्याकाडततेति(य) भाषः | (इप्रभिचारोन्नयग(४)मपी'ति,-- अन्यथा भयमन्नोपाधिरित्युहभाषनेनेष arfefanere व्यभिचारानुमाने(६) अर्थान्तरं स्यादिति भाषः। लन्तणर्त्वित्यस्या- पदार्थंव्याख्ग्रानवेवास्वरसो (मिश्नास्तु" इत्यनेन सूचितः | 2 / = ee a - ergata " ia (१) ‘fafiaoreay इति पाठान्तरम्‌ । (२) “उत्तरं atte पक्षधमेतायाः इति पाठान्तरम्‌| (३) लक्षणद्प्तेः इत्यपरः पाठः| (४) (स्वरूपत्वेनेत्यथः इति पाठान्तरम्‌ । (५) व्चारातुमानः इनि पाठान्तरम्‌ | (£) भमानोद्‌भावने' इति पाठान्तरम्‌ | (भ) ‘acar इति व्थाप्तिप्षघमताङूपतहुयोग्यताया इत्यथः | (म) (तादुष्येणे'ति व्या्ित्वादविनेत्यथः । (य) "मवत्याकाडङ्शेतो'ति--तथा हि उन्न।यकृतावच्छेदुकत्वरूपसामान्यधमणग उया्षिपक्ष- "तयोः विद्धापि कि तदवच्छेदुकमिति विगेररूपेण तदाकाद्श्ताश्राः सममव इति ara: । ७६८ तस्वचिन्तामणो भदुमानखण्डे दीधितिः नव्यास्तु संयोगवन्यत्वेन द्ध्यव्वाभावस्येश्व संयोगाभाषस्याभावेन संयोगेन दभ्यत्वाभवाभावस्य द्रव्यत्वस्य साधनसम्मकवादेक्रशेषस्य दुष्करत्वात्‌ तस्याप्युषा- धित्वम्‌ | लच्षणन्तु साधनवति सप्याभावोन्नायकव्यतिरेकप्रतियोगितावच्छेदकः- रुपव्रखम्‌ । प्रतियोगित्वश्च तदभावत्वम्‌ । व्युनूपादितञ्च प्रतियोगितावच्छेदकस्येव न्योन्याभाव्राभावत्वम्‌ | at ८वेवदिति । दीधितिप्रकाशः (संद्रोगव्रदन्पत्वेने'ति.- द्रव्यं aearfgeaa संयोगाभावस्य केवटान्वयितया करऽ्यत्वाम(वासाधकत्वेऽपि संयोगवदन्यत्वस्य साधडत्वेनोपाधित्वकत्‌ द्रव्यत्वाभाष- वान्‌ सखादिल्यत्रापि संयोगामावववन्यत्वस्याप्रसिदडधचा साष्याभाक्षासाधकत्वेऽपि संयोगामावाभावस्य संयोगस्य तत्‌साधक्रत्वसम्भवात्‌ तस्याप्युपाधित्वमुचितम्‌ | 'दकरोषस्य' अनयोरेकस्रवोपाधित्वं नापरस्येत्येवंूपस्य। (तस्थापि संयोगाभाक्स्यापि। अन्यथा तथात्रिधात्यन्ताभावान्योन्याभावयोरेष साधकल्वे- नोपाधित््रे संयोग्यप्युपधित्वं न स्यादिति भावः | स्योगाभवस्य साधनभ्यापकत्वात्‌ पयवसितेत्यादिलन्ञणाव्याप्षिरत भह - 'छन्षणन्त्वि'ति। तद्रशप्रतियो गिनः प्रमेयत्वादिनापाधित्वनिरासाय श्रतियोगिता- वच्तेत्‌के'ति। संयोगवदन्योन्याभावे संयोगस्याप्रतियोगित्वात्‌ तश्राव्यािरत धाह--श्रतियोगित्वसिति। तादाल्भ्येन प्रतियोग्येवान्योन्याभावस्यामाव्व इत्यत भाह -“उपुतूपादितश्चे fa) तादात्म्यस्य अधिङरण(र)त्वानियामकत्वात्‌ प्रवि- योगिनि प्रतियोगितावच्कैदकाधिकरणतायाः क्लप्तत्वात्‌ तस्याभावत्वमाश्रकल्यने लाघवमिति भावः। शोष मिति,- इदं तेजो दव्यत्वादिव्यत्र जात्यभावादौ fez afasafaarcora साध्यसमानाधिकरणत्वं विशेषणं देयमित्यर्थः | (र) ` बत्यनियामकसम्बन्यल्य अयिकरणतानियामकत्वामाषात्‌ तादाट्म्यल्य yta- निध्रामकसम्बन्यत्तरेन अधिकरगतानियामकत्वामाव इति ara: | उपाधि-प्रहरणम्‌ ७६९ तस्वाचन्तार्माणः विशोषणावब्यभिचास्त्विन ज्ञाते साधने विरिणव्यभिचारः सिध्यन्‌ faner- साध्यव्यभिचारमादायेव सिभ्यति पक्ञधमताबखात्‌ , अन्यथा प्रतीतेरपय्यवबसानात्‌। न च पक्तधमताबलात्‌ प्ररूतसिद्धाव्र्थान्तरम (१) | दीधितिः 'विरोषणान्यमिनारित्वैने'व्यादि- सामान्यतोटर्मेदक विरोषवाधे भावयति विशेषान्तरप्रकारिकामयुमितिम्‌। न चातिरिट्यते विशिष्टाभावो विशेषणविरशेष्या- भाव्राभ्यरामिति मतेनेदम्‌ | दोधितिपरकाशः aq विरिष्-यभिच्ररत्वेन साध्यतायां कथं शुद्रसाध्यःयमिचारसिद्धिः SNGHAMASATHIBANT व्यापक्रस्यानुमितो भनादत आह- सामान्यतः इति | fafnoafaartted हि विरेषणविगेष्यग्प्रभिचारित्वात्मकम्‌ , ax विरेवणव्यभि- चारित्वरूपकविशेषवराध्े विशिश्य्यमिचारसिद्धिरत्र विगेष्यवयभिचारित्वल्षेन तद विश्वयी करोतीति stat मैनेदमिति vara: | 'भाव्रयति' जनयति। ननु साधनवति(२) साध्यामावानुमानमेव्र व्यमि- चायानुमनं विरिध्-साभ्यव्यापकमित्रेन कथं fala , विशिष्ाभावस्यातिरक्तत्वेन विरेषप्राभव्वष्य तरिरिष्नावत्वरूपःापकतावच्तेदकानवच्त्रिषलरादत आह- चातिरिद््रत' «fa | नसवचिन्तार्माणः यष्टा बत्यत्तस्पर्शाध्रयत्वं प्रत्यत्तत्दव्यभिचारि द्रव्यनवान्यभिचारित्वे सति द3प्रप्रटयन्ञत्वभ्यापक्ःयभिनचारित्वात्‌ महस्वत्‌ तथा मित्रातनयत्वं ) ‘afezer'fa पाठान्तरम्‌ | (९) "वयापकीद्‌भूते'ति पाठान्तरम्‌ | (३२) रषं इति पाटन्तरम्‌ | उपाधि-प्रकरणम्‌ So} अव्यभिचारश्ेत्यादि,- तथा च बहु्रोहिः। ag agahafaartel सति यदमावच्जन्नत्‌साष्यश्यापक्रः्पामिचारि तत्‌ तनूसाध्यव्यभि ्ारोति साम्‌ारत- इ्ाषेरघरत्वं FUT इ्यप्याहुः | दीधितिषरकशः 'साधनविकरोऽय'मिति,-'साधनविकलोऽय'मित्यम्बयदरशन्तस्भ्युक्ासाय | साध्यवानि'ति cafetageracasqarara | ‘aa’ मित्रातनयत्वव्यापकटवस्य सत्य न्ताथत्वे । धूपप्रागमावव'दिति,-ष्यभिचारित्व(१)निषठःथापेस्तदहुविशेषणं किना qa हत्वाह्‌ यत्नष्ठेद्यादिन्यायेना (र)वैयथ्यैमिति(ख)भावः। 'ियोषितम्‌' सामानाधि. करण्येन भ्यापहत्यविरोषरितम्‌। "वृतिमख'मिति.-- व्यभिचारित्वे वृत्तिमखस्य विशेष्यव्वादिति | ‘aaa’ इति,-यतकिञ्चिवदधिक्षरणनिष्ठाव्यन्तामवरप्रतियोगित्व- qs: सामानाधिकरण्यवुदधि(३) करत्वादिति भावः | नन्वेवं श्यामत्वे उमिचारः, तस्यापि मित्रातनयत्वसमानाधिक्रणस्य शाक्ष- पाकजत्वण्यभिचारिणः श्यामत्वहयभिचाराभावाकत आह-तथा(४) चायमथ शति | यसवरयेयोरनयुगमराशिष्डृष्याह -'मित्रातनये'ति | तैने'ति,--ध्यामत्वस्य मित्रालनये शाकपाकजत्वव्यभिचारित्वं नास्ति, किन्तु काकादाषिति aggre: | (१) (उपाचिव्यभिचारिवे'ति पाठान्तरम्‌ | (२) न्यायेन न वैयथ्यमिति' इति पाठान्तरम्‌ | (२) बुद्धेः इति पाठान्तरम्‌ । (४) (तेनायमर्थः इति पाठान्तरम्‌ | एतन्मते दीचितावपि स एव पाटो ayes: | (कछ) aargaerareat:, » भित्रातनयत्वाच्यमिवारित्वे सतत्यत्र. भव्यभिचारपदाथल्य भभ्यभिवारश्ेत्यादिना प्रविद्धाथपरित्यागेन वणंनमवरत्ववदिति दशन्ताविरोधोपपादकतया सङ्गमपितुमकतारयति ‘afea’fa अयं अवटत्वरूगे दशन्तः । प्ाधनविकलः भवटत्वल्व पटादौ रित्रातनयत्वन्यभिच।रित्वात्‌। aur च हषटान्तासम्भव इति भाषः। eafate- दष्टास्वतेवाटित्वति ast निराकरोति 'साध्यवानिति | अवटत्वल्य श्यामत्वव्परभिचारिस्वादिति भावः । "विशेष्यवेय्यंःमिति,--मिन्रातनयतवमभ्यापकत्वरूपस्य सत्यन्तार्थस्येव इयामत्वष्यभि- चारगमकतवषम्भवादिति मावः | ga -धमव्रागनाववदिति। यथा धमप्रागभावघ्य वद्धिगमकधमयरितत्वेऽपि तद्धिन्नतथा यच्नि्ेत्या दिन्यायेन faacaaacd, तथा मित्रातनयस्व- ध्यापकःव विशिष्टशाकपा कजत्वग्यभिवारघ्य स्ववटकमिश्रातनयत्वन्यापकता भिन्नत्वेन विषेष्या- वे पथ्यं मित्यर्थः । इवि। ८०४ तस्वविन्तामणो अनुमानखण् मतान्तरमाह अग्यभिचारश्चे'ति । शोषत्ेयथ्यनिरा(१)सायाह - "बहुव्रीहि रिति। मित्रतनयत्वम्‌ अऽपभिवारि व्यापकं यस्येति बहुत्रीहिःरत्यथः। मित्रातनयत्व- व्याप्यत्वन्तु फलितार्थः। इद श्यामतवद्रौ व्यभिचारवारणाय । दान्तासिद्ध- -निरासायाह(२) 'दि'ति। इदं गुणश्दधरत्वादित्यत्राघरत्वमघटरत्वाव्य्भिचारित्व सति अव्ररत्वावचिङन्न पुण परखतयपकधघरभिन्नद्रव्यल्वव्यभिचारि, भथ च गुणवस्व- ध्यभिचारीत्यघटत्वं gurea इव्यर्ंः । यथाध्रताभ्यभिचारित्वेनेव सामञ्जस्ये अवमि- च(रपदस्प दय्राप हत्वम य कड्पयिट्या पुनवेदुत्रो्ना भ्याप्यतलते qaqa सन्वभ- विड दमित्यस्वरस आहुरित्यनेन सूचितः | त चन्तार्माणः यद्वा यः साध्नभ्यभिचारी साध्यव्यभिचासोन्नायकः स उपाधिः | तच्च Arana परस्परथा वेति नार्थान्तरम्‌ | दोधितिः प्रमे त्वाद्‌ वपि(२ विप्र प्रणवति विरशिषएटसाध्यञ्यापक्रोपाधिभ्यभिचारेण शुद्धसाध्य- दपरमिचारः साधनीधः। रवं विशिषरस(भ्यश्रापकस्यापि साक्ताच्छुद्रसाध्यश्यभिचारो- क्ष(यकतयोपरधित्वं GALI साक्तत्परम्पराप्ताधारण(४. तदुन्नायकतामान्रेण ace ध्यवस्थापयति-- यद्धे त्यादिना । (५ दषणाकाङ्क्ञायां परम्परयाप्युपापरेदोषित्वादिति aa: | अत्रापि qeag षिर्द्धधरारणाय सधरस्तमानाधिकरणति बोध्यम्‌ | व्यभिव्रारोन्नायकः वश्च यत्र कत्रचित्‌(६) | रवश्च पृथिवीत्वादिना qacarat साभ्ये दथ्यत्वादो व्यभिचारोह्वायकस्य रूपवत्व दिर्वारणाय (साधनव्यसिचारी'ति बहुत्रीहिः | न चैवमपि गुशन्वादिसाध्यके रसवस्वादिेतौ gcd गुरत्वादिष्यमिवारि solaa परथिवीत्यादिव्यभिचारित्वादिति व्यभिचारोन्नायके परथिवीव्वादावतिप्रसङ्, (१) शहोपवेयथ्यादाह' इति पाटरान्तरम्‌ | (२) पुस्तकविरोपे ‘are’ इनि नस्ति | (३; ममेधत्वादावपीति प्रशब्दरहितं पाठान्तमम्‌ (+) पपरम्मरयेति पाटान्तरम्‌ | (५) व्दुषणेःत्यादिः माव" इत्यन्तो ग्रन्थः सर्वत्र न दृश्यते । (६) Fafa’ इति पाटान्तःम्‌ | | उपाधि-प्रकरणम्‌ Roy साधननिष्टं यड्‌ व्यभिचारित्वं साध्यव्यमिचारोन्नायक्षं तस्वस्योक्तरवात्‌ । sie afasars qaeary Bz | दोधितिप्रकाशः विशिष्टसाभध्यव्यापक्ोपाधिस्श्टीयव्यभिचारानुमाने हेतो विशेषणाव्यमिचारित्वे सतीत्यस्य विशेषणवतीत्यथकरणस्य फलान्तरमाह-- ्रमेयत्वादादपीति(१) | वायुः ्त्यत्तः प्रमेयल्वादित्यत्र ध्रमेधत्वस्य बहिर्रव्यत्वाभ्यभिचारित्वाभावेऽपि प्रमेयत्वं प्रत्यन्तत्वव्यभिचारि वदिद्रेभ्ये उहइमूतरूपउपभिचारित्वादित्यनेन व्यभिचारानुमानें घुकरमिति ata: | ‘aan’? उक्तक्रवेण । «6 ‘sarfaeaa’ उपाधिःऽपवहारविषयत्वम्‌। सान्ञत्‌- परस्पर(सधारणे'ति -विशिष्पाभपरष्यापकव्यभिचारेण विशिएसाभ्यव्यभिचारः, तेन a यत्‌शििद्विरि्टेन शुदसाधप्यभिचारः साधनीय ईति परम्परगेत्यथंः। ततुश्नायकङते'ति--शुद्रताध्यव्यमिचारोक्नायकतेत्यथः | 'तथात्वम्‌' उपाधिग्यषहार- विषयत्वम्‌ | ‘qaata’fa—eg तेजो द्रहत्वादित्यावरौ प्रागुक्तरीत्या व्यभिचारो- छ्रायकस्पशाम वादेर्बारणायेत्यथः । व्यभिवारोन्नायक्षत्धं यदि साधन(व) निषएटसाध्य- वरयभिचारोन्नायकभ्यभिचारपरतियोगित्वम्‌ , तदा साधनव््रभिचारीव्यस्य वैयर्थ्य मित्यतो भ्याचष्टे “व्यभिचारः इति। ‘an कुश्रचिदि'ति,-साधननिष्टत्वं न विवक्तितमिति ara: | ‘aay’ सधननिषठत्वस्य अविवक्तषणे च | साधनब्यभिचारित्वस्य यथाश्र॒तस्य पृथिवीत्यव्यभिचारिणि qa स्वाह बहुग्रीहि'रिति, साधनं व्यभिचारि ater) “वमपि' बहघ्रीहिना साधना- व्यापक्रता(र२)रपार्थरन्धावपि | ‘sefae इति जटत्वाद्रौ व्यभिचारवारणाय | 'साधननिष्ठमिति-रसवचनिष्ठम्‌ | पथिषीत्वव्यभिचारित्वञ्च न गुरुत्वभ्यभि- चारोन्नायक्मिति भवः । उक्तिवंचिडप्रा'दिति- साधनविगेष्यक्माध्यव्यभिचारो- (१) भेयत्मादाव्रपीनिः इति प्रशब्दद्यून्य पाठटान्तमम्‌ | (२) य््यापक्रतार्थ' इति पाठान्तरम्‌ } | (व) अत्र 'साधननिष्टे"ति उन्नायकन्यभिचारविशेषमम्‌ । avewafirarit विक्ञषणस्त्र उपाधिशरीरभाने acta tat साध्यज्यभिचारस्य भाननियमाम्‌ उयमिवारोत्तयनस्य aacale | ८०६ तत्वचिन्तामणो अनुमानखण्डे sara यहुऽयभिचारित्वमिति पद लक्ञणार्थः । तत्न योग्यतापदार्थमुद्टया साधन- निष्ठत्वं यद्ग्यभिचारित्वे छ्धम्‌ , अत्र च साधननिष्ठं यहूव्यसिचारित्वमिति शब्दादेव तस्य Sl | उन्नायकत्वम््यादरया च साष्यव्याभिचारित्वन्याप्यत्वमात्रस्य राभ ceafmatasatata ara: | दीधितिः केचित्तु उप्रमिचारोन्नयकत्वमिह तदुऽ्याप्यकोरिप्रविटतामात्रेण । cag जरत्वेन HCH साध्ये जलत्वं करकात्व्यभिचारि स्नेहव्यापकतवात्‌ , घटेन वा घटत्वे साध्ये घरो धरत्वन्यमिन्रासे seagate भ्यभिचासेन्ननसमर्थस्य स्नेहस्य द्रऽपत्वस्य च वारणाग्र (साधनःधरभिवरासे"ति। भयं घटः सचादित्यादौ ae धटत्वऽयमिचरि ura व््रभिचारोन्नायकस्य शडदरादेर्बारणाय -साभ्यसमाना धिक्ररणे 'त्यपि वक्तयम्‌ । पश्चञच रुपेण गुखत्वादो साभ्ये रूपं गुदत्वादिध्यमिचार जलमिन्न एथिवीत्वामाष- वदुृत्तित्वादिति व्यभिचारोन्ना(यकस्य गुदत्वा द्िभ्यभिचारितंजषरूपनिष्ठन्यमिवाशा- प्रतियोगिनः पृथिवीत्वाभावस्य वारणाय यत्राधिकरणे साधनाव्यापकत्वं तत्र व्यभि- TORTS WHET । यथा कथञ्चित्‌ स्वग्यभिचरेण व्यभिचारोन्नायकमात्रस्य लक्ष्यत्वे यतूसाधनग्यक्त पऽथापकत्वं AIM! व्यभिचारोन्नायकं वाख्यमित्याहुः | दीधितिषकाशः तहुव्याप्ये'ति --भ्यभिचारउयाप्येत्य्थंः । (कोरिपविषएते'ति,--उपाधिष्यमि- वारित्वस्य सध्यञ्यभिचारव्याप्यतायामुपाधेश्तदव वेदक क्ोरिपरविषटत्वादिति भावः | मत्रेणे'ति,- न तु व्यमिचारोन्नायकव्यभिचारपरतियो गित्वेनेद्यर्थः | fag’ उक्तवपभिचारोन्नायकृत्वस्य Raat च । ‘serena’ स्नेह- समानाधिक्ररणान्धोन्याभावपरतियोगितानवच्छेदकत्वे सति amar) शतेन मेयत्वादिना स्नेहव्यापकत्वस्य सर्वत्रैव स्वाद्‌ व्यभिवार इति परास्तम्‌ | eadeq जलन्वाठ्भिनारितया यथाश्रतप्ताधनञ्यभिचारित्वेनापि वारणसम्भवादु Seat :त्रयणफरं दशयितुप्ुदाहरणःन्तरमाह -"घरेन वे'ति । 'जन्यद्रव्यत्वादिती'ति,- उपाध-प्रकरणम्‌ Gog qeequahrariced हि azarraaqaaaacad, तथा च faeaget तद्भावात्‌ aa व्यभिव्ररव।प्णाय 'जन्येति। धररूयदो उपमिचारव।रण,य द्रञ्य'ति। जन्य- द्र्रत्वे(१)घटब्यभिचारित्वस्य स्यात्‌ साधनं व्यभिचारि यस्येति बहुप्रीहिराश्रयणीय इति भावरः । (व्यभिचारोन्नायङक६प' तदृव्याप्यकोरिप्रविष्टस्य | 'ताध्यसमानाधिक्षरण' इति,-तेजो दव्यत्वादित्यत्र स्पशैसामान्यामावस्य विर्द्धस्य तादशब्याप्यकोरि- प्रविष्स्वाभावेनैव वारणसम्भवात्‌ तन्नोक्तम्‌ | साभ्यसामानाधिक्ररण्श्च साधनाभ्यापकतानियामकसम्बन्येन बोध्यत्‌ । तेन सम्बन्धान्तरेण साध्यस्मनाधिक्ररणत्वेऽपि cea स्ततिः। शत्थश्च(२) सद्धेतौ साश्परसमानाधिकररणस्य साधनाः्यापकस्य बःरणाय पर व्यमिचारोन्नायकरवमुक्तम्‌ | तञ्च प्रे साधने साध्यञ्परभिचारानुमितिजनकतावच्केदकव्याप्चवच्तेदककोटि- प्िष्न्वम्‌। सद्धेतो च साध्यव्यमिवारानृमितिप्रयोजकासम्भवात्ताद्रशधमेव्युदासः। दं गुरु रूपादित्यवर पथिवीत्वाभवे alae fa nasa निवेधति(3),- ‘cay रूपेण त्यादिना । पृथिवरीत्वाभावस्य वारणीयथताप्रयोजकः रूपमादशंयति शुरुत्वे' | गुखुतवठय्रमि वारि यत्‌ तैजसं सूपं तजिष्ठञ्यभिनचार प्रतियोगिन इत्यथेः। पृथिवीत्वा- भवत रभिवारिणि पृथिवीरूपे गुरुत्वव्यभिचारभाषाद्‌ गुरुत्वव्यभिचारसिण तेजोरूपे-४) परथिवीत्वाभाव्रव्यभिचाराभावाद्‌ स्यभिचारोश्नायकरत्वाभाषेन तस्या- लक्ष्पत्वमिति ara: | यत्रेति, यतरः धकृरणाचच्रनेत्यथः | ‘aa’ तदवच्छेदेन । पुथ रीटाभवस्य पृथितयवय्केदेन न साधन।(व्यापकत्वम्‌ . तव्रवच्ैरेन च न गुर्त्व- व्यभिचार इति तदुग्युष्।सः। न नन्वेवं रूववान्‌ द्रज्यत्वादित्यतापि पृरथिवीत्वाभावस्य सत्ताद्रभ्यत्वज्खत्वमाश्र- विशेष्प्रकि। या धोः afgasaca सतीत्याद्विप्रागुकतराव्या उप्राभचारोन्नयनक्तमस्य व(रगमयुकमत आह -- वथाकृथल्चिदि ' ति । 'यत्‌-साधनभ्यक्ता'तिः- तत्र द्र्य- (१) जन्य॑दं न सार्व्तिक्रम्‌ ] (२) ‘ure इति पाठान्तरम्‌ । (३) ‘Mead’ इति पाटान्तरम्‌ (+) ८तेजसरूपे' इति पाठान्तरम्‌'। ६०६ तचखचिन्तामणो अनुमानख१डे स्वस्यैकरयात्‌ , इह तु रूपस्य साधनस्य(१)मेदादिति(क) भावः (२) | भत्र भमावमात्रस्य -अनुपाधितापत्तिः, वेयर््येन तस्य ग्याप्यतावच्छेदकृकोर वेप्रवेशादिल्यस्वरसः केचि- हित्यनेन afaa: | तछचिन्तार्माणः किञ्च अर्थान्तरस्य पुरषहोषतया(३) आभासान्तरस्य तत्र अभावादुपाधिरेव भावत्वादिकं दोषः | दीधितिः नन्वस्तु पारिभाषिकमुपाधित्वम्‌ , तथापि arg व्यभिचारानुन्ञायकतया दोषत्वाभावेन तदुदुमावने अर्थान्तरं स्यादेवेत्यत भआह--'किञ्च ति। आभासा- न्तरस्य' तदानीं ज्ञायमानस्य | तथा च तस्यावभ्यभ्युपेयदोष्रमावत्वे तदुदुभावने नार्थान्तरमिति भावः ¦ दीधितिप्रकाशः भूखे अर्थान्तरस्येलयादि,- तथा च अर्थान्तरेण पुरुषस्य दु्त्वेऽपि परम्परया द्रमिच्र(रोन्नाप्रकृतयापि उपाधरेरनुमानदूषकत्वं नायुपपन्नमित्यथेः। अर्थान्तरमपि नास्तोत्याह--'भमासान्तरस्येति । सोपाधो भ्यभिचारादेराभासस्यावश्यकत्वा- qraracacer asraateaazafaera: पूरयति दीधितो ‘age?’ fala तथा च उ्रभिचारस्यास्फुरणेऽ(४)प्युपाधिमात्रोहूभावनेन वादिनिग्रहात्‌ तस्यावभ्यं वोषत्वमभ्धुपेधम्‌ , अभतस्तस्यापि दोषत्वेनाकाङ्कक्लितत्वात्‌ तदुदुभावने नार्थान्तर- fread: | मूले (माषत्वादिकं दोष' इत्यस्य ध्वंसो नाशी जन्यत्वादित्यादा(५)- faearta: | (१) साधनस्य व्यक्तिभेदेन भेदादिति भावः इति पाठान्तरम्‌ । (2 ) "भावः हश्त्यस्मादनन्तरं ‘ava: पूवं क्वचित्‌ (तदुन्नायकत्वं व्यभिचारोन्नायकत्व'मिति पाठो दयते । तेन Ararat पाढरान्तरमुन्नेयम्‌ | (३) दोषत्वात्‌ इति पाठान्तरम्‌ | (४) “व्यभिचारास्फुरणेऽपिः इति पाठान्तरम्‌ । (५) ‘ara इति पाठान्तरम्‌ | (क) तथा च तंत्र पृथिदीरकाभाषे पाथिवरूपाक्मकसाधनाभ्यापकत्वस्य वत्तमानतया an गुरुस्वन्यभिवारल्यासस्त्ेन तदुन्नायकत्वाभावान्न तन्रातिन्यातिरिति भावः | उपाधि-प्रकरणम्‌ seg दीधितिः भत्र वदन्ति; साभ्योपन्यासानन्तरं तत्‌साधकस्येव साधनोपन्यासानन्तरं AQT ग्यभिचारादेराकाङ्क्तितत्वात्‌ तमनुदमाग्य ATA तवसाधकस्य शुदसाभ्य- ग्यापकस्योपाघेष्डमावन पवाप्राप्तकाङत्वम्‌ . केव कथ। परम्परया ततसाधकस्या- वच्छन्नसाध्यभ्यापकस्य १ अन्यथा ततूसाधकपरम्पराया अपि प्रथममुपन्यासे तथात्वं न स्यात्‌। न च निग्रहस्थानट्वेन विशेषः, परतिश्ञाहान्यादितो देत्वाभासाश्च बहिभू तस्य तथात्वायोगात्‌ | दोधितिपकाशः उपाघेद्‌ षकत्वं (१) देत्वाभासकिधया निग्रहस्थानान्तरत्वेन ate भाघ ‘aaa व्यभिचारदे'रिति। उपाधेरचुमितितत्‌क्रारणन्नानं प्रति सान्ञादबिरोधि- त्वेन हेत्वाभासत्वाभावादिति भाषः। ‘aq’ व्यभिचारादिकम्‌। 'ततसाधकस्यः व्यभिचारादिसाधकस्य | 'भप्राप्तकालत्व'मिति- तद्रानीमनाकाङज्ञितत्वादिति भावः। परम्परये'ति- शुद्धसाध्यवग्यभिचारसाधकोभूतावच्छिन्नसाध्यत्यभिचार- सिदधिद्वारत्य्थंः | । 'अवच्छिन्नसाध्यभ्यापकस्ये'ति 'उद्‌भावन' इति पुबणान्वीयते । ag साक्ञात्‌- परम्परासाधारणततसाधक पवर तदानीमाकाङन्ञा “इत्यत आह-"अन्यथे'ति | ‘aaa तत्‌साधकपरम्पराया भपि तदानीमाकाङ्ज्ितत्वे। `उ्थात्वम्‌' भप्राप्त- कारकत्वम्‌ । द्वितीयं निराकुरुते--न aia, "विषः इति ,—aqaras- परम्पराया निग्रहस्थानत्वात्‌(२) ad? fana हति भावः। 'तथात्कायोगात्‌ः निव्रहस्थानत्वायोगात्‌ | दीधितिः न च विभाजक सूत्रस्थेन "देत्वाभाप्ताश्चे'ति-चकारणानुकतसमुश्वयपरेण साक्षात्‌ परम्परया वा अनुमितिनहोषोन्नायकस्य संग्रहः, तथा सति व्यभिलारस्येवाधया- AMAA तदुभयोक्नायक्रपरभ्परायश्च तथात्वापातात्‌ | ei 2. eee (१) ‘gameay’ इति पाठान्तरम्‌ | (२) स्थानत्वादतो fata eae’ इति पाठन्तरम्‌ | ° ae ie fe = ५ oo. ए 1 — a eR ES ee ^ -तिपक ॥ 77. 1 1 ह 1 77 ण "7 । धि 7 । 7 1 / ) 1 ए ष श ke Res ts ee es ee i, "0 , „0 1" ee me था ण कण 5 १०२ [३०] Rye तस्वचिन्तोमणो भनुमानखण्डे Taq अप्राप्तकाटतामासादयन्नपि प्रथममुपाध्युपन्यासः कथकसम्प्रदायानु- रोधादेव कर्तव्यः, तादशसम्प्रदायमननुरन्धानस्य तदुदुभावक्षं पराभवतः शपथ- निवारणीयताप्तेः। तस्मात्‌ प्रथमं शुद्धसाध्यञ्यभिचार पवोहुभाव्यः। तत्र कथन्तायां तद्धेतुत्वेन शुद्धसाध्यव्यापकोपाधिव्यमिचारः, बिरेषणाभ्यभिचारित्वे सति विशिष्टसाध्यव्यापकस्योपाघेविशिषसाध्यस्य वा म्यभिचारः, aa च विशेष्ये(१) विशिष्साध्यन्यापकोपाधिन्यभिचार इति । वक्ष्यते च म्यभिचारदेरिव तहूव्यप्यवचवादेरपि ज्ञानं व्याप्तचचादिप्रहपरतिबन्धकम्‌। तथा च साध्यव्यभिचार- व्याप्य्ोपाधिग्यमिचारवनयमिति बोदुभावनीयमिति। दीधितिपष्रकाशः `विभाजके'ति,--“पतिज्ञाहानिः प्रतिक्ञान्तरं प्रतिज्ञाविसेधः प्रतिक्षासन्न्यासो हत्वन्तरमर्थान्तरं निरथेकम विज्ञाताथेकमप्रास्तकारत्वं न्थुनमधिकं पुनख्कमननु- भाषणमप्रतिभा विक्तेपो aaga पय्यनुयोञयोचेक्ञषणं निरनुयोज्यानुयोगोऽप- सिद्धान्तो हेत्वाभासाश्च निगप्रहस्थानानी "ति विभाज्कं सृ्म्‌(क) | पतेनाज्ञानरूपासिद्धन्चादीनां निग्रहस्थानत्वप्राप्तये "हेत्वाभासाश्च यथोक्ता इती ति-- चरमसूतरस्थचकारस्यैवरायुक्तसमुश्चयपरतया मिश्चादिन्याख्यानमपारतम्‌ | तत्र यथोक्तत्वस्येव चिघ्रेग्रतया निप्रहस्थानत्वस्याविघेयत्वादिति। व्यभिचारस्येवे'ति--उक्नायकस्येत्यत्र उन्नयन अन्वयि। (तदुभयेति व्मिचारोक्ञायकम्‌ आध्रयासिद्धचन्नायकञ्च तदुभयम्‌ । "तथात्वापातात्‌" निग्रह- स्थानल्वापातात्‌। कथकसस्प्रदायाचुरोधाःदिति,--कथकानां तादरशग्यवहार- बलादित्यथंः(२,। -तदुटूमावकम्‌' उपाध्युटभावकम्‌ । भप्राप्तकराङत्वेन निग्रहस्थानेन 'पराभवतः' पराभवं Ha) 'शुद्धस'धष्यग्यभिचार aq’ न तु उपाधिः। ‘aa शुद्धसाध्यव्यभिचार | कथन्तायाम्‌' कुत दत्याकाङक्ञायाम्‌ । ‘Agger’ शुड- साध्यभ्यभिचार्देतुत्वेन | [गि षि ए षि 1 1 [ ह [1 . PFE य अनयाय > Mas (१) ‘Saree’ इत्यनन्तरं (कथन्ताया'मित्यधिकः पाठः क्वाचित्‌कः। (२) '्व्यवहारादित्य्थेः इति पाठान्तरम्‌ | = ay ee जः Gee Eo ee GE (ख) 'विभाजकमिति-निप्रहष्था नविभाजकमित्यथः । 'सृत्र'मिति-गोतमीयभमिति शेषः | उपाधि-प्रकरणमप्‌ 5११ विशिष्टसाभ्यव्यापकोपाधिस्थले(१)ऽव्याह-'विशेवणे"ति। विशिष्टसाभ्य- व्यापकस्य परम्परया व्यभिचारानुमानपत्ते व्वा्ट- भविरिषेति। ` अत्र a’ विशेषणाग्यभिचारित्वे सति विशिष्टसाध्यव्यभिचारे हेतो । ‘faa विरिष्टसाभ्य- व्यभिचारे । प्रथममपि उपाेरूपन्यासं सम्थयितमाह- "वक्ष्यते चे'ति। साध्य- व्यभिचारव्याप्यत्वेनोपाधिव्यभिचारस्योदभावने अनुमितिप्रतिबन्ध शइत्युक्तरूपेण प्थममुपाभ्युपन्यासः समथितो भवतीति भावः। व्यभिचारित्वादेः सम्बन्धत्वे विवादादुपाधिमानिव्युपेक््य उपाधित्यभिचारवानित्युक्तम्‌ | तचचिन्ता्मणिः aaa शब्दोऽभिेयः प्रमैयत्वाद्वित्यन्न अध्रावणत्वम्‌ , जलं प्रमेयं रसव्रसा- दित्यत्र पृथिवीत्वमुपाधिः स्थादिति वाच्यम्‌(२), केवलान्वयित्वसाधक्रप्रमाणन तत्र साध्यसिदेख्पाघेविशिषएरा्यापकत्वात्‌ | न च qaat स्वन्याघातकत्वेनानुपाधावतिन्यापिः, तत्रानुकुलतक्राभावेन साध्यव्यापकत्वानिश्चधात्‌ , सहचारदशनादेस्तेन चिना संशायकत्वादित्युक्तम्‌ | वाधोन्नीते चानुक्कूकतरकोऽस्त्येवेति । ` दीधितिः 'साभ्यभ्यापकत्वानिश्चयात्‌' उपाधित्वापयिकतदनिश्चयात्‌ | अनुक्ुरतर्कादिना तारशञ्यापकत्वनिश्चय तु बाधोक्नीतवद्‌ भवत्येव चिश्ितोपाधिः। न च स्वव्याधात- कत्वान्नायत्तुपाधिः, तद्धि न सर्वानुमानसाधारण्यम्‌ , अनुकूखत्‌कादिनिशितत्या के हेतो तदभावात्‌ | | नापि तदव्यभिचारण वयभिचारान मानेऽपि प्तेतरान्तरस्योप्ाधत्वसम्भवः, भनुक्कुखतकादिना तस्य साध्यत्यापकत्वनिश्चयं व्यापक्रव्यभिचारिणि व्याप्यनव्यभि- चारावश्यम्भावेन तदयोगात्‌ । अत एव पत्ेतरस्योपाधिल्व Basa ताद्रलोषाधि- सम्भवेनायुमानमात्रविलोपे ग्यभिचारानुमापकत्वगभम्योपाधिखस्य व्याघात इति परास्तम्‌! कथक्रसम्प्रदायानुरोधाह्‌ वाधानुश्नीतः पत्ततरो, नौपाधित्वन कथाया aad इति तु वदन्ति । 7 (१) aud त्वाह" इति पाठान्तरम्‌| (२) स्यादिति are RT सस्यात्‌ इत्येतन्मात्रः पाठः क्वचिद्‌ दश्यते | ८१२ तत्छचिन्तामणो भनुमानखण्डे दोधितिप्रकाशः यतक्षिञ्जिदर्मावच्छिन्नसाध्यव्यापकत्वनिश्चयस्य पत्तेतरेऽपि सस्वादाह- उपाधित्षोपयिकेःति। स्वानधिकरणीभूतसाधनाधिकरणबुत्तिधर्मावच्छिन्नसाभ्य- व्यापकत्वपुपाधित्वोपयिकम्‌ , तस्यानिश्चयादित्यथः | नयु यत्र कथञिसाद्रशब्यापकत्वनिश्चयो जातः, तत्र स उपाधिः स्यादत शण्- पत्तिमाह-भनुक्कले'ति। तकादिनेलयादिपदात्‌ स्वतःसिद्धभ्यमभिचारग्रहादिपरिग्रहः | 'निधितोपाधिःरिति +--उपाधिनिश्चयो(१)ऽचुमानदूषक्रः । सन्दिग्धोपाधित्वस्याप्र शङ्नीयत्वाक्निधितोपाध्यभिप्रायकत्वमस्य epi `निधितेःत्युक्तप्‌ | 'स्वव्याधातकत्वेनाचुपाधा"विति- मृखोक्तथुक्ति निराकरोति- न च स्व- व्याघातकत्वा'दिति। स्वम्‌ भनुमानसामान्यम्‌, भ्याधातकत्वं तदुदूषणापादकत्वम्‌- इत्यर्थाभिप्रायेणाह--'तद्धी'ति स्वग्याघातकत्वं «ete: । “साधारण्यम्‌ दृषणा- पादकर्वम्‌ | तदभावात्‌" तत्र साभ्यग्धाप्याभ्यापकत्वेन साध्याव्यापक्रत्वनिश्चयेन प्तेतरस्य दुषकत्वाभावात्‌ | स्वं स्वीयं स्वप्रयुक्तव्यभिचारायुमानप्‌ , तदुष्याघातकत्वं स्वसमानज्ञातीयेन पच्चेतरान्तरेण तदुदूषणापादकत्वमित्यथािप्रायेणाह-- "नापी'ति । (तहुव्यभिचारेण' पक्तेतरब्यभिचारेण | धूमो वहिग्यभिचारी पवेतेतरत्वव्यभिचारित्वादित्यत्रापि धूमरेतरत्वस्योपाधित्वस्षम्भव cea) 'भवश्यस्मावेनः अवभ्यम्भावनिश्चयेन | ‘agama साध्यग्याप्याव्यापकत्वेनोपाधेः साभ्यान्यापकत्वनिश्चयेनोपाधित्वा- योगात्‌ | व्यभिचारानुमापकभ्यभिचारप्रतियोगित्मुपाधिटन्तणम्‌ , पत्तेतरत्वस्यो- पाधित्वे अनुमानमातोच्केदाह व्यभिचारानुमानस्याप्युच्छेद इति स्वीयस्योपाधि- लन्षणस्य व्याधातकत्वान्न स उपाधिरिति मिश्नन्याख्यानमाक्तिपति- "भत पवे'ति | अनृक्ूलतकादिना साध्यव्यापकताप्रहे व्यापकव्यमिचारिणि व्याप्यत्यभिचारावध्य म्भावेन व्यमिचारानुमानस्यायुच्छेदा(२)देव दृषकतावीज्ञसखे पत्तेतरस्यानुपाधित्व- (१). ननिश्चयेनानुः इति पाठान्तरम्‌ । (२) (मानस्योच्छेदामावादेवः इति पाठान्तरम्‌ | उपाधि-प्रकरणमप्‌ ८१३ Taz: किमुलक्रस्तत्राह -'कथके'ति। नोहूभाव्य' इति, स्व थानुमाने, दुष भवत्येवे(१)ति भावः। नियु क्तिकः प्रवादो न aga इत्यस्वरसो बदन्तीत्यनेन सूचितः | तक्वचिन्तामणिः एवं पव्तावयववरुस्यन्यत्वादेरपि नोपाधित्वम्‌ , पक्तमात्रव्यावत्तकविशेषण- घ्वात्‌ | अत एव धूमे ाद्रेन्धनप्रमववहिमचम्‌ , द्रभ्यवहिरिन्द्रियप्रतयक्तत्वे उदुभूत- रूपवच्छम्‌ , भित्रातनयश्यामत्तरे शाकपाक्रजत्वम्‌ › जन्यानित्यत्वे भावत्वम्ुपाधिः। दोधितिः "पत्तमान्ने'ति.-- यद्यपि पत्रंताबयवखूपादेरपि व्यावत्तकः aq, तथापि तस्य व्याव सिर्नोपाधितायामुपयुञ्यते, भपि तु पक्तस्यैवेति तन्मात्रस्यावसेकत्वपुक्तम्‌ | इदञ अनुपाधितायां न वीजं परिभाषामात्रत्वात्‌ , किन्तु अनुकूलतकाभावेन ताद्रशसाध्यव्यापकत्वानिश्चय इति gag 1 `अत द्वः व्यापकताग्राहकप्रमाण- संम्भवादेव(२) । -आद्रन्धने'ति,--जथात्र स्वतन्तान्वग्रग्यतिरेकाभ्यामारद्रन्धन(३)त्वै- नेव कारणत्वम्‌ , न वुनर द्रन्धनप्रमववहित्वनेति चन्‌ , किञ्चातः ? नहि कारणता वच्छेदकमेव व्यापकतावनच्छदकम्‌ , तारशाभावप्रतियोगितानवचर्ठेदकरस्यव azata(z). तद्वच्छन्नप्रतिश्योगिताकाभवस्य चातिरिक्तता तद्रदून्रत्तित्वेन साध्यश्यभिचार- साधने वैय्याभावात्‌ । सत्यपि चाद्रन्धन तत्‌संयुक्तं च agl दाहप्रतिबन्धकससे धूमाचुनपादात्‌ क्लनतत्‌(५)कार णमावस्य वहेविेषरूपेण कारणत्वकल्पनयवोपपसा- वक्लृनतत्‌कारणभावानां दाहप्रतिबन्धकाभावानां ततक्रारणच्वक्रस्यनानो विद्यात्‌ । वकस्यामाद्रन्धनमग्यक्तौ प्रतिबद्धायां(६) तत्रैव अयक्तयन्तराह्‌ धूमोत्‌पादेन(७) तत्तदिन्धनजन्यधूमं प्रति तत्तदभावानां कारणत्वस्य वाच्यत्वे अतिगोरवाश्च । महति चादरन्धने ततुप्रमवरे चाणीयसि वहवो महति वह्चन्तर विद्यमानेऽपि भद्रन्धनप्रभव- महावहेरनुन्‌पाददशायां परुणधूमानुनपादरादा दर ATTRA कारणटवमिद्यपि aqatea | (१) 'भवव्येवे्यथेःः इति पाठान्तरम्‌ । (२) “aquraza’ eft १ ठान्तरम्‌ | (३) न्धनत्वादिनेवः इति पाठान्तरम्‌ । (४) तथात्वात्‌" इति पाठान्तरम्‌| (५) (्तन्‌'पदं सर्वत्र नासिनि | (६) शरतिसद्रायाम्‌' इति पाडान्तमम्‌ | (9). इति पाठान्तरम्‌| | ८१४ तत्वचिन्तामणो भनुमानखण्डे दीधितिषकाशः ‘aq पर्वतावय्वचृस्यन्यत्वम्‌ । तस्यः पवेतावयवरूपादेः। "पत्तस्यैवे'ति,- पक्षव्यावृत्तिः साधनाभ्यापक्रत्व उपयुज्यते | पवेतावयवरूपादेभ्याश्च सिस्तु न कुजाप्युपगरुञयत इति भावः तथा च उपाधित्वापयिकपक्तमात्रीयभ्यावृत्तिप्रयोजक- विशेषणवलखादिति gerd: | केचित्त विशेषणवस्वादिति न मतुप्‌ , किन्तु तुल्याथक्ो वतिप्रत्ययः, तथा च पक्तमात्रयावच्कं विशेषणं यस्य स तथा पत्तेतरः, साध्यभ्यापकताप्राह(१)काचुकूल- तरकाभावेन तत्तदयत्वादिल्यथ(२)माहुः । "इदम्‌" पक्तमात्रभ्यावत्तकविशेषणवत्वम्‌ | ताद्रगेति,--उपाधित्वोपयिकेत्यथः । व्याप्कताप्रा्टकानुक्रुटतकाभवस्थेव gana प्रकरन्तत्वात्‌ ततूपरामशंकत्वे(२) असङ्कतिरतस्तत्‌प्रतियोगिपरामशकतया अग्राच ‘aa एवेति | ‘ar धूमे । स्वतन्त्रे ति,--आद्रन्धनत्वेन वहित्वेनेव च कारणता, तयोः संयोगः प्रत्यासत्तिः, परस्परपरत्यासन्नानामेव कारणानां कारययोपधायकत्वादित्यथः | अतः आद्रन्धनप्रभववहित्वस्य कारणतावच्छेदकलत्वखण्डनात्‌ । आर्दरन्धनप्रभव- वहित्वस्य कारणतावच्छेद्‌कत्वाभावे कि तेन रूपेण भ्यापकत्वं न निवेहति, तद्रूपा- वच्छिन्नभयभिचरेण अ्यभिचारायुमानं बा? ara नहोत्यादि। "तत्वात्‌" ४) ऽयापक्रतावच्छेदक्त्वात्‌। दहितीये (तदबवच्छिन्न'ति। "अतिरिक्ततयेति.- आद्रन्धनत्ववहित्वावच्छिश्नभावाभ्यामतिरिकितयेत्यथः | aq पत्तमात्रव्यावत्तंकविशेषणघरितस्यापि व्यापकत्वे बाधकाभाव इति चेत्‌ तदुश्राहकतकाभावोऽत्राभिधित्‌सितः, भत द्व व्यापक्रताप्राहकतक सद्भावे उपाधित्व- प्रह इत्याह | अत॒ ववे'ति(४)। वस्तुगतिमनुरूप्य(६) तेन रूपेण तथास्वमरपि(७) उपव्स्थापयति--'सलयपी्ति | विशेषरूपेणः आर्द्रन्धनप्रभववहित्वेन | _ (१) ग््रहानुकृरः इति पाठान्तरम्‌ | (२) व्दिव्याहुः इति पाठान्तरम्‌ । (३) (मङक्व्वासङ्गति' इति पाठान्तरम्‌ । (४) (तथात्वात्‌ इति पाठान्तरम्‌ | (५) सन्थविशेषे ‘aa? इत्यारभ्य “अत एवेति' इत्यन्तसन्दभा नास्ति | (६) शखध्य चेदम्‌" इति पाठान्तरम्‌ । (७) (कारणत्वमपि' इति पाठान्तरम्‌ | उपाधि-प्रकरणम्‌ ८१५ अक्ट्त'ति,--दाहप्रतिबन्धकरा भावानां दाह धव कारणत्वस्य क्ल्मत्वात्‌ धूमं प्रति कारणत्वस्य अक्दृसत्वादिति भावः । रतिबन्धकाभावानाःमिति-बहूवचनेन मणिमन््रोषधादिमेदेन काय्यंकारणभावानां aged सूचितम्‌ | इन्धनव्यक्तिमेदेन काय्येकारणभावस्यानन्त्यादतिगोरवं दर्शयति-'पकस्याः निति | aaa’ तदिन्धनव्यक्तावेवं । भ्यक्तयन्तरात्‌' आद्रन्धनव्यक्तयन्तरात्‌ | "धूमोतुपादेन' संयोगसम्बन्धेन धूमोततपाददशंनेन(१) । पतेन प्रतिबन्धक्राभावानां कायस्य संयोग- धरितसामानाधिकरण्यप्रत्यासस्या काय्यकारणमावकल्पनयापि गोरवस्य समाधानं न भवतीति (२) सूचितम्‌ | ननु मण्यादीनां प्रतिबन्धकत्वे संयोगः प्रत्यासत्तिः, मन्तस्य च षदं मा बहत्वित्युदेश्यत्वम्‌ | काय्यस्य च धूमस्य न संयोगो जन्यताघटकप्रत्याससि- ahaa, किन्तु उपधायकत्वम्‌ । तथा च यत्र उपधायकतासम्बन्धेन धूम्र उत्पद्यते, तत्र संयोगेन ताद्रनोदेश्यत्वेन वा मण्यादिमन्तयोरभाव शव्यवंरूप- सामानाधिकरण्यप्रत्यासस्या कारणभावस्य कल्पने कथमतिगौरवम्‌ ? भत प्व WAI मण्यादिसम्बन्धा जातः, Zaz धूम्रो न जातः, तत्रापि उक्तसम्बन्धेन सामान्यसामध्रीतो न धूपरस्रमान्योतूपस्यापाद्नम्‌ , भन्यथा तदिन्धनजन्यधूमस्या- प्रसिद्धचा उक्तक्रमेण प्रतिबन्धकाभावस्य रेनुत्वाकस्पनान्‌ सामान्यसामध्रीतो धूमसामान्योत्पर्यापातादिति(२) Aq उपधायकत्वादीनां काय्यतावच्दक-(४) सम्बन्धत्वे मानाभावादु धूमाञुपधायकवहियुक्तपरतिख्देन्धनभ्यक्तंः फलाभावेन विशिष्य हेतुत्वाकल्पनाद्‌ धूमोपधायकेन्धनानां विशिष्य हतुन्वकरल्पनात्‌ तादशविशेष- सामग्रोविरदेणापि धूतानुतूपादसमर्थनसम्भवान्‌ › gaia मणिमन्तोवधादिमदेन कायकारण भावबाहुस्यस्यातिस्पुटत्वाश्चेति । अत पव वदहित्वेन आद्रन्धनत्व॑नेष (ग) णद OS oy [30 1 (९) WEAN “धूमोत्‌पादेनः इन्यार्य ‘ead’ दप्यन्तग्रन्थो नाहि | wea एतेनः इत्यनन्तरं (संयोगसम्बन्धेन धृमोत्‌पादधदयनैनः इति ग्रन्थो वत्तं | (2) (सम्भवतीति प्राठान्तरम्‌ | (२) व्पस्यापदनादिति' पाटान्तमम्‌ | (४) (क्रायताघटक्रसम्बन्धत्वेः इनि पाठान्तरम्‌ | [,, ऋ ग) न mec Sales (ग) एवकारो नाम मादजनप्रमद वह्धित्वेन faftesin कारणत्वं व्यवच्छिनत्ति | ८१६ तत्वचिन्तामणो अनुमानखण्डे qa प्रति हेतुता, तयोजन्यज्ञनकभावः प्रत्यासत्तिः, परस्परप्रत्यासन्नानामेव कारणानां कार््योपधायकत्वादित्यपास्तम्‌ | यत्तु धूमजनकतावच्देवको जातिविशेष दव (घ) वहिनिष्ठ इति, aa; ताणेत्वादिना सङ्रप्रसङ्गन तादशजातेरसम्भवात्‌। न च तुणादिज्ञन्यतावच्छरेदकतया ताणं- त्वादे(ङर्नानात्वेऽप्यदोषात्‌ ताणत्वादिभ्यापकः बवैजाल्यमिति वाच्यम्‌ ; अनन्तानां वेजात्यानां तद्वचनं प्रति अनन्तानां कारणत्वानां प्रतिबन्धकत्वानाश्च कल्पने भतिगोरवात्‌ , बद्रन्धनजन्यवहित्वेनेबोपाधिना कारणत्वकल्पनस्य खघुत्वात्‌ | धवं विलन्षणेन्धनजन्यवदह्विना पाके रसादिविशेषो भवति, यथा हरिद्रानलेन qn हरिद्राजखेन सिक्तं हारिणं मांसम्‌ उपयोगात्‌ सयो मारयतीति । aa तुल्यन्यायतया रसादिविशेषजनकतावच्तैदकत्वेनोपेयवा हरद्रानखादिनिषएज्ञात्या सङ्रप्रसङ्ाश्चेति | उ्तानास्तु रूपादिपराव्रसिलक्षणदाह-वहि-धूमजनकतावच्छेदको नाद्नाभि- ध।तत्वारिविर्द्धा(१)द्रन्धनसंयोगगतज्ातिविशेष रव Read, द्ाहपरतिबन्धक्रत्वे. नाभिमतानां च मण्यादीनां तदवच्िश्नं प्रत्येव प्रतिबन्धकत्वं RTA | रूपरसादिमेदेन दाहस्य नानात्वाद्‌ दाहे बह्मयादौ च ततुप्रतिबन्धकत्वकस्पने क।ययेक।रणमावबाहुटयप्रसङ्कादित्याहुः | मूलाजुसारेण युक्त्यन्तरमाह --'महती'ति | आद्रन्धनत्ेन वहित्वेन च धूमं प्रति हेतत्वे तद्वच्छक्प्रकर्षादेव प्रङृएधूमोत्‌पर्तर्वाच्या । प्रकृते तत्‌सतवेऽप्यर्दरन्धन- प्रभवप्ररृ्टवहयनुत्‌पादे(र) प्रकृए्धूमा नुतपादः, अतस्त्वेन देतुत्वमिति समुदायाथः | दाहप्रतिबन्धकाभावस्यापि awa प्रदशयितमाह--'तत्‌प्रभवः sia) ‘agaeat शयष्केन्धनजन्यवहौ । ‘aqedVeaearaigaiaay । तद्वीजन्तु ; धूमस्य प्रकर्षो न (१) षविरदधेन्धनवह्निसंयोगः इति पाठान्तरम्‌ । (२) ‘agra?’ इत्यारभ्य अतः इत्यन्तग्रन्थस्थले बवह्वथनुत्‌पादेन तादशधूमानुत्‌पादात्‌" इति पाठन्तरम्‌ | (a) भत्रापि एवकारेण विशिष्टोपा धिन्यवच्छेवुः प्रत्याय्यते । तथा च भाद्रन्थनप्रभव- वहिस्वेनोपाधिना कारणत्वे विशेष्यविशेषणमावे विनिगमनाविरहात्‌ कारणताबाडुष्यमवष्ठेदुक- गोरथच्च प्रसज्यत इति भाषः | (क) ताणस्वादेरिति-सिडदष्येति शेषः | ee) उपाधि-प्रकषरणम्‌ ८१७ ज।ति्िशेषः, छिन्त च्चवातिशयः 9 स a काय्य तावच्केदकः , धूमस्य स्वकारणात्‌ प्रृषएटमहस्वस्य चावयवगतबहुत्वातिशयादेक्योतपत्तेरित्यादिकमिति | तच्वचिन्ता्मणिः तदुत्‌करष्ेण साध्योतकर्षात्‌ । अभनन्यथासिद्धान्वयव्यतिरेकतो aaa क(रणतावगतरेन घटान्मजञनप्रसङ्ञन च(१) साध्यग्यापकतानिश्चयत्‌ | दीधितिः तदुतूकषणेति,-- भाद्रन्धनप्रमववहिसामान्यं चिना धूमसामान्यस्य प्रर्ट- तादशावहिं बिना प्रृष्ट(रोधूषस्यानुन्‌पादनिवमादरदरं न्धनप्रभववहेरव धूमोपधाय- कत्वम्‌ । aa आदद्रन्धनप्रमववहित्वं .कारणतावच्केदकमथेवशसम्पन्नं नान्तरीयक मेव वास्तु (३), फलतो न किद्‌ विशेष इति भावः | "अनन्यथेति, ताद्रशान्वय्ग्यतिरेकाभ्यापुहूुभूतरूपस्य तदतो द्रव्यस्यैव वा कारणत्वम्‌ , उभग्थापि ग्यापकत्वम्‌ , उदभूतरूपत्वेन तत्वं वुनस्पषरणितमेच । 'धटोन्मज्ञने'ति ,-- ध्वं सप्रागमावानधिकरणक्ाटस्य प्रतिग्ोगम्यधिकरणत्व- नियमादिति भावः) । न च प्रागभावस्य प्रतियोगिष्वंस(५) इव तदध्वसोऽपि प्रतियोगिनो स्वरस इति वाच्यम्‌; अप्रामाणकुष्वंस्ततनक्रारणधाराक्रल्पनातो धवं सानन्तत्वकल्पनाया वबोचितत्वादिति(६) | भेदे ५ * दोधितिप्रकाशः मूलाजुक्तमपि न्धूनताभङ्गाय पूरयति, -- आरदरन्धनप्रभववह्धिनामान्य' मिति । 'ताद्ररोति,--भाद्रन्धनप्रमवेत्य्थः । “अर्थवशसमस्पन्न मिति, वहमयाद्रन्धनयोधू म- जनकयोजेन्यजनकभावः प्रत्यासस्िरित्यभिप्रायः। (१. क्वचित्‌ व्च'कारच्यून्यः पाटः। (२) धक्रष्टसाददाधूमस्यानुनूषाद' इति पाठान्तरम्‌ । (8) ‘Aare इति क्वचित्‌ । (४) क्वचित्‌ (नियमा दिव्यन्तमेव वाक्यम्‌ । (५) ध््रागमावस्य eae: प्रति्ोगिध्वस इवेति पाठान्तरम्‌ | अल इवेति भिन्नक्रमे बोध्यम्‌ (&) ‘fafa भाव इति क्वचित्‌ पाठः | Peg 1 क „1, ^ 0 [ ए ए1. 1 हि 1 Sen Oe eee eee a ee — Gans: १०३ [22] ६१८६ तेत्वचिन्तामणो agar ‘gaa’ इति,- भाद्रन्धनप्रमववहित्वेन व्यापक्षत्वस्योमयथापि(क) सम्भवा- दिति ara: | तादशान्धये'ति,- उदुभूतरूपवत शव बटिद्रव्यस्य(ख) sad, न त॒ तच्चुन्यस्येव्येवमाकारकेव्यथेः | ‘ae ga’ रिति,- बषिदंभ्यस्य quer वा भ्रत्यज्ञं प्रति लाघवादुदुभूतरूपत्वे- नैव करणत्वम्‌ | तत्र प्रत्यन्ञल्य विषयता, रूपस्य समवाय रत्येवररूपं(ज) सामानाधि- करण्यं geqrafa: | fare सामान्यतो धिषयत्वेन, विशेषतस्तत्तद्व्यक्तित्वेन वा प्रत्यन्ते हेतुत्वम्‌ , न तु यावानेव विष्रयनिष्ठो धमेस्तेनेत्यादि प्रागेवोक्तभित्य्थः। मूके वेद्यक!दि'ति,- नरस्य ध्यामत्वे शकाद्याहार्परिणामस्य प्रयोजकताया qaqa प्रतिपादनादिति ara) घरोन्पजनं (१) स्पष्टयति दीधितौ 'ध्वंसप्राग- भावेति । जन्यत्वेन विनाशित्वे साभ्ये घटभ्वंसस्यापि ध्वंसः प्रक्तञ्येत। तथाच तदानीं TATA ततूप्रागभ।वस्य aaa?) उक्तव्यापिबलात्‌ तहूधरसखप्रसङ्ग ६ इत्यथः | न च प्रागभावस्येति,-भन्यथा प्रागमावध्वं सस्य प्रतियोगिनो sag प्राग (३)भावोन्मज्ञनं स्यादिति भावः | प्रतियोगिध्वंस्तो यथा प्रागभावस्य ध्वंसः, तथा ( १) 'घटोन्मजनःमित्यनन्तरं “घटोत्‌पत्ति'रिति पाठान्तरम्‌ | तन्मते 'स्पष्टयतीः. त्यादि वाक्यान्तरम्‌ | तत्र ‘afar afr पाठो नास्ति। (२) भ्चासच्वेः इति सपतम्यन्तपाठः क्वाचित्‌कः | (३) क्वचित्‌ “ध्वसकरालेः इत्यनन्तरम्‌ “असच्वे' इत्यधिकः पाठः| (a) “उभयथापीति -विरिष्टरूपावष्छिन्नकारणत्वे पृथग्‌ ङ्पावच्छिन्नकारणत्वे चेटः | तथा हि कारणताया विशिष्टरूपावच्छिन्तत्वपक्ते विरिष्टरूपं यदि धूमन्यापकतावच्छेगुकं न care , तदा धूमकारणतावष्छेदकं न स्यात्‌ । पृथगृरूपावच्छित्तकारणत्वकक्पे तादशं सूपं यवि धम- भ्यापकतावष्छेदकरं न स्यात्‌ तदा धूमकारणतावच्ेदकं न घ्यादितपरं तक्णेव ल्यापकताप्रह इति भाषः । (s) 432 वदिषटविशेवणमात्मप्रतयके न्यभिचारनिवत्तकम्‌ | गुणा दिप्रत्यकषे व्यभिचारवारकं विशेष्यदकम्‌ 1 .. (अ) यत्र विषयतासम्बन्येन वहिदर॑भ्यल्य ade वा प्रत्यक्षं ( का्य॑म्‌ ) तत्र समवायेन उहभूतलूपं (कारणम) इति प्रतीतिसिदधं का्स्यकारणयोः सामानाधिकरण्यमित्यरथंः | उपाधि-प्रकरणम्‌ ८१९ धरं भ्रं तोऽपि परतिपोगिष्बंसः। तया च aqnd प्रतियोगिश्वं सानधिकरणत्वमेव नास्तीति न तदुन्मज्ञनमिति ara) । (भप्रामाणिके'ति,- न च जन्यभावत्वापेक्या छाघबाज्ञन्यत्वेरव ध्वंसं प्रति कारणत्वस्य RAT सामप्रीबलाह्‌ ध्वं सस्थापि ध्टसः, फलमुखगोरवस्यादोषत्वादिति वारम्‌ ; तथापि प्रागमवप्रतियोगित्वरूप(१) जन्यत्वाल्लाघवेन स्वेनेव ध्वंसहेतुताया उचितत्वात्‌, नित्यस्य च व्योमादेरकस्तमवायिकारणनाशामावाइ्‌ गुणादेश्चाध्रयनाश- विरोधिगुणयोरभवेन(म) विगोषरसामघ्रीविरहेणाविनाशोपपत्तेः, पाकस्यापाथिष- रूपाद्यनाशकत्वात्‌ , अन्यथा जन्यत्वेन हेतुत्वेऽपि पाकाज्ञलतेजो ऽवयषिरूपादरीनां विनाशः स्यात्‌ | यदि च कालिक्र(२) सम्बन्धेन Amalia समवायेन ATA न लाघवम्‌ , कालिक (३)सम्बन्ेन agag waaracaafa तस्यापि विनाश भापाद्यते, तदा विरोषसामभ्रीनिरपेन्ञस्य aaa ध्वंसं प्रति प्रयोजकत्वे जन्यमात्रस्यव त्षणिकत्वा- प्तिः | विेषक्तामग्रचपेत्तणे च दव्यादिल्िव ध्वंसे फलाभावेन विशेषसमप्रचच- करल्पनान्न(४) तस्य विनाश इति, अत परवह --अप्रामाणिकध्वंसतत्‌कारणधार'ति | "धयं सानन्तत्वे' ति ध्वंसस्य अविनाशित्वमिल्यथः(५) | तच्वचिन्तार्माण तत्‌ fe कार्य्यकारणयोरव व्याप्तिः? तथा च बहुधा व्याह्लीस्याविति चेन्न ; तदुपजीव्यान्येषामप्यनुकूलतर्केण व्यातिनिश्चयात्‌(६)। यत्र च साध्यो- पभ्योरहतुसध्यथोवा उपरातिग्राहकसास्यान्नकरज उयानिनिश्चयः, तत्र सन्दिग्धोपाधित्वम्‌ 2ग्रभिचारसंशाया(७)धायकत्वात्‌। यदा च ताद्रभ्यकजानुक्कूलतकावतारस्तवा हेतुल्वमुपाधित्यं बा निश्चितम्‌ । परक्ेतरस्य स्वग्याघ्रतकत्वेन न हेतुग्यभिकचार- संशायकत्वमभ्‌(८)। अतो न सन्द्ग्धोपाधिरपि सः। (१) (रूपाजन्यत्याह्ावतरेन' इतिं पाठान्तरम्‌ । (२) (काठिकादि-सम्बन्धेन' इति पाठान्तरम्‌ | (३) "कालिकेन हति पारान्तरम्‌ | (४) ^तस्यन विनाश इति पाटान्तरम्‌ । (५) Farmed “ध्वेनानन्तत्वेतिं cate अविनारित्मिः्यथै' इति पाठो नासि । (६) श्यासिग्रहात्‌' इति पाठान्तरम्‌ | (७) 'सेशयोधधायकरव्वात्‌' इति पाठान्तरम्‌ । (८) स्संशयाधायक्त्त्रम्‌ इति पाठान्तरम्‌ | ` ठो जनाति भ्रति रेपः । = ८२० तस्वचिन्तामणो भनुमानखण्डे यक्त पक्ञेतरस्य यथा साध्यव्यापकत्वम्‌ , तथा साध्याभावभ्यापकत्वमपि, प्ाहकसाम्यात्‌। तथा च उमयव्यापकनिच्चरया साभ्यतदभावाभ्यां पत्ते निवत्तितभ्यम्‌ , न चैवम्‌ , तथा च पत्ञेतरः साध्यभ्यापकतासंश्येन समन्दग्धिः कथं परं दूषयेदिति, तन्न, तथापि fe साध्यव्यापकतापत्तमालम््य हेतुव्यभिचार संशयाधायकत्वेन दषक्रत्वं (स्यादेव | दीधितिः ‘FARCRY काय्येकारणमावप्राहकप्रमाणक्रोडीङ्तयोरव । "पत्ते तरस्ये'त्यादि,- ननु सन्दिग्धोपाध्यन्तरवत्‌ THATS व्यभिचारशङ्कामाद्धानः केन वारणीयः ? स्वग्याधातकत्वश्च निराङ्कतमेव | दीधितिप्रकाशः शाक्रपकजत्वादेरकारणस्यापि व्यापकत्वोपदशेनात्‌ काय्यकारणयोरवेच्या- शङ्कनमनुचितम्रतो ग्याचष्टे (काय्यकारणभावन्राहके'ति | ततुक्रोड़ीरृतत्वं नियमत- स्तज्ञन्यप्रती ति(२) विषयत्वम्‌ , तञ्च काय्यकारणयोस्तच्वयोश्चान्ततमिति(ज) भावः| ge तदुपजीभ्ये ति,- न च द्रव्यत्वेन गगनादेः परिमाणवसाचुमाने कथं का्य्यकारणम।व उपजीव्य इति वाय्यप्‌, घटादौ परिमाणद्रव्यत्वयोनिरूपाधि- , सहचारग्रह पव तादशव्याप्तो मूकम्‌ ;, धराद परिमाणसत्वे च भवयवगतम््व- बहुत्वादीनां ततूकरणत्वक्रस्पनमेव २) मूलमित्यादिरीत्या सवतवब तस्योपजीग्यत्वा- दिति। ‘aa ततूसमशीलम्‌ निरुपाधिसहचारारिकिम्‌ 'उपजीग्ये'ति arnt: नयु afafgata g3 स्वग्याघातक्रत्वमत आह-- 'स्वव्याघातकत्वश्च fai "निराङ्त- (५) (तादशग्यराप्तौ मूलमिति पाठान्तरम्‌ । (४) 'जन्यत्वाजन्यत्वादिक "मिति पाठान्तरम्‌ | (न) (तत्वयोःरिति--काय्यत्वङ्ारणत्वयोरित्यथंः। तथा हि क्ाकपाकज्ञत्वादेः काय्याद्यनात्मकत्वेऽपि काय्यत्वादिष्वशूपत्वादेव न दोषः | उपाधि-प्रकरणम्‌ ८२१ +> दीधितिः | aaa कश्चिदुपाधिमंविष्यतीति ger शङ्ापिशाचीत्वादू यथा न व्यभिचार agratan, तथा पर्ञेतरस्योपाधित्वशङ्पि। तदाहितापि च व्यभिचारशङ्का पत्ते afaarcaga न प्रतिबन्धिङा, अन्यथा निरुपाधिकसहनारभङ्प्रसङ्गमाश्रबल- प्रब्तानामनुमानानां बिखयप्रसङ्कखादिति चेन्न ; सद्िग्धोपाध्यन्तरसराधारणम्यभिचार- शङ्खाधानप्रयोजकरूपबता पक्तेतरेण तद्राधाने प्रयोजनत्तनेः प्रतिबन्धकत्वासम्मवात्‌ | व्यभिचार क्ञानत्वेन च प्रतिबन्धकरता्थां कारणविगेधजन्यत्वाश्रिकं न निविशने गौरवात्‌ मानाभावाश्च | दीधितिप्रकाशः शङ्का पिशाचोत्वा दिति, शङ्ास्यु at सवत्र सम्भावितत्वेन पीशाचा(१)- तुट्रत्वादित्यथंः। व्यभिचारशङ्धानप्रयोजकससर(र) तद्धाधरानमावश्यकमित्या- शयेनाह-- तद्‌ाहितापीति, पन्नेतरोपाचित्वशङ्ाहितापीव्यथः । "पन्ते व्याभचार- ag ति, - पक्ते(२) व्यभिचारशङ्का यथा न प्रतिबन्धिका तश्रा तदाहितापि agra प्रतिबन्धिकेत्यथः | 'मङ्धसङ्कमाच्रे'ति मात्रपदेन काय्येक्ारणमावादित्युदासः । अनुमानानाम्‌ गगनं परिमाणवन्‌ द्रश्यत्वादित्यादोनाम्‌ । ‘fawwazrtata,— सवत्व पर्चतरी- पाधित्वशङ्ाय्ाः सम्भवन निरुपाधित्वाप्रसिद्ध (रति ara: | ॥ ^ अथात्र कथ्िदि'(द)त्यादिप्रथमकल्पं दूधयति, -सन्दग्धौपाधाति। साधनाव्यापक्रत्वसन्देदे , साध्यव्यापक्रम्यभिचारित्वस्य साध्यव्यभिचारव्याप्यत्वान तत्‌सन्देदेन व्यभिचार(ठ) सन्देहः । साध्यव्यापक्रत्वसन्देदे च साधनात्याप्रक- व्याप्यत्यस्य साधनाव्यापकत्वव्य्ाप्यत्वात्‌ तन्‌सन्देदन साध्य AVATAR TAR जकः आ ee क अवि रि वा भिमः (१) पुस्तकविरोये ‘aga पाठः| (२) पु्तकव्िराप पपक्ष इत्यारभ्य प्प्रतिवन्धिक्रेस्यन्तः म्रन्थो न zea) (३) Frey (अथात्र कश्चिदित्यादि' इति पाटो नास्ति) [कि न » eee (ट) प्रयोजक्रेति तादकप्रयोजकोषाधित्वशटेत्यथः । 'तदाधानःमिति व््रनिचार- शङ्धाधानमित्यथः । : (ड) ‘caftarzaete’ इति- साधने anaes व्यभिचारसन्देह इत्यथः | ८२२ तत्वचिन्तामणो भनुमानखण्डे ततप्रयोज्ञकं रूपं(१) साधननिष्ठसाभ्यव्यभिचारब्याप्यसन्दिग्धव्यभिचारप्रतियोगिव्वम्‌ ध्ये साधनाग्यापकत्वग्याप्यसन्दिग्धव्याप्यत्वप्रतियोगित्वं पक्तेतरेऽप्यस्तीत्यथः MAI: भनुमानविदयरूपायाः | तद्राहितापी'त्यादिद्धितीयकरपं evafa—‘safrarceraeaa ‘fa । (कारणे 'ति- पत्तेतरक्षाना तिरिक्तकारणेत्यर्थः | “भज्ञन्यत्वादिकमित्याविना पक्ञीयव्यभिचार- संशग्रान्यत्वपरिग्रहः | aitata: कथमन्यथा करवहिसंयोगः aa: संयोगो वा प्रत्यत्तसंयोगधर्मातिरिक्त- धमेसमवायी समव्रावित्वादिच्यादितो(२) न शक्तयादिसिद्धिः १ निरूपाधित्वे- ऽप्यप्रयोजकत्वादिति चेन्न, निरुपाधित्वस्यैव प्रयोजकत्वात्‌। तथात्वेऽपि चाप्रयोज्नक्त्वे निरूपाधित्वाभिमतानामितेरषामपि तथात्वात्‌ | दीधितिपरकाशः नयु पक्तेतरोपाधित्वशङ्ाहितव्यभिचारशङ्खसस्वेऽपि व्या्िग्रहप्रतिबन्धा- भावात्‌ तथान्वयव्यतिरेकानु विधानपेव मानमत आह--'कथमन्यथे'ति। अन्यथा पत्तेतरोपाधित्वशङ्कायज्न्यत्वस्य पत्तीधरग्यभिचारसन्देहान्यत्वस्य वा निवेशने | करवदहिसंयोगमात्रस्य पत्तत्वे संयोगान्तर पक्ञातिरिक्ते व्यभिचारसनरेहस्य संयोगान्यत्वस्य पक्ततावच्तेदकावच्छिश्नसिन्नत्वरूपपक्तेतरत्वादन्यस्य शुद्धसाभ्य- व्यापकस्योपाधेः(३) सम्मवादाषह.४) ‘aa: संयोगो वे'ति । waa यः संयोगधमेः, तवतिरिक्तो धर्मो gar, संयोगाबुहिरधत्यक्तः संयोगधमश्च | तत्र भाद्ये(ड)वाधात्‌ — 7 इ 7) 9) 2 = — 2 1 —i । ——<< see EE == a Le — aa EE = Be ee Eee 08 ककर —<—<—< (१) क्वचित्‌ (तत्‌प्रयोजक्रं रूपःमित्यनन्तर 'साधननिष्ठेत्यादि-ष्पक्षेतरेऽप्यस्तीत्यर्थः इत्यन्तवाठस्थके ‹वाध्यन्यमिच।रग्याप्यसनिद्ग्धव्याप्यत्वप्रतियोगित्व पक्षेतरेऽप्वस्तीत्य्थं इप्येतन्मात्रपाटो दृश्यते। (२) समवाव्रित्वादित्यतः इति पाठान्तरम्‌ | (३) पराधिखनम्भव्रादाह' इति पाठान्तरम्‌ । (४) पुस्तकविरेषे (अष्दे'ति नास्ति | (ह) ‘ararfafa—daiaaadea संयोगरूपपक्ते aararfacad: उपाधि-प्रकरणम्‌ ८२३ पन्ञधमंताबलदप्रत्यन्तसंयोगधमेसिद्धिरित्यथः। तत्र व्याप्िग्रहप्रतिबन्धकानतरस्या- भावात्‌ पत्ञीयब्यभिचारसंशयः पक्ेतरोपाधित्वशङ्ाहितव्यभिचार संशयश्च भनायत्या प्रतिबन्धकोऽभ्युचेय इति भवः। निरुपाधित्वेऽपी'ति,- तथा च तदनुरोधात्‌ परह तरोपाधित्वं न स्वीकरस्तव्य- मित्यथः(१)। "अप्रयोजैकत्वा'दिति- का्यकारणमावादिव्यापिग्राहकतकश्युन्यत्वा- दित्यथेः। इतरेषाम्‌ गगनं ` प्ररिमाणवत्‌ द्रव्यत्वादित्यादौीनाम्‌ । (तथात्वात्‌(२) अप्रयोजकत्वात्‌ । दीधितिः भत्र च कुत्र पत्तातिरिक्ते व्यमिचारशङ्क, कश्चायं sailed ag व्या्षिग्राहक- टतरथपाणविरहिणि(२) निरूपाधित्वमिति। यतस्तन्नान्ततः(४) पक्तसपक्तेकरेश- वृ सिघध्माषच्लन्नसध्यत्यापक्रानां सपक्ञकदेशन्र्तिधर्माणाम्रुपाधित्वं सम्भवति (५) | इत्थञ्च यथा नातिप्रसङ्गस्तथा तन्न तत्र aca इति । सत्यम्‌ , कथकसमस्परवायानु- रोधात्‌ कथायां सदिग्धोपाधित्वेन पत्तेतरो नोहूभाव्य इत्येवस्पसेऽयं प्रन्थ इत्याहुः | दीधितिपरकाशः ‘aa चे'ति, पन्ञातिरिक्ते(६) साधनवति aaa साध्यवसनिणयादिति ara: | तथा च भनायत्या प्त्तीयभ्यभिवारसन्देह एव aa प्रतिबन्धक इति। पत्तेतरस्य।- नुपधित्वेऽपि तदनुमानानां निदपाधित्वं नास्तीत्याह-- कश्चाय'मिकि। रढतरे'ति, निदषित्यथः | । "अन्ततः इति,-शुद्धसाध्यः्यापक्रास्पूसिद्शायामपीति | 'पक्तेति-तद्ध्मा- वच्छिक्नसाधनाव्यावकत्वरक्ाथम्‌ | तद्धमविच्छिश्नसाध्यन्यापकत्वरकल्षणाय सपक्तेक- afi सपन्तेकरेशवृ ्िधमेस्य सपन्तान्तर अभावाद्‌ यावत्‌सयपनत्तत्रुखिधर्मावच्छिश्न- साध्यस्य च सवंत्रेैव aa aaa साध्याग्यापकत्वपरिक्ाराय 'वकदैगोति। (फीणी दि ह | — च — 1 1 ee — भेन (१) स्वीकत्तम्यमिति भावः इति पाठान्तरम्‌ । (२) ^तच्वात्‌" इति पाठान्तरम्‌ | तन्मते दीधितावपि स एव पाटः प्रतिपत्तव्यः। (३) 'विरहिणाःमिति पाठान्तरम्‌ | (४) यतस्तत्र तत्रान्ततः इति पाठान्तरम्‌| (५) (सम्भाव्यते इति पारठान्तयम्‌ | (£) ररिक्तसाधन' इति पाठान्तरम्‌ | । ८२४ तत्वचिन्तामणो भलुमानखण्डे तद्शोपाधेः पत्त्र सित्वे साधनभ्यापकत्वमैव स्यादतः पत्ावुसित्वलाभाय 'सपत्तकदेशे'ति। यथा गगनं परिमाणवह्‌ दन्वत्वादित्यादो गगनप्रथिभ्यन्यतर- त्वावच्छिन्नसाभ्यभ्यापकं पृथिवीत्वपरुपाधिरित्यथैः। नु पक्तेतरस्थापि सन्दिग्धोपाधित्वे पक्तीयव्यभिचारशङ्ायाश्च प्रतिबन्धकत्वे पवतो वहिमान्‌ धूमादित्यादिप्रसिद्धानुमानविटयग्रसङ्ग इत्यत आह --¶त्थश्चे'ति | ताद्रशशङ्कायाः प्रतिबन्धकत्वे चेव्यथः । वक्ष्यामः इति,- भनुङ्ूखतकानवतारदशायां ततूप्रतिबन्धकत्वमिषए्मेव, तकाच्छङका (द) निवृत्ता्रेवाजुमानप्रवृ्तिरिति देत्वाभासादो वक्ष्यत इत्यथः(१) | तच्वाचन्तार्माणः ननु यत्रोपाधिस्तत्नानुक्कूखतक्रो यदि नास्ति, तदा तदभावेनेव व्याषेरग्रहः। अथास्ति, तद साध्यव्याप्याव्यापकत्वेनोपाधिः साभ्याव्यापकत्वादिनिश्चयान्नो- पाधिरित्युभग्रथापि नोपाधिदू व्रणम्‌ | न च व्याप्तच्यभावव्याप्यत्ुभयम्‌ , भत उपाधिरपि तद्‌भावोश्नयनेन दोष इति वाच्यम्‌ ; उपाधेरात्मलामाथमनुक्कुखतकाभावोपजीवकत्वेन तस्यैव दोषत्वादिति Ja, सोपाधावेकज्न साभ्यतद्‌भावसम्बन्धस्य बिरुद्धत्वाद्बच्ठेदकमेदेन तदुभय- सम्बन्धो TST: | तथा च साधने साभध्यसम्बन्धितावच्तेदकं रूपप्तुपाधिरावभ्यकः(२), तथा भनुक्कलतकमिवोऽप्यावध्यक इति उभयोरपि विनिगमकाभावाह्‌ दूषकत्वम्‌(३) | दीधितिः सोपाधवेकत्रे'त्यादिः--उपलन्षणमेतत्‌। ग्यभिचारिण्युपाघेरवश्यस्भाष- मात्रे aT । उवज्ञीभ्योपज्ञीवकमभावो हि न कार्य्यकारणमावः ; असम्भवात्‌ | व्याप्यग्यापकमभावस्तु अफिञ्चित्कर णव, fant क्षायमानदूषकतायामेक- मविक्ञायाप्यन्यतरक्षानाश्च न ज्ञाप्यज्ञापकभावः। न चानुङ्कटतक विरह देव ग्यापेरप्रहे रतपरुपाधिज्ञानेन, विनाप्यनुकूलतक व्यभिचाराग्रदे ग्याप्िग्रहसम्भवादिति भावः es ce oe le [1 . (१) ‘ata भावः इति पाठान्तरम्‌ । (२) रूपमनुकूकतकाभावोभजीवनमन्त रेणोपाधिरावश्यक' इति क्वचित्‌ प।ठः | (३) “gaara fea पाठान्तरम्‌| = ~ ~~ --- -=---- - ~ ~~न [ गि Sega as toi —— = a ee = [रि दि | मरे मा नमा न न मव मयु = दय TS, - | 17 क) ao [गौ [ए हि । (3) ‘asta’ अनुद्धरुतर्कत्‌ । ‘agra व्यभिचारदाङ्कानिदता वित्यर्थः | ध्यभिचारापाद्ककतकस्य ध्यभिवारवत्ताबुद्धि प्रति प्रतिबन्धकत्वल्य कत्वादिति भाषः | उपाधि-प्रकरणम्‌ ८२५ दीधितिप्रकाशः सवत्रेवानुङ्कुटतकस्य व्यापिग्रदे हेतुत्वमिव्यभिप्रायेणाशङडूते ye "नयु यत्रोपाधिःरित्यादिना । “उपाध रितिः-'उपधेः' उपाधित्वेन तजक्षानस्य । 'भात्मलामाथम्‌' स्वनिष्परयथेम्‌ । ‘sq: उपाधिस्वरूपस्य । ‘arena’ उपाधित्वेन. स्वन्ञानाथेमिति वा avr: | (अनुङ्कलतकाभावोपजीवकत्वेने 'ति,-भनुक्रुलतकं सस्ते साधने साध्यभ्याप्यत्व- प्रहत्‌ साध्यव्याप्याव्यापक्रत्वेन उपाधेः साध्याव्यापकत्यनिणये साध्यव्यापकत्व- धरितोपाधित्वस्य ज्ञानमेव न स्यादत उपाधित्वज्ञाने aqgeantaa caste इत्यथः | अनुक्कूखतकभिावस्थापि Fs उपाधिर्पज्ञीव्यः, साध्यसहनचरिते हेतो साध्याभावसामानाधिकरण्यक्ञानजननेन(१)हि तस्य दोषत्वम्‌, ata च साभ्य- सम्बन्धितावच्कदकविधयोपाधिक्ञानप्ुपजीग्यम्‌ , साध्याभावसम्बन्धिनि faerea स।ध्यसम्बन्धस्य अवच्केदकमेदं विना अक्ञानादित्युपाघरेरात्मलाभाथेमनुक्कटतर्का- Wa तस्य RS साध्राभवसम्बन्धबोध्रे उपापरेसपजीव्यत्वादविनिगमनाबिरहा- दुभयोर्दोशरत्वभिति सोपाधा'वित्याद्विमूलस्याथंः, तं दूषयितुमाह - ‘saan fata | (वतत्‌' उपाघेरूपजीऽयत्वाभिधानम्‌। उपलष्च्यं दशयति स्यभिनचारिणी'ति। उपलन्तणत्वाभिधाने वीजमाह-'उपजीव्य' इति । (असम्भवादि 'ति,-उपाधिस्वरूपस्य अनुक्कूुखतक्रामावस्वरूपस्य च तन्‌(२)फटयोवा पर स्वर मुपजीव्योपजीवकभावाभावा- दनुकूलतक्रण देतो साभ्यव्याप्यत्वग्रहेऽपि तदव्यापकत्वाप्रतिसूधानदशायाभ्ुपाधः सप्यत्यापकत्वध्रहसम्मवान्‌ साध्याभावसम्बन्धिनि साध्यसम्बन्धस्याविरूढत्वेना- वच्त्वैदकध्रहानपेक्तणाव्‌नुकूखतकाभावक्राटेऽप्युपाधेसपजीत्यत्वासम्भवा दिस्यथः | "उयाप्यव्यापकभावस्त्वि ति,- ययपि उपा्रेरनुक्लटतकाभावध्याप्यत्वेऽपि भनुक्कुरुत्काभावस्य सद्धेतावपि कदाचित्‌(३) सम्भवन नोपाचिव्याप्यत्वम्‌ , 4 . ad =. ऋ ॐ ome 0 le Ee” ee = ~~ a. oe —— ote Oe eee श्च ~~ भक (१) ‘aay इति सप्तम्यन्तपाठः क्तराचित्‌कः। (२) (तत्‌कर्योर्वीः इति पाटो न सर्वत्र दश्यते। (३) क्वचित्‌ इति पाठान्तरम्‌ | ae व ee प? [छा छ १" 0 हि 711 अ ` ध ण 1 ब न गया जिमि विषोयििष्य्ययोयिर्डिकनिियेयययि १ ०४ [३२] 1 7. ति [ ति त 1 हि [क A ह 1 यी ८२६ तत्वचिन्तामणो अनुमानखण्डे तथापि अनुक्कूलतक्गंपरं सत्तक्ग(ण)तिषश्रीभूतापाचम्यतिरेक(१)परम्‌ , तद्भावस्तु न(त) सद्धेताविति भावः अकिञ्चित्‌करः इति,--व्याप्यत्वेनेवोपज्ञीग्यतेत्यस्य निगु क्तिकत्वादिति ara: | ननु स्वरूपसदुदूषकतायां उापकस्याधिकदेशच्रत्तेरन्यन्न दृषकवक्ेदपनेरवा- न्यथासिद्धत्वानन्युनदेशवृततेर्व्याप्यस्य न दूषकरत्वं कल्पत इत्यस्यैव विनिगमकत्वमत आह --'विभेषतस्त्वि'ति। पकतराक्लानकारेऽपि अन्यतरक्ञानाद्‌ व्या्िग्रह प्रतिबन्योदयान्नैतद्‌ बीजमिति भावः। अभनुकूलतकामावस्यानुमानक्िधया ्याभ- चारधीद्वारा दूधक्रत्वमित्यमिप्रायेणेदम्‌ | अनुक्कुलतक्स्य व्यासिप्रदे करणत्वात्‌ तद्भावः कारणाभावतया KATA Tata इत्यभिप्रायेण शङ्ते -"न चानुक्रके'ति। व्यभिचारशङ्ा- प्रतिबन्ध(र)मावे भनुकरूखतकस्य प्रयोजकत्वम्‌ , न तु तस्य कारणत्वमि्यभिध्रायेण परिदरति--'विनापीति। तथा च अनुकलतकं विनापि व्यापिग्रहप्रसक्तो aa परतिबन्धकङ्गीभूतव्यभिचारध्ीसम्पादनह्ारा (३) उपाधेदुधकल्वमन्ततमिति भावः । तवचन्तार्माणः ` भने त॒ agrawal यस्य साधनस्य साध्यं faada, स धमस्तन्र हेता वुपाधिः। स च धर्मां व्स्यामावात्‌ प्ते साध्यसाधनसम्बन्धाभावः, यथा "रयि 1 षकं . [म भी — —a es oes ee ee —————— (१) (अधाद्यपरम्‌ हति पाठान्तरम्‌| तच्च न समीचीनम्‌ , तदभावस््विलयाद्यत्तरग्रन्थस्पमर सहैव निभदस्यानुपपत्तः। (२) वरन्धक्रत्वः इति पाठान्तरम्‌ । (२३) सम्पादनेनः इति पाठान्तरम्‌ | जि पो — - Ee ag जण Rea पिन ee हि „नः (१) ‘day इनि पाटन्तरम्‌ | ८३० तच्रचिन्तामणो अनुमानखण्डे दशयितं शुद्रसाध्यग््रवत्तकत्वपुक्तमिति भावः। वायोः प्रत्यक्तस्वे साध्ये प्रत्यन्त स्पर्शाध्रयत्वस्थेव हेतुत्वेन प्रतिपादनाद्‌ द्रव्यत्वे सती'ति मुलमनुपपन्नमत आह-- द्रभ्यत्व इतीःति। द्रव्यपदं बहिद्रंव्यपरम्‌ , प्रत्यत्तपदं वा बहिरिन्द्रिय(१)प्रट्यक्षपरम्‌ | नु उक्तक्रमेणोन्नायक तयैव SUA THA यत्र साध्यसाधनसम्बन्धाप्रसिडचा पन्त्य साधनवसेनाज्ञानेनात्यापक्रव्वेन वा उपाधनतन्‌प्रकारस्य(२) सम्भवः, तत्र निश्क्तलन्षणस्या(३)सङ्गतचखागसङ्तिरत भाह--भअव्रश्चेति । ‘mag’ इति,- तथा च प्रायिकोऽयं प्रकारः, न तु साव॑लिकर इति भावः| 'शुद्धसाध्याभाव' इति- साधनीय इत्यत्र तनेनान्वयः | 'अवच्तेदकवती'ति,- विगरेषणव्रसेन ज्ञाते विशिषए्भाववुदविगेष्पाभावावरम्बितत्वाद्विति ara: | fataar- भावस्यार्ति्कित्वपत्तेऽप्याह -"भवच्छेदकवस्ययिशधितेनेति। ‘sag इत्यस्य eqrafa स्फुटयति(४) - "अत पव ति । गगनं प्रत्यन्तं स्पर्शात्‌ प्रमे्त्वादेव्यादो(५) गगनं (न)तदुभग्सम्बन्धाभाववह्‌ उदूभूतरूपाभावादित्यत्र पत्ते गगने(६) शद्धसाध्या- भावोन्नायकत्वसम्भवात्‌ द्वितीय(प)रेत्वनुसर्णम्‌ | aa गुणादौ व्यभिचारत्‌ प्रत्यक्तत्वप्रमेयत्वसम्बन्धत्यापक्रत्वाभावादुहूभूतरूपस्य न तथ्रा(कः) उन्नायकत्वमिति। wee 8 1 eet ee See ee ०० 1 1 | = = ag = a = क्ण (१) धवहिरिन्द्रिसजन इतिं पाठान्तरम्‌ । (२) प्रकारसम्भवः इति पाठान्तरम्‌ | (३) (सत्वादनङ्गतिरत आह" इति पाठान्तरम्‌ | (४) सएयतिः इति पाठान्तरम्‌ | (५) प्प्रमेवत्वद्वित्यत्नः इति प्राठन्तरम्‌ | (£) “et गगने इत्यनन्तरं (ताहशक्ताध्यामविति' इत्यतः ya क्वचित्‌ पुस्तके भ्सशात्मकतसाधनवतच्वेन जसानाभावानोक्तक्रमेण प्रक्षे साध्याभावसिद्धिपय्येवसानम्‌ | wa क्रचित्‌ सशधति उभयसम्बन्धाभावस्य साधने शुद्धसाध्याभावोन्नायक्रत्वतम्भव्राद्‌ द्वितीयहेत्वनुतरणम्‌ | तत॒ गुणादौ व्यभिचारात्‌ प्रत्यक्षत्वप्रमेधत्वसम्बन्धव्यापकरल्वाभावादुद्‌भूतसरूपस्य न तथोपाधिस्वमिति' इति पाठो ददयते। (न) 'तदुभयसम्ब्रन्धामाववःदरिति साध्य्क्ताधनसम्ब्न्धाभाववदित्यर्थः। स्पशंरूपप्रथम- wasey स्पशंप्रत्यक्षत्यो भयसम्ब्न्धाभाववदिति भावः | (१) द्वितीयेत्वनुसरणं प्रमेप्र-वहगह्धि ayers aaa ta: | (फ) Ca aT उन्नायकत्व'मिति स्पशंदेतुकर्पोक्तरीत्या A TH तसाध्यस्ाधनोभयक्षम्बन्धा- भावरोज्नायकत्वमुदभूतरूपा भावस्पेत्यथः । ऽपाधि-प्रकरणम्‌ ५३१ भत्र क्वचित्‌ स्पशंबति तदुभयसम्बन्धाभावस्य साधने ताद्शस्पर्शात्मकसाधनवसयेन ्ञानाभवान्नोक्तक्रमण शुदस्पामवसिद्धिपय्यवसानम्‌। तादशसाध्याभवे ति.- afegeacaa व्रिशेषिते गगने वष्टिद्रेव्यत्वावच्छिनपत्यत्तत्वाभावस्य वहिद्रंव्यत्वे सत्युदभूतरूपाभावादििति क्रमेण वा प्रल्यत्तत्वरूपश्चद्धसाध्याभावस्योन्नायकस्व- मित्यथंः। ४ यथाश्रताथल्यागे वीजमदशयितु' यथाध्रताथमाह ‘aa इन्यादिना । ‘aq स(धनसम्बन्धी'त्येतावन्मात्रण साधनविरिष्साध्यामावोक्नायकत्वारमत्‌ तदथ nig—‘aq साधनविशिएमिति। बेयथ्प्रभुक्तवा विपरीताथेकत्वमप्याह--जल'- fafa तत्र पृथिप्रीत्वद्य जले दरव्यव्वाभावानुन्नायकत्वेनालष््यत्वात्‌ गन्धविशि्- द्रथ्यत्वाभावोन्नायकत्वेन च wang | पवमत्रऽप्यृह्यम्‌ | तदैत्यादि दूषणं पूवत्रापि बोध्यम्‌ | दीधितिः अथासिद्न्नायक्रन्वम्‌, तदा साध्यानुप्रयेशो fama, जनं गन्धवत्‌ द्रभ्यत्वादित्यादौ पृथिव्रीत्वादावतिप्रसङ्श्च | अश यथासम्भवमसिद्धः सनुप्रतिपन्ञस्य चोन्नायक्रत्वम्‌ , तदा वायुः स्नेहवान्‌ गन्धव्रखादित्यादा जदत्वपरथिवीन्वादा(र)वव्याप्भिः. साधनविगिएरमाध्याप्रसिद्धः। साध्यसाध्रनवधकारकवोधविरोधिवु द्धकाभावोन्नायकत्वमथः | fants चकेका- मववुद्धिरुभगवत्ताबोधप्‌,२)। विण्दस्थरे तु चरमादिगपतथाविधकोधप्रसिदच्चा समन्वय इत्यपि वदन्ति| दीधितिप्रकाशः सधनविगिणस(प्याव्रसिद्ध'रिति, - -माध्यमाधनाभयं fara इत्यर्थं तु यद्यपि नायं दोषः, विर्द्यो(३)दमयत्वेनाभावस्य gaa, तथापि aa भिन्न yaaa साध्यसाधनभावः, aa सेतौ ‹ पवंतो(५+) - afar [गी (१) "जटत्वादावव्याि'रिनि क्वचिन्‌ पाठः| (२) वृद्धिम्‌ इति पाठान्तरम्‌| (३) वविरुद्धयोरप्युमव्रतवेनेति वाटान्तरम्‌ । (४) ‘areata क्वचिन्‌ षाठः | (५) ग्रन्थविरोपे ‘ade इत्यारभ्य ‘agama’ इत्यन्तग्रन्थो न दंदयते। BAR तत्वचिन्तामणो भनुमानखण्डे दतदरुपदित्याद्‌ हेतुतावच्छेदकसम्बन्धेन(१) समवायेन साध्यतावच्छेदकेन संयोगेन बा उमयाभावस्य केवलान्वयितया(२) तदुन्नायक्घपवंतत्वादिरूपभ्यतिरेकग्रतियोगिनि पवतत्वाभावादावतिव्यापिरिति | साध्यवसप्रकारकप्रमायिशेष्यत्वसाधनव- प्रकषारकप्रमा विशेष्यत्वोभयं निवत्तते cad तु अन्रृ्तिहेतुके तत्‌साध्यके चा(ब). प्रसिद्धिरित्यादिकमृह्यम्‌ | यथासम्भवमसिद्धेः सत्‌प्रतिपक्ञस्य (३) उश्नायकत्वं छष््यतानियामकमिति पत्त aq निष्कषेमाह-सध्यसाधनवसःति । साध्यवच्वप्रकारकसाधनवस्वध्रकारकां यो बोधस्तहूविरोधिनी बुद्धिर्यस्य ganda योऽभावः साध्यस्य साधनस्यवा भावः(४), पक्ते(भ) तदुन्नायकव्यतिरेकप्रतियोगित्वमित्यथः | | पवतत्वाद्यवच्चेदेन वहयादयभावश्रमदशाथां प्ेतत्वादि(५)बुद्धेरपि ग्यावस्तकधमदशंनादिबिधया तादशबोधविरोधित्वात्‌ तदुश्नायकेअतिव्यास्ति arora (अमविति प्राह्यामावप्ुद्रया विटन्षण(म)विसोधित्वप्रापकम्‌ | aq यद्यपि स्यस्ताधनघशदिमखनोधस्यापि ताद्रशत्वात्‌ (य) तद्विसोधि- algnazaaaeaas afasala:, तद्रशबोधत्वावच्छिक्नविरोधत्वश्चा- (१) देतुनावच्छेदकेन anata इति पाठान्तरम्‌ | (२) HarareaPreara , इति पाठान्तरम्‌ । (३) कचित्‌ oa qaqa धवाः कारः aad) (४) Farad (वा 'कारस्थले चक्रारपाठः | (५) 'पर्वैतत्वादेवद्धरपि' इति पाटान्तरग्‌ | दिः eles @ ऋ : - . ey Fs ee te (ब) aafarg® साधनवरवप्रकारकप्रमायाः अब्रत्तिपाध्यके च चाध्यवरवप्रकारक- प्रमाया अप्रसिद्धधा तन्निरूपितषिकशेष्यत्वद्यरक्षणप्रतिगोग्यप्रसिद्धिरित्यथंः। एवज्ारीक- प्रतियो गिकनिव्त्तिरप्यसिद्धेति भावः | (a) ‘qa’ इति--प्रहतपक्ष हत्यथः । अत्र पक्षाप्रवेषे अन्यत्र साध्यसाधनामावोन्नायक- ध्यतिरेकप्रतियोगिनि प्रकतोपाधिमिन्ने अतिप्रसङ्कापात इति ara: | (म) '"विरक्षणे'ति--ग्यावत्तंकधमं दशना दिष्याकृत्तेह्य शः | (य) 'तादशत्वा'दिति--साध्यप्ाधनवस्वप्रकारकबोधत्वादियथंः | उपाधि-प्रकरणम्‌ 533 प्रसिद्धम्‌ (र), तन्पाल्नप्रकारकबोधविरोधित्वश्च साध्ये साप्यतावच्छेदकाभावादावपि, तथापि afaaasazatafas धर्मिणि यदमाववयक्णाने नियमतस्तादशसाध्य- साधनवसबोधप्रतिरोधः, तदभवो faafaa) साध्यतावच्छदक्राद्यभावस्तु anata aaa गृह्यमाण च्व ताद्रशबोधविरोधी. न त्वन्यधरमितावच्केदकेनेति नातिग्रसङ्नुः ० भरमरूपेति, पकधरमिंकसाध्यवसमाध्रनवरयवोधस्य तत्र(ट) भ्रमेकरूपत्वा- दिति भावः। श्रमादिरूपेति we णकधर्मिक्रल्वं agi न विवात्तितम्‌ , fq साभ्यसाधनप्रकारकबोधं प्रति समानधमितावन्कतेदकल्वप्रल्याससा (१) विरोधित्वं चिवक्नितम्‌। aa वायुः स्नेहवान्‌ गन्धादिल्यादो wage: सनेहगन्धव्रकारकप्रमामादायापि(रोतलभम्‌। vara तनूमाध्यके वा gaqiaaa प्रसिद्धिरिति। णवं व्याख्यानेऽपि साधनस्य साध्यमिति यथाश्रतार्थत्याग पव, अन्रृत्तिदेतुकाद्िस्थरे (व ) भ्रमा (३) सम्भवन लन्षणस्या्यासिः, मूले a mangers साध्यम्यावर्तकल्वग्रैव सर्वत्र दशितम + कवापि साध्रन 2ग्रावत्तकत्व(४)मित्यादिरस्वरमोऽपि वदन्तिभ्यां सूनितः। दीधितिः यत्त॒ साध्यानरृत्तित्वे सति साधनानर्ियस्तच्दुन्यत्वन माध्यसधन भनुगमय्य aman वाच््रमिति) at; यत्न सिन्नभिन्नमम्बन्ध्रन स(ध्यसाधनमावः, (१) न्तमानयर्मितावच्छेदकानच्छिनविदाप्यकलवद्रस्यासत्यति पाटरन्तिःम्‌ | ( 2: (२) परमामादाय aaa fafa पाद्रान्तमम्‌ | (३) पप्रमामम्मवनः दति Ysa | (८) प्साधनप्रकारकवोघव्यावत्तकत्वःमिति प्राटरान्तमम्‌ | (र) साध्याभावसाधनामावनिश्रयदुक्ञायां त्ाध्यमात्रव्रकारकमाधनमात्रप्रकारकब्रोधयो- रप्यनुत्पस्या सध्यप्रक्ारकबुद्धित्वावच्छित्तं प्रति तसाध्याभावनिश्रयम्य साघनप्रकारक- afeenafsad प्रति च साधनाभावरनिश्वयस्य विरौधिताव्ाः कटृकषत्कत्‌ तनव तत्तष्भाव- निश्वय दशायां उभयप्रकारकबोधस्य वारणसम्मवन प्रथक्‌ तया उभयनरोधत्वावच्छिन्त विगौधिताया अतिरिक्ताया अकल्पनादिवि ara: | (3) ‘aa fa त्रिरद्भस्थर इत्यथः | (व) भादिपदेन भवृत्तिषाध्यकत्थलपरिग्रहः | १०५ [23] ८२४ तत्वचिन्तामणो अलुमानखण्डे तत्र॒ Aaah देत॒तासम्पदिकेन सम्बन्धेन साध्यस्य साध्यतासम्पादकेन च हेतोरन्यत्रापि च यथाकथञित्‌सम्बन्धेनोमयस्याभ(वोन्नायके alae: | क्षिञ्चं तादरशधगेशयुन्यत्वेन रूपान्तरेण वा तदभाव(१)स्योन्नायकत्वमभिमतम्‌ ? नाद्यः ; सध्यसाधनान्यतस्वति तदसम्भवात्‌ । नान्यः, ata पव॑ते agl साध्ये मह्‌(नसीयवहित्वा चवच्छिन्नाभावोन्नायक(२)महानसत्वादावतिम्यापतेः | दोधितिषिकाशः अस्मिन्नेव at सावंभोमभ्याख्यानं दृषयितुमुपन्यस्यति-- "वत्तः इति | पन्ते स(ध्यसाधनान्यतरऽग्रावत्तकत्वं SA वक्तव्यम्‌ , तत्र जलं गन्धवत्‌ प्रवेयात्‌ प्रतेयवद्वा गन्धाद्िव्यादो(३) सतुप्रतिपत्तस्य भसिद्धेवन्नायके(४) पथिवीत्वादो लन्तणगमनाथ प्रवेयत्वावच्छन्नमेदधरटितस्यान्यतरत्वस्याप्रसिद्धया अन्यथा तक्िविक्ति--साभ्याच्रुसित्वे सती'ति। तत्र च agfata ताद्रशः(५) प्रसिद्ध इति areata: | ताद्रशाभावः क्रि anaqarasaga(s)azaraa दतुतादच्तैदक७) सम्बन्धेन । ¢ (^ Ny & यत्‌फिञ्चिनसम्बन्धेन वा? आययोराह--ग्यत्र भिन्नभिन्नेति। पर्वतो afxara पतद्रपादित्यादो समवायसन्बन्धेन वहचमावस्योन्नायके तद्वयवत्वादो सू योगेन रूपाभावस्योन्नायके व्यतिरकिणि धममात्रे अतिव्याप्तिः(श) | (१) (साध्यामावोन्नायक्रत्वः इति पाठान्तरम्‌। (2) (भावोन्नायकेः इति रप्तम्यन्तपाठः क्वचित्‌ । (३) “जकर गन्धवत्‌ प्रमेयादित्याद प्रमेयवद्‌ गन्धादित्यादौ a इति पाठान्तरम्‌ । (४) 'असिद्धश्चोन्नायकेः इति पाठान्तरम्‌ । (५) तादशो धमे इति क्वचित्‌ पाठः । (६) साध्यताविच्छेदकेन सम्बन्धेन" इति पाठान्तरम्‌| (७) 'हेतुतावच्छेदकेनः इति पाठान्तरम्‌ | (श) भन्न पू्वाक्त-साध्यतावच्छेदकक्ताधनतावच्छेद्‌कलम्बन्धक्रमगुहय आदो देतुता- घच्छेद्कसम्बन्धेन तादक्ाभावनिवेक्ञनत्य पवतो वह्धिमानित्या दिसतदवयवत्वादा वित्यन्लप्रन्थेन साध्यता वच्टेदुकसम्बन्धेन ताहशामावनिवेश्षनल्य च संयोगेनेत्यादिप्रन्येन बग्याब्ततिद शिता | {^ उपाध-प्रकरणम्‌ ८३५ चर पै(ष)ऽप्याह-- अन्यत्रापि चे'ति । गकसम्बन्येन साध्यसाधनमत्रेपि(१) afama धूतादित्यादो समव्रायादिना सम्बन्धेन वहचभाव(र)स्थोन्नायके qe वयवत्वादावतिन्या्चिरित्यशः। न च साभ्यतावच्केदकसम्बन्धावच्दक्नसाध्यनिष्टप्रतियोगिता-साधनतावच्छ- दक सम्बन्धावच्छक्नसाधननिष्ठपरतियोगितान्यतरवदभावोक्तौ नायं दोष इति वाच्यम्‌ ; जटं waaay सखादित्यादो स्वरूपसम्बन्परेन साध्यतायां प्रमेयत्वेन सछस्यापि हेतोः साभ्यतय। स्वरूपसम्बन्धेन तदभावोन्नायके-अतिभ्यात्तेरिति | सम्बन्धमेदेनेष प्रतियोगितावच्छेदक (३) मेेनापि दूषणं दातुमाह--“ङिश्चे'ति । 'साध्यसाधनान्यतरवती'तिः-- तत्र सतूपरतिपत्तम्य असदधेवा saat भयात्िरिति भावः (स) । महानसीये'ति,--न च साध्यतावच्केदकरस।धनतावनच्तदकान्यतरावच्दवन्न- प्रतिप्रोगिताकभावोक्नायकत्वं वाच्यम्‌ ; यत्र(४)ोभिन्नमिन्नमम्बन्धेन साध्यसाधनता- वच्केदकता तत्र प्रागुक्तगीत्या(ह) तदवच्द्गननताद्रगाभावोश्नायक्रे अतिष्यापेः | पयण 1 1 = ee oe - [षो (१) साध्यसाधनयोरपिः इति क्वचित्‌ पाठः| (२) वह्म्राद्यभावे अतिव्यरप्षिरिव्यथे' इति पाठान्तरम्‌ | (३) (मम्बन्धमेदेनेन अवच्छेदकमेदेनापिः इति पाठान्तरम्‌ | (४) य्यत्र यन्नेति पाठान्तरम्‌ | कए) नयक, @ 9 ० = Sm: (प) “चरमः इति यतूकरिचचितूसम्बन्धेन ताहशाभावनिवेशकल्प gerd: (स) अत्राहुरभहा चार्य्यः किञ्चे ति-ताहशधमंति-धमपदं स्वस्पाथकम्‌ । ताद्शान्य- तरत्वावच्छिननप्रहियौगिताकत्य ताहशान्यतरत्वाध्रयप्रतियोगिताकस्य वा अमाष्योन्नायकत्वं विबक्षितमित्यथंः। अन्यतरषति-पक्षे तदुसम्भवात्‌-अन्यतरत्वावच्छिन्नाभाश्रघ्य वापेनो- न्नायकत्वासम्भवात्‌। तथा च हदो वहिमाच्‌ द्रव्यत्वादित्यादौ वह्विसामग्रयादेः, पर्व॑तो afgary महानसत्वादित्यादो च saquararz: सत्‌प्रतिपक्षल्या सिद्धेशरोन्नायकस्या सग्रह इति भाष ईति | (इ) "प्रागुक्तरीत्ये"लि यथा पूवं तादशामावस्य साध्यतावच्छेदुकसम्बन्धावच्छन्न- प्रतियो गिताकत्वादिविकश्येनातिन्याघिद रिता, तथा प्रहृत साध्यताषच्छेदु रतावच्छेदुक सम्बन्धा - ध च्छिन्नावच्डठेदकताकप्रतियोनिताकत्वादिविकल्पेन भतिन्याकप्तरत्यिधः । तथा हि साध्यता घच्छेदुक-साधनतावच्छेद्ुकान्यतरावच्छित्तप्रतियो गिताकेत्यत्रान्यतरनिष्ठा प्रतियोगिताषच्छदुकता ८३६ तत्वचिन्तामणो भनुमानखण्डे दीधितिः यञ्च प्ञाृत्तित्वे सति ये साधनवद्चचयस्तच्छुन्यत्वेन पक्तसाधनवन्ताविति प्रमाविरेष्यत्वन वा द्ावनुगतीद्घत्य तन्न साभ्यन्यावत्तकत्वमथमाहुः। तत्र यदि सतप्रतिपक्तव्यभिचार्योरन्यतरमानोन्नायकत्वं दूषक्रतावीजम , तदा द्वयोरनुगमन- TRAY । अथ यथासम्मवप्नभयोन्नायकत्वम्‌ , ag aghata® सत्‌प्रतिपन्ोन्नायके अयासिः | दीधितिप्रकाशः प्रमेयपन्तके प्रमेग्रत्व(श)देतुके वा तदन्प्रान्यत्वरूपस्पान्यतरत्वस्या्रासद्ध रन्यथा तक्निवक्तिं ‘aaagiaa सती'ति। सखाघ्रवादाह-- "पक्तसाधनवन्ताविति। प्र्ततावच्तरैदकप्य साधनस्य वा म्रमविशष्यै हरे वद्धिःयावत्तके(२) अतिव्याप्ति- वारणाय ‘Stal ताद्रशप्रमा च समूहाखम्बनात्मिका शङ्क्राहिकगयोपादेया। तेन पवतो (३) वह्निमान्‌. धूमादित्यादौ पव तधूमवन्तौ हवश्चेति समूलाम्बनप्रमा- विशेष्ये हरे(४) बह्विञ्यावत्तके algaraaaiat नातिव्यासिः। पक्ततावच्ठदकदरैरपि विषयत्वात्‌ तद्विगेष्यत्यनेति। द्रो, पत्तसाध्रनवन्तो | तत्र (५) तादशप्रमाविगष्ये | अन्रत्तिेतुकेः वक््यमाणाव्यािदूवणस्य लक््यन्वनिणय पव सम्भवान्‌ लद्पत्वं (६) घटवरितुमाह ` - तत्रे"ति | ‘aa’ तादशलन्तणे | 'दूषकता- (१) ््रमेमलादिदेनुक' इति पाठान्तरम्‌ | (२) ‘aaa साध्य्रावत्तकः इति पाठान्तरम्‌ । (३) (तन बह्धिमान्‌ भूमादित्यादाःविति पाठान्तरम्‌ | (४) (जक्दश्चः इति पाठान्तरम्‌ | (५) पुस्तकविरोपे ‘aa’fe पाठो नास्ति। (६) ‘ory द्रढयितुमाह इति पाठान्तरम्‌ | साध्यतावच्छेदुकताघटकषम्ब्रनधावच्छिन्ना साधनतावच्छेदकताघरकसम्बन्धावच्छिन्ना यत्‌- किल्चित्‌सम्ब्रन्धावच्छिन्ना वा विवक्षिता १ तत्र न प्रथमः कल्पः, पवंतो विषयितया वह्धित्व- वज्हानवान्‌ खूपा दित्यादौ विभिन्नसाध्यताबच्छेदकतावरकसाधनतावच्छेदकताघरकसम्बरन्धस्थके विषयितया रूपत्ववजक्तानायभावोन्नायक्रे ताहशक्तानसामग्रयादावतिप्रसङ्खात। न द्वितीयः, faameud एव समवायेन व हित्ववहुवह्मयमा वोन्नायकवहूयवयवत्वादावतिप्रसङ्ापातात्‌। न तृतीयः, निरक्तरीत्या निहक्तो भयदोषप्रसङ्घात्‌ | उपाधि-प्रकरणम्‌ ८३७ वीजं' लद््यतानियामकमिति शेषः। “अफल मिति, सत्‌प्रतिपत्तोक्नधने साधनवतो व्यभिच्रारोक्नयरने च पत्तत्यानुपयोगित्वेनोपादानं(१) निष्फलं स्यादिति ara | 'अत्रुसिहेतुक' इति - जटं वहिमदाकाशादित्याद्राविलयथंः। 'अव्यािरिति- साधनवतोऽप्रसिद्ध्या निरुक्तखन्षणासम्भवादिति भावः। पत्ततावच्क्रेदक- मनुपादायापि पत्तस्य(२) तत्तदव्यक्तित्वेनोपादाने अत्र्तिपक्ततावच्तेवकस्थले(त्) व्रभिचायोन्नायके suqiaa सम्भवतीति सा नोक्ता | दोधितिः दपि च परत्ततावच्कदकरे AVIA च न वत्ते यत्‌ तच्छुन्यस्य पक्ततावच्ेदक- साधने इति प्रतीतिविणेप्यस्य वा आश्रयं साध्यवयाचत्तकत्वमथमाहुः। तत्रापि क्रि गेन सम्बन्धेन हेतुता तेन, भथ येन सम्बन्धेन पक्ञतावनच्करदकं पत्ते aaa तेन, उत गैन केनचिन्‌ तद्रगधर्माश्रये साय्यठप्रावचक्त्वमभिमतम्‌ ” नाद्यः, 3% afeag धूमादित्यादौ (२) जटपत्तक्वद्विसाध्यकरे संयोगसम्बन्धेन साधते yal वह्मिनामग्रचादाकत्यामेः। प्रत्ततावच्तरुदकरस्य संयोगेनावत्तेः, संयोगेन धूमवतश्च वह्निमच्नियमात्‌ | न द्वितीयः; त्रो जातिमान्‌ मेयन्वादि-यादौं समवायिन्वादावव्यापतेः | f € con ae fa € वहविघन्‌-पवं तपन्तक्रे पव्रतो वद्विमान धूतादित्यत्र | yar वदह्धिः्यावनके वहि सामध्रयदावतिव्याप्तश्च। अत ण्व नतरोऽपीत्यादि स्वयसूहनीयमिति छृतं पटटवितेन | (*) शक्षत्यानुपवायिःवेनापादासस्य निष्ददल्वादिति मावर इति परादान्तमम्‌ | (र) ग्रन्थविशेण सन्नश्यति पाटा afer) (३) . पम्तकविरोष “जलं ‘a. यद्धिमद्रमाद्ित्यादाविति पाट) afer | (a) भव्ृत्तियक्षतावच्छदृकरूथले गगनवान्‌ aaara वह रित्यादावित्यथः | 535 तख चिन्तामणो अनुमानखण्डे . वोधितिप्रकाशः आब्र ्तिदेतुक्र(१)सन्‌परतिपन्तोन्नायक्र भत्यासितरुद्धन्त्‌" प्रकारान्तरमुपन्यस्यति-- “यद्रपी'ति | "पत्ततावनच्क्रुदक-मसाधने इती ति-- अत्रापि प्रतीतिविशरषो(क) विरशिष्यो- पादेयः, तेन न समूड्टम्बनमादाय दषः | ग्रद्यपि साधनावच्क्धैदकस्यानुपादाने दरव्यं विशिणए्सखादिव्यत्र aan द्रत्वाभावरोक्नायक्रे alata: तदुपादानं च तद्‌(ख)भ्रममादाय अतिव्याि- वारणाय प्रमात्वोप्राद्रनप्रुचितम्‌ , तथापि ताद्रशप्रतीतिविभ्रावस्य तदुव्यक्तित्वेनो- पादनि RAY परमत्वं न निविशत इत्याशयेन प्रमास्वं नोपात्तम्‌ | "तच्चापि तादूश(र)वाक्रप्राश्रऽपि | अभिमतमित्यनेनान्वितं तेनेत्यादि तृतीयान्तत्रिकः तादशध्रमाश्रय इत्यनेन सम्बध्यनं। -संयोगेने'ति,- समवायेन हेतो जल TET समवायनाघ्रये वह्धिःयावत्तकतवन छत्तणसम्भवारिति ara: | 'पत्ततावच्तुदकस्येति,--तथा च तदाश्रये साध्याध्याचत्तकत्वेन न लन्ञषणगमनमिति भावः। संयोगेन साधनवतः प्रसिद्धावपि तत्र साध्यव्यावन्तक- canara खन्तणगमनमित्याह - "संयोगेन gata) 'समवायित्वाद्‌ा"- विति,--पक्ततावच्ेरकताघटकममनवायरन मेयत्वस्यानरुततेःः पत्ततावच्क्ैदकरधटत्वा- धरये च जातिमखस्य साध्यस्य सच्निग्रमादरिति | ——" (१) श्हेनुनत्‌प्रतिः दति great) (२) ताहशतादशोति पाठान्तरम्‌ | (क) प्रतीतिविशेषः" साधनपक्षतावच्डेद्‌कधम भिन्न! विरेष्यक- ज्ञानविशेषः । ‘falar’ पूवंकल्पवतस्‌ श्रङ्कप्राहिकया तत्तदुन्यक्तित्वेनेति भावः । ‘aa’ तादृज्ञप्रतीतिविक्षेषोषादानेन | 'समूहारम्बनंः पक्षता वच्छेदकसाधने हदत्वञ्चेत्यादिरूषं समूहारम्बनमादाय । मन दोपः न तादशसमृष्ालम्ब्रनविशेष्याश्रये हदे वद्धिभ्यावत्तके afgaranarat पवतो afgana धूमा दित्यादिष्थले अतिप्रसङ्ग gerd: | (a) "तद्श्रम'मिति-साधनतावच्छेदकप्रङारक्नममित्यथंः । (अतिन्याप्ती'ति-वह्िमानू घमादित्यादिशदधेतुस्थते धमत्वादिप्रकारकध्नम विषथोभूतवःप्पादयाश्रये जलादौ साध्यन्यावत्तक- afgaranarziafasaim@eay: | उपाधि-प्रकरणप्‌ ४८६३६ aaa) कल्पे भतिन्यासिमप्याह--'वहिमतप्ते ति । निरव हिपवं तपत्तके सतप्रतिपक्ञोज्ञ(यकत्वेन संप्राह्यत्वात्‌ "वहिमदि'ति। ध्धूमावयव' इति.-- तस्य पत्ततावच्छुदकताघरक समवायेन साधनाश्रयत्वादिति भावः। `गत wa’ उक्ताति- व्यराप्रश्(२) | तरखाचन्ता्माणः यत्त॒ उपाधिमाच्रस्य BAT व्यतिरक्रिधमेत्वम (ग), पक्नेतरोऽपि कचिदुपाधि- रेव(२)। तत्तदुप(घेस्तु तत्तत्‌साध्यञ्यापक्त्व सति तत्तत्‌साधनाव्यापकत्वम्‌ | न च वहिपूम(४)सम्बन्धोपाधिः(घ्र) पक्ञेतरत्वं स्यादिति वाच्यम्‌ ; भपाच्याप्रसिद्धेरिति। तन्न; अनुमितिप्रतिबन्धकज्लानविधवतावनच्तरकमुपाधित्वमिह निरूप्यम्‌ ; तश्च न व्यतिरे ङ्कित्वम्‌ , अतप्रसङ्कात्‌ , विणोषलन्तणत्व(५ तु बहिधूमसम्बन्ध्र पत्तेतरत्वस्य उपांधत्वप्रसङ्ाच्च दाधितिः आपाद्याप्रमिद्धेः-- आपाद्यस्य वह्धिव्याप्कत्वे सति धूमाग्यापकलत्वस्य भप्रसिद्धः। "अनुमिती'ति,--भस्मदुक्तं व्यभिचरोन्नागरक्रत्वं तदुन्नयनस्वरूप- योग्यत्वं तदुव्यामिपन्तृचमतारूपम्‌ (:)पय्यवमितसाध्यत्यापकत्वादिकञ्च भनुमित- प्रतिबन्धकन्ञानविवयतावच्क्रदकमेताति भावः| (५) अनैव कल्पे<प्यतिव्धातिमप्याहः इति पौाट।न्तम्म्‌ | (२) "उक्तानि. प्रसङ्खादेव' इति पाठान्तरम्‌| (ई) ्ण्वःशम्दः सर्वत्रं न Bead | (४) क्रचित्‌ ‘qaafe’ इति व्यतिक्रमेण पाठः| (५) ‘eat नु. दणि क्वचित्‌ पाटः। (६) ‘geqqie’ इति पठन्तम्‌ | (ग) ननु व्प्रतिरिकित्वमभावप्रतियोमित्वम्‌ , waa व्यासन्यन्त्तिधमवच्छिन्न- प्रतिथोगित्वस्य यत्‌किञ्िनत्म्बन्धावच््छिन्नप्रतियोगित्वन्य, च fafasan adda सम्भवात्‌ व्य तिवेकित्वमग्यावत्तकमिति चत्‌ सत्यम्‌ , ततम्म्बन्धावच्छिन्नप्रतियौगिताकामाचप्रतियोगिता- वच्छदुकत्व afa ततसम्बन्धावच्छिन्नश्रृत्तितावच्छदको यो धमंर्तद्रखवं तन सम्बल्धन तेन ein च उपाधित्वमिव्यघ्य निष्क वक्तव्यत्वात्‌ । संयोगादिमम्ब्रन्धेन गुणत्त्र-गुणघरो- भयत्वायवच्छिन्नाद्रीनामुपा्ित्वप्रसङ्गनिराकरणाथ farce | (a) '"वहिध॒मसम्बन्धोपाधिरिति-वहित्वावच्छिन्रवियेयक-थमत्वावच्छिन्नेतुको पाधि- स्त्यिर्थः। पक्षेतरत्वं atemtarfa: स्यादित्यापरस्याकारो बौध्यः | | तखचिन्तामणो अनुमानखण्डे ६० ननु सामान्यलन्तणमितरभ्यावृचयोपयिकम्‌। विशेषलन्नणन्तु दूषकताय्राभुप- युञ्यत इत्यत आह(१)--“विग॒षे'ति | दोधितिपकाशः उपाथिपदवाच्यत्वादिरूग्पायत्य नाप्रसिद्धिरतो - aqras—‘arqrered’- त्थादिना। ‘agVia—a च धूम्यापक्रे प्रत्तेतर वहविऽ्यापक्रत्वस्य आपाद्यन्वं नप्रसिदिरिति वाच्यम्‌ ; व्यतिरेकिधमत्वस्य तद्भ्याप्यत्वेन अनापादकत्वादिति। ननु waza, यदुव्यभिचारित्वेनेःत्यादिकमपि नानुमितिप्रतिबन्धकतावच्छे- व्‌कमिति तुच्य पवानुयोग इत्यत आह -“अस्मदुक्तःमिति। तदृन्नयनस्वरूप- योग्यत्व 'मिति--फलोपधानरूपतदुन्नायकत्वस्य व्माप्षिपत्तधमतारूपत्वासम्भवादिति भावः। 'तद्ग्याप्तीति--साध्यत्यभिचारण्यापीत्यथः। व्यभिचारस्येव तहू(डः)व्याप्य- वत्त(र)क्षानस्यापि व््राप्तिधीविरोधित्वादिति ar: । पय्यव्रसितसाध्यव्यापकत्वादिः कश्चेति,--उपाधिशरीरमाने (३) व्यभिचारादिविषयकत्वसषहिष्णतायां साध्यव्यभि चरित्वेन साधनविशेषणात्‌ । इतरथा तु व्यभिचारव्याप्यताचच्केदक साभ्यव्यापका- भावसमानाधिक्ररणत्वत्वावच््न्नध्रशितत्वान्‌ तदपि प्रतिबन्धकतावच्दैदकमेवेति भावः। ाचृय।पयिकम्‌' न तु दूषकम्‌ | दीधितिः यथाश्रुते अवच्छिन्नसष्ययाप्रकोपाध्यव्याप्त्या यन्‌किञिदर्मावच्छिन्नसाध्य- ध्यापक्रत्वमेव वक्तव्यम्‌ । तथा च वहिना धूमस्य धूमेन agai साधने (४) परन्तेतरश्य तदटुपक्षानदनुमितिप्रतिबन्धापत्तिरित्यथः। उ्वहारोपयिकत्वे च तत्रोपाधि- (१) प्पम्यवसितेत्यादिकञ्चषति पाठान्तरम्‌ | (२) स्व्याप्यवत्ताया! दृति पाठो युक्तः। (३) पपय्यवसितेत्यादिकञ्चति' इति पाठान्तरम्‌ | (४) (अस्मन्नय एव प्रवेशः" इति पाठन्तरम्‌ | (ङ) 'तद्ुग्याप्यवत्तति"-उ्यभिवारव्याप्यवत्तत्यथः । अभाववत्ताजुद्धि प्रति भावनुदधेरिव भावन्याप्यवत्ताबुदधेरपि प्रतिबन्धकत्वस्य नियमतः कटप्तत्वा दिति ara: | उपाधि-प्रकरणप्‌ cut ग्यह्ार पसिः पय्यवसितेत्याद्यमिधाने च भस्मन्नयप्रवेश इति भावः। व्यवहारोपयिकं स्वभ्यभिचारेण साध्यव्यभिचारोन्नायकत्वम्‌। छन्तणन्तु aaa समानाधिक्ररणत्वे सति ततस्ततसाधनाव्यापकत्वं arvana भिन्नमेव । वस्तुतो श्यमिवारिणः साधनस्थेवानुप्रवेशाश्च नातिप्रसङ्गः | न च रूपेण Tad साध्ये पृथिवीत्वामावादैरूपाधितपसिः, गुरुत्वव्यभिचारि- रूपब्यक्तश्तदुव्याप्यत्वात्‌ तवव्याप्यरूपव्यक्तेश्च गुरुत्वाभ्यभिचारादिति। दूषणतो- पयिकन्तु यथासम्भवमनन्ुगतमेषेति मतमिदं पर परिष्करवन्ति | दीधित्रकाशः पक्ेतरत्वस्य(१) शुद्धसाध्यभ्यापकत्वाभावान्नातिव्यात्निः सम्भवतीति तदुपपद्रयति-'यथश्रतः इत्यादिना । |= ‘ara’ शदधसाध्यभ्यापकत्वघ्रिते। afer धूभस्थे'ति(२)- पर्वता gaara वहेरिव्यत्र धूमवत्‌-पवंतस्य Taarai पक्तेतरस्य निरुक्तयद्धर्मावच्छिक्नसाभ्यभ्यापकत्वादिरूपपय्यवसितसाध्यभ्यापकत्वा- यपाधिलक्ञणानाक्रान्ततया सिद्धान्तिनये अलष्ष्यत्वादिति भावः । 'तद्रपे'ति,- यत्‌- किञ्िदर्मारच्छि्नसाध्यवयापकत्वधघरितोपाधिरन्नणज्ञानादिव्यर्थः(२)। व्यवहारो- पयिकमिं , न दश्रकमिति यदि त्रयात्‌ तन्राह--भयवहारोपयिकत्वे च'ति। aq मयापि यद्धमाबच्छिन्नसाध्यग्यापकत्वं तद्धरमावच्छिन्नसाधनाग्यापकत्व- मेव तवर्थो वाख इत्यत आह -- पथ्येवरसिनेव्यादी'ति। मतान्तरमाह - `अ्यवहार- पथिक ' मित्यादिना | “उयरवरहर।पयिकम्‌ः उपाधिन्यवहारापयिकरम्‌ कक्ष्यतवच्छ- ककम्‌ । तेन सन्‌प्रतिपन्नोन्नायके साधनव्यापक वक्ष्यमाणलन्नषणाव्यािनं दोषायेति भावः। 'तस्ततसाण्य'ति-धूमसमानाधिकरणत्वे सति बहचध्यापक्त्वमित्यादिक- मिष्यथः। नन्वबमननुगमय इत्यत आह -`साध्यसाधने ति,--लष्च्यस्याप्यननुगतन्वा- दित्यथेः(४) | | (१) ¶क्षेतरस्ये'ति पाठान्तरम्‌ | (२) वहिन धूमेन वा धूमस्य ager साधन इतिः इति पाटान्तरम्‌ । (३) लक्षणेत्यर्थः इति पाठान्तरम्‌ | (४) ्लश््यस्याप्यननुगतत्वादिति भावः इति पाठान्तरम्‌ | te | [गै ~ 1 0 717 ० १०६ [३४] ८७२ तच्वचिन्तामणो भनुमानखण्डे नन्वेवं ate yafaal धूमाव्यापके बहिसमानाधिक्ररणे महान- सत्वादावतिप्रसङ् रत्यत भह -षस्तुत' cia) ष्वस्तुतो' वस्तुगत्या, न तु थमिचारित्वेन तत्‌प्वेशः, येन उपाधिशरीरभाने व्यभिचारान॒मानमफलं स्यादिति भाषः। नातिप्रसङ्ः"(?) afgara धूमाद्विल्यादो । न च स्पेणेत्यादि, रूपवह्‌ द्रऽ्पखादित्याद्रो पृथिवीत्वाभावः संग्राह्य aafa माः । ` इदं(२) गुरु रूपादित्यत्र पुथिवीत्ामावो न संग्राह्य धवेति ara: | परथिवीत्वामावादे'रिति,- तस्यापि गुरुत्वसमानाधिकरणस्य रूपाग्यापक- त्वादिति । गुर चःयभिचारी ति, ताद्रशतैजसरूपव्यक्तेः । = तदुव्याप्यत्वात्‌ः-- पृथित्रीत्वाभावभ्याप्यत्वात्‌। 'तदृभ्याप्ये'ति- पृथिवीत्वाभावाव्याप्येत्यर्थः। तथा च वस्तुता यदुव्यमिचारि यत्‌ साधने, तदु्यक्तयव्यापकत्वं लक्षणार्थः, न तु व्यभि- चारितावच्छव्‌कर साधनतावच्छेदकावच्छिन्नाव्यापकत्वं ; येन अतिव्यातिः स्यादिति ava: | 'दूषणोपयिकन्त्वि ति. दूषणं व्यभिचारोन्नयनादि। ग्रदधर्मावच्छिन्नसाध्य- व्यापक्रत्वं तद्धमाबच्िक्नसाधनाव्यापकत्वं व्थमिचारोन्नयनोपयिकम्‌। पक्षधर्म वच्छिश्नस।४यभ्यापकत्वे सति पक्ताबृत्तित्वश्च सतपतिपन्तस्येत्याद्विकमित्यर्थः | दीधितिः तन्न(३) साधीयः, तथाहि साध्यस्ाधनग्यक्तिस्वरूपगमं नोपाधिल्वम्‌. अपितु साध्यतावच्छतक-साधनतावन्केव्‌कधमेगभम्‌ | तत्तदुगुणत्वेन सकटगुणव्यक्तिषु (४) सोपाधेरपि द्रव्यत्वस्य गुणत्वेन anaes निरूपाधित्वात्‌ | गुणत्वेन गुणे साभ्ये सत्तत्वेन करूपेण सोपाप्रेरपि सत्ताया गुणकर्मान्यत्वविशिष्सन्तात्वेन निरूपाधित्वान्‌। तथा च तदूपावच्छिक्ने साभ्ये aguafes साधने च क्र उपाधिरित्यत्र तहूपाव्रच्छिन्नताध्यसमानाधिक्ररणत्वे सति तद्रपावच्िन्नसाधनाव्या- परूत्वमनुगतं sad वाच्यम्‌ , न तु तहूपावच्ङन्नतसतसाधनभ्यक्तयभ्यापकल्धम्‌ अननुगमात्‌ । तथा च गुरत्वत्वा्वच्क्नसमानाधिक्ररणस्य रूपत्वावच्छिन्ना- (१) ध्नातिपरसङ्ग' इत्यत आरभ्य 'धमादित्यादाविति नन Vera: gaat WS पुस्तकविशेषरे नास्ति। (२) 'हदःमित्यत आरम्य धन संग्राह्य एवेति मावः इत्यन्तः पाठः पुस्तकविरोषे नोपलम्यते। (३) प्साघौपः इति षाञो न सार्व॑निकरः | (४) '्व्यक्तिष्वेवः इति पाठान्तरम्‌ | उपाधि-प्रकषरणम्‌ | ८४३ दपपङृल्य पृिद्रीत्वानवदेरपाधिन्वं दुर्वारम्‌ । उभिचार्त्विन साधनक्िष्रणन्तु उपदशितमैवेति aa: | दीधितिप्रकाशः स।ध्परतवच्छरकगमत्वे वीजमाह- तत्दि'ति | सकलगुणव्यक्तिष्वि'वि,- यरि कस्याश्चिद्‌ गुणव्यक्तो द्रव्यत्वं निरुपाधि स्यास्तदा गुणत्वेन निरुपाधिभ्यक्षहारे aq व्यक्तिविष्रय इत्युक्तऽपि(१) परिहारसम्मवे साध्यतावच्केदकगभंता नोपादीयेत न त्वेतत्‌ सम्भवतीति भावः। "निशूपाधित्वा'दिति,- तथा च साध्यतावच्ठेदका- waa तत्तदुगुणसमनाधिक्करणस्य द्रभ्यत्वा. २) वच्छिक्नसाध्यव्यापके ऽप्युपाधिध्यवहारः स्थादिति ara: | साधनतात्रच्तेदकगमतायां वीजमाह-- गुणत्वेन gov इ्यादिनिा | 'गुणकम्मोन्यत्व'ति,- साधनतवच्ैदकप्रवेे गणत्यावच्िश्नसमानाधिकरणस्य दरभ्यत्वस्प सत्ताग्यक्तयत्यापकस्थ(२) विशिण्रसत्तात्वावच्छन्नहेतुतायामप्युपाधि- प्रहरः स्यादिति भावः । प्रागुक्तातिग्रसङ्कवारणाय माभ्यतावच्ेदकाटि गभमुपा- धित्वं वक्‌ aaa लभ्यं द्रढयितुं जिज्ञसामाह तथच्रेल्यादिना। ‘agna’fata— तदरुपावच्छिन्नसाभ्यसाधनकप्राव्रदुपाभ्यनुगतमित्यथः । ननु साधनतावच्छैदकान्ुधावन(४) वुरःसरमेव तहूभ्यक्तिगभेतायां न रूपेण गुरुत्वे सध्ये पृथिवोत्व(भवाद्वतिव्यापिः, न वा गुणत्वेन गुणे साध्ये सकषाया सोपाधित्तरेऽपि गुणकर्मान्यत्वविरिषएसत्तात्त्रेन सोपाधितापत्तिरित्यादिदोषः, भत(*) arg —‘a त्विति, f ‘aaanar दविति-व्यभिचारिसाधनव्यक्तीनामेकव्यक्तिव्यापकस्यापि ग्यक्तय- न्तर(व्यापक्रस्य, व्रक्यन्तरण्यापक्स्थापि रतदुव्यक्तयत्यापरकस्य उपाधित्वेन तदुभ्यक्ति- प्ररितलक्षणस्य तन्‌साधनक-यावदृपाधिसाधारणत्वाभावादिति ara: | (१) “इत्यक्तवापि' इति पाठान्तरम्‌ । (२) द्रव्यत्वापादकस्य गुणत्वावर्छिन्न- साध्यकेऽपिः इति पाठान्तरम्‌| (३) समानाधिकरणस्य सत्ताव्यक्तयापादकस्यः इति पाठान्तरम्‌| (४) (साधनतावच्छेदकानुपरवेदापुरःसरमेवेषति पागन्तरम्‌ | (५) ‘gaa’ इति पाठान्तरम्‌ | ८७४ तस्वचिन्ता्रणो भनुमानसण्डे "ह कल्यावच्छिन्नाव्यापकस्ये'ति,- न चात्र रूपत्वावच्छिश्नतेजोकरूपाभ्यापकषत्वमेव वाच्यमिति गुक्तम्‌(१), तथा सति श्येकयामावादिति | aq साध्यव्यभिचारि यत्‌ साधनतावच्केदकावच्छरन्नं तदव्यापकत्वस्योक्तो नाननुगम इत्यत आह -- “व्यभिचारित्वेने'ति। 'उपदशित'मिति-'उवपाधिशरीर- मानस्य साघननिष्ठमाप्यश्यभिचारादिविषयकत्वसदिष्णतायाःमित्यादिना । तचिन्तामणिः केचित्त माधनन्यापकोऽप्युपाधिः कश्चिद्‌ यत्र पक्तावृत्तिहेतुः ; यथा करका पृथिवी कटिनसंयोगा(र)दिल्यत्रानुष्णागीतस्पशेवस्वम्‌। न च तत्र स्वरूपासिद्धिगव दोष इति व्राच्यप्‌(३) ; सत्रेत्रोपावरदुषणान्तरसङरादिर्याहुः | दीधितिः उपाधिलन्षणे साधनाव्यापकत्वं न विशेषणम्‌ दृषकतायामनुपयोगादव्यार्षि- करत्वा (४)केति सनुप्रतिपन्तोन्नयकत्वेनोपाघरेदंषकतावादिनाममिप्राये प्रकाशयति- ‘Sfae’ इति | धिति दीधितिपकाशः ननु “अन्ये तु" इति कृट्वा यन्मतमुपन्यस्तं, तत्रापि साधनन्यापकत्वस्या(५). प्रवेगाकथेतः साधनत्यापकस्योपाधित्वस्वीकारान्‌ केचि'दित्यादिना तन्मतापाथक्येन मतोपन्यासोऽनु चित इत्यत आह - उपाधिलक्षणः श्त्यादिना । दृषकतायाम्‌, सन्‌प्रतिपन्तोन्नायकतायाप्‌ | भाुक्ूटयाभावमुत्तवा प्रातिक्रुल्यमप्याह- ‘eee fa | करका पृथित्री कटिननंयोगव्रखादित्यन्न भनुष्णाशीतस्पशंवत्वादौ स्ाधनन्यापके अह्यासिकरत्वाहिव्यथैः | अभिप्रायं प्रकाशयती'ति,- तथा च “अन्ये त्विति त्वा यन्मतमुपन्यस्तं aaa 'केचिस्वि'त्यादिना रतम्‌ , न तु मतान्तरमेतदिति ara: | [71 हि oe —wr » ० ग्यक) 9) ऋ 1 , + eee Bee ee a i A Siete, St = oh eee =u [कि 2 ष । अ (त eye ८; (१) ‘ef युक्तम्‌ इति पाठो न ata: | (२) भ्ंयोगकत्वा"दिति पाठान्तरम्‌ । (३) दति वाच्यम्‌ इतिषपाठोन aaa: | (४) परत्वाचतिः इति पाठान्तरम्‌ | (५) 'कत्वस्योपाषिरक्षणेऽप्रवेशात्‌' इति पादढान्तरम्‌ | उपाधि-प्रकर्णप्‌ तच्वचिन्तार्मणः साष्यञ्च tats: ; भ्यिनारसाधने साध्याविशिषन्वादनमितिमात्रोष्ठेष- TARTS | दीधितिः माध्यतावच्त्रदकावच्छिक्तं Brag नोपाधि: परं प्रति sere. साध्या- विशिष्रत्वात्‌ प्ते साधनस्य निश्चये अनुमानस्य वैयरथ्यान्‌ . अनिश्चये(१) च तस्था- ग्रोगात्‌ | सन्दिग्धोपाधित्तेनापि न तदुदुभावनमित्याह--'भनुमितीति। हेतो साधप्रत्यभिचारः मनद्धिग्धक्ेत्‌ , कृतं सन्िग्धोपाधिना । अमन्दिग्धश्चत्‌ , कथं aeq सन्दिग्धोपाधित्वमिति तु तचम्‌ | ८७४ दीधितिप्रकाशः yaaa वह रत्यादौ साध्यस्याप्ययोगोटकावृ्ित्वादिना उपाधिनवाद्वाह साध्यतावच्कदके'ति । साध्यतावच्तेदकरूपेणापि साध्यग्यापकत्वादिरूपोपाधित्वस्य सरत्रात्‌ aa(a)ataagsaga इत्यत आह--“पर प्रती'ति । साध्ाविशिष्त्वस्य (२) दूषक तावीजं दरयति ‘aw’ इत्यादिना । sea च स्थापना(३)हेतुरेब पत्तः, तत्र साध्यव्यभिचारस्य(४) साधनस्य fang agara- aqeaiq , भनि्णंये च तत्र पक्ञधर्मताया अनिणयात्‌ ` तस्यायुमानस्यायोगादित्यरथः। न॒ तवुदभावनम्‌',-न साध्यताक्च्तेदकावच्छिन्नसाभ्योदमावनम्‌। ननु यत्रानुकूखतकौदिना हेतो ^न साध्य्यभिचारसन्देहः, तत्रेवानुमानं भविष्यतीष्यतो दूषणं स्वरयमाह--'हेता' वित्यादिना (सन्िग्धोपाधिना' साध्यग्यापकत्वादि- खत्तणोपाधित्वसन्देदेन । कथं तस्यै'ति,- साध्यस्य स्वःदधापङ्ताया निषणःयान्‌ @. & ^ १ साधना, ५)उयरापकरतासन्देहनेव सन्दिग्धोपाधित्वस्य प्रसक्तत्वादिति भवः | (१) (अनिणयेः इति aaa) (२) साध्याविशेष इतिं पाठान्तरम्‌| ( ३) धप्रकरतोपरस्थापना' ट्ति पादरन्तगम्‌ | (४) 'न्चारमाध्रनस्यः ziq पाठान्तरम्‌ | (५) भसाधनव्यापकरताः इतिं पाटरान्नरम्‌ | (ख) ‘aqafaad’ इति -'साध्यन्च alah fifa qeaqezan माध्य उपाधित्न्य प्रतिषेध इत्यथः | । तवचिन्तामणो अनुमानखण्डे नत्वचिन्तार्पाणः स चायं द्विविधः; निश्चितः मन्दिग्धश्चेति। साध्यव्यापकत्वेन साधना- वयरापकल्वेन च निश्चितो व्यभिचारनिश्वयाधायकतया(१) निश्चितोपाधिः। यथा हिमेन yaaa साध्ये भद्ेन्धनप्रभववहिमच्म्‌। यत्र च साधनाव्यापकत्व(२)- सन्देक्टः, साध्यव्यापकत्वसंशयो(३) वा तदुभयप्न्दहो ar aa हेतुभ्पमिचारसंश- याध।यकतया(४) aka: | यथा मित्रातनग्रत्वेन श्यामत्वे साभ्ये शक्राद्या हारपरिणतिज्त्वम्‌ | दीधितिः Qqafaar ति,-याप्यमंजयस्य व्यापरकसंशये() देत॒त्वादिति ara: | न चात्र) मानाभावः, कोटिस्मरणाद्रित एव तयुपपत्तेः, कचित्‌ तदृनुविधानस्यापि ग्याप्यतदभावयो्व्यापकतदमावसाहचय्यस्य गृहीतत्वेन ततस्मरण TITANIA | तदश्रहे तु ततसंशराद्‌ व्यापक्रसंशया(«)भावादिति वाच्यम्‌ ; महानसे हुताशनो न जलद इति स्मरतां पवलादिक्रमपि पश्यतां धूमादिसंशयमवाभावाभ्यां हुताशन- संशयभवाभाकदशनात्‌ तस्यापि तद्धेत॒त्वात्‌ | भत पवोतकटकोटिकाह्‌ व्याप्यस्य ang व्यापक्रस्यापि उत्‌करकोरिक्ः संशयः, कारणोत्कर्वेणेव कायोत्कर्षात (>) | समानेत्यादिसूत्रन्तु उपलक्षणपरम्‌ , तत्रस्ध(ई)श्चकारो ar भनुक्तसमुश्चयाथं शति वदन्ति | ८७६ दीधितिप्रकाशः ननु उपाधित्व(१०)सन्देहः fafa साध्य(११)व्यभिवार संशयाधायक cera भह -“यपप्यसंशयस्ये'ति । साधनाव्यापकत्वस्सन्देहे साध्यव्यापको(१२) (१) भायकत्वेनः इति पाठान्तरम्‌। (२) “कतासन्देहो वाः इति पाठान्तरम्‌ | (३) ध्यपिक्रतासन्देदयो वाः इति पाठान्तरम्‌ | (४) (^धायकत्वेनः इति पाठान्तरम्‌ ; क्वचित्‌ “संशायकरत्वेने'ति । (५) (संशयहेतुत्वा*दिति पाठान्तरम्‌ | (६) नच तत्तेति पाठान्तरम्‌| (७) ससंदायस्याप्यभावादितिः इति पाठान्तरम्‌ | (८) ‘eT gf’ इति पाठान्तरम्‌ । (९) (तल्नत्थचकारो ar इति पाठान्तरम्‌ । (१०) <उपाधिषन्देह' इति पाठान्तरम्‌ । (११) म्रन्थविरेषे area’ नास्ति। (१२) (साध्यवपरापक्रव्यभिचारस्ये'ति पाठान्तरम्‌ | उपाधि-प्रकरणप्‌ ८४७ पाचिःपमिचारत्य साभ्यत्यभिवारपाप्यस्य साध्यव्यापकत्यसन्देहे च साध्य साधना- उ्रापङतयाप्यल्वरत्य साधनन्ग्रापक्त्वःपाप्यस्य सन्देहस्तत्तदुढ्यापकसंशयाधायक(१) इति भावः| नयु तेन(ङ्ख) विना संशयानुपपच्िरच तन्न(ज) मानपमत आह-'कोरि- स्मरणादित' इति । पवकारण व्याप्यसंशय्युदासः। 'तदूपपत्तेः.- व्यापक- ANTI: |. ननु संणयसामान्यस्य acai faa araasia संशव्र(फ) fang तदृन्वयाय(ज)चुविधानाद्धेतुत्वं,२) भविष्यतीत्यत आह - कक्वचिदि'ति। ‘aagq- विधानस्य' उग्राप्यसंशयानु्धिधानस्थ । `तनस्मरण रव'- व्यापकतदभावयोः स्मरण पव, नतु संशाय इति ara: | नयु यन्न तत्‌साहचय्य न गृहीतम्‌ , त्रैव तदनुविधानात्‌ कारणत्वं(३) भविष्यती्यत ara—agae’ इति | तारश्साहचर्य्याप्रह इत्यथः | 'स्मरता- पिति,-तथ(४) च ग्परप््रसंशयस्य कोरिस्मारकतयरा नोप्रयोग इति ara: | धमिज्ञानादिरूप(५) कारणान्तरणान्यथासिद्धं(६)निर सितु माह--'पवंतािक- मपी'ति। आदिना धूमसंशयशुन्यचत्वरादिरूपधमिपरिग्रहः। ‘yardt’fa,— पवते धूमादिसंशयस्य भावेन हुताशनसंशयस्य भावः, चन्वराद्‌। धृमसंशयस्याभावन बहविसंगयस्यामावः, तयोदेशंनादित्यथः | । € १ : Sete 31१5) २१ ८, । nr अत वव' व्याप्यसंशयस्य क्रारणत्वादेव । अयाप्यांणं उनूकरक्छोरिकान्‌ संशयाद्‌ ग्यापकानेऽपि उनृकटकोरिकः संशय इत्यथः। उनूकरन्वश्चात्र (१) भसंशायक' इति पाठान्तरम्‌ । (२) wefan Seger’ नास्ति। (३) क्वचित्‌ “कारणत्वमिति नास्ति । (४) क्वचित्‌ त्तथा चः ईति पाटो नास्ति। (५) “र्पः इति सर्वत्र न द्श्यते। (£) कारणान्यथासिद्धिःमिति पाठान्तरम्‌ | (कें -= —_ मदोः = = oom - oo a ॥ णि (8) ‘aa विनेति जव्याप्यसंशयेन faders: | 'पंशयानुपपत्ति'रिति-ष्यापक- संशयानुपपत्तिरित्यथं | (ज) 'हत्रे"ति--तवाष्यदश्चवल्य श्वापकतंशयाससकतन्दृहमद्‌ इत्यथः | (क्ष) 'संशयविशषः इति--व्यापकसंशधात्मकसन्दहमः्‌ इत्यथः । (ज) (तवुन्धयाद्नुबिधालाःदिति-ग्याप्यरसंशयान्षयञ्पतिरेकानुि्रानादिन्यधः | ८५८ तखचिन्तामणो अनुमानखण्ड भ्पाप्य(टर)बलिर्ञातिः विषयताविशेषो वेति भावः। (कारणोत्‌कर्चेणे वे त्येक्षकारेण अक्ारणोतकषेव्यवच्छेद्‌ः | नन्वेवं GAs) व्याप्यसंशयस्य हतुत्वादशनात्‌ तदहिरोध इत्यत आह- 'समनेत्यादिसूत्रन्त्वि'ति। 'उपलन्नषणपररम्‌', - व्याप्यसंशयोपलन्तकत्वे तात्‌पय्य- प्राहकप(१)। चक्षारस्य निरर्थकत्वापस्था तस्यैव तदथकत्वसम्भवे पदान्तरे छन्तषणकिस्पना(२) अन्याय्येत्यत(३) आह-"तत्रस्थश्च(छाक्रारो वे'ति | 'समानानेकधर्मोपपत्तेवि प्रतिपत्तेरुपलश्प्यनुपलःभ्यग्यवस्थातश्च fara विमशंः संशय' इति सूत्रम्‌ | भस्याथः ; समानो यः अनेकेषां ततक्रोरितदभावकोरि- मतां धमः, तदुपपसतः--धमिणि तद्वख(५)ज्ञानात्‌ , विप्रतिपतसेः--विषश्दकोरिद्य- प्रतिपादकात्‌ शब्दात्‌(६) शजो नित्यो न वेत्याक्रारकात्‌(७)। उपरभ्धिरनुपरुभ्धिश्च तत्कोटरे: । तथा च aqnizaa(s) sqafsa:, यत्र वा भनुपलभ्धिः अभाको- quia: काये कारणोपचारात्‌ , तयोरऽपवस्था अमभावनिश्चयः, तस्मात्‌ सपक्तविपन्त- उ्रावृ्तधमवत्ताज्ञानादिति यावत्‌ । विशिष्यते व्यावस्यते विशेषदशनविशेषो यस्मात्‌ (१ व््याप्यसंशयोपलक्षकाथैतात्‌पय्यक'मिति पाठान्तरम्‌। (२) क्वचित्‌ (कस्पनेषति नास्ति। (३) 'अन्याय्या इलयाशयेनाह' इति पाठान्तरम्‌ । (४) (तज्नस्थचकारो af इति पाठान्तरम्‌ (4) ^तद्भत्ताज्ञाना'दिति पाठान्तरम्‌ । (६) पुसतकविरोपे Saez’ इति नास्ति, परन्तु career’ इत्यनन्तरं पवाक्यात्‌' इति aad) (७) ननवेत्यादिवाक्या'दिति पाठन्तरम्‌ | (८) क्वचित्‌ ‘aa तत्‌कोटेरुपलन्धिरि'ति पाठो व्यतिक्रमेण | (र) weqeagfaed स्वाधिक्ररणकृस्यभावप्रतिथौ गित्वम्‌ । तन संशयं fefaz विषयकश्वाच्छेदेन सा जातिः, किञ्चिदुविषयकत्वावच्छेदेन च तदुभाष हति। अत एव पुरषस्वविवयकोत्‌करसंकशयात्मकसम्भावनात्यले ofan ged सम्भावयामीष्येषानुन्यवसायः, नतु धमिणि पुहषत्वाभावं सम्भावयामीत्यपि। तश्र धर्मिविषयतानिरूपिति-पुश्वत्व बिंवयता- कत्वाच्छेदेरब ताहशजातः Geary ताहशपुरवस्वाभाषविषयताकत्वा वच्छेदेन च तदसस्वा दितिं भावः| (3) ‘qa’ इति न्यायदशंनोक्तसंश्षयसूत्र इत्यथः | उपाधि-प्रकरण॑म्‌ ८४९ सं विशेषः विशेषादृशंनं ततसपिन्ञ इत्यन्तेन कारणमुक्त्वा लन्तणमाह--विमरशं' इति । कध्मिक विरुदो (ड)भयार्थो(१) fang इव्यर्थः | भत्र च शब्दो नित्यो न वेति संशयस्य स।धारणधमेदशंनादितः प्रत्येकं सम्भवात्‌ परामर्शाचुमित्योरिवाग्यबहितोसरत्वं कायवंतावच्ठेदकीकूत्य दहितुता(ढ)ग्रहः, arcane धमिंतावच्ठैदकत्वेन संशयविषयत्वसम्भवेऽपि भसाधारणत्वस्य स्वरूपसनूसभ्यतवभावनिश्चयगमंतया विप्रतिपरेश्च तथात्वासम्भवादिति भाषः | दीधिति कोरिद्रयसचरितधमवसया धर्मिज्ञानं हेतुः । धमैस्थैकत्वं ज्ञानस्य च निश्चयत्वं नोपयुज्यते गोरवात्‌ । अवगाहते च fagarie टैद्धिकतदभावसहचरितो लिद्तव्‌- भावो ध्बिणि(२) । तथा च साधारणधमं वव्र भस्यान्त्भाव(२) इति तु नव्याः | दीधितिप्रकाशः यथाश्र॒तमरैव(ण) सूत्रमुपपाद्रयितु मतान्तरमाह- करिष्ये त्यादिना | तत्‌ रोरिक्हचरितधमेवसान्ानं तदभावक्रोरिसद्टचरितध्मवन्तान्ञानश्चेत्यथः | (१) - ‘faz rarer are पाठान्तरम्‌ | (र) ` व्धर्भिगः इति पाठान्तरम्‌ | (3) (तस्यान्तभावः इति पाठान्तरम्‌ | | । रि ति + रि वि oe (3) 'विहद्रोभयाथं इति--विष्दधं उभयमथः विवयो धस्य स इति ध्युतषस्या विशढधमंद्थविवयक हत्यर्थः, विषहटद्धोभयधर्मप्रकारशू हति यावत्‌। faadt इति जा नमित्यथः | विभिन्नधर्मिकामयविकद्रधमप्रकारकषमुश्चये अतिव्याक्षिनिराकरणाय 'एकधमिके*ति । विसिन्नरूपादिना एकधर्मिकोभयविङ्ढघमप्रकार कसमुक्लयादावतिप्रसङ्गवारणाय एकधमपर्यातावण्टेदुकताकविशेष्यताकत्वं विभिन्नावच्छेवुकताका(म्यदविकषेष्यताकस्वं चा एकधमिकेत्यल्यार्थो वक्तन्यः। एवच्च न aa तत्रातिप्रषङ्कसम्भावनापि। तादशो नयप्रकारता- निरूपिततादकशोकविशेष्यताया faced विवक्षणा न arenagqea अतिप्रसङ्गः, aged प्रकारताद्वयनिरूपितविशेष्यतताह्योपगमात्‌ | (ढ) साधारणधमंद्शंनोक्तरसंश्षयं प्रति स्ाधारणधमदकशंनस्वेन इत्यादिरीत्या Rare इति भावः । । 7 (ण) पूर्वदीधितौ ‘anrveafs qaeg उपरक्षणपरम । तत्रस्थश्नकारो वा भनुक्त- ageaara’ इत्यनेन निरुकन्यायसूत्रल्य यदुपकक्षणपरस्वं चकारस्य चा aqmaqgeraecd व्याख्यातम्‌ तदल्यषच्छेदाथंमाई यथाश्रुतमेव "ति | १०७ [ax] © ) ॥ कि = ब्य ee वमोः er Ea = शयः दाम ay EPRI ६५० तसखचिन्तामणो अनुमानखण्डे 'धर्मसक्त्व'मिति,-कोरिद्यसहचरितो य पको धमः, तद्र्ताज्ञानत्वेन a हेनुत्व(त) मिल्थथेः। ददनुपरन्तगप्‌ , कोशिद्व्राधिक्ररणे दकसम्बन्धेन तस्य(र) वुसित्वमपि नापेक्ष्यत इति(२) बोध्यम्‌ | वतावता छिङ्(थ) सन्देहस्य कशं तजान्त्मावस्तद्‌ (३) दृश्.यति--“अव्ग,हते चे'ति । शलेङ्किके'ति,- रेङ्िकञच(द) तदभावश्च तयोः सहचरितो, साध्यसहचरितं fee साध्याभावसक््चरितश्च ४, लिङ्ाभाव इत्यथः । (साधारणधमं पवः ama पव । "भस्यः व्याप्यसंशग्स्य। भत्र वहविमहच्रितधूपवान्‌ वह्यभावसहनचरितघूमाभाववान्‌ वेट्याक्रारक- संशयामवेऽपि धूमवान्नवेत्यकारकसंरय्ादनुभवसिद्धस्य वहिमशयस्यादपपतसिः, भनुवसत्व--उयावृ्तत्वसम्बन्धरेन वहितदभावसद्चरितधुमन्ञानात्‌ संयोगेन वह्ि- सहचरितधूमवस्यावगाहिनः समवायन वह्वच्भावसहनच रितद्रत्वाव ५)गाहिनो grazing ate :)संशय्रापिश्चास्वरमो azar इन्यनेन afaa: | दीधितिः लिदतदभावमोः प्रन्येकमेकेक्रकोरिसाधारण्मेऽपि भिलितमो(ज)रसाधारण्यम सनूप्रतिपक्तश्थके विद्यो रिव ह्व रिति(८) रीक्राकारानुयायिनः। दीधितिप्रकाशः मिलितयोरिति,- अत्र मेखनं(६) न अपेक्ञवुद्धिविशेषविवयत्वरूपर तदुभयत्वम्‌ , तथा सति संग्रोगसम्बन्धार्वच्छिन्नप्रतियोगिताकस्य लिङ्तदभावयो- भवस्ववच्न्ना(१०)मावस्य केवलान्वयिनः कोरिद्रयसहचरिततया तत्‌व्रतियोगिता- क म क = ममम eS ~ किमि . (१) ध्धमस्येति पाठान्तरम्‌ | (२) ‘seam’ इति प्राटान्तरम्‌ | (३) भतदन्तभावः अतष्टद्‌ इति पाठान्तरम्‌ | (४) चरितो fee’ इति पाठान्तरम्‌| (५) द्रव्यत्वव्रच्ावगाहिन इति प्राठान्तरम्‌ | (£) क्वचिद्‌ afeaear नास्ति। (७) भिकितयोरसाधारणत्वम्‌ः इति पाठान्तरम्‌ । (८) द्देत्वोरिति तुः इनि पाठान्तयम्‌। (९) मिलनम्‌? इनि पाठान्तरम्‌| (१०) (तदभावोभवत्वाचच्छिनप्रतियोगिताकाभावस्यः इति पाठान्तमम्‌ | Th ग © =७' Se णमी (त) लाषश्ेतुतायामवर्टेदककोटौ उभयत्वघ्य qeaded waa सोरवादिति भावः | (थ) "किङ्गसन्दै्स्येःति--व्याप्यर शयस्येत्यथ: (द) ‘efga? घखाध्यमित्यर्थः | गणी a कछ ey —— उपाध-प्रकरणप्‌ ८५१ च छर्‌ कं पणतन्बन्येन छिङ्तरमावोभववत्ताज्ञनल्वासम्मव्रादसाधारणस्थसरे यत्‌ सम्बन्धवच्ट्ल्लाभ।वस्य कोटिद्रयसाहचय्पं, तेन सम्बन्प्रेन प्रतिगोगितार्वच्छेदक- वच्छक्नप्रतियोगिनो(?) धमित्रचतिता्ञानध्यैव संशयहेतुत्वात्‌ . अन्यथा समवा सम्बन्धावच्छिन्नधूभामवस्य वहितदेभावसाहचय्यग्रहे संयोगेन धूमवत्ताज्ञनेनापि GANT: : नापि पक्रविरि्टापरल्यम ›, धूमधूमराभावयोरि रुत्व(रोक्ञानं पकरविशिएा- परत्वेन AXA MATA | तस्माद्‌ Yar स्यागेन तद्भावस्य च विग्रोषण- ata धर्मिणि(३) संशवविषयत्येन(ध) भपेन्तावुद्धिषिषथत्वरूपोभयत्वावच्छिश्नत्य- प्रह तदरशसंयोगवरिशेषण नारूपान्यतरसम्बन्धरेन, ४) तदुभग्रत्वारवच्श्नप्रतिग्मोगता- Meaney कोरिदयस।हचग्यग्रहाद्‌ aafa कथञ्चिन्‌ संशयापपत्तिरित्याशयः। ‘Daa ta, - ठीकाद्रता सकृप्रतिपत्तम्थरे दिरडयोरत्योः प्रत्यैकमकेक- कोरिन(मानाथि(४ करण्यऽपि मिलितयोरमाधारणदिधया स्शग्रजनक्रव्व- स्वीक्षारान्‌ ; लिदतदभावमन्देह() स्थे तथात्वस्यानुक्तत्वादनुयायिन इति | अत्रापि वहविनदभाव्रसंडचरितत्यतिरक्रप्रतिग्रोगितावनच्छदक) भगत्ववलूधूमतद्‌ माववनप्रमित्याकारकरकानामावरेऽपि yaaa चति संशयादनुभवसिद्स्य वदह्विमेणयस्य अनुपपत्तिः, अन्यतरनम्बन्प्रेन अभावज्ञानासम्भवाद श्रमरूपताद्रश(नोश्नानेनापि नापरपत्तिरव्यस्वरसः | attata: rq | Araaeaqacaaese(s) साध्यव्याप्रकर््याभिचारमन्देहान्‌(८) areqaifaaicaezey हतौ ERI TT) साध्पव्यापकल्यमन्दें नु साधनाव्यापक यः 2. ee: oe ॥ — so (३) क्वचित्‌ ्परतियोगिनायन्केदकावच्छिनिप्रनियामिन' हूति uray ater | (२) व्विरोधज्ञानः इति पाटन्तन्म । (३) Sara दति पाठान्नमम्‌ | (४) (नम्बन्ध्रवच्छिननिति पाटन्त्रसम | (५) वनायरारण्यल्पि' इति (डान रम्‌ | (६) ण्टिङ्गमन्देहस्थठे' इति usa | (७) संशयः इनि ५ाटान्तमम्‌ | ८ संशयात्‌: ZA पाटान्तरम्‌ | त्‌ ae = नेको [न (ध) &faza 'संश्चयविपयत्वे" हति प्रथमा द्विवचनान्तं arenas च चछद्ुमाहुः | (न) afqar प्रमाद्मकतादशक्ञानसतुच्चयः KR तत्वचिन्तामणो अनुमानखण्डे भ्याप्यत्वसन्देहात्‌ साभ्ये साधनाभ्यापकत्वसन्देह्यो बोध्यः । उपाधेः साध्यव्यार्पकरत्व- सन्देहेनाहितात्‌ साधने सध्यभ्यापक्रश्यभिचारसन्देात्‌ साध्यव्यभिचार सन्देहः, यमेव च दुलद्रमे संशवस्थञे गरभिचारसंशग्रस्योक्तिसम्भव्र इत्यपि वदन्ति! दीधितिप्रकाशः 'इत्थञ्चु'ति,-- व्याप्यसंश्नायस्य स्वातन्त्येण साधारणधर्मादिन्ञानविधया वा संशयहेनुत्वे Fert: | स्ट प्प्रे'ति,-उपाधो साधनसमनाधिक्ररणाभावप्रति- योगित्वस्तन््े साधनेऽपि उप।ध्यभाववदुवृतित्वसन्देहस्प ओचित्यावर्जिंतत्वात्‌(१) तस्य(प) च स्व(२)साभ्यम्यभिचारव्याप्यतया देतो साध्याभाववदूवसित्यस्य च स्व (३)साध्रव्यमिचारशूपतायाः स्फुटत्वाहित्यथेः | साधनाव्यापक ति,-साधनाव्यापक्श्याप्यत्वस्य साधनाव्यापकत्वव्याप्यत्वात्‌ साधने सध्याभाववदुन्र्तित्वस्येब(४) साध्ये साधनवहूुब्रययमभाकप्रतियोगित्वस्यापि व्यभिवारत्वाहु व्यभिचारसंशयोपपत्तिरिति भाषः | मतान्तरमाह -'उपघे रित्यादिना = "वदन्तीश्त्यन्तेन। यथा दण्डदच्वेन पुरुषस्य निश्चयेऽपि(५) तदण्ड रक्तत्वसन्देहात्‌(६) gan रक्तदण्डवाश्न वेति संशयः, तथा उपाधिभ्यभिचारिः्वेन निणीतेऽपि साधने तदुपाधो साध्यव्यापक्रत्वसन्देहात (७) साधनं साध्यव्यापक्रोपाधिव्यभिचारि न वेति संशय gem:) शत्थतेवे'ति,- साध्यर्पापक्त्वस्पानिण्यात्‌ प्रथमप्करारस्य, साधनाग्रापकत्वस्यानिणयाह्‌ हितीय- प्रकारस्य च तत्रासमभ्भवादिति भावः | अत्र साध्यम्यापकरव्यभिचारित्वं न तदुः्यापकतावच्छेदकावच्द्रन्नाभाववहु- वुलिस्वम्‌ , साध्यव्यापकस्य प्रमेव्त्वादरेः सवत्र सम्भवेन तदभ.वग्रहासम्भवात्‌ | (*) “ओौचित्यात्‌' इति पाठान्तरम्‌ | (२-३) पूुस्तकविशे स्वपदद्वगं नास्ति । (४) (्ृत्तितरस्येवः ददत्यारम्थ' भाव (इयन्त टस्थले क्वचित्‌" ‘ahaa साध्ये साधनपरद्‌ बृ्पमत्रपतियोगित्रश्यापि व्यमि तारसंशग्राधायकस्योपतत्तिरिति भावः इति पाठो दृश्यते| (^) पपुदषनिणैयेऽपि' इति पाठान्तरम्‌ | (६) (सन्दे इति पाठान्तरम्‌ ¦ (७) (साधने साध्यव्यापकोपाधिव्यभिचारो न af इति पाठान्तरम्‌ | bal eee eee —— . (q) ‘aca’fa साधननिष्ठोपाध्यभायवदुवृत्तित्वल्येत्यथं = क जिनी मिरी 1 0S ॥ उपाधि-प्रकरणम्‌ ८५३ तथा च UMM धूभग्रापकतावच्छेदक्रत्वस्य सन्देहे तदुन्यभिच्चारित्वेन निर्णीति वहो कथं धूक्रत्यापकतावच्केरकारद्रन्धनत्वावच्िश्नभाववटूच्चित्वस्य सन्देहः, agro कोर्य परस्थितेः सधारणादिधगदशेनस्य चाभावात्‌(!) ? किञ्च आद्रन्धमं यदि(र) धूमव्यापक तदा वहिधूमव्यापकव्यभिचासी भविष्ति ; यदिन azarae तदा नेति क्रमेण संशयाधायक्रत्वं न सम्भवति | संशयकर टितावच्छेदरकधूमव्यापकतावल्करेदकादरन्धनत्वानुद्टेसे तादृशकोस्यप्रसिद्धः। आद्रेन्धनत्वाद्यखेखे धूमभ्यापकाद्रन्धन (३)त्वावच्िक्नव्यमिचारि नवेति(४) संशयस्य धूमव्यापकरदरन्धना दिभ्यमिचारस्य वक्षो निणयेनासम्भवात्‌ । बआादरन्धनत्वमनुल्िख्य धूभव्यापकतावच्छरेदक-यन्‌ क्कििदटूपावच्िन्नामाववहुवृत्तित्वम्य च संशये आद्रन्धनत्वे धूधभ्य'पकतावच्ठेदकत्वसन्देहोऽप्रयोजक रत्यादि (क)रस्वरसो वदन्तीत्यनेन सूचितः | उभयत्र Beets च उपाधित्यमिचारस्य साध्प्स्यभिचःरव्याप्यत्वसन्देदे तस्य(ब) च बह्लो सन्देहे उ्याप्यत्वसन्दे्ट(५) विषयस्य सन्देहे विधयसन्देहकोरिता- वच्वेदकाभे सन्देहात्‌ कथञ्चिहू हेतो व्यभिचारसं शग इति भावः | तच्वचिन्तार्माणः न च तेनैव Baar शाकपाकजत्व()मपि साध्यम्‌, तत्र भ्यामत्वस्य उपाधित्वात्‌ , उभयस्यापि(3) साधने अर्धान्तरम्‌ | र्यामत्वमात्रे(८) विवादो न तुभयश्र | (() “चासम्भव।दितिश्ाठन्तसम्‌ | (२) क्वचिन्‌ ‘ate आद्रन्धनमः इनि व्यतिक्रमेण पाठः| (३) व्व्यापकरादद्रन्धनव्यभिचारि ईति षाटन्तगम्‌ | (४) नन वेति" इत्यतः परं सामान्यतः इति पाठः क्वचिदयिकः। (५) सन्दे इति क्वचित्‌ प्राठः | (६) (तदपि इति प्राटठान्नम्म्‌ | (+) (उभवमाधने च इति प्राठान्तरम्‌ | (८) ‘Saat fe इति पाठान्तरम्‌ | IIT भीरी 0 1 + री (क) आदिपदेन यत्र उपाधो साध्यत्यापकताप्ंवायदृश्षायामन्यत्र करेवान्वयिनि ` एष साध्यन्यापकता निणयल्तत्र साध्यन्यापकीयोऽभाव हइत्यनिश्चयन साधनं साध्यत्यापकाभाष- acafe न वेति संशयाम्मव इत्यस्य दषणत्य संग्रहो बोध्यः | , (ब) तस्य चे'ति उपाधिन्यभिंचारल्य चेत्यथः | = eee हि | | wee eee कायाः = अकि भन्न क Rete = ऋ Ok. ८५४ तखचिन्तामणो भनुमानखण्डे न चैवं धूमाद्‌ बहयनुमानेऽपि वह्विसामध्री उपाधिः स्यादिति वाच्यम्‌ १) aa बहिनैव तत॒सामगप्रचापि समं धूभ(२)स्यानोपाधिकरवनिश्चयात्‌ , अत्र तु मित्रा तनपट्वःयाप्यन्वामत्वसामप्रचा स्थातव्यमिल्यन्न काय्यकारणभव्रादीनां व्याधि- प्राहकाणामभावात्‌ | अत पव स्ताध्यसामग्रचा सह हेतोरपि यत्र) व्याप्िग्राहक- मस्ति, तत्र सामप्री Maha: | यच्च तु तन्नास्ति, तत्र सापि उपाधिरित्यभिसन्धाय aan a क्वचिक्षोपाधिः, नतु सदत्रेत्युक्तम्‌। यथा ` तुस्ययोगक्तेमयोख्पाधः साध्य(५)रापक्रतासन्देह ईश्वरानुमाने शरीरजन्प्रत्वाणत्वाद्‌।, यथा च शाकपाक्र- जलत्वस्य साध्पव्यापक्रतसन्देद सित्रातनयत्वे(भ) | दोधितिः ‘Say fa,— पक्रागेऽपरस्य पक्विरिणए्रपरसाध्यतायान्तु दकेकस्य उपाधित्व- मिति तस्वम्‌। ई्वर'ति,-- वस्तुतः सहेतव्पि तचाग्रहेदशायामुपाधि(५)- सन्देहेन(६) उ्रभिचारसन्ेह(«) इति ara: | दोधितिपिकाशः अर््रा्तरस्य वुखष्रदापत्वाद्‌ वस्तुदराष्रमाह.-- "रकां इत्यादिना । यदि प्रत्यकरूपेण स्यताया प)पुभयस्य समूहालटम्बनानुमितिः तद्ा(8) "पकारो भपरस्य ति श्यामत्वांने शाक्पाक्रजत्वस्य, शाक्रपाक्रज्त्वाग श्यामत्वस्यलयथः। qig च उमग्रत्वतरकविशिष्परत्वम्‌ , भपन्चावुद्धि विशेवविचयत्वं वा साध्यता वच्तदकर, aVT—‘aalatag त्यादिना । gs 'तुल्यगोगत्तेमथो रिति, सहचार- दशन-उ्रभिचःरादेणानदख्पव्धासिग्राहकसस्यन तल्ययोागन्तेमयोः साध्यसाधनयोः TOTTI CTE: | (१) क्वचित्‌ इति वाच्यम्‌ इत्यशातिनाकरृत ey ge: | (२) (तस्या area A १।उन्तरम्‌ | (३) (अत एव दत्थनन्तरमेव क्वचित्‌ ‘49 CACTUS दृश्मते | (४) प्रन्थविरोप नाध्येति पाठो नास्ति । (4) (उपराचिध्वः ईति पाठ न्तरम्‌ । (६) संशयेन इनि पाठान्तरम्‌ | (७) संशयः इति ाठान्तसम्‌ | (८) साभ्य्रत्रोमयस्य इति पाठान्तरम्‌ । (९) वतेति पाठान्तरम्‌ । SOs pets = ए = । swe oe ष गि १) — — (भ) ae हेतो ाकयाकजत्वमिति शेष इति माधुरी व्याख्या | _ — 2 उपाधि-प्रकरणमप्‌ ८५६ ्तित्यङ्कुरा दिक 2) सक्तु कं काय्येत्वादित्यस्य सदनुमानत्वात्‌ कथं तत्रो- पाधिसम्भव्र इत्यत आह्‌,-- वस्तुतः इति । (तस्ाग्रहे' ति, सद्धेत॒त्वाग्रह reat: | उपाधित्वसन्देदेने 'ति,- उपाधित्वधटक (२) सन्देहेनेत्यथ | तथा च साध्यव्यापक्छत्व- सन्देहस्य व्यभिचारसंशयाधायकत्वे उद्राहरणप्रदरनयिदम्‌ , न तु वास्तविक्रोपाधि- प्रदशेन(२)मिति भवः | ` त्छचिन्तार्माणः यत्त उपाधिसन्देहो नोपाधिः, न वा हेत्वाभासान्तरमिति तहुहभावने निरनु- योऽग्राचु(मोयोग इति, तन्न; संन्द््धारकान्तिकरवह्‌ व्यभिचारसंशयाधायकत्वैन दृश इत्वात्‌(3) उपाधेखि व्यभिचारनिश्चयाध्रावकतया | दीर्धितिः सन्दग्धिति,--न च धनैक्रान्तिक्रत्वसनरेहः प्रतिबन्धको, न तु तज्ञक्ञानमिति तदथं तदृदुभावनमफलटमिति बाच्यम्‌ ; अरमैकान्तिकन्वसंशयान्मम(५)व्या्तिप्रहो मा भूदित्यसिप्रायेण oral दतुदावत्यनामाधकतासाधक्तय। जिज्ञासा (ई)ढारा परम्परया मन्देदोपयोगिन्तेन च तवुहूभावनस्य साग्यदायिकरत्वात्‌ | दोर्धितिप्रकाशः द्रथान्तासिद्धिमाशद्धुते न चानेक्रान्तिक्रत्वति। ‘ana’ Beige | : 3 ~ हते ५1 ¢ rire” | rq ' अतं ह कत्व न्दैशोनः श्य कथ (७) तत्‌-सन्देदक्ञानाथम्‌ | (तदुदभावनप अनंक्रन्तर्ल्व(=)सन्दशोदट्‌भाख्नम्‌ | इत्यसिप्रायेण' azarae सास्पदायिकन्वादित्यत्निमेणान्ववः। व्याप्तयज्ञानस्थ- योद्‌भावनं किमर््मत आह-श्राचा'मिति। अन्नानसूपासिदधेरपि नेवां aa a Reanqacia(s) aqraRargaa taza तनक्ननाथ तवृद्रभावनमिन्यशः। ( ‘ ) | ऽक्षित्यादिक'मिनि Wey | ( २) शप्र RATOL AAT BAA देदेनेय्थ इनि पाटनम्‌ | (३) व्वददानपगमि0ि' इति पाटरन्तरम्‌। (५) “arora इति पाठान्तरम्‌ । (५) श्नन्देहृन्ममः इति परदरन्तम्म्‌ । (३) BEATE दति पाठ़ान्तरम्‌। (~) प्रन्थविदोये तदथै मिति प्राटो नास्नि। (८) मन्थविज्ञापे दुद्भावनःमिति aay नाकि | (९) तेगा हेत्वामानन्व इनि पराठनन्तरम्‌ | pa ab a Seo sense: णमी "यणी । न | spite a । णि . [णम 1 ००। (म) तथा च परार्थानुमान एष॒ उपाधिवनदहो वृषणं, न तु स्वाथौनुमानेऽपीति भाष इति माथुरी sqrem । निरयुयोञ्थानुयोगश्च अनिग्रहस्धाने {निग्रहस्थानाभियोग इति | ६५६ तत्वचिन्तामणो भनुमानखण्डे ` नवीनमने(१)ऽपि तदुदमावनोपयोगं दर्शयति जिकन्नासादी'ति। अनेकान्त. acqaragizaaa तद्वीजजिक्ञासयां साधारणधमवसवादिन्ञानस्य तद्ीजस्यानु सरणे स्वश्यापि सधधारणध्मवखादि्ञने कोस्य पस्थितो संशयस्यापरीहारादिति भावः। (जिज्ञासादीःट्यादिपद्‌।त्‌(२) कोश्य्‌ पस्थित्यादिपरिग्रहः। तदुदहुभावनस्य,--अन- कान्तिक व्व सन्देहोदभावनस्य | दीधितिः उपाधित्वस्य संशये निश्चये च जायमानं यजक्ञानमनुमिति ants, तदेवास्य दूष ङतावीजनिल्यनिव्रायेणाह सन्दिग्धेति । तदुभ्यतिरेकस्य कश्चिद्‌ व्याप्यत्वेन क्वचि पन्तधमेत्वेन सन्दग्धत्वाह्‌ ‘anata’ (a | दोधितिपकाशः सन्दिग्धोपाधेरपि निश्चयदशायां सत्‌प्रतिपक्तोन्नायकत्वस्य सलखाह्‌(२) दश्रकत्व(पत्तिरित्यसङ्गतमत भआह--“उपाधित्वस्ये'ति। (तदेवास्ये'ति,- सत्‌प्रति- पक्लोज्ञ भनञ्च उपाधित्वस्य संशये न सम्भवतीति न दूषकरतावीजमिति भावः | साध्यग्यापक्षत्वसन्दरेदे साधनाव्यापकत्वनिर्णयस्थकले तटुभ्यतिरेकस्य qa न सन्द्ग्धित्वमतः पुरथति(४)-कचिहू ग्यप्यत्वेने'ति । कचित्‌", - सध्यव्याप- कत्व सन्देहस्थले(५) | ‘aa’ geet ग्याख्या 'कचिश्चे ति । "कचित्‌ साधना- व्या।परूतव सन्देह स्थरे पत्तधमत्वेनेति | तच्वचिन्तार्माणः agua Haas निरूप्यते) । नाप्यस्य स्वव्यतिरेकद्वारा सत्‌- पर तपक्ञोन्नायकतवा sea , तक्रा हि सत्‌प्रतिपत्ते सतप्रतिपत्तान्तरवदपाध्युद्‌भाषनं न स्थत्‌। न च प्रतियत्तबहुध्येनाधिकूबलयेप्ुपाध्युदुम।वनम्‌ , शतमप्यन्धानां न पश्यतोति न्यायात्‌ , दकेन।पि बहनां प्रतिबन्धाञचच | Qe ee ee पि (१) नवीनस्य agaadaaa’ fala पाठान्तरम्‌ । (२) भजिज्ञासादीत्यादिनाः इति पाठान्तरम्‌ । (३) शछम्भवादिति aaa: | (४) (^तदुवृपयरति' इति asta | (५) ग्रन्थविरीषे कृत्रचित्‌' ‹साध्यव्यपकत्वकतन्देहूस्यलेः इति पाटो arfta | (६) चिन्त्यते" शति पाठान्तरम्‌ | उपाधि-प्रकेरणम्‌ । ` . ६४७ म्याप्तिपक्षधमंते हि बलम्‌ , तश्च तुल्यमेव, न तु भूयस्त्वमपि; दकस्मव्प्य(१)जमितिदशनात्‌ , सन्विश्धोपाघेरदूष(२)कतापन्तेश्च, तदुम्यतिरेकस्य , पक्ते(२) सन्दिग्धत्वात्‌ । अपि चैवं वाधोन्नोतपक्तेतरस्थोपाधित्वं न स्यात्‌ , व्यतिरेके भसाधारण्थात्‌ | qaafa(yanathad स्यात्‌ , यथा घडोऽनित्यो दन्यत्वादित्यत्र काय्यत्वम्‌ , अन्धकसि दभ्यं स्वातन्त्रेण प्रतीयमामत्वादिस्यत्राध्रवणत्वं, तहुब्यतिरेकस्य पक्तचरसित्वात्‌ । न च नायपुपाधिः, aaa, अन्यथापि(५) दूषकत्व- सम्भवाश्च | किञ्च साभ्यग्याप्याग्यापकत्वेनोपाघेः साभ्याग्यापकत्वे कथं(६) तदुभ्यतिरेकेण सत्‌प्रतिपन्नः 2 न हयव्पापकाग्यमिरेकादव्याप्यव्यतिरेकः। athata: aT AA अवतीर्णे तत चव देतोरसाधकत्वान्‌ छृतमुपाधिना । नकषा भसाधारण्यम्‌ Weta सपत्तत्वात्‌ | अनवतीर्णे तु नोपाधित्वम्‌ , पक्तेतरान्तरवत्‌ साध्यभ्यरापकताधा पवाग्रहात्‌ । भनुङ्कखतर्कादिना कथञ्चित्‌ तदग्रहे च नासा- धारण्यम्‌ , स््रतिरेकितया अन्वयग्याप्त्यत्रहस्य सत्‌प्रतिपक्ततया च सतप्रति- पन्ञन्तरस्याकिञ्चिन्‌करन्वादिव्यसुचेयह - "पत्तन चिश्च'ति (५) । पत्ते तट्प्रहदशार्या तद्भावघ्रहासम्भवादरिति भावः | 7 " दीधितिप्रकाशः 'तत पवः बाधावतारादैव। (त्तमुपाचिने'ति,-तथा च शटापल्तिरिति भावः। श्यतिरेके भसाधारण्या"द्विति दतु दूषयति "न चैति। "पक्तस्यैव Tee EY जका = ee = = नम हि, = oe > ७ योर a ति F So = ऋः is: _—— (१) (अनुमितेरिति पाठन्तरम्‌ | (२) (व्वूधकत्वा प्ता" इति पाटान्तरम्‌ | (३) ग्रन्थविरोपे ‘aa’ इति पाठोनास्ति। (४) प्पक्षधर्मः इति पाठान्तरम्‌ | (५) ‘af? शब्दोन सार्वत्रिकः । (£) क्वचिन्‌ नतदूव्यतिरेकेणेत्यनन्तरं "कथमिति पाठः| (७) मूके पक्षधर्मः इति पाटक्रत्पे क्षधर्मश्चेतिः इति बोध्यम्‌ | ० eer ~ ES "> ee ~= जा मिः भे भिन्न जज) १०८ [३६ ए नी ८५८ ` तत्वविन्तामणो भनुमानखण्डे सपत्तत्वा'दिति,- हेतोश्च तहुग्यावु्त(र)त्वाभाक्षादिति ara: । "अन(रोवतीण gq’ ara नोपाधित्वं' न grea) "पत्तेतरान्तरवदि'ति,- यथा बहिमान्‌ धूमादित्थत्र प्ेतसे नोपाधिः, तथा अत्रापीत्यर्थः। भत्र हेतमाह--.साभ्यग्यापकताया' इति | तथा च पत्ते साध्यस्तन्देहाल् व्यापकत्वनिश्चय इति भावः| 'भनुक्ूखतकादिनेःत्यादिना स्वतःसिद्धव्यभिचाराग्रहसंप्रहः | ‘agay’ साध्य- व्यापक ताप्रहे, नासाधारण्यं त्ततिक्षरम्‌। असाधारण्यस्य हि साध्यसहचारधी- प्रतिबन्धेनान्वयग्याप्तिधीप्रतिबन्धः | ध्यतिरेकव्याप्त्यादरे त॒ साध्यतदभावयो(३)द्रयोरपि तदषिशरोषात्‌ सतप्रतिपक्तो दूषकताबीजम्‌ | तदुभयमप्यत्र न सम्भवतीत्याह--“्यतिरेकितये'त्यादिना । भन्बय- व्याप्त्यगप्रहस्य भकिञ्चितकरत्वादित्यप्रिवेणान्वयः। qagaca qaghacame- वशाया सतप्रतिपन्तोन्नयनसम्भवाद्‌ाह-- पन्ते age fa | तत्वचिन्तामणिः नापि व्यािविरहरूपतया, भसिद्धत्वेनानोपाधिकत्वस्य earfacafacrare | नाप्यनोपाधिक्षत्वक्षानस्य व्यातिधीदेतुत्वेन ग्यापिक्षानकारणविधटकतया व्याप्यत्वा- सिखावन्त्मावः(४) | ager साभ्यग्यापकत्वक्ञानमन्यभ्यापिक्ञानं प्रति प्रतिबन्धकर- मित्युक्तम्‌ | दीधितिः व्यातिषिरहरूपतां निरस्य व्यातिक्चानामावद्वारकतां निरस्यति-- नापीति | 'अनौपायिकत्वक्षानस्यः भोपाधि(५)कत्वल्नानाभावस्य | कारणविधरकतया' कारणाभावसरूपताटशक्षानविषयतया । अनोपाधिकत्वज्ञानस्य कारणत्वं नान्वय- व्यतिरेकसिदम्‌ , परन्तु सोपाधित्वक्षनस्थ प्रतिबन्धकतया बिना कारणीभूतक्षान- [र oo [र @ ॥ oe, [nr = न्म [र - ——e eee Ue PES LS A = = को (१) (तद्ग्यात्तेकत्वाभावादिति भावः इति पाठान्तरम्‌| (२) “अनवतीर्णे तु इत्यनन्तरं *अनुकूलतका दिनेत्यादिने'त्यतः Gad! सन्दभः क्वचित्‌ स्वहितो दक्ष्यते। (३) (तदभ।वयोरपि' इति क्वचित्‌ पाठः| (४) '््याप्निधीदेतुत्वस्य aaa व्यापिश्षानकारणविधटकृतया व्याप्यत्वासिद्धेऽन्तमाव' इति पाठान्तरम्‌ । (५) शछोपाधिकत्वज्ञ(नाभावस्यः इति पाठान्तरम्‌ | उपाधि-प्रकरणप्‌ ८४६ धिघडनमसम्भवित्वेन कट्पनोयम्‌ , सैव त्वसिद्धेति दूषणतातुपर्यादु प्रथाश्रृतमेष साधीय ceafq aga; '"व्पाप्यत्वासिद्धो' (१) व्याप्यत्वाक्षने | 'भन्तमाषः' ABSIT दूषकत्वम्‌ | दीधितिपरकाशः पोनक्क्यपरिहाराय ग्याचषरे--'व्यातिविर्दे'ति । “्यासिक्ञानाभावहयरकता- मिति,-्याप्यत्वासिद्धा(२) aaala’ qeqea(a) यथाश्रतार्थानुरोधेनेदभुक्तम्‌ | सोपाधित्वज्ञानस्य प्रतिबन्धकतायाः पुवपक्िणोऽभिप्रायाविषयत्वे न हन्यस्ये'ल्यादि- दूषणस्य(9)द्रानमसङ्कतमतस्तदभिप्रायेणैव व्याचष्--भनोपाधिकर्वेति(४५)। तथा ` च नञर्थस्य भपाधिकत्वक्ञानेन सममन्वय इति भावः । ततप्रतिबन्धकटवरूपस्य बिधटकत्वस्यासम्मवराद्राह,-- कार णाभवरूपे'ति । 'ताद्रशक्षानम्‌', भोपाधिक्षत्व- ज्ञानम्‌ | नभर्थ॑स्योपाधिकर्वेन सममन्वयं समर्थयितु (६) मतान्तरमाह--भनो- पाधिङत्वज्ञनष्ये त्यादिना । "विना कारणीभूतेति,- सान्ञादविरोधिनो ज्ञानस्य जनङोभूतज्ञानषिघटनद्वारेव प्रतिबन्धकत्वादिति । (कल्पनीय'मिति "कारणत्व'मिति र्वे णान्वितम्‌। ‘aa’ सोपाधित्वक्ञानस्य प्रतिबन्धक । दूषणे'ति न न्यस्य साध्यञ्यापक्रत्वे'त्यादिदृश्रणव्रन्थेल्यथेः | “यथाश्रुतमेवेति,- ध्रतिबन्धकत्वरूपस्य यथाग्रतविघरकत्वस्यैव रक्षणादिति मावः | पतदुम्बाख्याने दृषणम्रन्थे (स्वतः प्रतिबन्धक'मित्यत्र स्वतः श्त्यस्या- सङ्तिरित्यस्बरत्तोऽपि ` वदन्तिभ्यां सूचितः। व्याख्यानद्वय कववोपधे्यातति- विरहत्व।(मावात्‌ | "ाप्यत्वासिद्धा' विद्यादिप्रतीकस्याथमाह--व्याप्यत्वा(७)सिद्धोः इति । sacqear(s)ara उपाघेरन्तर्माबासम्भवादाह--'भन्तभावः हति | = = ~ eee = ~ eee = शिवि निन (१) मूले (व्याप्यत्वासिद्ध इति पाटठकृल्पे अत्रापि भ्याप्यत्वासिद्धः इति पाठो ज्ेयः। (२) अत्रापि “्याप्यत्वासिद्धः इति पाठान्तर केयम्‌ | (३) (इयम्रिमस्य' इति क्रचित्‌ पाठः| (४) नन ह्यन्यस्येत्यादिना दृपणमष्ङ्खतमिति पाठान्तरम्‌ | (९) (ओौपाचिकत्वेति पाठान्तरम्‌ | (६) Sane इति , पाठान्तरम्‌ | (७) राप्यत्वासिद्धे' इति पाठन्तरम्‌ । (८) Seared ईति क्वचित्‌, We: | ८६० ` तखचिन्तामणौ अनुमानखण्डे तत्वचिन्तार्माणः न च साध्यव्यापक्षाव्याप्यत्वन्ञाने विद्यमाने साधनस्य साभ्यभ्याण्यत्वज्ञानं नोत्पंच॒महेतीति वाच्यम्‌ ; न हि साध्यःयाप्कञ्याप्यत्वक्ञानं व्यापिक्ञान.१)कारर्णम्‌ , येन तत्‌ प्रतिवन्धकः स्यात्‌, किन्तु साध्यव्यापक्रव्यभिचारित्वेन साभ्यव्यभिचारत्व- लानद्वारा | । नापि व्यभिचारोन्नायक्त्वेन, यथा हि साध्यव्यापकव्यभिचारित्वेन(२) साधनस्य सध्यभ्यभिचार्त्विमनुमेयम्‌ , तथा साध्यव्याप्यव्यभिसारित्वेन साध्य- व््रभिचारित्वप्रुपाधेर(३)प्यनुमेयम्‌ , व्याप्ि्राहक्साम्यात्‌(४) | नापि साध्यव्यापक्षाग्याप्यत्वेन व्या्िविरहोन्नायकतया साभ्यन्याप्याव्याप- कत्वेनोपाधेरेव साध्याव्यापकत्वसाधनात्‌ , तस्मादुपायिषत्वाभासान्तरमिति | दीधितिः भिन्नधमिकत्वं परिहरन्नाह-नचेति। ‘a षश्ीति,- विरोधिविषयकटषा- भविन areata प्रतिबन्धक्रत्वासम्भवादिति भावः। "साध्यव्याप्यव्परभिचारित्वेन' 'साष्यव्यभिचारित्व'मित्युभयनेव बहुव्रीहिः। तस्मादिल्यादेरदूपणं वेति शेषः । दीधितिपकाशः साध्यत्यापके साधनाव्यपिकत्वं साधने वा साध्यव्यावकाव्याप्यत्वमित्यनयो- ्विरोषण -- विशेष्यभावमान्रमेदेऽपि तुदपत्वादेक्दूषणेनेवान्यस्यापि दु्त्वात्‌ वुन- राशङ्नमनुचितमतस्तच्छङ्ावीजमाह --“भिश्नधर्मिकस्व'मिति । “न ह्यन्यस्ये त्यादिना सिन्नध्िंकत्वमेवा(य)प्रतिबन्धकृत्वे वीजपुक्तम्‌ , तदेव(र) afte पुनः शङ्कत भाषः। | (१) ग््यासिज्ञाने' इति पाठान्तरम्‌ । (२) Sarftaar’ इति पाठान्तरम। (३) (्पाघेरनुमेयम्‌ः . इति पाठान्तरम्‌ । (४) प्तौत्यात्‌' इति पाठान्तरम्‌ | (य) “दुव "कारेण विरोधा विषयकत्वन्यवच्छेद्‌ः | (र) "तवेःति-भिन्नधर्भिकत्वमेवेत्यर्थः | उपाधि-प्रकरणम्‌ ८६१ क।रणविधटकत्वामवेनाप्रतिबन्धकत्वाशङइनमनुचितं सान्ञात्‌ प्रतिबन्धकलत्र- स्यापि. सम्भव्रावृतस्तदसम्भवमाह--'विरोधिविषयकत्वे'ति। azaraag(z)- व््ाप्याविषयकत्वेनेयथेः । “उभयत्रैव ति, -'साध्यव्याप्यग्यभिचारित्वे"नेव्यत्र बहु- ्रीह्यकरणो व्यभिचारः स्यादतः साध्यभ्याप्यं व्वमिनचारि यस्येति ब्युतपत्या साध्य- व्याप्याभ्यापकस्वेनेत्यथंः करणीयः । साध्यव्यमिचारित्वःमित्यत्र तदकरणे (ल)प्ररूते न्तिः, साध्यव्यापकत्वादिः- घरटितोपाधित्वस्या्ततेः, भतः साध्यं व्यभिचारि यस्येति बहुघ्रीहिणा साध्या उ्थापकत्वमथेः करणीय इति भावः। 'तस्मादि'ति मूलस्य क्लृतदूषकतावीजस्याभावादित्यर्थः । ततोऽदूषकल्व- स्थापि सम्मवाद्र देत्वाभासान्तरमिति ' निद्धारण(ब)मनुचितमतः पूरयति- ' तस्पादित्यादै'रिति। | तत्वाचन्तार्माणः उच्यते; -आद्भन्धनवसादेस्तककछादिना साध्यव्याप्रकत्वसाधनात्यापकत्वे निश्चिते दूषकतावीज्ञविन्तनम्‌। यदि हि(२) साभ्यसाधनसहनारवशेननोपाधो साध्यव्यापक्रतानिश्चय शव नास्ति, तद्रापाधित्वनिश्चयाभावाहू(३) दूधकतेव नास्तीति क्व बहिभावान्तर्भाव्रचिन्ता ? ॥ किञ्च सनप्रतिपन्ततया व्याप्यःवास्िद्धतया स्वातन्ध्यण at यद्ि-दूघकत्वम्‌(७) aa साध्यभ्यापकरतानिश्चयो , वाच्यः(५), aa चिना तेवाममावात्‌, तस्मादुषाधै- निश्चयाद्‌(६) व्यमिनारनिश्चश्ः, agar तनृसंगथ इति उयिचारक्ञानद्राग साभ्यष्यापक्र(उयराप्यत्वेन स्यापिषिरहोश्नायकतयरा चा उपाघेदू्‌ क्रन्वम्‌ | =-= ~" (१) (तदभाववत्तदूव्याप्ये'ति प्राटन्तरम्‌ | (२) Safe a इनि पाटन्तरम्‌। (३) ‘ata’ इति पाठान्तरं क्वचित्‌ | तत्र च 'दूपकतेव नान्तीतिः अंभो न दृश्यते | (४) दोषत्वमिति oar) (५) वक्तव्य" इनि wera (६) न्तस्मादुपाधिनिश्वव्ादिति पाठान्तरम्‌ | | (क) ` "कवुकरणः इ ति-बटु्रोद्यकरण gee: । (व) ‘fagtor firfa-aa हि ened सावधारणं मवतीति स्यायप्राप्तमवधारणमित्यथः । ' wes@hnk शी ८६२ तस्वचिन्तामणो भनुमानखण्डे दीधितिः दृषकतावोज्चिन्तन'मिति,-निश्चयदशामधिरृत्य | यक्निश्चयद्वारा उपाधिटव- निश्वस्य graced तत्रसंशयद्वारा ततसंशयस्थापि तथात्वमिति ara | , यभिचारज्ञानद्वार'ति,ः- मानसे व्यभिचारनिश्चये उपाधिक्ञानं विशेषद्शन- रूपत्वेनोपयुज्यते। उ्यभिचारानुमानं पुनरपरे वक्ष्यते (१) | दोधितिभरकाशः ननु साध्यव्यापकत्वादिनिश्चय प्वोपाघेदू षफत्वे सन्दिग्धोपाधेरदूषकत्व- wag cat आह्‌ --निश्चयदृशा'मिति। नन्वेवं सन्देहदशायां दूषकतावीज्ञस्या- कथनान्न्थूनत््रमत भाह-- यक्निश्चयद्वारे'ति। तत्‌संशयस्य'--उपाधित्वसंशयस्य | agataeata पोनरुक्तयमाशङ्ाह--मानस' इति। चाज्ञुषादिरूप- तक्निश्वथस्य साध्योपाधिव्यभिचारनिरूपकाधिक्ररणसन्निकर्षाधीनतया तत्‌सनक्निकष- aa युगपदेबोभमय(र)निणया(श)दुपाधिनिणयस्य प्रयोजकत्वं (ष) न सम्भवतीति भावः| | ययप्युपनीतभनाटमकचान्ञुषादिरूपतन्निश्चयेऽप्युपाधिनिणयस्य कथञ्चिदुप- योगः(३) सम्भवत्येव, तथापि पराथाभिप्रायेण् दम्‌ । तथा च उपाध्युषन्यासे परस्य कयचिन्मानसं क्वचिचानु मानिकं उ्यभिचारक्ञानमिति ara, | दीधितिः “उयाप्ती'ति-साध्यसम्बन्धितावच्छेदृकरूपविरहः साधनतावच्ठेदके साभ्य- सम्बन्धितानवच्देदकत्व(४)पय्यवसन्नः, anqazgargfacafafqeanaaga(aca- (१) ‘ara’ इति क्वचित्‌ पाठः| (२) ्युगपदेवोभयोनि्णैये'ति पाठान्तरम्‌ | (३) पक्वचिदुपयोगः इति पाठान्तरम्‌ । (४) "्छेदकरूपत्वेति पाठान्तरम्‌ | (श) -“डभयनिर्णया दिति-साध्यन्यभिवारल्य उपाधिन्यभिचारत्थ च faviaritend: | (ष) प्रयोजङत्व › मिति-साध्यम्यभिवारभिणयं प्रतीति श्षेषः, सव्येतरविपाणयोरिव युगपजायम(नयोः प्रयोज्य प्रयोजकमा व स्यासम्भवा दिति भावः | उपाधि प्रकरणम्‌ ८६३ विरहो वां उन्नेयः, न तु स्वसमानाधिकरणात्यन्ताभावप्रतिवोगिसाध्य कत्वम्‌ ; स्वत्वस्याचुगतस्याभावेन तत्ततसाधन(१)पय्यवसाने साध्यग्रसिदिमातरेणैव इतार्थ- त्वात्‌ । साभ्यव्यापकोपाधिव्यभिचारित्वेन हेतो साभध्यग्यभिचारित्वं साधनाग्यापको- पाधिभ्याप्यत्वेन साध्ये साधनाव्यापकत्वमनुमेयमिति तु नव्याः। दीधितिप्रकाशः भग्रे(२) थद्धे'त्यादिप्रन्थे व्यभिचाराञुमानाद्‌ ग्याप्िविरहामानस्य पथग्‌भाव दशेयति--साभ्यसम्बन्धिते'लयादिनि।। ag द्रव्यं सवादित्थादो गुणकर्मान्यत्वविशिएसत्तात्वादैः साध्यसम्बन्धिता- वच्छेदकस्य स्वात्‌ तादशबग्यापिषिरहण्नुमानं बाधितमित्यत भआह-साधनता- aan इति । तथा च साधनताषच्देवकमेव पत्तीरृत्योपाधिव्यभिचारि- बु सित्वादिना साभ्यसम्बन्धितानवच्तेदकत्वमनुमेयमिति ara: | भग्यभिचरितसामानाधिक्षरण्यं कारणीभूतक्षानविषयताबच्तेदकं व्याप्तिरिति मतमनुखत्याह--'साभ्यकषन्ये'त्यादि । श्वत्वस्यानुगतस्ये'ति,- भनुगततत्‌सम्भवे तु साधनान्तरे ततप्रसिद्धश्चा प्ररूतसाधने तदनुमानं सम्भवतीति ara: | ‘gardear fafa,— बहिक्षमानाधिकरणात्यन्ताभावप्रतियो गिधूमकत्वग्रद धूमे वहिक्तमानाधिक्रणात्यन्ता (३)भावधप्रतियोगित्वस्यापि विषयीरृतत्वेन व्यभिचारधी- द्रया तस्यैव विरोधित्वसम्भव इत्यलं व्थापिविरहानुमानेनेति भावः(४) | aad ग्यापकसामानाधिकरण्यरूपत्यापाव्रुप्ाधिक्ानमफिश्चिततकरमतस्तत्‌- प्रतिषन्धकत्वाभिप्रयेण व्याचिख्याद्ठुसचरे-'सध्यव्याप्कोपाधीत्यादिना(५) | 'साधनाग्यापकषोषाधी'ति,- तथा च 'व्या्षिविरहोन्नायकतये'ति प्रन्थस्य धूमत्वं बह्व । (ष ) apart पाठान्तरम्‌ | (२) ‘Has इति पाटान्तरम्‌। (३) ‘aerate पाठान्तरम्‌ । (४) (तस्येव विरोषित्रतम्भव।दिति भावः इत्येतन्मात्रकः क्वचित्‌ पारटः। (५) प्रायेणाद साध्यव्यप्रकोपाधीव्यादिनाः इति पाठान्तरम्‌ | | [व मि , 7 । ति , | 1) WR «६६४ तत्वचिन्तामणौ अनुमानखण्डे समानाधिकरणात्यन्ताभावब(१)प्रतियोगितावच्केदकं वहचग्यापकादन्धनादिव्याप्यता वच्दैवकत्वादित्यनुमाने तात्पय्येमिति भावः। तचचिन्तार्माणः यद्वा साध्यग्यापकामाववहुवृत्तितया साध्यव्यभिचारित्वमुन्नेयम्‌। न च साघनाभाववदृच्र्तित्वमुपाधिरिति बाच्यम्‌(२), उपाधिमानोच्ेदप्रसङ्गात्‌ , सत्‌- प्रतिपक्ते पूत्रेसाधनव्यतिरेकवत्‌ , अवरृसिगगनादो साध्याव्यापकत्वात्‌ संयोगादौ देतो साधनव्य(पकत्वाश्च | दीधितिः व्यतिरकिणि साधने व्यािविरहस्य व्यभिचारस्य चोन्नयने उपाधिः साधनाभाववदुचत्तित्वम्‌ । ग्यभिचारास्फुरतदशायामुपाभ्यनुसरणाद्‌ यक्राधिकरणे हेतोः(२) साध्यत्यभिचारित्वं तद्रीयधमे(७)नास्य साभ्याग्यापकत्वप्रहः | 'उपाधिमान्रे'ति,- तेनापि ग्यभिचारनुमाने तत्रापि तथाबिधोपाधिसम्भवा- दिति ara: | दीधितिप्रकाशः वहिमन्‌ प्मेयत्वादित्यादिकेवलान्वयिस्राधने व्यभिचारनुमाने साधना- भावस्यप्रसिद्धयातद्वदुवृ्तित्वस्योपाधित्वासम्भवादाह--भ्यतिरेकिणी ति। भव्य- वहितपरक्रान्तःप्रमिचारनुमान शवस्योपाधित्वमिति शङ्ानिरकरणायाह--“्याति- विर्हस्येति । भत पवावृत्तिगगनादो (५) दूषणं वक्ष्यति | नयु विधू मव्यभिचारी भारद्रन्धनग्यभिचारित्वादित्यत्न agaaadtgafacd वस्तुगत्या नोपाधिः(६) तस्य सध्याव्यापकत्वात्‌ | साध्यग्यापकत्वधरितोपाधित्व- (९) करणामावेषति पाठान्तरम्‌ | (२) क्वचित्‌ पुस्तकान्तरे “इति वाच्यम्‌" इति नास्ति । (३) `देतौ'हति पाठन्तरम्‌। (४) ^तद्दृत्तिधमेदौ' इति पाठन्तरम्‌ | (५) ‘aafammarafafa दुष्रणमितिः इति पाठन्तरम्‌। (£) भोपाचिः साध्याव्यापकत्वात्‌ | तस्योपाधित्वज्ञानादनुमितिप्रतिब्रन्धः इति पाठान्तरम्‌| उपाधि-प्रकरणम्‌ ८६५ श नादरनुमितिपतिबन्धः स्यादित्यपि a, धूमभ्यभिचारनिरूपकायोगोलकवृ्तिधमं दव धूम. १)गव्यभिच्राररिण वह्चयभाववदुव्रुसित्वस्यासचवेन साध्यव्यापकताया warmer भाह --“उ्रमिचारस्फुटते'ति। अयोगोलक््त्तिधर्मान्तरे धूमव्यमिचारस्फुरणे बह्वपि तुह्धसामप्रीकतया ग्यभिचारस्फूसिः स्यास्तदानीञ्च उपाभ्यनुसरणमफलं स्यादिति भावः। तथा(२) च धूमाभाववदुचसित्वं हदत्वादो, तश्र च बहच्चभाववषहु- बुसित्वमपि ada cia aca साभ्य(३)व्यापकत्वमिद्यथेः | 'अस्य-साधनाभाववदुवृ्ित्वस्य उपघेः। ननु नोपाधिमात्रोच्छेद्‌ः, भस्यै(स)वोपाधेः सख्त आह -"तेनापी'ति। ‘aa साधनाभाववदचलित्वेन | 'तथाविघ्रे'ति - साधनाभाववदुक्रसित्वोपाधिना ax साधने व्यभिचारोऽनुमेयः, ततसाधनाभावबदुवुसित्वोपाषेस्तत्र सम्भवात्‌ , भाद्रन्धनव्यभिचार्त्विं धूम- 2प्रभिचरित्वज्यभिवारि बह्यमाववरहुवुसित्वःऽ्य्रभिचारित्वादिति ग्यभिचाराुमाने भद्रेन्धनञ्यभिच्रा रा(४)भाववदुवृज्तित्वस्योपापरेः सम्भवादिव्यथेः। दाधितिः वस्तुतस्तु भ्यपकव्यभिचारिणो ग्याव्याव्यभिच्रारित्वे ग्याप्यव्यापकमाष- दय्राघातापस्या Bal: साध्यव्य।प्यत्वेन साधनाभाव्रबदुखखित्वस्य साभ्याव्यापक्षत्वा- क्नोपाधित्वमिति तस्वम्‌(५) a ‘age ति-प्याप्यत्वाभावसाधनामिप्रायेण | | araarenicacqenrarhaee च नेष दोषः । साधनेति यथाश्रुताभिप्रायण, प्रतिग्रोगिन्यधिक्ररणसाधनायाबवशु- ghacaea साधनवदन्यत्ु्तित्वस्य चोक्तो तथात्वासम्भवात्‌ | (१) ग्रन्थविशेषे ध्धूमेति पाठो ares) (२) म्रन्थविक्रष (तथाच!इत्यारम्य (ताध्यग्य्रपिकत्वमित्य्थ' इत्यन्तः तन्द्रा area | (२) ततल्य ज्व्राप्रकत्वमित्यथः इति पाठान्तरम्‌ । (४) भ्चारित्वाभावः इति षाठन्तरम्‌ | (५) क्वचित्‌ "तत्वम्‌. इति arta | (a) ‘eae’ —arquraraazgfreacateay: | १०९ [३७] ८६६ तस्वविन्तामणो भनुमानखण्डे दोधितिभकाशः ag नोपाधिमाब्रोच्छेदः, केवटान्वयिसाधनीयोपाधेरेव सम्भवात्‌, व्यतिरकि- साधनेऽपि तथा(ह)विधोपापेरपरतितन्धनेऽस्योपाधित्वसम्भवादत आह--"वस्तु- तस्त्वि'ति। भ्याप्यन्यापक्रमावत्याघ्रातति,-- व्यापकव्यभिचारिणो अ््राप्या(्ञ) इ्रभिव(रिव्वं उ्रापक्ञयमित्रारनिरूपकाधिशरणे व्याप्यसख रव सम्भाव्येत, तञ्च इपापकामावकति व्य्राप्यसस्वे Har व्पाप्यत्यापकभाव इति ara: | ear’ व्यमिचारनुमनेदेतोरद्रन्धनादिग्यभिचारित्वस्य। (साध्यान्या- पयतेन! धूमादिः्रमि वारित्वरूपसाधपवयः्यत्वेन | साध्याग्यायकत्वादरव्यस्य साभ्य- व्यप्द्रहेत्वव्यापक्रतयेत्यादिः। व्यमिचारसाधने aghast व्यभिचाररूप- साभ्यस्थेब्ाससखेन(क) कथं तत्र॒ साध्यवपापकःवमरत आह -“्याप्यत्वाभावे'ति। तश्रापि साध्याव्यापक्रत्वं परिहरति 'सःधनाग्याप्यत्वस्येति। मूके "संयोगादा"- विति, रूपवत्‌ सं्रोगादित्यत्र स्पशं उपाधिः) तत्र व्यभिचारनुमाने संयोगः रूपव्यमिचारी स्पशेऽवमिवारित्वादित्येकरूपे संयाग।भाववदुवृत्तित्वं स्परव्यभि. च।रित्वरूपसाधनग्यापक्रत्वान्नोपाधिरित्यर्थः | तदृदुषणं सप्ुद्धरति(१)--्रतियोगिध्यधिक्ररणे'ति। संयोगे संयोगा- मत्रषतुन्रुलित्वष्य सखेऽपि प्रतिधोगिभ्यधिङ्गरणक्तयागमाववहू अरि वदस्य awa साधनाव्यापकरत्वमन्ततमिति भावः ; प्रतियोगस्वस्येकस्याभावात्‌ awa संयोगा- नधिकरण इृसिसंयोग।भाववः्‌ (र)वृत्तित्वं फलितम्‌ । तत्र च स्योगां(३ शस्य धेयथ्याह गोरवाञ्चाह -साधनवदन्येति। (तथात्वासम्भवात्‌ः साधननव्यापकत्वा- सम्भवात्‌ | (१) नतद्ूदूषणमप्युद्धरति' इति पाठान्तरम्‌| (२) भसंयोगाभाववत्छमिति पाठान्तरम्‌ | (३) संयोगामावांशस्यः इति पाठान्तरम्‌| (इ) 'हथाविघोपाधे'रिति- साधना मावषटन्रततित्वरूपोपाधेरित्यर्थः | (कष) एततप्रकरणे ada ष्याप्यव्यापकशम्दो ततत्वेनाभिमतपरो भस्यधा sqrarara | (क) (भस्वेने"ति- व्यभिचारस्य ब तित्वात्मकट्वा दिति ara: | ङपाधि-प्रकष्णप्‌ ate दीधितिः . ववञ्च सत्रप्रतिपत्ते निश्चितोपाधिवत्‌ सन्िग्धोपाधिष्हुभाव्यः। aa ततुक सेऽस्प्र व्यभिचारसन्देहस्य प्रतिहेतुसम।जादेव fag: कि तेनेति वाच्यम्‌ परस्परसंबल(१) नेनैवानुमित्यनुत्‌पादे तन्न व्यभिचारसन्देहस्यावश्यतुतपत्तो माना- भवात्‌, उपाधिसन्देह्‌(ट्‌ विशिष्यैकञअच अप्रभिचारसन्देहेन(२) तुद्यबलत्वाभाषात्‌ | न च aqewaa gaara व्यभिचार (३)शङ्भधानं वा, स्वरसतः सन्दिग्ध- व्यभिचारादिनापि तथात्वप्रसङ्ञदिति | दीधितिपकाशः यद्रथं॑व्यभिचारोन्नायकत्वेन ततसंशयाधायकत्वेन च उपाघेदू weed sweated az दशयति-"रवश्चेति। 'सन्विग्धोपाधि'रिति- निश्चितोपाधिना व्यभिचारनिश्चयः४)इव सन्िग्धोपाधिना व्यभिचारस्तंशयेऽपि व्याक्तचप्रहे देतो. सनुटयबलत्वाभवेन सन्‌प्रतिपन्तविच्ठेरादिति ara: | (तत्क सव्यस्य' सनिग्धोपाधेः कत्तेव्यस्य(५)। (समाजः, सम्बलनम्‌ ‘Aa’ सद्धिग्धोपाधथिना। .तथा च प्रतिदैतुसग्बखनाधीनव्यभिचारसंशयास्कन्दितिस्ये- pasta war नंशवासफचितस्थापि सनूप्रतिपक्तोक्नायकत्वस्याद्चुण्ण- त्वेन तत्र सन्दिग्धोपाध्युपन्यासस्य दूषणत्वा(६) सम्भवादिति भाषः | सनप्रतिपत्ते) व्यभिचार मंशयर्यानावश्यक्रटवे दृषक्रता तस्य कथमत आह --परस्पर'ति। तथाच साक्ञदनुख)मितिप्रतिबन्धेनेव तस्य दूषकत्मिति भावः | (१) ध्परस्परप्रतिवन्धेनेवानुमिःयनुन्‌पादेन' इति पाठान्तरम्‌ । (२) सन्देहे इति क्वचिन्‌ समम्यन्तः पाठः| (३) भ््यभिचारादिः इति पठन्तम्‌ | (४) ‘fatty इवे'ति पाठ।!न्तरम्‌। (५) (नन्दिग्धोपाचिकत्तव्यस्य' इति पातान्तरम्‌ | (६) दूपरणत्व्रःभावादितिः इति पाटान्तगम्‌ । ` (७) अ्रन्थविङ्घोपे (सतूप्रतिपक्च इत्यारभ्य (पनत्वमिति भावः इत्यन्तः सन्दर्भ arféa | | = [ए | ॥ _ 2 गोन DB alten wees: (ख) “साक्षादुनुमितिप्रतिबन्यनवे'ति- साध्यवताबुद्धौ. aenaraeqearenfaaces प्रतिबन्धकत्वकल्पनेन विपरोतसाध्यानुमितिप्रतिबन्धनंरेत्य्थः। एवकारेण पूीकरीष्या ढप्रमिचारकंशयं इारोडत्य दूषकत्वग्यवण्णेदः | | तश्वचिन्तामणो भवमानखण्डे ‘ax सत्‌प्रतिपत्ते। क्वचिदुपाधिसन्देहवशात्‌ त्रप भ्यभिचारसन्देशो मवत्येवेत्यत आह “अव्रभ्य'मिति। उपाधिसन्देहात्‌ कथं सत्‌प्रतिपक्तविच्छेव्‌- स्तद्‌।इ “उपाधीति अनयोरन्प्रतरद्‌ बाधमिति क्रमेणान्पतरत्वेन व्यभिचार समस्य स।धारणस्पापरतिबन्धकन्वेऽपि विशिष्य व्यभिचार सन्देहोऽवभ्यं प्रतिबन्धक इत्य ह--विशिष्ये'ति। ‘fared तत्त दरेतुताबच्छेदकं धमिंतावच्छेदकीरत्य | सत्‌प्रतिपन्नः' प्रतिदेव्वधीनानुमितिप्रतिबन्धः। ८६९ GRA दयाप्तचादिमङ्कषानद्वारा(१) सत्‌प्रतिपक्स्य दषकत्वमिति aad मनुखत्याह -“्यमिच(रशङ्धानं.रोवेति स्वरसत उपाधिसन्देहं विना स(धारण(दिधमेवत्ताङ्ञनेन(२)। ‘aafraregverfmar व्यात्तिपक्षधमतादि- परिग्रहः । ‘arcana सतूप्रतिप्रत्तप्य व्यमिचारशङ्काधानस्य वा प्रसङ्खा- दित्यथः | दीधितिः भत्र च क्वनिदुपाधेस्तुखयबलत्वे सतप्रतिपन्नोक्नायकतया तर्कादिसाचिष्या- वधिकबरत्वे च वधोन्नयङत्रापि दृष्रक्ृत्वम्‌ । उयाप्त्यादिप्रतिसन्धाने तदुश्नयनस्य ततोऽनुमितिपतिरोधक्य च दु्ारत्वात्‌,+ परन्तु सावंत्निकत्वं न॒तस्थैति ध्येयम्‌ । दोधितिषकाशः नन्प्ेवपुपाघेव्ये भिचारक्षानजननद्वारेव दूषकत्वे तदस्फूर्तौ(ग) सत्‌प्रति प्तोक्नायकताप्रयोजकव्याप्तचागिस्फूर्तो ततोऽनुमितिप्रतिबरन्धो न स्यात्‌, ग्व- मसाधारणविपय्येयाद्रीनां वक्ष्यमाणामासत्वानुपपसिः, सत्‌प्रतिपन्ञोन्नयन पव तदाभासत्वसम्भवरादत आशय परयति - “भत्रे त्यादिना । तुल्यबलःवे' समान(घ) व्याप्िपक्तधमेताक्ञापकसामप्रीसमबदहितव्यतिरेकप्रतियोगित्वे । तर्कादिसाचिव्यात्‌' (*) Sagar’ इति पाठन्तरम्‌। (२) ‘ag’ इति पाठन्तरम्‌। (3) "धमेक्ञानेन' इति पाठान्तरम्‌ । (ग) ‘agegat 'विति-व्वभिचारस्यास्फर्ता वित्यथः। (ष) ‘aaracaaa ज्यािपक्षधमंताज्ञापकसामप्रया विक्षेषणम्‌ । तश्च प्रङतताध्य- साधकेतो््या िपक्षधमंता प्रकारेण ज्ञानजनकसामग्रीतुल्यकारूत्वम्‌ उपाधि-प्रकरणम्‌ ८६६ प्रतिबन्ध(ङ परामशाप्रमाण्यप्रतज्ञकतकादिसानिगव्थात्‌ | ‘antaerfear, fade- वशेनपरिग्रहः | “अधिकबलत्वे' प्रतिबभ्यपरामर्शा(वप्रामाण्यक्ञानकालीनाप्रामाण्य- श्षानानास्कन्वित-परामशविष्रयग्यतिरेकप्रतियोगित्वे। वाधोन्नायकतयाः | anger साध्यभाववतपन्ञादेरनुमित्युपधायक्रतया | व्यभिचारोन्नायकस्य कथं तदुक्नायकत्वमत (क) आह - ‘sarcarat iat व्याप्त्यादीत्वरादिना पक्तधमेतापरिग्रहः। (तदृक्नयनस्य' सतुप्रतिप्षवाधान्यतसे- ज्ञयनस्थ । सतूप्रतिप्तोश्नयनश्च स्वव्यतिरेके साध्याभावनिरूपितव्याप््यादिबोध- जननम्‌ । ततः तदुक्नपनात्‌। परर्त्वि'ति,-- इत्थञ्च व्यभिचारोन्नायकत्वघ्या- सावंत्रिकत्वेऽपि-?) मूके तन्भात्लोपदशंनमुपलन्षणपरमिति ara: | वस्तुतस्तु(ज)उपाधिलन्षणप्रविष्र साधनाव्यापकलत्वदर्स्य व्यभिचारोक्नयन रव्रोपयोगो, न तु Alas इति तन्म्नम्ुपदर्शितमिति भावः | ततछचिन्तार्माणः भथोपाध्याभासाः। असाधारण(क)विपय्ययः+- यथा भअन्वयव्यतिरक्रिणि साभ्ये वाधोन्नीतान्यपत्ते(२)तरत्वम्‌ भप्रसिद्ध(ज)साध्ययिषय्येयः,- यथा केवल(न्वयिनि साध्ये पन्तेतरत्वादिः(३) । वाधितसाध्यविपय्येयः,- -यथा बहिखष्ण- स्तेजक्त्वा दित्यत्र अकृतकन्वम्‌ ! पक्तात्पापक्रविपय्ययः, ` यथा ्तित्यादिकं सरत कं (१) च््यरमिचारोन्नायकत्वस्यामार्वत्रिकत्वात्‌ इति पाठान्तरम्‌ । (२) ‘eat gQarara पाठान्तरग्‌ | (३) प्पक्षेतगदिः इति पाठान्तरम्‌ | (ङ) (प्रतिब्ध्यपरामर्श'ति--प्रतिष्ष्यप्रकृतसाध्यानुमितिजनकषरामरत्यथः (च) अत्रापि प्रतिश्नध्यपृरा मर्हास्यस्य पूर्वाक्त एवाथः | (छ) "तदुत्रायकत्य'मिति- वाधसत्‌प्रतिषक्षोन्नायकत्वमित्यथः | (ज) मूल्य उपलक्चणपरत्वमसहिष्ण राश - "वस्तु तस्त्वि?ति | (क्ष) +मपाधारणविग्यय' gfa—uararen: विपर्ययो व्वतिर्को यल्येहि agente: | साध्याभावे साध्य इति पूरणीयम्‌ । तथा च यदुभावः साध्याभाव साध्ये असाधारणो भवति ख उपाध्याभाष्च इत्यथः | | (न) (अप्रलिद्साध्यविपय्यंयःहति--अप्रतिद्धः अष्टीकः साध्यविपय्यंयः साध्यता- वच्छेदुका वचछिन्नप्रतियोगिताकानावौ यस्य स हति अत्रापि बहुबीहिः। यदुदृत्तिषाध्यल्य साध्यतावच्छेवुकरूपेगाभाक्ोऽछोह्ृः, भव्यन्ताभावप्रतियोगितानवच्ठेद्‌कसाध्यतार्वच्टेषका- वच्छिन्नसाध्याश्रय हत्थथंः | | Ryo atafararaon भतुमानखण्डे eraeneanreafatacay | भत्र भणव्यतिरिक्तत्वभ्यतिरेकस्य(१) facar- रेकदेशबरुर्य।(२) भ गातिद्धेः। qaaraaeafate:,—aar शकेरारसोऽनित्यो- ऽनित्यवुलिगुणत्वात्‌(द) . रसो नित्यः रसनेन्द्रियज्ञन्यनिविक्षल्पक्र विषयत्वात्‌ रसलत्ववदित्यादौ । पूर्वं स।धनतायाः प्र्ोगाजुरो(३)धित्वेनाग्यवस्थितत्वात्‌ कदाचि- नित्यत्वसाधनत्यतिरेक्षस्योपाधित्वं, कदा चिद्‌ नित्यत्वसाधनव्य तिरेकस्येति(४) वस्तु- उवस्थ न स्परत्‌, उपरेनिंत्यदोषत्वान्‌(५)। a हि ag येन सोपाधिसम्बदध तस्तनानुपाधिसम्बद्धं सम्भवति | न॒तु सतप्रतिपक्तोच्छेद्‌ः पूर्वसाधनभ्यतिरेकल्यानुपाधित्वे वीजम्‌ । स्थापनाथा यत्रामासत्वं तत्र पृत्र ्ाधनःयतिरेकस्य साध्याव्यापकत्वेनानुपाधित्वात्‌ । न॒ च पृवंहेतोस्तत गत्रासाधक्रत्वात्‌ सनूव्रतिपक्तर्वेयथ्यं तत्रेति वाच्यम्‌ ; भगरह्यमाणविशेषदशा्थां सत्‌प्रतिपक्तसम्भवात्‌ + पुवंसाधनन्याप्यव्यतिरेकः,-- यथा(ठ) भक्‌ कत्वानुमाने नित्यत्वादिः। पक्तविपन्ञन्यतरान्यः,--यथा प्रसिद्धाचुमाने पर्तजलहदान्यतरान्यत्वप्‌ | पक्तेतरसाभ्याभावः,- यथा भक्रेव(६) पवंतेतराश्िमस्वम्‌ । न area(s) व्यथे विशेषणत्वं दूषणम्‌ , तसर(८):पुपापरेरामासत्वान्‌ । तनष्यश्च, यथा भत्रैव^९) पवतेतरेन्थनवस्म्‌। धवं बहितामग्रचचदिकमृहयम्‌ | इति शभ्रीमहुगङ्ेशोपाष्यायविरचिते तस्वचिन्तामणो भनुमानखण्डे उपाधिप्रकरणं समाप्तम्‌ | (१) (अणुत्यतिरेकस्य इति पाठान्तरम्‌ । (२) पक्षित्यायक्रदेशवृत्तितया इति पाठान्तरम्‌ | (३) 'रोषेन।व्यरवस्थितत्वात्‌" इति पाठान्तरम्‌ । (४) 'रेकित्स्येति' पाठान्तरम्‌ । (५) (दोपत्वाच' इति पाठान्तरम्‌ | (£) ‘ada’ इति पाठान्तरम्‌ | (७) क्वचित्‌ (अन्नेति afta) (८) ‘ame इति पाठान्तरम्‌ । (९) ‘aaa’ इति पाठान्तरम्‌ | | i: Cai ities a i = = = — [णी [णर cw — pe ee (द) wa गुणान्यत्वे सतीति पूरणोयम्‌ । अन्यथा षटादिद्त्तिरते भ्यभिवारापत्तेः | दाकराया रस इत्युपनीतमानगोवरशकंरायां व्यभिचारवारणा्थं निर्विकल्पकेति । निविकर१- Sram सप्रकारकमिन्नत्वम्‌ । तेनांशिकनिविकह्पसूमादाय न तहोषतादवस्थ्यमिति | (ॐ) भयेति कादुाचित्कस्वेन asa कत्वस्य स्थापनायामिति शेषः | ‘awe कल्वानुमान' इत्यक्त कत्वसाधके प्रतिदेतावजन्यत्व हत्यथ: उपाधि-प्रकरणम्‌ ८७१ दीधितिः 'असाधारणविपययः इति, इदं सनुप्रतिपत्तोन्नायक्रत्वमसिप्रेत्य। यद्यपि उ्यतिरकेण(१) सत्‌ ग्तिपक्ञत्वे सत्प्रतिपन्ने सन्‌प्रतिपत्तान्तरस्यादोष(२)त्वान्ना- साधारण्यम्‌ दोषाय, तथाप सतप्रतिपन्नोन्नयनोपयिक(३). साध्यभ्यापकत्वप्राहक- प्रमाणाभावे तातपय्यम्‌ | । दीधितिपकाशः ag भप्ताधारणत्यतिरेकप्रतियो गिनाप्युपाधिना व्यभिचारोन्नयनस्य निष्प्त्थूहं (ड) सम्भवात्‌ कथं तस्या(द)भासत्वमत आह - इग्‌ ' सिति | ‘egy’ भसाधारणविपय्य्य- स्याभसत्वाभिधानम्‌ | तत्रापि.ण. तदाभासत्वं(त) न सम्भवतीति शङ्ते -- 'यद्यपी'- त्याविनिा | अन्वयम्यापिग्रहप्रतिबन्धोऽसाधारण(४)दषकतावीजं नान्न सम्मक्रतीत्याह- व्यतिरेकिण fa सतुप्रतिषन्तोक्नायकतग्रा दूषक्रत्वं न सम्भवतीत्याह -'सत्‌- afaqa(x) सन्‌प्रतिपक्ञान्तरस्थये'ति। ce स्वम्यरतिरेकेणोपाघ्रैः ayaa i arvnea असाधारण्यम्‌ , साभ्य- व्यापकरताप्राहकपमाणशुन्यस्याभासत्वे अवरच्छन्नसाध्यव्यापक्रस्यापि णाक्रपाकजत्वादे- tava ea: 'सत्‌प्रतिपन्नोन्न परनापयिके"ति। प्रतिपक्षः साध्याभाक्षवान्‌ पत्तः, प्ावृ त्वे सति पत्तधर्मावच्श्नसाध्यव्यापकत्वं तदुक्नगनोपयिकम्‌ । यद्यपि qazaiala उपाधावेतदस्ति, तथापि तस्याप्याभासतया qageaata षवेति भाषः | (१) ene? इति पाठान्तरम्‌ | (२) ररस्यादोप इति नासाधारण्यम्‌ इति पाठान्तरम्‌ | (३) नज्नप्रनोपयोगिक्रः इति पाठान्तरम्‌ | (+) ` प्धारणस्यः इति पाठान्तरम्‌ | (:) ग्रन्धविंशेषे ‘Sagara इत्यरो नास्ति । (६) पक्षोत्थाषकत्वेः इति पाठान्तरम्‌ । (इ) निष्प्रत्यूह'मिति-अक्ाधारणतया निहक्तोपापिग्यतिरेकस्य पके साध्यामाव- साधनासामथ्यन agafiar सनुप्रतिप्क्षोन्नयनं यथपि न सम्भवति, तथापि धमो वहविष्यभिथारी पथं तेतरस्वन्यमिचा रित्वाहुदरष्यत्वा दिवदित्या दिशूपेणोपा धिष्यभिचरेण साध्यभ्यमिवारानुमामे अताधारण्यल्य। मवेन उ्यभिवारोन्नयनमविन्नितप्रसरमिति भावः । ` | (इ) ‘aca’ fa— भक्ताधारणविपव्यंयत्येल्यथं; | (ग) ‘aarfy aeq दृपकतावीजस्वेऽपि | . (त) ‘aqraracafaeaa sea aararorarsafaqecqed भ।मासस्वमिति तत्‌ पुर्वः | ७२ तस्रचिन्तामणो भनुमानखण्डे | दीधितिः तदयं fremt:; ax यदोधोन्नायकतया दूषणत्वमुपायेः, तत्र ages पयिकरूपवैकत्यमेवाभास्ततवे प्रयोजकम्‌ । Ta यल स्थापनायां पक्ततावच्छरेदक- सामानाधिकरण्येन साध्रसिद्धिश्देश्या, at पत्ताव्या(१)वत्तकषिपय्ययस्या- भसत्वम्‌। तदुभ्यतिरेकेण(२) पक्तकदेशे सतप्रतिपक्तेऽप्येकदेशान्तरे साध्य सिद्धेरपत्यृहत्वात्‌ | यत्रं तु पन्नतावच्छेककावच्तैेन तथा तत्र तादशपस्योपाधित्वमेव । कदेशो sfaqaenta ताद्ररशसिद्धिविसोधित्यत्‌ स्यविपय्ययस्यासखमनुपाधित्वे प्रयोजकम्‌ , न त्वज्ञानम्‌ , भक्ञातत्यापि तस्य व्यापक्रभ्यतिरेकेण सिद्धिसम्भवात्‌ | दोधितिभकाशः उपध्यराभासानापेकोक्या भभासताध्रयोजकं रूपमाह - 'तदथमिति | ay यत्पक्तक-यत्‌साध्यक -यत्‌साधने ‘wera: व्यभिचारः सतप्रतिपक्ञो वा | सामान्यतोऽभिहित(३मुदाहर्ण विशेषे दशयति ्वश्चेल्यादिनिा । 'सामा- नाधिक्ररण्येनः तन्मात्रेण । ‘seq’ seat, प्रकृतानुमित्यविरयोधितया भाभा- सत्वमिति वशयति -'तदुऽ्रतिरेकेणे'त्यादिन।। ‘canis! तादशापाध्यभाववति (यक देश(न्तर' तद्रशोपाभ्यभावशुन्ये। ‘aa’ साध्यसिद्धिश्देश्या । ताद्रशस्य' पत्ताग्यावसते रविपय्यैयस्य | ‘ang’ इति, श्रतिपक्तस्यापी' (४) ति -- पकतंकदेश- मात्रविषयकतदमाव्यराप्यवत्तानिण यस्येत्यर्थः | ‘aguas 'ति,- पक्ञतावच्केदका- वच्छेदेन सिद्धीत्यथंः | भप्रसिद्धसाध्यविपय्येयस्याभासत्वं मूल उक्तम, da भप्रसिद्धिपवस्य अतद्थकत्यम ह ताथक्रतवे ging दशयति -.साभ्यविपय्येयस्ये त्यादिना । सभ्य- रि गप १६१ सापरषप उपतिरेकाप्रतियागित्वमनुप। धित्वे प्रयोज्ञकमिति ara: | साध्यस्प्र वप्रतिरेकाप्रतियोगित्वे निशिते साध्पव्यतिरेकसिद्धेर(५)सम्भवादिति भावः। ‘ae’ साध्यविपय्ययस्य। 'सिद्धिसम्भवा'दिति,-भप्रसिद्धसाध्य- ह्यतिरेकसिदिसम्मवादिति भवः | (१) प्पक्षाव्यापक्र' इति पाठान्तरम्‌ । (२) fafa’ इति पाठान्तरम्‌ | (३) ‘fet उदाहरण विशेषम्‌ इति पाठान्तरम्‌| (४) पुसरूविशेष्रे पप्रतिप्रक्षघ्यापीति' पाठो नास्ति। (५) “सिद्धेरभावस्तम्भवादिति' इति पाठान्तरम्‌| उपाधि-प्रकरणम्‌ ७ दीधितिः गथ सिद्धसाभ्यविपय्येयत्वेन चाभासत्वम्‌ , व्यभिचारोन्नायकतया दूषकत्व- qa विनापि साध्यप्रसिद्धि प्रत्येकपदाथेप्रसिदुष्यैव धरो artes इत्यादि- प्रतिज्ञा्प॑तः। व्युत्पाद्रयिष्यते च तत्र प्रतिज्ञाविरहः; व्यापक्षामावेनाप्रसिहुभ्यैव व्याप्याभावस्य सिद्धचभ्युपगमात्‌(१) | | पुठ साधनन्यतिरेकत्वन्तु नोपाधित्वेन नाप्यनुपाधित्वेन नियतम्‌ । बहिना धूमस्य स्थापनायां प्रतिदेतावाद्रन्धनाभावे वह्वयमावस्योपाधिताया, धूमामावस्य चर्द्रन्धनाभावेन स्थापनायां प्रतिदेतौ बह्यवाद्रन्धनस्यानुपाधितायाश्च प्रसङ्गात्‌ | परन्तु पूवंसाधनव्यतिरेकस्य प्रतिहेताबुपाधित्वनोहूभावने सत्‌प्रतिपक्ञमाच्र- भुच्च्द्येत, सवन्नेव तत्सम्भवात्‌। भाभासत्वऽपि स्थापनाया विशेराग्रह- दशायामेव सतप्रतिपक्ञोपन्यासात्‌ । वस्तुतः साध्यान्यापकस्यापि पूतव्रंसाधनभ्यतिरेकस्य तदानीं तच्ेना्रहादुप- न्याससम्भवात । अतो "बखवत्तरनुक्रुटतके विना पुवंसाधनव्यतिरेको नोपाधित्वे- Taare इति कथकसमयवरादेवासावुपाधित्वेन नोपन्यश्यत इति । यथा ana कत्वे'ति,-क दा चित्‌रत्वेन ana कत्वस्थपनायामजन्यत्वै प्रतिहताविल्यथः | इति धरमहुरघुनाथशिरोमणिक्रतायां वीधितो aqaaaz उपाधिप्रकरण समानम्‌ | दीधितिप्रकाशः पुवं साधनव्यतिरकत्वं नामास्य तन्वमिति वक्तु विशोषनिपधबलात्‌ प्रसक्तां षाभ्यनुक्ञामपि निचधति पूत्रःत्यादिनिा। क्रमण दृदणमाह--वहिने'ति | उपाधथित्वनिय्मे ai qaaa वहे रित्यत्र नाय धूमवान्‌ आद्रन्धनामावादित्यश्र बहच- भावस्योपाधित्वप्रसङ्न्‌ | अनुपाधित्वनियमे धूमामाववानरद्रन्धनाभावादिल्यस्य प्रतिदेतो धूमवान्‌ बह- रित्यत्र भरर्द्रन्धनामावामावात्मक-पूष साध्रनत्यतिरकस्य wea अनुपाधित्व- प्रप्तङ्ादिव्यर्थः। 'उपाचधिताया' इति--प्रमङ्कादित्यध्रिमेणान्वय्रः | 'सन्‌प्रतिपन्तमानत्र- मिति,--पतिरङ्किणि पृत्रेहताविति 7ेवः। तनूसम्भवान्‌" ~ पृवेसाधनम्बतिरेकस्य उपाधत्वसम्भक्षात्‌ | | a a i CO) ee (2) weafaay ‘apr इत्यन आरभ्य भसिद्धवभ्युपगमात्‌' इत्यन्तसन्दभा afta | eer ar ee a ११० (२८) ८७४ तत्वचिन्तामणो भनुमानखण्डे ag धूमवान्‌ agers स्थापनायां न धूमवानारदरन्धनाभावादिल्यत्र प्रति- स्थापनाया पृवसाधनवहयमावो नोपाधिः, aie धूमाभाववति बहचभावस्या- सखेन साभ्याभ्यापकत्वाद्‌त भह--'आभासत्वेऽपी'ति। उक्तक्रमेण साध्या व्यापकत्वग्रहे स्थापनादेतोव्यभिचारभ्रह पव स्यात्‌ , धूमाभाववति बह्भावाभावस्य वहिग्रहादुक्तरूपविशेषाग्रहदशायामेव सतप्रतिपन्नोपन्यासात्‌ तदानीं साध्याग्यापकत्वा- प्रहादित्यथेः। वस्तुतः वस्तुगत्या | तदानीं" स्थापनाहेतोव्येभिचाराग्रहकाले | 'तत्वेन' साध्याभ्यापकत्वेन | यद्यपि धूमाभाववति बहिरित्याकारकं यत्न ज्ञानं न जातम्‌, agua इत्याकारकञ्च जातम्‌ , aia स्थापनाहेतोग्यभिचाराप्रहात्‌ साध्यव्यापकत्वग्रहा- भावाश्च सतप्रतिपत्तस्वमन्ततमेव, तथापि विचारकस्य धूमाभाववति दहचमावाभाव इति Sans बहित्वेनापि क्ञानसम्भवात्‌ , ताद्रशाभिक्ञविचारकसतप्रतिपत्तोच्छदो बोध्यः | 'उपन्याससम्भवा दिति, पूव साधनभ्यतिरकस्येत्यनुवत्तते । (अतः' सत्‌- प्रतिपक्षमात्रोच्छरेदापस्तिभिया । (बलवत्तर'ति,- प्रतिस्थापनादेतुग्यापिश्राहकानुकरुल- ang बलबवन्तरत्यर्थः(१) । "बलवत्तरेत्यादिः "नोदूभाव्य इत्यन्तः कथधकसमय- स्थैवाकार इति । कथकसमये'ति-इत्याकारक -कथकसमयेत्यथः | "बलादैवे'ति,- न स्वामासत्वादित्येवकाराथः। ag fae सक्‌ कं काय्यत्वादिल्यत्र स्थापनायामनित्यत्वस्य प्रागभाव- ae: काय॑त्वाग्याप्यत्वेन नित्यत्वं पुवंसाधनव्याप्यन्यतिरेको न सम्भवति(२) | वं क्तित्यादिकं न सक्तं शरीराजन्यत्वाह्‌ ग्योमवदित्यादो क्तित्यादिव्योमान्य- तरत्वावच्छिश्नसाध्यग्यापकं नित्यत्वं सदुपाधिरवेति कथमाभासत्वमित्यत भाह-- कावाचित्‌कत्वेनेति। तथा च fangs anda कादा्चित्‌कत्वादि्यत्र भनित्यत्वं काद्‌ चित्‌कत्वभ्याप्यं तदुभ्यतिरेकश्च नित्यत्वमिति न पूत्रक्तदोषः। ्तित्यादिकमकन्त्‌ कमजन्यत्वादित्यत्र प्रतिहतो त्तित्यादि्योमान्यतरत्वा- बच्छिन्नसाध्यव्यापकःं नित्यत्वं यथा तथा तदवच्छिन्नाजन्यत्वरूपसाधनमभ्यापकमपीति न सदुपाधित्वमिति न द्वितीयोऽपि दोषः इति श्रीमद्‌भवानन्दीये तखचिन्तामणिद्रोधितिष्काशे भनुमानखण्डे उपाधिप्रकरणव्याख्या समाप्ता | (१) अन्थविशेषे व्वरख्वत्तरेत्य्थ' इत्यारभ्य एवकारार्थं" इत्यन्तग्रन्थो न दृदयते | (२) ‘a भवति" इति पाठान्तरम्‌, अध पर्ता-प्रकरण तसचिन्तामणिः व्याप्ठ्यनन्तरः(क) पक्ञधमता निरूप्यते at a. तावत्‌ सन्विग्धसाभ्य- MAE (१) TACT । , सन्देहो हि न(२) विशोषणम्‌ , परामशेपूवं छिङ्दशेन-व्यापि- स्मरणादिना तस्य नाशात्‌ । नोपलन्नषणम्‌ , अव््राव्तकतापत्तेः। दीधितिः भनुमितिलन्षणककार््याचुक्रुकतासङत्या पत्तधम॑तां निरूपयितुमाह “भ्याप्ती'ति | (सन्दिग्धेति, यत्र साध्यस्य यादशसम्बन्धावगाहिनिण्यनिवर्या यः संशयः, (३) तत्र॒ a(x) ताद्रशसम्बन्धेन साध्यानुमितो पक्तेत्यथः। तेन न पत्त(५)साध्य- विशेष्यकसंशयाननुगमः, न वा सम्बन्धान्तरेण सन्देहेऽपि निणीं तसम्बन्धेन पत्तत्वम्‌ , न वा तमःप्रभरतिधु समवायेनाकाशादिसाधने तद्वेकद्यम्‌ | दीधितिप्रकाशः वकका्यानुक्रूखत्वम्‌' प्रते रककार््यानुकूटक्ाने विषयतया अवच्छेव्‌- कत्वम्‌(ख) | "निरूपयितु'मिति,-- पक्तताया(६) भनिरूपणे पत्तत्वविशि्पक्तधम- त्वस्यानिरूपणादिति। (१) '्धर्मवरच्'मिति पाठमेदः। (२) सन्देहो नः इति षपाटभेदः। (३) ‘arte? इति पाठमेदः| (४) aa इति पाठभेदः| (५) पपक्ष विशेप्यक-साध्यविरोप्यकः इति पाठान्तरम्‌ | (६) “waar ओनिरूपणे पक्षधरममेताया अनिरूपणादिति' इति प्राडान्तरम्‌ | (क) '“व्याप्यनन्तरणमित्यत्र व्यािपदं व्याक्षिनिरूपणपरम्‌ । भस्यन्ताभावादिक्पाया व्याततेध्वसघटितानन्तप्यंस्यालम्भवात्‌ । केचित्त “्यापतिनिरूपणानन्तर' मित्येव प्रकृते परन्ति । तवुनुखत्येव च दीधितो "व्याप्तीतीति-प्रकृतप्रन्थस्वरसम्बछितमूर प्रतीकधारणमुपपादयन्ति । (ख) snafia पक्षधमंताया aff पएक्षसम्बन्धात्मिकाया विषयतया पराम निष्ट हेतुतायामवश्रेगकत्वात्‌ पक्षधमताथां तादृशानुद्भुरत्वोपपत्तिः । जगदीशस्तु पक्षधमतापवं पक्षतापरतया व्याड्याय कारणतावच्छरेदृङाव्ररयन्यथासिद्धिचतुष्टयराहित्ये सति नियतपूववत्तिह्व- छपकारणकारणतावच्डटेदुकपाधारणप्रयौ जक्त्वलश्षणमनुषुरस्वमाह | TQ कारणतावच्छेदुकस्पायां suTatfad कारणस्पायां पक्षधमतायामन्यक्षतम्‌ | ८७६ तखचिन्तामणो अनुमानखण्डे ‘area fa,— भत्र निर्णयत्वं पन्ते साध्यप्रकारकत्वे सति पक्षसाध्यवं शिष्ठ्या- anrfeca सति वा साध्ये पक्तनिष्ठात्यन्ताभावप्रतियोगित्वाविषयकत्वम्‌(ग); न त साभ्याभावाप्रकारकत्वगर्भम्‌ , केवरन्वयिन्यप्रसद्धेः(घ) | | | तादशानिणयनिवरसनीयस्य (१) ga साध्यामावनिणयस्य पत्तता(ङ)त्वाभावा- दुहि- "संशयः इति। न च सध्याभावक्रोरिकक्तंशयस्य विवक्नितत्वे साध्ये पक्त (न पदो [ष - re (क ee ॥ 818 = । ee मीर मिमे) (१) ‘mae’ इति पाठान्तरम्‌ | [द = अ ज अ क ——— "यम [रिम (ग) पक्षे साध्यामावप्रकारकसंशयष्यापि तुर्यवित्तियेद्यतया साध्ये पक्षनिष्टात्यन्ता- भावप्रवियो गित्वगोचरतया न निर्क्तनिणयत्वमतः सं्चधपदाभावे ग्राह्यसंश्चयष्य प्रत्यक्षनिश्चयं प्रति प्रतिवन्धकत्वमादाथ a प्रत्यक्षनिश्रयेऽपि अतिव्याप्तिः | (घ) "केवछान्वयिनीःति साध्य इति शेषः । "केवलान्वयिनो'ति केवरान्वयिषाध्यक- eye हति वा aga: । "प्रसिद्धेरिति साध्याभावाप्रसिद्धया साध्यामावाप्रकाग्कत्वधरितप्रञत- निर्णंयत्वल्याप्रसिद्देरित्यथः। न च साध्यप्रकारतानिरूपितप्रतियो गित्वनिष्ठसांसगिकविषयता- निरूपिताभावनिष्टप्रकारताश्यन्यत्वलक्षणघाध्याभावा प्रकारकत्वगमं निणंयत्वस्य प्रकृते परिग्रहे घटाभाधादंशे प्रतियो गित्वसतम्बन्धेन केवलान्वयिसाध्यघ्य श्रममादाय तादृशनिणंयत्वल्य प्रसिद्धिसम्भवात्‌ कथं निरक्ताप्रसिद्धयमिधानमिति वाच्यम्‌ ; प्राचीनैः प्रतियोगितासम्बन्धेन भ्रमरग्रानभ्युपगमा दिति | (ङ) न च विश्िष्टबुद्धिसामास्यं प्रति वाधनिश्चथस्य प्रतिबन्धकतया ततसचस्वे अनु- भित्यापत्तिरूपदोषासम्भवेन साध्या भावनिणयस्य पक्षतात्वेऽपि न क्षतिरिति वाच्यम्‌ ; तत्र पक्षतान्यवहारातिप्रसङ्कघ्य तथाप्यवारणात्‌ । यत्र निश्रयत्वेन कारणत्वं प्रतिबन्धकत्वं वा तत्र ज्ञानत्वेन, यत्र च तदधिन्नख्पेण कारणत्वं प्रतिबन्वकत्वं वा तत्र निश्चयत्वेना प्रामाण्यज्ञानस्योत्तज- कतया निश्वयत्वभिन्नरूपावच्छिन्नायां पक्षतादेनुतायामप्रामाण्यनिश्चयस्योत्तेजकत्वेन निश्चयत्वा- afssaat वाधनिश्चयप्रनिबन्धक्रतायाज्चाप्रामाण्य्ञानमात्रघ्योत्तजकत्येन सन्दिग्धाप्रामाण्यक- वाधनिश्रयसत्त्वे सिद्धवयात्मकपरामक्शादनुमितिवारणाय संश्ञयनियेशस्य छतरामावश्यकत्वाच्च | न च हदानीन्तनपरामर्शादितोऽतीतानागताचयनुमितिवारणाय aagafafa प्रति तत्तत्‌- परामशव्यक्तं विशिष्य हेतुताया धक्तव्यत्वेन निशक्तस्थलीयपरामशन्यक्तेः काञ्चिद्भ्यनुमिति ofa हेतुताया अकल्पनेन निरक्तत्थले कथमनुमितिप्रसङध हदति वाच्यम्‌; यत्र प्रथमं सन्दिग्धा- प्रामाण्यकवाधनिश्रयः, त "ेऽपेश्ाबुद्धधात्मकसिद्धयात्भकपरामक्ः, ततः सिद्धये qantas च भप्रामाण्यज्ञानं, ततः साध्यर्शयः पूवाप्रामाण्य्तानधममिकाप्रामाण्यत्तानज्च ततोऽनुमितिष्तश्र तघ्या agiaa: सिद्धि गमिकाप्रामाण्य्ानक्षणे वाधनिश्चयरूपपक्षताब्रलेन सघ्रुत्पादापत्ति- वारणाय संशशयनिवेशस्यावश्यकत्वात्‌ , तत्र॒ भमान्यनुमित्यथ त्य quasica तदनुमिति- दहुतायाः कटुष्ठत्वात्‌ | पदता-प्रकरणप्‌ ८७७ वृत्तित्वकोटिकसंशयासंग्रहः, पत्तवरत्तित्वकोटि कम शयस्य विवनक्तितत्वे साध्याभाव- कोरिकसंशग्रासंग्रह इति वाच्यम्‌ ; पत्तसाध्यसम्बन्धावगादहिक्ञानस्यैव प्रृते संशयपदाथत्वात्‌(१) , atgaiafa सिद्धेनिव्ययान्त(च)वसेनैव बारणादिति। केवलान्वयित्वक्ञानदशायां पत्तविगेष्यकसंशया(२)सम्भवात्‌ साध्यविगोप्यकपत्न- वुसित्वकोरिकसंराय(३) ध्व तथेति ara: | 'याद्रशसम्बन्धेने'व्यस्य mane --*न वे'ति । संयोगेन पवने बहिनिश्चय(४) - सत्वेऽपि समवायेन ततसंशयसस्वान्‌ संयोगेन ततसिद्धौ न qacafafa भावः! 'तमःश्रभ्तिष्वि'ति,- 'सन्द्ग्धसाध्यधर्मां धर्मीति यथाशतलन्षणे दूषग- मिदम्‌ , आकाशस्य समवायेन ध्मत्वाभावात्‌(५)। तमःद्रभतेश्च(६) न समवायेन afacafafa(g) । भत वव्र qaaaaacaara साध्ये सन्िह्यत इति यद्युच्यते तदापि न निस्तार इति भावः। स्योगादिसम्बन्धेनाकाशस्यापि adem स्वरूप- सम्बन्धेन ama धमित्ादुक्तं समघायेने'ति | 'तदूर्वैकस्य ' पत्ततार्वेकृत्यम्‌ | तच चिन्तार्माणः नापि साधकवाधक्धरमाणामावः, उभयाभावस्य(ज) प्रत्येकसचेऽपि सखात्‌ | नाप्यभावबद्रयं तथा, ' वाधक्रप्रमाणाभावस्य(ञ) व्यशत्वात्‌। were: पत्तत्वेऽपि वाधहेत्वसिद्धचादेरावध्यकत्वेनाचुमित्यनुनपाद्‌ान्‌ | | नापि साधकमानाभावः ; श्रोतव्यो मन्तव्य इति शल्या समानविवयक्ष- ध्वणानन्तर मननबोधनात्‌ , प्रत्यत्तद्ऽप्यनुर्मानदऽ.नात्‌ , चकलिष्कावगनेऽपि लि ङ्कान्तेरण तदनुमानाच् | मन्तव्यश्चोपपसिभिरति बहुव्रचन(<) स्मरणात्‌ | (१) Saar wera) (२) स्संदायायागात्‌? इति पाटान्तमम्‌ | (३) Samael इति garam) (^) ववह्विनियः इति पाटान्तरम्‌ | (५) (अक्रादाघ्य धमेत्वाभावाःदिति wera) (३) तततमःद्रभतिपु इति पाठान्तरम्‌ । (७) व्वाधकमानाभाव्रस्य' इति wera) (८) पुस्तक्रान्तरे 'वहुव चनेति नास्ति | (a) संशयपक्षतावादिमते meafaat तादा ननिवरय॑त्वानङ्गीकारात्‌ | (छ) एतश्च प्रकृते धर्मत्वं धर्मित्वज्च साध्यतावच्छदकषम्बन्धनेत्यभिसन्धाय | (ज) उभयाभावस्यत्या दिप्रन्थल्य वाधाभावदुश्चायां सिद्धिमच्धऽपि agfacarafa- eqalarfata भाषः | — ८७८ तत्वचिन्तामणो भनुमानखण्डे | दीधितिः सेशययोग्यतां निरस्यति नापीति । 'साधक्रवाधकमाने"(१) सिद्धिवाधो | . केवखान्वपरिनि च प्रज्ञनिएठामावप्रतिग्रोगित्बधीरव gaat ara | | दोधितिप्रकाशः नापीत्यादेलंन्ञणान्तरपरल्वे योग्यताया मूरेऽनुक्तव्वान्न्यूनतापत्तिरत are (संशवयोग्ताः मिति । "निरस्यति-पक्ततात्वनेति ae: | साधक्रमानस्याचुमान- रूपस्य सचात्तदभावा(क)सङ्खतेरुक्तेः सम्भवाथंमाह-- साधकेति | ‘tatgarar- विति,- तथा च प्रत्ययार्था) न विबत्ित इति भवः, केवलान्वयिनि साध्याभावप्रसिद्धश्वा तन्निणयरूपवाधाप्रसिद्धेराह-- कवरखा(खन्वपिनी!ति। स्वाचन्ता्मणिः भथ सिषाधयिप्ितसाध्यधमां धमां aa) तथा हि qaqa: शब्दादात्मा- वगमेऽपि मननस्य मोक्तोपायत्वेन सिद्धिविगेषानुमितीच्छया आत्मानुमानम्‌ | (१) dat साधक्रवाधकमानेः इति निर्देशः मूके (नापि साधकवाधकः- प्रमाणाभावः इत्यत्र नापि साधक्याधष्मानामावः इति पाठान्तरं सूचयति। = ends सूय ig गे Se Sa (क्ष) ‘avarfefa सवत्र अनुमितः qafafa शेषः । लिद्धिवाधयोजनकल्य व्यासि- जान-मनोयोगादेः सर्वत्रेव अनुमितेः पूव सत्वाहु व्याचष्टे साधकेत्यादि। तथा च साधकेन वाधकेन च जनितं यन्मानमिति मूले अन्वयः । स्वार्थं वा agafafa पक्षतादीधितिभ्याख्यायां जगदीशः | (न) प्रत्ययाथं इति,-साधकवाधकेतिपदद्रये कन्त विहितणकप्रययाथं न विवक्षित इत्यथः, किन्तु साधनं साधः वाधनं वाध दत्यट्प्रत्ययान्त-साध-वाधशब्दोत्तरं कप्रत्ययेन निष्पन्नाभ्यां सापकवाधकशब्दाभ्यां सिद्धिवाधसूपप्रकृतिभूतधात्व्थमात्रमेव विषक्षितमिति भावः | (ट) कैवलान्वयिनोत्यादि-दीधितिवाक्यान्तगंतघ्य ‘aqua’ हत्यल्य ‘qaal न वाच्यत्ववानित्याकारकः qztaara प्रतियोगितासम्बन्धेन वाच्यत्वाद्यवगाष्यपि बाधः खण्डशः प्रसिद्धया aa सम्भवतीत्यावेदयितु' awa इत्युक्तमिति तातपय्यं माह जगदीक्षः | पत्तता प्रकरणम्‌ ८७६ भअत aa ्रत्यक्ञ(ठ)परिककितमप्यथ॑मनुमानेन बुभुत्सन्ते तकंरसिक]:'। नहि करिणि go चीत्कारेण तमनुमिमते भनुमातारः। इति वाचस्पतिवचनयो- रविरोधः, अनुमित्रसातदुविरहाभ्ां तनुपपत्तेरिति Fa; सन्दरेहवन्‌ परामर्शंपृच सिषाधयिष्राया अप्यभावात्‌ , योग्यतायाश्चानिरूपणात्‌ , सिषाधयिषाविरहेऽपि घनगजितेन मेघानुमानात्‌ स्वकरारणाधीन ड ठृतीयलिद्ुपराममंबलेनानयेन्नितानुमान- दशनाश्चेति | दीधितिः ननु तत्रापि दुनरनुमिनसा ततः परामरशान्तरप, स्मस्णात्पकाद्वा परामशादनुमितीषए्टसाधनताविषयक्रादनुमित्‌सा, ततोऽन॒मितिरिति near कटपनीयमित्यत भाह--"सिघ्राधयिषःति | a च(ढ) अनुमितिजनिकेच्छव पत्तता। सा च कचित्‌ स्वनि््व, कचिदीश्वरनिषटेव genta चायम्‌ ; तम्या नित्यत्वेन सिद्धा सत्यामपि पन्नता- TAS | (ठ) प्रत्यक्षेत्यादिमृखन्य प्रत्यक्षपरिकरितत्वविरिष्टविषयकौ योऽनुमानजन्यो बोधत्तदिच्छावन्त gerd: । तेनोपजातप्रव्यक्षविपयत्वदशायामेव अनुमितिविपयत्वखाभान्न वचनयोविरोधस्याषङ्कतिरिति तात्पय्य॑माष् जगदीशः । वचनगतविरोधश्च विर्दा्थ- प्रतिपादकत्वम्‌ | ननु अनुमितीच्छाविषयत्वानु मितिविषग्रत्वाभावयीमिधो विरोधविरध्म कथं प्रकृते निरक्तवचनयोधिरोधषङ्गतिरिति चेन्न ; मूलथातोः कमत्वम्यंव सन्नन्तकमतात्वातत प्रथमवाक्येन प्रत्यक्षविषयीभूलायं अनुरितिविषयत्वस्य द्वितोयवक्येन च तद्रयानु्मिनिविषयस्थाभावस्य बोधनेन प्रकृ तविरोधसङ्गतेः । मथुरानाथन्तु 'वुभुतमन्त' इव्यम्य “जानन्तीणत्यथ परिकण्य निरायासमेव विरोधमुपपादयति स्म | (ड) स्वकारणेत्यादि,+-- स्वं वृतीयलिष्धपरामशंः त्स्य कारणं व्यासिज्ञानादिकम्‌ , तदधीनः थः तृतीयरिङ्गपरामश्षः सटबरहेन । अनपश्षितस्य agqafaaca शत्र सम्बदादः अनुमान्य 'शत्रम सम्पत्तिमान्‌ विदुरमातङ्गतुरद्गायपकरणव्रस्वा दित्या दृ दशना दित्यथः | (ढ) ‘a चेश््यादि-दोधितिप्रन्थ इच्छाया विषयनिष्ठव्रत्याखस्या भ॑नुभितिैतुत्व- afuazara । पुशवान्तरीयेच्छाया अनुमितिविपयकल्यऽपि पुरपान्तरीयानुमिततिजनकत्वा- ६८० तत्वचिन्तामणो अनुमानखण्डे न्‌ च तस्यास्तदानीं न तज्ञनकत्वम्‌ , तद्धि न तहुयोग्यता, भनपायात्‌ | न च तदुपधानप्‌ , भनुमितेः पूवं तदभावात्‌ । न च तत्‌सामप्रीसमवधानम्‌, कारणमात्रस्य पक्तताक्रु्तिनिन्ञेपव्रसङ्गात्‌ , रशोष्वेय्यात्‌ , तदानीं सामभ्रीविरह- प्रयोज्ञकभ्यतिरकप्रतिग्रोगिनः क।(रणश्य वक्तव्यत्वापाताच्च | | दीधितिपरकाशः तत्रापि स्वानन्तरग्यातिस्मरणादिनाभ्य-सिषाधयिषास्थेऽपि । परामशा- न्तर'मिति,-पूवपरामशंस्यानुमित्‌सोनूपादकानुमितीएटसाधनताज्ञानादेव नाशादिति भावः। पर(मर्शान्तरास्वीकारपप्युपपत्तिमाह -- (स्मरणे ' ति(ण)। वहिभ्याप्यधूमवान्‌ पवेतो बहचनुमितिरि्साधनमिति ज्ञानादनुमितसेत्यथः। न चेदानी(त)मयुमित्या- प्तिः, भनुमित्‌सारूपपत्तताया अभावात्‌। सिद्धान्तिमतेऽपि पुवं स्िद्धिसम्भवा- दिच्छासामप्रचा qatar तदभव्रोपपत्तरिति | 'फटबला'दिति-यत्र चेतादशक्रमेणानुमिनसानुतपादस्तत्र फकलाभवोऽपि कल्पनीय इति भवः । ‘eafata’fa—‘ea’agaiat । तस्याः" द्वरच्छायाः। 'तदानीम्‌' सिद्धिकाङे। (तज्ञनकत्वमः अनुमितिजनकत्वम्‌। तथा चाुमितिज्नकत्व- विशिणेच्छा न ater: | तद्धि" भनुमितिजनकत्वं हि । 'अनपाया'दिति,- सिदि- करेऽपि तदिच्छायाः स्वरूपयोग्यतासच्वादित्यथः | 'तदुपधानम्‌' भनुमित्युपधानम्‌ | 'अनुमितेरिति;ः- तथा च कुत्रप्यजुमितिने स्यात्‌ , अनुमित्युपहितत्वविशिण्ेच्छाया क आ ह भ अकि ७ = Aerts © 7 Eoin. च eon Pm ~ . ००० ००७ . . ——— mm शि) eee 1 7 7771 क ee eT कि ` ` ` १ पथ [. oe = भावान्नातिप्रपङ्कः। अत एव भनुमितिविषश्रकत्वमपहयाय इच्छाया जुभितिजनकत्घं विशेषणमुपात्तम्‌ | तथा च ततूपुदषीयततूपक्षकतत्‌ साध्यकानुमितौ ततूपुदषीयतत्पक्षकतत्‌- ४ - ९ साध्यकानुमितिजनिकेच्छव पक्षता । एतन्मते विषयतेव का्यंतावच्छेदुकः कारणताषच्छेगुकश्च सम्बन्धः । बस्तुतस्तु इच्छानिष्ठविपयितासम्बन्येन तत्‌पुरषीयततपक्षकतत्साध्यकानुमितो ततपुरषीयततुपक्षकतत्‌साध्यकानुमितिजनिकेच्छा तादास्म्येन सम्बन्धं न कारणम्‌ | (ण) विश्िष्टाजुमषं प्रति fatangraca हेतुतया स्मरणात्मकपरामशंकलपे विशेषण- शानकल्पनगोरवमपि नास्तीत्यनु्न्पेयम्‌ | (a) इदानीमिति अनुमिद्साया उत॒पत्तिकाछ इत्यथः | पक्तता-प्रकरणम्‌ दथ भनुमितिषकक(रेऽमवात्‌ । क।रणतावच्छरेदकावलीदपुदेच्तित्वस्य कार्योत्‌- पादकतामते(थ) त॒ सिद्धो सत्यामनुमितिप्रसङ्धस्तद्वस्थ(द) धवेति भावः | 'तत्‌सामग्रीसमवबधानम्‌ः अनुमितिसामप्रीसमदधानम्‌ भनुमितिजनकषत्वं नेत्यथः। कर णमात्रस्ये'ति,- alas रत्‌स्ना्थेकम्‌ । तथा च पक्ततामाश्रस्येष कारणत्वं स्यादित्येककारणपरिगेषरापस्िरिति भावः ननु परामशत्वादिनान्वयग्यतिरकानु(१)विधानत्तेन सरूपेण तेषां हेत॒त्वमशक्रचपहश्रमिव्यत आह --गेपेति। अनमितिसामप्रीसमक्रह्िता २) श्च्छा पत्ततेत्यत्र भनुमितिस(बप्रचतिरिक्तस्येच्छाभगस्य Taree: (a) | ननु अनुमितिसामग्रीविशिष्ेच्छा aaa, जनकत्वन्तु भनुमितिसामध्रचा- स्तसदरपेण, इच्छाया अनुमिन्‌मत्वेनेति। सिद्धिकाले तु अनुमितिसामग्रचा sana नाचुमरितिरन आह --'तदानी'मिति । तदानी" सिद्धिकरे । परामर्शादि- रूपरक्रारणस्य नित्येच्छारूपपक्तताय्श्च सस्यं अनुमितिसामप्रचचभावो यवभावात्‌ , स aq तत्र हेतुरस्तु, किमुक्तपत्ततयेव्यशैः। 'वक्तःये'ति, ` तश्च कारणं सिधाधयिषा- विरदवि गिए्मिद्धयक्नावरूपमन्वयग्यतिरकवल्टारिति ara: | (१) ्परामशाद्यनुविधानात्‌" इति पाठान्तरम्‌ । (२) ‘aa? इति पाठान्तरम्‌ | (थ) an—'g’ asta प्रकृतमततस्याश्वरसः सूच्यतं । तथा हि कारणतावच्छदुका- वरीद्पू्वृत्तित्वस्य कारणतावच्छेदुकोपलक्षितपूचव त्ित्वसत्ररूपस्य कार्य्यातिपादकस्ये अप्रामाण्यज्ञाना्याषूकन्दितिपरामशा देरपि कदा विदर्रामाण्यन्तानामाधाद्यपलक्षिततया ततोऽव्यनु- मित्युत्प्च्यादिप्रसङ्कः | (व्‌) “तदवल्थ' इति--सिद्धिद्शायामपि अनुमित्युपहितस्थोपलक्षितेच्छाया ब्तमान- ल्वादिति तात्षय्यम्‌ | (ध) saarafafaaraitfafaecsa हेतुत्वोक्स्यंव द्रोयास्पर्शातिति wai aa तादशतग्मग्ीत्येनेव कारणत्वमस्तु, fe विशिषटत्वप्ययन्तानुख्ररणेनेति वाच्यम्‌ ,-एकंककारण- विशशिष्टापर।पर-कारणानातेव सामग्रोत्वन तेन sin कारणतायां धिनिगमनाविरदप्रयुक्त- कारणताबाहु्यप्रसङ्गात्‌ । स्वमते तु सामप्रवाह्मकतावतुकारणानामेकत्र द्वयं रीत्या विकषेषण- तया न कथात्वमिति ara: | १११ [ae] रनर तत्वचिन्तामणो भनुमनंखण्डे तच्वचिन्तार्माणः उच्यते ,--सिश्राधगिषाषिरहसहङ्तसाधकप्रमाणाभाषो यत्रास्ति, स पत्तः | तेन सिषाधयिषाविरहसहकृतं साधकमानं(१) यत्रास्ति, स न पक्षः । यत्र साधक- qa(2) सत्यसति वा सिषाधयिषा, यत्न वा उभयाभावः, तत्र विशिष्टाभावात पत्तत्वम्‌। यद्यपि पत्तत्वस्य केवलान्ववरिव्वान्नास्य मेदकत्वम्‌ , तथापि पक्षपद- प्रत सिनिमि्तपरुक्तप्‌ | दीर्धितः सिष(धयिषेति,-- यत्र अनुमित्‌सानन्तरं साध्यतहुब्याप्यविशिष्टपन्तस्मरणम्‌ , मनुमितीष्साधनताविषयकतादशस्मरणाद्वा भनुमितसा, भनुमितसापुवंकालोत्पन्न- विशेष्रणस्मरणाद्वा भनुमितसाकालोत्‌पन्नेन्द्रियसक्निकषेसहितात्‌ साध्यतदुव्याप्य- विशिष्पन्तप्रत्यन्ञं, तदनन्तर च अनुमितिः, aa पक्नतासम्पस्ये सद्र तान्त साधक- मानविशेषणम्‌ | दीधितिप्रकाशः परमशेरूपक(रणससखे सिद्धिरूपविसयोधिसचवे यदयनुमित्सा स्यात , तत्रा तस्या Sawa सम्भाव्येत, न चेतत्‌ सम्भवति योग्यविभुविशेषरगुणत्रयस्य युगपद्‌(न)व्रस्थनष्पासम्मवादिव्यतस्ताद्रशस्थलमुदाहरति धत्रेःत्थादिना | साध्यनिणयसामान्येच्छानन्तर'ः तादशस्मरणे तादशेच्छययाः स्वविषय- सिहध्युपहितत्वेन नोसेजक-वं(प) स्यादत उक्तमनुमि्‌सेति। अनुमित्‌सानन्तरं पवेतो(२) बहविर्याप्यधूमवान्‌ way वह्निमानिति स्मरण यत्रेत्यथः। अनुमितिरिध्साधनं वहिव्याप्यधूमवान प्रेतो वह्िमानिति स्मरणानन्तरं (१) प्रमाणम्‌ इति पाठान्तरम्‌ | । (2) ‘gay इति पाठान्तरम्‌| (३) पुस्तकान्तरे पर्वतः दइत्ययमरो नास्ति । [गीं . mee “ee eee: PS A a i sa अ SE ot ate. = Se ee 6 ee eee ene यं (a) atafayfataqorat स्वोत्तरोतुपत्तविशेषगुणनादयत्व नियमादिति भाषः | Cae अपेश्षाबुदधिष्थलमपह्ाय बोध्यम्‌ | (प) ‘eafaqvenfa—aai faqrafanat स्वविषयसिद्धयनुपहितत्व विशेषणल्य दोषनिरासाय ameacarfafa ara: | पत्तता-प्रकरणम्‌ ८८ agar तत्रापि तत्प्रयोजनमाह “भनुमिती'ति। स्मरणात्‌ पूरंमनुमितीष्ट- साधनताधीससे इच्छासामप्रया(१) qari स्मरणपरेव न स्यादतोऽनुमितीष्ट- साधनताविषयकत्वपय्यन्तानुधावनम्‌ | 'ताद्रशस्मरणात्‌ः ततसाध्यतदुभ्याप्यविशिष्पत्तस्मरणात्‌। स्मरणात्मक- सिद्धिपरामशस्थले सहृतान्तस्य (२) प्रयोजनमुत्तवा धरत्यत्तात्मक-सिद्धिपरामशेस्थके aqie—agtaqaga fa) अनुमित्‌सापृत्रंक्राले बिनश्यदवस्थस्य विरशोषणक्षानस्य नाचुमितसोक्तरपरामशे उपयो गित्वमत (उत्पन्ने ति । 'विेषणे 'ति,- परामशसिदि- विशेषणेत्यर्थः। लोकिकत्वसम्पादनायाह--'भनुमित्‌साकालोत्‌पन्न'ति । भनु- मितसापुवंकछे इन्दियसन्निकर्षानूपारे प्रव्यक्तसामप्रीप्रतिबन्धावजुमितसे्र न स्यादतो निवि वादस्थलासिग्रायेणोक्तम्‌ `अनुमित्‌साकारोतपक्नेति । 'तदनन्तरञ्चानुमिति"- रिति साध्यतदुञ्याप्यविरिणए्रपत्तस्मरणमित्यादिप्रथमान्तत्रिकेणान्वेति (र) | दाधितिः सिषाधयिषा च तत्‌साध्यविशिपए्रततपक्लविषयकत्वप्रकारिकाचमितिविष- पिणीच्छा । यतूकिचिदगोचरं ज्ञानं जायतामितीच्छायामपि fafaa भनुमित्यनुत्‌- पादात्‌ अनुमितित्वाप्रकारिकाय्रामपि प्रव्यक्ताद्यतिरिक्तं पवते विज्ञानं जायता्मिती- च्छायां प्रत्यज्ञाद्यनन्तरमनुमिव्युत्पादाश्च । - , दीधितिघ्रकाशः सिद्धिमात्रगोचरच्छाया aq सिधाधयिवात्वे पवत वहिशाध्यं ara. यतुकिञ्चिदयुमितिर्वां जायतामित्याकारच्छाससव fafsaa पन्नताप्रसङ्क श्यत ्ह--'सिवाधयिवा aia तन्‌साध्य'ति(४) तन्‌साध्यतावच्छरेदकावच्िन्नसाध्य- वि रिएटततपत्ततावच्छेदकावच्किश्नपन्तविवयकत्वप्रकरारकेत्यथः। तेन(क) तैजो- (१) (सामग्रीवलवच्वात्‌ इति पाठान्तरम्‌| (२) पुस्तकविकशेपे 'तहृकृतान्तस्य' इति पाठो नास्ति। (३) ‘fam पवान्वेतिः इति पाठान्तरम्‌ । (४). पुम्तकविरोपे तत्‌साध्येति' हइति--ग्रन्थप्रतीकधारणं नास्ति | (फ) ^तने"ति-साध्यतावच्छेदुक -प्तावच्छेदुकयोधिरिप्य geod निवेच्नेत्यर्थः | RS Soy तत्वचिन्तामणो अनुमानखण्डे वि शि्पवंतानुमितिर्ञायतां, वहिविशिषए्पाषाणमयायुमितिर्जायतामित्येवमाकारकाया qaqa: | तत्तसाध्यविशिष्रतत्‌पक्तत्यत्न वैशस्य वंक्षानिकः (ब), तेन न Warg- ` मितो प्ततान्ततिः। | 'तन्‌पत्तविष्रयत्वेत्यन्तस्य प्रयोजनमाह- यत्किथिःदिति। श्ञान'मिति- धतदृ्तरकाटीनक्ञानमिव्यथेः। अन्यथा(१)यत्‌क्रिञ्िहुगोचरज्ञानस्य नियमतः सिद्धतथा तेन रूपेणेच्छाया असम्भवात्‌ । न च यत्‌किञ्चिदुगोचरक्ञानश्य सिद्धत्वेऽपि तत्‌सि.दत्वाग्रहदशाय्ामुक्तच्चमसम्मव इति वाच्यम्‌ ; wages स्वरूपसत्‌सिद्ध- त्वस्यैव प्रतिबन्धकत्वकस्पनादिति | भनुमितिल्वप्रकारकत्यं विहाय अनुमितिविष्रयत्वपय्यन्तानुधावने वीजमाह-- 'अनुमितित्वाप्रकारिकायामपी'ति। प्रत्यज्ञाययतिरिक्तिमिति.- आदिना शाब्दोप- fay: परिग्रहः | प्रत्यक्ञाद्नन्तर'मिति,-- प्रत्यन्त ससे शाब्ददिसासश्रचभावकले प्रतयक्तभिन्न पवते वहिक्षानं जायतामितीच्छासखे अनुमित्युतपादात्‌। wa शाष्दादि(भ स्थरेऽपि उदयम्‌ | न च यन्न शाब्दसाभश्रचां सत्यां प्रत्यत्तमिन्न' पवते वहिक्नानं जायतामितीच्छाः; तत्रानुमिच्यापत्तिः। तत्र ताद्रशेच्छायाः शाब्द(म)विवयत्वेनानमितिविवयल्वा- (१) पुस्तकविशेषे (अन्यथा इति पाठो नास्ति। (ब) वेक्तानिकं afer प्रकृते ततसाघ्यता षष्ठेदकावद्छिननप्रकारता निहूपितततपक्षता- वच्छेदुकावच्छन्नविरोष्यतावस्वम्‌ । "तेनेति वेन्ञा निकवे शिष्टयेन प्रकृतेन । शघ्रमानुमितो' हवो वहिमानित्यादौ । ‘a पक्षताक्षतिरिति--पक्षे carat वास्तविकवहुया दिरूपतसाध्यवे शिष्टय- विरहेऽपि वहित्वा दिशूष्रकृतसाध्यतावच्छेदकावच्छिन्तप्रकारतानिरूपित-ह दत्वा दिरूपप्रङ्‌ तपक्षता- धच्छेदुकाषच्छित्तविशेष्यतावरवस्य तत्र निर्वाधतया तत्र पक्षताया अनुपपत्तयमाधादिति ara: | (भ) “एवं श्षाढनादिस्थलेऽपि ऊश्च'मिति- तथा हि शाष्दसिद्धिसरे प्रत्यक्षा दिसामप्रय- भावदुश्चायां श्ञागदभिघ्रं पवते afgard जायतामितीच्छासतवे, तथा उपमित्याल्यकसिदि सने प्रत्यक्षादिक्ताभैप्रवयभावकाले उपमितिभिन्नं पवते व हित्तानं जायता मितोच्छापसच्वे अनुभित्युत्‌- पावादित्यृहनीयमित्यथंः। ` (म) (शाष्दविषयस्वेन' शाब्दुमाश्रविषयतवकल्पनेन | पद्ता-प्रकर्णप्‌ Sey भावात्‌ । यद्वा तदानीं पत्तताससखेऽपि भनुभितित्वप्रक्रारकताद्रगेच्छाविरहविरि- समानविषयकशाभ्बस(मभ्रचाः पृथक्‌ प्रतिबन्धक्तत्वःदेव तदानीं नानुमितिरिति | दीधितिः याहशयाद्रशेच्छासखे सिद्धौ सत्यामनुमितिः, त्त(१)दिच्छाभावसमुहायस्य विशेषणत्वादिच्छाया अनन्गमेऽपि न ala: | दोधितिप्रकाशः ननु यत्र॒ पवते afgaead तटुञ्याप्यपरामश्च समूहा(य)टम्बनात्मा, विष्रथान्तरे(र) चानुमितिसामघ्रचमावः, तत्न यन्‌ फिञ्चिटूगोचराममितिजजायता मितीच्छससेऽपि प्रवते वह्यनुमितिरनुभवसिद्धा. तत्र च तनसाध्यविशिएट- तनपन्तविषयत्वप्रकारकानुमित्‌साविरह विशि्सिद्धिसचात्‌ पत्तताभङ्ः पवमुक्तसमूहालम्बनकाठे यत्र शन्दादिःल)सामग्रचभावस्तत्र प्रत्यक्ञभिन्नं जानं जायतामितीच्छायामप्यनुमितिदश॑नात्‌ aa(x) wang: | पवमनुमितित्व- प्रकारकत्वानिवेणो यत्र वहिविरिए्टपवतविषयकप्रव्यत्तत्वरूपेण अनुमितावैव इच्छा ज्ञाता, at पन्नतापल्िरतोऽनुमितित्वप्रक्रारकत्वपय्यन्तायुधावन(२)स्यावश्यकरन्वात्‌ कथं प्रत्यक्तादिमिन्न' aaa बवहन्ञान जायतामितीच्छासाधारण्यमितयरत शह- (१) (तावदिच्छाभावसमुद्ायस्यः इति पाटान्तरम्‌। (२) Teta faa ‘ay हति नास्ति। (३) प्पग्यन्तस्यावदयकत्वे' इतिं क्वाचिनकः az: | (य) (समूहाछम्बनातमे'ति- क्रमिक्रत्वन व हिप्रत्यक्षतद्व्याप्यपरा मक्षयोद्पाद्राने = afg- प्रत्यक्षतृतीयक्षणोषपन्नानुमितसोतवत्तिकाठे षटहिप्रयक्षात्मकसिदुध्युपरमेण न प्रकृतपक्षतामङ्गप्रसङ्च इति समूह्ारम्बनत्वेनोपादानम्‌ । (र) निदक्तस्थले afgfaaaercafafaaamaca निरक्तवहिसिद्धवनिवत्तयघटाथनु- मित्येव प्रञ्रतेच्छाया विषयसिद्धिसम्भवेन न बवहूयनुभितिरनुमव सिद्धति विषयान्तरे अनुमिति- सामग्रधमावानुष्षरणम्‌ | | (छ) निक्कत्थले शाष्दादिसामगप्रीसत्वे शाष्टादिक्ञानमेव जायत नानुमित्तिरिति TBA दिसामप्रयमावानुक्तरणम्‌ | Sus तच्वचिन्तामणो अनुमानखण्डे ‘qeytal तथा च तत्‌साध्यविशिष्रततपक्लविषयत्वपकारकायचमितित्वप्रकारके- च्छाया aga भपि भनतिप्रसक्ताया भनुगत(र)रूपेण्व निवेशः । अत पव शधूपेनेःट्थादि वक्ष्यति | भन्यथेच्छासामान्यस्थैव त्तद्व्यक्तित्वेन निवेशे" भिन्नलिङ्‌- के च्छाग्यक्तेरनिवेशादेव तत्न qaatface तत्‌प्रतिबन्धकत्वकस्पनं विशषणान्तरदानं वा निष्प्रयोज्ञनं स्यादिति। ॥ यत्‌ किञ्चिद्गोचरायुमितिर्जायतामिल्या(र)कारिकायास्तु तच्दुव्यांक्तत्वरेव निवेशः, विषयान्तरे भयुमितिसामप्रीससखे तादशेच्छाया उन्तेजकत्वाभावादिति | लो किकप्रत्यक्तसामग्रीषिरहकाले सिद्धेरसस्वे पव॑ते वह्वप्रत्यन्नं जायता- मितीच्छासच्वेऽपि अनुमितिदशनात्‌ सिद्धिस्तसवे च तदिच्छासखग्रयुक्तपक्तता- वार णायोक्तं ‘fast सत्या मिति। सिद्धौ सत्यां ताद्रशेच्छासचवे अनुरमित्यभावात्‌ तदिच्छा न पक्ञताप्रयोजिकेति भावः। (अननुगपऽपी"ति, — अनुमितित्वध्रकारकथत्यक्तादिमिननज्ञानरवप्रकारिकाणा- मिच्छानामननुगमेऽपीत्यथेः। = | दीधितिः धूमेन अनुमिनुयामितीच्छायामालोक्रपरामर्शादसत्यामपि सिद्धो यदि नानुमितिः, तदा भन्यमत्रलिङ्(३)कानुमितीच्छा कामिनीजिक्ञसादिवत्‌ पृथक प्रतिब^न्धका | दोधितिषकाशः ‹असत्यामपी'ति,- सिद्धो सत्यामावभ्यकप्रतिबन्धक्रताकतया तस्या(व) धव बिलन्षणरूपेण प्रतिबन्धकता eat तादशेच्राया इति शङ्का स्यादिति भावः| अपिना fafaawa ताद्रगेच्छ्धातः aqea नाजुमितिरिति सूचितम्‌ । “अन्यमात्र- (१) “अनुगतेन इति पाठान्तरम्‌ (2) ममितीच्छायास्तु' इति पाठान्तरम्‌ | (3) “(अन्यमात्रलिङ्गकसिद्धेरिच्छा' इति पाठान्तरम्‌ | == = कक) ०, @ ऋ ॐ =° Oe eee कम [ eS 1 1 शि] ह (ए [ १ 7 ए | (व) (तत्वा एवेति तदुानीन्तनसिद्धेरेव । 'विलक्षणरूपेगः तलिङ्गकानुमिषसाविरड- | fafnefafzeasinn | व्तता-प्रकरणम्‌ ८६६ ॐ fase ति,-- पसमरष्य(श)मानान्यमात्रलिङ्केत्यथेः | मात्रपदघुभयलिङ्के ध)च्छाया भनुकूलत्वेन तद्वारणाय | दीधितिः यदिच तश्राुमितिस्तदा सिद्धिस्ते तत्राजुमिते्बारणाय तदिङ्कानुमितीच्छा तदन्यमात्रलिङ्ञकरानुमितीच्डातिरिक्ताचुमितीच्छा वा वाच्या। दोधितिप्रकाशः "यदि चे'ति, ` तथा च तस्याः(स) पृथक््‌(र) प्रतिबन्धकत्वं नास्तीति ara: | saancag सवेथैव न तस्या रइत्यमिग्रायेणाह(२)-तद्िङ्के'ति । तदलिडकानु- मितित्वप्रकारकेच्छेत्यथेः । अन्यथा तलिङ्कानुमितावेव तदन्यरिङ्गकानुमितित्व- परकारकेच््राया अपि उत्तेजकत्वापत्तेरिति। लिङ्कोदा(ह)सीनायाः पवते aga- मितिज्ञातामितीच्छाया असप्रहापराह - (्तदन्यमान्नेति। तथा च तदृन्यमात्र- लिङ्क या भनुमिन्‌मा(३) तदुभिन्ना(४) लिङ्ादासीना इच्छापीति तस्या नासंग्रह इति भावः| ७ ० ee बे [कि [१ क 1 — ननवयन ष्णि गि एकि । ae — | 1 (१) परुतकविरोतरे ‘gag’ इति पाटो नास्ति। (२, Mane इत्यनन्तरं "तदेति इत्यतिरिक्तः क्त्रचित्‌ पाठः। (३) “अनुमितीच्छा इति पाठान्तरम्‌ | (४) (तदन्या लिज्धोदासीना अनुमित्‌तापीति न तस्या असंग्रहः इति पाठान्तरम्‌| (श) aa आलोकमान्रलिङ्गकानुमित्‌सा धमाकोकोभयलिङ्गकपरामशंश्च क्रमेण जातो, तत्र धमान्यमात्रलिङ्ककतदनुमित साया धमलिङ्घकतघरत्यानुमितिप्रतिब्न्धङ्त्वापत्तिवारणाय धूमाचन्य- मात्रशिङ्धकत्वमयहाय पराशरकषयम।नान्यमाश्रलिङ्गकत्व मिच्छाविशेषणमुपात्तम्‌ । तेन धूमवत्‌ areca aa पराष्भ्यमानल्येन तत्रत्यालोकमात्रणङ्गकानुमितसावा धृमान्यमात्र- fegarafaqareast न पराष्टदयमानान्यमाश्रशिङ्गका नुमित्‌सात्वमिति ध्येयम्‌ | (ष) “उभयरिङ्गकेच्छाया' इति-धमेन area घा षहूयनुमितिजयतामित्या विलिङ्ग विकल्पविवयिण्या इच्छायाः, न तु aaa आलोकेन च धह्यनुमितिर्जायता मित्यादिशिङ्गससु्षय- विषयिण्ट" इच्छाया हल्यः । धममाश्रपरामन्ञदुत्ाया तादश्लिङ्विकष्पविषयकेष्छासष्ये अरमितेरनुभवविद्धत्वात्‌ तादश्लिङ्गसभु्वयविषयकेष्छाप्त्वे वानुभवविषश्दस्वादिति दन्ति | (a) ‘acar इति सिद्धय्तमानकारीनाया APART HSA SHAT FAY (इ) ‘fegtareaterar’ इति fe fafgxacaraanttgeat इत्यथः । ace तखचिन्तामणौ अनुमानखण्डे धूमेन वहिभनुमिनुयामारोकेन बहिमनुमिनुथामित्याकारक-समुहालम्ब- नेच्छासग्रहाय ‘aria | तदिह्भतावच्ेदकावच्ठिन्नलिङ्कटवा (१)प्रकारकत्वे सति या तदरन्यलिङ्गतावयस्ठेदक।वच््िन्नटिहकत्वप्रकारिका, या च तद्धिशिष्लिङ्कत्वा- परकारकत्वे सति तद्विरुदधधमविरशिष्टलिङ्धकत्वप्कारिकेच्छा, तदुभयान्यायुमित्‌- Aart) तेन यत्र धूनतवावच्डेरेनेव उपप्यत्वपरामशा, न तु द्रभ्यत्वावच्छेदेन, तत्न द्रभ्यत्वावच्लिन्नलिडकदहयनुमितसाय्रा अपि भनुत्तेज(२)कत्वात्‌ तस्या नपि वारणप्‌(क)। यत्र च eae लिदट्तावच्ैदकत्वाजुह्ेखिनी gato afgaz- मिनुग्रामितीच्छा तस्याः संग्रहः(ख)। न बा यत्र आलोकत्वस्य भवच्तेद्‌- कत्वानवग।हिनी आरोक्िन वहिननमिनुग्राभितीच्डा, तस्याश्च dag: | गदि च yada च बहविनुमिनुयामितीच्छा(३) न धूम(ग)लिङ्ककाचुमितो उतसेजिक, az ति टरतावच्वैदकावच्ङिन्नयिङ्काजुमितित्वावच््िक्नानुरेश्यकत्वे सतीति वक्तव्यम्‌ । धूमेन आखोकन च वहृच्रनुमितिजांयतामितीच्छायान्तु gatas कत्वे सति आलोक्रखिङ्ुकाचुमितित्वपुटेभ्यतावच्ैदक, न तु धूपमरलिङ्कानु- fafacafafa(a) azeqare: | ee CEG ae ed Ee | (अ गणगति भी 1 So ee भः ees 9 Se he (१, afta at nara । (२) a RRata? इति पाठान्तरम्‌ | (३) भमितीच्छापि' इति पाठान्तरम्‌ | 1 711 1 1 1 ॥ गीर '. 7M हि । कि 7 | हि [| ae ee 1 । न्न क्च जि स जानमाना ee) - [| (क) निरक्तानुमित॒प्ताया धमव्वावव॒खित्नरिङ्गकत्वाप्रकारकत्वे सति ध मत्वभिन्नदरभ्यत्वा- घचछिन्नरलिङ्कत्वप्रकारृत्ववस्वेन प्रथमोक्तानुमित्‌सारूपत्वान्निरक्तोभयान्यत्वाभावात्‌ | (ख) निरक्तंच्छाया धमत्वविश्दालोकत्वादधिम विक्षि्टारोकादिशिङ्गकत्बप्रकारकत्वेऽपि धूमत्वरूपलिङ्धतावच्छेदकविशिष्टो यो धमल्तचिङ्गकत्वप्रकारकत्वेन सत्यन्तदुलविरक्ाहु द्वितोय- प्रकारे च्छामिन्तत्वस्य किञचिद्ध्मावच्छित्रलिङ्गकत्वाप्रकारकत्वाच्च प्रथमप्रकारेष्छाभिन्नत्वष्य सरवादुभयान्यानुमितसात्वात्‌ । उमयान्यत्वं हि प्रहृते न उभयत्वावच््छिन्नप्रतियो गिताक- मेदवस्वम्‌, किन्तु प्रव्येकप्रतियो गिकमेदद्रयवतवम्‌ । अन्यथा प्रङूतत्थके घारणीयाया qeaear- धच्छिन्न लिङ्कबहूथनुमितसाया, भालोकत्वस्यावच्छेदकत्वानव्रगादहिन्या आषोकेन afgag भिनुयामितीष्छायाश्च तत्र an वारयितुमश्ञक्यत्वात्‌ | (ग) "घमणिङ्गकानुमिताविति-धममात्रलिङ्गकानुमितावित्यथं; । (a) ‘steaatasdaa’fafa उदेश्यतावच्छेदकतापय्याप्तयधिकरणमित्यथंः । '"घम- किङ्ग ङानुमितित्व'मिति केवरूधु मलिङ्गकानुमितिस्वमित्यथंः | च पकता-प्रक्रणम्‌ ace यदि a द्रव्येण बहिमनुमिञुयाम्‌ भालोक्िन वा वदहिमनुमिनयामितीच्छा धूमलिद्काचुमितावुतेजिका तदा तलिद्धुतावच्छेदकाविरुदधर्मविशिष्लिङ्कानु- मितित्वावच्ङिन्नानुदहैश्यकत्वे सतीति द्वितीयसत्यन्तेन विग्रोषणीयम्‌(१) । सर्वत्र विरुदत्वमविरुद्धत्वञ्च वेज्ञानिकं ङ) बोभ्यम्‌(२) । तेन द्रव्यत्वादेषू मत्वविस्दत्व- त्रमदशायां san बहिमनुमियुयाभितीच्ाया अपि उत्तेजकत्वा(३)भावान्ततूसंपरहः | afgearcagaar qaqa इति quae सिद्धिससे महानसीयधूमेन वहयनुमितिजयतामितीच्डापि यदि नोत्तेजिका az तत्‌पवतीयधूमत्वकिरुदड्धधमे- विशि्टलि ्कानुमितित्वप्रकारिका या तदन्यत्वं (४) विवक्षणीयम्‌ | एवं पूवकारीनपवतीयधूमैन ह्यु मितिरजायतामितीच्छ्ाया यदि नेतत्काखीन- धुमपर(मर्शादयुमितिः, तदा पतत्‌काटीनधूपलिङ्धकानमिति प्रत्येततूकालीनधूमलिङ्- कत्वावच्ङिन्नानुदेश्यकत्वे सति पतत्तकाटीनधूपमत्वदि र्दधधमेविशिएटलिङ्काुमितिल्व- प्रकारिका या तदन्यत्वं प्राह्यम्‌ । oa प्रतिपदभ्याब्ृत्तिरपि बोध्या | दीधितिः लिङ्विशेव्रणापि च नियन्तितं परत्तत्वम्‌। afagarafaal सिदिकाीनी तलिङ्गकानुमितीच्छाविरहबिशिणान्यटिट्ुकायुमितीच्छ्धैव वा प्रतिबन्धिका | दीधितिपरकाशः नन्वेवं घूमटिदकानुमितित्वावच्न्नायुदेश्यकत्व सति या ब्रूमट्वसिन्नधर्मा- वच्िन्नलिङ्गकानुमितित्वप्रकारका) ay) च तलिद्धतावच्देद्‌काविरुद्रधमं विशिष्ट मि... यी — = (कि ह) [ह [| [1 — न ॥ (१) वविकरक्षणीयःमिति पाठान्तरम्‌। (२) प्रन्थविहोप ‘aera’ इति नासति | (३) "अनुत्तजकत्वात्‌' इति पाठन्तरम्‌ | (४) ध्या इच्छा तदन्या श्च्छा विवक्षणीया? इति पाठान्तरम्‌ | (५) ध्या च धूमत्वविगद्रधर्मविरिष्लिङ्गकत्थप्रकारिका तदुभग्भिन्नाः इति पाठभेदः | ‘ (ड) Sarfad faeged विष्धत्वप्रारकन्ानविपयत्बम्‌। तेन दध्यत्र षास्वविक- ध मर्थ विरद्धस्व विरहेऽपि ध मत्वधिर्दत्वभ्रमरूपविर्ढत्वप्रकारकल्लानस्य विवयत्वमरादाय प्रहृतं बेला निकं बिदद्धत्वमुपपन्नमेषेवि भावः | ११२ [vo] ५१० तखचिन्तामणो भनुमानखण्डे लिङ्गकायुमितित्वावच्दन्नानुदेश्यकव्वे सति धूमत्वविर्ड धम विशि्टलिद्कत्व- कारिका, तदुभयभिन्ना(च) या पर्व॑ते वहयनुमितीच्छा तदभावविशिष्टसिडचभावः पर्वता बहिभानित्यनुमितौ पक्ञतेत्धागतम्‌। तथा च सिद्धिसचे area alg प्चुमिनुयामितीच्छाससरे भाकोक्रपर मर्शादप्यनुमितिन स्यात्‌ निरक्तपत्तताया(१) भभवावरत(ह) भाह--“छिङ्कविशेष्रेणापीष्ति। तथा च धूमलिङ्ककजुमितो सा Gaal, भलोकलिङ्गका(युमितौ तु धूमपदस्थरे(२) भलोकपदं निक्तिप्य(२) विशेष्य(४) पक्षता हेतुत्वं बोभ्पमिति(ज)। भपिना पक्तमेद्‌दिपरिग्रहः | ag तलिङ्ककानुमितो तदन्यमात्रचिडकाु(५)मितीच्छन्याचुमितीच्छाविरह- विशि गसिहूभ्यभावत्वेन देतुत्वपित्तपरा टाघवात्‌(६) सिद्धिविशि्ठतदन्यमात्रलिङड्कानु- मितीच्छ्‌विरहत्वेन हेतुत्वं युक्तम्‌ । न च तवापि सामान्यतस्ततपक्तकतत्‌साभ्यका- नुभितित्वषचङगन्नं प्रति(9) ततूपत्तकृप्तत्‌साभ्यरकपक्ञतात्वेन कारणत्वान्तर HH) HLTA गौरवम्‌। लिङ्गमेदेनानन्तका्यंकारणभविषु उरतेजिकास्वनन्तास्विर्छकाघ्ु args ख्डान्धत्वस्य(<) विशेषणत्वापेक्षया स्वेसाधारणस्येकस्य काय्यरकारणमविस्यैव emt लाघवादित्याशयेनाई --'तदिङ्कानुमित।'विति | (१) व्यक्षत्रामावादत'इति पाठान्तरम्‌ । (२) “Tater इति पाठान्तरम्‌ | (३) पप्रक्षिप्यः इति पाठान्तरम्‌ | (४) ग्रन्थविरोपे (विरष्यः इति नास्ति। (५) (्तदन्यमात्रलिङ्ग शनुमितीच्छाभिननच्छा' इति vara | (६) era’ इति पाठान्तरम्‌ | (७) म्रन्थविशेषे (ततपक्षक्तत्‌साध्यक्।नुमितिखावच्छननि प्रति' इति पाठो नास्ति । (८) उत्तेजक्रानन्तानुमिन्‌सान्यखस्य इति पाठान्तरम्‌ | oe ee मी gee ee eee ee = च बो eee = "क = (a) (्तदुभयमिक्ने'ति-अश्रापि पूववत्‌ तत्तद पावच्छिननेदद्रयवतीति तदथः, न तु ततुमयत्वावच्छित्मेदवतीत्य्ंः ; व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदुस्य प्रस्येकमपि सश्वेनादिप्रसङ्कापातात्‌ | (@) उक्तरूपेच्छायाः प्रथमोक्तेच्छाह्वरूपत्वेन तद्ध दामाबयेनानुत्तेजकत्वादुतेजकीभूहा- परेश्छाविरहइविशिषटटसिद्धयमावल्य प्रकृते असच्वात्‌ | (ज) तथा हि भालोकलिङ्गकानुमितिष्थकले भारोकणिङ्ककानुमितित्वावच्छिन्नानुदेश्यकत्व afa या अष्छोकत्वमित्रधर्मावच्छिन्न शिङ्कानुमितित्वप्रकार्करिव्यादिरीत्येति = ara: | एवमन्यत्रारि | (क्ष) नादशकारणत्वान्तरत्याकल्पने तिद्धवास्सकपरामशंमाश्रतस्वे अनुमितिप्रसङ्गः | | THAT - AK Corey Sar सिदचमाषस्वे aed (a) sqraeascagfreanareare-‘ferfemreha tr सिदिविशिरेत्यथेः। aa(z) यत्राविरलक्रमेण सिदि-भिन्नलिङ्ककसिषाधयिषा- धूमलिङ्गकपरामशः, तत्र सिद्धिनाशक्तणे ताद्रशेच्छाससेऽपि अनन्तरं धूमलिङ्कानु- मितो न वोषः(2) । धूमेन वहिमनुमिचुयाम्‌ भालोकेन वहविमयुमिदयामिति समूहा लम्बनेच्छाय।ः सिद्धिविशि्टाया भप्रतिवन्धादाह- 'तलिङ्कानुमितीच्छाषिरष- विशिष्टेति। विशिष्टत्वं च दककारावच्छरदेनैकात्मवृसित्वम्‌ | धुमत्वावच्छिन्नधूमलिङकानुमितित्वावच्छिन्नोदेभ्यिक्रा या इच्छा aface- विशिष्टा या धूमत्वमिन्नधममावचिदन्नयिङ्ककानुमितिच्वप्रकारकेच्छा, या च धुमत्व- विर्दधमविरिष्टणिङ्काचुमितित्वप्रकारकेच्छु। सा अन्यलिङ्भ्कत्वेन विबत्तिता(१)। तदुभयरस्य निरुक्तरूपेण भमवद्वयमेव(ड) कारणप्‌ | प्रतिपप्रयोजनन्त्‌ ara | दीधितिः (साधकमाने साध्यवखनिश्चयः। पाषाणमयत्वाद्गिना पर्दते तेजस्त्वादिना च वहेः सिद्धावपि पवंतत्वेन ax वहित्वेन च तस्यानुमिनेधेमित्वसाध्यत्वयो- रषच्ठेदकावनुप्रवेशनीयो | दीधितिप्रकाशः साधकमनपदस्य प्रमाणपर्त्वे = faarafaafacent® कशाव्यनुपितिन स्यात्‌ , भनुमनप्रमाणस्य सखादत आह--'साध्यवखनिश्चय ईति । "पाषणे'ति,- (१) धूमत्वावच्छिन्नलिङ्गकानुमितित्वावच्छिन्नानुद्यकरवे सति या धूमत्वमिन्न धर्म(वच्छिनिलिङ्गकानुमितित्व safer, या च धूमत्वविगद्धषमविशिएटलिङ्खकानु- मितित्वप्रकारिकेच्छातदन्यत्वेनविव क्षिता इति पाटभेदः। (ज) 'ताहशेच्छे'ति-तदिङ्गकानुमितीच्छा वि रहविशिशम्यकिङककानुमितीच्छेत्यरथः | (र) 'तेनेःवि--सिद्धिकाष्टीनेस्यस्य सिद्धिविशिषेत्यथकरणेन | | (3) विदिकृतीयक्षणे भिन्नरिङ्ककसिषाधयिषायाः सिद्धिविरिषटत्वामावेन तस्यास्तत्र प्रतिज्रन्धकत्वायोगाद्ि्ि भाषः | (ड) aa casita उमयत्वावचिन्नाभाषो भ्यत्रच्छिदते। तेन प्रस्येकमरात्रस्तेऽपि उमयत्वाषच्छिन्ताभावसस्थान्नातिप्रसङ्कः | ५१९ तष्यविन्तामणो भुमानसण्डे पावाणमयो विभान्‌ पषेतस्तेजस्वीति सिद्धावपि(१) पवतो वहिमानित्यसुभितैः पत्तताषच्ठेकक विशिरे साध्यतावच्छेदकषिरशिष्टसाध्यवस्वनिश्चय पव साधकमान- पदाथ eT: | इदमुपलक्षणम्‌ ; साध्यतावच्छेदकसम्बन्धताध्यतावच्डेदकता- ` धटकसम्बन्ध-पन्ततावस्ठेदक (ढ) सम्बन्धा अपि निवेशनीधाः(ण) | दीधितिः यदि च पर्वतत्वसामानाधिकरण्येनेकन्च साभ्यसिद्धावपि विनानुमित्सामन्यत्र तादरशानुमितिरनचुभविको az धमिषिरोषोऽपि निवेश्यो, नान्यथा | | दीधितिप्रकाशः अन्यन्न पवेतान्तर। तादरशाजुमितिःः सामरानाधिकरण्येनाचु मितिः 'लामानाधिकृरण्येने'ति - एकज Ara पवतान्तेर अवच्तदकावनच्केदेन साध्य- सिद्धो विवादाभावादिति। तदेति, तधा च पव॑तत्वष्य(२)सामानाधिकरण्येन ततूपवंतविधेष्यक-वह्वव्नुमिति प्रति पवेतत्वेन.३)कूपेण तत्‌पवतविगेष्यक-वहि- निश्चयत्वेन प्रतिबन्धङ़त्वमित्यथः। ननान्पथे'ति,-- अनुमितेसयनभविकत्वाभावे न प्वैशनोय(त) इव्यथंः | | (१) "परवैतस्तेजस्वीति ar Marts’ इति पाठान्तरम्‌| (२) पपर्वतत्व- सामानाधिकरण्येन" इति पाठान्तरम्‌ | (३) पपवतत्वरूपेणः इति पाठ,न्तरम्‌ | (४) पक्षतावष्छेदुकसम्बन्पेश्यत्र षषठीतत्‌पुर्षसमासेन पक्षतावच्टेदकपम्बन्धपदेन पक्षता- वण्ठेवुकताधरकसम्बन्धः प्रतिपत्तष्यः | (ग) तेषामनिवेशे एकसम्बन्धेन पक्षे साध्यत्य fafgary सम्बन्धान्तरेण तत्र साध्यानु- मितेः, एकसम्बन्धेन साध्यतावच्छेदकविशिषटस्य पक्षे fafgaek सम्ब्रन्धान्तरेण साध्यता- वच्ठेदुकविशिषटघ्य तश्रानुभितेः, एकक्म्बन्धेन पक्षता दच्छदकविश्तिे साध्यत्य सिद्धिकरे सम्बन्धान्तरेण वक्षताघच्छेदक विशिष्टे तदुनुमितेश्वानुपपत्तिः प्रह्तज्येत। तेषां बि्िष्य सति निषेशेतु न तथेति ara: | (त) “श्चनुमितेराचुभषिकत्वाभावः--इति तादृशस्थले अन्यत्र ताहन्ानुमितेरानुभवि- कत्वा माव इत्यथः | Qa - THT ८९ दोधितिः पत्ततावच्केदकस्य सामानाधिकरण्येरक्र साभ्यसिद्धावपि तवषन्तेदे- नानु्मितिद्रशेनात्‌ पक्ततावच्छेदकावच्छेदेनानुमिति प्रति तव्वच्छेदेन सिद्धेः, ततसमनधिक्ररण्यमत्रेणानुमिति भ्रति तु सिद्धिमात्रस्य विरोधित्वम्‌ । दीधितिप्रकाशः ‘aqasaia’ पत्ततावच्केदकावच्तेरेन, ‘fas: anafae: | विरोधित्व- मित्यन्वयः। (तन्‌सामनाधिक्ररण्यभात्रेणे ति, - पत्ततावच्छेदकावच्केदेन साध्यानु- मितावपि(१) पत्ततावच्छैदसामनाधिक्रण्येन साध्याव(र)गाहित्वसचवादाह- 'मलवे'ति। 'सिद्धिमावस्य'ति मात्रपदं एर्स्नाश्रकपु । तथा च साध्ये पत्तता- वच्तेदकावच्ङिक्नत्वानवगाहि-तन्‌साम।नाधिकृरण्यावगाद्यनुमिति प्रतिप तविगोप्यक- वाहिनिश्चयत्वेन(थ) विगोधित्व(३) मित्यधः। काहु ॥ ध्‌ noes दधति ' इत्थञ्च टिष्कमदन्यायोऽनुसरणीयः। दीधितिप्रकाशः इत्थञ्च ति,- सामानाधिकरण्येन सिद्ध्यनन्तरं तववच्तेरेन सिवाधयिषाया- मपि सामानाधिक्ररण्यमत्रेणानुमित्यदशंनात्‌ सामानाधिक्ररण्यमानेणानुमितो (४) पत्ततावच्ङरेरक्वच्डिन्नत्व्मनवगाहि-तन्‌सामानाधिक्ररण्यावगाहि-सिधाधयिषाषिरह- विशिष्टनिश्कसिद्धचभावत्वेन देतत्वम्‌ | (१) साध्यसिद्धावपि' इति पाठ न्तरम्‌ | (२) पपक्षतःवच्छेदकमामानापि. करण्प्रात्रगाहित्वाद्‌ाहः इति पादान्त | (३) धतिवन्धकत्वमित्यथः इति पाठान्तरम्‌, (४) प्सामानाधिकरण्यमात्रवगाह्यनुभिति प्रति“ इति पार्टन्तरम्‌। (थ) “पर्वते'त्यादिः--पर्ब॑तत्वावच्छित्रधिशेप्यङमंयोगत्वावच्छित्तसंसगकवहित्वावस्छिन्न- प्रकारकनिश्चत्येनेत्य्थः । एवं काथ्यंतावच्छदरगमऽपि areadanfaat नियश्यः । पं aaa प्रतिपत्तभ्यम्‌ | Say तस्वविन्तामणो steerer’ qqaqsagniacaea सिदधिससे atarafanceasia स्िषाधयिषाया- AAISHTH ASS aT MATAT AUN पत्ततावच्ठेदकावच्छेदेनानुमितो Taree वच्छिन्नत्वानवग।हित्वाप्रकारकत्वे(द) सति पत्ततावच्देदकसामानाधिक्ररण्याव- गाहित्वप्रक्रारकाजुमितीच्छाविरहवि रि्ट-पक्लतावच्छेदका(ध) वच्डिन्नसिदधचंभावत्वेन हेतुत्वम्‌ | तेन(न) अग्रच्केवका(१)वच्ङिन्नत्वावगाहित्वतदभावानवगाहिन्याः शद्ध- सामानाधिकरण्येन सिष्राधयिषाया भवच्केदरकरावच्तैदेन सिषाधयिषायाश्च dng: | यद्वा उभयत्र पक्ततावच्छेदकसामानाधिकरण्येरेव इच्छा उतसेजिका। तथा च भनुमितिसमान्यं प्रति ताद्रश(प)सिषाधयिषाविरहविशिषए्पत्ततावच्ठेदकावच्दिन्न- तसिद्धचमाबत्वेन, सामानाधिक्ररण्यमाज्रेणानुमिति प्रति तादशसिषाधयिषाविरह- विशिट-सिद्धिसामन्याभावत्वेन हेतुत्वम्‌ | आत्रच्ठैदकावच्तैदेनानुमिति प्रति तदवच्तैदेन(२) सिद्धिकालीनायाः सामानाधिकरण्यमन्रेणानु(फ)मित्‌सायाः पृथगेव प्रतिबन्धकत्वम्‌ |. पवं समनाधि- करण्यमश्रेणानुभिति प्रति सिद्धित्तामान्यकालीनाया भवच्ङ्भैदक (वच्छेदेन सिषा- धयिष(याः पृथगेव प्रतिबन्धकृत्वमिति aac: | (१) “अवनच्छेदकत्वावग।हि' इति पाठान्तरम्‌ । (२) “अवच्छेदकावच्छेदेनः इति पाठान्तरम्‌ | (व्‌) सत्यन्तस्य पक्षतावच्छेदकावच्छिन्नत्वावगाहित्वाभावाप्रकारकत्वे सतीत्यर्थः । (a) "पक्षताषच्छेदकावच्छित्न विद्धयमावत्वेनः पक्षताबच्छेदकावच्छेधत्वावगादहिसाघ्य- निश्वयाभावत्वेन । सत्यन्तं प्रकारकान्तन्न अनुमितीच्छाविशेपणम्‌ | (न) 'तेने'ति--पक्षतावष्छेदकावच्छिन्नस्वावगाहित्व-प्रकारकत्वरूप-छषु-विशेषणमपाय अभावद्वयधटितनिरक्तरूपगुरविशेषणोपादानेनेत्यथः । (9) "तादशसिषाघयिषे'ति--पक्षताषच्छेक्कस्ामानाधिकरण्येन सिषाधयिषेत्यथंः | भन्तरोक्तताहशपदस्यापि AAT: । (फ) ° पश्षतावण्ठेदकावच्छेद्यत्वावगा हित्वा प्रकारकसामानाधिकरण्यावगाहित्वप्रकारका- नुमितीष्छाया हति लामानाधिकरण्यमात्रेणानुमितखायाः इत्यष्याथंः | पत्तताःप्रकरणप्‌ Sey दीधितिः साभ्यविरेष्यकरसिद्ध्नन्तरं पत्तविगेष्यकासमितेः arated’ तां प्रति पत्नविरोष्पिकेव सिद्धिविरोधिनी। at च पक्तविशेष्यकसिद्धधनन्तरमपि साभ्यविशेष्यिकरावुमितिर्जाय्ते तुख्पन्यायात्‌ समानाक्रारायाः fag: प्रतिबन्धकस्वे पय्यवसानात्‌ | दोधितिषकाशाः ‘ary प्षविशेष्कानुमितिम्‌ | "पक्तविगशेष्यिकेवे'ति waite साभ्य- विशेष्यकव्यवच्ठेदः | प्राचां मतमाधित्याह--"गवश्चेःति। नवीनमते तु प्त्तधिगेष्कत्वपेव नियतम्‌ | भत वच बहयनुमितेश्चाज्ञुषोपनीतभानन्वं पूवपक्तयन्ति । अन्यथा साध्यविशेष्यक््वे अतन्निरृष्टविषयविगोप्यकन्ञानजनने चन्ञुषो ऽमनामथ्परात्‌ कथं पूर्धपक्ञावतारः स्यादिति | तुल्यन्यायत्वं वशेयति--'समानाकारे 'ति(ब) | दीधितिः तादशाचमिति ' प्रति सिद्धिमात्रं fadfa साध्यव्रसिद्धिरेव ari भत दष प्रसिद्ध साध्यकस्थके पक्तविशेष्यिकेवानुमितिरमुभूध्रत इति | दोधितिप्रकाशः साध्यप्रसिद्धौ सत्यां साभ्यविणेष.णक्रेवानमितिः, तदभव त॒ साध्यक्िणेष्यि- केव । भन पवर ‘art अव्रामाण्याभावः इत्यप्रसिद्धाभावविणेष्यिकानुमितिरिति मतेन।द -'तद्रग'ति -साध्यविगेष्यकेव्यथः। सिद्धिःपदैन पत्ते साध्यनिश्चयस्योक्त- त्वात्‌ तत्र पत्तवैशिष्श्यावगादित्वनिवेशनं(१) निरस्यति--'साध्यप्रसिदिःरिति। क्छ भन = = = tee ee ee ae ह । a-h = ——— ae क र पनया ees (१) प्पक्षताध्योमयवेरिष्स्यावग)दहिव्व facia’ इतिं waz: | (ब) प्रकृते fag: सम(नाकारत्वन्न प्रकृतानु मितिविश्रेप्यता विशिष्टविशेष्यताकटवम्‌ । वि्ेष्यतायां बिशेष्यतावे शि्यन्न स्वनिरूपितमुख्यप्रकारता विरिष्प्रकारताकत्व-स्वावच्छेगुक- धर्मावच्छिन्नत्वोभयक्म्बन्येन । प्रकारतायां प्रकारतावेशिषटयन्न स्वाधण्डेदकधमाविच्िन्नह्व- हवावण्डेदुकसम्बन्धावच्छि्तत्वो भवसम्बन्भेन । Bae तस्वचिन्तामणो भनुभानखण्डे ‘aaa सध्यव्रसिद्धिनत्रस्य सध्यविगेष्यक्जुमितिव्रिरोधित्वादेव । तथा च qaqa साध्यविरष्यकानुमितेरप्रसिद्धतग्ा अमावसाभ्यकस्थल पव उक्तक्मेगानुमिनेद्विध्यात्‌ साध्यविरेप्यकायुमिति प्रति साभ्य(म)प्रसिदिमश्रस्य विरोधित्वम्‌ | तत्र श्वाने अप्रामाण्याभाव' इत्यनुमिति प्रति भप्रामाण्याभावप्रसिद्धित्वेन न विरोधित्वम्‌ १).अप्रामाण्याभावपत्त(र)काधरेयत्वसम्बन्धेन क्ञानसाप्यकाञुमितेरपि(३) तदाकारतया तां प्रल्यविरोधित्वात्‌ | नापि ज्ञानमप्रामाण्यग्यापरक्राभावप्रतियोगिमदित्याकारकपरामशः- (म) ज्न्य- ताद्रशाचमितित्वेन(४) परतिवध्यत्वम्‌। ज्ञानमध्रामाण्यव्यापकाभावगप्रतियोगिमत्‌ अप्रामाण्याभावो ज्ञानीयत्व(घ)व्यराप्यवानिति समृहालस्बनाटमकपरामशे (य)जन्याचु- मिति प्रत्यविरोधित्वात्‌ , किन्तु ज्ञाननिष्ठोटेभ्यट्वावगाह्यप्रामाण्यामावनिष्ठविधेय- त्ववगाहिनीं शने अपमाण्यामवः इव्यक्ररकानुमिति प्रति साभ्यप्रसिदित्वेन(५) षिरोधित्वम्‌। भप्रामाण्यामावपत्तक्र-क्ानसाध्यकस्थरे तु अभपरामाण्याभाषस्यैबो- दैष्यत्वं, क्षनस्य त विधेयत्वं भासते। उदेश्यत्वं विधेयत्वश्च स्वरूपसम्बन्धविशेषः प्रतीतिसान्निकः। भनुमितो तु पत्न्य उदेभ्यत्वं साध्यस्य विप्रेयत्वं भासते। भप्रामाण्याभावे क्ञानग्ग्राप्यवत्ताक्ञानाजन्यत्वे सति(६) अप्रामाण्याभावे ज्ञनीयत्वावगादिज्ञानाजन्यत्वे च सति श्यनि अप्रामाण्याभाव्र' इत्याकारकानमितित्वा- —— wa —- Pa a ee = (१) प्रतिबन्धकत्वम्‌ इनि पाठान्तरम्‌ । (२) (अप्रामाण्यामावे पक्षः ara इति पाठान्तरम्‌ | (३) व््ानसाध्यकानुमितेस्तदाकारतयाः इति पाठान्तरम्‌ | (४) (तादशानुमिति प्रति सिद्धि्ञान विरोधि ईति पढठन्तरम्‌। (५) (ताध्य- प्रसिद्धेः इति पाठान्तसम। (3) प्रन्थविशेपे प्राथमिकं सतीति पदं नास्ति (a) 'साध्यप्रसिद्धिमात्रष्येति साघ्यक्तनमात्रष्येत्यथंः। तथा च साध्यक्षानत्वमेव ताध्यविशेपष्यकानुमितिविरोधितावच्छेदकम्‌ , न तु पश्षप्रकारकसाध्यविशेष्यकन्तानत्वसाण्य- प्रकारकपक्षविशेष्यकनज्ञानत्वादिकमिति ara: | (म) (परामक्ष'ति-व्यतिषकपरामशत्य्थः | (य) . "परामर्श 'ति--अन्वयत्यतिरेको मयपरामशत्यर्थः, स्तानोयत्वश्याप्यवा निस्यनेना- PUTAS: समुदहेशात्‌ | पक्ततान्प्रकरणम्‌ Gay afd प्रति तथात्वम्‌ । क्ञानीयाप्रामाण्याभावत्वेन aa qaat, atgarafate- वारणाय द्वितीयं सत्यन्तमित्यपि वदन्ति(र) | दोधितिः भत्र च ्रातिस्मरणादिना qaqa परामशःकारे च सिदिसस्वे भनुमित्‌सान्तरोत्‌पत्यैवानुमितिः, तथैव कार गीभूतस्य विशि्ाभावस्य(छ) सम्पचे- रिव्युपाध्यायाः। दोधितिप्रकाशः '्यात्तिस्मरणादिने'ति-उत्‌पावक्रमनियमाथमुक्तम्‌(१) । भनुमितसान्तसोत्‌- पर्येवे'ति, न तवनुमित्‌सायोग्यसयेत्येवक्राराथः। 'त्भैव' भनुमितसान्तसेोष्‌- पस्यैव (२) | दीधितिः ay तु दित्रित्तणान्तरितायामप्यनुमित्सायामनुमितिषशेनावनुसितसा- योग्यता बाच्या। सा च न स्वोनृपरयनन्तरं स्वविष्यसिदच्यनुत्‌पादः; भनुमित्‌- सानन्तरमन्तराचुमित्यनुत्‌पपरे द्विनादिविटम्नेनेन्द्रियादिना निर्णीतिऽपि साभ्ये लिडपरमशादयमितिग्रसङ्खात्‌। किन्तु अनुमिन्‌सानन्तरं लिङ्वशनादिक्रमेण यावता काठेनोतस्गंतः TAN जायने, तावानेव क।लः, फटबलेन तथा कल्पनात्‌ | अथवा अनुसितसोतपखयनन्तरमनुमिन्‌सानागेऽपि सिद्धा स्यां याषत्‌- करमध्ये भनचुमितिर्जायते, तावानेव कालोऽचुमिन्‌सगयोपलन्तितः। (१) ननियम।दुक्तम्‌ः इति पाठान्तरम्‌| (२) (अनुमित्‌सान्तरोत्‌पादेनैवः इति पाठान्तरम्‌ | (र) वदुन्तीत्यनेन प्रङृतकल्ये भ^्वरसः qaia । स च निशकरीत्येव छाषवत उपपत्ति- सम्भवे गुङ्तरतादशकल्पानुसरणस्यानोवित्यमेत्रति | (छ) (“विशिष्टाभावस्ये"ति--तिषाधयिषाविरई्विरिष्टसिद्धयभावल्येव्य्थः | ११३ (४१. ६९८ तस्वचिन्तामणो भनुमानखण्डे दीधितिपरकाशः योग्यता वाच्येति उततेजक्त्वेनेति रोषः(व)। ‘ar चेति,- agiaaar) उतपत्तिपदम्‌(श) उनपादकसामप्रीपरम्‌ , तेन(षर) भयुमित्‌ aches पत्तता । भनुमित्‌सापुवंकाटव्रारणाय पत्रं ॒प्रतीकम्‌(स) भनुमिव्युश्तरकरादवारणाय विशेष्यम्‌ | aa प्रात्यत्तिकादिसिद्िसखे(१) पत्ञतासम्पत्तये 'स्वविषये'ति। दिष- सादी'ति तदानीमनुमित्यनुद्रयस्यानुभविकत्वा्थम्‌। भनुमितप्रादिषयसिद्धचनुत्‌- पादकाटक्तम्पादनाय शद्दियादिनेति। “अवुमित्‌पानन्तर'मिति-भनुमित्रसोन्‌- पादृक्र-सामप्रनन्तरमित्यथः; तेन अनुभिन्‌सोत्पसिकरारष्यापि daz: | ननु भ्या्तिघटक्रीभूतपदार्थानां क्रमिक्रोपस्थितावनुमित्‌सानन्तरं कषाचिषु वृशाक्ञषणानन्तरभपि परामर्शो भविष्यतीत्यत आह-'उत्‌सगत' इति । श्च्छा, लिङ्क- anid, व्यातिस्मरणं, enfafafyeyancad, ततो वहित्याप्यधूमवान्‌ पेत इति विरि्टवैरिटयबोधात्मकः quad दति क्षणपञ्चकाटमकक्ाल पवोत्‌सर्गिक इति भाषः। नन्वेतादशकाटस्य कथमुत्तेजकत्वमत आह॒ फलबलेन ति | नन्वनुमित्‌ सानन्तरं क्षणश्ररूक-स्षणसपतकरमध्ये अनुमितेयानुभविकट्वान्‌ तन्‌साधारण्या(२) याह--'भथवे'ति(२) । ॥ oe ee ee (१) (ततापि प्रायक्षिकसिद्धितछे' za पाठान्तरम्‌ | (२) 'साधारण्याग्रहादाह इति पाठान्तरम्‌| (३) (अथवेती'तयनन्तर (शरणं ममेति हदयमिति पाठः क्वराचित्‌कः | (व) तेन भनुमितूसायोग्यताविरहविशिष्टसिद्धयभाबत्वेनानमिति प्रति कारणत्वात्‌ भन मितसान्तरोतपत्ति बिनापि नोक्तस्थले अनुमित्यन्‌पपत्तिग्ति भावः । (श) “उतपत्तिपद्‌'मिरत्ति-स्वोतूपत्तयनन्तरमित्यत्रेति शेषः | (ब) तेने'ति-भायुषू तमिस्यादिक्रजनकलक्षणया उतूपत्तिषदस्य उतपादकक्तामग्रीपरस्वे- नेष्यथंः । अन्यथा भवुमितसोतपत्तिकार्स्य अनुमितसोवपत्तयनन्तरक्षणत्वाभावात्‌ तदार्नी पक्षतामावादुनम्तरमनुमितिनं स्यादिति । सामप्रयनन्तरत्वन्तु तश्नास्त्येषेति भाषः | (a) प्रतीरं ^स्बोतपतयमन्तरःमिति 1 fasted 'स्वविषयसिद्धधनु्‌ पाद” इति | पत्ता. RRC Bad दीधितिः यदि च सिद्धचनन्तरं तक्नरेऽपि द्विक्रित्तणमध्ये विनानुमिवदसामयुमिस्यन- तपदो ऽनुमव्रसिद्धः, तदा सिद्धश्चापि तावानेव समय उपलन्तषणीयः(ह) । विशिष्य त्षणनियमस्त्वव्रहितेः करणीय इति वदन्ति | दीधितिपकाशः तस्यन्यायतया उसेजकवत्‌ प्रतिबन्धकेऽपि योग्यतामाह्- यदि fa | ag सिषाधयिषानन्तर कि दण्डात्मकः कालः, क्षिं वा न्षणदशकात्मकः काल उत्तेजक इति कथमवधारणीयम्‌ , ad सिद्धचनन्तरं त्षणचतुए्यात्मकः क्षणषटकाल्मको AT कालः प्रतिबन्धक हदत्यपि कथमवधारणीयमित्यत आह--'विरिष्य न्षणनियम- स्त्वि'ति१) (ज्ञ) । ववदन्ती"ति,--भत्रायमस्वरसः - पिरिष्य ज्षणनियमो ब्रह्मणोऽपि दुर्बधारणः। पवश्चैक्स्य स्िषाधयिष्रायामुत्‌पन्नायामप्य(र)न्यस्य सदिसे भनुमितेरयुदयात्‌ ततपुरतीयसिष्राधयिवानन्तरताद्रशक्तणाभावषिरिष्टसिड चभाषस्य ततूवुदषीयानुमितिं प्रति sqea(3) वाच्ये भतिगोरवमिति | दीधितिः भत्र च यत्न साध्यनिणयेच्छानन्तरं(क) पूर्वोक्तन्यायेन साध्यतष्ुव्याप्यविशिश- GAY प्रत्यक्तम्‌ स्मरणं वा, यत्र॑ च साध्यतदुव्याप्यधमताद्रशब्याप्यधर्मान्तरिशिष्ट- 1, , 2 ^ ES EE Sy a eS ET EES — = [व gp श ^ | (१) ‘fret क्षणनियमस्तु अवहिते; करणीयः इति पाठस्तरम्‌ । (२) (सिषा धयिषरायामपि' इति पाठान्तरम्‌ | (३) कारणत्वस्य वाच्यत्वे अतीव गौरवम्‌" इति पाठान्तरम्‌ | (इ) िदधिनाशोत्तरमपि यावत्करालमरध्ये भनमितिनं जायते तावानेव मय इत्यर्थः | AAA क्षणपसम्‌ | (a) अत्राह जगदीशः ""नन्‌ क्रियात्मङानां तावनस्तमय्रानाममाव्रस्य adgarenfix qratensaraafaaaata अन मितप्तानाश्ोत्तरमर् मितेः , सम्भव इयत आह (विशिष्ये्ति। तथा च जन्यमाश्रस्य कारोषाधितया आत्म्तमवरेतं तततजुश्ानादिकिमेव तादरसमयो वाचय हत्यदोषः'° । हति | (क) 'साध्यनि्णयेचे'ति- घाध्यनि्णयो जायतामित्याद्यकार-साध्यनिणवैस्वप्रकारके QBEq: | १०० हस्वविन्तामणो भतुमागखण्डे Rel ततपत्तक साध्यतहुव्याप्यवलानुमित्योरिष्टसाधनताशश्चेकं स्मरणं, ततस्तयो- रनुभितसा, ततः साध्यतदुयाप्यवखाञुमितिः, तत्र॒ तद्नन्तरभनुमितिप्रसङ्गः | योग्यताषिवक्षणे तु दतरमेवेति तदिच्छाविष्रय(ख)सिद्धश्चनुपितत्वं तद्िशेषणम्‌ | वोधितिपरकाशः भनुमित्‌सायां सत्यां ताद्रशप्रत्यक्ञादिसस्वेऽप्यनुमित्युतपादावाह-साध्य- निणयेच्छानन्तरमिति। «= ‘qataearaa’ia, —- सिष्राधयिषाप्राक्रकालोत्पन्न() fadunaaa faaraiainaatgrafaan च यत्र afgata बह्धिन्याप्यर्बाश्च qaqa(2) cence प्रत्यन्नं स्मरणं वेत्यथः। भतुमित्रसायामपि स्वविष्यसिद्धचनुपदितत्वविरोषणदाना्थमाह-'यत्र चे'ति | afgara, वहिःपाप्यत्रान्‌ बहिःप्राप्यव्याप्यरवांश्च पवतः पवंतपन्तकवहितदुप्याप्यानु- मितिरिष्सधनमित्येवं स्मरणं यत्रेट्यथः। भत्र च इच्छीसामप्रया अनुभितिविसे- धित्वस्य सनिग्धत्वादनुमिन्‌सोतपत्तिकारे दक्यजुमितेर्वारणाय रमरतो(३) बहि- विषयकत्वोपादनम्‌ | वहितदुव्याप्याजुमितिसाम्रीसम्पादनाय दहिव्याप्यतहुव्याप्य- वस्विषयकत्बोपादानम्‌ । उभयान्ुमिदसासम्पादनाय उभयाय॒मितीष्टसाधनता- विषयकत्वोपादानम्‌(४) । amy) बहयनुमितेरव पराम त्मकतया पू्॑परामश- नातेऽपि aiamfaca(s) इति भवः | (६) "कारीनः इति पाठान्तरम्‌ । (२) ‘aa’ इति पाठान्तरम्‌ । (३) Sega? इति पाठो न सार्वत्रिकः | (४) (विप्र्कत्वमुपत्तम्‌' इति पाठान्तरम्‌ । (५) (अत एव व हिन्याप्यानुमितेरेव इति पाठान्तरम्‌ | (६) 'विरहादितिः पाठान्तरम्‌ | (ख) (तदिच्छा विश्यसिद्धयनुपहितत्व मित्यस्य तदिच्छानिरूपितोेश्यतावष्छेदकापय्या- प्यधिकरणधर्मावच्छिन्नानुमित्यभावविशिष्टत्वमित्यथः। तेन अनुमितिद्यं जायताभितीष्छया क्रमिकानुमििद्वयोतपादस्थके न प्रथमानुमित्या इच्छायाः स्वविषय सिद्धधनुपहिहच्व विधटनेन तदिद्‌ छाबङाहु द्विवीयानुमित्यनुपपत्तिप्रसङ्कः। अभावविरिषटस्वन्न एकक्षणावष्ठिन्नेकास्म- बु तिष्व सम्बन्धेन | (ग) ‘afaface’ इति--दरितानुभितिप्रसङ्धाषङ्धतिरूपक्षतिविरह हत्यर्थः | | पश्ता-प्रकस्णप्‌ १०१ छतर"मिति,--सिषाधयिषानन्तरत्तणषरकाटमककालस्यैव सिथाधयिषा- पद्‌थत्वाद वुमि्यभ्यवदितप।कङू के शच्छाविरदेऽपि न ata: | सुतरामेष भयुमिति- TAS इत्यन्वयः(१) | भनुमित्‌सानन्तरं ceaaiefafeeasit अनुभितिदशेनात्‌ १) ‘afea- fared’ far सिद्धिविशेषणप्‌ । तद्विशेषणम्‌" तदिच्छाविशेषणम्‌ | „ ` दोधितिः पक्लसाध्यभेदेन पक्तताया भेदात्‌ पृथक्‌ पृथगेव कारययंकारणभावः। तथा च an सिद्धचयनन्तरं aqcagiafaa जाता, aa सिद्धचभावमाब्रं कारणम्‌ । नतु तब्ेच्छूनिवेशोऽपि गौरवात्‌ प्रयोज्नाभावाचच्च । तेन यत्पक्तकयत्‌साभ्यकानुमितौ कस्यापीच्छा न जाता, तत्र उक्तिसाध्ारण्यमात्रसम्पादनायेभ्वरच्छधा निवेशनायासो नोपादेयः | दोधितिप्रकाशः पक्तसाध्यमेदेन'ति,- उपलक्षणमेतत्‌ , सम्बन्धमदोऽपि(घ) द्रष्म्यः। ‘ay’ यतूपन्नकयतसाध्यकस्थले। `'गोरवा "दिति, -- सिवाधयिवाविरहविशिएसिद्धच- भावस्य सिंद्धचभावतौ (ङ) ऽन्यत्वेऽपि azaaar गुसत्दादित्यथः। यत्‌पत्तक-यत्‌साध्यकसिद्धिस्थके कस्यापि सिष्रधयिषा न जाता, aa सिश्धयिवविरहविशिए्रसिद्धयमःवस्यापि(च) नाधिक्यमिति(३) | (x) cad इति क्वचित्‌ पाठः। (२) “अनुमित्युत्‌१ादाद्हि तदिच्छाविपयेति सिदि विशेपणः मिति क्रचित्‌ पाठः| (३) 'सिद्धयभावस्य नातिरिक्तत्वम्‌ इति पाठान्तरम्‌ । | न्वी री | [1 ry —e ——s (ब) 'सम्बन्धमेवु" इति - ताध्यरतावचटेदकपम्बन्ध- साध्यतावधणेतुकताघटकलतम्बन्य - पक्षताववदटेद्कतावटकसम्बन्यमदेनापि पक्षताया भदादियिपि gesafafa ara: | (क) ‘fagaaad इति कैवलमिद्धयमनावत इत्यथः । “अन्यत्वे ऽपी "ति प्रत्तियोगिदा- qadeeuza अक्षमनयत्येन च भदे सत्यपीत्यः। gaa arareafagaaiace-fafnefaga भावत्वयोरसःवानाधिकरण्यात्‌ स्वस्मानाधिकरणमाध्यध्याप्यतस्वच्‌ छदुकधर्मार्तरषटितल्व- sq रिभ पिकवेयथ्यंप्रयुक्तवि शिषटतिद्धयमावत्वावचचछिन्नकारणत्वनिरासत्याखम्भवः . सूचितः | (च) ‘afaed नातिरिक्तत्वं कैवरसिद्धुग्रभावत इति शेषः । तश्र केबरविद्धयमाव- विरिष्टतिद्धयभावयोः समनियतत्वान्‌ समनियतय।रभावयोौरे क्यस्य भ्यायनयसिद्धत्वात्‌ । तेन तत्र स्वस्तामानाधिकरण्यवरितवंयथ्यदोयेणापि निर्क्तविशिशटरूपावचृदिन्नकारणत्वमिरासः- सम्भवतीति भावः । १०९ वश्वचिन्तामणो भतुमानखण्डे a यत्पत्तक्-यतसाभ्यकसिदिकके नियमत(१) श्व ॒परामर्शामाषः, a सिद्धच्यमवोऽपि न कारणम्‌। न च तत्र परमरशसिद्श्चोर्थोगिनमेव सम्भवात्‌ कथपेतदिति वापम्‌ ; एनव्रं(२) सति यत्र विषयविशेषे विषयविशेषस्य भरमानुमितिः, तत्र fafsars परामर्शाभावस्य सृपपादत्वाद्‌,(२)योगिनां अ्रभाभावात्‌ , अन्यत्र (ज) च सिद्धिकाले परामर्शाभावनैयत्यादिति । श्रयोजनामावा'दिति,ः-सिद्धिकारीनायु- मितूसधीन(४)पक्ञताया अनुमितिसंघरनमेव्र(५) प्रयोजनम्‌, aa तत्र न सम्भवतीति भावः| उक्तिसाधारण्यमात्रे'ति,- मातपेनार्थकयव्यवच्छेदः 1 ईश्वरस्य उयवर्था- पनं faa तदिच्छानिवरेशोऽपि दुधट(६) aera आह --'आयासः(ज) इति । दीधितिः यत्त॒ सिष्राधयिषाविरहविशि्स्वन्नणाव्यवहितो्तरत्तणोत्‌पत्तिकानुमितिक- haar या सिद्धिः, स्िवधयिषावरिरहवििएायास्तस्या अभावः पत्तता(क) | दोधितिप्रकाशः सिष्राधग्रिषति ,-- सिष्राधयिषाविरदतिरिष्टो यः eam: aqeaafgarac- तषणोत्पसिक्रानमितिकरं यद्‌ यत्‌ तद्धिक्ना या सिद्धिः, सिषाधयिषाविरह्विशिष्टाया- स्तस्था अभावः पत्ततेत्यथः। पतन्मते सित्राधयिष्रनशेऽपि सिद्धिस्ते द्वितित्तण- मध्येऽपि भनुमितिस्वीकारः। अत ga ata भिक्नेव्यस्य प्रतियोगिप्रसिदधिः। भनुमिट्यशवहितपाक्कके सिप्राधयपिष।विरहविशि्ा या सिद्धिः, तहूभिन्नसिद्धय- वष पत्तताप्रतियोगिन्य इति | (१) 'नियतपरामशाभावः' इति पाठान्तरम्‌ । (२) (एवमपि इति पाठान्तरम्‌ | (३) (उपपन्नत्व्रात्‌ इति पाठान्तरम्‌ । (४) 'सिदधिकाठेऽनुमित्‌ साधीने'ति पाठान्तरम्‌ | (५) क्त्रचित्‌ (तस्य प्रयोजनमिति पाठः| (६) "निवेशो न घटतः इति पाठान्तरम्‌ | (@) (अन्यत्रः--योगिभिन्न, निरक्ताङ्छ्र विशेषे इति शेषः । (ज) जगदरीशस्तु-“धात्वथसमानकत्त केच्छायामेव सनो बिधानादनुमितिगीचराया भपि श्वरेच्छाया अनुमातृनिष्टत्वाभावेन सिषाधयिषाश्ष्देन वोधयितुमशक्यत्वादायास gram fafa प्रन्थेनास्यथेव अगयसपदुतातूपय्यं बणितवान्‌ | (ष) सावंभोमनिरक्तिरियम्‌। तदुक्तं जगद्रीशेन--““सिषाधयिषानाशेऽपि दित्नि- क्षणाभ्यन्तरे सिद्धितसत्वे अनुमितेः सम्पादकं सार्वभोमोक्प्रकारमुपन्यत्यति यस्विति" इति । पत्तता-प्रकरणप्‌ ६०३ दीधितिः | भथ तृतीयक्षणः्यव्रधायकद्धितीयन्नषण कवाव्यवहितत्वपय्य॑वसानाद्‌ यत्रा विरलक्रतरेण सिद्धिसिषाधयिषःनुमितयः, तत्र द्वितीयन्षणे पक्ततासम्पत्तये द्वितीय- सिष्राधयिषाव्रिरहो विशेषणमस्तु सिद्धेः, प्राथमिकस्तु cane क्रिमथमिति चेत्‌ ; यन्न RAT सिष।धयिष-प्रात्यत्तिकसि द्वि-परामर्शानुभितयः, तत्र तृतीयन्तणे qear- सम्पस्प्रथमिति। दोधितिपरकाशः द्वितीयसिष्रधयिवाविरहविरिए्पदस्य व्यावृत्तिं प्रकशंयष््व प्राथमिकसिवा- धयिश्राविरहविरिष्पदस्य(१) enafa प्रदःयितुः पृच्छति, "अथेति । तृतीय- त्तणस्थ apy यो दितीयत्तणस्तन्नेव्येः। तथा च fadaata व्यवहितत्वात्‌ तृतीधादित्तणे नाव्यवहितत्वमित्यथः। सिद्धचनन्तर anfaaaa सिधाधयिषायां स्टजत(ज) पव fagaarania- पक्ततासखमित्यत उक्तम्‌--'भविरखक्रवेणे'ति। 'सिद्धिसिवाधयिषेति,- भत्र a सिश्राधयिषर(विरदवितिषएटः wan सिदुध्युत्‌प्तिन्तषणः, तदभ्यवदहितोचरन्तणः (२) नानुमित्यु7पत्तिरिति भव्ति सा सिद्धिः सिवाधग्रिषविरहविशिष्टस्वन्नषणाव्यव- हितोत्तरत्तणोन्पत्तिकानमितिक्रिन्ना, तस्या वश्र्ाभावोपपत्तये Rat विरिशन्त- मित्यथेः। ¢ ¢ 'स्वन्नषणस्य'ति,- सिङक्तणवच्यल्यशः। ‘aq क्रमेणलि,-सिवाधयिधा- aman प्रात्य्चिक्रसिदुभ्युतपत्तां पत्ततासम्पत्तिरक्तविशवणनापि न सम्भद्तीति भत उक्तं MAT fa अधिरखक्रमेणेत्यः। at सिद्धिपरमशंयोः समूहाटम्बनत्वे स्वन्षणाञ्यवहिताचरक्ञषणोत्पत्तिक्रानमितिकेव सा सिद्धिः स्यात्‌ तदन्यसिद्धचभावषः सम्मुखत(र) ववास्तीति तद्‌ विशेषणदानमफटं स्यादतस्तत्नापि क्रमो विव्रक्ितः। (१) श्रथमसिपाधयिपाविरहविदिष्टस्य' इति पाठान्तरम्‌ | (२) तदव्यवहित- क्षणे" इति पाट।न्तरम्‌ | (ज) 'खजनतः इति--लिषाधयिषाविरहरूपविशे षणभ्यतिरङण्ेय्ः । (2) "सम्युखत पएवे'ति~- प्राथमिकसिपाधयिपा विरह विक्षेवणविनाङषस्वक्षणान्यवदहिवो- स्रक्षणोत्पतिका न मितिकसिद्धिभिन्नसिद्धवमावसत्वादबेत्यथः | | ९०४ तस्वचिन्तामणो अनुमानखण्डे तथा च स। सिद्धिः स्वन्षण्यवहितोत्तरत्षणोतपत्तिकरानुमितिका न भवति, स्वन्नणाग्यवहितोत्तरत्षणे तस्याः परमरोस्येवोत्‌पादात्‌ | अनुमिलयग्यवहितप्राक्त्षणे च तस्थाः(ठ) सिषाधयिषाविरहधिशिष्टाया aq सत्वादतो बिरोषणोपादानम्‌। स्वत्तणे(१) दत्ते च तस्मिन्‌(ड) तदृत्‌- पतिन्ञणत्य न सिव(धप्रिप्राविरदवि शिषएत्वं सिषाधयिषाविरहैविशिषएस्य स्वस्थिति- त्षणस्याव्यवहितोत्तरत्तणे अनुमित्युत्‌पत्तिरिति सिषाधयिषाविरहविशष्टस्य स्वक्ञणस्याव्यवहितोत्तरन्षणोतपत्तिकेव सा सिद्धिः, तदन्यसिद्धेरभावः सहजत वास्तीति भवात पत्ततेत्यथः | तद्रभ्यवहितोत्तरत्वश्च तहध्वं साधिक्ररणकाटधंसानधिकरणत्वै सति तद्ध्वं- साधिक्रणत्वम्‌। तथा च यत्र सिषाधतरिषा-प्रात्यक्तिकतिद्धि-परामर्शा-वुमितयः, aa सिद्धिस्थितिकाले(२) av: सिहष्वुत्पत्तिकालपय्यन्तस्थायी क्रियाद्यात्मकः कालोपाधिः, तस्य qane सिप्राधवरियाविरहविशिषटत्वात्‌ स व सिषाधयिषा विरहविरिषएस्वक।लः, तद:यवहितोत्तरक्षणः सिद्धिस्थितित्तणः परामर्शोतपसिन्नषणः, तत्र॒ अतरुमितेरनुदयान्‌(२) सिवाधपिषाविरहविशिष्रस्वकाखाव्यवदहितोन्तरत्तणोत्‌ पततिकानुभितिकमभिन्नैव्र स। सिद्धिः, तस्याश्च सिबाधयिधाविरहविशिष्टाया द्व € ® TANS सखात्‌ पक्ता न स्यादतः प्रथमं ANITA | एवं सिषाधयिषा विरहव्रि रिप्रस्क्षणाग्यवहितोन्तरकालस्ताद्रशाव्यवहितोन्तर- ANA स्थूलक्रालोपाधिः, तथा च स्थृकाटोपाधिमादाय aia सिद्धिः सिष(धयिषाबिरह्‌ विशिए्स्वन्षणाव्यवहितोत्तरकाटोत्‌पचिकानुमितिकेति, तदन्या सिद्धिरीभ्वरस्थैवेति तस्या हैष्वरीयसिष्राधयिवाविरिषाया «a aaa सि्राधयिष।- विरहवषिरिष्टतादशसिद्धचप्रसिद्धयचा अक्तम्भव ईत्यतो दहितीयं त्षणपदप्‌ | (१) म्रन्थविशेपे cepa’ इति पाठो afta) (:) (सिदध्युत्‌पत्तिकराट- पर्य्यन्तस्थायी सिद्धिस्थितिकाठे विनष्टः इति पाठान्तरम्‌ । (३) “अनुमितेरनुत्‌- पादात्‌ इति पाठान्तरम्‌| ` ॐ प्वल्याः -स्वक्षणाग्यवहितोत्तरक्षगोववत्तिकानमितिकषिदेभिन्नसिद्धेः। = ` (ड) ‘afenfarfa सिदाघयिषाधिरहविरिषटेतिविकशेषण दस्यथंः | पक्तेता-प्रकरणम्‌ ९०५ पवतो वहिमानित्यनुमितेरनन्तरं विनभ्यद्वस्थ-पुहं (१`परामर्शोेनानुमित्यन्तरा- प्तिः, अनुमित्यात्मकसिद्धः सिषाधयिषाविरह विरिएस्वन्ञषणाव्यव हितोल्स्त्तणवृलि- स्वाट्मकानुभिविक्रत्वेन तदन्यसिद्धरभावस्य सच्ात्‌। तादशक्षणाव्यवहितोक्सर तणवल्ति-स्वभिन्नानुमितिकत्वविवन्ञषणेऽप यत्न प्रचेतो वहिमानित्यनुमितिरपेन्ता- बु दचयात्मिका, agat पवतो वहिमान्‌ वहिव्याप्य्वाश्चेति प्राव्यत्तिकसिद्धिरपेन्ञा- बुदधिरूपा, तत्र॒ ताद्रशाञुमितिनाशानन्तरं प्रत्यत्तिकसिद्धिससेऽप्यजुमितिप्रसङ्कः, प्त्थन्ना्मक-सिदधेस्ताद्रश्षणाभ्यवहितोत्तरत्षणद्ति-स्वमभिन्नानुमितिकर्वेनाप्रतिबन्ध- कत्वादत भह-'उतपस्तिके"ति | अनुमितिपद्ञच प्रकृताचुमितिपरम्‌ । अन्यथा दद्कियाप्यवान्‌ afgaiar gaat घरठयाप्यवानिति प्रत्यत्तस्य स्वाव्यवहितोश्चरत्षणोतपततक्-त्रटानुमितिकत्वेन दहचनु- मिट्यविरोधित्वेन(ढ) तत्रापि पक्तताप्रसङ्गादिति | दीधितिः तन्न; यत्र॒ अनुमितसानाशक्राङे swacafant सिद्धिः, भथ a(x) परामर्शाच- मिती, aa पक्तताविरहप्रसङ्कात्‌ | दोधितिप्रकाशः ‘ag भनुमितसेशट्यादि,--भनुमित्यात्मकसिद्धो अनुमिह्तसायाः फलोपहि- तत्वेनानुचेजकल्बं(ण) स्यादतः ्रात्यक्िक्री'ति। “भनुमिनसानाशकाल' हत्यनेन ताद्रशसिदष्युनूप्रसिक्षणस्याचुमितिप्राकरन्तणस्य . च सिचाधयिवाविरहविशिएटरवं सूचितम्‌ | ॥ ‘aq च परामर्शाुमिती इत्यनेन सिद्धेः परामणेब्यवहिनत्वन ताद्रगस्वक्षणा- उग्रवहितोसरत्षणोन्‌पलिक्रानमितिकभिन्नन्वं सूचितम्‌ | (१) ्रन्थतिशोमे पूर्वेति प्राटो नास्ति। (२) म्रन्थविश्पं (अथ Baa चकारो नासिति। [ । श ति [| (ढ) "वह्ृयनुमित्यविरोधित्वेने'ति,- अनुमिता प्रङृतस्वानिवेश्चे सिषाधयिषा बिरहविशिश- ल्वक्षणान्यवांहतोत्तरक्षणोत्पत्तिक-यवकिद्धिदनुमितिकतिदधिभिन्नायाः सिषाधयिषार्बिरहविशि्टापा qa विरोधित्वात्‌ प्रकृतायाः fagaraurearfafa भाषः । | (ण) "अनुत्तेजकत्वःमिति-स्वधिययक्िदह्धयनुपहिताया एव॒ सिवाधयिक्षाया भत्राषि निषेकशादिति भाषः | ११४ ४२. ९०६ तखचिन्तामणो भनुमानखण्डें दीधितिः ay quae दहितीयस्येव दवितीयमपेक््य वृतीयस्याण्यभ्यबहितोत्तरत्वम्‌ | स्वभ्वंसायिक्ररणकाटष्वं सानधिकरणत्वे सति स्वाधिकरणकालष्वंसाधिक्ररणत ` वा ताद्रशाव्यवरितोस्तरत्वं वाच्यम्‌ | दीधितिप्रकाशः 'द्वितीयमचेक्षयेति,- तथा च स्वाधिकरणन्नणं तन्तदुभ्यक्तित्वेनोपाद्‌।याभ्य- afeataced निर्वाखय्म्‌(१) । अन्यया स्वाधिकरणक्षणध्वं सनधिक्ररणत्वस्य तृतीय ai अप्तम्भवेनासङ्गत्यापातात्‌ | तत्तदुभ्यक्तित्वेनोपादाने च स्ाधिकषरणीभूततत्तत्‌- त्षणध्वं साधिकरणक्षणध्वंसानधिक्रण्त्वे सति ताश कणध्वं साधिकरणत्दं तृतीय- ल्षणेऽप्यविकटमिति भावः | तत्तहूव्यक्तित्वेन fad गोर्वाद्ाह -स्वभ्वंसे'ति | ‘ea’ सिद्धिः 1 विषयितया सवश्व साधिङरणकशनभं साधिक्ररणत्वादसम्भव इत्यत आष्--'काठे'ति कालिक सम्बन्धेनाधिकरणत्वप्रापकम्‌। तन्न गुरुत्वात्‌ waned नोपात्तम्‌ । स्वष्वंसा- धिकरणीभूतः(२) कालः स्वतृतीयन्नषणः, तदुध्वंसानधिक्ररणत्वे सतीत्यर्थः | तेन चतुर्यादित्तणःपुदसः। स्वपृव्रकलव्रारणाय विगेष्यम्‌(त)। तत्रापि स्व्राधिक्रण- कष नश्वरं ससस्ात्‌ काठे'ति(थ) | स्वाधिकरणत्वेनेव (द्‌) स्वपूदेकाटवारणेऽपि भनु्िव्युतूप्तिन्ञणवारणाय BRAC: | भन्यथा तत्रानुमिनेर'प(३) ताद्रणाव्यर्वाहितोच्तरस्वोत्‌प्ति्षणोत्‌- पशिकानुमितिक्रत्वेन तद्धिश्नसिद्धेरभाव्र(४)सखादनुमिच्यनन्तरं वुनरयुमित्यापात्तः स्यादिति । (१) (अग्यवहितोत्तरत्वं वाच्यमिति पाटान्तसम्‌। (२) सस्वध्वसाधिक्ररण- eres’ हति पाठान्तरम्‌ | (३) (तदनुमितेरपिः इति पाठान्तरम्‌| (४) 'सिद्धैर भावस्य इति पाठान्तरम्‌ | बवे ४ 1 SE a Ty (a) "विकशेष्य'मिति- स्वा धिकरणकारण्वं साधिकरणत्व मिर्यर्थंः | (थ) (कले'ति- पूववत्‌ कारिकसम्बन्धेनाधिकरणत्वप्रापकमिति शेषः । (द) ्ाधिकरणत्वेनेषे'ति-- स्वा धिकरणकारुध्वं सा धिकरणत्वरूपगुशूतर निषेशमव शाय कषुतर-स्वा भिकरणत्वमाश्रनिवेशेनेवत्यर्थः GAA ARCA १०७ तथा च यन्न क्रमेण सिद्धि-सिषाधयिषानुमितयः, तत्र quad पल्लता- arma उत्तरक्ञषणस्य विशेषणं परथमं विशिष्टान्तम्‌ । द्वितीयन्तु fadeata हितीयन्नणे पत्नतास्म्ण्ये | दीधितिप्रकाशः नन्वेवं स्वत्तषणे सिषाधयिवाविरहविशरेषणं व्यर्थम्‌ ; यत्न क्रमण सिषाधयिषा प्रात्यक्तिकसिद्धिपरामर्शाचमितयः, तन्न॒ तादशसिद्धेनिंसक्तस्वक्ञषणाव्यवितोच्र- तषणोत्‌पलसिकानुमितिकत्वेन तदन्यसिद्धेरभावस्य सखतः प्रकारान्तरेण ततुप्रयोजन- माहै-'तथा aia, सिद्ध्चनन्तरं तृतीयन्नषणे सिषाधयिषायां सिषाधयिषा- तृतीयक्षणे भनुमिव्युत्‌पसो बा fad: स्वक्ञषणाग्यवहितो्तरत्षणोत्‌पतिकाञुमितिकत्वं न घटत इत्यतः क्रमणे,ति--भविरलक्रमैणेत्यथः | ‘quae इति,--तादशतसिद्धेः स्वन्तणाव्यवहितो्तरत्तणोतपल्िकानुमिति- कत्वेन तवृन्यसिद्धेरमावस्य प्रथमक्तषणेऽपि सखादिव्यथंः। “उखरत्तणस्ये'ति,- स्वन्नणस्य(१) faded ताद्रशसिदधेखन्‌पसिन्नषणस्य सिषाधयिषाविरहविशिष्टत्वेन प्रथमन्ञषणे(२) तत्र पत्ततावारणासम्भवादिति। ‘saan’ ताटशसिटरव्यष- हितोचरक्षणस्य (२) तथा च तद्रशसिद्धेरव्यवहितोशखरक्षणस्य सित्राधयिषा- fafaseaa सिषाधयिवाविरहविरिष्टो a: स्वत्तणाग्यवदहितो्तर क्षणः, तदुतपल्िक्षा- नुमितिकं यत्‌ (४) तदुभिन्नायास्ताद्रशसिद्धः प्रथमक्षणे ऽधि aera cael ara: ‘fata’ सिदेविंशेषणमित्यनुषज्यते। ‘aaa'fa — भन्यथः तादश सिद्धः प्रथमत्तण इच द्वितीयत्तणेऽपि azarae प्नता स्यादिति भावः | दीधितिः यदि पुनरिच््काजनिका सामग्री प्रतिबध्नाव्यनुमिति, तकरानुमित्यन्यवहितपुष- वत्तिसिद्धिभिक्तसिद्धचभावमान' wal चेत्‌ ; तद्रशसिद्धोनां तत्तहुव्यक्तित्वेना- भावः कारणम्‌ , निख्करूपविशिष्रत्वेन वा ? (१) प्रथमक्षणस्यः इति पाठान्तरम्‌ | (२) प्रन्थविदपरे प्रथमक्षण इति पाठो ata) (१) प्रन्थविरोये “उनरक्षणस्य तादृशसिदूषेरव्यवर्हितोत्तरक्चणस्य' इत्यरो नास्ति । (४) भयदूयत्‌ स्वम्‌" इति क्वचिन्‌ पाठः| gor त्वचिन्तामणो Marrero’ ata! ; अनन्तकषा्यकारणभावप्रसङ्कात्‌ , ताद्रशसकलसिद्धो भनुमितसा- विरहविशेषणद्‌ानस्य व्यर्थत्वात्‌, तत्तत्‌समयसम्बन्धन्यक्तीनां तत्तत्‌समधा- वच्छिक्न-तत्तन्मनोयोगादीनां वा प्रतिबन्धकत्वप्रसङ्ञाश्च | नान्त्यः ; सत्यपि परामर्शादो कस्थाधित्‌ सिद्धेरनन्तरमतुमितिः, कस्याधि- केत्यत नियामकाभावात्‌ | दोधितिप्रकाशः (दच्छाज्निके'ति ,- तथा च प्रथमक्षणे पत्ततासचेऽपि न alias) तदानी- मनुमित्युत्पादस्येच्छाजनकसामग्रया प्रतिबन्धेनेवाभावादिति भावः। इच्छा धटितस्तामग्रचा चव प्रतिबन्धकत्वं द्रम्‌ , नेच्छाजनकसामध्रचा इत्यतस्तत्‌प्रतिबन्ध- moet सद्दिग्धतां दशयति ‘aig पन'रिति। ‘agrafadria,—aata यत्रा पेत्तावु दच।(त्मकसिद्धिः, तत इषटसाधनताधोः, ततः सिधाधयिष्रा, ततोऽनुमिति- स्तत्र ताद्रगसिद्धेरपि निख्क्तस्वत्तणाव्यवहितोत्तरत्षणोत्पत्तिक्रायुमितिकत्वेन तदन्य सिद्धेरभादस्य प्रथमक्ञषणेऽपि सखादिच्क्ासामप्रत्रमाबाश्च इष्साधनताधीकाले अनुमित्यापस्तिरत इच्क्रासमप्रचः प्रतिबन्धकत्वेऽपि सिधाधयिषाविरहविशिष्त्वं विश्चेषणं तत्रावश्यकम्‌, तथापि ataad: दे(१) द्रव्ये इति प्रव्यक्ञन्यथानु- पपस्या.ध) ्षणत्रयावस्थापित्वप , अत्र(२) च ताद्रशप्रत्यज्ञाभावाश्न त्षणत्या- वस्थायित्वमित्यभिप्रव्यतदुक्तम्‌(३)। स्वाग्यवहितोलरल्षणोत्‌प्तिकाचुमितिक- सिद्धिभिन्नसिद्धचभवषस्य बहुव्रीहिद्रयानुप्रवेशेनः ४) गुरुत्वा्तदुपे्लितम्‌ | भनुमित्यत्यवहितपूवेत्वश्च तकनुमित्युनूपिकालोतपत्तिकध्वंसप्रतियोगि- त्वम्‌ । ताद्ररान्षणन्रस्ि-सिद्धिमिन्नसिद्धीनामभाव इत्यर्थः । मात्रपदेन सिष्राधयिषा- (१) ` अ्मन्थविरेषे र" इति पाठो नास्ति | (२) ‘aa a’ इति पाठान्तरम्‌ । (१) प्रेय तदुक्तम्‌? इति प'ठःन्तरम्‌ | (४) व््रहुग्रीह्य्थप्रवेरोनः इति पाठान्तरम्‌ | (ध) आद्रो अयेक्षाबुद्धिस्ततो द्वित्वोप्तपत्तिरततो द्वित्व द्विस्वत्वे इति निर्विकल्पकं ततो दविव्वप्रयक्षभिति क्रमेण भयेश्षाबुद्धि वतुथक्षणे दित्व प्रत्यक्षं जायते, तत्र यदि अपेक्षाबुदधः ह्वोत्पत्तितृतीयक्षणे arn: स्यात्‌ , तदा अवेश्षाबुदधिनाश्चाषतुशक्षणे दित्वनाश्चः स्यात्‌ । ततो विषयस्य suet प्रति हेतुत्वात्‌ तदभावेन चतुथक्षणे द्वित्वप्रत्यक्षं नोपपचेतेति भाषः | परता व्रकस्णप्‌ ९०8 विरह विशेषणव्युदासः। सिद्धश्चमावस्य पत्ततात्धसम्पस्ये चर्मसिदिषवं सार्थक यतु (१) प्रथमं सिद्धिपदप्‌। भखण्डामावधटरकतया ar भस्य(र) वयथ्यम्‌ |. तथा च भनुमित्यग्यहितपृवेन्तण (a)afalafehiaer परामशदि प्रतिबन्धकत्वापाताश्चरमसिदिपदम्‌ | Rafaa अदुमित्पःय बहितपुवंत्तणव्ति(9) भिन्नसिद्धचभावमत्रमिति पाठः | aa सिद्धिपदस्प्ाखण्डाभवमसम्पादकतश्ा न वैवथ्परेमप्‌ । 'तादरशसिद्धीनाम्‌। सिष(ध्िषविरहवि शि -- स्वक्तण।ऽयव हितक्षणोत्‌पत्तिकानुमितिकमिन्नसिद्धीनाम्‌ | ‘fren ति(५),--"निरूकरूपम्‌ः सिष्ाधयिषाविरहविरिष्ेत्यादिरूपम्‌। नयु अनायत्येवनन्तक्ताय्यंकरगभ(वोऽस्त्वित्यत आह-"तादभे'ति। ननु भनुमित्य- उ्यवहितपूववत्तिसिद्धिमिन्नसिद्धीनां (६) तत्तदु्यक्तिन्वेरेवाभावः कारणम्‌ , भनुमित्य- उयवदहितपुवेवृत्ति-ताद्रशसिद्धीनान्तु सिवाधयिषःविरहवि शिवेन, शब्येक्यमनुपादेयमेव इत्यत आह - - "तत्तदिति! अल्मनिष्ठस्य प्रतिबन्धकन्बङामाय "सम्बन्धेति | यत्र सिद्धिसिधाधपििषानुमितयः, तत्र॒ सिद्धः प्रथमन्नषण फ प्रतिबन्धकत्वम्‌ , तत्र लाघ्रवात्‌ ततक्तणसम्बरधस्यैव तथान्वमस्त्वित्यथः। ननु तनृत्तणतप्तम्बन्धप्वरत्मान्तरेऽपि सखान्‌ तदानीमनुमितिने स्यात्‌ । न च तद(ट्मीयतनृन्तण सम्बन्ध शव प्रतिबन्धक इति वाच्यम्‌ ; तदात्मा ततृन्तण- ्येत्प्रनोऽधिकस्य तदात्मीय्रतन्‌सम्बन्धस्याभावाव्रत ag— तत्तत॒समयावच््विक्नेति | 'तत्चनपनोयोगे'ति,-- यत्र आन्मनि ag भनुमितिर्नोनिपद्यते, तदाट्मीयमनोयोग पष तदुऽयक्तितस्वेनोपादेय(ॐ) इत्यर्थः| भाद्धिना तदात्मीयपरिमाणादिसंग्रहः। यद्यप्येवं तत्तनक्तणवचिन्रक्नसिद्धिग्यक्तेरपि प्रतिबन्धकत्वमागतपेव धिनि- गमनाविरहात्‌ , तयाभ्यतादरशानन्तव्रतिवध्यप्रतिबन्धकभावे मानाभाषष इत्यत्र याकार ee eee कवन = eee ॥ क 1 रे (१) (साथैकीकनम्‌' causa) (र) 'अकण्डामावनयाच न वैयर्थ्यम्‌ इति पाठान्तरम्‌ । (३) ‘gaat इति पाटन्तरम्‌ | (४) पूरवक्षणवत्ति' इति पाठान्तरम्‌ । (५) म्न्धविदोष ननिर्क्तेतिः इति प्रतीकधारणं नास्ति| (६) पूर्वेव्रातिमिनसि द्वीनाम्‌' gtr ५|२न्तण्म्‌ | ( ५) । मनोगरोगस्तदूग्यक्तित्वेनाषादेय' इति पाठान्तरम्‌| "वि 11 8 ---- ६१० वश्वचिन्तामणो भनुमानखण्डे तातपर्यम्‌। भत्र च सामान्यतः प्रङृतानुमितिच्छमेव कार्य्यताषच्छेवकम्‌ , न त॒ तत्तदयुमितित्वम्‌। सामानाधिकरण्यप्रट्यासस्या प्रतिबन्धकत्वकल्पनान्नातिग्रसङ््‌- गन्धोऽपीति । ‘acanta’ वित्यादिपदेनात्ममनोयोगादिपरिपरहः | दीधितिः न वा कारणतावश्ठेदक(वचिलिन्नसमाजाधीनकार्य्यातिपादाविकं क्एप्णता- वच्ेदककोरो निविशते ; तथा सति उन्प्तिकालावच्िन्नत्वविशोषितेन स्वन्षणा- व्यवदहितोत्तरक्षणोत्पतिकश्वसमनाधिकरणानुमितिकसविषयकत्वेन, स्वसमानाधि- करणानुमित्यव्यवदहितयपुवेक्ञणोतूपन्नसविषयकत्वेन, स्वन्षणाभ्यवहितोतस्तरल्षणानुत्‌- पल्िकस्वसमानाधिकषरणानुमितिकमिन्नसविषयकत्वेन वा ; फ वा स्वसमानाधि- करणानुमित्यःयवहितपुवेक्ञणन्रु्तित्वविरशिष्टज्ञानत्वाद्रिना कारणत्वं स्यात्‌। अव्य. वहितोत्तरश्च दवितीयन्नण cata नाति्रसङ्कः | दोधितिप्रकाशः az उक्तरूप(१९)विशिष्टाभाव धव नियामकः । न च नियामक्रान्तरकल्पनें विना तदेव दुक्षयमिति वाच्यम्‌ ; तस्य स्वरूप(२)सत aa(a) हेतुत्वेन तदज्ञानेऽपि ्तिविर्।त भाह-- न Via) कारययत्वादस्य कारणतावच्करेदककोरिप्रवेशे az वच्छन्नस्य पूवेकाठे aaa काय्योतपादो न स्यादित्येतत्सूचनाय कारणता- वच्ेदकावच्िन्नसमाजाघीनेत्युक्तम्‌ । का्य्योतिपादरादिकमित्यादिपदेन प्रतिबन्धका- धीनकाय्याचुतपादपरिप्र्ः(३) | तथा सति' कारणतायाः फकलगभंत्वे()सति । परामर्शेन संस्कारेण ar स्वग्रवहितो्तरक्षणे भनुमिव्युतूपादानन्तरं त्षणान्तरे (५) भनुमितिज्ञननस्य वारणाय उपलिक्राल वच्छक्नत्वेति वक्ष्यमाणत्रितयान्वितम्‌। कालोऽत्र at; aa ताद्रशस्थूलकारोपाधि(६)मादाय नातिप्रसङ्गः | (१) “उक्ततिशिषटेति क्वचित्‌ पाठः| (२) स्वरूपत एवः इति क्वचित्‌ पाठः| (३) “परतिवन्धकसच्वाधीनक्राय्यानुत्‌पत्तिपरिग्रहः इति पाठान्तरम्‌ । (५) तथा सति ` इत्यादिः (गभत्वे सतिः इत्यन्तोऽ'शः पुस्तकरविरोषे न दश्यते । (५) (अनुमित्ुत्पच्यनन्तरक्षणे' इति पाठान्तरम्‌ । (६) (कालमादाय' इति पाठान्तरम्‌ | (न) "स्वरूपसत एष" भक्ञायमानस्येष | पक्तता-प्रकरणम्‌ ९११ स्वन्षणे'ति,--्षणः समयः | घटज्ञानादैरप्युत्तरत्तण (प) समानाधि- करणानुमित्युत्पादात्‌ तदूवारणाय ‘aaa: स्वकालाग्यहितोश्रकालः स्वक्रारुष्वं साधिक्ररणकारभ्ड सानधिक्रणत्वे सति स्वकाटष्वंसाधिक्ररणकालः , स च द्वितीयक्ञणपय्यन्तस्थायी स्वपू्कालस्थायी manag) । तथा च घटक्ञनदेरपि ताद्रशस्वाव्यवहितो्तरस्थलकालोतपत्तिक- स्वपुवंकालीनानुमितिकतया तथैवातिप्रसह्कः इत्यतः ‘ani’ fa | aq परामरोनाुमिति-संस्कारा-(१) वेकदैव जनितो, aa स्वद्वितीयन्नषण- बृत्ति-तादशानुमितिकेन तेन संस्कारेण(ब) स्वद्धितीयन्षणे भनु्मितिजननप्रसङ्क श्यत आह -+उत्पत्तिके"ति | यत्न Axed घर्ञानाव्यवहितोत्तर्षणो मेत्रस्यासमितिस्तत्न ताद्रशधघरक्षानस्यापि निरुक्तरूपशालित्वाञ्चैनस्याप्यनुमितिजननप्रसङ््‌(२) ger: स्वसमानाधिकरण' ति | धरटभ्याप्यवान्‌ पक्रेत इति परामशेस्य स्व्षणाभ्यषहितो्तरक्षणोत्पलिफघटानुमिति- (१) "अनुमितिः संस्कारश्चकदेवः इति aera) (र) ‘aa चेत्रीय- परामरनानुमितिस्तत्र तादशमेलीयघटज्ञानस्यापि निरकशूयताटित्वान्‌मेत्रस्याप्यनुमिति- जननप्रसङ्क' इति क्वचित्‌ पाठः ॥ ae a ययय a [ 1 [गि 1) = [रियो (प) “उत्तरक्षणेः--उयषहितोत्तरक्षणे | 'तद्वारणाध!-उत्तरत्वमाव्रवरितःताहश्तविषयङस्येन धटल्लानमुरवाय तवरष्यवहितोततरक्षणे अनुमिदयापत्तिवारणावेस्यथः | घटज्ञानादेरपि स्वक्षणा- व्यवदहितपूलक्षणोत्पत्तिक-स्वस मा नाधिकरणानुमितिकसविपयत्वेनातिप्रसङ्ग शव्वुत्तरपदम्‌ | (फ) "घ्यूरकालोपाधि'रिति-स्थूलकालोपाधिरपोत्यथेः । (a) अनुमितो स्वेतरस्वनिवरेशेनेत्र प्रकृतस्थले अनुमित्या अनुमि तिजननस्यापाद्पितु- मश्चक्ष्यत्वेन संस्कारानुधावनम्‌। न च arty स्वास्षमानक्राछीनत्वमेवानुमितो नितवतत, तेनेव संल्कारवारणसमभ्भवादिति चेन्न अस्म्भव्रापत्तः, उतपततिकाराषष््ठत्रतादशसविषय- कत्वा यतरच्छिन्नजन्यानुमितिमान्रघ्येव स्वसमानकारीनत्वा दिति भावः। चल्तुतस्तु भनुमितौ स्वेततरस्वनिवरेशे यत्र साध्यानुमितिदयं जायताभितोच्छथा साध्यतदुन्याप्ययोरपेक्षाङ्खदपाह्मकानु- मिस्यनन्तरं साण्यमाप्रानुमितिः, तत्र साध्यप्यानुमित्वन्तरप्रसङ्गह्य वारणायतादुभितो area निवेशानुगृहोतृततित्व निवेशेनोत्‌पततिनितरशगोरषं न शक्ष्यमपोहितुमिति । ६१९ तसखचिन्तामणो अनुमनिखण्डे कस्पराग्यव्रहितोचरत्तणे वबहचनुमित्युनूपादप्रसङ्ग इत्यतः (अनुमिती'ति-प्रकृतानु- मितीदयथेः(म) | यन्न यैत्रमेजत्रततिद्वित्वाव्यवहितोन्तरन्षणे मेत्रस्यानुमितिर्जाता, तन्न arg द्वित्वस्थापि निखक्तरूपशाकित्वात्‌ नेन चेत्रस्यानुमितिजननप्रसङ्ख इत्यतः सबिषयक- त्वेने'ति। सिषाधयिषा-संस्कारसाधारण्याय ज्ञानत्वमुपेक्ञितम्‌(म) | एतस्य स्वत्वद्रयघरितत्वाहू बहु हिद्रयप्रवेशेन च, १) गुरुत्वादाह--स्वस्तमाना- धिक्ररण'ति। स्वम्‌ भनुमितिजनकत्वेनाभिमतम्‌ wane) तदन्यवहित- पर्वत्व॑.य) तदुत्‌पत्ति्षणोतपत्तिकध्वंसप्रतिगोगित्वम्‌ | भनुमित्युत्प्ति्षणोत्पत्तिक- ध्वंसप्रति्ोगिस्थलककारोतपक्न नादि (र)वारणाग्र ‘Asi ta | यस्य(२) परमशस्थ संस्कारस्य वा afranan(s) ववानुमितिः, तस्यापि ताद्रशाजुमित्यग्यवदितपृवेन्तणचुत्तत्वेन दुनूप्तिद्धितीयन्नषणे भनुमिति(व)¶्रसङ् इत्यत^स्तदुतपन्ने'ति | aa उत्पसिरुपरन्षणम्‌ , तेन 'उतपसिकरालावच्छि्नत्वे त्य- स्यापि साथेकत्वम्‌। उत्पन्तवि शेषणत्वे उत्पत्तिधरकीभूतायवस्य वेयर्थ्यात्‌ , तादशानुमित्यव्यवहितपुवेक्षणञ्रतित्व विशिष्टत्वगेवातिग्रसङ्गमङ्गात्‌ | तश्च कि वे त्यनेन वक्ष्यते । पदान्तरप्रयोजनन्तु पूवबदुक्नेयम्‌ | (१) ‘aa इति पाटन्तरम्‌ | (२) Cana’ fa क्वचित्‌ पाठः | | 0 । कि । [= श ^ पं श (भ) प्रकृतानुमिती'ति-- प्रकृतसाध्यपक्षकानुमितीतयथः । तेन षहधिन्याप्यधमवन्महानस- मिल्यादिपरामशशषघ्य स्वक्षणाघ्यवष्ितोत्तरक्षणोतपत्तिक-महा नसपक्षकवदहविसाध्यकानुमितिकल्या- ्यवहितोत्तरक्षणे पवतपक्षकवदहिक्राध्यकाधनुमित्युतपादप्रषङ्ोऽपि निरस्त इति ध्येयम्‌ | (म) इत्थञ्च यत्र man सिद्धयात्मकपरामर-सिषाधयिषानुमित्तयः पत्र सिषाधयिषायाः, यत्र च परामक्षंतजनन्यसंल्कारानुमितयस्तत्र तत्रत्यस्ंह्कारल्य तेन Vier कारणत्धोपपत्तिः + (य) 'तदब्यवदहितप्वत्वःमिति--स्वक्षमानाधिकरणानुमित्यभ्यवहितपूषत्वमित्यथंः | (र) ज्ञानादिवारणायेःति - कारमात्रवटिततादश्रूपावच्छिन्नकारणतया तादशक्तानादेः परिप्रहनिरासावेत्यथंः | (छ) 'अस्तिमक्षण' इति-जन्तक्षणे ara इति याघत्‌ । जगदीक्ेन पतद्व्याव्रत्तिप्रदशं ना- gar “यत्न Wrage स्वनाशक्षणे अनुमि तिजंन्यते* इत्येव स्पष्टमुक्तम्‌ | (व) (अनुमितिप्रसङ्ग'- हति,- अश्र कल्पे उतपत्तिवदु वबृ्तित्वस्योपरक्षणस्वाभि- प्रायेेषेदुम्‌ । | वत्तता-प्रकरणप्‌ ६१३ नन्वत्र अनुथोगिनि TAC स्वत्वस्यानुगतस्याभावात्‌ कथमनुगत- RETHCTAT CAT आह -स्वक्तषणे'ति। अत्र स्वशाभ्रेन यस्य ज्ञानादेरब्यव- ferracat नचुमित्युतूवादः, तस्थैवाभिधानम्‌। तावहुमेद्‌क्रूटवत्‌ स बिषयकत्वस्य चादुगतत्वान्ञाननुगमः(श) | ag waver an: समयः। भव्यवहितपद्‌-द्वितीयक्षणपदादि प्रयोज्जनन्तु पुवं्त्‌ । अत्र प्युतपत्िक्रारवच्छिन्नत्वेत्यनुषञ्यते(१) ; तेन यस्य परामशेस्य संस्कारस्य वा(२) asaafgaracan अनुमितिः, तस्यापि कारणता वच्छेदकाक्रान्तत्वान्न पुनरयुमित्युतपादप्रसङ्कः | न चेवमुत्पसेः(ष) स्वत्वघरितत्वेन कथमेवंक्रमैणाप्यजुगम इति वाच्यम्‌ $ स्व(धिक्ररणसतमयस्वंसविशिष्ट(स)स्वामावक्रूरस्य विशेषणत्वात्‌(३) | aq कशषनेच्छासंस्कारादिसाधारणं सविषयत्वं नेकम्‌ , भतिरिक्तषिष्रयताया भनभ्युपगमात्‌ , चवम्‌ भवुमिव्यःयवहितपूवंन्षणे नियमतः सविषयकपदार्थोतूप्लो मानाभावाश्चेव्यत आह-किं वे'ति । अभनुमित्यग्यवहितपवन्षणे परामशेश्या- axqneaa क्षनत्वघरितोक्तरूपवच्छिन्नस्याुमितिजनकत्वे व्यभिचारः | (१) “च्छिनित्वेत्यस्यापि अनुषङ्गः" इति पाठान्तरम्‌। (२) प्रन्थविरोषरे संस्कारस्य ar इति पाठो नास्ति। (३) म्न्थविशेषे ‘sax’ इत्यनन्तरं (ननु शनेच्छेत्यादितः पूर्वं 'नचेवमुत्‌पत्तः स्वत्वघटितत्वेन कथमेवेक्रमेणाप्यनुगम इति वाच्यम्‌ ; स्वाधिकरण- समयध्वसविशिष्टस्वाभावकूटश्य विशेपणत्वा'दिति ग्रन्थो न दश्यते | (श) भत्र wee प्रतियोगिनि स्वत्वान्तर्माषात्‌ तावदु मेदषरटवसप्रनानुगमः | (व) “उतूपतते'रिति--उत्परिकारावच््छिन्नस्वधटकीभूताया इति शेषः । (ल) spa ४वंसवे शिष्टय" स्वपदार्थे विशेषणम्‌ । तन काङिकसम्बन्येन बोध्यम्‌ | छ्वपदेक ततटग्यक्तीनासुपप्रहेऽपि तावद्भावगतकुटस्वत्यक्यादुननुगमवोवदाङ्धानिरासः | ara संल्छारावाङुतपतिकारावण्ठेदेनेत्र arensdafaftiecararageca avd, न द्वितीयादिक्षणे ऽपीति argetaatrersrafsgaeafiganaaa गताथंमिति च्येयम्‌ | ११५ [४३] ९१४ तखचिन्तामणौ अनुमानखण्डे aka ` परामर्शोनायुमितिज्ञननानन्तरं पनरजुमितिजञननस्य वारणाय ताद्रशा- इ्यवहितपुवत्तणवत्तित्वविशिष्टत्वमुकतम्‌(ह) । दित्वाद्रिवारणाय क्ञानत्वमुक्तम्‌(्ष) | शेषं पुषेवत्‌ | भादिपदैन तादशसंस्कारत्व-ताद्शसंयोगत्व-धमंत्वादीनां(१) संग्रहः | नु पूर्वोक्त -स्वाग्यवहितोचरत्वस्य तृतीयक्षणसाधारणतया येन पैरामरेन विनध्यदवस्थेनाुमितिज्ञेनिता (क), तेन(२) स्वद्वितीयत्षणेऽप्यनुमितिजननापद्िरत भह -अग्यवहितोचरणश्येति। तथा च ag सर्वेषु स्वाधिक्रणक्ाटष्वं साधिकरण- कारष्वंसानधिकरणत्वे सति स्वाधिक्षरणक्रारप्वं साधिकरणत्वमेबाव्यवहितो रत्वं निर्बाच्यम्‌(ल)। तत्रापि विशेष्यदले स्वाधिकरणत्वेनैव स्वपुवंगोष्ठीवारणेऽपि स्वोत्पसिक्ञषणवारणाय 'कालष्वंसे'ति। तदूषारणफलन्तु भनुमित्युतपरिकालोत्‌- प्तिकसंस्करेणायुमिव्यु रक्षणे (ग) भनुमित्यन्तरापसिबारणमिति(३) | दीधितिः नच भआद्धिमेषु fy परामशस्थितिक्षणे यत्र विरोधिसिद्धयादिनाशः(घ), धक्रोत्तरत्तणे भनुमितिने स्यात्‌ , परामशेस्यातथात्वादिति वाच्यम्‌ ; भनुमिति- (१) ताहशसंयोगत्वादीना'मिति कचित्‌ पाठः| (२) तेन परामश॑नः इति क्वचित्‌ qe: | (३) (अनुमित्मन्तरोत्‌पत्तिवारणमितिः इति पाठान्तरम्‌ | सयाया ककरन स्वाद — ee ee ee en a (इ) qdanghaerafieaca qaan एव, न पु क्षणान्तर इति नातिप्रसङ्गः | (क्ष) अन्यथा भनुमिह्यन्यवहितप्रा्क्षणे सिद्धयनात्मकपरामशवति तरिन्ने चात्मनि सिदधवाद्मकपरामशंवति ag हिस्वसुतपन्नं वष्याप्यनुमित्यग्यवहितप्रा क्षण तिस्व वि शिषटत्वादि- हपकारणतावश्छेदुकथर्माक्राम्तत्वात्‌ तदुबलेन सिद्धयात्मकपरामक्ंवति निहक्ताट्मन्यपि wearg- fafacagrfafa ध्येयम्‌ | (क) "अनुमि तिजं नितेःति-स्वतृतीयक्षणे भनुमितिङत्पादिता, पूधातपन्नविरोधिषिद्धधादि- धाश्च न स्वद्वितीयक्षण इति शेषः | (ख) अत्र सव्यन्तदलं स्वोतपतिक्षणोत्तरवृतीयश्षणा दिरूपक्षणगोष्ठीवारकं fadcaqeg हव पूर्वं कषणगोष्ठीवारकम्‌ ह्वोष्पतिक्षणवारकश्चेति । (ग) dears अनुमिष्यव्यव हितपू्वातपन्नपरामर्शा दिप्रभवेण संहकरेणेस्यथंः | उत्पति. RHETT संह्कारोतुपत्तिक्षण एव संल्काराग्यवहितक्षणः, sea ततक्षणोत्पत्तिकानुमिति- कश्चासाविति मवल्येवातिप्रसङ्ग इति ध्येयम्‌ | (४) र्रामशं स्थितिक्षणे लिद्धधा दिनाशोक्तया। परामरशातपतिक्षणे सिद्वा विसस्वसुचनात्‌ परामर्वत्थितिकाडे प्रहतानुमितिप्रसङ्धशङ्कख बारिता | वरता. प्रकरणम्‌ ९१४ qranat षिरोधिन्या बिरदेण ततनीमुत्कन्नावनुभ्यबसायदिरम्वतः संस्कराद्वा तत्‌- aera | संद्क।रजन्यस्वेन स्घ्रतित्वस्य प्रागेव (१) निरासात्‌ | दीधितिषकाशः न॒ a(a) भदिपरेष्वि'ति,- चतुर्थ तु परामशंस्यैवानुमित्यम्यवदितपुरष॑त्षण- बुत्तित्वविशिष्स्थ(२) सत्वान्न प्रसङ्ः। सिद्धच्रीत्यादिना वाधादिपरिप्रहः। 'भवथात्वात्‌' स्वन्षणग्यवहितो्तरत्षणोत्पत्तिकतादशायमितिकत्वाभावात्‌ | (तदानी परामशेस्थितिन्ञणे | ag यत्र कामिनीलौक्षिकप्रत्यक्तात्मकः परामर्शो जञायतामितीच्छानन्तरं विनश्यवरवस्थसक्निक््षेण कामिनीरो किकप्रतयक्तात्मकः परामशों ज्नितः(ङः), तत्र हितीयक्तणे ज्ञानमात्रस्यैवानुत्पसिः, कामिनीजिक्षासाया वब प्रति- बन्धकत्वात्‌ , न वा ga: कामिनीलोकिकप्रत्यत्तं सन्निकर्षाभावात्‌ , तत्न gata भनुमितिने स्यात्‌ ताहवशसबिषयाभावात्‌। रवं यत्र॒ दतत्‌परामर्शाव्यकषहितो- तरत्षणे मन्यक्षानं मा भवतु"(३) इतोच्छया मन्तरादिकमोषधादिकः वा प्रयुक्तं तश्र पीत्यतस्तव्रापि atest संस्कार (च)मुपपादयति मन्तत'(४) इति । "तत्सम्भवात्‌ भनुमितिसम्भवात्‌ । तस्या(५) भनुमितेः संस्कारजन्यत्वेन(६) eqfacarafaca माह-'संस्कार'ति। ‘aa’ gat संस्कारत्वेन encase (१) qiita’ इति पाठान्तरम्‌ । (२) “Taaraeafree’ इति पाठान्तरम्‌ | (2) ‘a भवतु इति पाठान्तरम्‌| (४) (अन्ततः संस्कारादिति' इति पाठान्तरम्‌ | (५) भननु अनुमितेः" इति पाठान्तरम्‌ । (६) क्वचित्‌ “जन्यत्वे इति स्तम्यन्तपाटः। (ह) ‘quant अनितः इति,-न व कामिनीनजिज्ञासाया ज्ञानसामास्यं प्रति प्रतिवम्धकत्वात्‌ कथं तत्र परामर्शात्वत्तिरिवि वाच्यम्‌ ; erfadiniareagraarared sete stfamtfagrarar: cfaseaseaa निदक्तपरामराघ्य कामिनीकानात्मकतया तवुन्यस्वाभावेन न निदकल्थके परामर्शानुपपत्तिः | (च) ‘arest संल्कारमुपपाद्यती'त्यल्य सल्कारमेव तादा स्वक्षणाभ्यवदितोलरक्षणोत्‌- परिकानुमिविकादिषूपम्‌ व्यवल्थापयतीस्यथः | ९ १६ तश्छविन्तामणो भतुमरानसण्डे स्य॒तिसामप्रीजन्यत्वस्य वा esfaca प्रयोजकत्वात्‌, भन्यथा संस्कारजन्यप्रत्य- भिक्षदेरपि esfacarqariafa ara: | दीधितिः स्याद्वा स्वसमानाधिकरण नुमिव्यष्यवहितपुवत्षणश्स्िमिन्नत्वेन, स्वसमाना- धिकरणानुमित्यभ्यवहितपृषस्वानधिकरणक्तषणड्त्तित्वविशिष्टत्वेन वा, स्वस्माना- धिकरणानुमित्युत्पस्यनधिकरणसमयाग्यवहितपुवंक्षणवृल्तित्ववषिशिष्टत्वेन वा प्रति- बन्धकत्वम्‌ । तद्‌व्यवदहितपूवत्वश्च तदुत्‌पतित्षणोतपलिकष्वंसप्रतियोगित्वम्‌ | दीधितिप्रकाशः ननु THEAS परमशेस्यापेक्तात्वे कथं संस्कारसम्भावना ? कि वेव्यादिपक्तेऽपि भनुयोगिनि स्वत्वप्रवेश।दनयुगमस्तदवस्थ पवेत्यतोऽनुगतरूपेण प्रतिबन्धकत्वमाह- 'स्पादर'ति। मेत्रीयानुमित्यभ्यवहितप्राकन्षणोतपन्नसिद्धघादिमत(१)भ्वन्स्य सिषा- ध्रयिषाशुन्यस्याचुमित्यापरेराह-स्वसमानाधिकरणे'ति । स्वसमानाधिकरणानु- मिव्यग्यव्हितपू्॑ञणवरृत्ति यदयत्‌ तद्धिशनतवेनेव्य्यः। स्वसामानाधिकरण्यञ्च समवायेन, तेन स्त्रासमानाधिकररणानुमिनेविषयतया(२) स्वसमानाधिकरणत्वेऽपि न aia: | न चैवं पवंसादेस्पि arenqdafahracda(e) प्रतिबन्धकत्वावनुमिति- मात्रस्यैवानुतपाद्रापसिः, अनुमित्यभ्यवहितप्राकन्षणे ध्वरंसाद्विसस्वेऽपि समवायेन तवमाषस्य सखादिति (ज) भावः | (१) “सिद्धयथादितः इति पाठान्तरम्‌ । (२) सस्वव्यधिकरणानुमितेरपि विषयतया इति पाठान्तरम्‌ | (छ) (ताहशे व्यादि ; प्रकृते सामाना धिकरण्यघ्य स्वा धिकरणत्वांहोऽपि समवायधरितल्य निविषटतय्रा सपवायपेरितष्वंसादिसामानाधिकरण्यत्याप्रसिद्धया तादशपूवश्ुसिमेददरवस्व- भिति मावः (ज) पतेन aga प्रतिबन्धकतावश्छेदुकसम्शन्थोऽपि समवाय. ga विवक्षित इति सूचितम्‌ । Tea TRC ९१७ इ्कानीन्तनाना(म) सिखश्चादीनां स्वेषमिष(१) प्रायश(अ)स्ताष्शानुमिति- परवंत्तणद्सित्वात्‌(२) तादरशानुमित्युत्पसित्तणोतपसिकष्वं सप्रतियोगि(३)स्थखकाला पाभ्यात्मक्र-ताद्रशानुमित्यभ्यवहितपषेकालघ्तित्वाश्चाप्रतिबन्धकतया सिदच (४) सर. मनुमित्थाप्तिरत(५) आह-'भव्यवहिते"ति ‘aorta ary. वष्ट्यमाणसिद्धचात्मकर-परामरशानन्तरं सि्रधयिषोत्‌(६)पादकाके ततवुख्षीय- संयोगादेरवध्यं नाशोनपत्तौ मानाभावात्‌ सिषाधयिषाप्राकत्षणन्रलीनामयुमित्यब्यव- हितप्राकल्तणन्रत्तित्वेनाप्रतिबन्धकत्वात सिषाधयिषोतपसिकारे अनुमित्यापलि- रित्यस्वरसादाह-“स्वसमानाधिकरणे'ति । ताद्रशायुमिव्यभ्यवदहितपुषं्तणवृत्तेरपि(3) परामशेस्य तादशानुमित्युतपत्तिकालोत्‌पसिकरष्वंसप्रतियोगित्वरूपाव्यवदहितपुषंत्वा- नधिकरणस्थुलक्ाल-(८) वृत्तितया प्रतिबन्धक्त्वाद्‌नुमितिकारे भनुमित्यनापक्तेरह- fa) त्णत्वञ्चात्र स्वन्रसियावदुष्वंसविशि्रसमयत्वं विशिष्योपदेयम्‌ ; भम्यथा स्वस्वपूरवरचलोत्यादिक्रमैणाचक्तषणावच्छक्नस्थिरस्यापि क्षणत्वेन तस्य चानुमिल्यभ्यष- हितप्राङघत्ञणस्थापि निशक्तानुमित्यव्यवदितपृवंत्वानधिकरणतया तदुवृत्तित्धषिशिष- पराम स्य प्रतिबन्ध ङत्वादनुमितिकाङे भनुमिट्यनापेः। ताद्रशानुमित्यन्यवहितपु्वं्षणवृत्तेरपि(8) ताशशानुमित्यम्यवदितपुवत्वानधि- करणत्तणवुशखित्वेन( १०) प्रतिबन्धकत्वादनुमितिकाठे भनुमितिनं स्यादतो ‘fafge- त्वेने'ति। भनुमित्यभ्यवहितप्राकक्ञषणे च अनुभित्यव्यवहितपूषेत्थानधिकरणक्षण- धृतित्वषिशिष्टामावस्थ सच्वान्नानुमितिप्रतिबन्ध इति भावः। [ गो (2 ) । ८सर्वप्रामेवः हति पाठो न सार्व॑िकः| (२) 'वत्तित्वात्‌' हति पाठान्तरम्‌ | (१) '“स्वपूर्वव्रसिस्वानन्तरतृतीयक्षणोत्‌पन्नध्वसप्रतियोगिः इति पाठान्तरम्‌ | (४) (Rea? इति पाठान्तरम्‌ । (५) प्पत्तेराहः इति पाठान्तरम्‌ । (६) “सिषा- धविषाया उत्पादक" इति पाठान्तरम्‌ | (७) ्रत्तित्वेऽपि'ः इति पाठान्तरम्‌ | (८) सस्यूलकालमहाकालन्रृनितया इति पाठान्तरम । (९) ‘areas’ इति पाठान्तरम्‌ | (१०) पपूर्वत्वानचिक्ररणतया तदूत्रत्तित्वेन' इनि, पाठान्तरम्‌ | (क्ष) वरमसिद्धयादिष्यत्तयुत्तरमनुमित्यभावेन तादशसिद्धयादिष्यक्तीनां निदक्तानुमिति- ूर्वक्षणवृरित्वविरहादाह “इदानीन्तनाना "मिति । (ल) इदानीम्तनानामपि यतसिद्धवादीनामनन्तरं न तादशानुमितिः, तेवामपि तादशानु- मितिपूबक्षणदत्तिस्व विरहादाह ‘sran’ इति | तल्वविन्तामणो starr’ ag भनुमितयभ्यवहितपुवंत्वम्‌ भनुमित्युतपतिन्तणोत्पत्तिकष्वंसप्रतियोगि- aq; तथा च तद्नधिकरणस्षणत्रुसित्वषिशिष्टत्वे क्षणदयप्रवेशात्‌ ताष्टशा- नुमित्युव्पस्यनधिकरणसमगयोतपत्तिकष्वंसप्रतियोगित्तणबुत्तित्वविशिष्टत्वे पकमत्र- हणपरवेशाह्वाघवमित्याशयेनाह — स्वसमानाधिकरणादुमित्युतपत्यनधिकरणे'ति | भत्रापि(१) स्ववृ्तियावदुभ्वंस्िशिष्टसमयत्वं क्षणत्वम्‌ ; तेततानुमितिप्राकत्तणोत्‌- पन्न्याचमितिदितीयक्षणोत्‌पसिक-नाशप्रतियोगिनो ऽप्यनुमिव्यग्यवदहित- प्राक दणस्य स्व-स्व-पूर्वृ्तीट्यादिरूपत्तणत्ववत्वान्न तहुबुत्तित्ववि शिष्टत्वेन प्रतिबन्धकत्वमिति। acs भव्र च त्षणत्वस्थ TAN गौरवात्‌ ता्रशस्थुलकालाग्यवदहितपुवंत्षणश््तित्व- विशिष््वेन प्रतिबन्धकत्वे क्तिविरहाश्च 'समये'त्युक्तम्‌ | कालिकसम्बन्धेन ताशोत्पस्यधिकरणताथा अभावस्य तदुत्पत्तिकैत्यघ्र कालिकसम्बन्धेन agaaie- कत्वस्य च लाभाय तदुपादानम्‌ ; अन्यथा उत्‌पत्यनधिकरणसमयस्याप्येकक्ञान- विषयत्वा दिस्तम्बन्धेनोत्‌षस्यधिकरणतया भप्रसिदिः स्यात्‌ | ताट्शोत्पयनधिक्षरण(२)क्नने अनुमित्यभ्यवहितप्राक्षणथ्यंसोतपरेशपि विषधतया षत्तेमानत्वात्‌ तनृत्ञणन्रुसतित्व विशिष्टस्य प्रतिबन्धकत्वे" भनुमितिन्षणे ag- पितिने स्यद्िति। अनुमितिस्थितिन्षणस्याप्यनुमित्ययधिकरणतया तदभ्यवहित- पराक्क्षणवृसतित्वविशिष्टस्याप्रतिबन्धकतया अनुमित्युश्तरमनुमित्याप्तिरत उत्‌- qe’ fa | भनुभितिस्थितिक्षणस्यापि() agheqaraatiacnaa तदब्यवहित- पराक्षकालस्य(४) स्थलकालोपाधेरनुमिव्यव्यषषितप्राकक्षणेऽपि सत्वात्‌ तदुवृतित्व- विशिष्टस्वेन प्रतिबन्धकत्वे भनुमितिकारेऽप्यनुमितिनं स्यादतः (ज्षणे'ति। भत्र ताहशसमयागव्यवहितपुवंत्वं ताद्रशसमयोतपत्तिकष्वंसप्रतियोगित्वम्‌, न तु ताटश- (१) ‘sar? इत्यारभ्य श्षणत्यवक्वान्नः इत्यन्तपाठस्थले (अत्र BT स्वदृत्तिग्रावदध्वंसविशि्टसमयतवम्‌ अतो नासम्भव इति। अत अनुमिव्यव्यवहित- प्राकृक्षणघ्य स्वस्व पूवैवत्तात्यादिरूपस्य अनुमिव्युत्‌परयनधिकरणसमयाग्यवहितपू वत्वा - भावान्न' इति क्वचित्‌ पाठः। (२) (तादशानुमित्युतपत्यनधिकरणः इति पाठन्तिरम्‌ | (१) श्षणेऽपि' इति पाठान्तरम्‌ । (४) ‘TRAINED इति पाठान्तरम्‌ | पचता-प्रक्रणप्‌ are समयोत्पत्तित्तणोन्पत्तिकघंसप्रतियोगित्वं गोरवान्निष््रयोजनकत्वाश्च ;. तादूशानु- मिव्युतपरयनधिकरणस्थूलकालस्य उत्पत्तिस्थितिक्षणसाधारणन्नणसामान्योतूपत्तिक- ध्वं सप्रतियोगिक्ञणचुसित्वव्रिशित्वेन प्रतिबन्धकत्वे त्षतिविरशादिति। इदन्त्वत्रावधेयम्‌ (१) ; - यत्र पवंतो वहिमान्‌ वहिज्याप्यवांश्च, पर्वते बहचनु- मित्यन्तरमिष्टसाधनमित्याकारक-समूहालम्बनानुमितिः(२), ततो वहयनुमित्यन्तरं जञायतीमितीच्छा, ततः पुनबहयनु मितिः, तत्र श्च्छोतूपततिन्षणे भनुमितिप्रसङ्कः | स्षणिकरपदर्थानम्युपगमेन = स्थिरस्यैवान्त्यक्षणावच्दिन्नस्पायक्षणावच्छिन्नस्य षा त्षणतया भन्त्यन्तणावच्छिश्नस्येच्छोत्‌पत्िक्ञषणस्य पूवानुमित्युतूपत्यधिकरणतया भाद्य- तणबच्छिन्नस्य चोत्तरानुमित्युत्‌पलयधिकरणतय्रा ताद्रशाघुमि्युत्‌पस्यनधिकरण- त्वाभावात्‌ । तस्मात्‌ ताद्रशसिषाधयिषोतपत्तिक्ञणो नानुमित्युत्‌पस्यधिकरणमिति सबंसाक्तिकग्रतीतिबरत्‌ ताट्ूरशक्षणत्वविशि्रस्यैव तादरशायुमिव्युतपस्यनधिक्रण- त्वम्‌ । ताद्रशत्तणत्ववि शिष्टत्वावच्ेरेनोत्‌पच्यधिकरणत्वाभावो वानन्यगलत्या- भगुपेयः। ताद्रशोतुपस्यधिक्रणत्वाभावावच्देदेन तादशसमयोत्‌पत्तिकभ्वसप्रति- योगित्वञ्च॒तक्भ्यवहितपूरंत्वम्‌ ; तेन स्थिरस्यापि कञ्चितृत्तणत्वषिशिष्टस्यानु- मिव्युतूपसयनधिक्ररणत्तया भनुमित्यग्यवहितपुवंन्षणस्य तदुतूपत्तिकष्वं सप्रति- योगित्वेऽपि न क्षतिः(३)। परान्तरण्याबरृ्तिस्तु पूवबदुन्नेया(४) | ननु भनुमित्यब्यवहितपुवंत्वानधिक्रणत्वधघटितलन्षणे तदभ्यषहितपूषंत्वं तदुनपतिक्तणड्रत्तिष्वंसप्रतियोगित्वम्‌ , तच्चातिपूंक्षणस्यापीति sgafacatatgerar- मप्रतिबन्धकृत्वापत्तिरत , आह -तदब्यवहिते"।त । तथा च तदुध्वंसस्यादुभित्युत्‌- पिन्तणञ्चत्तित्वेऽपि तदुतूवस्तिकत्वाभावान्न तस्यान्यघहितपूबत्वमिति। भवुमिति- लणोत्‌पततिकभ्वंसप्रतियो गित्वमनुमित्युन्‌पत्तित्तणस्यापोति तदुबुसित्वषिशिषटस्या परतिबन्धक्त्वावयुमिव्यु्तरमनुमित्यापत्तिरतः 'तदुत्‌प्ती'ति | पाठान्तरम्‌ | (३) क्षतिरिति ara’ इति पाठान्तरम्‌ | (४) पदान्तरपयोननन् ूर्ववदुनेयम्‌' इति पाढान्तरम्‌ | १२० त्छचिन्तामणो अनुमानखण्डे सस्पैषान्त्यन्ञण।वच्छिन्न्यानुमित्युतूपच्यधिकरणस्थ॒लकारु — महाकालोत्‌- प्तिकृण्वंसपतियोगिस्वद्धरसिद्धिक्रारणाय ‘an’fa | सर्वस्यैव क्षणस्य तदुतूपल्ति- तणोत्पत्तिकष्वं सात्मक-(ट)स्वमेदभरतियोगित्धादरप्रसिद्धिरतो ध्वं सत्वनिरूपितप्रति- योगित्वलभाय "वंसे"ति। केचितु-ननु तद्ः्यवहितपूरवत्वं तत्‌प्रागभावाधिकरणन्नण(१प्रागभावानधि- करणत्वे सति ततप्रागमबाधिक्ररणत्वम्‌ ; तश्च प्रागमावानङ्खीकारे न सम्भृवती- स्यत भाह--“तद्‌भ्यवदहिते'तीव्याहूः | दीधितिः न चाश्र परथमे यत्र सिद्धचाल्मकपरामर्शानन्तरं सिषाधयिष्राया उत्पत्तिकाले ततुपुखु्ीधस्य कस्यापि धमस्य न विनाशः, अनन्तरं पुनर्नुमितिः, तत्र तदुत्पसि- समयेऽपि सा स्यात्‌ , ततपु्कारीनानां स्वेषां ताद्रशपुवंवस्तित्वेनाविरोधित्वा(ठ)- दिति षाच्यम्‌ ; अनवरतपरिस्पन्दमानापरिमितपवनादिपरमाण- चेतनसंयोग- सन्तानान्तःपातिव्यक्तीनामविरतमेवोपरमात्‌ , फखाचुतपादबरेना पि तादशकल्पना- सम्भवात्‌ , कारणान्तरकट्पने गोरवाश्च , अन्वयग्यभिचारसन्देहस्य च कारणत्व- प्रहविरोधित्वात्‌। उवदीवन्तां वा तततरात्मसमयविशेषसम्बन्धा पव तादश पुववृ्तिभिन्नाः | ति दीधितिधकाशः न चात्रेति, प्रथमः इति,-चरमगोस्तादशपूत्रत्वानधिकरणतसिषाधयिषा- पराकक्षणन्रुलित्वविशिष्परामरोनेव प्रतिबन्धान्न सिष्राधयिषोतूपसिकारे अनुमिति- (१) "कालेति क्वचित्‌ पाठः | (द) “भबंखास्मक-स्वमेदे'ति,-भभावाथिकरणकामाषल्य निरुकाधिकरणीभूतामाव- हवङ्पस्वनिपमा दिति भाषः | (3) भत्र यदयप्यनुमितसाया भपि उपयेच्छात्वात्‌ ततकारणीभूतफरेष्छाया एवानुमिवि- प्रागृहतिभिन्नायाः सत्वादनुमित्‌सोत्पत्तिकारे अनुमितेरलम्मवः, तथापि इलात्मिकानु- मितिजयताभमिष्याशाग्किवान्र सिषाधयिषा बाच्या। ता च फरेच्छात्वदेव न करेष्डान्तर- AIA इत्यदोषः । परामशाऽन्यत्न ्मरणात्मको प्रादयः, अन्यथा विशतिशबुमवत्वे aad- भपेक्षणीयत्य विशेषणज्ञान देष्ताह शपू वत्ति मिन्नस्वेन विरोधित्वसम्भवात्‌ | न च स्मरणात्मक- पराम tal: संस्कारस्येव रछना$वत्य तादशपूं पत्ति भित्रस्वसम्मवः, समूहाङम्बनसंस्कार- जन्यप्रामक्षंल्य वरमफङत्वाभायेन संस्कारानाशकटवादिति रहस्यमश्रानुखन्भेयम्‌ | a पत्तेता प्रकरणम्‌ ६१ faa भावः। सिद्धचनन्तरं quae सिद्धेरेव तादृशाव्यवहितपृेबुत्तिमित्तत्वेन प्रतिबन्ध ठत्वत्‌ सिष्राधयिषोत्पसिन्ञणे(१) -भनुमित्युत्‌पादो न (२) स्यादत sa सिद्धचयात्मके'ति । 'तत्‌वुरुष्रीयस्ये'ति ड) ;- पुरुषान्तरीयताद्रशधमंस्य प्रसिद्धा्षपि तते पुरुषे समवायेन तदभावस्य सख्वान्न तत्‌ वुरुषीयाचुमितिव्रतिबन्ध इति भावः| कस्यापी'ति ;-यचेवम्भूतं यत्किञ्चिन्‌ स्यान , तेनैव प्रतिबन्धान्न तदानीमनुमिति स्यादिति ; प्रतिक्षणं कस्यचिक्नाशोपगमेऽपि तदात्मबु्तिधर्भ॑स्य प्रतिक्षणं नाशो- पगमाभावादिति भावः | अनन्तरं वुनरचुमिति'रिति.- भन्यथा परमशंस्यैव arenqaafatiacd स्यादिति । ‘agaafaaad’ सिषाधयिषोत्पलतिसमये । ‘ar भनुमितिः। अनवरतेति, अनवरतं परिस्पन्दमाना ये अपरिमिताः पषनादिपश्माणवः, a: arg यश्चेतनसंयोगसन्तानः, तदन्तःपातिव्यक्तीनामिस्य्थः। प्रतिक्षण ताश- संयोगनाशक-क्मापपादनाय(३) "अनवरते'्युक्तम । पकपरमाण स्योगकाकलेऽपि परमाण्वन्तरस्य संयोगनाशो भविष्यती (ध)त्येततप्रतिपादनाय 'भपरिमिते'ति। जल -तेजसोषिलम्बगमनशीलत्वमिट्यमिप्रायेण ‘anna! ag aat प्रतिक्षणश्रुपरमे मानाभाव इत्यत आाह-फलाचुतप्रादे'ति | ननु तद्रानीमयुमिव्युतूपाद वारणाय-(५) कारणाम्तरमेव करप्यतां, यदभावात्‌ तदानीं नानुमितिरत भाह.--"कारणान्तरेष्ति। ननु कारणताग्रहसमय पष (१) (“सिषाधयिपोतपादक्षणे' इति पाठान्तरम्‌ । (२) (अनुमित्यनुत्‌पादः स्यादिति पाठान्तरम्‌ । (३) (कममोनूपादनाय' इनि पाठान्तरम्‌ । (४) Safe’ इति पाठान्तरम्‌) (५) “अनुमित्यनुनपादनायः' इति पाठान्तरम्‌ | [मा omen oe eee (3) ‘aagefaetdfa—a च प्रागभावस्य प्रतियोगिषामप्रौनाष्यत्वमते सिषा- धयिषोतपत्तिकारे सिषाधयिषायाः प्रागभावः, प्रतियोगिनाहपत्वप्रते च परामष्ाप्रागमाबं एवास्ति arent यत्य तदा नाशो भवति । cam समवायस्य प्रतिबन्धकतावण्छेवुक- daneaseqaa निरशकप्रागभावत्य प्रकते प्रतिबर्धक्रत्वाप्रघक्ाबपि ssadtfafareur- agfag श्परि्रेति वाच्यम्‌ ; प्रकते ततयपुरूषीयत्वं तत पुहवसमव्रेतस्वमिष्यस्य विवक्षितत्वात्‌ । प्रागभावत्य समवेतत्वामभेनासङ्भतिपरिहारादिति ध्येयम्‌ | ११६ [४४] ६२२ तस्वचिन्तामणो भनुमाणखण्डे अन्वयत्यभिचरिसन्देष्टः प्रतिबन्धकोऽस्तु, भत भआह-'अन्वये'ति,-- प्राह्याभावानव- गाहित्वादिति भाषः (2) | aq स्व-स्वद्राप्येतरयावटूघण्हेतुसमवधाने दण्डससे धटससखमिति ari कारणत्वप्राहकम्‌ , तद्विरोधितया अन्वयव्यभिचारनिण्यवत्‌ तत॒संशगोऽपि प्रति- बन्धक पव । किञ्च यत्र ‘afgar वहिव्याप्यवान्‌ पर्वतः, पवते वह्वयनुमित्यन्तुर- मिषए्रसाधनःमिति-सपृहाटम्बनात्मकानुमित्यनन्तरमनुमिव्यन्तरेच्छा, ततो बहन मित्यन्तरम्‌ . aa क्षणिक्रपदाथाभावान्‌ ताद्रशसिबाधयिषाप्राकन्तणनवृ्तीनां सर्वेषां ताद्रशाचुमिट्यव्यवहितप्राक्‌त्षणत्रुसित्वेन तदुभिन्नत्वाभावादन्वयव्यभिचारनिर्णंय धवेत्यस्वरसादाह--'उपादीयन्ता"मिति। तथाच तत्र परथमानुमिव्युनपत्तिक्तषण- सम्बन्धक्येव ताद्रशानुमिव्यःयवदितपूववरत्तिभिन्नत्वेन प्रतिबन्धकरत्वान्न सिषाधयिषो- तूपत्तिकाठे अनुमितिः | स्वसमानाधिकरणेत्यत्र स्वाधिक्रणत्वञ्च त्षणसम्बन्धस्य विलन्तणस्वरूप- सम्बन्धेन(ढ) वाच्यम्‌ ताद्रशसमयस्य(ण) पुरुषान्तरीयानुभित्यग्यवहित- grange ततूसम्बन्धपय्यन्ताजुधावनप्‌। तदात्मीयतत्‌सम्बन्धस्य तदा- हमन्येव सखात्‌ दुरषान्तसीयानुमितिने तत्‌समानाधिकरणेति नोक्तदोषः | दीधितिः भवेह वा तत्‌ पुरुष्ीयानुमिति प्रति तत्तवीपरानुमित्यत्यवहितयुदज्षणत्वादिना, तादशत्षणच्रत्तित्वविरिएत्वादिना वा कारणत्वम्‌ | तथा च उपमानादेः प्रमाणान्तरत्वं भज्येत | (१) ग्राह्मामावावगहित्वाभावादिति प्राठान्तरम्‌ (ड) "विकृश्चणे 'व्यादि- कालिरविकशेषणत्वाख्यत्वरूपसम्बन्येनेत्यर्थः । प्रकते प्रति- बन्धकताणच्छे दकोऽपिं स एव सम्बन्ध इति ध्येयम्‌ | (ग) (तादशखमयरपरे'ति -यस्मिनू कारे तत्‌ पुरषे नानुमित्युषपादः, ततक्षणाध्यवहित- पूवक्षणस्पकालत्येत्यथंः । पर्ता प्रकरणम्‌ . 8६१ दीधितिषकाशः TT ताद्रशक्षणसम्बन्धानां स्वरूपसम्बन्धात्मकतया तदात्मरूपत्वं ततन्षण- रूपत्वं वा स्यात्‌ । ततात्मनः प्रतिबन्धकत्वमसम्भाषितमेव(त)। न्षणस्य च स्वसभानाधि ङरणयु्षन्तरोयानुमिद्यञ्यवहितपूर्वंत्तणवृ्तितथा तद्धिश्त्वाभाष इत्यत भआह--'भवेहु वे'ति । तथा च तत्तत्‌ पुरुषीयानुमितित्वस्य कार्य्य तावच्छेदकत्वान्न पुरकरान्तरे तद्रशानुमिट्युत्‌पावः। पुरुषान्तरीयानुमित्यव्यवहितपूर्तणस्य ठत्‌- पुखुषीयानुमित्यज्ञनक्चात्‌(थ) कारणे तत्‌ पुसषरीये'ति। परामर्शादीनां कारणत्व- रक्ताथेमाह ‘aes’ fa । ° न च ततवुर्षीयानुमित्यग्यवहितपृवंक्षणवरतित्वषिशिष्टपरामशदिः वुखुषान्तरे- ऽपि crear तत्रापि तत्‌ पुरखुषीयानुमितिप्रसङ्क( १) इति वाच्यम्‌ ; तदात्मसमवेतज्ञन्यं प्रति तद्‌।त्मत्वेन समरवबायिकारणत्वकदपनात्‌ पुखष्रान्तरे तदीयानु(२)मिव्युतपादना- सम्मव्रादिति। वस्तुतस्तु तत्‌ वुरुषीयानुमित्यव्यवहितपुवेत्वस्यैकस्याभाषा(व्‌)- SHARIR सम्य गिति ध्येयम्‌ | aq इत्थं कारणत्वे न कोऽपि दोष(३) इत्यत are—‘aur ala | निरुक्ताचुमितिकारणस्य सवते सम्भवादनुमितिसामग्रच्चभावेन(४) samen: प्रमाणान्तरत्वकव्यनं यत्‌ तन्न स्थादित्यभः। (१) प्रसङ्गः स्यादिति" इति vera) (२) सतदात्मीयेति पाठान्तरम्‌ | (३) (कारणत्वे को दोषः इति पाठान्तरम्‌ । (४) स्तामग्रयभाव।त्‌' इति पाठन्तरम्‌ | (त) 'भसम्मावितमेवेःति-कारणत्वप्रतिबन्धकस्वयो मिथो faegaar भनुमितिकारणीभूते भत्मनि भनुमितिप्रतिबन्थकत्वस्याभ्युपगन्तुमशक्यत्वाद्रिति प्रकृतासम्भावितत्वे केचिदु वीजं वणं यन्ति, तच्नास्माकं समोचीनं प्रतिभाति, पकेनेव Sin पकेनेध च सम्बन्धेन कारणगतव- प्रतिन्धकल्वयोर्मिथो fartarza तु क।रणत्व प्रतिबन्धकत्वे न तथति। कालिकसम्बन्धेनापि विभुपदु(थतस्यात्मनो दृत्तित्वमनम्युपगस्छतां प्रटतप्रतिबन्धकता वष्टेदुककालिकलम्वन्धेनात्मा- भावस्य केवलान्वयिस्वेनातिप्रषङ्कप्रपङ्ग एव धोजमिति तु युक्तमुतपदयामः। (थ) वप्रभिचारवारणाय srzafafa, ufanagarcora च कारणदि्ि . दत्‌ दुहवीयत्वं देयमिति ara: | (द) “फकल्याभावा'दिति-- प्रगुक्ताभ्यवहितपूवंत्वर्रोतप्तिवटकष्वत्वधरितस्मेन ततततु- व्यक्तिविश्रान्ततयानेकल्वमिति ara: | तश्वचिण्तामणो भतुमानस्षण्डे दोधितिः विलीयेत च परामरशत्वादिना कारणत्वम्‌ , वाधत्वादिना च प्रतिबन्धकत्वम्‌ | भनयैव रीत्या का्यःन्तरेष्वपि क्लृप्तानां कारणानां प्रतिबन्धक्रानाञ्चातथाल्व- AIHA तथात्वं प्रसञ्येत। अत दव न हितीयोऽपि प्रकारः, वैय्याश्च सिद्धेः | दोधितिप्रकाशः नयु उपमिव्यम्यवहितपूवंक्षणस्यानुमित्यग्यवहितपूवेत्वाभावात्‌ कथं सर्वेतरा- नुभितिसामध्री ? अथोपमितित्षणे भनुमितिकट्पनयेव स्वसमानाधिकरणायुमित्य- व्यवहितयपुवंत्षणोत्पन्नत्वादिना क्लदभकाय्यक।रणभावेन निर्वाहान्नोपमितिसाभप्री करप्यत इति चेन्‌, तहि अतुमितिस्थठे उपमितिकद्पनयैव स्वसमानाधिक्ररणोपमिती- त्यादिरूपेण कलुपकराय्यकारणभावेन निर्वाहाक्नानमितिः कल्प्या स्यात्‌ | यदि च अनुमिनोमि नोपभिनोमीत्यनुऽयवसायबलादनुमितिन्षणे उपमित्य- भावस्यानुभविकत्वान्नोपमानेनाचुमानस्यान्यथासिद्धिः, तदा उपमिनोमि नानुमिनोमी- त्यनुढ्यवबसयबलादुपपानादेरपि नान्यथासिद्धिरित्यस्वरसादा्--'विछीयेत चे'ति | परमशेस्यापि तादशत्यवदितपुवत्षणचरत्तित्वविशिषत्वादिना कारणत्व- स्थोक्तत्वात्‌ "परामश (१)त्वादिने'ति(ध)। वं बाधस्यापि तादशा(२)व्यवहित- पुषेत्तणकृत्तिमिन्नत्वेन प्रतिब्न्धकत्वाहू वबवाधत्वादिने'ति(न)। भादिना तदमाष- व्याप्यनिश्चयत्यादि- (३) परिभ्रहः। (१) (परामशत्वेनेतिः इति पाठान्तरम्‌। (२) (तादृशानुमित्यग्यवदहिते'ति क्वचित्‌ पाठः। (३) भतदभावग्याप्यवत्तानिश्चयथत्वादिव्यवच्छेदः इति पाठान्तरम्‌| नि निः ॥ प ~ग गै [णी ह ae चन oe eo [117 Oe oe, ae’ नप (ध) ्परामर्ात्वादिनित्यादिषपदेन sarfaqracarfaafiag: | (न) 'वाधत्वाहिने'ति -सम।नध्रमिकविपरीतनिश्वयस्यव वाधनिश्चयविधय। प्रतित्रन्ध- कत्वमिति मते य्मि बाधत्वमेकरिवम्‌ तथापि घटवदुभूनरूमिदयादिक्ञानं प्रति “छटाभाव- वदुभूतल'मिति निश्रयवदु “वटो भूनलनिष्ठाभावप्रतियोगीः "वटो भूतलादृत्तिःरित्यादि- निश्वषःनामरपिः प्रतिबन्धकृत्वमते वाधत्वमनेकविधं वाच्यम्‌ : विभिन्नखूपेणेव च तत्र तत्र प्रतिबन्धकत्वमुपेयमिति ध्येयम्‌ | पकता ब्करणप्‌ ९४ क्यान्तरेषु' प्रत्यन्ञादिधरादिकाहाद्यात्मकेषु (१) "क्लृप्तानां, स क्िकषोहीनां दण्डादीनाम्‌ Kasay "कारणानाम्‌, पतरं कलप्रानां प्रतिबन्धकानां मण्यकीनाम्‌ 'अतथात्वम्‌' ARTA अप्रतिबन्धकत्वञ्च | ‘aaa तादरशप्रत्यक्ताद्यव्यषदहित- पूवेक्लषण इलित्वविशिणानां तदात्मपरिमाणादरीनाम्‌ , तादशघराधिकरणकपालमात्र- बुसिद्ित्वादीनाश्च कारणत्व(प) स्यात्‌ । शवं दाहं प्रति arercrafeaqaafe- भिननन्नत्वेन प्रतिबन्धकत्वे रसभादीनामपि प्रतिबन्धकत्वं स्यादित्यथः(कः) | ‘aa qa’ कर णताचच्ठैदकावच्छिक्नसमाजाधीनकारय्योत्पादस्य (ब)क्ारणता- वच्छेदककोटो निवेशादेव । द्वितीयोऽपी'ति, -- भनुमि्यभ्यवहितपुवववृ्तिसिद्धि- भिन्नसिद्धचमभाव एव पत्ततति-कल्प त्यथः । दूषणान्तरमाह वैयर्थ्याश्चे'ति | भनुमित्यग्यवहितपू्ववर्तिमिन्नत्वेन वस्त्वन्तरस्यापि प्रतिबन्धकत्वे त्ततिषिरहात्‌ ।सद्िरयथ्येमित्य्थः(२) | | दीधितिः सिष्ाधयिकाविरहविरशिएटस्य सिद्रश्चनुमानातिरिक्तसाधकमानयोरन्यतरस्था- भावः कारणमिति तु कचित्‌ ; तन्न; साधकं हि मानं सिद्धिस्वरूपयोग्यं, agate, तत्सामघ्री षा ? पाः कामकाज 2 बऽ = ies caw च क Lt} 1 ॥ गदि षि । [ eee oe Se षी) —— = we —, = 1 17 7 | . . च च्च = = = 1 “Sees ee ee 1 । aye क गणी = se कि ए अ हि स 1) . . न्क ॥ Tn ta Pei» aie af one (१) ‘saanfaematy इति पाठान्तरम्‌ | (२) भसिद्धेवयध्यमित्य्थ इति पाठान्तरम्‌ | (प) “कारणत्व 'मिति- प्रत्यक्षादिखूपकाय्यं तादवाकार्याधिकरणतत्तदात्मपरिमाणादीनां घटा दिरूपका्यं च घटाधिकश्ण-कपालमात्रदृततिष्ित्वादीनां कारणत्वं घ्य दिस्यथः । तेवां ast कारणत्वेनेवाप्रसङ्कातिप्रसद्भा दिदोषासम्मवादरिति भावः । | (क) अत्र जगदीक्ञल्तु -"कारय्यान्तरेषु areqepararerfag’ saat शाभ्वुबोषल्वा- afesd प्रति स्वघमानाधिकरणज्ञाणटद्‌ाव्यवदहितप्राकक्षणीत्‌पन्नसविषयकत्येन हेतुत्वे विनश्य दुवल्थल्य पदार्थोपल्थित्याःः क्ञाष्दधीदैतुत्वं न स्यान्‌, प्रत्युत शाष्दधीप्राङक्षणोत्पन्नस'स्कारदे- रपि तत्र हेतुता स्यात्‌। पुवं स्वसमानाधिकरणदादान्यवहितप्रार्‌क्षणदृत्तिभिन्नस्वेनेव मण्य पधादेदहप्रतिन्धकत्वे कदाचिदुपदिन्दाहानां मण्यादरीनां दा्प्रतिबन्धक्त्वं न स्यात्‌ › mega तादप्येणोदासोनल्यापि बटादेदहिषरिरो धित्वं स्यादित्यथः' । इतव्य॑वमाह | (ब) कार्य्योत्पादस्येत्यत्र का््योतपादा दिकस्यति पाठः समोचीनः प्रतिभाति, स्वेनेवोक्ते दवितीयप्रकारे का््यातिपादल्याधटकत्वात्‌ | जगदीश्षस्तु (भत एवेत्यस्य का्याष्यवहित- पूव॑त्वाद॑ः कारणतानवश्छदकत्वादेवेत्यथ्मेव CILATE | & 8 तल्विन्तामणो भलुमाणखण्डे नाधः, aguftea विनायुमितसामयुमित्यभावप्रसङ्गात्‌ । न द्वितीयः | सिद्धेः पूर्वं तदुपहितत्वाभावेन प्रव्यक्ञसामप्रीस्ेऽप्यनुमित्यापत्तेः , भनुमानाति- रिक्तेल्यस्य वैयर््या्च। न तृतीधः; भनुमितिसामश्यभावत्वेन प्रत्यस्कारणत्वम्‌ , भनुमितसाविर्ह-विशिष्पत्यत्त-सामध्रचमावत्वेन चानुमितिकारणत्वमिस्यन्योन्या- Taq) स्थाणत्वाभावव्याप्यद्शेनन्ञषणे प्रतियोग्यारोपविरहेणाभावध्रल्यक्तसामप्री- विरहात्‌ Taare स्थाणत्वारोपन्तणे तदभावानुमित्याप्तेरित्यपि कथित्‌ | दोधितिपकाशः उपाध्याय -(भ)मतं (१)निरस्यति.--.सिषधयिषे'ति। अनुमानात्मकसाधक- मानस्य तादराष्य aera तिष्राधयिष्राविरहकारे कदाप्यनुमितिनं स्यादतो"ऽनु- भानतिरिक्तेति। ‘agian सिद्धयुपहितम्‌ , स्वजन्यसिद्धिविरिषए्म्‌(म) | 'तत्‌सामप्री,- सिद्धिसामप्री | "तदुपहितत्वाभावेने'ति, -स्वजन्यसिद्धिकार ध्व॒तदुपदितत्वस्य सखादिट्य्रथः। “अनुभानतिरिक्त ति, भनुमितेः पुवंमनु- मानस्यापि तदुपहित(योत्वामावारित्यथेः। a8 यद्यपि सिद्धिक।ले(र) पतदुपदितत्वेन(२) ताद्रशलिद्ध्चभावहेतुत्वेरव तादरश- सिद्धचपदहितसाधकमनामाबोऽपि(र) aa इति साधकमानप्रवेशोऽपि व्यथं द, ( ९ ) °मतमुपन्यस्यति' इति पाठरन्तरम्‌ | ( ९) सप्तम्भन्तं ‹सिद्धयपदितत्वेः दति क्वचित्‌ पाठान्तसम्‌। (३) Saran’ शाब्द न ardfaa: | (भ) (उपाध्याये'ति यज्ञपत्युपाध्यायेस्यथः | (म) वेशिष्टयमत्र कालिकविकेषणताटितसामाना धिकरण्यसम्बन्येन बोध्यम्‌ | (य) aa जगदीक्ञस्तु-“अनुमितिभिन्नसिद्धिप्राक्क्षणा वच््छिन्नत्वमेव तादृशसिद्धयपहितत्व- faeget नातिप्रसङ्गो न वा घयर्थ्य॑मिति sta ' मित्याह | (र) ‘fafeare’ इति-सिद्धिकारु clea: । एवं तदुपघानकाछ एव पिद्धिसम्भवेने- त्यपि बोध्यम्‌, तेन उभयोः खमनेयत्येन तदभावयोरपि समनेयत्यपरवति gerarafaae- नेवापराभावस्यापि छामः । एवमपि rata तादश्शतसिद्धयमावत्येनेव कारणतायाः कल्पनीयतया न साधकमानेन तिदेवंयथ्याशङ्ेति धरयम्‌ । चेयथ्थंमच्र निस्प्रयोजनकत्वम्‌ । अन्यथा भखण्डा- MASI साथंक्यसस्मवाव्‌ | पक्षिता-प्रकरणम्‌ ६२७ तथापि स्वजन्यसिद्धचसाधारणकारण(९)कालोन्नरकाखीनच्दं (ल) यदि faaraafgaca निवेश्यते, तदा जनितेकसिद्धिकापरसिद्धिसामप्रीक्ालावच्छिश्नचन्ञुरादिकारे ताहूश- सिद्धरभावात्‌ तत्रानुमितेकरणाय्र साधकमानदस्य साथक्येऽपि(२) सिद्ध यपहित- स्यैकस्यानुमानसप्र तद्रशसिद्धश्चभावदशायामनुमित्यन्तराजनकत्वादचमानातिरिक्ते- त्यस्य वैयश्यमेवेति भावः) | सनुमितिसामप्रेच ति,-- भनुमितिसामप्रीो ताद्रशब्र्यन्नसामप्रचभावघरिता, ` तादशप्रत्यत्तसमप्री च भनुमितिसामग्रचचभावघरितेति तादशसामप्रीज्ञानाधोनमपर- ` सामध्रीक्ञानमिति काय्यकारणभावग्रह अन्योन्याश्रयात्‌ (व) ताद्रशकार्कारणभाव- प्रहामावु इत्यथैः | केषाञ्चिद्‌ दूषणमाह -श्थाणत्वेति। प्रतियोग्यारोपेति। स्थाणत्वा- रोपेत्यथः । "अभवपरत्यन्ते ति --'भभावरो करिकप्रत्यन्नेत्यर्थः। उपनीतभानन्तु(श) सवतो दुवेरमिति भावः(४)। (तदभावेति स्थाणत्वाभावेत्यथः। केचिदित्य- स्वरसस्तद्वीजन्तु प्रतियोग्यारोपस्य(५) दैतत्वमैव खण्डितमिति। दीधितिः वस्वुतस्तु स्वतन्त्रान्ययव्यतिरेकशालित्वाक्नियमेन प्रथमपुपस्थितत्वाहघवाश्च TABATA तथात्वम्‌। अन्यधा वाघादेरप्यत्रेवान्तभावप्रसह्त्‌ (घ) | (१) स््रजन्यसिद्धयपिएरणक्ालोत्तरकालीनतम्‌? इति क्रचित्‌ पाटो ea | (२) '्दलसार्थेकत्वेऽपिः इति पाठान्तरम्‌ । (३) eased इति पाठान्तरम्‌ | (४) उपनीतमभानन्त॒ सर्वथा दुरभमिनि मात्रः इति -क्धचित्‌ पाठः| (५) कोचिदि्यस्वरतस्तु प्रतियोग्वारोस्यत्यादिः क्वचित्‌ पाठः ¦ | _ (ट) अत्र स्वजन्यतिद्धयसाधारणकालछः काला यस्येति बहू वी हिसमासाश्रयणात्‌ स्वजन्यसिद्धधक्राधारणकारणकालेत्यस्य सवजन्यसिद्धिसाम प्रीकालीनेत्यथः । उसतरकारटीनत्व- franca च स्वजन्यसिद्धुवत्तरकालीनत्वमित्यथः। तथा च स्वजभ्यसिद्धिसामप्रीकाीनत्व- मित्यथंः । तथा च स्वजम्यसिद्धिन्नामग्रीकाछी नत्वोपरक्षितत्ये सति स्वजन्यसिदुवत्तरकाीन- त्वोपरक्षित्व मित्यथः । (व) स्वग्रहसायेक्षप्रहमरापेक्षग्रहकत्वल्यान्योन्याश्रयरूपत्वा दिति भाषः | (a) अनेन alfeaqzeatgfasatearar | (ष) aware जगदीक्षः--"वाधादेरित्याद्विना सनप्रतिपक्षमग्रहः। तथा च भनुमिवता- fare विशिश्तिदधेतयाविवप्रस्यशसामग्रया वाधपनूप्रतिपश्वादेश्वन्यतमत्वावच्छिन्रभावस्येने- वानुमितिेतुता emg वाचायमावस्य पथक्‌ करणस atearafiad:? । इति । तस्वचिन्तामणो अनुमामखण्डे दोधितिप्रकाशः aq सिद्धिसाम्रीपदेन सिद्धचसाधारण-कतिपयकारणमेव धत्तभ्यम्‌ ; नतु सिद्धचपधायक्रयावत्‌-(१)क(रणचक्रम्‌ , येनान्योन्याश्नयः स्यात्‌ , भनुमितसाविरह- विशिश्प्रत्यत्तसामग्र्यभावत्पेनानुमितिंतुत्वमित्यत्र परव्यन्ञसामग्री चच्चमनोयोग- सहितालोकसंयोगा(२)वच्छेदक वच्छेदेन बहिचनज्ञुःसं योगा दिरूव (२) धत्तव्येति कथ- मन्योन्याश्च् इत्यस्वरसादाह - 'वस्तुतस्त्वि"ति। ९२८ स्वतन्े'ति,- ताद्रशसिद्धचभावं विहाय ताद्रशसामग्रच्चभावस्य ताहूश- सामश्रचभाबं विहाय ताद्ररसिद्धचभावस्यान्वयव्यतिरेकादित्यथः(४) । ताद्रशान्य- तराभावोपदस्थितिकारे तारशसिद्धयभावारेनियमेनोपस्थितत्वादित्यथः | यद्यपि ताद्रशान्यतरक्नास्तीति शाब्दबोधकरारे ताद्रशसिद्धचभावादेश्पस्थित्य- भवान्न(स) नियमसम्मवः, तथापि तद्नीमपि मनसा(५) तादशबनोधसम्भव इत्यभिप्रायः | "लाघवात्‌ शरीरखाघवात्‌। श्रत्येकमेवः ताद्ररशसिद्धचभावत्वादिनेष | 'अन्यथाः स्वातच्छयेण प्रतिबन्धक्रयोरपि भन्यतरत्वेनाभावस्य हेतत्वे। ‘asta’ पज्ञवाप्रतियोगिक्रोरावेव | a शा (१) ध्यावत्‌'पदं म्रन्थविरेष्रे afta | (र) संयोगावच्छेदेनेति क्वचित्‌ पाठः| (३) (वहिसंयोगादिरूपैव'इति क्वचित्‌ पाठः| (४) (तादृशसामग्रयम।वं विहाय तादश सिद्धयमावत्यः दत्ययमशः पुत्तकविरोष्रे arta) (५) मनसेति क्वचित पाठः| भवच विरिष्टुदधित्वसामान्यल्येव वाधसतप्रतिपक्षप्रतिबध्यतावच्छेदकत्वादयुमितित्वल्य' तशुनवण्छेदुकत्वेन वाधदिरित्यायसङ्गताथगिति वाच्यम्‌ ; इच्छाविशेषाणाभुत्तजकव्वानुरोषेन प्रस्यक्षष्थले चाक्षुषत्वाह्टिकमेव प्रतिबध्यतावच्छेदकं कल्प्यते, शाब्दस्थरे योग्यताज्ञानस्य कारणतयेव निर्वाहान्न तत्र वाधप्रतिबन्धकता seca, उपमितेः शक्तिपरिच्छेदात्मकतया न बहुपादिषाधप्रतिबध्यत्वम्‌ , स्ष्टतिल्थले च aracq विपरीतक्तानजन्यसंल्कारनाहस्वया फरुबलकृरप्योद्ोधकाभावेन वा रुष्टत्यनुषपादसम्भवात्‌ पारिशेष्यादनुमितित्व्यंव वाधप्रवि- बध्यता वच्छेवकत्वान्ना सङ्गतिरिति ध्येयम्‌ | (ख) शाष्दुबोषत्य शब्दोपल्थाप्याथमात्रवि षयकस्वादिति | पचता-प्रकरणम्‌ ६२३ दीधिति न च अनुमितसाषिरहस्य प्रत्येकविशेषरणत्वे गोरवम्‌ ; cael सत्याम्‌ AIST Mat जञायतामितीच्छायामनुमितेखतपादात्‌ सिद्धावनुमितिविषयेच्छा विरहस्य, प्रत्यक्ञसामप्रीसखे च ताद्रशोच्छाया (१)मनुमितेरनुतपादेन (ह) साधकमाने अनुमिति. त्वादिप्रकारकेच्छाविरहस्य पृथगेव बिशोषणतायास्त्वयापि वाच्यत्वात्‌ | दीधितिप्रकाशः ननु agaaarfacer यत्र विशेषणं तयोरेबान्यतरत्वेनाचुगमः, नतु वाधदिरपि, अन्यथा तस्य प्रत्येकविशेषणत्वे गोरवादित्याशङ्च निषेधति न चे'ति | भनुमितसाविरहस्य प्रत्येक (२) विशेग्णत्वस्यावश्यकत्वं दशयति- शाष्दसिद्धा'विति। परात्य्निकादिसिद्धो सत्यां aged ज्ञानं जायतामितीच्छायुष्यात्‌(न्ञ) ४शाग्दे'ति। 'ताद्रशेच्छायाम्‌ः-अशाब्दं erat जायतामितीच्छायाम्‌ । ‘agfafa- त्वादी'व्यादिनिा प्रत्यक्ञान्यक्षानत्वादिपरिपरहः। दीधितिः स्थनिवत्तेकग्रत्यन्ञादिसामप्रीसमवहितान्यत्वादिना च ताट्रशोच्छयोरुगमे गोरबम्‌ , भन्यतरत्धघटकयोरन्योन्याभाषयो(क)मिथो विरशेषरणविरष्यभावे दिनिगमरकाभावबश्च | + eee eee, 1) = ० ति 1 1 (१) ‘saree ज्ञानं जायतामितीच्छाया'मिति पाठान्तरम्‌ । (१) पपरत्येकमेव' इति पाठान्तरम्‌ | (ई) प्रत्यक्षसामग्रीवकादुपजायमानेन verte तत्रत्येषछाविषयसिद्धिसम्मवात्‌ प्रका- शभ्तरेणासम्भवतल्व विषयसिद्धिकाया एव सिषाधयिषाया अनुमितिप्रयोजकस्वाविति मावः | (क्ष) शाण्दान्य-तन्रत्यप्रास्यक्षिकादिसिद्धेरशान्दशानस्वप्रकारक-तादरोच्छां प्रति प्रति- वन्धकस्वादिति मावः | (क) मेवह्वयावण््छित्रप्रतियो गिताकमेवस्येवाम्यतरस्वषूपतथा प्रहृते तदषटकीभूतसिदधि भेद-निक्करूपसाधकमानमेदास्मकान्योन्यामावयोरित्यथंः | ११५ (४५ १३० तच्वचिन्तामणौ भल्मानखण्डे दोधितिप्रकाशः ननु सिद्धाबनुमितिषिषयेच्छाविरहस्य विशेषणत्वे पवते ag: शाव्वसिद्धि- सखे घरनुभितिज्ञनक(१)परामशंससे age? ant जायतामितीच्छाया. भि उसेजकत्बपत्तिः। न चानुमितिविषरयकेच्छाभावत्वेन विशेषणत्वमिति नार्थः, fara aafafa- विषयिणी या इच्छ्‌, तस्यास्तदुभ्यक्तित्वेनाभावः सिद्धो विशेषणम्‌ । scaagra- mam घटानुमितिसामप्रीकाखे च अशाब्द ज्ञानं जायतामितीच्छा(२) न तसह भ्यक्तित्वेनोपादेयेति नोक्तातिप्रसङ् इति बाख्यम्‌ ; तथा सति प्रत्यक्तसामप्रचामपि तक्तदुष्यक्तयभावस्य विशेषणत्वे afafacerq नहि यदिच्छाभ्यक्तिसे भनुमितिः तदिच्छायक्तिससे प्रत्यन्तं जातमिति(३) चेत्‌ aged ari जायतामित्यस्य पवते बहिरशाभ्वं aa जायतामित्यथः(४)। सिद्धावनुमितिविषयकेच्छेत्यादेः सिद्धावन्‌- मितिविषयिणी या तादशेच्छा(५) तद्भावस्य विशेषणत्वमित्यथः। तथा च पवते धहिरशण्दं aia जायतामित्याकरकेरक्तभमावधघरित-तसदिच्छाभाव(६)स्तोमविशिष्ट- सिद्धित्वेन प्रतिबन्धकत्वं वक्तु" शक्यते, न तु तादृशेच्छाभावधरितस्तोमविशि्ट()- परत्यक्नसमप्रीतवेनेव्याशयात्‌ | अत पव पवते बहयनुमितिविषयङ्किच्छात्वेनैबोभयन्रो सेजकत्वम्‌ | प्रत्यक्तादिसामग्रीसमवहित-ताटूशेच्छावारणन्तु स्वनिवत्तकेत्यादिना काय्ये- मित्याशयेनाह -स्वनिवत्तके"त । स्वं ताद्रशेच्छा, तक्निवत्तंकं यत्‌ श्रत्यन्ञादि प्रत्यन्तं seq उपमितिश्च, ततूसामप्रीसमवहितं यत्‌ स्वं, तदन्त्वादिनेत्यथंः। भादिना त्तहुव्यक्तयन्यताद्रशेच्छात्वादिपरिग्रहः। प्रत्यत्तादेरिच्छानिवत्तकत्वन्तु स्वबिषयसिदडत्वतुद्रथा, क्नेच्दु स्थे स्वरूपसतसिद्धत्वस्यापीच्छाविरोधित्वादिति | स्वनिवत्तेकानुमितिसामप्रीसमवहितेच्छासंग्रहाय ्रत्यन्तादीति। प्रत्यत्तादिसामप्री कालीना पेते बहवरशाब्दादिज्ञानं जायतामितीच्छा तु स्वनिवत्तकप्रत्यक्तसामप्री- कालीनेवेति नातिप्रसङ्कः | | (१) पक्षतापरामर्ससच्वेः इति क्वचित्‌ पाठः| (र) धन प्रत्यक्चसामग्रचाम्‌ घटानुमितिसामग्रीकारीनाश्चाब्द ज्ञानं जायतामितीच्छाः इति पाठान्तरम्‌ । (३) (जातमस्ति". इति क्वचित्‌ पाठः| (४) (जायतामितीच्छाथामित्यथे इति क्वचित्‌ पाठः| (५) चया इच्छाहइति पाठान्तरम्‌ । (६) (तादशेच्छाभाव' इति पाठान्तरम्‌ | (७) स्तोमधटितविशिषटे'ति क्रचित्‌ पाठः| प्ता -प्रकर्णप age ag fatgarst या cca उत्तेजका, तसदिच्छामाषधिशिष्टसिदिःवत्यक्ताहि- सामव्रचोरन्यतरस्यानुमितित्वादिपरकारकेच्छाभावसमुदायो विशेवणमस्तु, तादश- साधारणेच्डभावसप्रुदायस्य प्रत्येकविरेषणत्वे atari किञ्च यत्र॒ विषय- विशेषे भनुमितित्वादिप्रकारिकेवेष्ा जाता, न त्वशाब्द्‌ ज्ञानं जायतामित्या(९)- कारिकः, तत्र तादशेच्छाभावस्य प्रत्येकविशेषणत्वे गौरवाद्न्यतरामावः कारणमस्तु इत्यत(२) आह--अन्यतरत्वे'ति। सिद्धिभिन्नत्वे सति यत्‌ तादृशसामप्रीभिन्ं तद्धिन्नत्वमन्यतरत्वम्‌ , किं वा ताद्रश(र)सामग्रीभिन्नत्वे सति यत्‌ सिद्धिभिन्न तद्धि- न्नत्वमन्यतरत्वमित्यत्र विनिगमनाविरह इत्यथः | दीधितिः आत्मनिष्ठश्च समवायेन सिद्देरभावः कारणम्‌ , सिन्नमिन्नेन च सम्बन्धेन तत्तदसाधारणकारणरूपायास्ततसामग्रच्ाः, मणिविशष्स्य agita इतरविशिष्टस्य मनोयोगादेः प्रतिबन्धकत्वायोगात्‌ ; तथा च कथमन गवरूपेण तयोरभाषः कारणम्‌ | दीधितिष्रकाशः नयु - स्वरूपक्षम्बन्धरूपा कारणता, सा च अवच्करेदकमेवाद्‌ faaa | अवच्छेदकमेदो ऽप्यवच्छेदकानामसमनियतत्वम्‌। saa च बिशेषणविरोष्यभाष- भेदेऽपि भवच्छेदकयोः समनियतत्वमेवेति) कथं कारणतावच्ेदक मेव्‌ः(५) स्यादत व्ाह-'भत्मनिष्ठश्चे'ति। ततवुरषीय-मनःसयोगविशिश्लोकसंयोगावच्ठेदका- वच्लिन्न-(६)चन्ञुःसंयोगस्य समवायेनाभावो afefag an तदनुमितिज्ञनकः स्यादित्याशङ्मपनेतमुक्रम्‌ “भाव्मनि्ठश्चेति । 'भिन्नमिन्नेन चे'ति, ताद्रशचश्ुः- संयोगप्रतियोगिचनज्ञुनियामकाद्रणा दिसम्बन्धेनेलयथः । तस्तदसाधारणे'ति,- कालाद्िघरित(ख)सामप्रच्चाः प्रतिबन्धकस्वे माना- भावात्‌ ; भआत्मसंयोगावच्छिन्न-मनःसंयक्तचन्ञुःसंयोगादिरपाया avs) aa sana सिश्नमिश्रसम्बन्वनाभावः कारणमिति gazes: | (४ (जायतामि्येवमाकारिकाः इति पाठान्तरम्‌ | (२) इत्यस्वरसादाह"९ति पाठान्तरम्‌ । (३) तदिच्छासामग्रीः इति पाठान्तरम्‌ | (४) (लमनयत्यमेष कथःमिति पाठमेदः। (५) (क्रारणतामेद' इति पाठान्तरम्‌ | (६) संयोग।वच्छिन्न'इति पाठान्तरम्‌ । (ख) (काङादी'ति-जन्यमात्राधारणकारणकाष्टादीस्य्थः | वस्वचिन्तामणो भतुमानखण्डे नुः तादशवन्ुःसंयोगविशिष्ट-मनोयोगः(१) प्रतिबन्धकोऽस्तु ; दथा ख arenfas पव समवागरेनोभयोरन्यतरत्वेनाभावः कारणमस्तु, अत भह- 'मणिबिशिष्टस्ये'ति । 'अग्रोगादि'ति गोरवादिति भावः । जनकटवप्रतिबन्धकत्वयो- विरोधात्‌(ग)। दीधितिः ad faz: सिषाधयिषाषिस्हेण वं शिष्यम्‌ दककालावच्डेदेन काठधलि- त्वम्‌, वरत्यन्तादिकारणचन्ञुःसंयोगादेस्तु अन्याद्रशमिति । सामप्रीषिशोषाभावस्य हेतत्वेऽपि खघवात्‌ सिद्धयभाव aa पक्तव्यवहारनिमिश्म्‌ । पतदेवामिसन्धाय प्रव सिनिमित्तमुक्तमिति वक्ष्यति | dak फानुपहित सि द्ीच्ड्‌ विरह विशिषटसिद्धचमावापेत्तया बाधामाबस्य लघुत्वे- ऽपि सिदस्ाधनष्य> qamagicacan वाद्रशसिद्धचमावस्थावभ्यकत्वे बाधाभाषो न निविशते गोरवात्‌ । दोधितिप्रकाशः प्रतिग्रोगितावच्छदकसम्बन्धमेदावभावेक्यासम्भवपुक्वा सिदि-तवसामप्र्चोः सिष्राधयिषाविरष्टस्य प्रतियोगितावच्ेदकस्य सम्बन्धमेदादभा्वक्यासम्भवमाह- 'दव"मिति। सिष्राधपरिषाकारीनतसिद्धेरपि तदात्मवरल्तिना कालान्तरीयेण ततकालीनेन धा आलत्मान्तस्डृस्िना सिबाधयिषाभावेन विरिषत्वादाह-- पककालावच्ठेदेगकात्म- वृचित्व' मिति | (अन्यादश'मिति- यत्‌कालावच्छेदेन यदात्मनि सिवाधयिषाभावः, ततूकालावच्छरेन तद्रात्मीयमनःसं युक्तताद्रशचल्ञुःसंयोगः प्रतिबन्धकः, aa सिषा- धयिषाविरशविशिटतदात्मीयमनःसंयुक्तचक्ञुःप्रतियोगिकरषं agfgealacay: | (१) ‘anda एवः इति पाठान्तरम्‌, (ग) पएतदधिकारेण जगवोक्षस्तु - "यद्यव्यात्ममनोयोगत्वेनानुमितिजनकल्यापि निहका- न्यतरत्वेन ततुप्रतिबन्धकत्वेऽपि न क्षतिः, gestae तयोर्षिरोधाव, मभिस्वावेक्षया शुङस्वेनेव मणिविशिष्टव हित्वेन दाहप्रतिवन्धकत्वाकल्पनाव, तथापि fafieraraca विक्तेषणाद्यभावानि- ग्कित्वादखण्डतत्तदुषपक्तित्वेन हेतुत्वासम्मवादुक्तास्यतरत्वावच्छिन्नाभावत्येन च हेतुत्वे अन्यतरत्वां शेः विशेष्यविरेषणमावन्यत्यासेन गुरतरकाय्यंकारणमावहूयापत्तेः fafearae- सामप्रयाः प्रत्येकाभावल्वेनेव देतुस्वमिष्येव qe युरूमिति stan’ इत्या इ | परता-प्रकरणम्‌ aah यथपि aeqag:daine स्वप्रतियोगिचजु्निंयामकादष्टसम्बन्येनारमषूुसि- स्वादु यत्‌काषावच्छेदेन तादशादषठसम्बन्धेन ताद्रशचन्ञुःसंयोग(१)स्यात्मवृतित्वं aa- कालावच्छयदेनात्मनि सिषाधयिषाविरह शत्यत्राप्येककालावच्छेदेनेकातमषुचितं वैशिष्टय' aa शक्यत ca, तथापि तत्रैकात्मञ्रचतित्वमभाषस्य fader, fea: समवायः, भत्र च तादरशसंयोगस्य ताद्रशाद्र्टसम्बन्ध इति सवथा सम्बन्धक्यं न सम्भवतीति ara: | नन्वेवं सामप्रीविशेषाभ।वस्य स्वातन््येण हितत्वे स रव किमिति a quad भाह-- 'सामप्री'ति। ‘ara’ ताश्शसिदिसामप्रचभाकापेक्षिया ताहश- सि्चमावस्य रधुत्वात्‌ | "दतदेव' छाधवमेव | इदमुपलक्षणम्‌ ; सिद्धसाधनस्थक्े(र) ताशशसामप्रीविशेवाभावस्य ससेऽपि पक्ता (दे)ग्यव्हारामावात्‌ ताद्शसिदच- भाषस्तथेत्यपि बोध्यम्‌ | नन्वेवमपि लाघवाद्‌ बाधाभाव पतत्‌पतलिनिमिक्तमस्तु, भत भाह-- "फे fa । ‘page पक्षपवप्रतसिनिमि्तस्यावश्यकत्वे। गोरवादि'ति,- areas पक व्यहाराभाबो नोभयसम्मत शति Ula: | दोधितिः वि रिष्टसिद्धशचचभावस्य चात्मनिषएठस्यैषायुमितिदेतुत्वेऽपि तस्य परभ्पर- सम्बन्धादेव पवंतादौ पक्ष्यवहार इति ध्येयम्‌ । रकस्य पंसोऽनुमितसासखे- ऽप्यन्यस्य afgcfgo: प्रव्यन्ञादिसामप्रीससरे भनुमित्यनुत्पाद्त्‌ तत्इक्वीयायुमिति प्रति तन्‌षुर्षीग्ाजुमित्‌साविरहकालीनतत्‌पुख्षीयसिदिसामग्री विशेषविरहो ऽनन्यगति- mead हेतुरुपेतन्य इति वदन्ति | दीधितिष्रकाशः नन्वेवमात्मनिष्ठस्यैव सिद्धधभावस्य हेतुत्वात्‌ पवंतादौ कथं पक्तब्यहार इत्यत भ।ह--'विशिषटसिद्धचमभावस्य'ति | "परभ्परासम्बन्धा'दिति- साक्तातसम्बन्धेन सिद्धचभावस्य तथात्वे सिद्धिदशायामपि पवते समव्रायेन सिदधशचचभाषस्य सत्वात्‌ (१) (तादशसंयोगस्यात्मन्रत्तित्व "मिति पाठान्तरम्‌ । (२) "सिद्धक्षाधनसत्तवेः इति पाठान्तरम्‌ | (३) पपक्चव्यवहाराभावात्‌' इति aera | | तस्वचिन्तामणो भयुमानखण्डे awe पक्ञष्यषहारः स्थति, न स्याश्च भयमात्मा सखी cagreneargers agara: सिधश्चमावदशायां पत्तीभूततदात्मनश्च अहं सुखीति सिदधिदशा्यां तदात्मनि पत्त्यव्ार इति | व =. *s परम्परासम्बन्धश्च WaRsasaea यदात्मनि aaqwH यतसाध्यकसिडश्च- भाषः ततकाटावच्छिन्नतदाट्मीयततपक्तत्वं तदात्मीयतनपक्तत्वव्यवहारनिमिचम्‌ | तवात्मीयत्वश्च ततपत्तस्य तदात्मन्रुसि- arg शसिद्धन्चभावप्रतियोगिसिद्धिनिरूपिह्न-तत्‌- साभ्यनिष्ठप्रक्रारतानिरूपित-ततपन्ततावच्तेषक (१) रूपावच्छिन्न-विशेष्यत्वम्‌(घ) ; तेन भत्तीतानागतयोरपि(ङ) भत्मनि सिद्धश्चभावकारे न पर्तत्वव्यकहारक्ञतिरिति(२) ध्येयम्‌ | ॥ ननु तदात्मीयताद्रशचज्ञःसंयोगस्य agaal सच्वेऽपि दोषवशाद्‌ षहचयादे- रप्रहदशायां वहेरनुमितिदशनात्‌ तदभावोऽपि ताद्रशसामप्रीमध्ये(च) निवेश्यः | दोषाश्च वुद्वमेद्‌ नियन्त्रित विषयेन्द्रिययोवत्तेमानाः | तव पुरुषान्तरीयचक्तुषि विषये वा तत्‌ पुखषीयचज्ुदोषस्य विषयदोषस्य वा सखदशायामपि पुरुषान्तरस्य प्रत्यक्तो- वयात्‌ कथं सामान्यतः सामप्रीविशेषाभावस्य हेतुत्वं ae) अतस्तक्ततवुखुष ` मेदनियन्ितमेव(३) काय्यैकारण भावमाह ‘ane | (तद्िरहिणः' भनुमितवसा- विरहिणः। 'तत्वुर्षोये'ति,- भत्र अनुमित्‌सायां न तत्‌ पुरुषीयत्वमन्वितम्‌*४), तस्यानुमितसासचेऽपि घरादो तद्विरहस्य ससेन तन्‌काटीनायाः(५) साम्रचाः प्रतिबन्धकत्वापातात्‌ , किन्तु तद्विरहे ; तथा च तत्‌ पुद्षीयो योऽनुमितसाविरहः aaangiacafafger या तत्‌ वुरुषीया सिद्धिसामप्री तदभाव इत्यथः(६) | (१) पपक्षतावच्छेदकावच्छि्नि' इति पाठान्तरम्‌ । (२) पपक्षत्वक्षतिरितिः इति पाठान्तरम्‌ | (३) (अतस्तस्य पुरुष्रभेदे'ति पाठान्तरम्‌ । (४) (तत्‌पुरुषीयत्वं नान्वितः मिति पाठान्तरम्‌ | (५) Tear "तत्‌कालीनायाः इति पाठो नास्ति । (६) (तत्‌- काटीना तत्‌पक्षब्रृत्तित्वविरिश ar सिद्धिसामभ्री तदूविरह हत्यर्थः इति पाठान्तरम्‌| (a) एतेन ag भात्मनि यदुविकेष्यकप्रकृतसाध्यप्रकारकसिदयभावस्तदा वत्र पकषता- ल्यवहार हति स्थितम्‌ | (क) वत्तमानकालावष्ठेदेन तदुविशेष्यकप्रकृवसाध्यप्रकारक सिद्धयभावस्याध्पनि ad- म।नत्वादिति area: | (व) (तवमाबोऽपिः-दोषामावोऽपि । (ताहशसाममप्रीमण्ये'-पक्षताङ्कषिनिकषित्तसिदधि- सामग्रीमण्ये | पन्षता-प्रकरणम्‌ ६३५ तत्‌पुख्षीयसिद्धिसामप्री च ततवुरुषीयचन्ञुमंनोयोगस्तादशचसुःसंयोगः(१) तत्‌- पुरुषीयचन्ञुषि विषये च तत्‌ वुरुषीयताद्रशदोषामावश्वेत्येवंरूपा प्राह्येति न दोषः(२) | तत्‌वृख्षीयानुमितसाविरहकाठे पुरुषान्तरीयग्रत्यक्नसामप्रीसखेऽपि पतत्‌- युख्षीयाजुमितिसम्भवात्‌ सामग्र्यां तत्‌ पुरषीयत्वमिति । - 'भनम्यगतिकरयेने"ति- gaint स्ेपुदषुसाधारण(२)कास्यंकारणमावस्यासम्भवादिति भावः | दीधितिः भथ सिद्ध्चलरायुमितो सिषाधयिषा हेतुरस्तु । न चेवं मण्यादिस्थलीयदाहं प्रति , उत्तेजकस्य हेतुत्वाप्तिः ; उन्तेजकानामनद्धगत्वात्‌ , aaqarafatae- मण्याद्यभावस्य चाञ्चगतत्वादिति Aq, इहापि दरिं तोऽनन॒गमः सिषाधयिषायाः | दीधितिपरकाशः सिषाधयिषाविरहकाटीनायमितो ग्यभिचारादाह- 'सिद्धचन्तरे'ति। (रवम्‌ विशिष्टाभाषस्याहदेतत्वे। उन्तज्ञकाभावकाटीनदादे व्यभिचारादाह- भण्यादि- स्थटीयेःति। “अननुगातत्वा'दिति-मणिमन्जोष्रधादि(४)साधारणस्योत्तेजकटवस्यै क- स्याभाबादिव्यथः | aq तेषामनन॒गतत्वे तदूघटितविशिषएाभावोऽप्यननुगत वचेत्यत(५) आह- तावदि'ति। यत्‌किञ्चिदृसेजकविशि्मणिसस्वेऽवि तावदुत्तजकाभावस्तोमविश्ट- मणेरभावसखादिव्य्थः(६) | हापि भनुमितावपि। दशितः इति याद्रश- याद्श्ेत्यादिनेति शेषः । , दाधितिः सिद्धचक्तराजुमितित्वश्च भनुगतनतिप्रसक्तं दुवचम्‌। सिद्धिस्थितिक्षालीनां स्वेतरसिद्धिकाखीनां वा भनुमिति प्रति हेतुत्वकल्पने च विनापि सिषाधयिषां सिदिनाशकाले भयुमित्युत्पादो दुर्वारः | (१) क्वचित्‌ ‘ada इत्यनन्तरम्‌ (तन्‌ पुरपीयतादशसिपाधरयिप। मावश्चेत्येव मिति पाठो दृश्यते । (२) नोक्तदोषः इति पाटरान्तरम्‌। (३) सर्वनाधारणस्यः इति पाठान्तरम्‌ । (४) भमन्त्रौपधी' इति पाठान्तरम्‌ । (५) वविशिष्टाभावोऽपि कथमनुगत इत्यतः इति पाठान्तसम्‌ | (&) (मणेरभावादित्यथः इति पाठान्तस्‌ । तसखचिन्तामणौ भनुमानखण्डे दीधितिप्रकाशः ननु यतवन्षकयत्‌साभ्यकस्थरे पकविधैव सिषाधयिषा, तत्र तेन सरूपेण हैतुटवमस्तु, भतः कार्यंतावच्केदकं खण्डयति ‘fagaavia सिद्धच्तरत्वम्‌ भनुमितिसामान्यवृत्तितथातिप्रसक्तम्‌ | सिद्धचम्यवहितो्तरत्वञ्च तततदुव्यक्तिधिधान्त- तथा अननुगतमित्य्थः। अनुमितिमात्रस्यैव स्वात्मकसिद्धिकाटीनत्वात्‌ 'स्थिती'ति। स्थितिकाखीनत्वञ्च तत्‌(१)कारोतपसिकषत्वम्‌( ङ) ; तेन नोक्तदोषः | ९३६ नच सिद्धिस्थितिकाखत्वं तसिडशच्चधिकरणकाटभ्वंसाधिक्षरणत्वे सति सिद्धश्चधिकरणक्षालत्वम्‌ सिद्ध चधिकरणकालमात्रस्यैवातस्तत्‌ सिद्ध चधिक्रणकाल- ५ साधिक्षरणत्वे सति ततूसिद्धचधिकरणन्नणत्वं ततसिद्धिस्थितिकारत्वं वाच्यम्‌ , तथा च ततदुव्यक्तिविधान्ततया. कथमनुगम इत्यत आह -'स्वेतरे'ति। भनुमिति- मात्रस्यैव स्वात्मकसिद्धिकाखीनत्वादाह--्वेतरे'ति | यद्प्यत्रापि स्वत्व(र)प्रवेशादननुगम पव, तथापि स्वमेदा(ज)वच्छिन्नस्वाधि- करणक्षणोतपलिकत्वसम्बन्धेन सिद्धिविशिष्टाञचुमितित्वम्‌ । उत्‌पत्ति३)प्रवेशात्‌(म) स्वानन्वसेत्‌पत्तिकतिद्धिविशिणा्चमितो(ज) न व्यभिचारः | 'सिद्धिनाशकाल इति- तत्‌कालीनायुमितेनिं ङ््तकाय्यताबच्ेदकानाक्रान्तत्वादिति(४) Ara: | ` (१) (तदुत्‌पत्तिकालोत्‌पत्तिकत्वम्‌' इति पाठान्तरम्‌ । (२) 'स्वत्वस्ये'ति पाठान्तरम्‌ | (३) “उत्‌पत्तिकत्वप्रवेशात्‌' इति पाठान्तरम्‌ । (४) भनाक्रान्ततया- इति" हति पाठान्तरम्‌ | (छ) am तत्पदेन feufata cea) जानत्य स्थितिश्च न प्रथमक्षणे दरिभाष्यते, भत पव शानादेः प्रथमक्षणे उत्पत्तिः, द्वितीयक्षणे स्थितिः, तृतीयक्षणे रय इत्येवं भ्यवदहियते । तेने- वानुमितिमात्रल्य स्वात्मकसिद्धिकारीनत्वप्रयुक्तो दोषोऽत्र set निराकतत शक्यो नाम्बया | (ज) "ह्वमेदेःत्यादो प्रथमस्वपद्मनुमि तिरूपानुयोगिपरम्‌ । द्वितीयस्वपदं सिद्धिशूप- प्रतिषोगिषरम्‌ | (क्ष) wy वृत्तित्वम निवेष्ये ति शेषः | (न) हवानन्तरोवुपतिकेःत्यत्र स्वपदेनानुयोगिभूतानुमितिः, acat: सिदयत्बतिक्षण- छपर्वद्वितीयदहणश्त्तिस्वात्‌, aaqia सिकाधपिषाङूपकारगाभावादिति | पर्तता-प्रकरणप्‌ 8 ३ दीधिति वकस्य च पुसः सिद्धिसत्वे भन्यस्य सिषाधयिषाशन्यस्यानुमिल्यनुर्पाद- प्रसङ्ूः | तसत्‌ वुखुषीयताद्रशानुमिति प्रति तत्तत्‌पुख्षीयसिष(धयिषाया हेतुत्वे भनन्तक्राय्येकारणमावप्रसङ्गः। गपि च सिद्धो acai विनापि सिषाधयिषां सामान्यसामश्रीतोऽचु मितिसामन्योत्पत्तिप्रसङ्कः | ® ®e दोधितिषकाशः , ननु स्वाग्यवषहितोत्तरक्षणोत्पत्तिकत्वसम्बन्येन स्िदधिविरिएानुमितित्शं तथा | भग्यवहितोत्तरत्वश्च दितीयतुतीवन्तषणसाधारण(र) वाच्यम्‌(१), भत ॒ भाह- 'वकस्ये'ति। "भनुमित्यनुत्षाद'ति- तदीयानुमितेरप्यन्यकीयसिदच्रव्यवहितोलर- कालोतपत्तिकत्वेन काय्यतावच्केदक्षाक्रान्तत्वादिति भावः। ततसिकाधयिषात्वेनः ततुपुकूषीयसिषाधयिषात्वेन । रत्थश्चातिप्रसङ्काभाक्रात्‌ क्षाय्यंकारणभावेऽपि ग साभानाधिक्षरण्यं प्रत्यासन्तितया निबिशत इति भावः | नयु स्वखामानाधिकरण्यावच्छिन्न-स्वाम्यवहितोत्तरक्षणोतुपलिकत्वसम्बन्धेम सिदिविशिष्टाचुमितित्वं तथेति न काययक्षारण(२)भवानन्त्यमत आह-*भपि 2’fa | 'सामान्यसामप्रीतः शति,- सिद्धचनुस्तराचुमितिस्थरे याषदुपधायकपरामशास्मिमनो- योगादिकस्य सिद्धिकालेऽपि aaa सामत्रया भनुमित्युतूपावप्रसङ्कः | न च सिद्धच्नु्तरायुमित्युपधायकर-परामशव्यक्तं स्तप्वेन देतुरब्यावश्यकल्वात्‌ anaes तसिद्धिकारे सामान्यसामप्रीतोऽचमित्यचतूषाव इति वाच्यम्‌ ; परामशं- नकानुमित्यनन्तरं बिनध्यव्वस्थेन विनापि सिवाधयिषामनुमित्यन्तरजननापातात्‌ तस्तूपरामशंब्यक्ति-तद्वात्मसंयोगा दिभ्यक्तीनां .सखात्‌(३) | न॒ च ततत्तणसम्बन्ध A कारणम्‌ , अनन्तानां ततत्तणसम्बन्धारना awz- भ्यक्तित्वेनानन्तक्ार्य्यकारणमभाषमपेश्यैताद्रशसिड चभावस्थैकस्यैव देतुत्वकषल्पनाया (१) ‘Marae इति पाठटन्तरम्‌} (२) भभावस्यानन्त्यमत आहः इति पाठान्तरम्‌ | (३) 'तदात्ममनोग्ोगादिव्यक्तेस्तदार्नीं सत्वादिति पाठान्वरम्‌ | (2) afed निदक्तमेषाघल्तात्‌ सावंमोमनिरक्तिप्रकरणे | ११०८ [vg] ९३८ तस्वचिन्तामणो भनुमानखण्डे युक्तत्वात्‌ | "भन्यथा(१) ततत्तणसम्बन्धानां विशिष्य देतुत्वेनेवातिप्रसङ्खभङ्गे विशेष- कारणमाभरस्यैव कल्पना न स्यादिति । दीधितिः | नहि ताद्रशबिशेषसामप्रीं विना सामान्यसामधध्रया भन्चुमितिजनकत्वं नास्ति, न धा भन्यत्रापि तहूविशेवसामप्रचन्तरमस्ति, तत्‌कस्पने चातिगोरवम्‌। शह ज्ञायमाना सा fageqaata स्यात्‌ , सा चन जायते, ततकारणाभाबादिति चेत्‌, सामा जनिष्ट, भनुमितिसामान्यन्तु स्यादेव । कार््याचुतूपादस्य ‘fear कारणा- भाषमसम्भवात्‌ | करणव्यापारत्वेनादश्यककारणभावस्य परामशंस्य कारणतादच्छेदिका GAA न कारणमिति तु भ्रमः, प्रतिबन्धकान्तराभाववदन्वयव्यतिरेकशाटित्वेन हेतुत्वात्‌ ¦ भन्यथा यथाकस्तम्मवं निमित्तकारणस्य समवायिकारणत्वाद्यवच्वेदकत्वप्रसङ्खात्‌ | दीधितिप्रकाशः नयु सामान्यसामग्री विरशेषस्तामग्रीसदितैव(२) कार्य्यो पधायिका ; प्रते घं सिषाधयिषारूपविशेषसामप्रीविरशान्न कार्यमिदयाशङ्कय निष्धति-- नही"ति । 'ताद्रशे'ति-सिव्राधयिवारूपेव्यथः। 'तदूविशेषे'ति- तसत्‌पर(मशेव्यक्तितचन्मनो- थोगभ्यक्तोनामपि पूर्वोक्तरीत्या सादिति ara: | . मनु faaaqucafaat सिद्धचभाव श्व विशेषसामप्री ; aaa aqz- भाषान्न Haat भाह-"ततुक्षस्पने चे'ति। "भतिगोरव'मिति,- सिषाधयिषा- विरहविशिष्टसिदधयभावस्यैवोमयन्न देतुत्वकल्पनेनातिप्रसङ्गभङ््‌(३) काय्येकारण- भावद्वयकतेपने(४) गोरवमित्यर्थः | aga ‘ce जायमाने ति। ‘ge’ सिद्धिस्थके । ‘ar भवुमितिः। ‘ara’ सिडेखराजुमितिश्च । "तत्कारणम्‌ सिषाधयिषा । ‘ar सिदुच्तराजुमितिः | वताहशसामध्रचा विनापि सिषाधयिषां तसिद्धयनुच्तरानुमितिज्ञनकत्वादेव(५) ताद्रश- सामप्रीधशादनुमितिसामान्यं(६) स्यादिव्यथः। | (१) (अन्यथा adda aan’ इति creamy) (र) (समवहितेव' इति पाठान्तरम्‌ | (३) “कस्पनेनानतिप्रसङ्घः इति पाठान्तरम्‌ । (४) कलपनागौरवमित्य्थ' इति पाठान्तरम्‌ । (५) “जनकत्वादेतादश' इति पाठान्तरम्‌ । (६) (बल।देवानु- मितिसखामान्यम्‌ः हति पाठान्तरम्‌ | वर्ता AHCI are कारणाभाष'मिति,- कारणामाषस्तु पूर्वोक्तरीत्या न सम्भवतीति भावः(१)। ननु पक्ततातुत्वे परामर्शोऽवच्ठेदकोऽस्तु, भत आह--करणः्यापारत्वेने'ति | च करणस्य(ठ)(२) भ्यापारवत्वनियमैन(३) परामशेस्य कारणत्वमादश्यक्षप्‌ | पत्ततधिास्तु ग्यापारत्वासम्भवात्‌ पक्तत्वविशिष्टे aa पत्तधनतान्ञानं हेतुरिति- भरमेणावच्तदरकत्वमेवेव्यर्थः(४) | ्रतिबन्धकन्तरे'ति,- बाघावीलयर्थः(५) । “भन्यथा' स्वातन्त्येणान्वयष्यति- रेकशालिनोऽप्यहेतुत्वे(६) । "यथासम्भव'(ड)मिति- यत्र निमित्तकारणस्य समाय. क।रणप्रत्यासन्नतया(७) कारणत्वं aaa: ; यथा इच्छां प्रति mare: aw तस्य(ढ) क्ञानषिशिष्त्वेनेव हेतुतया(८) भतिप्रसह्नवारणसम्भवात्‌ | समवायिकारणस्य कार्य्येण साक्तातसम्बन्धात्‌(ण) तस्य कारणत्वमावश्यकमिति भावः| (१) ‘dar असम्भवीति मावः इति पाठान्तसम्‌। (२) (करणत्वष्य' इति पाठान्तरम्‌ | (३) (नियमात्‌ इति पाठान्तरम्‌| (४) प्पक्षत्वविशिष्टे पते धमेताज्ञानम्‌ इति क्रमेणः इति पाठान्तरम्‌ | (५) प्रतिवन्धकरान्तयाभावेति वाधाभावा- aay इति पाठान्तरम्‌| (8) ‘stad’ ह्यनन्तरं (यथासम्भवमित्यतः पूर्वं 'हेतुतावच्छेदककोरिप्रवेश इति वाः इत्यतिरिक्तः पाठः क्वचिद्‌ दश्यते | (७) प्रत्या सत्याः इति पर्ठान्तसम्‌। (८) तत्र विशिषत्वेनेव हेतुतया इति पाठान्तरम्‌ । ee eed का" णक डि --ध-नविन न्क मोः 1 [~ (2) व्यापारषत्‌कारणत्वस्येव करणरक्षणत्वादिति हदयम्‌ । तथाहि हजग्यष्ये सवि तन्यज्ञनकत्वस्यैव वध्यापारषक्षणत्वादनुमितो व्यातिक्तानरू्पकरणस्य ध्यापारभूते परामर्शं तजन्यानुमितिजनकत्वं विना quae श्यापारत्वं न fadefa, तत एव च नोपपथते तशर ध्यासिक्षानल्य करणत्वमपौति तत्तदोषनिवरत्तनार्थं॒परामर्सस्यानुमिंतिकारणत्वमावश्यकमिति भावः । (ड) भयथासम्भव'मिष्यनेन धटध्वंसादिषरूपकाय्यस्य समवायिकारणत्वाप्रसिद्धया adfia- निमित्तकारणत्य दण्डदेस्तथात्वासम्भवेऽपि न क्षतिरित्यपि सूचितम्‌ | (ढ) "तस्येःति--षमवधायिकारणत्येत्यधः | (ग) 'साक्षावूसम्बन्धा'दिति-समवायरूपसाक्षातसम्बन्धादित्यथंः | ITI तु समषाव- वरिततामानाथिकरण्यास्मकपरम्परासम्बन्धादिति। ननु कार्ण सह सद्षमतसम्बन्धत्य रम्परासम्बन्धत्य वा न डिच्चिदायन्ययसाधकत्वं कारणतावच्छेदुकसम्बन्धस्योभयनरेव घाक्षात्‌- संसर्गहशादिति चेन्न जन्यसस्वावच्छिन्नं प्रति द्रव्यत्वेन दन्यस्य सामान्यकारणतायाः कल्पन- घ्यातिप्रसङ्कमङ्गाथंमा वद्य कत्वेन विशेषल्यकेऽपि तत्य कारणताकष्पनायाः छर न्याप्यत्वा- दिवि । इदमेव समषायिकारणताकल्पने विनिगमकं बोध्यम्‌ | ayo aeafararaott भनुमानखण्डे भयायुभितिस्ताधार्णसिद्धः प्रतिबन्धकत्वे तद्भावस्य मण्याद्यमादष्रत्‌ प्रतिबन्धकाभावत्वेन काय्यकालश्ृ्तेरेव देतुत्वादनुमितिकाले च तदसम्भवात्‌ सा नोतपद्येतेति चेन्न, यस्थ मण्याधथभावादेः काय्यसमकालतया भन्वयम्यतिरेक्षित्वं, तस्यैव तथात्वेन हेतुत्वम्‌ , न तु सर्वस्य गोरवात्‌ | भन्यथा समवायिकारणस्य क स्यं सहभूतस्यैव हेतुत्वात्‌ कारणमात्रस्य तथात्वप्रसक्तौ प्राभाकरा धव विज्ञयेरन्निति | दीधिनिषरकाशाः (तद्भावस्य' अनुमितिसाधारणसिदश्चमावस्य । (तदसम्भवात्‌ तादश- सिद्धचमावासम्मवात्‌। ‘ar अनुमितिः । "यस्येत्यादि, "काय्यसमकारतया!(१) कार्य्योत्पस्िन्षणवच्तेदेन का््याधिक्ररणदेशब्रसितया । (तथात्वेन काय्यंकाल- बु्तित्व्रेन। न तु सवस्य परतिबन्धकाभावस्य। “अन्यथा aga कटटृतत्वेनव अन्नापि कल्पने | 'समवायिक्ारणस्ये'ति,-- अन्यथा विनध्यदबस्थस्य स्मवायिकारणत्वे निरध्रयत्(त) त्षणिक्त्वञ्च ततुकाय्यस्य स्थादिति | यद्यपि प्रतिबन्धकाभाबस्य काय्येसहभूतत्वेन हेतुत्वात्‌ कारणमान्नस्य तथात्वापस्ति(ध)रित्पुपेक्ष्य समवायिक्ृरणस्येति विशेषायुधावनमफरम्‌ , तथापि क्यसामान्ये समवायिकारणस्य तथा(२) हेतुत्वं Fag, न तु प्रतिबन्धक्राभावस्य, यत्र गुणविशेषे द्रव्यविशेषे बा प्रतिबन्धकत्वमेव न Faq, तत्र तदभाषस्या- हेतत्धादिति | (१) (काय्यकालन्रृ्तितया' इति पाठान्तरम्‌, एतेन "काय्यंस्तमक्रालतयाः इति दीचितिग्रन्थस्थलेऽपि “काय्यक्रालब्रृतितये"ति पाठान्तरमवगम्यते। (२) अन्थविरोपे तथाः इति नास्ति। (a) "निराश्चयत्व'मिति--काय्ोत॒पत्तिकारे समवायिकारणरूपत्याश्रयस्याभावा- दित्यथः। शकगिकेर्वन्चेतिः-समवायिकारणनाशघ्य कार्यं नाशकत्वेन स्वद्वितीयक्षण ca कार्यंत्य नाज्ञादेकक्षणमात्रवृत्तिस्व मित्यर्थः | (थ) “तथात्वापत्ति'रिति काय्यंसहभूतस्वेन हेवुल्वापत्तिरियथंः | पहता-प्रकरणप्‌ ९४१ 'तथास्वप्रतकतो' क्य॑सहमूतस्वेन हेतुर्व-(१।१्रसकतौ । श्राभाकश धवेति, तेषां काण्यसहवसिंत्वेनेष(२) हेतत्वाहु विनध्यदवस्थतादशा्या(९) कारणत्वमान्रस्यैवाभावादिति भाषः। भ्॑रेदं तत्वम्‌ ; - यत्र यतृन्षणे वाहोतूपत्तिः, ax aaa तदभ्यकषहितपूर्वं्णे च मण्य।चमाव इत्याक्रारकान्वयग्यतिरेकाभ्यां हेतत्वभ्रहः। मप्यायुत्पल्तिकालेऽव्य- धिकरणाम्तरे मण्पाचयभावस्य स्वाह दाहापसतिरतो यतेत्यस्याम्बयभ्यतिरेक- शरीरमभ्ये fais: ) तथा च स्वाधिकरणक्तषणाग्यवहितपूर्त्षणषृसित्वप्रत्यासस्या मण्यभावादेः(३) कारणत्वम्‌ । मण्युत्‌परिक्षणाग्यवहितपुवक्षणश्च न तव्धिक्रणे मण्याद्यमावाधिक्ररणक्षण।ग्यवहितपृबेन्ञण इति | aad समवायिकारणस्यापि खा धिक्षरणक्षणाभ्यषहितपुवत्षणवृतित्वप्रत्या- सस्या कारणत्वम्‌। तेन विनभ्यद्वस्थस्य समवायिनो(४) न काय्यौपधायकत्वम्‌ | कारणताग्रहश्वम्‌ ;-यदा घरोतूपत्तिः, स्वाधिक्षर णतह्‌कालायव्यवहितपुदत्तषण कपाल fafa स्वाधिकरणक्तषणाव्यवहितपु६न्षणं यदा कपालमितरकारण(व)- समवहितम्‌ , तदा तत्र RWS तदुत्तरन्षण(५) धट इत्याकारकान्बयव्यतिरेकप्रह ईति भाषः(६) | तसदिन्धने (७) aagie प्रति तन्तदिन्धने तत्तट्द!होत्पलिकालीन(धोमण्यभाक्षस्वेन हेत॒त्वम्‌ (=)। ` (६) ‘agafua एवे'ति ‘aaa’ इति च पाठान्तरे। (२) हेतुत्वादिति विनश्यदवस्थदशायामिति पाठान्तरम्‌ | (३) भ्मण्याद्यभावदेः'हति पाठान्तरम्‌| (४) (विनश्यदवस्थसमवायिन' इति पाठरन्तरम्‌। (५) ददा तत्र तदुत्तरक्षणे" इति पाठान्तरम्‌ । (£) ग्रहेणेति भावः" इति कचित्‌ पाठः| (७); कचित्‌^तस्दिग्धनेः इति काय्यांशचे fanaa arma एव पाठः| (८) हेतत्वे"हति क्वचिन्‌ पाटः | णी eee ee 21D oa = ऋ —— . [री णै (द) "काीने'ति-क्षणदृत्तीत्यथंः । अन्यथा eqesreataa मण्युतपत्तिकाढल्यापि दाहोत्पतिकारूतया मण्युतपरिक्षणे दाहोत्पत्िप्रसङ्गात्‌ । (a) (कारणतावच्छेदुकावलीदृल्येव' कारणतावच्छेदकोपलकषितल्येव, न तु कारणता- वण्छेदुक वि शिषटस्येति | अत्रेदमवपेयम्‌, ~ कारणत्य कोरधायकतायः प्रयो अकं कार्ण्याष्यवहित- प्राङ््षणावच्ठेदेन कार्याधिकरणदृत्तित्वं कारणवावष्छेदुकसमानापिकरणमेव, न तु कारणता- वच्ेदकावच्छिन्नमपि, तेन दाहोतपत्तिप्राष्क्षणावचछेदेन दाहाधिकरणेन्धननिङ्पितशततिताया वाहोवपत्तिकारीनत्वानवच्छित्तत्वेऽपि तवसामानाधिकरण्यल्यानपायान्न arelrtarasararat मण्यभावस्येति तात्पर्यम्‌ | | तस्वविन्तामणो भतुमानसण्डे कारणता ( १)बष्ठेवकषलीदस्येव(न) वय पुषंसखं = का्योपधाने तप्‌ , बीतस्वहुकाहोत्‌(२)परयधिकरणक्तणवृत्ित्वविशिष्टस्य तत्दुदााक्‌काके avast तिः । कनी ava ad तस्दुघटं प्रति त्ततूकालीन(प)तसत्‌कपाटत्वेन हेतुत्वम्‌ | सामाभ्य- Sam च विशेषसामध्रीसष्टकारेण काय्यापिधायिकेति a. षिनध्यव्वस्थकपाछे घटोतपसि(३)रशित्यपि कथित्‌ | दीधिति | प्रभाकरस्तु षिनाप्यनुमितसां क्वचित्‌ परामर्शानमितिप्रबाहस्याहिर्ल- लप्रस्यानुभविकत्वात्‌ कालमेदकल्पनायाश्च मानाभावात्‌ मानाभावाच्च पत्तता नानुमितिदेतुः। परथानुमाने त॒ सिद्धसाधनमर्थान्तरबिधया दूषणमित्याुः(क) | इति श्रीमदुरधुनाथशिरोमणिङृतायां दीधितौ अनुमानखण्डे पत्तताप्रकरणं समाप्तम्‌ | (१) ‘aa कारणतावच्छेदकावरीदंस्यैव फलोपधाने aan’ इति पाठान्तरम्‌ | (१) ("तत्तद्‌ दाहोत्‌पत्तिक्षण वृत्तित्ववि शिष्टस्य तत्तद्दाह-प्राकूकाले wats न कषति'रिति पाठान्तरम्‌ । (३) 'धटे(त्पत्तिरित्याहूः केचित्‌ इति पाठान्तरम्‌ | (न) (तत्ततकालीनेःत्यन्र॒तत्तत्कारपदस्य वष्टीसमासनिष्यन्नत्वे भात्माभ्रयादिदोषात्‌ कम धारयपक्षाङ्गीकारेण तत्र तत्र कारे वत्तमानेत्यथंः। त्रापि काप क्षणपदम्‌ , तेष धटाधिकरणं यो यः कणः तस्येव ततततृक्षणत्वेन परिग्रहः, भन्यथातिप्रसङ्गात्‌ । , (ष) स्वाधिकरणक्षगाष्यवहितपूरक्षणे यदा कपारमितरकारणासमवहितं तदा वत्र काक agent बटानावाहु व्यमिचारवारणाथ कपाले इतरकारणसमष हितस्य विशेषणम्‌ | (र) भाइरित्यनेन प्रहृते Reza: सूच्यते, a च ्रमाणपुङ्षानुभवल्येष बस्तुसाधकतथा "नहि करिणि इष्टे चीत्कारेण तमनुमिमते अनुमावार' इति प्न्येन तिद्धिसस्ये परमाणुरषीयानुमित्यभावानुभवस्यावेदितत्वात्‌ प्रजृतल्यानुभविकस्वो क्तिरसङ्गते"ति | पत्तता-प्रकरणम्‌ १४७३ दीधितिष्रकाशः श्राभाकरास्त्वि'ति-कविदि'ति,- यत्र अनुमिच्युतपतिन्षणेऽपि(१) परा- मर्शान्वरसामप्री नियता तत्रेत्यर्थः(ब)। ("परामशंप्रवाहस्याचुमितिप्रवाहस्य चेत्यथः | शकालुमिति नाशानन्तरमेवापरानुमितिरिव्यश्राह(२)-*कालभेदे'ति | सिद्धे रपरतिबन्धकत्वे कथं सिद्धसाधनोदुभावनेन परस्य निग्रह इत्यत्राह (३)- "पराथ 'ति। भर्थान्तरे'ति,- सिद्धे भे भाकाड्ञाविरहात्‌ तदभिधाने(9) भर्थान्तरमित्यथः(भ) | इति श्रीमदभवानन्दीये तखचिन्तामणिदौीधितिप्रकारो अनुमानखण्डे .पत्तताप्रकरणन्याख्या समाप्ता | (१) “अनुमित्युत्तरक्षणेऽपिः इति पाठान्तरम्‌| (२) ‘faa ame’ इति पाठान्तरम्‌ । (8) शस्यत आहः इति पाठान्तरम्‌ | (*) तदभिधानम्‌ इति पाठान्तरम्‌ | ^ | (a) एकपरामर्शादबुमितिदहयस्योवूचादेऽपि careracaarlafa भाषः । (भ) वदुक्तम्‌--"प्रकतादर्थादप्रतिसम्बद्धाथंमर्थान्तर'मिति भ्यायसुत्रव्याख्याने बत्तिकृता विश्वनायन्यायपञ्चाननेन--्रृतात्‌'-परजृतोपयुक्तात्‌ ,-श्यवछोये पञ्चमो, तेन प्रकृतोपयुक्मधं- ्पेष्यासम्बद्धाथोमिभागम्यान्तरम्‌ , प्रह़तानाकारङ्कितामिधानमिति कटितार्थः इति । सिद्धेऽथ भाकाङ्क्ा विरश्च विरोभिसमषधानात्‌' । इति तकी दि-पक्षतास्तंस्य प्रन्थस्य पदुरिष्यनी | aeterean सन्टश्वा धीकाकीपवुशमंणा ॥ एण्ड) By Tae Asiatic Socrery 1963 | Price Rs. 20 Printed by Sri Sunilaksha Chaudhury at Metropolitan Printing & Publishing House -Private Ltd. 7, Chowringhee Road, Calcutta-13. == `