BIBLIOTHECA INDICA A COLLECTION OF ORIENTAL WORKS

TATIVACINTAMANLDIDHITI-PRAKASA

BY Bhavananda Siddhantavagiéa ` with Tattvacintamani and Didhiti Anumanakhanda Vox II (Tarkaprakarana to Paksataprakarana) Eprrep By

MAHAMAHOPADHYAYA KALIPADA 'TARKACHARYA

Issue Number 1583१

Work Number 194

THE ASIATIC SOCIETY 1, PARK STREET CALCUTTA-16

विव लिओथिका इण्डिका अन्थमालार्था. १९४ सर्ञ्यक्रेप्रन्थः

तत््वचिन्तामाणि दीधितिपकाशः

श्रोभवानन्दसिद्धान्तवागीश विरचितः (तस्दचिन्तामणिना वच्वचिन्तामणिकीधित्या स्वेतः)

अलभमान खण्डे

प्रोभवानन्दादिष्त्तरेखा

नूनं fafgafag धोरधुरन्धराणां यन्‌ सुचिरम्‌ प्रभृत्येव प्रभृतषुषिप्रतश्तयशो- धवलाय दछारलभूतय falar इव सुतरामशिथिला चानवद्या कीलिवंरोवसि बि्यायामान्वीन्ञिकयां विद्वहूवरिषठसमधिषटिताया वद्दघुन्धरायाः | यत्र किल सख्या तीताः ्रथितमहिमिनो मानोन्नतास्ताकिक विपश्चितः प्रचितप्रतिभाप्रोरीप्ताः प्रज्ञानवनीय- केभ्यो विद्याप्रदानवनेन तथा निबन्धनादिनि। विविधनिबन्धरल्लानां ताकिकसम्प्दाय- पकंउयोतिःप्रचयमिव तमि्लप्रतानगातनं सम्रवत्तयन्तः भर्माण्यसमानि समपाक्य- न्रखिलनां न्यःरन प्रधिजिगमियणां समरधिगतविविधविन्यानाश्च प्रतिभावतां विध्ासम्पदायमवतां विपशिदपश्चिमानाप्‌। ag महमहिमानो नवद्रीपप्रदीप- भूताः घुविध्रुतास्तर्छादिवन्स्वतन्तमतयः शीवाषुदेवसावंभांम-श्रीरघुनाथताकिक - शिरोमणि-श्रीमथुरानाथतकवागीश-प्रीकृष्णदाससार्वभाम श्रीभवानन्दसिद्धान्तवागीश ध्रीजगदरीशतकल दूर -्रीहरिरामतफवागीश--ध्रीगदाधरमद् चायः --ध्रीजनकीनाथ- चूडामणिप्रमुखा सुरूपाः TAA: प्राथम्येन प्राज्ञगोष्ठीपु NIT: समुल्टेखमरन्ति येषां शिष्यध्यपनत्तम्भवा तथा निरद्मनिबन्धनिबन्धननिबन्धना कोत्तिरतिशुद्धा ववति निखिरमिलां समभ्नुवाना तत्राय निरवयविद्राप्रयोतः प्रृततत्वचिन्ता- मणिदीधितिप्रकाप्रजपतिः श्रीभवानन्दसिद्धान्तवागीग प्व सुविश्रुतः समाश्रयते नः सबिशेषारोचनगोचरताम्‌ | i.

प्राचीनन्यायभ्यरादिशंटीविलन्तणां निबन्धनिबन्धनशाटां faagita प्रथित- यशसा न्यायपरमाचास्यण श्रोमदुदयनाचार्ययेण स्वीग्रनिवन्धरल्ेु बहुत्र संसूचित्‌- स्वरूपस्य नब्यन्यायप्रस्थानस्य यदा तच्वचिन्तामणिग्रन्थाकारेण मीमांसादिविषिध- तन्त्रपारदरश्वा WAT THAT इवागमानाम पूर पुपदेशमुपस्थापयाश्चकार, तदनन्तर मन्तनिहितप्रमूतमूदुथस्य सूत्रवदस्पाक्ञरस्य.तस्य चिन्तामणेरनतिशितमतीरमष्यथ- परतिपत्तिसोकषर्ध्याय बहव aa विलन्नणा न्यायनयविचन्षणास्तमिमं मणिग्रन्थमनायल्या षा महत्या बा अ्याख्यनसन्तट्या समलङ्कृत्य कृतषृत्यतां Aqsa नव्यन्यायनये सविशेवत्वेशमभिरवतो aaa | |

qat प्रत्ताबदप्रेसरः पन्ञधराभिधानधरः श्रीजग्रदेधमिध्चो नाम मथिट- ताङ्गिक्रप्रवरस्तमिमं तच्चिन्तामणिमाोक्ाख्यया विलक्ञषणग्याख्यया समुहू- भासयामास | प्रथमतस्तावत्‌ सैवासदेकमवलम्बनं ance गृहान

[ | वुमुनसमानानाम। तदानीं मियिलप्रमवसल्य नःयन्पायतन््रपरवततेकस्थ ofits तसविन्तामणिप्रन्थो मेधिानामेव विपश्चितामायन्तः समवत्तंत तेन नग्यन्याय- वि्यापरिगदे गुरुस्थानतायथा गौर्यमेका मिथिलावघुन्धरेवाधिचक्रे। तदानीन्तना मैथिला fara विपरीते पथि प्रयाणे मिथिलाया निकक्तगौरवनाशमाशङुमाना मानमात्मनीनं Taha नान्वमन्यन्त नब्यन्यायतन्तस्य तच्वचिन्तमणिग्रन्थस्य छिपिद्वारण age क्वापि देशान्तरे संक्रमणं नाम, येन तस्य मणिच्रन्थस्य यथाक्रम- मध्यापनविधिना नव्यन्यायतन्तगुस्थानताग्रा गोरं देशान्तरमायत्तीकत्तं AS ज्ञायेत | घुचिरमेवमनिव।रे प्रचरव्यनुशरे देशान्तरजुषां सन्तापकरे मेथिविदुषामाचरि द्रदुचेतसामत्रणोः धरोवाघुरेवसवंभांमो नाम वङ्खीधविद्धन्मुक्रदट्माणः ध्रीपज्ञधरमिधा- तस्रचिन्तामणिमष्येनुकामो मिधिलजनयपदरमाससाद्‌ निर्बाधञ्चाध्यतुमुपचक्रमे TUR Alta रोक तोनेनप्यवप्ताप्रेन | तत्रासीदेध महान्‌ fade, यत्‌ अनन्यसमान्यौ मेधावी gqzziaa: Maaainy नाम परविद्यार्थिवहू गुरोः RMA केवरं प्रनयस्याथमेवयत्तोकनु WAIT बभूव, किन्तु पक्षधरमिध्राद्ात्मनः fara: प्रथम्रदिनात्‌ प्रमृत्येव alae यथाक्रमं निजसंस्कारारूद' विधातुमधिकरा- धिक amas) नातिचिरेणव aa स्वया महत्या प्रतिभया गुरोः सङ शान्निःगेषप्रन्थार्थाधिगमेन साकं पुमहत्या मेधया सवमेव alowed स्वीय- संस्कारग॑तं Ho भणं कृतङृत्यम्मन्यो गुणा प्तथरमिश्रेणाविदिततदीयगुत्ररेन ससन्तोषमेवाभ्यनु्ञातः we east प्रत्याजगाम स्वयञ्च सार्वभोमनिरुक्ति नाम मणिप्रन्थस्य stat any ase रिष््रानध्यापयितुमारेभे तदनन्तरं बङष्वेव नःप्रन्पावष्य सम्प्रदायः सुप्रतिष्ठः समजनिष्ट। क्रवैण मणिग्रन्थमषलम्न्य asg परऽथि TET उवाख्यनफ़तः समजनायन्तेति haa प्रवदन्ति |

fey तत्र aralagara aiid निपुणे तिहालिक। वितथं मन्यन्ते | ate ‘ay नवप्रन्यायचतरं'त्याख्पप्रख्यातवङ्भाषःमयेतिहासप्रन्थकारण स्वगत- ढोनंशचन्द्रमह् वार्येण ‘fase: प्रवादः aasaaing faa शत्यधुना शक्यं निणतुम्‌। तदिदं त्वं यथा वाषुदेवसावभोमः पक्तधरम्यान्तेवासी नासीत्‌ | ततः Gala नभ्यन्यायतन्तरे गोडमतस्य प्रतिष्ठा समव्ति साव्रंभोमनिदक्तिरिति कस्यचन टीका्रन्थस्य नाम संस्कारमारोप्य साषंभोमस्य मणिप्रन्थानयन-

araifa ब्ुतरामथथार्था' हृ्यादि ( भवान्तरीकृतम्‌ )। aq घुसमथेयित्‌

9

[a ] वैनीपन्यस्त, तत्र Geer चातिविस्तृता afametadt) az यथा तथैवास्तु समग्रे वङ्देशे न्यायव्रिचयाप्रतिष्ठाया वार्ता, waa नव्यन्यायसश्दायप्रतिष्ठाया मिथिखामधरीरृत्य avila aa नञ्यन्यायविद्याधिक्ररि जगदगुखतासमासादनस्य मूलं धीवाघुरेषसा्घंमोमः श्ीरघुनाथताकिंकशिरोमणप्रमुखाश्चे ति निरटिवादम्‌ साषंभोमनिदक्तिः श्रोसाबेभोमस्य waar मणिब्याख्येत्यश्न सत्यप्यनेकेषां वैमत्ये परवत्तिभ्याख्याघ्रन्थेषु बहुत्र सावंभोग्रमतप्‌' साकंभोमनिषक्ति'रित्यादिषादैः सावंभोमस्य मतसमुद्छेखान्‌ तखचिन्तामणिग्रन्थार्थपरिष्कारे तस्य सविशेषं स्वातन्त्यभुपलभ्यते। प्रभूतप्रमाणपररचयेन सछुचिरन्तननिविरोधप्रवाद्रसंबदेन शक्षयभिदमतिद्रहु" fata यत्‌ ताकि करिरोमणिः श्रीरघुनाथः ध्रीवासुदरेवसार्वभौम- स्यान्ते्रासी «anata, न्यायतन्तस्वतन्त्रमतिश्चासावेव Dafa नाम प्रख्यातं तत्वचिन्तासणिग्याख्यानिबन्धं निबबन्धरति। सन्ति चार्परऽपि aia तखचिन्तामणि- पन्था पानतः पत्तद्रतित्र-तुरानाथतक्रवागीशयतुखा येषां व्याख्यानानि रधनाथभ्याख्यानवन्न Caan, तथापि मणिद्रीधितिसमाख्यायाः शिसेमण- प्रणीतमणिष्याख्यायास्ताकिंकसम्परदायेषु यथा प्रभूतः TATA BATA MAT वैशद्यना्थं-विवरणं विहितवतामपि भिक्नत्याख्यानानाप्‌ ततो दीधितैः स्वस्प- संस्थानायाः सुगभीरविवुलार्थायाः परिष्करणायं agg बहबो नेवायिकाः स्वकीयां तक्षव्रतिमामकंप्रमामिव तिमिरहशं प्रदत्तितवन्तः सप्रशस्तोदर्काम्‌। तम प्रथमं राम्रृष्णो aa कश्चन रधुनाथंशिरोमणेः शिष्यो दीधिति संक्िपतेन व्याख्यानेन सबरलश्चुक्ार | तदिदं icra उराच प्रत्यत्तमणिदीधिति' मिति प्रारम्भन्छकेन स्वयमेवासो संदुचयामास तस्य शिरोमणिशिष्यत्यमपि श्रते शिरोमणिशुरोरि् cae’ इति गुणद्रीधितिरीकायां aa’ स्वयमेव निबद्धेन सुधरतिपद्यते afar वाडमयेन ` थ॒कोधितेरतिगभीराथायाः स्वदयसंस्थानाया fran तथाविध संस्तिततरीकामपर््याप्तां मन्यमानाः श्रीमवानन्द सिद्धान्तवागीश-मथुरानाथतक्षवागी शः. जगदीशतरककालङार-गदाधरभद्धचाय्यप्रमुखास्ताकिकविपश्चिव्पश्चमास्तथः त्रिछन्तण- व्याख्थानैस्ताक्किकरिरोमणिप्रणीतायाः दीधितेरतिवशद्येन दसगभीरानर्थानोषं प्रकाशयाश्चक्रयथा स्वव्पान्नरसंस्थानाया विषुखाथःयास्तस्याः घुतां दुरुहाथताया भ्यपगमेन समं TARA सवस्यैव नव्यताक्गिकसस्धदरायस्य तत्रैव महती गोरवधुद्धिः

|

aafagr शद्रा नाम। तेष्व मणिदोधितेः प्रकाशाख्य-सुषिख्यातश्याख्यान- ` प्रजपतिः स्वतन्त्रमतिः प्रीभव्राननरसिद्धान्तव.गीगभहःायय पव नः समश्नुते समालोचनगोचरताम्‌

स॒ श्रीभवानन्दसिद्धान्तवागीशभद्धचाय्ः @quanessar ag प्रसिद्धो नैयापिकमभ्यमणिः qaqa सिद्धान्तः शुद्धवुद्धीनामेतिहासिकबृद्धानाम | प्रकाशाख्या तदीया दीधितितयारूग्रा तदानीन्तन ख्यादरतां समाजेषु महतीं घख्याति समाससाद घुव्यक्तमिदं तदा पण्डितस्माजे रुधप्रचारण-

गुणोपरि गुणानन्दी मावानन्दौ दौीधितो। सवत्र Wat जागनदीणी क्वचित्‌ क्वचित्‌ ।'

ruizanttawra | दीधितिःयाखप्रानृषु शधीमवानन्दसिद्रान्तवागीशस्य aq- ्रष्ठुमसनमित्यम्य वादस्य सतरामशक्यवचनत्वेऽपि दीधितिनीकाप्रणे तृषु तस्य घुमहती प्रशस्तिरमीदिति शक्यं निःसंशयपैव निषक्तम्‌ दीधितिप्रकाशाख्या मणिसीधितिःपाख्प। सप्रमेन्निननिषण्िकार्थापित्तेपदन्ना विज्ञयपरताकेव श्रीभवानन्दस्य तस्य चारयति परितः प्रभूतां पाण्डल्यप्रसूनामनात्ताः कीसिम्‌। पकदा समवत्तत महानादरः TTA भारतान्त्वतिसवंप्रदेपरोषु मणिदरीधितिध्रकाणम्येति ofaqaa TAMIAMI तदीयसुप्रचोनप्रतिदिपरीनां सपुपटम्मेन, रेशाम्तरगनै- रनकै त्तदरदोपरीकग्रस्थानाश्च प्रणयनेन तथाहि ACTS नेयायिकवरः पुन्तमक्रर-प्रीमहनेवभङह्रो नाम मवनन्दोयदीधतिप्रकाशप्रन्थस्य भमवनन्गी- Ta नाम विततं रोकप्रन्थं सर्गोप्करिणांः नाम संत्निनां stay प्रणिनाय | तष्मादन्येऽपि भिन्न रणया दिनकरभद्-गुरुपण्डितविष्वेश्वर-विश्वनाथष्ुत -वीरेश्वर- कष्णमित्राच.ग्य-प्रत गो मव्रानन्दीयवीधितिवकाशमुपरीकाभिरलश्चक्ररिति प्रह्नतख- गवेषकृणपं alana निदेशः |

देशन्तरषु सत्यपि दीधितिप्रकाशस्य भवानन्दोयस्य तथा भूयसि प्रचारे qeg फमिति तस्य नोपज्ञातस्तथा प्रचार इत्यत्र कारणमनुसन्धेयम्‌ त्रयं मन्यामहे, - श्रीभव्रानन्दसिद्धान्तवागीशादनन्तरं श्रीजगद्रीशतकालद्ारः श्रीगदाधरः agar घुतरामुत्‌क्ृष्गुणे दीधितिध्याख्याने प्रणीतवन्ता. ततः स्वप्रवस्तितेषु eras दीधितिधरहशमपास्य प्रगस्तित्रनिपादूनवुरःसर ताभ्यां स्वस्वरीकाया पवर भृशं प्रच्रारणेन सदैव स्वदप्रार्प्रानेष्वन्तरान्तरा प्रकाशपक्ञप्रतिन्नेपेण

[ ]

हीचितिषरकशघ्य aga: प्रच रो asg व्याहतिमपेे, सिद्धान्तवागीशोऽपि तेन सुशं दर्मनाधितो वद्गयदेशमपडाय स्वीयनिवा ara वाराणसीमाशिध्राय, नानादेशीयविद्याथि- जनाथिष्ठाते तत्रैव पुण्ये safe स्वं सम्पदायं प्रवत्तयामास ततस्तदीयशिष्योष- शिष्या द्िपरम्परथा वीधितिप्रकाशस्य बाह्येन देशान्तरोयविद्टन AAT प्रचारः सपतनिष्, नवतरीयविद्रनूसमानजेषु। वक्ोयविद्रतसमवायः पुनः सविशेष्रालोचनया व्याख्यानविधो जगदीशगदाधरयोरव गुणातिशयपिनिणयेन तत्रैव eact रति भेजे, नान्यत्र, या तावदयाप्पञप्रादतमनुव्त्तमाना सप्रन्ततः Baad वङ्षु इति सिद्धान्तवागीशस्य बागीशम्येव सत्यपि नितरामनितरसाधारणे प्रांढपाण्डित्ये

तस्य तन्तिकृवीर।चारपराप्रणतय्रा तदानीन्तनाः aafagr नवद्वीपनिठाः पण्डित- ््ठस्तमिमं नवद्रीपादपवाहगराञ्चकरिन्यतो नास्य वङ्कुं प्रतिष्ठा aantastia केचि दितिष्सगसिक्रा व्याक्रुवन्ति. तदिदं मतं निषुणगवेषकाणां सुक्ष्म विचारं नेव त्मने सोदुभ। यतः स्वयमेव श्रीमवानन्देन स्वक्रीयवहुध्रनथेपु नितरामन्ञीणा aaitaar मगवत्यधोत्ततने ate) तदिदं नोपपद्यते कस्यापि तान्तिकवीराचारे प्रहधानस्य तथापि acid यदेदमसत्यपि तत्र सुधियां बीराचारमूरे, fag "न तेजस्तेजस्वी प्रसतमपरधां प्रनहन' इति न्यायेन कारणान्तरण वा aaa तदानीमसृया गोड़ीयविदृां यया निदोचमपि प्रकारं ते नोपारेरतया गृहीतकरतः, पं DUTT प्रत्याख्ग्रातवन्तः | तदिदमुक्तं प्रकाशस्य टीकरारृता ARNIS aT स्वक्रोयराकप्रारम्भम यथा.--

अनालोच्य सिद्धन्तवागोशवाण्यां

putida: पण्डितगौडजातः।

यवुहभासितं दूषणाभासवृन्दं

तदुद्धारणार्थो ममोदरग्रोग ag | दति

भ्रीकृष्णदाससव्र॑मोमो नाम gifs: प्राचीनो नैयायिकः श्रीभवानन्दस्य गु-

तनेति दृद प्रतिपादितं न्वायतिडाम वक्भिरोमणिना दौनेगचन्द्र-भह्चार्ययेण मोऽय कृष्णद़सततवभामो grasa नाम दरोधितिरीकां प्रणिनाय भयम्‌ अवुमनलोक्वनारिणो' व्रभतोनामन्येवामपि बहुधरन्थानां रचयिता 1: fe agar वरि्यानित्रासम्‌नु-घ्रीविध्यनाथन्यःयपश्चाननकूतित्वेन सुचिरान्‌ प्रभृति नैयायिक. सम्पदुयेषु प्रख्याताया भावापरिच्छेदकारिकाव्ल्यास्तदीयसिदधान्तमुकतदलीसमाख्यः-

| ]

Trea रव कृष्णदा ततस्मोतः रव्रयिता विव्वानिवासदुचुः ध्रीशिष्वन्थं इत्यपि दरढपुपपाद्ितं स्कीयवद्माषामयन्ययेतिहासग्रन्थे तेनैव मह चार्येण aes युक्तिज(ठेन छृष्णद्रासमार्वभोमो भवनन्दस्य गुरुरिति ददमुपपाद्यता qed मथुरानाथत्तकवागीशस्य रनुनाथताक्षिकशिरोमणेर्वा केषाञ्चन निमू प्रवादसिद्धं मवानन्दसिद्रान्तवागीशगुरत्वम्‌ |

मवानन्दसिद्धन्तवागीशस्य qt: श्रीरद्रतकवागीशः घप्रसिद्धो नैयायिक vat! तेन स्रपितायश्-ध्रोमवानन्दसिद्धान्तवगोशक्तकारकचक्राख्यग्रस्थस्य राद्रीनाग्नी sare उयधायि, यया रोद्रीसमाखूप्ऽपाख्प्रया माधवरतकंसिद्धान्तकतया चान्यया माधव्रीसमाख्पत्याख्यया समलङ्कृतं मुद्रापिनं भक्वानन्दीयकारकचक्र- मद्यापि भूयः प्रचरहूपं नानासंस्कृतपरीन्ञास्ववश्यपाश्यतया fafa saad नियमेन faniige?: | azeaiq श्रोभवानन्दसिद्धान्तवागीशस्य बहुषु ्रत्यक्ञालोक- सारमन्जराः 'जनुमानःलोकनारमश्चरीः (शब्द्‌ारोकसारमश्नरीः “दब्दाथेसारमज्जरो' प्रभृतिषु प्रन्धरल्लयु केवले क।रङचक्रमैव वहोः कालान्‌ प्रभति axy लभ्धप्रचारं पण्डितको श्रीमत्रानन्दस्य नाम मंत्मारयतोत्यतिदुःखाव्रहमेवेदम्‌ |

दिशान्तरपु aghaae भवानन्द्रस्य वङ्कप्वपि केचन शिष्याः सुप्रसिद्धा aa! येषु विद्रन्मोदतरङ्किणीक(रस्य श्रीविरश्नीवमद्चाय्यस्य जनकः धीराघवेख्‌शतावधरानभष्चार्थयः सुतगं प्रशस्तिमहटति यमधिहत्य परोक्तं विद्रन्मोदतर ङ्गिणीकारण चिरञ्जीवेन,-

` तेषामेव गुणोत्तरः HAMA MTA: रती, wet यं समुदीक्ष्य लन्नणयुतं तातोऽञुरक्तोऽभवत्‌ | Ba Tena कः ङतिमतामानन्दनृन्दाङ्करो मट्वय्यशतावधानपदवीं यस्तीणं विद्या० a: |

तदीयो गुडः श्रीभवानन्दसिद्धान्तत्रागीशस्तश्य वि्वातिशायिप्रतिभया विष्मथातिशयम(तसदरेव्यपि atte तरङ्किणोकारेण यथा- | भघीयानमुदिश्य चाध्यापको यं भवानन्दसिडान्तवागीश Ka | भयं कोऽपि देषोऽनवद्यातिषिद्या- वमतकास्धारामपारां बिभत्ति। इति

[ |

` "स दष मवानैन्दशिष्यः garaged: बुभुनसुनां श्रोतमण्नार्थगतमक्षार विधटयिदु 'मन्जाथदीपंः नाम aed काटतलाणंवसमुत्तरणाय 'रामप्रकाश' नाम प्रस्थञ्च निबबन्धति तत्रेव रक्तम्‌

ध्रीभवानन्दस्यापरोऽपि कश्चन asia: प्रसिद्धशिष्य भासीत्‌, यस्य नाम देवीदासविद्याभूषण इति, areas पारलिसमख्ये aki हि नवद्रोपनिव्रतिनोन्य.पस्ृतिरीकारृतः ष्ण कान्तविद्यावःगीशस्य बृद्धपरपितामह इति सप्रमाणपरुिखितं दीनेराचन्द्रभद्भचार्यण

तदेवं स्वपि द्वित्रेषु भवरनन्दशिष्येषु वलीयेषु न्यायतन्त्े सप्रसिदि- पुपगतास्तेषु चन नोपलभ्यन्ते, नापि समीक्ष्यते alg जगदीशगद्‌ःधरादिसम्प्रवाय इव सम्पतता wae कोऽपि aad: Bags: | अथ हृते तावदु अयाख्यानगुणविचार तदीयः प्रकाशघ्रन्थो जग॑द्रोरगदाधरादिङृतदीधिति- ऽ्थाख्यानप्रन्थान्नातिन्धुनगुणः प्रतिभायति भतः प्व भवानन्दौयः garg ्न्थोऽपि जगदरशादिकृतदीधितित्याख्यानमिव मणदरी{धतितखप्रत्तिफया नभ्यन्याय- व्रिद्यामिब्ृदधये घुतरापुपगम्यते | प्राचीनतरद्दं व्याख्यानं तच्चचिन्ता्माणक्रीधितेरसिंति सधेथायं प्रकाशः प्रकाशनीय इति निधाय करि कराता-रसिगरारिक सोसादटीपरिषदा कृतस्ततुपरकाशनस्य्‌ समारम्भः। मेन नितरामरत्यसौ सुधिय्रामनेकशः साधुवादान्‌ |

तस्य प्रथमो भागो वयागिग्रहोपायग्रन्थपयर न्तः कतिपयवत्‌संरभ्यः Gane दष पर्‌ः प्रणया स्वगतमहामहोपाध्याय-गुस प्ररणतकदऽ, नतीथमहाभाग्‌ः पुसस्ृतः प्रक्पन(तसाद | सम्प्रति तुचिरदृभ्वं aw ata परिदा प्ररितैन संस्कियमाण प्कशनुपयाति तक्रप्रकेरणादारभ्य पक्तताप्रकररणान्तो द्वितीयो भागः। तत्रापि पृ्भाग श्व तच्चिन्तामाणमूलम्‌ , aggnat दोधितिः, तद्रनुगामी दीधितिप्काशः, ` पाठान्तरम्‌ , व्रता पदरिष्पनी चेत्येतानि वस्तूनि सन्ति सक्तिवेशितानि - तत्र॒ तत्रचिन्तामणिमूखपादत्रिषये दतियाटिकसोसाद्रीमरद्रापितमथुरानाथ- रीकास्तहिततत्वचिन्तामणिसंस्करणात्‌ , काशीचोखास्बप्रकाशितात्‌ जगदीशरोकोप-.. स्छृतवौधितिसहितानुमानतखविन्तामणिसंस्छरणात्‌ तथा mead सदितदिधिति- सम्बालतानुमानतचचिन्तामणिसंसरकरणात्‌, वामायरणमश्रवार्यन्यायावाय्यसम्पा- वतात्‌ तक्षप्रकरणात्‌ तथा सामान्यलन्तणाप्रकरणात्‌ , कलिकाता-पसियारिक््‌- सोसाषदीग्रन्थागारलश्धात्‌ इस्तलिपि्रयाह कौधितिपरकाशोपस्छृत- री धितिरीक्षोपेता-

| |

खण्डानुमानतखचिन्तामणिग्रन्थात्‌ तथेव खण्डितद्न्यस्मान्‌ परिप्रतं परुतपंस्कारण mame) दीधितिपाहविधये तु वामाचरणन्यायाचाय सम्पादितं तक्षप्रकरणं तथा कलिक्रातायसियारिक्सोसादृीप्रकाशितमाथुरी सदहिततच्चिन्तामणिस्ख्करणं दिना सषंस्मदेवान्यस्मात्‌ | दीधितिप्रकाशपाठविष्रये पुनः देवनागरान्ञरलिखितः कलिकाता- वसियाशिकसोसाद्टीप्रन्थागारसरक्तितः सम्पूर्णो दोधितिप्रकाशोपस्छृतदीधिति- सम्बलितानुम(नतत्वचिन्तामणिग्रन्थ qaqa मुख्यमबलम्बनम्‌ | द्ीधितिप्रकाशाद्‌- पाटन्तरषिषपरे SAAT देशान्तरस्थ्रन्थागारगतेशु नंकेष्वादशेवुस्तकेषु दुर तक्रम- कारणान्तरण तेषमसोरभ्यात्‌ कलिकत-गसि्ाटिकसोसाररीभ्रन्धालयसरक्तितं हस्तलिखितं पुस्तकद्यं, कलिक्राता-राप्रयसंस्टृतमहाविद्यालयग्रन्थागाररत्तितं ` naga, कलिक्रातासंस्छृतसाहित्यपरिषटुप्रन्धागारगत वङ्ञान्नरखिखतमरखण्डयेक मनुमानदीधितिप्रकाशपुस्तकश्च कवलमत्र मे साहाय्यं अधत्त। पदरिप्पन्धान्तु सोसष्रीप्रन्थागारपस्परप्ताया महादेवभद्टृत-सर्वोपकारण्याख्यप्रकाशव्याख्यायाः, कचित्‌ कचित्‌ जगदीशरृतदाधितिज्याख्यायास्तथा गद्ाधरशृतदीधितिदीकायाः, स्थलविशेषेषु कुतश्चित्‌ कुर्तांश्चदन्यस्मात्‌ परिगृहीतमायुकृ्यं नाम प्ररत ‘aaa 'निबन्धनिबन्धन gas नो महमहोपाध्याय- फणिभूष्रणतकेवागोशकृतन्यायपरिचयप्रन्थेन दौनेशचन्द्रमह्(चाय्येृतेन व्क नग्यन्यायत्रसत्याख्यन WMA! ततः ASIAN स्वगतं तदुव्रन्थकारदयमुदिश्य घुमहतोमात्मनः छृतवेदितां निवेदयामः भपि परां कृतक्षतां विक्ञापयामस्तेवां येषामोद्‌ाय्यादिगुणगणेन वयपेतटूुध्रन्थसम्पादनश्चमं «Feed कतु मसर कभ्धवन्तः, यैश्च स्यस्येनेव काठेन मुद्र।पणायोजनादिकं विधाय यथ्रायथनरस्य प्रन्थस्य त्वरया प्रकाशने Ha: Galata: प्रबन्धो नाम तषां विद्यप्रतिषएठानानामपि वेदृय।मो निरवधि रृतवेदितां यः स्वग्रन्थागारगतास्मद्पेन्नितग्रन्थपरीत्षणस्य प्तमोचीनं प्रबन्धं विहितवरद्धिः प्रदरशितं षुपहदत्मादाय्यम्‌। att बयं ae: gaciqusar: Kata समावरजिंताः परमेशपदारविन्दे तेषां कल्याणं कामयामहे `

भथ पन्ते सविनयं निवेवनमिद्‌ं विदुषामन्ते यत्‌ प्रारम्भावृन्तं यावत्‌ सावधानमेव संशोधनव्यापारे व्यवसितस्यापि मे दशिक्ोषेण वा स्वद्पवेदितया ar कारणान्तरेण a ये तावदत्र त्रपाक्षसयः समापतिता दोषास्तनेतान्‌ ंसनीरक्तीरन्यायेन परिदभ्यं यद्यत्र क्वचिद्‌ गुणरेशस्तद्ा दव षुधीमिरनुकम्पया समुपादेय हात शम्‌ |

विनयावनत-संस्कतु : भ्रीकाल)पदतकाचायदेवशमेणः

अथ तकप्रकरणे

त्वचिन्तामणिः

तथाि(क) धूमो यदि बह्यसमवहिताजन्यत्वे सति वहिसमवहिताज्न्यः स्यात्‌(१), नोत्पन्नः स्यादित्यत्र fe धूमोऽवहवेरेव भविष्यति, क्वचिह वहि षिनापि भविष्यति, भहैतुक धव वोतूपत्स्यत इति शङ्का स्यात्‌ , स्त्र स्वक्ियाव्याधातः स्यात्‌

अथ तकपरकरणे

दीधितिः

हुताशनरासभादिपदाथंसार्थस्यान्बयभ्यतिरेकयोरन्बयभ्यतिरेको धुमस्योपलभ- मानः (ख) अवधभ्यमेतेषामन्यतमं कारणं धूभस्येत्यवधाय्यं सन्दिग्ये(ग),-- किमेतानि सवाप्येव कारणानि? कि वा कानिचित्तथा कानिचिश्च(२) नेति!

(१) सस्यात्‌ , तदा नात्पन्नः' इति पाठान्तरम्‌। (२) "कानिचिन्नेतिः इति प्राठान्तरम्‌ |

a See ee oe ष्णी ee (=> जन्याय ri i ee [ ah ch ES AE EE pee i ie eS ss 7 en

(क) यथ्यव्यनेकतकप्रकरणादक्प्रम्थेषु ‘aaca sarfaugqeactmacata चेन्न, यावदाशद्धं तर्कानुस्तरणात्‌। यत्र दयाघातेन age नावतरति, तत्र तक विनेव carfane: 1’ इत्यस्य ध्यापिप्रहोपायाद्धतया goa faaged सन्दुभंल्य वक्कप्रकरणाद्धतया निबन्धो दषयते, तथापि प्राचीनप्रामाणिकसम्प्रदायसिद्धतया शीगुदषरणा दिसम्मततया तथाहि धूमो यवी त्यादिति एव तक्षप्रकरणारम्भः कियते | |

(ख) अन्वयभ्यतिरेकयोः, सतोरिति शेषः तथाहि तादशपदार्थसारथ्यान्वये aft भूमत्याभ्वयं व्यतिरेके सति व्यतिरेकमुपरूममानं इत्यथः

(ग) `सल्द्गिधिः हत्यनेन प्रषतावधारणत्प भन्यतमत्वसामानापिकरण्येन कारणगत्वा- वगाहिस्वं सूचितम्‌ | अन्यथा अन्यतमत्वावच्छेगेन दस्य धूमकारणत्वावगादित्थे हुताशनायम्यत भत्वेन TEA garaaracaay कापि निश्काकारसन्देष्टायोगात्‌ एतेन इताशना्न्यत मत्वाषण्ठेदेन धमकारणस्वनि्णये भवच्ठेदुकधघमंदशंनविधया तादशान्यवमस्वनिणं यस्यव agt धूमकारणत्वसंशय निवस कत्वसम्भवात्‌ प्रकततकनुसरणवे दद्या शङ्कापि निरस्ता |

किमेतानि सर्वाण्येषेत्यत्र निर्का न्यतमत्वावण्छेदेन प्रतकारदनत्वमानप्रत्यायनाय सर्वाणीति विशोषणम्‌ अन्यथा sea सामानाधिकरण्यमात्रेण कोटिद्रियल्य विरोधाभावात्‌

७३ [2]

५७८ तर्बचिन्तामणो अनुमानखण्डे

तज्न(१) यस्य॒ व्यतिरेकेऽपि इतरेभ्यस्तथाविधेभ्यो धूमोतपत्तिपुपलभते तस्याहेतुत्वमवधार रति, यथा Taare: यस्य व्यतिरेके ताद्रशापरसकलान्बयेऽपि धूमानुतूपच्ति पश्यति, तस्य कारणत्वमेव निशिते | यथा वहेः | तत्र अकरारणत्व- सन्देहो विरोधितामासादयन्‌ निवस्यते(२) येन तकण (^) तमाह “ga” इत्यादि [ना] |

eine. = व) चान

(१) (अत्र चः इति पारान्तरम्‌। (२) “निवन्तवे" इति पाठान्तरम्‌ |

a 1 Be Ee GO CED पवषयः स्वके

तथा कोटिद्रयाधगादहिनि cHaatt संक्ायत्वमेव नोपपद्यते चान्यतमत्वावच्छेदेनाभाव- कोग्धवगाहित्वेऽपि प्रते संशयत्वं नानुपपन्नमिति वाच्यम्‌ , अन्यतमत्वसामाना धिकरण्येन प्रकते कारणत्वाधधारणल्य तद्विघटकत्वा दिति ध्येयम्‌ |

(A) तकं भापत्तिः sag इयाधनर्थान्तरम्‌ तक्षणमाह न्यायसूत्रकारः,- 'अविज्ञाततरयेऽथं कारणोपपत्तितर ततत्वत्तानाथमूहत्तकंः इति ( अ-१, AT-2, सू ४०) तदर्थमाह विश्वनाथः, "तकं" हति wafer: 'कारणोपपत्तित ऊहः इति sama | tafagraretsa तस्वक्तानार्थं'मिति प्रयोजनकथनम्‌ "कारणं ब्याप्यम्‌ तत्य “इपपत्तिःः भारोपः। AGATA (ऊहः: आरोपः अर्थाहु व्यापकल्य तथा व्यापकामाववत्वेन alee व्याप्यस्या्ाय्यारोषाह्‌ यो ग्यापकत्याहा््यारोपः तकः यथा निवंहित्वारोपान्नि- धूमत्वारोपो "नि्वंहिः स्यान्निधुमः स्यादित्यादिः |

केचित्त ‘ae’ इत्येतावन्मात्रं रक्षणमामनन्ति तन्मते उहत्वमेष तकत्वं, तच्च तक यामि भापादच्मत्थाथनुमवसाक्षिको मानसत्वव्याप्यजातिविशेषः। "कारणोपपत्तितः इति कारणस्य व्यातिक्षानादेः परम्परया उपपादनदारा तदुपतोगप्रदक्ञंनपरम्‌ |

चायं तक आत्माश्रया-ष्योन्याश्रय-चक्रका-नवस्था-तदुन्यवाधिताथप्रङ्भेदात्‌ पञ्च- विधः। तत्र आत्माश्रयादीनां चतु णां छक्षणोदाहरणानि प्रङ़ताञुपयो गितया सविकषेवमाख्यायन्ते | तदन्थवाधिताथप्रसङ्कल्य तु प्रकते उपादेयतया एव विशेषतो विधियते तदन्येत्यनत्र ततपदेन भात्माश्चयादीनां चतुणा परिग्रहः तथा आत्माश्रयादिवतुश्यान्य-प्रमाणत्राधिताथप्रसङ्गः तदन्यवाधिताथंप्रसङ्धः। एष दिषिधो व्यािप्राहकु-विषवपरिशोधकमेहात्‌। तत्र प्रथमो यथा ; धूमो यदि वहिन्यभिचारी care, वह्धिजन्यो स्यादित्यादिः द्वितीयो यथा ; qaat

= पदि मिषंहिः cara निधूमः स्यादित्थादिः

तकं प्रति पके आपाध्ाभावधत्ता निश्चयः भापाद्कवर्थांदे आहाय्यंशूप भापाचध्याप्यापा- वुकवत्तानिश्चयश्रेति gt कारणम्‌ प्रतिबध्नाति चासो पक्षे आपाद्कवताबोधम्‌ प्रतिबन्धकहा चास्य, यत्र शुद्धस्यापादकता aa सदुरमावच्छिन्रवताबुदधो सडमवच्छित्नापादकताकापत्तित्वेन, an विरिष्टस्यापाद्कता aa विशेष्यवत्ताजुद्धो विषोषणवत्ता निश्रयसहशृतविदिशापादककापत्तित्वेन

विशेषणवत्ताबुद्धो विशेष्यवत्तानिश्वयसहङ्तविशिष्टापादककापत्तित्वेनेति |

तक्षप्रकरणप्‌ ५५७६ © अथ तकव्रक्ररणे दोधितिषकाशः

उ्यापिप्राहकतरकप्रस्तावे(घ्) काय्यक्रारणभावध्राहकतकंप्दशनस्य अर्थान्तरत्वं परिहैरन्तेव तत्तर्कोपपादक (ङ) (१) तक दशेयति,--हुताशने'त्यादििना रसभावौ. त्यादिना आद्रन्धनारदिपरिग्रहः।

यद्यपि ag: क।रणताग्रहे(२) तदन्वग्रव्यतिरक्श्रहस्येव तन्वत्वेन रासभधघरितस्य नन्वयन्यतिरेकानुषिधानप्रदशनमत्रे तस्यादितुत्वप्रदशनश्च «sagen, तथापि उक्तदिा(३) बहमावि्र रासभेऽपि कारणताप्रहः Hat स्यादिति निशक्ततकावतारस्य अक्रारणे(च) असम्भवमाविष्कत्त तथोक्तमिति |

(१) पादक दशयति इति क्वचित्‌ पाठः| (र) क्रारणतायास्तदन्वयेः क्वचित्‌ पाठः| (३) 'उक्तदशायाःमिति पाठान्तरम्‌ |

—- ew कोन = =

(घ) व्याधिग्राहकतका नाम प्रक्रृतेतो प्रकृतसाध्यन्यासिग्र्प्रतिबन्धकन्यभिवार- ज्ञाननिषत्तनद्रारा व्यापिग्रहप्रयोजकत्तकः। धूमो यदि षह्धिग्यभिचारी eanz बह्िजन्यो स्यादियादिशूपः | ada 'वदिरदश्च क्वचिदु विपक्षाव्राधकतका'दित्यादिना अनवस्थाभावः परदरितो, तु "धूमो यदीयादिकाय्यंकारणमाव्रग्राह्टकतक, ततौ धमो यदीत्यादितके azeqa- पादनं प्रञृतोपयोगीति cad प्रसक्तस्यार्थान्तरत्य afters आवश्यकः |

अर्थान्तररु्षणज्चाहन गोतमः,-- श्रकरतादर्थादुप्रतिसम्बद्धाथमथन्तरम्‌' इति (a—s, भा--र२, सू-७9) | TEMA असम्बद्ा्थाभिधानमर्थान्तरम्‌ इयर्थः तथात्वन्न प्रकृते स्पशम्‌ |

(ड) (तत्तकोपपादक्रं तकम्‌” भ्यापिग्राहकतकापपा दकं काय्यकारणमावग्राहकं “धमो- यदीत्यादि मि्त्यथंः | तादशतकंल्य ग्यातिग्राहकप्रजृततकापणादकत्वन्र केपाश्चिषदित्थम्‌,-- यथा धमो यदि वहिन्यभिचारी स्याह वह्धिजन्यो स्यादित्यापत्तौ वदह्विजन्यत्वसूपापाथव्य तिरक - निश्चयो देतुरापत्तौ वाधनिश्चयल्य हेतुत्वात्‌ प्रात्यक्षिक तत्मिन्‌ वहिजन्यत्वसंशयो विरोधी, sere ग्राक्यसंश्चषयल्य प्रतिबन्धकत्वात्‌ , संशयसामग्री सम्पादकत्वादा | ततसंश्यनिवत्तकश्चायं gnacae इति परम्परया काय्यंकारणभावग्राहकस्तकः प्रकतं व्यापिप्राहकं तकमुप्पादयती ति | अत्र प्रकरणे काय्यत्वकारणत्वयोष्तुल्यवित्तिव्रेधताक्तरणिरनुसरणीया |

(a) (अकारणे रासमादो असम्मवमिति,-- कारणस्वसंशयनिवर्तनं द्भारीकृत्यंव कारणत्वनिश्वयं प्रति प्रक्रवतकल्योपयो गित्वे नाहेतुत्वनिश्चरये ada प्रतिश्रन्धौन्‌ प्रकृतकारणता- सन्दे्ासम्भवेन afeaadara तर्कावतारल्य अनावद्यकस्वादििति भावः | |

yee तलचिन्तामणौ अनुमानखण्डे

वस्तुतस्तु अवह रेव भविष्यती"ति शङ्व्युदासा्थं वहियुक्तकारणस्तोमान्वये धूमान्वयप्रवशेनम्‌(१) | ‘aka एव वोत्पतस्यत' इति शङ्कानिराकरणायावश्यमेतेषा मन्यतमं कारणं धूमस्येव्यवधारणं दरितप्‌ | पतदुपपादकतयैव वहिभ्यतिरेकोऽपि(२) दशितः

भयं धूः तृणारणिमणिन्यायेन tafaz ag भविष्यति, क्वचिह्‌ बहि विनापि कारणान्तररासमादेभंविष्यतीत्याकारिका या(३) कवचिहू बहि विनापीति शङ, तक्निराकरणाय रासभादेर्देतुत्वनिश्चयोपदशेनम्‌। यस्य व्यतिरेके(४) तादशापरसकटान्वयेऽपि धूभायुतप्ति पभ्यतीस्यनेन बहयसमवहिताजन्यत्वस्य वहययसमवधानकालीन- वहितत्‌समवधानेतरयावत्‌कारणकत्वस्य YR Awaz शितमिति सारम्‌ |

"तत्र a’ कारणत्वनिश्चये “अक्रारणत्वसन्देहः शति- धूमे षहिज्न्यत्व- निणये समानवििवेद्यतया agate धुभक्रारणत्वग्रहः सम्भवतीत्याशयेनेदम्‌ (क) | स्वारसिक (ज) सन्देहस्य तक्ंकारणीभुतम्याप्यवन्ताक्ञानेनेव निरासा(क)दा्ा्य- सन्देशोऽयम्‌। तस्याविरोधित्वे तु इच्छाघरितततसामप्री(ज) तथा बोध्या |

(१), ^स्तोमान्वयव्यतिरेकप्रदशनःमिति पाठान्तरम्‌ | | (२) Tears cafe’ इति arfit) (३) पुस्तकभदे ‘ar इत्यंशो नास्ति। (४) क्वचित्‌ “व्यतिरेकेऽपि इति पाठः| (५) क्वचित्‌ शइच्छाघटिततत्‌तसामग्रीत्यत्र (इच्छाधटित सामग्री त्येतन्माल्नं दइयते |

(छ) ‘gay’? भकारणत्वसंशयस्य वहिजन्मत्वक्तषाधकतकप्रतिबध्यत्वनिरूपणम्‌ | (ज) ‘eanfasarteer’ अनाहा्यापाद्कसंशयस्येत्यथंः (क्ष) तककारणीभूतब्याप्यवत्ताश्चानेनेत्यल्य तकहेतुमूतापाचयन्याप्यापादुकवत्ता निश्चये Feri. निरासादिति ;- तथाहि तदर्थं तर्काजुसरणमफरूमिति भावः ननु पक्षधमंत्वांश भदहाप्यंरूपल्यापाद्मव्याप्यापादकवता निश्च यस्य तक प्रति कारणत्वसिदधेराष्टाय्यंक्ञानस्याविरोधि- स्वेन कथं त्कंकारणीभूतेनाहा्यंष्याप्यवसाक्षानेनापादकसषन्देहप्रतिबन्धः, येन aganed व्रतज्येतेति Gen, तादशाहाय्यनिश्चयप्रयोजकेनानाहा््यापादकाभाववत्ता निश्चयेन पूवंवत्तिना तत्रापादकतंशयप्रतिबन्धोपपस्येव प्रते तद वेफर्यस्य रक्यास्पदत्वा दित्यादिदिक्षा विन्ययम्‌ | (न) ‘agarad? भाहशाय्वंसंकयस्तामग्री "तथा - बोध्याः विरोधिनी बोध्या | geerafenaranar बलवस्वादिति भावः |

तक्प्रकरणम्‌ ५८१

दीधितिः

भनुसन्धेयश्चावश्यं काय्येकारणभावग्रहः तदधीनत्याद्‌ ग्यापिबदधेः। सामानाधिकरण्येनान्वयभ्यतिरेकग्रहाज्‌ (A) जायमानस्य तथैव देतुहेतुमहुभावं गृहत- meaty वा व्याप्िपरिच्छेदकत्वात्‌ | |

दीधितिप्रकाशः प्रकृतोपयोगित्वं दशेयति,--'अनुसन्धेयश्चे'ति। तकप्रयोक्तरिति शेषः। प्रतिपायस्य (2) कारय्यकारणभावग्रहस्य He प्रतिसन्धायेव(१) तक प्रयोगादिति ara: | "तदधीनत्वा'दिति,- aa यदि afeafaarndt स्यात्‌ सामानाधिकरण्य प्रत्यासत्या Aleta स्यात्‌' पताद्रशतर्कोत्थापकरतयेति शेषः। अवध्याभ्युषेयस्य सामानापिक्ररण्यप्रत्याक्तया(र)काय्यकारणभावग्रहस्येय व्यापित्रहत्वं दशंयति.- सामानाधिकरण्येने'ति पतेन उयाप्िग्रहुकारणीमभूतस्य सहचारलानस्य व्यभिचार - ज्ञानाभावस्य सच्मादशितम्‌। ‘aga’ सामानाधिकरण्येनेव ‘sea’ favit- Raa: | (तस्यैव क्षाय्यक्रारणमावप्रहस्यैव श्यापिपरिच्छरेवकत्यात्‌' व्यािविवय- कत्वात्‌ | का्यकारणभावग्रहस्य सामप्रीबलाटू(३) भ्यापिकिषयकत्वेऽपि तस्य व्यापिग्रहानुपयोगितया तदुपपादकतकस्थ प्रर्तानुपयोगित्वमेषेति (a) शाच्यम्‌ ; धूमत्वावच्छरेदेन वहिज्न्यत्वे छाघवरमित्याकारकलाघवज्ञानस्य तववच्छरेन वहिजन्यत्व- पराहकसामप्रीसहकृतस्यैव सामान्यव्यमिचारशङ्ाय मु्तेजकतया = तर्कानवतार

a "

(१) श्रतिपायकाय्यकारणमविग्रहमनुसन्धायेव इति क्वचित्‌ पाठः| (2) प्रत्यासत्या कारणमभावग्रहस्यवः इति क्वचित्‌ पाटः। (३) | Saari क्वचित्‌ पाठः | (४) आददाविरोपे ‘aa’ शब्दो नास्ति | |

ee ene? eee. eee eee ee ee.

(A) सामानाधिकरण्येनान्वयन्यतिरेक प्रहा दित्यह्य ‘aa यदा काय्य तन्न azeaafga- प्राङ्क्षणे कारणम्‌ , यत्र यदा कारणामावस्तत्र तदभिमक्षणे sicatara’ हत्येवंरूपान्वयतन्यतिरेक- परहादित्यथंः। नतु "यदा काय्यं तनुष्यवहितप्राकृक्षणे कारणम्‌ , यदा कारणाभावष्तद्पिमक्चणे कार्याभाव, हत्येवं रूपग्रहादुपीत्य्थः तथाभूतकारमात्रपटितान्वयग्परतिरेकग्रहग्राष्यल्य कालिक- परस्यास्स्यवच्छिन्नकाय्यत्वत्य ध्यापिविरोधिष्यमिवाराव्यावत्तकत्वात्‌ ,

(ट) प्रतिपा्घ्येति तकं जन्यप्रतिपतयाश्रयत्वेनाभिमतस्य पुशयत्येत्यर्थः। षष्ठ्यर्था निष्त्वं aa प्रहान्वपि, फं तका दिसम्पादनेन प्रहृतव्धाप्िप्रहः। श्ाप्यत्यति art

ae Gh ति +) पि री [~ की "अक «= पि रि रिति = a चिः 8 ककः 2 we

एमि री ee [मे

५८२ तचचिन्तामणो अनुमानखण्डे

तादश(ठ)सामप्रीविरहात्‌ saad अनुत्तजकत्वे सामान्यन्यमिचारशङ्का" वशाद्‌ भ्यात्तिधीप्रतिबन्धापस्या तादशोसेजकसस्पादकतयैव तकस्योपयोग- सत्वात्‌(१) |

कारणताध्रटकरकालिक्रम्यासिग्रह(२) दव तत्‌सामान्यव्यभिचारशङ्कायाः प्रतिबन्धक्रत्वे(२) तादशदाघव्ञानस्योक्तेजकृतया दैशिकम्याप्तो तदुसेजकत्व- fafa(y) वाच्यम्‌ ; सामानाधिक्ररण्येन धूमत्वावच्छेदेन बहिजन्यत्वग्रहस्य ताद्रश- वैशिकथ्यामिमविषयीकृट्यासम्भतरेन तत्रापि तदुतेजकत्वकव्पनादिति (५) |

दीधितिः

विपय्यये(६) तत्क्रोरिमात्रपय्यवसायिनश्च तकस्य॒ तद्भावकोरिकशङ्ा- निवत्तेकत्वप्‌ aera धूपो यदि वहितच्छुन्यजन्थान्यतरो स्यात्‌ जन्यो स्यादित्यादैरपि तथात्वापत्तेः |

तथापय्यंवसायिता क्वचिहू विशेषतो ग्याप्त्या सामान्यतोऽपि क्वचित्‌ पक्लधृमेताबलात्‌। ततसम्पस्ये बह्यसमवहिताजन्पत्वेन पन्नो fades: | विशेषणवस्ेनोपस्थिते विशिएरभावनुद्धेषिशेष्याभावावरम्बित्वात्‌। तथोपस्थिति- विरोधि aag रित्यादिशङ्काद्वयम्रे निरसनीयम्‌ |

दोधितिप्रकाशः qa(s) बह्यस्तमवहिताजन्यत्वं विशेषणं दातं प्रणालीमाह, -- ‘faqeaa’ gfa(s) | "तत्‌कोटी 'ति,- यदा यत्‌ साधनीयं तदेव(८)ततक्रोरिपदेनोक्तम्‌ यन्तकस्य आपादकभ्यतिरेकव्रस्ताक्ञानं Ga ततकोरिविष्यतां विनानुपपक्ष, a पव तर्को विपथ्येये ततूकोरिमाब्रपय्यवसायी, तस्यैव तद्भावक्रोरिक-शाङ्कप्रतिबन्धकत्व-

(१) (सम्भवादिति क्वाचित्कः पाठः| (२) “व्यात्िन्ञान एव॒ तत्‌सामान्य- agra इति sarge: पाठः| (३) क्वचित्‌ प्रतिबन्धकत्वेन इति पाठः| (४) (तदुत्तेजकमितिः इति क्वचित्‌ पाठः| अन्यत्र (तस्योत्तेजकत्वेति पाठः| (x) (त्योत्तजक्रत्व इति पाठान्तरम्‌ (:) (विपय्श्रये इति क्वचित्‌ are: | (७) (विपय्थये चः इति क्वचित्‌ पाटः। (®) तदा तदेवेति सम्यगाभाति।

[, ^) 7 हि 1) चय "णात ee eee 11 ee रिय (1 1

(ठ) (ताहश्चसामग्री विरहात्‌ धमत्वावच्छेदेन = afgaracanresaranifazere , aeea वहिजन्थस्वग्राक््कसामप्रीधरकत्वादिति भावः | (ड) "पक्षे आपल्युदश्यभूते धमादो

तकप्रकरणम्‌ ८३

मित्यथेः द) , “चो'ऽबधारणे ‘aaa पात्तिकतत्कोरिविषयतामात्रेणेव शङ्का- निवत्तेकत्वे |

वहितच्छु्यजन्यान्यतरो स्यादिति पाठः ।--तच्छुन्य' तदसमवहितम्‌ | नान्तरीयकवहिके व्यभिचारः, बह्यसमवधानकालोनवहिततसमवधानेतरयावत्‌- कारणकत्वरूपजन्यत्वा भावस्यैव आपाद्यत्वात्‌ | तस्य(ण) तत्रापि सत्वात्‌ वहिपदस्य वहि (१)समवहितपरत्वे तच्दुन्यपदस्य(२) वा बहयधरितसामप्रीपरत्वे तु यथाश्रतमेव(त) सम्यक्‌ |

यत्त॒ ग्यभिचारऽपि त्काभासता भन्ततै(रौचेति, तदसत्‌, विषय्यये ततकोरिमाापय्यवसानेनेव तककाभासताया,४) उक्तत्वात्‌ , तु व्यभिचारेणापीति | वहितच्छन्यान्यतरजन्यो स्थादिति पाठस्तु वहित्वरूपेण तज्ञन्यत्वक्रोटो पाल्लिक्रप्रापेरप्यभावादश्रद्धेयः(५) |

'तथात्वापत्तेः' वहिजन्यत्वाभावशङ्खाप्रतिबन्धकत्वपत्तेः (तथापय्यवसायिता' तत्‌कोशमात्रपय्धवसायिता। `विेषतौ व्याप्ता तत्‌कोरिमान्नवृ्िधर्मावच्छिन्न- निरूपितव्याप्त्या सामान्यतो व्याप्त्या ततकोरि-तदितरकोरिसाधारणधर्मा-

(६) 'वद्धिपदस्य समवदहितेपरवे' इति क्वचित्‌ पाटः (२) तच्चरून्यक्ञब्दस्य' इति क्वचित्‌ पाटः (a) 'अश्षुण्ेवेतिः इति क्रचित्‌ पाठः (^) 'आभौसतायाः इति क्वचित्‌ पाठः| (५) वपाक्िकप्रापतेरप्यभावाद्वेयः इति Fafa are: |

(ढ) (तदभावकोरिकै"ति,--शद्धाया भावाभावरूपकोटिद्रयाबगादहितमा ततकोटिकेत्ये- तन्मात्रल्येव सम्थक्‌त्वेऽपि निविशेषेण संशयनिश्चययोश्भयोरेव grad: प्रतिक््यत्वसूचनाय तथोक्तमिति ध्येयम्‌

(ण) ‘aca चः वहूयप्तमवधानकारीन-वहधिततप्तमवधानेतरयावत्‌कारणकत्वस्पजन्य- त्वाभावात्मकस्य आपाद्यस्य चेत्यथंः "तन्नापि" नान्तरोयकवहिके धमरूपादावपीलयथः | तथाहि a एव नान्तरोयकवहिक्ो धमसूपादिथंदुत्पादकयावतकारणसमवधघानदशायां नियमेन वहरका रणल्यापि समवधानम्‌ अतस्तदीयकारणसमुदायल्य बहुपसमवधानकाीनत्वाभाषेन aed जन्यत्वं तादशे नान्तरीयकवहिके धूमरूपादाविति व्यभि्ारनिरासः

(त) नान्तरोयकवहिकस्य धमरूपादवद्विसमवदितजन्यत्वात्‌ वहूयवरितसामप्रोजन्य- CATE तत्र आपादकामावेन व्यमिचाराभावादु यथाश्रुतजन्यत्वामावरूपाप््र्परिग्रहे दोषामाव इति भाबः |

४५८४ तस्चिन्तामणो अनुमानखण्डे

वच्छिन्ननिरूपितभ्याप्त्या | 'पक्षधमेताबलात्‌' इतर (थ)कोरिवाधबलात्‌ तत्‌ सम्पत्तयः ताद्रशबलसम्पन्तये। (तथोपस्थिती'ति, बहय्समवहिताजन्यत्वविशिष्-

qaqa: | दीधितिः

वस्तुतो बह्वययजन्यमपि वहिसमवदहितजन्यं बहचसमवषिताजन्यञ्च सम्भवतीति वदह्विजन्यत्वपय्यवसितं वहिक्तमव्रहितजन्यत्वं बाच्यम्‌। तथा घटादौ व्यभिचार- वारणाय अपाद्कोटिप्रतियोगिविश्ेषणथंकः(१) सद्यन्तम्‌

any जन्य नान्तरीयकवहिके व्यभिचारवारणाय जन्य इति (द) | तदर्थस्तु वहयसमवधानकारोन-वहनितत्‌समवधनेतरथावत्‌क्रारणजन्यत्वम्‌ , तथा- विधयावत्‌कारणकत्वमिति यावत्‌ तथा a बहचस्मवहिताजन्यत्वे सति aga- समव्रधानकाखीन-बहवितनससवधनेतरथावत्‌करणको स्यादिति qeaafaarse: |

दीधितिपकाशः

9 निष्छृष्कद्पान्तरं वक्तुमन्र(र)कस्पे भस्वरसं प्रकाशयति(३) वस्तुत इत्यादिना | वहयजन्यमपी "ति ;- यद्यपि वह्िसमवषहितजन्यत्वस्य वहिज्ञन्यत्वात्म- कत्वेऽपि वहिजन्यत्वाभाव-(ध) प्रकारकशङ्काप्रतिबन्धकत्वम्‌ , वा वहिजन्यत्व- परकारकसिद्धो ततसहकारित्वम्‌ , तदरूपेण(न) तदभावस्य अनापारकत्वात्‌ , तथापि वहिसभवदितज्ञन्यत्वस्प वहिजनप्रत्वरूपत्वे(8) तश्नियतत्वे वा व्यावत्तक(५)धम- वृशेनविधधरापि प्ररृततक्रस्य वहिजन्यत्वाभावशङ्काप्रतिबन्धकत्वं सम्भवतीति तत्‌ प्रतिषिद्धमिति(६) |

(१) ‘fata? इति पाठान्तरम्‌ (२) Samat’ इति पाठान्तरम्‌ | (3) -श्रददीयतीति पाटान्तरम्‌ | (४) (जन्यत्वस्वस्पत्वेः इति पाठान्तरम्‌ (५) ता शग्यावत्तकेःति पाठन्तिरम्‌ | (£) (इतिः इत्यंशः पुस्तकान्तरे नास्ति |

(थ) "हतरकोटिषाधबरादिःति,--हतरवाधादिसहितल्य परामशंस्य न्यापकतानव- च्छेदकेनापि cin साध्यानुमि तिहेतुत्वादिति ara: |

(व्‌) जस्य इत्यथेपर निशः, उतपन्न इतीत्यथं: |

(घ) ("बहिजन्यत्वाभावेति वहिजन्यत्वत्वाषच्छिन्नप्रतियो गिताकामावेस्यथंः। afx- अन्यत्वप्रकारकसिद्धा वित्यन्रापि तथैव ह्विजन्यत्वत्वावच्छिननप्रकारकेस्यथंः प्रतिपत्तव्यः |

(न) ‘ago’ वहधिजन्यत्वत्वेन क्पेण (तदुभावस्य' वहधिजन्यत्वाभावस्य |

ARTA . ¥ Ey

ag, पत्तविशोषणीभूतवहचसमवहिताजन्यत्वविशिष्टं बहिसमवितजन्यत्वं वदिजन्यत्वभ्याप्यं स्यादतस्तदपि(प) प्रतिषेधति बहथस्तमवहितजन्य मिति ‘qza- वसितं' तत्स्वरूपम्‌ मुलस्थ-बहिसमवदहितजन्य() पदं वा बहिज्नन्यपरम्‌(२) | नतु तकंस्थाहाय्यशङ्काप्रतिबन्ध एव॒ फलम्‌ स्वारसिक (क)शङ्ायास्तक- कारणोभूतम्याप्यवत्ता्ञानेनैव निरासात्‌ भवति हि अनिष्टोपदशंनेनेच्छाविच्छेद्‌पत्‌ कारणामावेनाहा्य्यशङ्ञाया भलुतूपादः। तद्ध्मावच्छिन्ने(२) भनिषटोपवशेनश्च तद्धमावच्छिन्नन्ननेच्छविरोधि, तु रूपान्तरेणपि। नीटघटत्वावच्छिन्ने भनिटोप- द्शोनेऽपि धटत्वावच्छिक्नक्ञानेच्छाया अनिच्रत्तेः। तदिह वहयसरमवहिताजन्यत्वविशि्टे वहिजन्यत्वाभावे भनिष्टोपदशने तजज्ञानेच्छा विन्छिधयताम्‌ , वहिजन्यत्वामावक्ानेच्छा तु gala) इत्यभ्युपेत्य वहिज्नन्यत्वाभावमेवर केवलमापाद्क्रोरृत्याह तथा चेति

भनुयोगि (भ) विशेषणत्वे उ्यभिचारस्यव सम्भवादाह श्रतियोगी'ति। तथा थं वहयसतमवहिताजन्यत्वविशिष्ं यज्ञन्यत्वं धूभादो प्रसिद्धं तद्भावः स्वेत्रास्तीति(म) व्यमिचार इति भावः ¦

यथाश्रतस्य व्यावृत्ति दृशेयति,--*अजन्येः इति। विवक्षणीयस्य(४) aka) वशेयति,--'जन्थे चे'ति “नान्तरीयके ति,-धूपरजनकताघटकसम्बन्धेन स्वाभ्यवहित- पवेत्तणावच्ठेदेन स्वांधिकृरणे (५) प्रत्यासन्नः स्याजनक्रो बाहियत्र तस्मिन्‌ धूपररूपादाः

(३) "तद्धमावच्छिन्नानिष्टीषदशनञ्च' इति क्वचित्‌ पाठो दयते (४) (विवक्षितस्य इति पाठान्तरम्‌ | (५) क्रचित्‌ ^सम्बन्धेन'दत्यनन्तर सस्वाव्यवहिते्यतः पूर्वमेव (स्वाधिकरणे' इति पाठो दश्यते | |

a ee +, षि

(प) ‘aalq’ fafagea वह्धिजन्यत्वन्या्य॑त्वम पि |

(फ) ^स्वारसिकशटयाः अनाह्ाय्यश्ञङ्काया इत्यथे

(a) ‘se’ इत्यस्य विच्छिधतामिति पूवणानुपद्धः |

(भ) “अनुयोगिविश्चेषणत्व' हति जन्यत्वामावरूपापा्विशषणत्व इत्यथः अभाव- त्वस्यानुयो गितात्मकृत्वात्‌ अथवा जन्यत्वाभावे सामाना पिकरण्यसम्बरन्धेन षहुयक्षमवदिता- जन्यत्वस्य afta ॒साक्षातसम्बन्धेन प्रटतजन्यत्वाभावाधिकरणरूपानुवोग्यशे तदव शिष्टयधरित-

मिति तद्धिकृस्येदम्‌ |

(म) सर्वत्रेति agaaea इति शेषः |

(य) 'विवक्षणोयल्य' तदरथट््वत्यादिना विवरणोयस्य जन्यत्वस्येस्यरथः ता, ध्याशृत्तिम्‌ |

(२)

सौ ee ee

५८६ तख॑चिन्ताम्णो अनुमानखण्डे

वित्य: पतेन वह्विजन्यत्वामावकूपापादकस्य वहचसमवरहिताजन्यल्वरय भापाद्य. ` काटिपरत्तयो गिविशेष्रणस्य(१) ससमादशितम्‌ | यथाश्रतजन्यत्येन(२) नान्तसीयकवदिक प्रभिनारस्यव्रारणाद्रह, - ‘azateca’fa

धहच्चसम्धाने'ति,- वहच्चसमवधयानक्रालोनानि वहितत्समवधानेतराणि aaa कारणानि asa स्यादिलयथंः | ननु नान्तरोयकबहिकस्यापि दहच- सवधनक्राटीनानि यावन्ति कारणानि स्वप्रगमाव्रादीनि तज्ञन्यत्वसखाद्‌ 2 पभिचार हत्यत आह,--तय्राविधयावतक्र(रणक्व्व मिति | तथा वह्यसमवधान- लीनानि बह्वित समवरधनेतर २) धूभाशरिघरितानि यावन्ति कारणानि यस्येति विवरान्‌ स्यीयप्रावत्‌कारणव्रुसि(४) तव्रसमवधानक्रारीनत्वस्य विधेयत्वभानात्‌(५) नान्तते पकव्रहि कम्य ताद शयावर्‌कारणमध्यनिविष्चरम (६) कारणे वहचसमवधान- RAAT MMA व्यमिचारः | |

aT वहु्प्तमवधानक्रालीनयावत्‌कारणकत्वं बहमश्चसमवहिताजन्यत्व- विरिष्टमप्रसिद्धमतस्तदुव्रारणाय gated HINARI | दह्वतर्यावत्‌कारण- मध्यतिविष्ट- (9) तसम्रवधानस्य तत्‌समवबधानेतरथरावनक्रारणमध्यनिविणएटस्थ (5) ag वहु चक्तमव्रधानकालीनत्वाभावादप्रसिद्धिरत (१०) उभग्रोपादानम्‌(र) | धूभ- रूपादौ व्यभिचारवारणाय बवहयसमवधानकाीने'ति। नान्तरीयकवहिकस्य त॒ धूमह्पादेररदशयावत्‌(११) कारणमभ्यनिविषटप्य धूमादेवहयसमवधानकाटीनत्वा- भावाद्व व्पमितव्रारः। तादशधूबरूपप्रगमावादेवहयसमवधानकारोनत्वासक्रैव म्यभिचार इत्यतो यःवदिति।

= = अनद्यतने ae a Ee सनको पयो es = भनि ar

[मि ss ee [ S00 चनद ee ee eee eee eee,

(१) (विरोषरणसत्व'मिति पाठान्तरम्‌ | (२) भयथाश्रुत जन्यत्वे नान्तरीयकेः पाठान्तरम्‌। (ई) नेतराणि इति पाठान्तरम्‌ (४) "कारणे वहयसमवधाने'ति पाठान्तरम्‌| (५) ‘aaa दोष इति पाठान्तरम्‌ तन्मते भनान्तरीयकेश्यारभ्य "व्यभिचचार इत्यन्तग्रन्थो नास्ति| (£) चरमधृमात्मकः इति पाठान्तरम्‌ (७) (निविष्टस्य इति क्वचित्‌ पाठः। (८) क्वचित्‌ च~ काररहितः पाटः। (९) (निषिष्टस्य agar इति क्वचित्‌ पाठः। (१०) ‹सिद्धिरित्युम इति क्रचित्‌ पाठः (११) पुस्तकविरेषे "मावत्‌" इति नास्ति |

(र) “उभपोपादानम्‌' इतरत्वांशे प्रतियो शिया "वहि -ततूस्तमवधानेःति दयोपादानम्‌ प्रहृते प्रतियोगिता afgeaa : तूसमवधानत्देन fatty उशदेया, ततो मेवु यमेष यावत्‌- कारणविशेषणमू्‌ अन्यथा उभयस्वेन मेदुमादाय दोषतादषस्थ्यात्‌ |

तकप्रकरणप्‌ YEO

AP तदवहेस्तद्धमः प्रति कारणताधटकपत्याससिरेव वुहिसमषधानम्‌ | तत्वावच्छिन्नपरागभाव पव वहयसमवधानपदस्यार्थः। तदरमावच्छिश्न- यावत्‌(१) प्रागभावो वा तदर्बावच्छिन्षप्रतयोगिताकप्रागभाओमे वेत्यन्यदेतत्‌ | तेन(ख)पत्तीरतधू भस्य देशन्तरीयवहिसमवधानक्रारीनयावत्‌कारणकतया नाप्रसिदिः | at तद्रहि्तमवधनधवंसक्रारोनयावतेकारणके तद्धमरूपादौ(२) भ्यभिवारः। भव्यन्ताभावविवक्तायान्तु(३). देशान्तरे पवताद धूभारम्भकसंयोग।दिरूपस्य वहिसमवधानस्प योऽत्यन्ताभावस्तत्‌क्ारीनत्वं धूमरूपकारणानामस्तीति व्यभिचारः स्यादिति ध्येयम्‌ (४) |

तदुबहितत्‌समवधनेतर(४)धूधक्रारणयावहुभ्यक्तीनां तदादरन्धनाद्िरूपाणा- मेतटूबहिसमवधानात्मकःद्रन्धनसंयोगादिप्रागभावकाटीनत्वेन तश्र नप्रसिद्धिः। तद्ूमादेरनान्तसोयकज्नकयावन्मध्यपतितस्य तादशप्राणभावकालीनत्वाभावेन नान्तसैयके ष्यभिचारयभावात्‌ |

भत aa(a) aia तहूवहित्तंयोगोत्‌पस्सिहितीयन्ञणे नान्तसीयको घटादि- dames तजजनक्तक्रियापुवसंयोगनाशदेवंहिसमवधानप्रागभावष्वंस(श) समान- करालीनत्वेऽपि वयमिचारः। तत्र पूवेस्तंयोगनाशस्य तादशप्रागभावसमनकालीनत्वा- भावात्‌ | तस्वापि तद्वहिलंयोगानन्तसोत्पतस्प्रमानतद्धूमावयवसंयोग्षदिरूप-वहि- समवधानप्रागभावस्तमानकाटीनत्वात्‌ तद्हिस्तमवधानत्वा्रच्छिन्न(६) प्रतियोगिताक- प्रागभावपय्यन्तानुधावनम्‌ |

(१) ध्यावत्‌कारणप्रागभावो ar इति पाठान्तरम्‌ (२) “aaa इति पाठान्तरम्‌ | (३) ^एतदृवहि-अत्यन्ताभावे'ति पाठान्तरम्‌ (४) न्यभिचारःस्यादिति ध्येयम्‌ इत्यनन्तरं ‘aqafe’ इत्यादिः (नान्तरीयकजनके त्यन्तग्रन्थः पुस्तकविहेषे, दृश्यते। तल तदूव्रहवितत्‌त्मवधानेतरधूमरूपकारणे'ति मन्थः; शयावन्मध्यपतितस्व इत्यनग्तरं ‘asaya eat) (५) क्वचित्‌ “समवरधानेतरे' स्यादिरेव पाठः| तत्रादौ नतदूव्रहिनत्‌समवधानेतरेत्यादिरेव पाठः सुष्टु प्रतिभाति (६) पुस्तकान्तरे (प्रतियोगिताकर' इत्यंशो arfea |

8 | . en a. a eee ee ep 0 Game oe 2.9 @ पिः eee ot किः OR ee [1 A EE oe PS =, wares fm ~ [ 7. 1 = © ammo: कि be ee शा: न"

(ल) ‘aa aghgeta वहि निवेशेन प्रागभावनिवेश्षन चेत्यथेः |

(व) “भत aafa, धवंसप्राणभावसाधारणगकादाचितकामावत्वेनाप्मावमनिवेहय केवर- प्रागमावत्वेनाभावनिवेश्यादेवेत्यथं: |

(a) प्रागमावध्वंसयोः प्रकृतक्रियापूषंसे योगनाशशाभ्थां ag यथार्-ख्येनान्वयो बोध्यः |

५८८ तलचिन्तामणो भनुमानखण्डे

न॒ तद्हिसमकधानप्राक्कालीन- बहयन्तरसंयोगोत्पसिद्वितीयत्तणोत्‌- qa(2) इन्धनघटादिसंथोगे तदहिसमवधानत्वावच्छिक्नप्रागभावकषालीनयावत्‌कारणके व््रभिचार इति वाच्यम्‌ तद्वहयसमवहिताजन्यत्वस्य सत्यन्ताथत्वात्‌(ष) वह्चन्तर- संयोगद्धितीयक्षणोतपन्न(२) घटादिसंयोगादो तस्यासखात्‌ | |

तद्रहच्चसमवदहिताजन्यत्वश्च तदहश्रसमवधानक्राटावच्िश्नाजन्यत्वम्‌ | तेन यत्रेन्धते तद्हिक्तंयोगोत्‌पत्तिकाखे नान्तरोयक्रो घरादिसंयोगस्तवापि व्यभिचारः | तस्य ताद्रशसमवधानप्रागम।वकाटीनयावत्‌क्ारणकत्वेऽपि तद्रहच्समबधानकाटा- वच्छिन्न-(३)-जन्यत्वात्‌। कारणश्चात्र फटोपधायक्रमैव धत्तेव्यमप्‌। तेन तद्वहिसमवधानानन्तरोत्‌पननेन्धनत्यक्तेस्तद्मं प्रति सखवरूपयोग्यायास्ताद्रशसमवधान- प्रागभावसमान(४)कारीनत्वाभवेऽपि त्ततिः(स) |

तद्वहिक्तमवधानकालोत्पत्तिकाद्रन्धनव्यक्तेरपि तदहि न्यधूतं प्रति फरोपधायकत्वसम्मवात्‌ तस्य तादशषमवधानव्रागमावक्रारोनत्वाभावात्‌ तदहच- समवदिताजन्यत्वविशिएटनिरुकनज्न्यत्वस्याप्रसिद्धिरिति वाच्यम्‌ ; भाद्रेन्धनजव्रहरेष धूमं ति हेतुत्वेन स्वजन्यवहिजन्यधूभं प्रत्येव तत्तदराद्रन्धनानां देतुत्वेन तदुवहि (५)- समवधनशूटोत्‌पन्नद्रन्धनःयक्ते्तदहिजन्यधूमं प्रत्यजनकत्वात्‌(६)

यत्र चरमोतूपन्नाद्रन्धनज्वहिना पूर्वोतपन्नताद्रशवहिना मिलित्वा एको धूमो जचितस्तत्र(ह) तदोपताद्वस्थ्यमिति aia; यत्र रकेनेव(७) वहिना धूमो जनितस्ताद्रशस्थर ta उक्ततकावत।रत्‌। ताद्रशवहिद्टग्रज(८)धूभस्थकछे चरमोत्‌- पन्नताहशवह्िमेब(६) तद्रहित्वेनोपादाय तादशतकाव्रतारस्य निष्पल्यृहत्वाश्च (१०) |

(१) शक्वगोत्‌पनेन्धनः इति क्वचित्‌ पाठः (२) पन्नेन्धनघटादिः इति पाठान्तरम्‌ | (१) “कालावच्छेदेनैव जन्यत्वात्‌ इति पाठन्तसम्‌ | (४) भमावकाटीनः इति पाठ।न्तरम्‌ (५) (तत्तद्वहि इति क्वचित्‌ पाठः | (६) ्प्रत्यदेतुत्वात्‌ इति क्वचित्‌ पाठः| (७) ‘ata वहिनाःइति क्वचित्‌ पाठः | (८) वहिद्वयजन्य'दति क्वचित्‌ | (९) ^ताहश्ग्यक्िमेव तद्रथक्तिषवेनोपादायः इति क्वचित्‌ पाठः| क्वचिच (तादश ale’ इत्यत्र तादरोति पद नासि | (१०) ननिष्प्रत्यूहत्वात्‌' इत्येव क्वचित्‌ पाठः|

क्र कषक ee el मो eee mem mmm mmm 11 mmm me

(ष) सयन्तदले लक्षणया बह्िपदस्य तद्हिशूपविशेषाथपरत्वेन तथाथराभात्‌ |

(a) क्षति'रित्तिन व्यभिचार हयथः। तादशेन्धनन्यक्तेल्तददमं प्रति स्वरूप- arash कलोपधायकत्वाभावात्तद्धमीययवितकारणानन्त्गतत्वादि ति ara: |

(इ) ‘ay atarqancaafegaaeaaa | (तदोषतादवस्थ्य'मित्यप्रसिद्धिदोषताद- धत्थ्यमित्यथः | |

तक्प्रकरणप्‌ YEE

qa तथापि वहिततसमत्रधानेतस्यावतृक्रारणमभ्यनिविषएठस्य तद्धमाषयव- ततस्तंयोगादेस्तद्वहवचसमवधानकालीनत्वाभावावप्रसिद्िरिति asm; दण्डस्य धटज्नकरताथां चक्रसंयोग-प्रमि-कपालिक्राकपालद्यस्तंयोगप्यंन्तानां व्यापारत्ववत्‌ तद्वहेरपि तद्धमज्ञनकतायां तद्धमावयवतत्‌संयोगपर््यन्तानां ग्यापारतया तद्हिक्तम- वधानत्वेन तदहि तमबधानेतरेत्यनेनैव वारणात्‌(त्ञ)

नचेवमपि तद्धमावयवरूपादो व्यभिचारः, तद्धमावयवस्य तदवहितमवधान- त्वेन(अ) तदितरधावतकरारणानां तद्हचसमवधानक्राङीनत्वादिति(१) area, तदुभावयवरूपादिजन ङस्य तदवयव(आ)रूपस्य(२)वह चसमवधानकाटीनत्वाभावात्‌ |

नचैवमपि तदहि (२) जन्य) धूमद्वचणकेकत्वे व्यभिचारः, धूमद्वच्रणकस्य स्थूरधूभजनने व्यापारतया तदितरयावतूकारणस्य प्रागमाव(४)परमाण्वेकत्वादेस्तदु- वहयसमवधानकालीनत्वादिति वाच्यम्‌ ; यत्र(होवहयन्तरजन्यधूमन्रसरेण्वादिस्तंयोग- Haag तद्वहिना स्थूटघूमर उत्पादितः, ताद्रशधूमस्थैव पत्त्वात्‌ तथा तद्‌- घयवत्रसरेण्वादयेकत्वानां तद्रह्यसमवदिताजन्यत्वाभावात्‌ तादशस्थूरधूमस्य च(५) स्वज्ञनक्रतायामप्रत्यासत्तितया तद्रह्विताद्रशस्थूलधूभजनकतनसमवधानेतर(६) या्त्‌- कारण प्रध्यतिषिष्टस्य तादशस्थूलधूभस्य a(s) तढहयसमवध्रानकालीनत्वाभावेन

——— —— -_ ay अके (गीष

0 120 eee —wv ew er यम

ae oe

(१) अदशविदोपे 'तत्‌"पद्‌ नास्ति। (२) ल्प्य चः इति क्वत्‌ are: | (६) प्तद्वहथजन्यः इति क्वचित्‌ पाटः (४) स्सवप्रागभावः इति क्वचित्‌ पाठः| (५) (एकच (चकारो नास्ति। (६) mean (तत्‌'पदे नास्ति (७) आदश- at ‘spare’ नास्ति | |

(क्ष) "वारणादिति पूर्वोक्ताप्रसिद्धेरिति शेषः व्यापारस्य प्रत्यासत्तित्वादिति भाषः |

(अ) ‘agfganaoractafa तहु बहस्तद्धमाषयवरूपजनने तद्धमावयवद्वारा हेतुत्वाद्रिति भावः

(आ) (तदुवयवरूपस्ये'ति तद्भुमावयवत्य योऽवथवत्तद्रषल्येत्यथंः समवायिगत- रूप्य समवेतद्त्तिरूपं प्रत्यक्षमवायिक्रारणत्वादिति भावः |

(ह) अत्र तद्रहविजन्यत्वं aagaqeia विशवणम्‌ तच्च मद्यणुङस्य वक्षवमाण- व्यापारत्वसम्पत्तिसुचनायेति। तदुवहयनन्येति पर्स एकत्वे agaganeacaca विशेषणत्वाभिप्रायेण, aa प्रकृते व्यभिचारोपयुक्तप्रकृतापादकसरप्रदशना थमुपयुज्यत

(१) "यत्रेति धमद्वयणुकादिकमनुतपाद्यवति शेषः तथाहि तत्र द्हिजन्यधमद्ववणु- कस्याप्रसिदधेयव निरक्ततव्यभिचारः

५९० तखचिन्तामणो अनुमानखण्डे

ताद्रशस्थूलधूमेकत्वावौ व्यभिचाराप्रसङ्कात्‌ | हि तद्वहिना दचणकपुतपाचैव स्थूल- qa उत्पाद्यत इति नियमे प्रमाणमस्ति '

यत्र ताद्रश(१)धूमत्रसररेणभिस्तद्रहिसमवधानात्‌(२)पूवं चन्ञुःसंयुकतै- स्ताद्रशस्थूरधूभारम्भकसं योगो जनितः, तटृद्धितीयत्तणोतुपन्नततप्रतयक्ते उ्यभिसारः, तत्र तद्रग्तपोगष्य THAW AIA त्ति रयावतृक्रारणानामपेन्नाबुद्धचात्मक-(उ) सम्बन्धितवच्छेद्‌ कप्रक।(र कक्ञानघ्ररितानां (ऊ) वह चसमवधानकाटीनत्वादिति वाच्यम्‌ ; तादशत्रसरेणक्रियया यदा धूमारम्भक्रसयोगस्तदा चज्ञुःसंयोगान्तरस्याष्युत्‌पाव्‌- सम्भवेन(३) यावन्मभ्यनिविष्टस्य तस्य वहचसमवधानकरारीनत्वाभावादिति |

वस्तुतस्तु) तद्रहेस्तदिन्धने यः प्राथमिकस्तयोगस्तदसमवदहितसामग्रचघ- जन्यत्वस्य सत्यन्ताथेत्वान्न प्रागुक्तेषु व्यभिव्रारः। ततसतंयोगजनिते तदद्रिन्धन- क्रिय्रानाशे ततसंयोगस्य वह्िसमवधानतया तदितरथयावतक्रारणानां तत्तत्‌क्रिया- तद((४)धयेन्धना दिभ्यक्तीनां निरक्तवबहयसमवधानकालीनत्वाह्‌ व्यभिचारः परम- वक्शिष्यते। सोऽपि संयोगिविरोषितस्य संयोगस्य देतुतायाः साभ्प्रदायिकत्वेन

(१) आअददाविशेे (तादृशः इति नस्ति। (२) (समवधानपूर्वम्‌' इति क्वचित्‌ पाठः। (३) व्चक्षुःसंयोगान्तरस्ाप्युदयसम्भवेनः इति पाटन्तरम्‌ | (४) ` (तत्तदारद्रधनादि' इति पाठान्तरम्‌ |

(उ) आदो तादशधमन्रसरेणुमिः समं वक्षुःसंयोगः सम्बरन्धितावच्छेदुकप्रकारक- Nita, ततो वहिसमवधानम्‌ , ततस्ताहशस्थूलधूमारम्भकसंयोगः, ततत्ततप्रयक्षम्‌ ged वतुःक्षणीमुपादाय प्रकृतन्यभिचारः सङ्मनोयः। अन्यथा तादृशस्थले feta तृतीये ar wh सम्बन्धितावच्छेवुकप्रका रक्ता नोपादाने तदवरितप्रङृतयावतुक्ारणानां ` व्यमिचारसम्पाद्कं वहयसमशधानकालीनत्वं घटते प्रथमक्षणेऽपि अपेक्नाबुद्यनात्मकस्य aca परिग्रहे तादश- कष(नल्य दविश्षणमान्रघ्थायितया प्रङ्तप्रत्यक्षान्यवहि तपूवंवत्तित्वाभावेन प्रकृतप्रयक्षे देतुत्वमेव नोपपच्त इति प्रङ्ृतप्रत्यक्षपूं चतुथक्षणे अपेक्षाबुद्धयात्मकतदुपादानम्‌ तदुपादाने अचेक्षा- बुद्धे क्िक्षणत्थायितया का चिदुनुपपत्तिः

(ॐ) “सम्बन्धितावच्छेदकप्रकारकन्तानेति प्रकृतसम्बन्धितावच्छेदकत्र्षरेणुत्वादि- प्रकारककानेस्यथेः

(र) ताहशधूमारम्भकसंयोगोतपत्तिद्लायां नियमेन चश्षुःसंयोगान्तरोतपादे प्रमाण- विरष्ाव्‌ प्रृते तदनुतपादसन्देहेन व्यभिचारषन्देहसम्भवादाह ‘acaafeca’ark |

तक्र प्रकरणम्‌ ४६१

वहितं TIME रतु वहेर पि(स)क्रि गनो हेतुत्वात्‌ तद्रहिजन्यत्वाभावस्णापादकस्या- "ससरत निरसनोध इति भावः |

करणञ्च कटोपाधिदिगुपाधिभिन्नं sa तेन विसमवधानानन्तरोतपन्न- घट दैरपि RAIMA पत्तीभूतधूपक्रारणस्य बहयसमवधानकाटीनस्वाभावेऽपि नाप्रसिद्धिः।

वहेरपि वहिसमवधानपागभावक्राटोनतया (ल) बहिततसमवधाने तरेव्यब् वहिपद्‌ cantata वाच्यम्‌ ; aa देशान्तसादनीत(१)यहेस्तदादन्धनसंयाते सति तदा द्रन्धनजद हू चतपत्तिरनन्तरथ धूमोतपत्तिरिति क्रमः, तत्र देशान्तराद्ानीत(२)- वहिमादायवान्य्रयग्यतिरेकग्रह्यात्‌ तत्साधारणस्मैव तद्रहित वस्य(द्) तदह्यसमवधान- AACA वक्तम्यतया ताद्रशधूभकारणीभूतवहे -स्तादरशधूमप्रयोजक-वहचस मवधान- कालीमत्वाभव्रेनाप्रसिद्धिवार्णा्थत्वात्‌ |

यदि तादशधून(र)कार्णोभूतवङ्किःयक्तिरव तद्रहित्वनोपादीयते, तका यह्नितिन्‌समधनेतरेत्यत्र(५) वह्धिपदं मोपाद्‌धमिति(५) नवीनानां पन्थाः |

ग्रत्त॒प्रतिय्ोगितन्छय'प्यतरथरावततदरयलम्भकरूपयोग्याजुपलम्धो Mean तावच्चेदके(द) गरावस्विशेवण ६)वद्त्रापि क्रारणतावच्छेदके यावचविपरोषणम्‌ | तथा Weer जोतत्‌समवधःनत्वेतरवहय्समवधानकराटोनवुत्तय्ावतुक्रारणता- वच्कैर्‌कको(८,) स्यादित Gaataqara: |

= रिण णी <a

(१) प्देशान्तरादानीतेतरवदहे'रितिं aPrq पाटः | पुस्तकविरोषे aageaaaaa रतिः इति पाटो afta, (२) देशान्तरादानीतेतरवहिः इति पीठान्तरम्‌। (३) पुस्तकविरोपरे ‘aa’ इति नास्ति। (४) ध्वहितत्‌तमवधानेयत्रः हति क्वचित्‌ - पाठः| (2) भन देयमिति' इति क्वचित्‌ qe: | (६) ध्यावच्स्य विदापणत्ववत्‌ इति क्वचित्‌ प।ठटः4 क्वचिच प्याव्च्निवेशनवत्‌ दृति पाठः| (७) वहितत्‌, समवधानत्वेतरेति क्वचित्‌ पाठः| (6) कारणताव्रच्छेदक)' इति क्वचित्‌ पाटः।

(ऋ) यत्रद्ः यसंयोगः कारणं aa संयोगेन द्रव्यमपि कारणमिति नियमाभ्युपगमा दिति भावः

(द) afganaara प्रति ag: कारणतया तत्य ततपूत्वतिताया अवश्यायेक्षणीयत्वत्त ततूप्रागमाषकासीनत्वमक्षतमिति भावः|

(ह) ततसाधारणतद्र हत्व प्रथमवहविवरमव्रहूयन्यतरत्वादिरूपं निवए्व्यम्‌

(ए) यावतोनाभुपरम रुतयक्तीनां समव वानल्यकदा agenta aa उवछम्मकता- वष्डेदुके यावस्वदिशेषणम्ुपादरेथमिति भाषः |

५६२ तखचिन्तामणो अनुमानखण्डे

धूभावयवस्य(पि) ga प्रति धूमसमवायित्वेन कारणत्वम्‌, धूमोतपाद- पूवं धूमसमवायित्वविशिष्टस्याभावात्‌। कारणतावच्डेदकावलोढश्तत्वमेव कार्योतपाव्प्रयोजकम्‌ , रवमपि क्वचिह धूमः क्वचिन्न इत्यत्र नियामक- स्थालाभात्‌(१) *ओ), किन्तु स्परंविशेषवत्‌पृथिवीत्वेन पथिवीत्वेन(२) दा स्प्रश- विशेषादिस्तु दभ्यादो रसविशेषादिवत्‌ सहकारे एवमसमवायिसरंयोगस्यापि द्रभ्यारम्भकतावच्छदकजात्यैव देतत्वम्‌। त॒ विरेषरूपेणापि मानाभावात्‌। तथा पृथिवीत्वाक्रान्तस्य द्रध्यारस्मकतावच्छेदकजात्यवच्छिन्नसंयोगस्य(2) वह्यसमवध्रानक्रारीनत्वान्न प्रसिद्धिः | कारणताषच्छेदकञ्च अनेकःप्रक्तिन्रत्ति qe | तेन तत्‌संयोगस्य तदवयवस्य वा तद्ग्यक्तित्वेन हेत॒त्वेऽपि क्ञषतिरिति।

तन्न साधीयः ; पृथिवीत्वाक्रन्ते(9) परमाण्वादौ ताद्रश (ओ) जात्याक्रान्ते सं्ोगादो सामान्यतो वहयसमवधानक्रालीनत्वस्यानिणयात्‌ , देशान्तरे (५) वहिक्तमवधानशङ्कयाः सवदैव सम्भवत्‌ मदुक्तदिशा(६) सवत्र वहिपदस्य तदूबह्ि परत्वे बह्नत्वततसमवध्रानत्वेतरेव्यस्य वैयर्थ्यात्‌ वहित्वादेरपि तद्दहय- सखमवध्रानकाटीनन्रत्तित्वात्‌ , agigeatar अनेकवृत्तित्वाभावादेव(क) निरासात्‌ , नान्तरीयकवहि व्यभिचाराच्च | तत्र हि पृथिवीत्वेन धूम्रत्वेन वा ताद्ररधूभरूप- fant प्रति समवापिकारणता। अ्तमवायिकरारणता तु भवपवत्रुत्तिनोखरूपत्वेन तादश (ख)रूपत्वेन(७) ati स्वसमर्वायसमवेतत्वं तु प्रत्यासत्तिः। तथा

= [म दि = a —— anes ed ee o_o

(१) 'निय्ामकस्याभावात्‌ (नियामकाभावात्‌ इति पाठान्तरम्‌ (२) कचित्‌ (सयदा विरोप्रवतप्रथिवीर्वेन वाः इत्येव पाठस्तत्र वाकारासङ्गतिः। (३) संयोगस्यापिः इति क्वचित्‌ पाठः (४) क्रान्तपरमाण्वादौ" इति क्वचित्‌ पाठः| (५) द्देशान्तरीयः इति क्वचित्‌ पाटः (६) स्तदुक्तदिशाः इति क्वचित्‌ पाठः| (७) पुस्तक विशेषे ८तादशरूपत्वेन' cata नासि तत्र वाकागासङ्गतिः।

(0 1 77 2" "9 कि = = = नज्या ee es eee 9 वक po = Qe ee

(रे) धूमावयवगतस्य धमसमवायित्वस्य तथा धमावयवसंयोगगतस्य तथाविधसंयोग- हवस्य च॒ धमकारणतावनच्छेद्कस्य याषत्क्ारणतावच्छेश्फान्तगतस्य षहयसमवधानकारीन- धरृततित्वाभावादुप्रतिद्धिमाकद्भयाह "धूमावयवस्ये'त्यादि |

(ओ) कथा नियामकामावे घटाद्यवयवस्यापि धूमसमवा यित्वप्रसत्तया ततोऽपि धृमोत्‌- qranag: स्यादिति ara: | (al) ताहशेति द्रम्यारम्भकताषच्छेद्केत्यथः (क) (कारणतावच्छेदकञ्च अनेकभ्यक्तिढतति प्रादय "मित्यनेन स्वयमेव अनेकटृत्तिकारेण-

तावच्छेवकत्येवं THA परिप्रहादिति भाषः (a) ताहशरूपस्वेनेति भवयवदृत्तिष्वाविशेषितेन केषनी रूपत्वेनेस्य्थः |

| ASIATIC So PRESENTATION aetaacorg Saccurrae ५९३

पृथिवीत्व- ूभत्व- तौद्शरूपविगेषत्वादीनां तद्वह्यसमवधानकालीनच्त्तित्वेन व्यभि- * चारस्य TINT). ` तदू मत्वस्यानेकचत्तित्वाभावादेव निरासा( )दित्यल-

मधिकेन | ˆ यत्त॒ नान्तरीयक्रवहिके व्यभिचारवारणाय आपादककोटावैव विरोषणं सत्यन्ताथः वहयघटितसामग्रयजन्यत्वमिति ; तन्न, प्राक्‌ तदसिद्धेः |

दीधितिषरकाशः

‘Qa नान्तरोयके'ति,- बहिजन्यत्वाभावे आपादके इति शेषः 'भआपादक्ष- कोट वेवे'ति,-यथाध्रुतमूखचुरोधादिति शेषः(१) तेन आपाद्यकोरिग्रतियोगि विशेषणतया(२) व्यभिचारवारणसम्भवेऽपि न्षतिः। यथाश्चतेन(३) व्यभिचारा- वारणाद्ाह "स चे'ति। वह्चघरिताजन्यत्वं धूमेऽपि नास्ति ताद्रशेन्धनादि- जन्यत्वादतः 'सामग्रीत | नान्तरीयकवहिकस्य सामप्री afgafzafa तत्र ञ्यभिचार इति भावः प्राक्‌ धूमे वहिन्नन्धत्वनिर्णंयात्‌(४) प्राक्‌ "तदसिद्धेः वह्यघरतसामग्यजन्यत्वस्य अनिश्चयात्‌ तथा आपादकविरोषणवस्वेन पत्तस्य

भनिश्चये Tater विशिष्टाभावबुद्धेविंशेष्याभावमाज्ावलम्बितत्वमिति ara:(B) 1

| दीधितिः भत्र आद्या दयौ शङ्का इ्टपत्तिपय्यवसायिनी(५) तृतीया वुनरापाद्रकाच प्रसिद्धिपर्यवसायिनी "अवह" वदिश्यन्यात्‌ |

दीधितिषकाशः | स्वोक्ततकानुसारितिया ge व्याचष्टे "अने"ति(६) ‘aa’ ‘aeaa(s)’ इत्यादिना विवत्निते तक(() | qaqa? fa,— बवहयसमवहितज्न्यत्वस्य

(१) ‘ara’ इति erat) (२) वविशेधरणतयापिः इति क्वचित्‌ ore: | (3) भ्यथाश्रुतेः इति क्वचित्‌ सप्तम्यन्तः पाटः | (४) ननिश्रयात्‌' इति पाठान्तरम्‌ | (4) भपय्यवसिताः इति पाठान्तरम्‌ | (६) ‘Saale’ इति पाटः पुस्तकविरोपे नास्ति | (७) "वस्तुतस्तु इति क्वचित्‌ पाटः, क्वचिच्च धवस्तुत इत्यादिना दस्यंशविनाकृतः az: |

(A) अत्र यावतक्रारगतावच्छेदकान्तगं्ततया तद्धूमत्वस्य परिग्रहे तल्य agaaa वधानकारोनच्त्तित्वामायेन ज्यभिवारः शाक्यः परिहत्तंमत आद ‘agacacqearle |

(5) aura प्रकृततकस्य धूमे वह्धिजन्यत्वनिश्चयद्वारा परम्परया पूर्वोपदर्सितदिश्ा

वद्धिधमन्याप्षिप्रह्ोपरोगित्वासम्भवेन वेफल्यमधरान्तरज्च प्रसज्यत इति भावः .

(८) भाषाय कोटिप्रतियोगिविशेषणतया सत्थन्तार्थघरिते धूमो यदि afgaeqeararaary ल्यात्‌. षहयसमवदहिताजन्यस्व विशिष्टस्य जन्यत्वत्याभाववान्‌ ecarfteararert तकं इत्यर्थः |

७५ [2]

G762

4

kad | « तस्वचिन्तामणो अनुमानखण्डे

saasa(a) कोरित्वात्‌ वह्यसमवदिताजन्यत्वरूपकिरोषणाभावादितिः( तर) मावः(१) [ तृतीया वुनःरिति,-तथा असत्ख्यात्युपनीतहेतोरभावस्थैव काय्येसामान्ये कर््याग्यवहितपुदेवत्तिनस्तन्नि्तत्वादेरभावस्य वा शङ्का अदेतुक पव वेत्यनेन विवत्तितेव्यथैः ("आपादक्रादी'त्यादिना भापाद्यपरिप्रहः। वहिभिन्ना(२) दैषोत्रपन्नस्यापि नान्तरीयकवहिक्षस्य वहयसमवहितजन्यत्वाभावात्‌ भवहिपदस्य धहिमिन्नपर्त्वे विशेषणामवेन नेष्टापतिपय्यंवसानमत are वबदहिशन्या'दिति(ज) |

तच्वचिन्तामणिः

यदि हि गृहीतान्त्रयव्यतिरेकं हेतुं विना कार्य्योत्पत्ति aga, तदा स्वयमेव yA वहेः, Tor भोजनस्य, परप्रतिपच्यथ (र) शब्दस्य चोपादानं नियमतः कथं कुर्य्यात्‌ तेन विनापि agama) तस्मात्तदूपादानमेव ताद्ररशङाप्रति- बन्धङप्‌(५) | agra नियतोपादानं, नियतोपाद्राने शङ्का | तदिदमुक्तम्‌ ;- (म) “तदेव ्ाशङ्यते यस्मिन्नाशङ्यमाने स्वक्रिपराव्याघातो भवतीति नहि , सम्मव्रति स्वयं वहयादिकं धूमादिका fase उयादसे, तत्‌क्रारणं तन्नत्याशङ्ुते Via धनेन sama fon, सच सहनव्रस्थाननियम्र इति, नियमश्च द्ाभिरेवेति तत्रप्यनवस्थेति निरस्तम्‌, earn एच शङ्ाप्रतिबन्धकत्वात |

(^ “कोरित्वादिति भावः इति क्वचित्‌ पाटः। (२) ‘afeftet लतः समारभ्य आहे 'त्यन्तग्रन्थ आदराविरोपरे नासि। सच तत्र स्वछित इति मन्यते, तेन विना ‘afeacar ta दीधितिप्रतीकधारणस्यानुपपत्तः | cea "विशेषणाभावेनः इति नास्ति | (3) ्र्ययाथःमिति पाठान्तरम्‌ (४) पुस्तकविरेपे (तादृशेति नासि |

(a) 'उमयत्रये'ति-"ि धृमोऽवहरेव भविष्यति, क्वचिदु afe विनापि भविष्यतीति शङ्काय gtetd: | प्रथमरशषङ्धा धृमत्वावच्ेदेन, fadtaagr धूमत्वसामानाधिकरण्येन धह्मयतमवदहितजन्यतत्रावगाहिनीत्ये्च दयोवि्ेषः। इत्थं पक्षे वहयक्तमवहितजन्यत्वोपगमे तंस्वभ्ताथंतादशाजन्यल्व वि रिश्जन्यत्वाभावादिरूपाराद्यष्य तत्र सम्म वित्वा दिशपतिषम्भव इति।

(छ) तथा पक्षोभूते धमे वहूुय्मवहिताजन्यत्वरूपविश्नोषणाभाग्रपरयुक्तत्य ताहश- विरोषणविशि्टजन्यव्वामावल्य उपपत्तिरिति भाषः। एवच्च प्रतत कारणोभूतापाचष्यतिरेक- निश्वयविवरनासतकं विघटनमिति तात्पय्थम्‌ |

(ज) विते afgdafa बहु हिव्युतपत्या ‘sag fered ‘afgqear’feaiont: |

(क) ‘att eacea 'त्तेत्याशङ्खते चेत्यन्ता प्रावीनोक्तिः |

तकप्रकर्णम्‌ ५१५ ` भत'दव---श्याध।तो यदि gies चेच्छङ्का ततस्तराम्‌ | व्याधातावधिराशङ्ा तकः शङावधिः कुतः इति खण्डनक्षारमतमप्यपास्तम्‌ | हि व्याघातः शङ्ाधितः()), किन्तु स्वक्रियैष शङडापरतिबन्धिकेति वा विशेषदशंनात्‌ क्वविच्छङकानिदृततिरेषं स्यात्‌

_ दोधितिः

(तदुपादान'मिति करणब्युत्‌षस्या तदीयकाय्येप्रयोजकताङ्ञानपरम्‌ , वादूशा- न्वप्यतिरेकादुविधानबोधपरं at | अप्रेतनमपि स्वक्रियापदं ततपरमेव | कत्थादेः शङ्काप्रतिबन्धक्रतवे मानाभावात्‌ , कारणतप्रहोखरकाटीनत्वाश्च (1) |

यद्यपि चैतावता धुमत्वावच्छिन्नं प्रति वहेजेनकत्वं नायाति, वृणारणिमणि- न्यायेन वेकद्पिक्रकारणतायामपि तथात्वसम्भवात्‌ , तथापि पिशेषाणां क्यंक्ारण- भावप्रहस्तकण तद्विरोधि(१)शङ्ायामपनीतायां जायमानः सामान्यभ्यभिचार- निणेया-लुगतागुदेविरोषरूपान्तरानुपस्थिति-लाघवप्रतिसन्धानाविवशात्‌ सामान्यत वव , तं परिच्छिनतति। प्रामाणिको तथैवान्वयव्यतिरेकों फलबलेन ठाघवक्षानादि- शुन्याया प्व सामान्यव्यभिनारशङ्कायाः प्रतिबन्धकत्वं कतप्यते |

दीधितपकाशः

भावब्युतपरया उपादानपदाथंस्य ङतेः(२) शङ्काप्रतिबन्धकत्वाभाषावाहं करणेति उपादीयते भनेनेति ग्युतपर्येव्यथः। ‘agta’fa तत्पं वहृचादिएरम्‌ | काय्य धूमादि। तथा(३) वहयादिविषयकं यदमाविप्रयोजकताक्ानं तत्परमित्यथेः। ,. |

(१) ‘afgaaagrarfata क्वचित्‌ पुस्तके पाठान्तरम्‌ (२) ‘want? इति पाठान्तरम्‌ | (३) पुस्तकविशषे (तथा चः इति पाटो नास्ति|

(0) ‘sqrarat यदीश्त्यादिकारिकायाः afaeat: परिष्कारस्तकमाधुरी-वकगादा- धर्य्यावावनुषन्धेयः खण्डनकारः खण्डनखण्डखाद्यप्रन्थकारः श्रोहषः। कारिकेय "व्याघातावधिराश्चटा तकः शद्धावधिमंतः इति कुषमाञ्जछिकारिकायाः खण्डनसुदिश्य खण्डन- qugara तेन निबद्धा "व्याघातः शङ्ाधितः इति प्रतिबन्धक इति दोषः °

(८9 कामिनीजिन्ञा सादेरिव seared घ्वातन्त्येण - स्प विबन्धकस्वस्य सम्भवाद्‌ दोवान्तरमाह कारणतेत्यादिना |

५६६ तखचिन्तामणो धनुमानलण्डे

यदि हि गृहीतान्धयग्यतिरेकं हेतु'मिति- eqargcraretey/ 1) —‘arga'fa | ag: कारणत्वस्य तन्पतासिद्धत्वात्‌ ्रयोज्कते'ति प्रयोजकत्वं कारणकार- णत्वादिकं, तदपि तन्मतासिद्धम्‌ , अहेतुक पवोत्पतस्यत इति स्वीकारादत are ‘aren तीति कथित्‌(२)। तादशो बहयादो तत्तदूमादेर्यो नियतान्वयन्यतिरेफबोधः तत्परमित्यथः। अप्रेतनमपी'त्यपिना प्राक्तन(द)मपोति खञ्धम्‌। यथाश्चते धनुपपत्तिमाह कृत्यादेरिति। arfga स्वप्ियापरिप्रहः। "कारणता- प्रहोररे'ति,- कारणताप्रहोत्तरं तिस्तया शङ्ाप्रतिबन्धे(४) तकात्‌ कारणताग्रह इत्यन्योन्याश्चय इत्यथः वह्यसमवदहिताजन्धत्वस्य निखुक्तजन्यत्वस्य धूमविशेष धव(ज) निणयात्‌ धूमत्वावच्छिक्ने(ट) तदनिणयेन(५) तकग्रवरत्यसम्भवात्‌ कथं aqafsga(s) कारणता्रह(ड) इत्याशङ्कते “यचपीत्यादिना |

ननु fana ताद्रशतक्कप्रत्रच्येव् सामान्यतः कारणताग्रहो भविष्यतीत्यत आह, --तृणारणी'ति। तत्र बहिविरोषरे त॒णजन्यत्वग्राहकतकप्रवृत्तावपि वहित्वा- घच्छिन्ने तृणजन्यत्वस्याग्रहादिति भावः({) (तथात्वं--विशेष्राणां ताद्रशान्वय- भ्यदिरेकाचुविधायपित्वम्‌। तदिरोधिशङ्कर्या- काय्यकारणभावाभाव^ऽ) शङ्कायाम्‌ | तक्ण।पनीतायां जायमानो NV: काय्यकारणभावप्रहः सामान्यत aq तं परिचिङ्गनत्तीन्ययः तत्र सहकारि(र) दशेयतिः- 'सामान्यव्यभिचारा- निणेये'ति(ढ।। aaa द्रव्यत्वादिनिरासः। "अनुगते ति,--यावदुव्यक्तीनामन्वय-

कि 71 | a Se i ma a8 >~ A TT पः

ie Es a eee = शान a a [| sees

(१) ‘qeradtae इति पाठान्तरम्‌ (२) व्वहेरित्यादिः "कच्िःदित्यन्तः otal a सार्वतिकः | (३) ` प््रागुक्तेति पाटान्तसम्‌ (४) शशङ्काप्रतितरन्ःदइत्यत्र Sagat बन्धक तरकेत्पत्ति-रिति पाटः क्वचन दश्यते अन्यत 'शङ्काप्रतिबन्धकतकात्‌ कारणता me इति पाठः| (५) (तदनिणेयात्‌" इति क्वचित्‌ पाटः (६) “वरणजन्यत्वस्या- अ्रहसम्भवादितिःहति क्वचित्‌ पाठः| (७) (का््यत्वकारणव्वाभावः इति पाठान्तरम्‌ | (८) (सहकारिण carafe’ इति पाटन्तरम्‌ |

a ee ) -गणयिरिषीीषेिीीिगीषणभीििििि भिम

(a) भधूमधिक्षोष ca’ तत्तद्धमत्वावच्छिन्न एव | (2) ‘agearafsaa’ धमत्वरूपसामान्यधर्मावच्छिन्ने |

(3) “तद्वच्छिन्न इत्यत्र aacaul निरूपितत्वं, aca कारणतायामन्वयः |

(ड) (तद्वच्छिन्नकारणते,ति aasf तदवच्छन्न निरूपितकारणगतेस्यथं; |

(3) (सामान्यन्यभिचारानिणये'त्यत्य सामान्यधर्मावच्छिन्तविशेप्यताकप्रङृतकारय्य त्वाभावानिश्रयेत्यथं इति गदाधरः। तेन द्रन्यत्वावच्छिन्नविदःष्यताकवहिजन्यत्वाभाव- ee दरेग्यत्येन वहिजन्यत्वप्रतिपत्तिः . तदेवोक्तम्‌ , “अनेन द्रन्यत्वादिनिराक्ष" इति प्रन्थेनेति.।

तक THOTT ५९७

ध्यतिरकाधुविधानं(१) निधितं तावदष्यक्तथनुगतेत्यर्थः(२) aa. तसहव्यक्तेत्वा- दीनां(३) निरा तः। ‘anfa’fa—arataaatiaar अगुवित्यर्थः। तेन तावदु- उथक्तप्रन्यतमत्वनिरासः। 'विशेषेति,-भगरृहीतान्वयव्यतिरेकन्यक्तिव्याव््तत्य्थः | aa age) गदीतान्वयव्यतिरेकमातरच्ु्तितया 2(५)जत्यादिकमगुर उपस्थितं, तवा तदवच्छेदेनैद(ण) देतुताप्रहो, धूमत्वावच्छेदैनेति सूचितम्‌ रूपान्तरे'त्यन्तरपदं स्पष्टत्वाथम्‌ (६) | |

'खाधव्रप्रतिसन्धानाद्री'ति-धूमत्ववहित्वयोजन्यत्वजनकत्वा(७) वच्छेदकत्वे लाघत्रमित्याकारकलाघवज्ञानावीत्यर्थः.८) | तेन यदा तादशलाघवानवतारस्तदा तसट्ग्यक्तित्वावच्देनेव देतताध्रड इति सूचितम्‌ आदिना साधारणकारणता- प्राहकान्तरपरिग्रहः। सामान्यतः वहित्व(६) धूमत्वायवच्छेदेन ‘a? काय्य कारणभावम्‌। परिच्छिनत्ति विष्यीकरोति। 'अन्वयव्यतिरेका'विति- विशेषाणामित्यनुषज्यते। ‘ata’ उक्तसहकारिवशात्‌ सामान्यतः कारणताग्राह - कत्वेनेव श्रामाणिको, प्रमाणसिद्धो |

नु वहि विनापि धूमा भविष्यतीति व्यभिचारसन्दे्दशायां कथं धूमत्वा- वच्वैरेन वहिजन्यल्वप्रह्‌ इत्यत. आह ‘neasata | 'छाघवक्ञानादी'व्यादिना तक- घरितायास्ताद्रशक्रा््यकारणभावव्राहकसामग्रचाः after: | aay तर्कधरितताशश- सामप्रीविशिष्टाघवन्ञानाभाववििणएव्यभिचारज्ञानं ताद्रशबव्यािक्ञाने,.त)प्रतिबन्धक्षम्‌ | aa दव(थ) यत्र [यदात्र ar तादशक्रारणताग्राहकसामप्री. वा नास्ति, (१) “अन्वयाद्यनुविधानम्‌ः इति पाठान्तरम्‌ | (२) (तावत्‌स्वनुः इति पाठान्तरम्‌| (३) (तद्ग्यक्तित्वादि' इति पाटन्तरम्‌ | , (४) क्वचित्‌ भयदाः इति ‘sofa’ मिव्यनन्तरमेवः दश्यते (५) Sameer fear (जात्यादिकम्‌' इति पाठान्तरम्‌ | (६) स्पष्टार्थम्‌ः इति पाटरन्तरम्‌ | (७) (जनक्रताः इति पाठान्तरम्‌ | (८) स्ञानमित्यथः' इति पाठान्तरम्‌ | (९) Safe’ इति पाटान्तरम्‌।

(ण) (तदुवच्छेदेनेव हेतुताग्रहः इत्यघ्य ताशव जात्याचयव च्छिन्नका्यंतानिरूपित- कारणताप्रह इत्यथः | '

(त) ‘aemearfiara’ इति निस्त कार््यकारणभावग्रहात्मकभ्यासित्तान इत्यथः, एतच काय्यंकारणभावग्र दस्येव प्रागुक्तव्यात्तिविपयकत्वाभिग्रायेण |

(थ) “अत एव तादशसामप्री वि शिष्टलाववज्ञानह्य उत्तेजकर्तथा निवेशेन कटिपित-

प्रतिकन्थकत्वाद्रव। ;

yan aeafarararcit भनुमानखण्डे

aqraataaarasiq सामानयन्यमिवारशङ्कवस्त्रयनयापिषी प्रतिरोधः ` भत पव तकस्य(१) न॒ वैफदयम्‌ ताद्रशोत्तेजक (२) सम्पादकतया भ्यािग्राहकत्वादिति भाव्ः। भ्यभिचारनिणये उक्तलाघवाद्यनु(३) सन्धानेऽपि व्याप्ेरग्रहादाह (४) (शङ्कायाः इति

नन्वेवं व्यभिचारक्षानत्वेन कथमेका(द्‌) विरोधितेति चेत्‌ सामान्यन्यमि- घारानिणेयघरित-ताद्रशसामध्रीविशिणए्टाघवक्षानाभावविशिणएन्यभिचारक्ञानत्वेनेद( ) संशयनिश्वयसाधारणेन विरोधित्वात्‌ व्यभिचारनिणयकाङे व्यभिचारानिणेय- रपविशेषणाभाषेन(घ) ताद्रशविरिएटकाघवज्ञानाभावेन प्रतिबन्धकतावच्तेदकसरूप-

सम्भवादिति | दोधि तः

भरे तु धूमत्वावच्छिन्नस्य वह्यजन्यत्वेन जन्यत्विशिष्टस्य यथाथतबहय- समवषदहिताजन्यत्वस्य गव्यतिरेक ववापादनीयः। तश्चोक्तन्यायेन तादशवहियुक्त- कारणकलापजन्परत्वग्रदेण तदुव्यतिरेकजन्यत्वशङ्कानिरासात्‌ बहिविरदेऽपि निरतिशय- स्यैव ताद्रशसमूहस्य धूमरज्ञनकत्वसन्देहस्य तथाविधाद्धूमानुतूपाददशेनेनवायोगात्‌ ताद्रशस्थैव क्वचिद्‌ afe कवचिश्चेतरदासा्य जनकत्वसम्भावनायाश्च क्वचिद्‌ धूभायुतूपादप्योजकत्वेनावधुतस्य वहिविरहस्यैव तथाविधसमूहससवे धूमाचुत्‌- पत्तिषामान्यं प्रति लाववात्‌ प्रथोजकत्वनि्णयेनापनयान्मनसैव सुग्रहम्‌ ‘ae? वहिक्तमवहितस्योपादानम्‌। अत्र नियमग्यवच्तेद्यस्य बवह्ृचसमवबहितानुपादानस्य प्रयोज तदजन्यत्वज्ञने quien वहिसमवदहितोपादानस्य वा प्रयोजके तत्र

a कमि नायि PTE,

—— ee 11 1 ——

re ry Tes eS 1 वि ee

(१) भन तकंस्यः इति पाठान्तरम्‌ (२) (तादशोत्तजकः्व' इति पाठान्तरम्‌ | (१) लषवानुषन्धानेऽपिः इति पाटन्तरम्‌ | (४) "्याप्तरप्रहादत आह" इति पाठान्तरम्‌ (५) अआदशविरोषरे ‘aa’ शाब्दो नास्ति |

(द) व्यभिचारनिणयदश्ायां राधचाद्यनुसन्धाने सत्यपि व्यापिग्रहामाषोपपादनाय छाघवक्तानसुत्तेनकतयानुपादाय केवन्यभिचारनिणंयत्वेन प्रतिबन्धकत्वान्तरस्यापि कल्पनोयत्वा- दिति भाषः | ति

(a) पतच व्यभिचारनिर्णयकाले कराघवत्तानसत्वदश्ार्यां, तदसत्वदक्षायान्तु विक्ञेषणाभावकवदु विक्ेष्याभायेनापि प्रसिबन्धकतावच्छेदकरूपसम्भवो बोध्यः |

तक्प्रकरणम्‌ ५६९ दोधितिपकाशः

ये तु धूतल्वावच्छिन्नमेव पक्तीरृत्योक्ततर्कावतारं बणयन्ति, तन्मतमाह ;- ‘aqt त्विति वहयजन्यत्वेन' भआपादकेन मप्र (तञ्चेत्यत्र तत्पदेन धूमत्वा- ब्रच्ते2ेन(१) वहयसथवदिताजन्यत्वस्य परामशाथ(न) तदैव विशेष्यीर्‌त्य दशंयति(२) ज्न्यत्वविशिष्टस्ये'ति.प) 'यथाश्रुते'त्यनेन(२) केषा्चिष् faafaaea agaafza- सामश्रचजन्यत्व(छ)रूपस्य निरासः(क) `

‘ay’ धूमत्वाधच्छिक्ने बह्यसमवहिताजन्यत्वश्च (मनसैव सुप्र" मित्यग्नि- मेणान्वयः। "उक्तन्यायेन शहुताशनरासमादिपदाथंसाथस्ये(५)'त्याद्यक्तन्यायेन | सम्बन्धान्तरेण. वहिग्ुक्तक्रारणक्रलापजन्यत्व (६ै)ग्रहेऽपि केना पि(७) सम्बन्धेन बहि- भ्यतिरेकजन्यत्व(ब)ङ्का सम्भवतीत्यतः 'तादशवहियुक्ते ति, तेन सम्बन्धेन afg- qa: | (तदुभ्यतिरेके'ति बहिःयतिरेकत्यथेः तावता अहरेव भविष्यती'ति शङ्का, “अदेतुक एव वोत्‌पतस्यत' इति शङ्का(८)च निराङृता |

क्वचिद्‌ वहि विनापि मविष्प्रतीति net gar मवति, वहेरन्यथासिद्ध- सन्निधिङ्त्व(€)शङ्या, fasta जनकरत्वशङ्कपा amit निरस्यति 'वहि- विरहेऽपी'त्यादिना। निरतिशयस्यः सहकाय्रन्तरशुन्यस्य | 'तादृशसमूहस्य हेशुन्या(१०)द्न्धनादिसमूहस्य | (तथावरिधात्‌' वहिश्रुन्यताद्रशसमूहात्‌५ "सन्देहस्य सखायागा'दित्यन्वयः |

ee ae `

(१) अदशविरोध भ्धूमत्वावच्छेदेनः इति नास्ति। (२) निर्दिशति. इति क्वचित्‌ पाठः| (3) ध्यथाश्रुतेनः इति क्वचित्‌ पाटः (४) (जन्यत्वस्य इति पाटान्तरम्‌ | (५) ‘anlage इति क्वचित्‌ पाठः (६) श्रयोज्य्यग्रदेऽपि' इति क्वचित्‌ पाठः | (9) केनचित्रूष्ति क्रचित्‌ पाठः| (८) शङ्कापि'इति क्वचित्‌ पाटः 1 (९) (सन्निधिः इत्यत्र (सम्बन्धि' इति क्वचित्‌ पाठः| (१०) पुस्तक्रविदोपर षवह्ियुन्येति नास्ति |

(न) तत्पदेन पूर्वोपल्थितिविशेष्यस्येव परामक्षंनियमादिति ara: |

(प) अनेन विशेषणेन अजन्ये व्यभिचारो वारितः |

(फ) प्रकृते ताहरवहयसमवदिताजन्यत्वनग्प्रतिरेकल्य आपाथत्वे नान्तरीयकव हिक ध्यभिवार इति वाच्यम्‌ , पएततकषपेऽमि - पूववत्‌ वहूुयसमवध।(नकारोनथावत्‌ क्रारणकटवरूप- पारिभाषिकजन्यत्व विवक्षणेन ताहदाघ्येवर जन्यस्वस्य विज्ञेपणश्रिवया उपन्यासाष्‌ |

(ब) “वहिग्यतिरेकजन्यत्वेव्यस्य वहुग्यतिरेको यत्र॒ तजन्द्रट्वमिति व्युकूः वहुवसमवहितजन्यत्वमित्यधः sain "वद्धिभ्यतिरकेत्यथः हस्यन्राप्येश्रम्‌ 1१ 1 भवुप्रययो वा

8०० तत्वविन्तामणौ अनुमानखण्डे

द्वितीयां निरस्यति (ताद्रशस्यैवे'त्यादिना(१)। (तादृशस्यैव अआद्रन्धनादिः समूडस्यैव | जनकत्व(२) सम्भावनायाः धूमजनकत्वसम्भावनायाः ; अपनया'दित्य- प्रिमेणान्वयः। कारणान्तरव्यतिरेकेण धूमायुत्पत्तिमत्यपि afgada व्यभिचाराद्‌ वहिविरहस्य ततप्रयोजकत्वं घटत इत्याह (तथाविधसमरूहसस' इति लाघवादिति, प्रयोजकान्तरकल्यने कारणान्तर्कत्यनागोरवादिति भावः। तदुपादानपटेन वहथसमवदहिताजन्यत्वनिणयं प्रतिपादयित्‌ प्रथमत (३)९्व तथा(म) व्याचष्टे वहेर्वहिसमवहितस्ये'ति। aaa तु वहेनियमत उपादानेन वहि भिन्नाचुपादानं aed, तच्च विवक्तिताथप्रतिपादकं(४) वाधितञचेति(म) ara: | 'नियमत्यवच्तेदयस्य' नियमाधीनव्यवचस्ेदबोधविवयस्य निय्मदलभ्यस्येति यावत्‌ | यथाश्रुते वह्यक्तमवरहितोपादानस्यवर निग्रमत्यवच्तेद्यत्वादसङतेः। (५)उपादानें नियमतः कथं कु्यादिति-कथमित्यनेन व्यवच्कैयस्य नियमदभ्यस्येत्यथे इति तु कथित्‌ तदजन्यत्वज्ञाने' यहय्समदरहिताजन्यत्वनिश्चये |

ag तदुपादानमेव शङ्ाप्रतिबन्धक्मित्यत उपादानपदाथंस्य शद्काप्रतिबन्धक्त्वं छभ्यते, तु नियमपदाथश्य, तथा तच्छक्यसम्बन्धोपदशनमप्रृतमत आह्‌ "परम्परये'ति। वहव्रसमत्रहिताजन्धल्यनिणयाधीनतक्घप्रवरस्या वहिजन्यत्वग्रहे सति बहिक्तमवहितोपादानमिति परम्परग्रेत्य्थः | "तत्र'तदरजन्यत्वनिणये ‘araqzan’(é) तदुपाद्‌नमिति-प्रन्थस्य तात्पय्येमित्यथः |

दीधितिः

यत्त॒ अन्वयव्यतिरेक्राजुविधाचित्वज्ञानमेवर विरोषदशेनतया asian , तेव तकधरक्म्‌। तदिदमुक्तम्‌ ;—alz गृहीतान्वयत्यतिरकः देनु'मितीति। तन्न यादच्छिक्रस्य तदनुविधानस्य ॒व्यभिचारित्वान्नियतस्य चोक्तामेदसम्पाद्कत्वादिति बदन्ति। तच्चिन्त्यप्‌ |

(१) (तादशस्येवेत्यादिना इति पाठो सार्वत्तिकः। (२) (तथाविधजनकत्व इति क्वचित्‌ पाठः| (3) प्रथम तथाः इति पाटान्तसम्‌। (+) ‘say इति पाठान्तरम्‌ (५) (नियमतस्तदुपादानःमिति "नियमत उपादानमिति पाठान्तरम्‌ (६) (तत्‌पय्यमिव्यादिः (तात्‌पय्येमिव्य्थ' इत्यन्तभागो सार्वत्िकः

fa (भ) ५तथे*ति तार शनिणंयार्थकतयेत्य्थः |

Cay ‘aries धूमोहेशोन वहिमिन्नस्यादन्धनदेरप्युपादानादिति ara: | Te

पपि रि |

तक्रकरणम्‌ ६०१

दोधितिप्रकाशः "विशेषदशंनतया' बहचसमवहिताजन्यत्वस्य व्याप्य(१)दशौनतया(य) | 'शङ्ाप्रतिवन्धकम्‌" वह्यसमवहिताजन्यत्व(२) शङ्कापरतिबन्धकम्‌ तदेष" भन्दरृयभ्यतिरेकानुविधायित्वमेव | तथा धूमो यदि वहिजन्यो स्यात्‌ दहयन्वय- व्यतिरेकानुविधायी स्यादिति(३) तकंशरीरमिति ara: | अन्वयव्यतिरेकायुविधायित्वज्ञानस्य शङ्तिबन्धकत्वे मूलस्वरसमाहः- 'तदिदमुक्त'मिति। यज्जातीये(४ ` क्वचित्‌(५)यवन्वयग्यतिरेकाजुविधानं तदषच्छिन्ने तज्ञन्यत्वमिति व्यापिः। यदषच्तेरेन(५) यदन्वयग्यतिरेकानुविधानं(६) तदवच्द्न्ने * तज्ञन्यत्वमिति वा(७) उापिस्तक्षमूलम्‌ तथा धूमत्वं यदि वहिजन्यतावच्तेककं स्पात्‌ , वहयन्वयग्यतिरेकानुविधायिबुसि वहचन्वयग्यतिरेकानुबिधायितावच्छेवक वा स्यादित्यथपय्यव्रसाने प्रथमे दोषमाह, यादरच्क्तिकस्ये'ति,-- तजञातीय-यत्‌- किञ्चिद्ग्यक्तिनिष्ठस्येत्यर्थः व्यभिचारित्वात्‌ पृथिवीत्वाधाक्रान्त-यत्‌किश्िद- व्यक्तावन्वयाद्यनुविधायपित्वस्य सस्वेऽपि पृथिव्रीत्वादेस्तजन्यतावच्वेदकत्वाभावेनं व्यभिचारात्‌ द्वितीये चान्वयांशस्य वयर्थ्ात्‌ निथतत्यतिरेकमानोपादाने agd- समवहिताजन्यत्व पव पय्यवसानाद्‌(८)स्मदुक्तपक्ञाभेद्‌ इत्यत भह "नियतस्येति | aire मिति,- चिन्तावीजन्तु वहयसमवहिताजन्यत्वस्य धूमत्वावच्छेदेन निणये धूमो यदि वहविभ्यभिचारी स्यात्‌ वहचसमवदहिताजन्यत्वे सति जन्यो स्यादिति aata व्यमिचारशङ्खानिराकरणे कायकारणभावध्राहकस्थैव(&) वैयथ्येम्‌ किंञच(र)

(१) ग्याप्यादिददनतयाः इति पाठान्तरम्‌ | 'व्याप्त्यादिदशनतयाः इत्यपि क्वचित्‌ पाठः| (२) बवहयसमवहिताजन्यत्यः इति पाठान्तरम्‌ (३) स्यादित्येव इति क्वचित्‌ पाठः | (४) “अत यजञ्जातीये' इति क्वचित्‌ पाठः | (५) “यदवच्छेदावच्छेदेनः इति क्वचित्‌ पाठः| (£) ध्यदन्वय्राद्यनुः इति पाठान्तरम्‌| (७) क्वचित्‌ धयदबवच्छेदेनः इत्यनन्तरमेव ‘aay’ दश्यते (८) (सानान्मदुक्तः इति क्वचित्‌ पाठः | (९) ननिवारणे काय्यकारणभावग्रहस्येवः इति पाटान्तरम्‌ |

[1 १, गणष eed = = ene

(य) ‘sqreaasiana’fa प्राह्यभावन्याप्यदकश्ं नतवेत्यथः। प्राक्यामावद्तंनस्येव ag- व्याव्यदुक्नल्यापि प्रतिबन्धकत्वस्य कटप्त्वादिति ara: | ,

(A) "यजातीय, इत्यत्र afafa जातौ विक्षेषणम्‌

(र) काय्यं कारणमावप्राहकस्तर्कोऽपि षह्विजन्यस्वनिश्रयं द्वारीकृत्य जमो यदि वहि. न्धमभिचारो स्यात्तदा वह्धिजन्यो स्यादिति तर्कान्तरसम्पादक इति aggre तल्यापि व्यभिषीार- शङ्का निन्रति प्रत्युर्योगात्‌ कथं वयथ्यमित्याशङ्भयाह किद्ेष्यादि |

७६ (४,

[ति ee ee ee ny RD ope om in oe ॥= we | WL Pe ED ee on 0 ष्क ar 1 9 "1 |

६०२ त्वचिन्तामणो भनुमानखण्डे

जन्यशत्यस्य यथाश्ताथकत्वे नान्तरीयकवहिके व्यभिचारः | वहयततमव्रधान- कालीनेत्यादिविवक्तितार्थे वहिपदस्य तत्तदुवहिपरतया तदुधटितस्य{ल)धूमत्वा- वच्त(१) देनानिणंयात्‌ नोक्ततक प्रत्र ्िरिति।

दीधितिः

केयिसु काय्येकारणमावग्रहानन्तरं म्यातिग्रहाय व्यधिक्ररणस्य जनकत्व- शङ्कनिरासार्थंमयं तकः। तथा धूमो यदि सामानाधिक्ररण्यातिरिक्तपरत्यासस्या वहयजन्यत्वे सति सामानाधिक्ररण्यप्रत्याक्तत्या बहिज्न्यो स्यात्‌ alana स्यात्‌ ¦ भप्त्यासन्न्याजनक्गत्यात्‌ ताद्रशाजन्यत्वश्च प्रत्यास्तयन्तरशालिवहि- संखेऽपि धूमानुतपाक्रादिना प्राह्यमिति। इदमेव वाचोभङ्खचा परे परिष्कुवन्ति,ः-धूमो यदि वहयनधिशृरणदेशानुत्‌प्तिकत्वे सति वहयधिकरणदेशोत्‌- Ghent स्यात्‌ जन्यो स्यात्‌ ताद्रशाचुतपत्तिक्त्वप्रहश्च धूमानुतपत्ति प्रति वहिसम्बम्धाभावस्य प्रयोजकत्वे प्राह्ये उपरस्थितत्वालाधवाच्च तादशसम्बन्धाभ।वस्यैव तथात्वाबधारणादिति agia afar

दोधितिप्रकाशः

‘sartanera’fa,—yar यदि वहिऽयसिचारी(व) स्यात्‌ सामानाधिक्ररण्य- प्रत्यासरा(श) वहि तन्यो स्पादिति-व्यातिग्राहकतरकादतारायेत्यशः | (्यधिक्ररणस्य जनक्रत्वशङकति,- उयधिक्ररणस्य जनकत्वपय्यंवसायिनी या शङ्का सामानाधिकरण्य परत्यासरया बहिज्न्यस्वामाषशङ्का तत्निरास्थमित्यर्थः |

यथाश्रुतमूलमनुरष्यापादक पव सत्यन्तं निन्तिप्याह (“तथा धूमो धति अत्रापि निष्कर्षे भापायक्रोरिप्रतियोगिविरशेषणमेव सत्यन्तं बोध्यम्‌| स्थभ्यधिकृरणवहिजन्ये(र) वहिरूपादो व्यभिचारवारणाय सत्यन्तम्‌ धूमस्यापि सीमानाधिक्ररण्यातिरिक्तप्रस्यासस्या स्वावयवज्ञन्यत्वात्‌ तन्नाप्र(२)सिद्धिरतो वबहिपदम्‌ घटादौ ्यभिचारवारणाय arama दहति | (२) ूमत्वावच्छिन्नेऽनिणभात्‌? इति क्वचित्‌ पाटः (२) “eae

२) (श्वन्यधिकृरणजन्येः शति क्वचित्‌ पाठः। (३) (अंशाविद्धिरिति पाठान्तरम्‌| क्वचित्‌ ‘ae ष्पद 'मित्येतन्माल्े वत्तते |

(७) ‘agaféaea’fa तत्तदुषह्धिधटितल्य वहयसमवघानकाणीननिरक्तपूवं-यावत्‌- wrenpercdeay: | ts

(a) afgeaftardtera क्षंयोगेनेति योजनीयम्‌ |

(श) 'सामानाविकरण्यप्रस्यासचस्येति तदुषदकसंयोगेनेत्यर्थः।

तकप्रकर्णत्‌ ६०१४

तक्षेमूलग्याप्तावप्रयोजकत्वं निरस्यति- भप्रत्यासन्स्ये!ति। प्ते सत्यन्तस्य प्रमितवेवोक्तन्यायेन विशेष्याभाव(ष)सिद्धिरिति तत्‌ साधयति-'तादशाज्ञन्य- व्वश्चे'ति। श्रतव्यासच्यन्तरे'ति,- संयुक्तसंयोगादिप्रत्यासस्या बहिस्वेऽपीत्यथेः। age तादशाजन्यत्वग्रहस्य परत्यत्ततः(१) सम्भवेऽपि धूमत्वावच्छेदेन तदसम्भवात्‌ तन्निणंयाथमिदमुक्तमिति aq) 'धूभायुतूपादादिने'तिः--भादिना लाघवादि- परिग्रहः। दमेव चे'ति,-धूमानुदपत्ति प्रति वहिसम्बन्धामावस्येत्यादिषक्ष्य- माणप्रन्थपर्यालोचनेन HARMAN तकप्रवृसेख्भयश्रापि तुव्यत्यादिहि भावः। ववाचोभङ्या' अशम्देन(२)। "परिष्ुतरन्ती'ति, तत्र॒ षहिजन्यत्वादैः gay mica, भत्र तु तद१(र)वेरोन लाघवादिति भाषः |

भत्रापि aga बहश्नधिकरणदेशानुतपत्तिकत्वप्रहस्य प्रल्थक्षतः सम्भवेऽपि धूपत्वावच्छैदेन तदसम्भवात्‌(स) तदथमाह ;- तःद्र(४)शायुत्‌पलिकत्वे'ति | 'वहिसम्बन्धाभावस्ये'ति,-- वहेः कारणत्वग्रहात्‌ ततस्तम्ब(ह)न्धाभावप्रयुक्ताऽदश्यं धूमायुत्पततिरघराह्या। तत्र॒ सम्बन्धान्तरस्य अनुपस्थितत्वाहु गोरषाश्च संग्रोगात्मकसम्बन्धाभावस्यैष ततुप्रयोजकत्वं HTT शत्यथेः |

ताद्रशसम्बन्धाभवस्यैव' सामानाधिक्ररण्यधरकसंयोगातकतत्‌सम्बन्धाभाष- स्यैव ‘aurea प्रयोजकत्वम्‌ तञ्चिन्त्य'मिति,--चिन्तावीजञ्च(५) ;- धूभत्वावच्छेदेन प्रथमत पव तथा(ज्ञप्रदे धूमो यदि वहिव्यभिचारी स्यात्‌ सामानाधिक्करण्यातिरिक्तप्रत्यासस्या दहयजन्यत्वे सति बहिजन्यो स्यात्‌(६),

(१) श्रवयक्षत्वसम्भवेऽपि' इति पाठान्तरम्‌ (२) स्वस्वशब्देन' इति. पाठान्तरम्‌ क्वचिच 'वाचोमङ्खवया अशब्देन हइत्यशा एव नास्ति| (३) (तदनिदछ्रोनः इति पाठान्तरम्‌| (+) (तादशदेशानुत्‌पत्तिकःवेतिः इति पाठान्तरम्‌, अतो दीधितावपि तथा (५) 'वीजन्तुः इति पाठान्तरम्‌| (६) कचित्‌ वहिजन्यो स्या'दिर्यत्र ‘afgaey इव्येतन्मा्त, aaa a स्यादिति वाः gaa परप्ष्रवाक्यस्थटे वान स्यादितिः इति पाठान्तरम्‌|

(प) '“विशेपणवत्त्वेनोपल्थिते विशिष्टाभावदुद्धेविशेप्याभावावछम्बित्वादिति प्रागुक्त युक्तरित्थथः

(स) (तदसम्भवा"दिति-तादशानुषपततिकत्वप्रहासम्भवादित्यथंः |

(ह) कारणप्तम्बन्धाभावस्य कार्य्यानुत्पत्ति प्रयोजकतया तथात्वभवतेयम्‌ |

(क्ष) (तथः प्रह" इति सामानाधिकरण्या तिरिक्तप्रत्या सत्या बहूव जन्यत्वल्य वहूयनधि- करणदेश्ानुस्‌ पत्तिकत्वप्य ग्रह इत्यथः |

६०४ त्वचिन्तामणौ भनुमानखण्डे

धहयनधिकरणदेशानुत्पत्तिक्त्वे सति जन्यो स्थादिति वा ‘agua व्यापिग्रहसम्भवात्‌ सामानाधिक्ररण्यप्रत्यासस्या वहिजन्यत्वग्रहस्य बहयधिकरण- देशोत्पत्तिकत्वप्रहस्य वैयर्थ्यम्‌

प्रथमे धूमविशेषस्य qa सामान्यग्यभिचारानिणंयादिरूपसहकारि. वशाल्लाघवप्रतिसन्धानादिवशाञ्च(१) धूमत्वावच्छेदेन तादशजन्यत्वग्रदे यथाश्रुतमेवास्तु, किं सामानाधिकरण्यप्रत्यासत्तिनिवेशेन, सामान्यव्यभिचारशङायां तकस्योत्तेजककोरिप्रवेशेनैव उपयोगितायाः स्वयमप्य(२)वग्याश्रयणीयत्वादिष्ि।

दीधितिः

मिश्रास्तु परं प्रति व्याप्ि्रहोपाये प्रदशनीये(२) व्यभिचारशङ्घानिरास- हैतुर्वेनोपदर्धिंते तके मूलशेथिव्यादिशङ्कोहभावकं तं प्रति व्याघातोऽयमुपदभ्यैे ; मेवं शङ्किष्ठाः तथा सति तत्तत्काय्याधितग्रा तत्र तत्न कारणे तवेव प्रवृत्तयो व्याहन्येरन्‌ | यदाह ;- नहि सम्भवति,-- स्वयं दहयादिकमिती'ति are: |

दीधिततिप्रकाशः

परः चार्वागम्‌ ध्यभिचारशङ्कानिरासहेतत्वेन' तकान्तसेत्थापनद्रारा उत्तेजकबिधया at व्यमिचारशङ्कानिरासदहेतुल्वेन ‘an’ वह्निजन्यत्वग्राहकतङक | भूके'ति,-ग तकस्य ge व्यापिः आदिना इएापत्तिरङ्कापरिग्रहः ‘a’ परम्‌(्) व्याधातोपदशीनमेव्राद,--"मेव'मिति | तत्र(भा)प्रन्थस्प्ररसं agiafa.—‘aaiz’- त्यादिना श्राहुरिति,--उपादनपदर्प्र यथाश्च॒ताथकत्वरक्षणमेव प्रकषंः | नचैवमपि प्रतिबन्धकृपदस्य यथाश्रुतार्थबाधात्‌(र) शङ्कापरतिबन्धक्रं aga लि्गमित्य्थो वाच्यः, am a सेवा)सङ्कतिरिति वाच्यम्‌ ; शङ्कायां नियतोपादानं नियतोपद्नि चन gel मूले प्रतिबन्धक्रत्वविवरणेनव यथष्रताथैत्यागस्य स्वह स्तितत्वादिति(४) |

ge "कन "आ, ee 6 = नहित ==» => == 1 9. बीम मी SR a er ES

(१) 'सहकारिलाघवप्रतिसन्धानादिवशात्‌' इति पाठान्तरम्‌ (२) स्वयमप्या भयणीयत्वा"दिति पाठान्तरम्‌ | (२) प्रददयमानिः इति पाठान्तरम्‌ | (४) सस्वीङृत- त्वादिति शति पाठान्तरम्‌ |

(भ) "पर'रितिप्रागुपदरशितं चार्वाकमित्यथः।

(आ) 'तषेति agra सत्ते प्र्त्तेरनुपपत्ता चित्यथेः |

(इ) "बाधादिति saat: agt प्रति प्रतिबन्धकत्वायोगादिति ana: | (१) 'सेवासङ्ति'रिति,-प्रतिबन्धकपदत्य यथाश्ुतार्थकत्वव्याधातरूपापकप इत्यथ: |

तकप्रकरणम्‌ ६०५ तखचिन्तार्माणः नचेताद्रशतर्काबतारो भूयोद शनं विनेति (१) भूयोदशंनादरः(उ)। तु सद)

स्वत शव प्रधोजकः(ॐ)। अत cay) तदाहितसंस्कारो मानान्तरम्‌ , तक्षंस्य भप्रतात्वात्‌। aa प्रत्यक्त(२)ग्यािज्ञाने देतुः। तदभावेऽपि(४)शब्दानुमानाभ्यां

तद्प्रहतं(५) | दीधितिः

तशचे'ति,--तत्‌' व्यभिचारादशनं, व्यभिचारक्ानसामान्याभावः। योभ्य- , तादिसन्देहेऽपि शञदडादिना भथनिश्चयात्‌ ‘aq’ तकरंस्वरूप(६)भिति केचित्‌।

दीधितिप्रकाशः तत्पदस्य सहचारज्ञानपरामशंकत्वे शाब्दादिऽ्थािबोधेऽपि पदरार्थोप- स्थित्यादिविधया सहचारक्ञानस्य हेतुत्वात्‌ तदभायेऽपीःति 9) gearazgta- रतस्तदर्थमाद,ः-भ्यभिनचारदरन'(८)मिति। दशेनपदस्य(६) निश्चयमात्रपरत्वे तथैवा(१०)सङ््‌तिरतो “व्यभिचारज्ञानसामान्ये'ति। व्यभिचारज्ञानसामान्याभावस्य णान्द्‌ादवहेतुत्वं दशयति,--योग्यताङ्नो'ति | आदिना anagitag: | शाब्दादिनेःत्यादिना अनुमानपरिग्रहः। नपंसक्रनिदशाथ

(१) '्विनेवेतिः इति पाटान्तैरम्‌ | (२) प्स्तक्रविशेपर (सः इति नास्ति। (२) ‘oqreacaa’ इति पाठान्तरम्‌ (४) अत्र तेन विनापि इति पटान्तरम्‌। तन्मते दीधितिप्रकादोऽपि (तदभावरेऽपीःत्यत्र (तेन विनापीति पाटो वोध्यः | (५) Searle ग्रहात्‌" इति पाठान्तरम्‌ | (६) (स्वरूषमित्यपि' इति पाटान्तरम्‌ | (७) (तदभावेऽपि शब्दानुमानाभ्यामितिः इति पाटन्तरभ्‌ | (८) व्व्यभिचारादरनेतिः ति पाटान्तरम्‌ 4 (९) “्यभिचारददानपरदस्यः इति पाठान्तरम्‌| (१०) 'सवेति' पाटान्तरम्‌ |

ww a es. णी ee eee , 9० ती ५,

(3) एतेन भूयोदश्ञंनस्य व्यापिप्राहकता प्रबा दमङ्गकशड्धा निरस्ता

(ऊ) ‘a इति भूयःसहवचारग्रह इत्यः स्वत cal तक॑मद्रारीद्व्येतरतयर्ः |

(ऋ) (अत एवेःति तकंमद्रारीङृल्य भूयःसष्ट्चारग्रहत्य जव्यािग्रहप्रयो जकत्वाभा वदेवेत्यथ : ! तयाहि aa द्वा सेह्त्येव तत्य व्यासिष्रहोपथो गित्वे amfaaca संह्कारस्य व्याप्िग्रहजनकता्यां मानाभावेन तत्र प्रमागान्तरहवापत्तिः, ‘aza हि प्रमाणान्तर'मित्यष्दिना वक्ष्यमाण. पराम्ंग्रन्थेन वदष्यमागघ्य यथोक्तप्र मा जनकत्वचटितस्यापादकल्य ताद्कसस्कार विरहादिति भावः|

go! वस्वविन्तामणो agarreace 'हकूपपिति। aser अ्यभिषरिणदहितुत्वमित्यस्वरतं सुचयति,(९)- केचिदि'ति। तच्वचिन्तार्माणः

नु सहवारषरशंन-व्यभिचारादशेनवहु वयभिचारशङाविरहायु(२)कूलतकयो- कल्लानं(३) व्थभिचारिसाधारणमिति ततोऽपि() व्याप्तिनिश्चय इति चेन्न, स्वर्प- (५)सतोरेव तयो्थापिग्राहकत्वात्‌। ससकात्‌ व्याप्तिप्रमा, तद्ा(स्‌)भासाचदप्रमा; विशेष्दशेनसव्यत्व(सव्यव्वाभ्यां पुरषन्ञानमिव |

द्धिः

ननु वस्तुतो eiaawa तरक्राभासात्‌ प्रमाभ्रमयोरुत्पादाचुतपादाभ्यां श्यभिचार इयत आह,-"विशेषदशंने'ति। तथा यथा तस्य बोध्यतदभाववषु- विषयकट्वे सत्यत्वासत्यत्वे तथा तक्रस्यापीति ax सत्यत्वादिसम्पादके धर्मिणो बोध्यादिमच्वे बोध्यादिमद्धमिसनल्निकप वा ara. लाघवात्‌ , तकस्य व्यभिचरेणादेतुतायाः स्वयमेव दरितत्वाश्च | | दीधितिप्रकाशः

घस्तुतः' बस्तुगव्या नतर्काभासा'दिति,- धूमो . यदि वहिभ्यभिचारी स्याद्‌ xed स्यादित्याक्ारादित्यथंः। व्यभिचारः इति,--ससकष्य प्रमायां व्यतिरेकभ्यभिचारः, जससफस्य Ba अन्वयन्यभिचार शत्यथः। ‘ae’ विशेष- द्शेनस्य | शोध्यं पुदषत्वादि तथा पुरुषत्वविरेष(ल्‌) इशेनस्य सत्यत्वं पुरषरत्ववद्विशेप्यकत्वम्‌ , असत्यत्वश्च पुरुषत्वाभाववद्विशेप्यकत्वम्‌ , तेन दण्डादो करादिश्रमात्मकरस्य (दः) पुरुषत्वविरोषदशंनस्य पुरुपत्ववद्विशेष्यकृस्य सत्यत्वं यथा, तथा व्यािमहूविरेष्यकत्वं ater सत्यत्वम्‌ , तच्दुन्यविशेष्प्रकत्वश्चासंत्यत्व- मित्युक्ततकमासोऽपि aan caf भावः |

| ^ कि 1 wee 4

(१) (दश्यतिः' इति पाठान्तरम्‌। (२) शशङ्कानिवृत्यनु" इति पाठान्तरम्‌| (३) (तकयोरपि ज्ञानम्‌" इति पाटठान्तरम्‌। (४) अपिः शब्दो ada (५) स्वरूपत एवः इति पाठान्तरम्‌ |

(ऋ) तद्राभासादित्यत्र ततपदं तकमाघ्रपरम्‌ सत्तकष्य , आभासत्वायोगाद | तेन तदाभासादित्यघ्य तर्काभाषादित्यथः। तदप्रमेति न्या्ठवप्रमेस्यथः | (द) पुर्पैत्वविशेषद्‌श् नस्य पुरुषत्वन्धाप्यदश्ञं नस्येत्यथंः | (ल) दण्डादावित्यादिः-करत्वादिना दण्डाद्यवगाहिज्ञानात्मकत्येत्यर्थः |

तकप्रकर्णम्‌ ६०७

‘aa चः 'सत्तर्का'दित्यादिप्रन्थे a) 'सत्यत्वादी'त्यादिना असत्यत्व- परिप्रहः। बोध्यदीःत्यादिना बोष्याभावपरिधहः। यत्र gafae arash तच्ङगुन्ये(द) प्रमनुद्यादाह,--धमिणः इति फलीभूतक्ञानविरोष्यस्येत्यर्थः। धवमप्रेऽपि | तथा यत्र व्यािप्रमा प्रमात्वघ्ररकविरोष्यतासम्बन्धेन तत्र cari: व्यािमदिन्द्रियसक्षिक्र्षो aad सामनाधिक्ररण्यप्रत्यासच्या देतत्वं ग्राह्यमिति भावः | | बोध्यस्य व्याप्त्यादेरतीतत्वादिदशायां फे) ततप्रमायां तस्य हेतुत्वासम्भवा- ag, बोभ्यादिमद्धमींति। 'छाघवात्‌' उप्रा्षिमहुविशेष्यकतकत्वाधयपेन्तया व्य्ाप्त्यादै- ' छघुत्वात्‌। -संयोगाद्यन्यतमत्वरूपसक्निक्रषत्वस्य तकत्वापेक्षया न॒ राघवमतं भाद, तक्स्ये'ति। ‘saaara’fa—asa ग्याघातादिना सरतः सिदडधो() at

शङ्ाविरहस्तः त्यर्थः | दीधितिः

ay विपरीतक्ञानोत्तरप्रल्यत्ते तल्निवर्तक्रल्वेन fanagsiaer Racaq(en), तश्च तक स्थापीति चैत्‌ , wey तावद्रापाततस्तथा, तथाप्यन्यन क्लप्तप्रामाण्यादि- THARAT AT प्रामौण्याद्युपपत्तो तस्यापि विशेषतः कारणत्वम्‌ , गोरवात्‌ | उक्तञ्च विशेषणज्ञानस्य पिरिणए्ञानकारणत्वमते स्तर विरेप्यसम्बद्धासग्बरद्विशेषण- mata प्रमाभ्रमप्रयोजक्रमिति वदन्ति |

( १) «6 “faa wa वाः इति पाठान्तरम्‌ |

- [0 "क 1 SO ee eee Oe

On 7 _ 41 ११1) 1 ' 1 ए) 1: . —— es. = = = 1) - ०७ ०७ _ कि = ow home - —_ = = [क . n =: bom = oe oe = = 45 Jeo, ea 1...

(९) "तच्छरुन्ये बोध्यद्युर्पे धरमणीत्यथः प्रमानुदया fafa बोध्यप्रकारकयधायं- श्षानानुतवत्तरिव्यथंः तद्वति ततूप्रकारकक्तानत्येव प्रमात्वादिति ara: |

(ए) “अतीतत्वादी'त्यादिपदादुनागतत्वपरि ग्रहः (तत प्रमाया" व्याप्त्यादिप्रमायाम्‌ | "तघ्यः व्याप्त्यादेः देतुत्वासम्भवाःदिति,-अतीतानागतन्याप्त्यादहतुत्ताघटकनियतपूं धत्तित्वाभावादिति ara: |

(at) विशेषदुर्शमत्वन तत्र हेतुल्वकल्पने तादश्षस्पल्य ब्यावत्तंकधमदकशशंनालछोक- समवधाना दविसाधारण्याभावेन तमसि वटादिषन्दृहोत्तरं व्याप्यदुकञनमन्तरेणापि भाषोकसंयोग- anearara सम्भवतो धटादिनिणंयस्य समुवपादेन भ्यमिषारप्रसङ्ग शतिं ध्येयम्‌ |

gos तत्वचिन्तामणो भनुमानखण्डे

दोधितिप्रकाशः

(विपरोतक्ञाने'ति,-्रमस्तंशययोविपरीतक्ञानत्वेनानुगमः(भो) ‘afrad- कत्वेन' विपरोतज्ञाननिवत्तेकत्वेन तञ्च' विपरीतन्ञाननिवर्तकत्वश्च | व्यभिचारक्ञनोत्तरण्यासिप्रयक्ते ग्यभिचरक्ञाननिवत्तंकत्वेन ग्यासिरथाप्यदरशनस्य हेतुत्वं क्लृप्तमिति ग्भिचारशङ्कानिवत्तकत्वश्च तक्रस्यापीति तेन रूपेण तस्यापि हेतुत्वमित्यथंः। (पाततः इति,-विपरीतक्ञानाग्यवहितोत्तरत्वस्य तस्टूग्यक्तिविश्रमेण (१)तादशप्रत्यत्तनिणयत्वस्य चार्थसमनजव्रस्ततग्रा(२) कारय्यता- नवच्तेदकत्वादिति(ज)। भआटोकसंय्ोगादि -कुङूपघतसंयोगादिसाधारणस्य विरो- धित्वस्यैकस्यामावादिति कश्ित्‌(३)। ‘aa’ ताद्रशदेतुत्वम्‌। (अन्यत्र ताद्रशव्रिपरीतक्ानायुत्तरपत्यक्ते। तत्रः षिपरोतक्ञानोत्तरपत्यन्ते(४)। तस्यापि विपरोतज्ञाननिवत्तकस्यापि "विशेषतः विपरीतज्ञानोत्तरप्रमात्मक्षप्रत्यत्तं प्रति बिपरोतक्षाननिवतस्तकसत्यत्वादिना (५) |

ननु(६) atanicd तावद्न्यतमत्वकूपं(अ)गोरवाद्‌ दुर्घयत्वाञ्च जनकतावच्डेदकम्‌ तथा अन्यत्र Ha प्रामाण्याद्िप्रयोजक(9) किमत are, 'उक्तञ्चेति। 'विशेष्यसम्बद्धेःतिः--ताद्रश-(क) विशेष्यतासम्बन्धेन यत्र पुखवत्वप्रमा, तत्र स्यविपधोभूतपुरुषद्वाश्चवरत्वसस्बन्धेन पुरवत्वन्ञानम्‌। यत्र भ्रमरवधरक- विशेष्यतासम्बन्धेन पुर्यत्वभ्रमस्तत्र स्वविवप्रीमूत(ख) पुरुषत्वाभावाधयरत्वसम्बन्येन पुरुषत्वश्ञनमित्येबंहूपपत्यासया ताद्रशविशेषणज्ञानस्य (८) तादशप्रमाश्रमहेतत्वम्‌ OL तेन यथाघ्रते पुरुषसम्बद्धपुरुषत्वन्ञानस्यः पुख्षभिन्नसम्बद्धपरषत्वज्ञानस्य

कवी रमर णी ee: eee ee

(१) "विश्रान्तत्वेन' इति क्वचित्‌ पाठः (२) अर्थेसमाजग्रस्ततया चः इति कचित्‌ ` ars: | (३) (आलोकेत्यादिः "कश्चि दित्यन्तः पाठो सार्वलिकः | (४) "तत्न विपरीत- wader इति सावेत्िक्म्‌ | (५) (निवत्तकलवादिनाः इति पाठान्तरम्‌ | (६) एकत्र (ननु इति नासि (७) ध्रामाण्यप्रयोजक्रम्‌ः इति कचित्‌ पाठः | (o) “विशेषणज्ञानस्य ईत्यनन्तरं “कारणत्व पदात्‌ पूर्वपयन्तः पाठः पुस्तकविरोषे स्खजितो लक्ष्यते |

(ओ) शघ्रमे'ति-अयथाथेनिश्चय इत्यथः |

(अ) अनब्यवदहितोत्तरत्वसम्बन्धेन धिपरीतन्ञानवत्‌प्रत्यक्षनिणंयं प्रति विपरीतक्ञान- विरोधित्वेन हेतुत्वमिति रीत्या सम्बन्धमुद्रयाव्यवहितोत्तरत्वस्य निवेशे अभ्यवदहितोत्तरश्वस्यं ततटुध्यक्तिषिध्रान्तत्वप्रयुकरश्चषतिषिरहादोषपान्तरानुधावनम्‌ |

(भा) seat यावन्तः सच्निकर्पाह्तावदृन्यतमत्वसूपमितयर्थ; |

(इ) ताहशेति प्रमात्वघटकैत्यथः | |

(होः, भत्र स्वविषयीभूतस्वं पुरषत्वांशे विष्तेषणम्‌ |

तक्रकरणम्‌ं goa कारणत्दरपय्येवसने भग्यावत्तेकत्वादिषोषप्रसङ्खो प्रसज्यते(उ) स्वमते .प्रमात्व्रमत्वयोर्थवशसम्पन्नतया का्य्यतानवच्छेदकत्वादाह,- (2) वदन्ती'ति।

तच्वविन्तामणिः

भपरे तु यत्र ah व्याप्त्यनुभषो मलं, ax त्कान्तरापेन्ञा। यत्र तु व्याप्तिस्मरणं हेतुः(२), तत्र ॒तर्कान्तरापेन्तेति नानवस्था(ॐ) भस्ति जात- माब्राणामिश्टानिष्टसाधनतनुमिति(२) देतुभ्धाषिस्मरणं तदानीं व्याप्त्यनुभावक्ाभावात्‌, तन्पूलानुभवपूला भप्रेऽपि ग्या्षिस्मरणपरम्परेति(क्) |

aa अनाविसिद्धकाय्यक्षारणभावविरो(ऋू)धादिमूलाः केचित्‌ ant इति, तन्न ; तत्र(छ)प्रमाणाचुयोगे ATH पव पय्येवसानात्‌। व्यापिप्रहान्यथानु- पपरयेव तकस्थ अनादिसिद्धव्यासिकत्वक्ञानमिति वाच्यम्‌ ; भनुपपत्तेरप्यनुमानत्थात्‌ |

(१) पुस्तक विशेषे ‘one’ इति नास्ति (२) स्स्मृतिमृलम्‌ः इति पाठान्तरम्‌ | (३) भमात्रस्येष्टसाधनत्वानुमितिः इति क्वचित्‌ (४) (तत्र तत्रः इति क्वचित्‌ °

(ङ) ‘savaq’ gfa—agd करोतीव्यथंः। wad सम्बद्धत्वं यदि समवायरूपसम्बनम्ध- प्रतियोगित्वं, तश्च पुरैषत्वाशे विशेषणम्‌ , तदा पुर्षसमब्रद्ध पुशषत्वज्षानल्य कारणुताकक्ष्वे अभ्यावत्तंकस्वम्‌ पुरषभिन्नसम्बद्धपुरषत्वक्ञानल्य कारणत्वकषूपे त्वप्रसिद्धयादिः यदि प्रभात्वभ्रमत्वधटकविशेष्यता विक्षेषाभ्यां यथाक्रमं सम्बद्धत्वं, ag wate विक्षेषणम्‌ , तदा समवायेन का््यंकारणभावाङ्धीकरे गोरम्‌ , प्रागुक्तसम्बन्धाञ्यां परुवत्वक्षानत्वमात्रेण कारणताकलपन एव waa) निरक्तसम्बन्धद्वयेन पुहवसम्बद्ध पुदवत्वक्ानत्वाध्यव श्‌ छिन्न. कारणत्वाङ्कोकारे पुनरणग्यावत्तंकत्वं गोरवञ्चेति सृधममीश्षणीयम्‌ | (ॐ) अष्मिन्‌ मते व्यापेरनुमवं प्रत्येव ager हेतुत्वम्‌ , तु oma: स्ति प्रत्यपि, तेन qaqy afaaca जातमात्रबारूकीयेष्टा निष्टसाधनतानुमि तिरेतुन्याधिक्षानल्य स््तिकूपत्वात्‌ तक विनाप्युतपत्तेनं व्यभिचार इति भावः |

(ऋ) स्मरणपरम्परायास्तकंजन्यतावच्छेदकानाक्रान्ततया तकं विनेव तादशष्यासि- ह्मरणपरम्परा SIA भाषः | 4

(ऋ) काय्यंकारणमावो धूमो यदि वहिग्यभिवारी स्याद वहिजन्यो घ्वादि्याचि- वहिधूमाविग्यापिग्राहकतकं मूलम्‌ विरोधश्च fauna यदि बुश्तान्यक्तदात्म्या स्यात्‌ बृश्षतादाल्स्या ल्या दित्यादिरूपे वादुत्म्यादिना वृक्षिशपारिष्यातिप्राहके तक मूढम्‌ | os (५ |

६१० तस्वचिन्तामणो भनुमानखण्डे

भन्ये तु विपन्ञवाधकतककदनौपाधिकत्वप्रह धव, तदधीनो व्यापिप्रह शति | तदपि न, ager ` अप्रमाणत्वात्‌ (द्द) व्यमिचारादिशङ्खानिरासङद्वारा प्रत्य ललादि(१)सष्टकारी शति चेन्न, अनवस्थाभयेन an विना व्याघाताह्‌ यत्र शङ्का विरहस्तत्र व्याप्तिग्रहे amet व्यभिचारात्‌ |

दीधितिः

‘aa प्रमाणेति, इदमनादिसिद्धत्वन्ञानस्य प्रयोजकत्वमभिप्रेत्य, पराथाभि- प्रायेण वा (अनुमानत्वात्‌' व्यापिग्रहाघीनप्रबृत्िकत्वात्‌ भ्यभिचारशङ्ति,- हारेण द्वारिणो(२) नान्यथासिद्धिरिति ara: |

दीधितिपकाशः

वस्तुगत्या भनादिसिद्धकाय्यकारणभावस्य शङ्कापनायकत्वे dale) प्रमाण- प्रश्नोऽसङ्त इत्यत आह--इद'मिति | शद्‌" तत्रेत्यादि (३)दषणम्‌ श्रयोज्ञ- कत्वं" शाङ्काप्रतिवन्ध(४) प्रयोजकत्वम्‌ स्वाथस्थले प्रमाणानु(५)योगस्यासम्भवात्‌ ‘aa प्राणाुयोग' इति प्रन्थस्वरसादाह--“परार्थे'ति। तथा तत्र शङ्खप्रतिवन्धाय भनादिसिद्धकाय्यकारणभाव(६)श्रहमूलकत्वेन तर्कोपन्यासे ax अनादिसिद्धत्वे प्रमाणचुयोगो युञउयत प्पवेति भावः | परमते अनुपपक्तेरथापित्वादुभयमतसाधार- ण्याथेमाह--व्यापिग्रहाधीने'ति। व्यािग्रहस्यापेन्षणीयतायामेवानवस्थेति भावः। ननु व्यभिचारशङ्ानिरासस्यावभ्यापेन्षणीयन्वे(७) तेनेवान्यथासिद्धो विपन्ञ- धाधक्षस्तकेः कथं कारणमित्यत आह-!्वारेण चे'ति | | ` (४) आददीविरष “प्रत्यक्षादि इति arf} (२) द्वारेण द्वारिणो' इति क्वचित्‌ पाठः| (३) (तत्नेत्यादिनाः इति क्वचित्‌ पाठः| (४) प्रतिवन्षे प्रयोजकत्वम्‌ इति क्वचित्‌ पाठः| (५) «Seam अनुः इति पाठान्तरम्‌| (६) पुस्तकविशेषे ‘oe इति नास्ति (७) ध्वदयमपेक्षणीयतया इति पाठान्तरम्‌ |

(न्म चक © ~— —_—

Sc Aen ae ५० fs = des eo क्य ° ow [भीमौ ew 3 ee:

(छ) तथा तकंल्य प्रमाणविधया अनोपाधिकस्वप्रे tged सम्भवतीति भावः (ऋ) काभस्येव प्रमाणसापिक्षतया काय्यंकारणमावे Malad प्रमाणस्यानयेक्षणात्‌ तत्र प्रमाणप्रभो सङ्गच्छत इति भावः |

तकप्रकरणम्‌ ६११

तत्वचिन्तामणिः यत्त॒ योग्यानामुपाधीनां(२) योभ्यायुपलज्ध्या(२) भभावग्रहः, अयोग्यानान्तु साध्याभ्यापकत्वसाधनत्यापकत्व(वःसाधनादमभावग्रह इत्यनोपाधिक्षत्वं मनसा(३) घुप्रहमिति, तसुच्छम्‌ , अनुमानेन ततूसाधने भनवस्थानात्‌ , प्रमाणान्तरस्याभावात्‌ | ये भनुकूलतकरं fata सहचारादिद्शेनमात्रेण व्यापिग्रहं षदन्ति ; तेषां पक्तेतरत्वस्य साध्यग्यापकत्व(४)साधनाव्यापकःत्वग्रहे भनुमानमाघ्रमुच्छिद्ेत | अनु- मानमाच्रोच्छेद्‌कत्वादेव पचतेतरत्वं(५)नोपाधिरिति चेत्‌ , भ्रान्तोऽसि, नहि aagqar- धित्वेन तस्य दोषत्वमाचक्ष्महे, किन्तु साध्यव्यापकत्वेन तदव्यतिरेकात्‌(फे) पत्ते साध्यग्यावसकतया, व्यापकव्यतिरके व्याप्यग्यतिरेकस्य वज्न(भ)रेपायमानत्वात्‌(६) | अपि करवहिसंयोगः शक्तयतिरिक्तातीन्द्रियध्मसमवायी जनकत्वादित्यश्रा- THARCATA साधकम्‌ तत्र व्याप्तस्य पक्चघमत्वे फिमप्रयोजक (७) नाम ? तस्मादु विपक्तवाधकतर्काभावान्न aa eating इत्यप्रयोजकत्वमिति | इति भीमदुगङ्गशोपाभ्यायविरचिते तत्वचिन्ताम णो अनुमानखण्डे तकप्रकरणं समाक्षम्‌ | दीधितिः ‘again? fa, अनिध्ितसाष्यपततके सर्वत्र सम्भवित्वात्‌ , पत्ते * साध्य- any अनुमान (र)वेय्यात्‌ | उपाधित्वनःस्वत्यभिचारेण (६)व्यभिचारोन्नायकत्वेन

(१) ‘avatar? शति पाठान्तरम्‌| (२) भ्योग्यानुपलम्भात्‌ इति पाठान्तरम्‌ (३) पुस्तकविरेषे (मनसाः इति नास्ति। (४) अदशंविक्षेषे (साधनाव्यापकत्व इत्ययमदो नास्ति (५) ‘asad नोपाधिरिति' इति पाठान्तरम्‌ | (६) ‘aweqate’ इति पाटः क्वचिद्‌ दृद्यते। क्वचिच्च "वञ्जलेपाचचः इति) (७) (किमप्रयोजकत्वम्‌' इति पाग्रान्तरम्‌ (८) "वैफल्यात्‌" इति पाठान्तरम्‌

(९) (साध्यव्यभिचारेणः इति क्वचित्‌ पाठः|

Stn ies Peres णि ee a nee ee ee + Ce eee

(ए) अप्र साध्यान्यापकत्व-साधनन्यापकत्वयोरेकत्तरल्य साधनाद्रित्यथंः ate साधनेनेव साध्यव्यापकत्व सति साघनाभ्यापकत्वलक्षणोपाधित्वग्रहासम्मवेन हेतावनोपाधि- कस्वग्रहस्य सम्भवादुभयसाधनन्य व्यथंत्वादिति ध्येयम्‌ |

(रे) “साध्यव्यापकत्येन तदुभ्यतिरेका'दिति साध्यन्यापकत्वेन निश्वीयभानल्य तस्य पक्षे व्यहिरेकनिश्वया दित्यर्थः |

(ओ) तथाहि साध्यव्यापकम्यतिरेकनि्णंयस्थ साध्याभावभ्याप्यवत्तानिश्वयविधयेव

प्रकृतसाध्यबुदखपनुसपादप्रयोजकल्वमिति AT: |

६१२ तस्वचिन्तामणो भनुमानग्ण्डे

भनुमानमागोच्छेद्रकताक्षानमेव साध्यभ्यापकरताशरुद्धि विरनध्यादित्याशङ्कचा्टः- अपि चे"ति कर वह्णी'ति, - परमतेनेदम्‌ | स्वमते त॒ वायादो स्पशादिना रूपादिसाधने शक्तचतिरिक्तविषशेषणा(र)प्र्ेपेण वा तद्‌ बोध्यम्‌|

इति धीरघयुनाथशिरोमणिरूतायां दीधितो भनुमानखण्डे तकंप्रकरणं समाप्तम्‌

दीधितिप्रकाशः

qa साध्यनिश्चये सिषाधयिषाधीना यत्राचुमितिस्तन्न पन्तेतरत्स्य साध्या- ध्यापकत्वप्रहादन्चुपाधिकत्वसम्भवादयुमानमानरोच्केदो न(२)सम्भवतीत्यत भाष्- 'अनिधिते'ति। 'सम्भवित्वात्‌ः(३) साध्यव्यापकत्वप्रहस्य सम्भवषित्वात्‌(४) | ‘@auaifa’ fa(x), - अनिध्िता्थनिणयो(६)ऽबुमानफलम्‌ , पत्ते साध्यनिणंये(3) तदमाबदित्यथैः | वञ्च मूले भनुमानपदं सफलायुमानपरमिति | उपाधित्वेनेत्यस्य यदि साध्यव्यापकत्वे सति साधन(ग्यापकत्वेनेत्यथः क्रियते, तदा *कित्वित्यादिना तेनेव (८)दृषणस्योक्तत्वादसङ्घतिरत आह -'स्वग्यभिचारणे"ति। “वयभिचारोन्नाय- कत्वेन' व्यभिचारानुमित्युपधायकत्वेन पवश्चानुमानमान्नोच्तेदे व्यभिचारानुमिते- ` रप्युच्केदाह्‌ व्यभिचारानुमित्युपधायकन्यभिचारप्रतियो गित्वरूपेण उपाधित्वेन तस्य दोषत्वं नावक्ष्मदे इति मुलाथेः(€) मूके सभ्यज्यावस्तेकतयेत्यस्य साभ्यवत्ता- शानप्रतिबन्धकतया इत्यथः 'विदन्ध्यादि'(१०)ति,- प्रतिक्कखुतक दिधयेति शेषः | शकतयप्रसिद्धच। स्वमते रतदनुमानासम्भवादाह (भो) - - परमतेनेदर'मिति। शदम्‌ अप्रयोजकमनुमानम्‌। स्वमतेऽपि शक्तिसाधक्राजुमान पवाप्रयोजकत्वमिति वृशोयति-“शक्त्यति रिक्तविशेषणाप्रत्ेपेण (११)वे'ति | 'तत्‌"भप्रयोजकमनमानम्‌(१२) |

इति श्रीभवानन्दोये तस्वचिन्तामणि-दीधितिप्रकाशे भनुमानखण्डे तक्प्रकरणं समाप्तम्‌ |

(१) ‘fasta’ इति पाठान्तरम्‌ (२) श्रहान्नोपाधित्व सम्भवतीति पाठान्तरम्‌ | (३) ्रहसम्भवात्‌' इति पाठान्तरम्‌ | एतन्मते दीधितावपि एव पाठः। (४) अत्रापि ‘amare पाठान्तरम्‌ (५) ष्वेफस्यादिति' इति पाठान्तरम्‌ (६) (निश्च इति पाठान्तरम्‌| (७) "निश्चये चः इति पाठान्तरम्‌ (८) द्दुषकरत्वस्यः इति पाठान्तरम्‌ (९) भूखर्थं इति भाव हति क्वचित्‌ are: | (१०) (निरन्ध्यादितिः इति पाठान्तरम्‌ तदनुसारेण raat तन्मते एव पाठ उन्नेयः। (११) 'विरोषणाप्रवेरेन' इति क्वचित्‌ | (१२) भअप्रयोजकानुमानः'मिति क॑वेचित्‌ |

("यर . —_ tein tei Td (मरी

(ओ) “एतवुनुमानासम्भवा'दिति- नेयायिकनये शक्तेरप्रसिद्धया तदतिरिक्तत्वषरितसाध्या- सिद्धेरिति भावः gaara साध्याप्रसिद्धेरेवाप्रयोजकत्वं छवचमिति हदयम्‌ |

अघ व्याप्ाङ्गगमप्रकरणं

तत्वचिन्तामणिः उक्तव्यापिप्रकारेषु अन्योन्याभावगर्मेव व्यापिरनुमितिहेत॒र्छधवात्‌ -अतो नाननुगमः।

अथ व्याप्त्यनगभप्रकरणे दीधितिः

उक्तव्याप्तीति प्रतियोग्सामानाधिक्रण्य(१)विशेषणविरदेण लाघवात्‌ | भथ संयोगाभावस्येव संयोगवदुभेदस्यापि देतु सामानाधिक्रण्यग्रदेऽप्यनुमितिदश॑नात्‌ तत्रापि azard निवेशनीयमिति क्व लाघवम्‌ 2

नन्वेवं प्रतियोगि(२)सामानाधिक्रण्या्यनुपस्थितो हेतुसमानाधिकरणाभाव- प्रतियोगितानवव्ठेदकत्वप्रहेऽप्यनुमितिने स्यात्‌ (क) |

अथ व्याप्त्यनुगमप्रकरणे दीधितिपरकाशः

प्रतियोग्यसामानाधिकरण्थ(र)विशेषणवविरहेणेत्येब(ख)पाटः। (तत्रापि' ag मितिहेतक्ञानविषये भन्योन्यामावधरितव्याप्ता्रपि भपिना अत्यन्ताभावधरितव्याति- aqua: | ‘aa’ प्रतियोग्यसामानाधिक्रण्यम्‌(४) |

Eee eee ee. ~ eee oo. श, =

(१) श्रतियोग्यसामानाधिकरण्यादि' इति पाठान्तरम्‌ | (२) श्रतियोग्यसामानाधि इति पाठान्तरम्‌ (३) श्रतियोग्यसमानाधिकरणत्वेति पाठान्तरम्‌ (४) ग्प्रतिमोग्य- समानाधिकरणत्वःमिति पाठान्तरम्‌

रणि ee eee 7 | ऋतं

(क) भमावज्ञानल्य प्रतियोगिक्ञानस्ाध्यतया प्रतियोगिसामानाधिकरण्यष्पप्रतियोगि- शानाभावेत प्रतियोगिसामानाधिकरण्याभावज्ञानघ्यासम्मवेन कारणगत्वाभिमततादशासाव- धटितष्यापिकशानस्य इतरामसम्भवादिति भावः |

(ख) दतरण्यवच्छेदायेकेन एवशब्देन प्रतियोग्यनामानाधिकरण्यदिी' त्यादिशचष्दवटितल्य पाठस्य ध्यवच्छेदः अन्योन्याभाषघटितलक्षणे भत्वन्ताभावषटितलक्षणघटकेषु तन्मात्र्येव विहोषणत्यामावादादिपदाथंसमन्वयासम्भवा दिति भावः

६१४ तत्वचिन्तामणो भनुमानखण्डे

aq’ प्रतियोग्यस्ामानाधिकरण्यस्य अनुमितिेतक्ञानधिषयतानैयट्ये | श्रतियोगिसामानाधिकररण्यादीति पाठः, आदिना तदभावपरिग्रहः श्रतियोग्ध- सामानाधिकरण्यादी त्यप(१)पाठः। amiga साध्यतावच्तेदकसम्बन्धा- वचि्ुन्नत्वस्य सपुश्चयः समवायायवच्छिश्नवहयाद्यभावमादाया-(२) सम्भवितया(र) तद्विशेषणस्यावश्यकत्वादिति तथा धूमवति महानसादौ वत्तेमानस्य afgadt भेदस्य प्रतियोगितावच्छरेदकत्वादू वहयादावब्याप्त्यापस्या प्रतियोगितावच्ठेदकत्वे साभ्यतावच्तेदेकसम्बन्धावच्छिन्नत्वविशेषणस्यावग्यक्रत्वात्‌ (3) |

दीधितिः

प्रतिय्ागिसमानाधिकरणत्वेन अक्ञायमाना यावन्तो हेतुसमानाधिक्ररणा भभावाः, ततुप्रतियोगितावच्केदकत्वाभावग्रहो हेतुरिति वाच्यम्‌ ; ताद्रशाभावग्रहो हि हेतुसमानाधिकरणाभावप्रतियोगितावच्दैदकत्वत्वेन रूपेण, प्रतिश्रोगिसमानाधि- करणताद्रशाभावप्रतिग्रोगितावच्छरैदकत्वग्रदे तदसम्भवात्‌ | नापि प्रातिस्विकरूपेण, जन्मसहस्नेणाप्यसम्भवात्‌ नापि रूपान्तरेण, वहित्वावच्छिक्नप्रतियोगिताकाभावस्य धूमसामानाधिकरण्यभ्रमेऽपि वहित्वानवच्िक्नपरतियोगिताकधूमसमानाधिक्रण- निखिलामध्पप्रतियोगितानवच्तेदकःं बहित्वमिति ज्ञानादपि अनुमितिग्रसङ्गत्‌ |

- ——— ee ee ee —— "मारिणी 0

(१) (सामानाधिकरण्यादीव्यपि पाठः' इति पाठान्तरम्‌ (२) “असम्भवतया' इति क्प्रचित्‌ पाठः| (३) ‘aur इत्यारभ्य "आवश्यकत्वा'दित्यन्तग्रन्थः सर्वेत नैव दश्यते |

(ग) 'असम्भवितयेश्त्या दिः, प्रकृत्या विरक्षणस्य रष्यमात्रावृत्तित्वरूपासम्भवदोषगरल्त- तयेष्यर्थः | तद्विशेषणस्य साध्यताषच्णेद्कसम्बन्धावच्छिन्नत्व विशेषणस्य, व्या्षिघटकप्रतियोगि- तायामिति शेषः अथवा साध्यतावच्ठेदकसम्बन्धाषच्छिन्नत्वस्येति प्रतियोग्यस्तामानाधि- करण्यां arenfarancderu: | वृच्यनियामकसम्बन्येन साध्यतास्थले ततत्तम्बन्धावच््छिन्न- प्रतियोगिताया अस्वीकततु मते दोषनिराल्ताय faseq साध्यतावष्टेदकषम्बम्धेन प्रतियोगि- वेयधिकरण्यल्याव्यनिवेश्यत्वात्‌ | तद्विक्ेषगस्येस्थल्यापि प्रतियोरयसामानाधिकरण्यांश साध्यतावच्छेदकसम्बन्धावच्छन्नत्व विशेषणस्येत्यथः। 'तथेश्व्यादिः-एषन्च तद्िरहेणान्र कथं छाघवमिति भावः |

ध्याप्त्युगमप्रकरणम्‌ - ९१५

दीधितिप्रकाशः डपाध्यायमतं निरस्यति- चे'ति। तत्‌ पुरुषोयस्य(घ) प्रतियोगिसामः- नाधिकरण्यप्रहस्य विशेष्यतया atararafsaer यावन्त(ङ)स्ताद्रशाभावास्ततधति- योगितानवच्छेदकवप्रहस्तत्‌पुखषीयाञुमितो हेतुरित्यर्थः | ‘alguna: देतुसमानाधिक्करणप्रतियोगिसमानाधिक्षरणत्वेनाज्ञायमाना- भीवप्रतियोगितावच्डेदकत्वाभावः। 'तदसम्भवा' दिति, - नीखधटत्वेन(१) ज्ञाने

(१) भनीरुधटत्वेन ज्ञातः इति पाठान्तरम्‌ | क्वचिच्च "नीरुधटवच्वेन ज्ञाते इति |

eee जे काकि ee == es = eee ee = =>» = i oo

(a) साध्याभावे प्रतियोग्यसामानाधिकरण्यग्रहदृश्ायामपि पुरषान्तरीयप्रतियोगि- सामानाधिकरण्यग्रहस्य विशेष्यतया अभाव्य तत्रासरवात्‌ तल्य ताहश्ामावावच्छिन्नाभावा- नन्तर्गततया निरक्तरूपाभावप्रतियो गिततानवच्छेदकं साध्यतावच्छेदकमिति ्ानादुनुमिष्यापत्ति- वारणाथं ततपुर्षीयत्व विशेषणम्‌ |

(क) वद्धिमान्‌ रालभादित्यादो राखभादिततमानाधिकरणवटा्माधप्रतियो गितानवच्टेदकं वहधित्वमित्यादि्रहादनुमित्यापत्तिवारणाय अभावांशे यावरवविक्षेषणम्‌ |

'अभावावच्छिन्नाः इति,- तत्‌कालावच्छिन्नविशेषणताविकषेपसम्बन्धेनाभावविशिष्टा gag: तेन dara प्रतियोगिसामानाधिकरण्यग्रहदश्षायामपि कालान्तरावच्छेदेन तत्र ताहश्ाभाववेिष्व्यससरवात्‌ संयोगत्वस्य तादश्ामावप्रतियो गितावच्छेदकस्वेन ea संयोगी द्ष्यत्वा दित्याधनुमित्यनुपपत्तिः प्रतियोगिसमानाधिकरणत्वेन अज्ञायमानत्वघ्य seat प्रवेशात्‌ कारणतावच्छेदकावटकत्वेन प्रतियोगिसामानाधिक्रण्याथनुपस्थितो दोषताद्वस्थ्यम्‌ | ततूपुकषीयस्येत्यादि अभावावच्छिन्ना इत्यन्तं तादश्ञाभावानां परिचायकमात्रं, छु तद्रूषेणा- भाषानां कारणतावच्छेदुकवटकतापि, तथा सति प्रियोगिक्षामानाधिकरण्याधनुपतस्थितिदशशाथां प्रागुक्तानुमित्यनुपपत्तिदोषतादवश्थ्यात्‌ तत्‌ुख्षीर्यानुमितावित्यल्य तत्‌पुहपीयततकालीनानु- मितावित्यथः।

उपढक्षणतया विक्ञेषणतस्य सामानाधिकरण्यमान्रं कारणता वच्छेदककोटो निविशते, g तद्विषयत्वमपि | तेन प्रकृते अयं निष्कर्ष यथा;- सामानायिकरण्यसम्बन्यन प्रतियोगिसमानाधि- करणत्वेनाज्ञायमा नत्वविरिष्टेतुसमानापिकरणाभावत्वन्यापिका या साध्यतावच्छेदुकषिषयता तन्निषूपकन्ानत्वेन कारणत्वम्‌ ग्यापकत्वन्च हतुसामानाधिकरण्यविषयतानिरूपिकौ या स्वनिरूपिताभावविषयता निरूपितावच्छेद्रकत्व विषयता निरूपितप्रतियो गित्वविययतानिकूपित- विषयता तद्ररवसम्बधेन व्यापकतावच्छेदुकसम्ब्रन्धवटकं स्वपदं साध्यतावण्छेदकविवयता- परम्‌

६१६ तत्वचिन्तामणो अनुमानखण्डे

घटत्वेन पीतघरस्याभावक्ञानासम्भववत्‌(च) प्रतियोगिसमानाधिकरणताद्रशामावध्रति- योगितावच्देदकत्वग्रहे प्रतियोगिसमानाधिकरणत्वेनाज्ञायमानाभावप्रतियोगितावच्े- वकत्वानां ताद्रशाभावभ्रतियोगितावच्देदकत्वत्वेनाभावज्ञानासम्भवादित्यथंः(१)

्रातिस्विकरूपेण' तसदभावप्रतियोगितावच्तेदकत्वत्वेन (हपान्तरेण' येन कैनचिह्‌ रूपेण(हग) तथा कपिसंयोगी वतदवृक्तत्वादित्यत्र प्रतियोगिग्यधिकरणः ताद्रशा(ज) भावग्रतियोगितावच्छेदकत्वत्वेन तदभावक्षानं(क) देतुः सम्भवत्येवेति

Hq: | इए्ापत्तिवारणाय ‘afecaratsanafaniitarm cae “qasatcarag(®) |

SRAAHS ताद्रगावच्छद्रकषत्वसामान्याभावस्य दुग्रहत्वात्‌ | ‘aigeaaateaa त्यादि, ‘qaaarafancn fa विशेष्य-विशेषण-भावा- qA-AgNIg aA APIA HA (३)

दीधितिः देतुसमनाधिकरणत्वेन ज्ञायमाना इति वाच्यम्‌ , बहित्वे धूभरसमानाधि- करणरासभाद्यभावप्रतियोगितावच्छेदकत्वभ्रमेऽपि उक्तरूपेण तथा ग्रहसम्भवात्‌ ज) धूमाधिकरणान्तराुपस्थितां बहित्वे रासमत्वादो तादशप्ूमोतपादेऽपि रास- (१) . श्ञानासम्भवादिति भावः इति पाठान्तरम्‌ (२) जञानेऽपीप्यन्तम्‌ इति प१।ठान्तरम्‌ | एतन्मते दीधितावपि तथा पाठः] (३) क्वापि श्वानरक्ा्थमुक्तम्‌ इति पाठन्तरम्‌ | तत्र शश्रमेऽपीत्थन्तःमित्यनन्तरमेव “धूमसमानाविकरणेतीःत्यादिः) ‘Sa मित्यन्तः पाटो दश्यते | |

—om = [रि री Oat ae - tS,

(णी a. [ os ) |

4 oe leew = = णके भीरि रै

(व) सामान्यधरितविक्षेषवत्तानिणये सामान्याभाववत्ताज्ञानप्रतिबन्धकत्वस्यानुमगानु- रोधेन कटृक्तस्वादिति भावः |

(छ) शरूपेणे'व्यत्र देतु्तमानाधिकरणाभाकप्रतियो गिता वच्छेदकत्वत्व वरितेनेष्यादिः | तेन मेयत्वा दिना हदुग्रहान्नातिप्रसङ्ग इति

(ज) ‘area’ fa देतुसख्मानाधिकरणेयथंः |

(a) 'तवुमावक्ञान'मिति तादशाभावप्रतियोगितावच्छेद्कत्वाभावज्ञानमिर्यथः |

(न) ‘aur ग्रहसम्भधा'दिति-तादशेतुसमानाधिकरणस्वेन श्ायमानप्रतियोगित्तमानाधि- करणस्वेनाज्तायमानयाषदमावप्रतियो गितावच्छेदकत्वाभावग्र सम्भवा दित्यः, समानप्रकारक- ज्ञानस्येव षिरोधिष्वादिति भाषः। तथा तत्र सत्यपि तादशब्यभिषारक्षाने निरत रपव्या पिक्तानादज्ुमित्यापत्तिरिति qeuqraqcaa |

व्यात्तचनुगमप्रक्ररणम्‌ ६१७

anita "वहेरप्यननुमानाच्च wat वहित्वावच्छेरेन शङ्कतवाभावश्रमदृशायां शङ्क प्रतियोगिक्रा बहन तरप्रतियोगिकाश्च ये धूमप्तमानाधिक्ररणाभावास्ततप्रतियोगिता- नवच्छेदशः वहित्वमिति प्रहेऽपि |

दोधितिप्रकाशः

‘a चेति,- तथाच बहच्मवस्यापि देत॒समनाधिक्ररणत्वेन ज्ञायमानत्वात्‌ यहिन्वानवच्छिन्नप्रतिय्ोगिताकत्वेन १) तद्परिग्रहात्‌ (2) ततप्रतियोगितावच्छेव्‌- कत्वामावाज्ञानादव नानुमितिरिति भावः। ‘afaea’ इति,- तथा agua "धू परप्तमानाधिकरणत्वेनाज्ञानाहू वहित्वानचच्छिक्नप्रतियोगिताक्रत्वेन(२)ताटररनिखिखा- भावपरिग्रहः सम्भव्रट्येवति भ।वः। "उक्तरूपेण' वहित्वानवच्छिक्षप्रतियोगिताक- धूमसमानाधिक्ररणाभावप्रतियोगितावच्ङ्रेदकल्वत्वेन |

नयु यदा धूनसमानाधिक्ररणरासभामभावे वह्ित्वावच्छक्नप्रतिय्रोगिताकत्वभ्रमः तदा हदादिवृत्तिवहयभावस्यापि धूपसामानाधिकरण्यश्रमे(३) वाधक्राभावा- ननोक्तरूपेण तादरशामावग्रह(छ) इत्यतो दोवान्तरमारः-धूमाधिकरणान्तर'ति। अधिक्ररणान्तरोपस्थितौ तदुन्रयमत्रस्यापिः ५, हेतुसमानाधिक्ररणत्वेन ज्ञायमानलत्व- सम्भवादेतदधिक्ररणव्रुरयभावत्वेन तनपरिप्रहाभाव इतीदपुक्तम्‌(ड) rag अधिङ्गरणान्तरस्य आअभःवनिधरकृतिन्वनिरूपकतग्रा अनुपस्थितावित्यथः अधि- करणान्तरन्रुरयमावस्य धूतसमनःधिङरणत्वनानुपर्थिताविच्युक्तं वाधः ; पकस्थैव aay भावस्य अधिक्ररणान्तरवृत्तेरस्मिन्नधरिकरणे धूमसमानाधिकरणत्वेन क्ष(नादिति इत्थमभिधानप्‌ |

(१) "कत्वेन ततूपरिग्रदयाभावात्‌" इति asia) (२) श्रतियोगित्वक्रत्वेन इति पाठान्तरम्‌ (३) पुखक्विरोपे धधूमसामानायिकरण्ये्यरो नास्ति | तत्र (तदा इत्यतः परं (धम।धिकरणे' इति पाटो दश्यते (४) पुस्तकविदोपे अपि" शब्दो नासितं। (५) श्रटाव्यन्ताभावस्यः इति पाटान्तरम्‌ |

(ट) ^तदपरिप्रहाःदिति-पहूवनावापरिग्रहादित्यथेः | | (3) "उक्तरूपेणे'ति-व हवित्वानवच्छिननप्रतियो गिताकत्वनेत्यथः (तादहलाभावप्रह' इति धूमषमानापिकरणटव्रन ज्ञायमानवरहुयमा AU हव्यः | (s) अत्र तत्पत्रम्‌ अधिकरणान्तरबुरथभा्वपरम्‌ | पत्थिता वति दुम्‌ | st (६.

इदमिति पूमाधिकरणान्तरानु-

६१५ ` तच्छचिन्तामणो अप्रुमानखण्डे

धनुमितेसनुभधिक्रत्वामावंः १) दरयति, सासमस्वाका धिति। 'ताद्रश- प्रमो परेऽपि" धूमाधिक्ररणैतटू(रोवरस्वमादप्रतियोगितानवच्डैदकन्वप्रमोरपादेऽपि तथा धूमाधिक्ररण्रतन्नडानसनिषएठाभावप्रतियोगितानवनच्छेदकवहित्वादच्छश्नसमा- नाधिक्रणधू गान्‌ प्रेत इति स्मरणाद्यत्मङ(३ परामशादनुमित्यापतिरव्यथैः। एतेनै(४ तदधिकरणे qaaaa agiaafaudia, शधिक्ररणान्तरे argfacar- पावने पल्चथतताज्ञानायं तदृवस्थित्याव्यरक्रत्े (अधिङ्रणान्तसयनुपस्थिताःविति बिरुदम्‌ सःगान्प्रटक्ञषणया अधिक्ररणान्तस्तरसयभावस्यापि धूमसमानाधिक्ररणत्वे- नोपस्थितिसम्भवाच्च तद्विरुड मित्यादि दूषणमनवक्राशम्‌ |

ननु Waal दहेः सन्देष्ा(५)मावदलायामेतन्महानस इवा(६)च॒मिताविशएा- पसिः, सन्देह इणायान्तु दत्यधिक्ररणत्वन ज्ञायमानधर्मिच््तित्वेन वहयभावस्याप्यु- पर्त चान्‌ तत्‌ ग्तिषोगितानपनच्कररत्याग्रह्ाव नानुमितिरत भःह्‌,--'पव'मिति। qaafa वहलरनास्तीति श्रमद्शायामपि वहचमावस्याप्युक्त(अ)प्रतियोगिकरत्चनेतरषान्तु वहिटबानवन्िक्नगतिगयोगिताक्रन्वेन परित्रे धूम्रसमानाधिकरणत्वेन क्ञायमानानां पवतमेवा(र)भावानाप्‌ उक्तरूपेण प्रतियोगितानवच्जरदकत्वं alga षुश्रहमिति व्यरभित्ररजञानदशाप्रामप्प्रनुमित्यापत्तिरित्यथः |

वहिः ga इति ज्ञानदशायां श॒शपतिप्रोगिकरत्येन वहयभावरस्यापि ज्ञानसम्भवात्‌ तेन रूपेण प्रति्ोगितानवच्डेदकत्वं दहि दुप्रंइमतो ‘ale arava’ | यत्कि हवो शु प्रटबज्ञाने (६) ata दोष इल्यवच्ङ्रेदकाचुसरणम्‌ |

दह शुङ्धत्वक्ञान इणायामपि वहित्वं शङ्कधतियोगिकाभाव्रप्रतियो गितावच्ददक वेति ATTA तस्म वयात्‌ , AAA ताद्रगनवनव्तर रकत्यनिणया(द) सम्भवात्‌ ततसामग्रीविघ रनाय शुङ्कत्याभाप्रभ्रम(ण)परय्य न्ताचुधावनप्‌ |

[सीरी eae —y oom:

(१) 'मव्रदशनाय' इति पाठान्तरम्‌ | (२) श्धूमत्तमानाधिकरणेतद्‌' इति पाठान्तरम्‌ | (३) 'स्मरणात्मकरात्‌' इति पाठान्तरम्‌ | (४) ‘ada तदधि' इति पाठान्तरम्‌ | (x) (सन्देहदश।प्रा'मिति क्वचित्‌ पाठः, सच सङ्गच्छते (£) 'दवे'ति क्वचित्‌ पाठः, सोऽपि तथेवाप्रङ्गतः। (ॐ) भमावस्य grec’ इति पाठान्तरम्‌| (८) अददशीविदेये ‘aaa afat (९) श्ञानमच्वेऽपिः इति क्वचिन्‌ qe: |

Gates eee

. 1 le aw a अच्छो = = वोत Gwe

(3) "बहूा"विति वहिलवावच्छिन्न इत्यथः | शङ्धन्व्तानदशा्ां BIAS TATA | eaaey संश्प्रसःमग्रो तसे 'निगवसम्मवा' दिति aetgarana: ofaseamearfefe भावः |

(ण) संशयत्य।पि ्रमरूपतया दोषसादुबल्थ्पयरती जमप्दुमत्र Walaa बोध्यम्‌ |

व्याप्त्चमुगमप्रकर्णम्‌ ` ६१९

ays’ वहेरननुमानाञ्ेत्यन्वयः | ताद्रशावच्केद्कट्धानां विशिएाभावदह्िव्या- वच्छिक्न(भावज्ञानमादायानुभित्णपत्िर्नोक्ता ; प्रतिग्रोगितावच्तेदकत्वत्वातिरिक्तान- व्क वरपरतियोगिताकताद्रशावच्ङ्वेदकत्याभावन्नानरैतत्वोक्तो ततपरीह्ारमम्भवात्‌ ; विशिणाभावादिस्थरे विधन्वा ताद गस्गवन्ङ्खुदकत्वादिति।

on पिति +

मेवम्‌ ; धरतियोग्यसमानाधिक्ररणहनुसमानाधिक्ररणाभाषप्रतियो गिताषच्छेव्‌- कत्वप्रहविरोधित्रहविव्रपदन «at, तादशावच्करैदक्त्वप्रहदिरोधिःवैेन तहू- बुद्वीनां(१) वा भअनुगमत्‌। वियणद्धि सामान्याभावबाधोऽपरि सामान्यघारत- षिशेषवत्ताबुद्धिम्‌। सत्यां हि घडो नास्तीति वरुदो() जात्वपि नलो ध्ररोऽस्तीति Wag | तत्‌ Hey दतोः 2 तद्धिशिषए्धतियोगिमत्ता(द)वुदि प्रति तदवच्छिक्न प्रतियोगिताकाभाव(५)वुदे विरोधित्दात्‌ | भवगाहने नीटघरवत्ताघुद्धिर पि घरलत्य- विशिषएरतद्रत्ताम्‌। भत पय अवच्छेदक-तस्रयोरन्योन्यात्यःताभावयो(४)ख्पसप्रहुः। देत्वाभासे व््यमाणा सीति({)रिहप्यनुसन्धया |

दोधितिप्रकाशः तेषाम्‌" उपदर्ित-द्विविधाभावानाम्‌ (त) ननु विषयाननुगमय्य तद्विवयक्- ज्ञानत्वेन हेतुत्वोक्तां प्रमेयत्येन तज्ञानमाद्रायादिप्रसः (4) इत्यतो ज्ञानमेदानुगमयति aaqaiat Via) ननु यदि तारशावच्ेदकःवश्ररत्दावच्छिन्नं प्रति(द्‌) विरो- धित्छपरुचयते, az हेनुसमानाधिंकृरणाभादध्रतियोगितानवच्छद्रकत्वशु (ध)र सग्रहः,

i. ee, 2 ae = bo ial Gr मिम मम मम) विन्यय

(१) (तत्तद्नुद्धीनां ar इति पाठान्तरम्‌ (२) पविरिष्वुद्धौ' इति पाठान्तरम्‌ | ,(३) Sar’ oe wera | (v) तदप्रच्छिन्नाभ।वः इति पाठान्तरम्‌ (५) (भाववोधयो'रिति पाठान्तरम्‌ (६) वक््यमाणरीतीति पाठान्तरम्‌ |

[षि 9 oh ene:

कणिक चयस (न नरं

(त) व्रतियोगितानवच्छदरदत्यत्राव्यन्तान्योन्याभावमदनामावस्य दरं विध्येऽपि प्रत्येकं पुनः प्रतियोग्ध्तामानाधिकरण्यप्रटित्रावटितमदन fava area ब्रहुत्वोपपत्तिः |

(थ) waaay साध्यतावच्डेदङ्मिति ज्ञानादनुमिन्यापत्तिरित्यथः |

(द) ‘memasazzcanseqiafszd प्रतोग्यष्य प्रतिय।ग्धसमानाधिकरणहेतु- समानाथिकरणाभावप्रतियागितावच्छेदकत्वत्वावच्छत्तप्रकारकग्रहत्वावच्टिच प्रतोत्यथः

(ध) ेनुसमानायिकरणामावद्रतियौ गतानवच्छेदुकत्वनरुदे (रति, -- अस्नाता प्रतियागय- सामानाधिकरण्थाविषयकतादरज्ञानमस्यत्यथः |

६२० तस्यचिन्तामणो भनुमनखण्डे

प्रतियोग्यसामानाधिक्ररण्धघदटितताद्रशष्रहत्वस्य ततप्रतिबध्यतानवच्छ कत्वाय (a1) | भथ यत्‌ किंञहुरूयवच्छिक्न-तादशग्रहः१) प्रति विरोधित्वम्‌ (प), तदा बहित्वं armas घटरवश्चेति समूहालम्बनविरोधिनि घराभाववद्‌ बहित्वमिति ara afinag इति चेत्‌, मेवम्‌ ; वहित्वषिगेप्यकतादशावच्छेदकत्वपरकारकग्रहत्व- घश्कीभूत-(क) विषयितावच्ननप्रतिबभ्यतानिरूपितविरोधित्वस्योक्तल्घात्‌। भवति हि पतियोग्यसपानाधिकरणदेतुसमानाधिक्ररणामावप्रतियोगितःवच्तेदकत्वप्रकारक- वहित्वविरेष्यकग्रहत्वघरकर देतुसमानाधिकरणाभावप्रतियोगितावच्लेदकत्वप्रकारक- वहित्वविरेष्यक ग्रहत्वं, त॒ घरपकारकरवह्ित्वविशेष्यक्रत्वमिति नोक्तदोषः(ब) |

(१) आद्शविदोप ‘qeane’ za afta | तश्र च्छिन्न'मिति पाटः |

| +) यरी

(न) (ततुप्रतिबधप्रतानवच्छेदकत्वा'दित्यस्य अभावं प्रतियोग्यस्ामानाधिकरण्या- विषयकत।टक्ानवच्छरेकल्वव्रुद्धिष्रतिव्ररयत।नव्रच्छद्‌ एत्वा दियथंः प्रतियोग्धष्ामानाधिकरण्य- धरिततादशपहत्वन्य ताद शवुद्धिप्रतिब्ध्यतवच्छेदुकत्वस्वोकारे रेतु्मनाधिकरणामाव- प्रतियोगितानवच्छेदकं साध्यतावच्छेदुकमिति सानदश्ायां बाधकाभावेन प्रतियौग्य- सामायिकरण्यम विषयीक्तव्य ताद ज्चाम।वप्रतियो नितावच्छेद्‌कं साध्यतावच्छेदुकमिति व्यभिवार- क्षानपरम्भवात्‌ तव्रसत्येऽपि प्रक़तखाध्रथानुमित्यापत्तिरिति ara: |

(प) मविर।धित्व'मित्यन्तस्य प्रतियोग्यषमानाधिकरणटेतुस्मानाधिकरणाभावप्रतियोि- तावच्डटेदुकट्वप्र निष्प्र तिव्रध्यतानिरूपितप्र तिदन्धकत्वमितप्रथः, अवच्छेदकतया यत्‌किञ्चिद्प- प्रवेशघ्य TRAST |

(फ) “चिपयिताषच्छिन्नेत्यत्य तादगविपयिताज्ञालिप्रहत्वपय्परप्ाचच्छेदकताकैव्यथः | तेन॒ धूमसमानाधिकरणवह्वयभाप्रेतराभावप्र तिथो गित।वच्छेदृकत्व विपयकग्रहत्वा यव च्छिन्नप्रति- qsqaraia नातिप्रह्ङ्घः। अनाहाय्येत्वादेरप्यधिकष्य प्रतिविध्यनातच्छेदकको टिप्रवि£- तया ताहशप्र तिबध्यताया अप्रसिद्धिरिति वाचप्रम्‌ ; अनाहास्यर्वादिधिेषणविदिशट-तःहश- प्रहस्वपय्याहिरेव निवेश्यत्यात्‌

(a) प्रतियोग्प्रसमानाधिकरण-हतुसमानाधिकरमाभाद-प्रतियो निता वच्छेदरकत्वप्रकारक- वह्धित्व-विकशोष्य फग्रहत्वह्व देनुपरमानाधिकरएणाभाव-प्रतिशो गि राचच्छेदकत्वप्रफारक-प्रहत्वा- विथयङप्रतोत्यविषथतस्वेन तत्र॒ स्वाविपयकप्रतोल्यविप्रततकत्वलश्नणप्य तदुवटकत्वल्य छसमन्वयादििति घटप्रङारकवहिस्व विशेष्य कत्मवरिषयो कृत्यापि निरनप्रहत्वस्य प्रतीतेः तत्र तटुघटकत्वमिति भाषः "नोक्तदोषः gfa—a घटानाववदुबह्वित्वर्मिति ज्ञान अतिप्रसङ्क- SINT इत्यर्धः |

व्याततचचुगमप्रकरणम्‌ ६२१

ea नास्तीति rasta नीलघटषदिति ज्ञानोदयावराह,-- सामान्य्रटिते'ति " सामन्यघटिता या विगोषवत्ता तदुवुद्धिमित्यथः(१) सामान्यस्य चटकत्वं (२) प्रतियोगितया(भ), aa set नास्तीति ज्ञनेऽप द्रव्यव्सित्वविशरिणए्यटोऽस्तीति AF नानुपप्तिः(म)। atargaaa ददयति ;- सत्यां Via ater घटोऽस्तीति ara नखो नास्ति घरो नास्ति नीलघटो नास्तीति) त्रितयमपि प्राह्यामावावगा- हिवया विरोधोति(य) ara: | पृच्छति,“ तत्‌ कस्ये'ति। उत्तरयति, - शतद्धिशिषे'ति प्रतियोगिता- वच्छेदकता(र घरक क्तम्बन्धेन तद्विशिष्टत्वं प्रपि (४) श्रतियोगी'ति "भत ca ताद्रशब्रहविरोधित्वैन हेतुत्वादेव “अन्योन्येति, चेवमवच्छेदकत्वाभावादि- दयाप्यबोधस्याप्युपसंग्रह इति वाचम्‌ ; तादशावच्छेद्‌कत्वप्रकारकम्रहत्वघटकोभूत- विष्रयितानिरूपकधर्मावच्छिक्नप्रतियोगिताक्रत्वसम्बन्धन यत्‌ किथित्‌प्रकारतानिरू- पिताभावप्रक्रारतानिरूपितस्ताध्यतावच्छेदक निषएठविशेष्यताशालिग्रहत्वेन प्रतिब्रन्ध- कत्वल्य विवक्षणात्‌ भवति fe ताद्रशविष्यितानिरूपको धमस्ताद्रशावच्टेदकत्वं(५)

कत ene 8 és: 6 oe ee . an oan —m at = का mt = रे ममक नेमि oe et गहि

(१) (तदूबुद्धिरित्य्थःः इति क्वचित्‌ पाठः| (२) (सामान्यघटिततत्वश्वः इति क्वचित्‌ ae: ) (३) नीक नास्ति नीले घटो नास्ति घटो नास्तीति इति पाठान्तरम्‌ | (४) प्पर्माययितुम्‌ इति पाठान्तरम्‌ (५) क्वचित्‌ (ताटशावच्छेदकस्वत्वं तादशावच्छेदकस्वञ्चेतिः इनि व्थुत्‌क्रमेण पाटो दृश्यते|

(भ) प्रतियो गितयेत्य्य वैश्टप्रतियो गितयेत्य्थंः | (म) वषष्ठीखक्ठम्यार्थं प्रति मेद्रो नास्तीति carta "बोधेः इत्यस्य बोधक्प्रेयथंः | नानुप- afafifa,—zevafacafafaeazaaiat afaeanfaatfnear दन्यत्वावच्दन्नरूपश्रामाम्यल्य धटकर्वाभावेन निर्क्तद्रग्यत्वावच्छिन्नसामान्याभाववत्ताबुद्धिप्रतिन्रन्थकता निरूपितप्र तिवध्यत्वा- atatfafa मावः 1.

(य) नीखो नात्ति धटो नास्ति Maaqzy नाहतोत्यादि्ुदढीनां प्रतिन्रध्वतावच्छगुक- कोटो प्रकारतावच्छेदुकताया इतर वारकपर्ा्षिनं निवेश्यत तथा नीलो नात्तोति gz: नीखलत्व(वचन्नप्रकारकत्ुद्धि प्रति घटी aredifa बुद्धेः धरत्वावच्छिन्नप्रकारक्ुद्धि प्रति Meat नास्तोति बुद्धेश्च नोरधरत्वादच्छन्नप्रकारक्ुद्धि प्रति वबटृ्ठव्रतिश्न्ध्त्वेन Aeqzaangqgecaenaengay विरो धित्वाभिधानं हपङ्च्छत |

(र) प्रतिब्रध्यतावच्छरदुककोरी तादशसम्बन्येन वंशिटयानिवशे समकवायमम्बन्यन azes- वतः संयोगेनामावनिश्चगदश्लायां कारिकिन धरत्वव्रतोऽपि संयोगेन क्षा नानुपप्िः

प्वमन्यत्राप्युह्यम्‌ |

६९२ तैस्वचिन्तामणो भनुमानखण्डे

ताद्रशाषच्छवकत्वत्वश्चेति तदवच्िन्योन्याभावाव्यन्ताभादवोधस्प्रहः(१).। व्याप्य- व्वदर्शनस्थखे(ल) a(2) त।द्रशाभावप्रक्रारतानिरूपिता साध्यतावच्छ्दकनिष्ठा (६) विशेष्यता, किन्तु तदुञयाप्यव्रक्गारतानिरूपिनेति नातिप्रसङ्ः(व) |

यत्त॒ साभ्यतावच्तैदकनिषछठविशेष्परतानिरूपितं यदभावप्रकारकत्वंः श)प्रतियोगि- तान्यसम्बन्धेन यत्‌किञ्चिप्रकारकत्यानवच्िन्नतद्वच्िश्नपरतिवन्धक्ृत्वविवन्षणात्‌ तद्रभाव्रव्याप्यनिरासः(व)। तत्र fe प्रतिश्ोगितन्यसम्बन्धेन व्यातिव्रकारकलत्वा- वच्छिन्नस्यैव उाप्यप्रकारकत्वस्य(४) सःप्परतावच्ङेदकनिषएविेष्यता निरूपितस्य प्रति. बन्धक्तावच्ठदकत्वादिति। तदसन्‌ ; ताद्रशावच्ङेरकत्वव्यापकाभाववदह्‌ बहित्व- मिति प्रदे(५) भतिप्रसङ्कादिति(^) |

नु प्रतियोग्यसम.नाधिक्ररणधूमसमानाधिक्ररणाभःवधरतिग्रो aac gh वहित्वेन साध्यतायां तादरशसाष्यतावच्छरदरुविणेषष्यक्रप्रतिगोग्यसमानाधिक्ररणदेतु- सपानाधिक्रग्ण।भावप्रतिपोगितवच्केदकन्वभ्रमा(६)व्रसिद्धचया(स) कथं afeotacta

- eo ee [कः .

(१) क्वचित्‌ (तदवच्छिनात्यन्ताभावान्योन्याभावेति -य्युत्क्रमेण नि्दशः, Name ze पाठः| (२) ‘eas चः इति पाठान्तरम्‌| (३) 'निष्ठविशेष्यताः इति पाट।न्तरम्‌ | (४) आदरविदोपे “व्याप्यः इति नास्ति (५) ्रहातिप्रसङ्गादिति ्रहादतिप्रसङ्गादिति पाठान्तरे। (६) भ्रमासिद्धयाः इति पाठन्तरम्‌।

(क) “व्याप्यवत्दशंनत्धले, इति--ताहज्ञावच्ठेदुकत्वा भावन्याप्यव्त्‌ साध्यतावच्छेद्क- मित्यादिज्ञानस्थकर इत्यथः |

(व) (नातिप्रसङ्ग! इति -न तादशत्थाप्यदश्चनादरनुभितिप्रसङ्ध इत्यथः |

(श) aa भअभाकेति प्रकताभिप्रायमात्रेण, तु तत्य विवक्षितत्वमपि, व्याप्य- प्रकारकल्ञानत्य प्रतियो गितान्यसम्बन्पेनेयाथत्तरांशेनव धारणात्‌

(ष) (तद्रभावल्याप्यनिरासः इति, तादशन्याप्यदरखबोधनिरास gary: |

(A) अश्चाभावप्रकारकत्वस्य प्रतियोगितासम्बन्धेनेव व्यापकत्वावच्छिन्नप्रकाररत्वा- घच्छिन्नल्य तथा विधन्य प्रतिषवन्धकतावच्छेवकत्वादिति ara: |

(a) "श्रमात्रतिद्धेय'ति,-अनाहाय्य्नमात्मकनिश्वयाप्रसिद्धेययथंः | भहा््यतादश्च- maeq प्रविद्रत्वेऽपि aca प्रङृतविरोधित्वामवेनाङकि्लितूकरत्वादिति ara: |

दपराक्तचचनुगमप्रकरणम्‌ ६२३

ताद्रसकैनद्याचुगम{ह) इत्यत aig— देट्वाभासे Viral (र)तादरशाहाय्यज्ञानस्य प्रसिद्धत्वात्‌ २) तद्िषयविषयकग्रहविरोःधत्वेनानगम इति ara: |

ager ताद्रशप्रतियोगितावनच्केदकमिति sa तद्धिषयविषप्रक्‌ , तद्विरोधि afecd तादशप्रतियोगितानवच्द्धैदकमिद्यपि ज्ञानम्‌ मवतीतिः३) ततोऽपि तादशप्रति्रोगितानवच्तैदकहित्ववत्यानि (४)व्युमिल्यापत्तिरिति वाच्यम्‌ ; तादशताध्यतावच्छेदकविःेप्यकं (तत) ग्रद्विरोधिज्ञानं aaa हेतुत्वविषक्ञणात्‌(५) |

दोधितिः

ak साध्यतावन्ङेदकस्य अमाव्र्रतियोगितानवच्ठेदकत्वादिग्रहाक्नानु- मितिः, तद्रा arzmasazacanalaniacaa विगेषणीयम्‌। अन्योन्याभावस्य अष्याप्यन्रत्तितःपत्ते a aatt विशेषणदानमिति सवयम्‌ , तथापि अन्योन्याभावे प्रति प्रोभ्यवृ्ित्वस्यव विशेषणत्वम्‌, प्रतियोगितावच्केदकसम्बन्धभदानु- धावनमतो लाघवमिति यथाश्रुतग्रन्थाचसोधिनः |

दीधितिप्रकाशः

नन्वव (५) यहहित्वममावव्रतिपरोगितानवच्च दक भवत्य दिग्रहस्यापि तत्रह विरोधित्वात्‌ ततोौऽप्यनुमितिः स्यादत( ) आह्‌, 'यदिचे'ति। आदिना समानाधि- करणाभावरप्रतिग्रोगितानवच्छ दक मित्यादि्ञान(७) संग्रहः |

(१) तादृशस्य इति प्राटन्तरम्‌ (२) ज्ञानस्य सिद्धत्वात्‌" इति पाठान्तरम्‌ | ( २) (सम्भवतीति इति पाठान्तरम्‌ | (४) वहि वरावच्छिन्नवान्‌' इति पाठान्तरम्‌ | (५) हेतुत्वस्य इति पाठान्तरम्‌ (4) ‘ark अतः इति पाठान्तरम्‌ (७) छेदक्समंग्रहः इति बादान्तरम |

पीक जनयो = = ke SY OG = = भो

(ह) ‘aenmagafa aarian प्रतियोगित्रामानाधिकरण्यघटितप्रङृतप्रतियोगितान- वच्ठेदकत्वप्रकारङसाधयतावच्छरक्थमिक्ग्रहसत्य तथा अभावान्न azaarnagfaatfnara- बच्छेद्‌कत् प्रकारक पाध्यतावच्छेदुरुधर्मिकग्रहस्यस्यधः |

(क्ष) "ताद्का$पतावच्छदकविशय्यकःमिति,-साध्यताव्रच्छदकताप्ाप्त्यधिकरगपर््या- विशच्यताकमित्यथः | aga विशिष्टस्य कत्रलादुनतिरित्तत्वन निर्क्तसानादुनुमिलयापत्ते प्रतिकत्त मक्षक्यत्वादिति भावः |

(अ) 'पवःमिति,- निर्क्तरूपणानुगतल्य सा नत्थानुमििहैनुल्छ |

६२४ तच चिन्तामणो भनुमानखण्ड

वस्तुतस्ताद्रशम्रहादयमितिभंवल्येत्र | अत पव केवलान्वयि-(१) सम्बन्ध-(आा). ्ञानादरेवानु मितिरकदेशिनां सम्मतेव्याशयेन ‘alg चै'व्युक्तम्‌। ताद्ररादच्ठैव्‌- mea’ fa,— समानाधिक्करणामावप्रतियो गितावच्तैदकत्वप्रहादि सोधित्वमित्यथः | तेन गभावप्रतियोगितानवच्दकत्व व्र क्तिमदमाध्रप्रति्रोगितानक्रच्करदकृत्वादीनामपि प्रदस्य २) निरासः(ई)।

चेषं वहिचमभाव्रतियोगितानवच्तरकं धूषसमानाधिक्ररणाभवप्रति- थोगितानव्रर्रैरकशचेति समूहालम्बनात्मक-ग्रहस्यासग्रह्‌ इति वाच्यम्‌ ; समानाधि- करणाभावध्रतियो गितावच्वैदक्रत्वग्रह विरो धतानवच्तेदकं सत्‌ यत्‌ प्रतिथोग्यसमा- नाधिक्ररणताद्रशाभाव -प्रतियोगितावच्तेदकत्वग्रहविरोधितादच्तेदक तदवच्छिश्र- (त्व)स्योक्तसमृहाटम्बनसाधारण्यात्‌ |

नवेवमपि afd धूमस्षमानाधिङ्गरस्णाभावप्रतियोगितानवनच्छदकं वहि- (५, ~~ o

समानाधिकरणध्रूपवानिति समूहाटम्बनक्ञानदव्यनुमितिः स्यादिति वाच्यम्‌ ; तादश- विरोधितावच्छरैरकोमूना यरा बह्ित्वस्य विधयता(३), afar या दहविष्रयता,

(१) किवरलान्वयिनि' इति पाटन्तरम्‌ (2) पुष्तकविरेपर ager इति नस्ति | (३) कुत्रचित्‌ "विष्रय्रताः इति स्थने Berg ereg विपयिताः इति पाटो दश्यवे।

(आ) "केवषछान्वयीगत्यादिक्रल्य अमायप्रतियोगितानषच्छेदकप्राध्यतावच्छेद्‌ शावच्छित्त- प्षामानाधिकरण्यक्ता az ye: |

(इ) ‘facia’ इति,- स्व॑स्यंव निर्क्तज्तानत्य स्मानाधिकरणामावप्रतियोगितावष्ठेद- कत्वप्रहविरोभ्रिल्वात्‌ सामान्यवटितविशेषवत्ता्रुदधो सामान्यामावद्वदधेः प्रतिक्ररधकत्वल्य प्रागेव दशितस्वात |

नन्वत्र वपे पूमसमानाधिकरण। भावप्रहियो गिता नवच्छेदकतत्रादिग्रदस्य कथं संग्रहः, तत्य त्मानाधिकरणाभावप्रतियो गितावच्छेदकत३ ग्रह eas -धूमधटिततादश्चप्रतियो गितावच्छेदकःवप्र- धिरोधित्थात्‌। समानाधिकरणामावप्रतियो गितावच्डरेदुकस्वत्वपय्याऽ।वच्छेवुकताक- प्रकारटवावच््छिन्नप्रतिश्ध्यतामिवेशे निस्तारः, तथा सति अभाव्रप्रतियःगितानवच्छेद्कलारि- saiat वारणसम्भवात्‌ तादशतादशबुद्धिप्रतिष्ध्यतायाः साम(नाधिकरण्याधदविवयककान- साघारमतया हादशावच्छेनु रुत्वत्वपथ्पक्षावच्छेदकताकप्रकारस्वानवच्छिक्नत्वा दिति चेत्‌ , सत्यं भधिकर्णा ते प्रृतेत्वप्रजारकत्वल्य प्रतिज्ऽयप्रह विशेषणस्थेन दोवनिराक्षाव्‌ |

ग्याप्तचुगमप्रकरणम्‌ ६२५

तन्निरूधिका या सामानाधिक्करण्यविषयता, afaatad यत्‌ पत्ते हेतुमखा्तगाहित्वम्‌ , तेन रूपेण देतुत्वस्योक्तव्वात्‌ (६) | समूहालम्बने तु (१)ताटूशानवच्छेदकवहित्वविषयता- निरूपिता(२) वहेः सामानाधिक्ररण्यप्रतियोगित्वेन(२) विष्यतेति ना तप्रसङ्ः

'सुतरा'मिति,-- अन्योन्याभावस्य ग्याप्यचुत्तित्वे कारणीभूतक्ञानाचुगमाय तहू(उ) विषयतावच्छदक धव विशोषणम्‌ , तु व्याक्षिलक्लण (४) भग्यावत्तेकत्वात्‌ | अग्ाप्यवृतित्वे तु अग्याप्तिवार्णाय -व्यास्िछन्तणेऽपि ag विशेषणमिति ara: | 'तथापि' तादशान्योन्थाभावे विरेषणान्तरपन्तेचेऽपि(५) | ्रतिोग्यवतित्वस्थैवे'ति,- भल्यन्ताभावे तु प्रतियोगितावच्छेदकावच्छन्नान(६)धिक्ररणवृ्तित्वं विगेषणमिति | तत्राधिकर्णांशस्य भवच्छेवकांशस्य च(७) प्रवेशाद्‌ गोरवमिति भावः(८) |

छाघवान्तरमाह (न Vial साभ्यवतः सम्बन्धान्तरेण देतुमन्निएठान्योन्या- भावप्रतिग्रोगित्वाभावदन्परोन्पाभावस्य ताद्ाटम्यातिरिकतसम्बन्धाव्रच्छिन्नप्रतियोगता- कत्याभावादिति ara: |

a(a)anaraa afgazazer धूमसमानाधिकररणत्वात्‌ साध्यतावच्छे दक- सम्बन्धेन प्रतियोगितावच्केदकत्वस्य अभावविवन्नावश्यकत्वे कथमेतदिति

inh, ins [मि 7 1 पु

(१) क्वचित्‌ ‘a’ इत्यत्र Sa? इति पाठः | (२) पुस्तकविदपे (निरूपित'ति नास्ति | (३) ्रतियोगितयाः xf पाठान्तरम्‌ | (४) पुस्तकविहोप्रे "्याप्निः इति नास्ति| (५) (परवेेऽपि' इति क्वचित्‌ पाठः (६) 'च्छिन्नाधिकरणाष्त्तित्वम्‌' इति क्वचित्‌ पाठः | (७) (तत्रावच्छेदकांडस्याधिकरंणांशस्य a इति क्वचित्‌ पाठः | (८) भमित्य्थ' इति क्वचित्‌ पाठः| :

(द) तथा हि प्रङ़ृतसमूहारम्बनन्ताने afgeaca विपयताद्वयी, aa एका areanfaaifnar- नवच्छेदुकस्व प्रकारता निरू पितविशेष्यतारूपा, अपरा कडिप्रकारतानिरूपिक्षावच्छेदकताषूपा, ana या विशेष्यताश्पा, सेव प्रकृते विरोधितावष्छेदि्ा, नहि तया समं निरक्तसमूष्ारम्बन- जाने सामानाधिकरण्यविषयतानिरूपितवदह्धिविषयताया निरूप्यनिरूपकभाव इति प्रज़त- aquracqaca निहक्तङारणतावच्छेदुकधर्माक्रान्तत्वमिति भावः। तदैव स्वयमप्रता समासेनाह भवानन्द्‌ः "समूहारूम्बने त्वित्यादिना

(3) "तदिःति प्रतियोगिवेयधिकरण्यमित्यर्थंः। उत्तसश्रापि तदिष्यल्य एवार्थः |

(ॐ) “न चे'ट्यादिसन्दुभं समवयेनेत्यादौ ada सम्बन्धवा चकपदोत्तरवृतीथाया अष- च््छिव्रत्वमथः। तत्य समवायेनेत्यच्र वद्धिमहुमेदपदोपल्थाप्यवद्धि निष्टप्रतियोगितावच्छदकतायां साध्यतावष्डेगुकसम्बन्धेनेस्यत्र प्रतियोगितावच्छेवुकस्वपदोपत्थाप्यप्रतियोभितावच्छदुकताया- NFQq: | ve [७]

६२ तखचिन्तामणौ अनुमानखण्डे वाच्यम्‌ ; तथापि विषयित्वादिना बहवित्वस्यापि तादशाव्यन्ताभावप्रतियागिता- ASHRAM साध्यतावच्केदक्षताघटकसम्बन्धेन तादशावच्ठेदकत्वस्याभावविवक्ता- वध्यकरत्वे(१), साध्पतवच्ङेदकसम्बन्धावच्छिन्नत्वस्यापि प्रतियोगिता्या(ू) निवेशेन(२) गौरवाद्िति। ‘aaa ति, -अत्यन्ताभावगर्भायामपि निष्टष्टायां विशेषणताविशेषादिग्भायां प्रतियोगिः्यधिक्ररणत्वादेरपरवेशात्‌(२) कतो araafata | दोधितिः

अपर तु अन्योन्यात्यन्ताभावगभग्याप्व्योरकतरा्रहेऽपि भन्यतरक्ञानादनुमिते- रानुभविक्रत्वात्‌ तदुभयज्ञानमेव देतुः, इन्द्रियसयोगादिषश्च(ल्‌) षिरिष्यैव काय्य- कारणमावान्न व्यभिचारः|

Ath

ames Cente ne . cere is PD es fing

_ १) क्वचित्‌ "कत्वेन इति पाटः (२) व्वरिहेषणेनः इति क्त्रचित्‌ पाठ क्वचिच्च (निवेशने इति| (३) ‘maar इति पाठान्तरम्‌|

[~ = शा CA oat np CE

(ऋ) साध्यतावच्छेद्ुकताघटकसम्बन्धावच्छिन्नघ्य तादलावच्छेदकत्वस्य aura- faaarat बह्वित्वप्रतियो गिकसमवायादिसम्बन्धेन वहत्य द्वि-साध्यरतावच्छेद्‌ककमस्थले anfafz- र्ति वाच्यम्‌ , साध्यतावच्छदकताविश्िष्टान्य-तादशावच्छेदकताया अभावे तातवर्प्यात्‌ | वेशिष्ट्यत्न स्वानवच्छेदकसम्बन्धावच्छिन्नल्व-स्वत्ामाना धिकरण तदुभयसम्बन्धेन अथवा साध््रतावच्छेदकतवटकसम्बन्यावच्छिन्नाव~्छेरकत्यी - स्वरूपसम्ब्रम्धावरच्छिन्नप्रतियो गिताक- त्त।हशावच्छेदुकत्वाभावो विवक्षित इति दोषः |

वृच्यनियामक पमब्न्धावच्छिन्न-प्रतिथोगिताया अस्वोकत्त मते व्स्यनियामकसम्बन्धेन साध्यतास्थठे प्रतियोगितायाः' साधयरतावच्छं दकलम्बन्धावच्छिन्नत्वाप्रसि दिनिबन्धनो दोषस्तु निष्कष प्रतियोगितायां सम्बन्यावच्छिन्नत्वमनिवेश्य साध्यतावच्छेदकसम्ब्रन्धेन प्रतियोग्य- सम्बरन्ित्वत्य हेत्वधिकरणे नित्रेशेन वाध्यते, तथा निवषेनव प्रतियोगितायां साध्यताघटक- छम्ब्रन्धावच्छिन्नत्वनिवेश्चवाय्यष्य alae निरासात्‌ |

(ख) ‘gfexveaf{,—an fe यथा द्रव्यप्रयक्षत्वावच्छिन्नं प्रति चक्षुःसंयोगादेष्यभिचरे सत्यपि द्रन्प्रचाक्षुश्रत्वावच्छित्नं प्रति व्यभिचाराभावात्‌ द्रन्यचाश्चुषत्वायवच्छिन्नं प्रति चष्युःसंयोगत्वादिना कारणत्वम्‌ , तथेव अनुमितित्वावव्छिन्नं प्रति अयन्तान्योन्याभावधटिते- ककन्यातिन्ञानस्प व्यमिमरे सल्थपि अत्यन्ताभावधटितव्या तिक्ता नाष्यवरहितोत्तरानुमितित्वा- afegeq प्रति तत्तहुत्यक्तित्वावच्छिन्नं प्रति at अत्यन्ताभावधरितन्यास्तिश्ानत्य, तथा अन्योन्याभावघटितष्यास्षिक्तानाभ्पवहितोत्तर। नुमि वित्वा बच््छिन्नं प्रति तत्तदुऽ्यक्तित्वावच्छिर्नं प्रति षा भन्योग्याभावधटितध्यातिक्ञानल्य का््यंतावच्ठेदकसङ्कखोचेन भ्यभिशाराभाषाव्‌ कारणत्वं निरावाधम्‌ इति भावः | तदेवाह प्रकाराकारः 'अव्यवहितोतरत्वघटित' मित्यादिना |

व्याप्तचनुगमप्करणम्‌ ` fay

दीधितिप्रकाशः अपरे स्वित्यारभ्य वद्रन्ती'तव्यन्तमेकं मतम्‌ 'आनुभविक्रत्वा'दिति- तथा प्रामाणिकं गोरवं दोषायेति भावः। इन्दिये'ति,- भभ्यवहितोन्तरत्वधरितं सटूटप्रक्तित्वमेव(द््) वा काय्यतावच्डे रकमिति ara: | |

द्रीधितिः यत्त॒ यदरुपावच्छक्नप्रतियोगिताकत्वेनोपस्थतोऽभावो धर्मिणि यृह्यमाणः साध्पवत्ताबुद्धि विदणद्धि, तद्रपाचच्छिन्तप्रतियोगिताकामावसामानाधिक्रण्याव- niga प्रहस्य विरोधित्वेन बयापिवरुद्धयोऽन्ुगमनीयाः प्रतिबध्चीतश्च साध्यतद्(१)- दत्यन्तान्योन्याभावग्रहो साध्यवक्तावुद्धिम्‌। केवलान्वयिस्थरे भ्रमरूपस्दव तद्प्रहस्य कथश्ित्‌ प्रसिद्धिरिति। तश्िन्त्यम्‌ साध्यताव्रच्वेदके साधनसमानाधिक्करणात्यन्ताभावप्रतियोगिताषच्छेद- RIAN साभ्यतावच्तेदकाषच्छिन्नसाध्यवसरे साधनसमानाधिकरणान्यो- न््राभावप्रतियोगितावच्छदकत्वावगाही यो प्रहुस्तद्विरोधित्वम्‌ , साध्याभाववड्‌ वृ त्तित्व-साध्यवदन्पवुसित्वोभयाव्रगाहिग्रहविरोधित्वादिक्ेः वा अनुगमकं वाच्यम्‌ | केवलान्वयिस्थले(२) cafe: पूववत्‌ | दीधितिपरकाश ‘wa यटूपावच्छिनने'ति पाठः, at "विरोधित्वेने'ल्यनन्तरं वाकारश्चुन्य- पाः | यूपम्‌ साध्यतावच्तेदक्ष तद्‌वाच्छशसाध्यवरश्च | aa Ove, Aasz- RHA ATA CA a AA - ASMA IATA ALAN TANSIAAT: | या्िघुद्धयः' भन्योन्यात्यन्ता(३)मावघरितव्याप्तिवुद्धयः। 'साध्ये।त साध्य- तद्वतोयंथासंख्यमन्वयः(य) ‘agagey’ तादशक्तामानाधिक्ररण्यावगाहिध्रहस्य | 'कथञ्चिदि'ति,-अत्यन्ताभवे अन्योन्याभावे साध्यस्य साध्यवतस्तादशप्रतियागता-

(१) (तद्वतोरत्यन्ते'ति क्वचित्‌ पाठः| (२) Jaafar केवलान्वयिस्थले' इति afta) क्वचित्‌ Sasa इति। (३) “अव्यन्तान्योन्याभावः इति पाठान्तरम्‌ |

(x) स्वत्वधरितत्याग्यवषहितोत्तरत्वष्थ aazeaferaca तुल्यतया, अननुगतत्येऽपि छु शरीरम ननुगतं काय्यतावच्छेदकमभिप्रेदयाह “तत्तद्रयक्तित्वमरेव वे"ति

(ए) “अन्वय, इति--अत्यन्तान्यौन्यामावयो रिति शेषः |

९८ ` वलवचिन्वामणो भनुमानलण्डे

सम्बन्धेनारोपेणेत्यथेः व्यतिरेकिणि तादशसाभ्या.१)भाषसामानाधिक्रण्यावगाहि ञानं(पे) प्रमारूपमपि प्रसिद्धमस्त्येव, प्रकृते हेतो परं तदुभ्रमः। केवलान्वयिनि तु तादृशसामानाधिकरण्यावगाहि क्षानमपि प्रमारूपं(२) सम्भवतीति(भो) एवमुक्तमिति भावः। 'तञ्चिन्त्यमिति,--चिन्तावीजश्च ;-- यरत्वतत्वयोरननुगमा- ल्लोक्तरूपेण BANC: | wey साध्यभेद-साध्यवदत्यन्ताभावाप्तामानाधि- करण्यग्रदे भतिप्रसङ्ः(ओ) |

साध्यवसप्रहविरोधिप्रहुविषयतावच्तेदकररूपेण सामानाधि(३)करण्याव- गहि यज्ञानं तद्विरोधित्वं बक्तशम्‌। प्रागुक्तरीट्या व्याप्यादत्याबृत्तं(४) विशो- धित्यादिक(क) निरव्ाच्यमिति(५) वाद्प्रप्‌ ; प्वमपि(‡) देतु ततमानाधिक्ररणात्यन्ता- भावप्रतिष्रोगितानवनङ्ररकत्वादिप्रहस्य मिन्नप्रकारक्तय्ा सध्यात्यन्ताभाववद- वृ्तित्वादिग्रहं प्रति विरोधिल्वासम्भवान्नोक्तादुगमः सम्यगिति। भत पव विषयानुगमपूष्रकं क्ञानानुगनं परित्यञ्य ताद्रश-उ्यमिचारज्ञानमेवानुगमय्य ्यासि- ज्ञानमनुगमयति,-'साध्यतावच्केदक' इत्यादिना यो ag’ इति,-तथा तादश - 'समूहारम्बनरपग्रहविरोधित्वेनानुगम इति भावः |

भत्यन्ताभावरधरितानां मध्ये साध्यायन्ताभाववदचरत्तित्वन्ञानस्यैव भअन्योन्या- भावधरटितानां मध्ये साध्यवदन्यावरृन्तिव्वज्ञानस्यैव ` लाधवाद्धेतुत्वमिति फेषलान्वपिखण्डने स्वयंवक्षपरमाणमतमनुखत्याह(७),--"साध्याभाववदुवरत्तित्वे"ति |

oe weet po —— eo Ses ee [1 न्क [ १. ~अ gee ae oo

(१) (ताप्याद्यभावः इति पाठान्तरम्‌ (२) श््रमात्मकम्‌' इति क्वचित्‌ पाठः | (३) (तत्‌साम।नाधि इति क्वचित्‌ पाटः | (४) भ्व्याप्तयादिव्यात्रत्त विरोधित्वादिकञ्च इति क्वचित्‌ (५) ननिर्वचनीशध्रम्‌ः इति क्वचित्‌; क्वचिच “इति वाच्यम्‌ इति नासि | (६) क्वचित्‌ ‘sf asaya: पाठः| (७) स्म्रत्माह' इति पाठान्तरम्‌ |

a 1 | a ig =e ie

(रे) '्ान'मिति-साध्याभावसमानायिकरणपदार्थघमिकमिति शेषः |

(ओ) (न सम्भवती'ति-तादशसामाना पिकरण्यरूपप्रकारधटकसाघ्यामावस्येवा प्रसिद्धे रिति ara: |

(ai) "अतिप्रसङ्' इति -साध्यभेदस्य साध्यवदुत्यन्ताभाषस्य निर्क्तसाध्यवत्ताप्रह- विरोधितावच्छेदकरूपावच्छिन्नाभावत्वसम्भवात तत्सामानाधिकरण्यग्रहविरोधिनः साध्यभेदा- , सामाना धिकरण्य-साध्यवदुत्यन्ताभावासामाना धिकरण्यघ्य षा ्तानादरनुमित्यापत्तिरिति ara: | (क) अन्यथा तादशतादशसामानाधिकरण्याभावऽाप्यवच्वादिज्ञानादुप्यनुमिस्यापत्त-

रिति भाव्रः।

STATTTAABCORY ६१९

केगलघ्पिनि साण्यामवाच (१प्रसिद्धया कथं aga इत्यतः श्रसिद्धि'रिति। धृवंवत्‌"- खण्डशः प्रसिद्धा | दीधितिः

भधिकं हेत्वाभास वक्ष्यमाणरीत्या(२) बोध्यम्‌ | प्रन्थस्तुपलन्षणपरो- ऽनौ पाधिक्रत्वमात्रग्वच्डेदाय az वक्ष्यति ;--“अनोपाधिक्रत्वन्तु aga’ (@)

एति, इति वदन्ति। | दीधितिभकाशः

ननु धूमभ्यापकवहिमान्‌ धूमादित्यत्र साध्यतावच्छेदके ताद्रशग्रहाप्रसिदेः कथमनुगम इत्यत we, —aten fafa प्रागेव(ग) भ्याख्यात्ं तत्‌ |

नन्वेवम्‌(३).भन्योन्याभावगमवे"ति भ्रन्थोऽसदत(४) इत्यत आह्‌. श्रन्थ. स्त्वि'ति। 'उपलन्तषणपरः' भतहतस्वाथछन्तणया(घ) भन्योन्याभावात्यन्ता(५)- भावगभेव्याप्िष्रतिपादकः। उपलन्षणपरत्वे वीजं दशयति,- यहु वक्ष्यतीति | विणेषरनिषरेधस्य शेषभ्यनुज्ञाफटक्रत्वादिति भावः|

'वदन्ती'त्यस्वरसः। तद्बीजन्तु ;--भन्योन्या(६)दलयन्तामावघरितन्यापक्षै- तयोक्षानादनुमितिर्नानुभविक्ी, येन इन्ियसक्निकर्वादिवद्‌ विशिष्य कय्यंकारणभावः कप्येत(७)। अनुमवस्य सन्देहे तु साध्यामाववनर्तित्वादिक्षानस्यैवातिलघुनौ देतुत्वकल्पनप्रुचितम्‌ | समूदालम्बनात्मक-ग्यभिचारधीविरोधिधोत्वेन(न) हतुत्व-

(१) '्ताध्याभावाप्रसिद्धया' इति क्वचित्‌ पाठः| (२) श्देत्वाभासलशक्ष्ररीत्ये'ति क्वचित्‌ पठः | (३) “नन्वेवं व्याख्याने' इति क्वचित्‌ पाठः | (४) ग्रन्थासङ्खतिः' इति पाठान्तरम्‌ (५) “अन्योन्यात्यन्ते'ति क्वचित्‌ (६) “अव्यन्तान्योन्येति

पाठान्तरम्‌ | (७) करस्प्यते' इति पाटन्तरम्‌ (८) (विरोधित्वेन इति पाठान्तरम्‌ |

beet Oe Gee oe

[1 so —— whe —, i ont a

(ख) aganfaeaca अनुमित्योपपिकव्याप्तयनुमापकमित्यर्थः अत्यन्ताभावगभंष््ाते- रनुमित्योपयिकत्व विरहे मूरे अनोपाधिकलत्ववत्‌ तस्था अपि अनुमित्योपयिकन्याप्तथनुमापकत्व- कथनं युक्तं स्यादिति ara: |

(ग) प्रागेत्रेति deanna aware सोतिरिहाप्यनुस्नन्यये'ति दीधितिन्याख्यानावकर | इत्यथः तथा हि तत्रेवान्रापि तद्विपधविषथकग्रहविरोधित्वं निवह्य एकदेशाविषयकक्चान- तिरोधित्वमादाय उपपत्तिः करणीव्रेति ara: |

(घ) वाक्ये wanna वाक्यधटकयत्‌किच्चित्‌पदं रक्षणा पदानतराणाद्च तातपस्य- प्राहकत्वमिति बोध्यम्‌ |

६३० तखचिन्तामणौ भनुमानखण्डे

कद्पनेऽपि प्रटविषयक्र-तादशसमुहाम्बनग्रहषिरोधी घटाभावगप्रहोऽपीति, स्थापि हेत॒तापत्तिः |

च(१) तावन्भत्र(ङ)विषयक्समृहारम्बगं ade, तथापि ‘aaa? हेतुसमानायिक्ररण' इत्यादिग्रहस्यापि साभ्यतावच्छेदकादौ तादशप्रतियोगितावच्छ g- कत्वा दिग्रहविरोधित्वात्‌ तस्यापि देतुताप्र्ङः। तादश(च)श्रहत्वावच्छिन्नषिरो- धित्वस्य निवेशे(२) पुनरप्रसिद्धिः।

साध्यतावच्केदक सारतावच्छेदकावच्छिन्नसभ्यवस्वे यत्‌ ताद्रशा- त्यन्ताभावान्योन्याभाव (३) प्रतियो गितावच्ठेदकत्वावगाहित्वम्‌ , तदृन्यतरावच्छिक्न- प्रतिबध्यतानिरूपितप्रतिबन्धकताशारित्वेनानुगसे नोक्तदोष इति वाच्यम्‌ ; तथा सति समुक्ारम्बनपय्यन्तानुसरणस्य वेयर्थ्यात्‌ , खाधवात्‌ ताद्रशम्यापिक्ञानद्यान्यतर- त्वादिनेव हेतुत्वकस्पनस्योचितत्वाञ्च |

तदपि; अन्यतरत्वघटकमेदयोः (छं) परस्परं विशेष्य विशेषण (४) माव विनिगमनाविरहेण गौरवेण ॒तादरशान्यतरत्वघरकप्रातिस्विकरूपेणैव(ज) राघवात्‌ प्रथमोपस्थितत्वाञ्च हेतुत्वकव्यनस्योचितत्वात्‌ , विभिन्न(५)दिङ्‌सम्बन्धक्र (६)ब्यापि- कषनज्ञन्यानुमित्यनुरोधेन काय्येताव्रच्ेदकसङ्धोचस्य(म) सवंसम्मतत्वादिति |

(१) ‘ag तन्मातेति पारान्तरम्‌ } (२) भनिवेशान्नः इति क्वचित्‌ | (३) क्वचित्‌ (तादशत्यन्तान्योन्यामावेति पाठः| (४) “fare” इति क्वचित्‌ पाठः | (५) एकत्र "विशब्दो नास्ति (६) (सम्बन्धव्यात्ति' इति पाठान्तरम्‌ |

(ड) (तावन्मात्रेति तादश विभिन्ननि खिषव्यभिवारमाश्रविषयकेत्यथं ; | ` (च) (तादश्षग्रहत्वावच्छिन्ने'ति तादटशसमूहाषछम्ब्रनग्रहत्वाव च्छिन्नेत्यथंः तादश- समृष्ारम्बनग्रहत्वस्थ कस्यापि प्रतिश्रध्यतानवच्छेदकत्वादप्रतिद्धिरिति ara: |

(छ) ‘Fray fcfa, अन्यतरत्वष्य मेदद्वयावच्छिन्नप्रत्तियो गिताकमेदात्मकत्वेन ततुप्रति- यो गितावच्छेवुकरक्चषणष्य मेददयस्येस्यथः

(ज) प्रातित्विकस्पेणेवे"ति- निशक्तखूपायन्ताभावादिषरितप्रत्येकभ्या सिज्ञा नत्वेनेव्यर्थः |

(क्ष) 'किभिन्नेत्यादि,--भन्यथा qafe ङ्सम्बन्धक-व्या सिज्ञानजन्यानुभितित्थले भपर- णिङ्गसम्बन्धकव्या तिह्ानाभावेन व्यभिचारप्रसङ्खः। काय्यंतावष्छेदके अध्यवहितोततरत्व- निवेशेन कार्यतागच्छेदकसङ्नोचस्य करणे तु एकविषन्यातिज्तानोत्तरं जायमानायामनुमितो ५1 न्यप्त्यन्तरज्ञानाभावग्रयुक्ो निरुक्तव्यभिवार इति भावः |

वयाकप्तचनुगमध्रकरणम्‌ ६३१

तत्वचिन्तामणिः भनौपाधिक्त्वं aga) नन्वेवमुपाधिरसिद्धचपजीग्यव्वेन व्यभिवार- वद्धत्वाभासान्तरं स्यात्‌ , तु व्ाप्त्यभाव्त्वेनासिद्धिरिति चेत्‌(१) ; तज॒क्ञानभुप- जीयमपि स्वतो दूषकम्‌ नान्यस्य साध्पन्यापकत्वसाधनाग्यापकरत्वज्ञानमन्यस्य साध्यर्याप्यत्वज्ञाने प्रतिबन्धक्रमतिप्रसक्तः। उ्यभिचाराक्ञानस्य तदेतुत्वात्‌(२) तद्धीस्तथा | चानोपाधिक्रत्वक्ञानं व्यािन्ञाने हेतुरित्युक्तम्‌(4)। तथा व्यभिचारक्ञानद्वारा(३) दूषकः दवश्च परमुखनिरीन्ञकतया सिद्धसाधनवन्न पृथग्‌ देत्वाभास्तान्तरम्‌(४) | नवेवमभ्यभिचारस्य भ्या्नित्वे व्यभिचारस्तदभावत्वेनासिद्धिः स्यादिति वाच्यम्‌ ; साध्याभावत्रदुश्रसित्वं ig व्यभिचारः, तदभावश्च नाव्यभिचारः, केवलखन्वयिन्पमावात्‌ , किन्तु स्वसमनाधिकरणात्यन्ताभावप्रतियोगिसामानाधि- करण्यम्‌ | चानयोः परस्परविरहत्व(५)मिति। इति प्रीमदगङ् शोपाध्यायरूते तखचिन्तामणो अनुमानखण्डे व्याप्त्ययुगमप्रक्ररण समाप्तम्‌ |

दीधितिः

उ्मभिचाराक्षानस्य स्यापिधीदेतुत्वाह्‌ ्यातिग्रहप्रतिवन्धकप्रह विषयत्वेन व्यभिचारस्याभासत्वम्‌। सोपाधित्वन्नानन्तु ara व्या्िधीक्षिरोधि; विरोभ्यविषयक्रत्वात्‌ , किन्तु व्यभिचारधीद्वारया! वक्ष्यतः) चाचुमितेस्तत्‌क्रारण- ज्ञानस्य वा() सान्ञादूविरोधिन पवाभासत्वम्‌। निख्पाधिक्रत्वस्य(७) ज्ञानने

व्यासिधीदेतुः ; मानाभावात्‌ , तथात्वेऽप्युपाधरभिसत्वायोगाश्चेति

[ह ~~ ———- [

(१) च्चेन्न, हि तज॒ज्ञानमुपजीम्यमपि स्वतो दुपकतायोग्यम्‌' इति पाटान्तरम्‌ | तत्र द्दुषरकतायोग्यःमित्यत्र ‘aaa "मिति क्वचित्‌ (२) ्देनुत्वान्नः इति पाठान्तरम्‌ | (३) श्ानजननद्वायाः हेति पाठान्तरम्‌ | (४) एकत्र देत्वाभासान्तरम्‌' aq नास्ति| (५) (विरहरूपत्वःमिति पाठान्तरम्‌ (£) आदबाविदप्रे वाः शब्दो. नास्ति (७) ननिर्पायथित्वस्यः हति क्वचित्‌ as: |

(A) "उक्तमिति 'नन्बनोपाभिकस्वत्तानं ऽरातिज्ञाने देतु रित्वा दिश्याप्षिग्रहोषायसम्दुमं

ईति gu: (2) वक्ष्यत, इति देत्वाभाकसतवामान्यनिर्कतिप्रकरणादाबिति सेषः |

[णर ae .

६३२ तसचिन्तामणौ भनुमानखण्डे

दीधितिप्रकाशः नन्वेवभुपाधिरसिद्धचपजीव्यत्वेने'त्यादि-मूलग्रन्थस्य समाधानग्रन्थमधुत्वेव त्तातपयर्याथमाह (१) ` “धप्रसिचाराज्ञानस्ये'त्यादिना ‘ara’ किञ्िदुग्नयन- मद्वारीङ्त्य | "विरेभ्यविष्रयकतवात्‌' प्राह्याभाव-तहुब्याप्याविष्यकत्वादित्यथेः | ननु उभिचाराद्युश्नयनद्वारा विरोधित्वेऽपि हेत्वाभासत्वं कतो (२) नेत्यत आह्‌ ‘aeaa चे'ति। ‘araa’ प्राह्याभाव-तदुभ्याप्यान्यतरावगाहितया। तेन सिद्धसाधनव्युदासः(ज)। अनोपाधिकत्वक्ञानं(३) a व्याप्तिधीहेतुरिति मूलस्य faafaard वक्तुं यथाधरुतार्थमनुबदति(४) ` निरूपाधिकत्वस्य क्ञानन्त्विति 'तथात्वैऽपिः निर्याधित्वक्षानस्य व्यासिधीहेतुत्वेऽपि५)। 'उपाघे'रति,- भनुमितेस्तत्‌कारणक्ञानस्य वा सान्नाद्विरोधित्वादिति भावः |

दोधतः

इदं पुनरिहावघेयम्‌(६),--यदन्थोन्याभावस्याग्याप्यवृत्तित्वे प्रतियोभ्यवृ त्तित्व- विरोषिततदशध्ररितलन्तषणस्य संयोग.ऽ)साध्यक्रव्यभिचारण्यतिव्याक्षिः, संयाग्यन्योन्या- भावस्य केवखान्वयित्वत्‌ | |

दोधितिप्काशः

इद्‌ पुन'रित्यादि ; इदं feo तत्राह यदिति वक्ष्पमाणव्राक्यार्थपरामशकम्‌ ¦ बद्यमाणं यत्‌ तदवघेय्भित्यथः। तदेवाह भन्योन्याभवस्ये'त्यादिना | ‘agafza- BANE अनप्रोन्याभावघरटितलन्ञणस्य | ‘afar, संयोगी qearfzearat

a Oe Oe ७० eee: «

(१) da तात्पय्याथमाहः इति पाठान्तरम्‌ (र) ‘a कुत इत्यतः इति पाठान्तरम्‌ (३) अनेन (न चानौपाषिकृत्वे"त्यादिमूलस्थले निरक्तपाठान्तरं सम्भाव्यते, इति मूलस्येत्यश्य श्त्यथेकमूलस्येति बाथैः, इतीत्यस्य विवक्षिताथैशे वा अन्वयः | (४) व्यथाश्रुतार्ेमनुरुष्याहः इति पाठान्तरम्‌ (५) 'निरुपाचिज्ञानस्य हेतुर्वेऽपिः इति छषचित्‌ | (३) पपुनरवधेगम्‌ः इति क्वचित्‌ | (७) 'संयोगादिसाध्यकेति क्वचित्‌ पाठः, aa 'संयोग्यन्योन्याभावस्येप्युत्तरम्रन्थष्य-संयोगिपदमुपटक्षणं वेदितधष्यम्‌ |

# 1 —= a 1 (पी जो गे ott @ ges oe eee eee a या "गीं णं (णी ea

(णस = 0 1 1 ee [मी |

ae

(भ) ‘fazaraweqzra’ gf,—fagaraacus साघ्यनिश्चयत्वावचि्ठन्मप्रतिबन्ध- कताया प्राष्याभावम्तदुब्याप्यास्यतरावगाहित्वानवच्छिन्नत्वात्‌ , ‘anuafadfan gece 'प्राह्याभाव-तदुभ्ाप्याल्पतरावगाहिस्वावच्छित्नप्र तिषस्जकतावतः इत्यथ कत्वात्‌

व्या्तयनुगमप्रकरणंम्‌ ६३३

सं aT ATE प्रागुक्त सेव्या) गुणायवव्केदैना पि(१) संयोगिरूयप्रतियोग्यवुसित्वा- war तहूश(ठ)घरादिभेश्प्रतियो गितानवच्ठेदकं संयोगित्व(र)मिदयतिष्याधि- रित्यथः।

परतियोगिभिज्ञं यद्धेत्वधिकरणं तद्वखन्योन्याभावेत्युक्तौ(३) संयोगि gea- त्वादित्यन्नाव्याप्तिः ; तत्न हेत्वधिक्रणस्य(४) संयोगिरूपप्रतियोगिभिन्नत्वात्‌(ड)

गुरुधर्माच्छिश्नसाभ्यके उ्यभिचारिण्यति(५)व्यािवारणाय प्रतियोभ्य- बु तिंहेतुसमानाधिक्रणान्योन्याभावप्रतियोगितावच्छेदकं यद्धमंविशिष्टसम्बन्धिनिष्ठ- लाद्रशा(ढ)न्योन्याभावप्रतियोगितानवच्ठृककं तद्धमभिन्नं यत्‌ साध्यतावच्ठेदक- मित्येतावत्‌पय्यन्तस्यावश्यविवक्ञणीचत्वेन (६)तथाविधद्रभ्यमेदमादायैव संयोगि सलरादित्यत्र नातिव्याक्षि(ण)रिति वाच्यम्‌(७) ; ax अवन्हवैदकत्वं यद्दि(८) सप्यतावच्कदकसम्बन्धेन, तद्वा संयोगेन साध्यतायामन्याक्षिः, प्रतियोभ्यवतते-

(६) शगुणावच्छेदेनापि!दहति क्वचित्‌ पाठः| (२) (सयोगवच्च "मिति पाठान्तरम्‌ | (२) क्वचिद्‌ वाक्यष्टौ ध्न चेति (भावेत्युक्तौ Par “भावेति वाच्यमिति पाठः| (४) द्रव्यस्येश्त्यपि क्वचित्‌ | (५) ‹अतिप्रसङ्गति क्वचित्‌ ara: | (६) स्त्येतत्‌पय्यन्तस्यावद्यविवक्षणीयत्वेः इति क्वापि। (७) आददविशेपे “इति च्यम्‌ इत्यंशो af, (८) ‘aa यदि अवच्छेदकत्वम्‌ इति क्वचित्‌ are: |

(2) (प्रागुक्तरीतये'ति-- सिद्धा तरक्षणप्रदरशितक्रमेणेत्य्थः तथाहि संयोगि युगे न. संयो figfaeafafa प्रतीतेः ant संयोगिभेदनिषटमयोगिवृत्तित्वाद्यवच्छेदुकस्वाभाष ge विषयः, तु गुणायवच्छेदेन संयोगिभदे datfiafaearaara हति ata:

(3) 'ताष्टशेति - प्रतियोग्य्सीस्यथंः |

(ड) ‘dalfirey’fa—aequar a: संयोगिरूपः प्रतियोगी तसिन्न्वादित्यथंः |

(ड) ‘area’ fa—afaalzagdicad: |

(ण) '"नातिष्याक्षि'रिति-द्रश्यमेदुप्रतियोगिद्रग्यादृसि-सर्वसमानाधिकरणद्रह्यमेदुसूपान्यौ- न्यामावप्रतियोिताव्रच्छेदकल्य वरभ्यत्वल्य संयोगत्वविशिष्टसयोगसस्व्न्धिद्रह्यनि्प्रतियोग्य- शु्तित्वविशेवितान्योत्यामावप्रतियो गितानवण्डेदुकततेन पारिमादिकावण्डेदुकस्वादिलि भावः |

Ge [5]

६३५ ` तखचिन्तामणो भनुभानखण

rn ¢ ~ a eavarnae atta प्रतिपोगितावच्छेदकत्य प्रि :(त), प्रतियोगददन्तिपद(१) (थ)वैय््याश्च(२) | |

भवरैकेन(३) सम्बन्धेन विगेषगतापिरशेषेण वा, तदा gact प्रतियोभ्यबुत्तिपद- Qquifafa | तस्माहघुगुरसाधारणं स्वरूपम्बन्धरूपमवच्छेदकत्वमादत्यै -(४) वायं विचार (द्‌) इति |

दीधितिः

अथ वयाप्यन्रुत्तिसाध्यक्रे स्वव्यापकसाध्यसामानाधिकरण्यमेद( A erie: | भग्याप्यत्रत्तिप्तंयोगाविसाध्यके त॒ स्वग्यापकरतावच्ठेदकरूपावच्छिश्नवतियोगिता- कात्यन्ताभावेन ताद्रशरूपविशिएावच्छिन्नप्रतियोगिताकान्योन्याभावेन वा सममसामा- नाधिक्ररण्यमिति चेत्‌, स्परृति-संस्कार-जन्यक्षानविषयत्वादिकेवलान्वयिसाध्यकेषु का गतिः 2

द्‌।धितिप्रकाशः "ग्रःप्यवृत्तो'ति,- तत्र प्रतिगोष्यत्रुततित्वादेरपवेशादिति भावः। खव्या- पक्ति; स्वं हेतुः, तदग्यापकं यत्‌ साध्यम्‌, ततसात्रानाधिक्ररण्यमित्य्थः।

(x) वृत्तित्व'इति क्वचित्‌ (२) Sacra’ gfe क्वचित्‌ | (३) (अथेकसम्बन्येनः हति क्वचित्‌ पाठः| (¢) (कत्वमिति मतेनेवायम्‌' इति पाठान्तरम्‌ |

(a) “अप्रतिद्धे'रिति-ष्योगसम्बन्धेन वतस्तुमात्रस्याव्याप्यश््तित्वेन संयोगसम्बन्धेनं तद्वतो मेदृल्याप्यग्याप्यवरुतिटवात्‌ प्रतियोग्यज््ति-तादशान्योन्याभावाप्रतिदिप्रयुक्ताप्रसिद- रिव्यरथंः। ततुनमभ्युपगमे द्वितीयदोषः।

(थ) "वेयर््याच्चे'ति,--ंयोगः्रिाध्यकरन्यभिचारिगि अतिप्रघद्कघ्य निङक्तरीया ब्रषपमेद पादय संयोगस्य पारिभापिकावच्छेदुकत्वसम्पच्येव निरसिर्तं शक्यत्वादिति मावः

(a) ‘acav’Rark—an छषुरूपत्तमनियतगुरखूपेण साध्यतायां न्यमिबारिणि ह्वरूपसम्ब्न्धरूपादच्टेदुकत्वसस्पेनेवातिप्रसङ्गाभ।वात्‌ पा रिभाविकावच्छेदुकस्वत्थाननुसेरणीय- तया तेष निरक्तातिव्यातिर्वारयितुं श्यत इति भावः

(A) sacaghs केवहछान्वविसाध्यके धवकयमाणलक्षगाप्रसिद्धया पृथगेतह्वक्षणानुसरण- मिति ध्येषम्‌ |

व्यात्तचनुगमप्रकरणम्‌ 6३५

भत्र(१) धण्रोग्यामावघरितःप्रापकस्वपुमपरत्र निर्वाच्यम्‌ , प्रतियोगिताकर्टेवक- "सम्बन्धापवेशेन छाघवादिति ara: |

(स्वयापकतावच्दके'ति !-- स्वं साभ्यम्‌। संयोगी सत्वादित्यादो(२) तु संगोगग्य।पङकतावच्डेदक-द्रऽपत्वत्वावच्छिन्नाभावेन समं सत्तायाः सामानाधि करणय्राक्नातिग्पाक्षिरति भवः |

ननु स्वसमनाधिकृरणान्योन्याभावप्रतियोगितादच्डधेदकतानवच्छेदकरूपा- वच्छिन्नात्यन्ताम।वेन सममसामानाधिक्ररण्यमित्यपेक्ष्य स्वसमानाधिकरणान्योन्या- भववरतियोगितानवच्छेदकर्वच्छ्न्निपतियोगिताकान्योन्याभावेन सममसामानाधि- करण्यं छघुतरमिल्यतस्तयैवाइ ,--'तादशरूपविशिष्े(रूपावच्छिनञे ति(4) |

‘alga’ स्वतप्रपक्रतावच्कैदकम्‌। इदं षस्तुकथनम्‌(ध), तु छन्तणे तेन रूपेण (न) Vag: | wane उक्त(प) त्रैव (२) धत्तेव्यमिति ध्येयम्‌ मन गोन्या भावस्य दे शिक्रमःप्रप्यवृत्तित्वमनभ्युपगच्छताप्‌ पाक्ररक्ते इदानीं श्याम इति धीवलात्‌ कालिकमन्याप्यन्रुसित्वमभ्युपगच्छतां मणिक्रारादीनां मते संयोगाभावसाध्यके, सबञ्पापकसाध्यस्तामानाधिक्ररणरूप(४) सक्षणमन्नतमतस्तदुपेक्च्य भन्यत्राव्या्तिमाह 'दरृती'त्यादि इदं स््तिविषपः संस्कारविषयः जन्यक्ञानविषयो वा वाव्यत्वादिव्या- द्‌वःप्राक्षिरित्थथः ५) | :

(१) आदरदाविरहोषे अन्नेति पाठो नास्ति | (२) ‘ararfeora’ इति पाटार्न्तरम्‌ t

(३) ‘sm स्मत्तव्य्रमिति' इति wera (४) सरूपं लक्षणमक्षुण्णम्‌ः इति पाठान्तरम्‌ | (५) ववाच्यत्वादित्यादाव्रिव्यथः इति“ पाठान्तरम्‌|

(A) प्रकृदीधितो "तादशरूपाषच््छित्ने"तिप्रतीकल्य कवाप्यवुक्ंनात्‌ प्रकाशे aren- प्रतीकन्रारणमसङ्कतमतस्तत्र 'तादशरूपविर्िषटे'त्येव पाठो ge: प्रतिभाति भथवा भथ- परोऽयं निर्दश्चः, भवच्छिन्नपदध्य विशिष्टरूपाथपरत्वान्नासङ्गतः। वाथपरत्वेऽषि ताहशदूपपदं ऽथापक्तावच्छेदकरूपदितिष्टपरमिति avai, अग्रे हव्रयमन्यथा व्याषपानादिति- ध्येयम्‌ |

(ध) ‘2 fafa -व्य।पकरूपस्य व्यापकतावच्छेदकङूपवि ज्िष्टत्ववणंनम्‌ ।,

(न) ‘ta श्पेणे"ति-व्यापकतावच्छेदुकसरूप वि रिटत्वेनेत्यथः |

(ष) “उक्तमेवे"ति--निदक्तव्यापकरूपधटितमेव्रत्यथंः |

६३९ खचिन्तामणौ अनुमानखण्डे

तश्र, स्पतेश्द्धोध्ाधीनतवेन संस्कारस्यापि(१) उपेक्षणीयविषदेभंससवैन सवतरिकृट्य(निपनात्‌(फ) serra नित्यक्ञनविषप्रतायाः स्वंदेव(र)सख्ात्‌ जन्येति | अध्य प्रलग्काटव्रच्डेरेन व्योमा(ब)दावमाबवस्य areata प्रतियोगि- वैरधिक्ररण्धाधरितं स्वभ्यापकत्वम्‌ | तद्‌(भ .उयपक्रयाप्यवृसिकेवलान्वय्यन्तरस्या- भावाप्रसिद्धश्चा उत्तरलन्षणमपि तव्राग्याक्तमिति भाषः |

तदुव्यापकस्य अक्राशाभावस्य BATA भाक्ाश्चे हेतसामानाधिक्ररण्या- भवसच्वान्न(व्यास्तिरिति वाच्यम्‌ , भाक्राराभावस्य केवलान्वयित्वेन तदभावा- सम्भवस्य[म]स्वयमेव दप्रवस्थापनोयत्वादिति |

दीधितिः

धथ स्वाधिकरणयत्‌फिञ्ितुव्यक्तिवुसिधर्मानवच््छिश्नप्रतिग्रागिताकान्योन्या- भावप्रतियोगितानवच्छेदकसाप्यवसक्रव्वं यद्धमविरिणए्यत्‌किञ्चिदधिकरणन्रत्तिधर्मान- वच्ङन्नमतियोगित।कान्योन्याभावप्रतियोगितानवच्लेदकसाध्यवसकत्वे सति तद्धम- विशिष्टत्वं ar सेति Aq, ax fR यथाकथञ्चित्‌ सम्बन्परेन तरधिक्ररणश्रृत्तिट्वं faafaaq 2 सध्यतावच्छेदकसम्बन्धेन बां ? आये गुणः स्पन्दल्धादिल्यत्नरातिग्या्तिः।

(१) 'संस्कारविरोपस्यापिः इति पाठान्तरम्‌ (२) (सर्वलेवे'ति क्वचित्‌

(फ) 'सावंत्रिकत्वानियमा'दिति-- तथा सूषटतिविषयत्वत्य संह्कार विषयत्वल्य केवरन्व पित्वमसम्भवोति तत्परिष्टिरेण साध्यतया जन्यज्ञानधिषयत्वत्योपन्यासः जन्यक्षाना- विषयतल्य कल्थविदप्रामा गिकल्तेन cad साध्यं केवङान्वयीति भावः | |

(ब) “व्योमादा'वित्यादिपदेन परमाण्वादिपरिग्रहः।

(भ) (तदुभ्यापकरेति-जन्यज्ञानविषयस्वल्पापकरत्यथंः स्वस्वरूपल्याग्ाप्यश्त्तिकेवका- ल्वयिपद्ाथंलस्य सवन्यापकत्वास्तम्भवेनाषह ‘aqreaafa-Ramleacarated fa ताहशप्रमेयत्वादे- रित्यथः

(म) इश्च वग्यापकतावच्छेदुकरूपावच्छिन्नप्रतियो गिताकात्यन्ताभावास्षामानाधिकरण्य- सपप्रथमशरक्षणामि प्रायेण | तत्रेव स्वव्यापकोभूतगगनाभावादेरभावस्य उपयोगित्वात्‌ दितीय- Beat तु ग्यापकतादच्छेदकरूपावच्छिन्नो यो गगनाभावादिः, सद्रद्न्योन्याभावल्या- प्रतिद्धिमूडा अभ्यः तिर्बोध्या (तदुमावासम्भवस्ये'ति-भाकाशामावा नावासम्मवस्येत्वर्थः | "स्या वर्थाप्नोयत्वागदिति-वक््यमाणदेवान्वयिप्रकरण इति शेषः |

व्या्तथनुगमप्रकरणम्‌ ` ६३७ aide स्वर्पत्बन्धेन स्प्ववृत्तितया तद्रस स्पनयनिषठताद्रशान्योन्यामाव- प्रतियोगितानवच्ं कत्वात्‌ |

द्वितीये समत्रायेन जतेः साध्यत्वे वेयत्वादावतिव्याप्तिः। जातिमन्मेय- व्यक्तिनिष्ठताद्रशान्योन्याभाव्रप्रतियोगिताया जातिमखेनानवच्छेदाज्ातिशुन्यमेयव्यक्तो समवायेन वत्तेमानस्याप्रसिद्धत्वात्‌ | रतेन erst व्याख्यातः |

दीधितिपरकाशः

सर्वं साधारणं लन्षणान्तरमाशङूते “भथे'ति | स्वं हेतुः धूमान्‌ दहैरित्याद धूपवहमेवस्थापि वहयधिकरणचुसिधर्मावाचदरल्नप्रतियोगिताकत्वादतिषव्याद्िरतो 'यत्‌- fay fafa) स्वाधिक्ृरणीभूुतयत्‌ करिथिद्ऽप्रत्यवृ सिधर्मावच्छ्तेव्यपपाठः, agar धूमादित्यत्र हेत्वधिकरणीभूतपवतायन्ु्तिमेहानसीयव हिः तवव च्छिश्ञप्रतियोगिताको aigaz-agismerua: | स्वःधिकरणीभूतयत्‌-किशिदु-ग्यक्तितृततितानषच्केवकु- विशि्ावच्जन्नप्रतियोगताकेति Ba अनघटन्याय इति स्मत्तव्यम्‌ (१)

ननु इदं स्मि गुणक्रमान्यत्वे सति सखादित्यत्राष्यापिः, विशिष्टस्या(२). नतिरिकल्वा(य)त आह 'यद्धमति। यद्धर्भः देत॒तादच्ठेवक(३)धः | रासभादि- साधारण्यक्वारणाय 'तद्धमबिरशिष्टत्व'मिति। sae) azar कारपरिमाणा- दित्यादो(५ )वृत्यनियामकसंयोगेन गगनादिमदमेद्‌ दव age: प्रसिद्ध इति नाव्याः | ‘go’ इति-- भनित्यस्य यत्‌कि्ितस्पन्वा(र)बरत्तित्वात्‌ गुणत्वपय्यन्तानुधावनम्‌ |

2 =) णी मिणपर

| णी

ष्यानतिरेकादत' इति पाठन्तरम्‌ | (३) देतुनावच्छेदकोः इति पाठान्तरम्‌| आददाविरेपे “धर्मः इति नास्ति। तल (हेनुतावच्छेदकः इर्येव पाटः | (४) महाकालः इति पाठान्तरम्‌ (८) ग्दित्यादौ इति पाटान्तरम्‌ |

(य) प्रहृते स्वाधिकरणतया गुणस्य कमणो वापि धत्त" शक्यत्वादिति मावः |

(र) ‘aafefaacqaiafacarhe’ fa—areacarfaaarfeqacecaaarasidlacaear- afacarfzeay:, समानक्ारीनजन्यवल्तुनि तथा महाकाल एव पद्थान्तरल्य erfse- विशेष गतप वृत्तेरिति भावः गुगत्वघ्य जातनित्यत्तया तदुसमानकाषटीनः कोऽपि स्पन्द्‌ इति गुणत्वषटपर िञित्रूपन्दाबरत्ित्वमिति ध्येयम्‌

£25 तस्वचिन्तामणो भनुमानखण्डे

स्वरूपसम्बन्धः" कालिकविशेषणताविशेषः ताद्रशे'ति,- argeragt- प्रसिद्धिः, भतीत(^ )तत्तदुभ्यकतिमहुमेदस्यैव तादृशस्य प्रसिडधत्वात्‌ जातिमदि"ति,- मेयत्वाधिकरणीभूतयत्‌किशिहुव्यक्तिसमवेतधर्मानवच्छिन्न()प्रतियोगिताको ज्ञाति- मदुमेदः, किन्तु घटादिमहुमेदः(१) \ ततप्रतियोगिता a जातिमच्वेनाषच्छिद्यते | ज(तिशुन्यमेयग्यक्तो समव्रेत(२)प्याप्रसिद्धया जातिमखाव(३)च्छिन्नामावस्या- cingifata ara: |

स्वाधिक्ररणयत्‌ किश्चिदभ्यक्तो येन येन सम्बन्धेन धमस्य वततेमानत्वं, तेन तेन सम्बन्धेन तदु(४)व्यक्तिवृत्तिधर्मानवच्छिन्नपरतियोगिताकेत्युक्तो दोषहय- स्यापि(क) नावस्तरः(५)। समव्रायेन गुणत्ववहुमेवस्य स्वरूपसम्बन्धेन (0) जाति- मदुमेदस्य स्वाधिकरणोभूतस्यन्दक्तामान्यादिन्रुचितानियामकसम्बन्धेन(६)तदन- वच्छिन्नप्रतियोगितकत्वादिति वापम्‌; भग्रमात्मा क्ञानादित्यत्र कालिकसम्बन्धेन भाटमट्ववदरुभेरस्य(पि ताटशतय। ततप्रतियोगिताच्डेदकत्वेनात्मत्वस्याव्याषैः | सापरताव्रच्तेशक तम्बन्परेन ततप्रति्रोगितावच्वेगकं यत्‌ तद्न्यत्वस्य faaat कालो धरवान्‌ क(लवरिमाणदित्यादावप्रसिद्िरिति |

(दतेनःप्रह विषशरस्य भनिवंचनेन | श्रहोऽपी'ति व्यापिप्रह इत्यथः | "व्याख्यातः SAAATA दथाख्यातः, भसम्भवीत्यथेः(७)* |

YA) (अनित्ये'ति पाठान्तरम्‌ (8) “खाधिकरणीभूत-यत्‌किञिदृग्यक्तयसमवेत- ध्म वच्छिन्ने'ति पाठान्तरम्‌ | (१) '"्वटादेरभद' इति पाठान्तरम्‌ (२) ।समवेतत्वस्यः इति पाठान्तरम्‌ (३) “जातिमच्वावच्छिननस्य' इति पाठान्तरम्‌ (४) (तत्तद्ग्यक्ति' इति पाठान्तरम्‌ (५) (नावतारः इति पाठान्तरम्‌ (() स्वरूपसम्बन्धेनेति सार्वलिकरम्‌ | (£) (सम्बन्धेन इत्यनन्तरे भ्यो धमः इत्यधिकः पाठः क्वचिद्‌ दश्यते। (७) भन सम्भवतीत्यर्थः इति क्वचित्‌ पाटः |

(योयो वि, 1 111 9 0 oe . रि 222 er

[ख] ‘degacad fa - गुणत्वतताध्यकस्पन्दत्वहेतो जातिसाध्यकमेयत्वश्ेतौ प्रागुप- दुरितत्यातिप्रसङ्दयस्पेत्यर्थं : |

* भत्र “ग्ाख्यातो दूप्यत्वेन तथा प्राह्याप्रसिद्धया ages प्रमात्वं कुश्रापि स्यादिति ara: ।, इति anda: | गदाधरस्तु "पतेनेति- प्राह्य्यासेरभरसङ्काहिप्रसङ्कथने- नेत्यथः। प्रः --अनुमितिजनकीभूतो प्रहः। ` व्यार्यातः--भप्रसङ्कातिप्रसङ्गपस्ततया व्याख्यातः इति व्याख्यातवान्‌

_

Ogee pe EE nee,

व्याप्तचनैगमप्रकरणम्‌ aa दीधितिः पवं aurea अत्यन्ताभावगभभ॑मपि दुवंचम्‌(१) | तथाहि प्रतियोगभ्यनयिकरणी- भूतहेत्वधिक्ररणनिष्ठ(त्यन्ताभावेटपादिगमंमग्याएकमेव संयोगादिसाध्यकद्रव्यत्वादो, स्वाधिकृरणीभूत-यत्‌किञ्चिदग्यक्तथवृल्तिप्रतियो गिकाट्थन्ताभावप्रतियो गितानवच्छेव्‌क- साभ्यतावच्छेदकावच्छिन्नसलमानाधिकरणदेतुत्वमित्यत्रापि gaag गुणः स्पन्दत्वाज्‌ जातिमान्‌ मैयत्वादिव्यत्रातिध्या्िः।

ad स्वव्रतियोगिनिष्ठावेयत्वानिङूपकटेत्वधिक्रणनवृस्य(र)द्यन्ताभावप्रतियोगि- तानवच्केरकसाभ्यतावच्ैदका(३)बच्द्िन्नसमानाधिकरणहेतुत्वमित्यत्नापि sagla- काटावच्कैरेन जन्यानां द्रव्याणामजःयानाञ्च प्रलयावस्कदेन बा संयोगनघछाघेयत्वा- निरूपकत्वोपगमरे संयोगसाध्यङृद्रव्यत्वे काटपरिमाणे a देतावव्याप्षिरिति छृतं पह्ुदितेन(४) |

दोधितिपकाशः

‘ag तथात्वे! अन्योन्याभावस्थाव्याप्यवुन्नित्वे। 'आव्यापकमेवेति,- संयोगा- नयिङ्करणत्वस्य प्रखय{५)कालाद्यवच्तेदेन दरव्येऽपि सखारिति भावः| स्वाधिकरणी- भुतयतकिञ्िद्रग्यक्तयवृत्ती'ति,- स्वाधिक्ररणीभरतयत्‌किञ्चिदुष्यक्तिपतताबत्ति- महानसीयवहिध्रतियोगिकस्य वहित्वावच्िन्नाभावस्य प्रतियोगितावच्छदकत्वाहू वहित्वस्य बिमान धूमादि्यादावव्प्रात्तिरिति बाचचम्‌ ; स्वाधिकरणयत्‌किशिह्‌- ध्यक्तिब्त्तितानवच्तेत्करूपावच्छिक्नप्रतिग्रोगिताकेत्यस्य तव््थंत्ात्‌(व) |

(१) "एवः मित्या दि-ुर्व च'मिव्यन्तम्रन्थस्थले “एवरमत्यन्ताभावगममपि लक्षणे तथात्वे vada fafa पाठः कंवचिद्‌ दश्यते (२) ‘aera’ इति पाठान्तरम्‌ | (३) श्रति- योगितानवच्छेदकावच्छिन्न'इति पाठान्तरम्‌ (४) "रिति दिगिति इति पाटः क्वचित्‌ | क्वचिच 'हेतावव्यात्िः, कृतं" इति पाठः | (५) शप्रलयाद्रवच्छेदेन'इति पाठान्तरम्‌

(a) 'वदथत्वा'दिति - (ह्वा धिकरणीभूतेशव्वाहि-प्रवियोगिका न्तव दि्यथंः तथा बहित्वावच्छिन्नामावल्य स्वाधिकरणपवतावृत्तिमहानसीयत्रहिप्रतियोगिकस्वेऽति ताह शपवं तवूततितानवच्छेतुकरूपाव च्छिन्नप्रतियो गिताकस्वामाबास्न ate इति भाषः

६४० | तप्वचिन्तामणो भयुमानखण्डे

भत ववब(श) गुणा(१न्यत्वविशिष्टसन्तावान्‌ जतिरित्यादावपि नातिव्याप्तिः | भत्र(र) स्वाधिक्रणीभुतयत्‌फिञ्चिदुभ्यक्तिवृयप्रतिश्नोगिकेति नोक्तम्‌ , बहिभान्‌ धूमादित्यादो धटाद्यभावस्यापि धघटमेत्वान्यतरा(३)मावामिन्नतया ताद्रशा(ष)भावा - प्रसिद्धेरिति। |

‘qiaf’fa यथाकथञ्चित्‌() सम्बन्धेन साध्यतावच्ं व्कसम्बन्धेन वा वृसित्वविवन्नण gerd: 1 ‘qo’ इति ; इवन्तु ५) स्वाधिकरणीभूतयत्‌किञ्चिद्‌- व्यक्तिबरपप्रतियोगिकेति-पाठाभिप्रायेणेव सङ्गच्छते ; भन्यथा यथाकथञित्‌- सम्बन्धेन स्पन्दाचरह्तितया गुणत्वस्य तत्‌प्रतियोगिक्रामावसग्रदे उक्तदोषासङ्तेः। चाप्रसिद्धिः, ताद्रशबरत्तितावच्छेदकानवच्लिननप्रतियोगिताक्राभावस्यैव(६) faafa- तत्वात्‌ | गुणः स्पन्दत्वा "दि नि.- साभ्यसमानाधिकरणहेतुत्वमित्थत्र साच्यता- aaa व्यापकतादरस्य केवरस्यातित्याक्निः। इतरथा(^) त॒ गुणेततस्पन्दन्पतरत्ववान्‌ स्पन्दत्वादित्यत्रातिव्यासिर्गोध्या aaa तु स्पन्दवे गुणत्वरूपसाभ्रसामनाधिकरण्याभावादेव नातिग्यासिरिति ara: |

(१) (कमान्यत्वविरिष्टतत्तावाम्‌? इति aera) (२) (अत्रेः इति पाटः पुस्तक्रविशेषे नासि (३) मेयान्यतरेति क्वचित्‌ पाठः, नोपपन्ना | (४) यत्‌क्रञ्चित्‌सम्बन्धेनः इति क्वचित्‌ पाठः| (+) इदन्तु" इत्यारभ्य ‘Mahia Raa: पाटः पृस्तक्रविरोषे नास्ति | तथा ‘aad तुः इत्यारभ्य (मावः इत्यन्तः परवत्ता पाठोऽपि (६) तादृशावच्छेदकानवच्छिन्नाभावस्थैवेःति क्वचित्‌ ars: |

eee

PE ? Ow = omen coed

` (छश) “अत पएवे"ति--दृत्तिता नवच्छेदुकरूपघटितत।दहशार्थवशादेवेत्यर्थः ^, अन्यथा गुगा- भ्यत्ववि िष्टसत्तावान्‌ जातेरित्यादौ गुणान्यस्ववि्िष्टसत्ता नास्तीत्या्यमावस्य गुणादिनिषटस्य एणाधब्ुत्िप्रतियोगिकत्वाभवेन तदन्याभाषमावायातिप्रसङ्कल्य कम्धपत्थात्‌ प्रततित हते तु विरिष्टस्यानतिरिकतया विरिष्टसत्ताया गुणकृततित्वेऽपि विशिषटसततात्वल्य qaqa नवच्छेदुकस्वेन बिरिष्टसलाभावोऽपि प्रहृतलक्षणघटकीमूतोऽभाव पएथेति नातिप्रसङ्गः | एुषमन्यत्राप्यृष्यम्‌ | (ष) "ताहशाभाव प्रसिद्धेरिति adeda घटाभावस्य feeder छश्रणोकयत्‌किश्चिष्‌- safteg eter दिप्रतियो गिकसमेन तादरयत्‌ङिचिदुव्यक्तिशृस्यप्रतियो गिकाभावाप्रसिद्धैरिलय्ः | (A) - 'इतरये'ति--भ्याप्तिरुक्षणा तिभ्यातेरप्युपपिपादुयिषायामित्यः |

` व्याचनुषेन-परकरणम्‌ Rt ‘eqaenittertac fa,—anaaasanaata स्वप्रतियोगिता- " वच्छेदकावच्छिन्ननिष्ठ(१)माधेयत्वं Trea तेन(स) गुणः स्पन्दत्वाष् , गुणान्यत्व- विगिष्टप्त्तावान्‌ aera areata: ताद्रशनिरूपकत्वम्‌ अन्याप्यवुत्ति व्याप्यवरृत्ति are आचये कोषमाह-- उत्पस्ती'ति। उतपसिकाके घटो संयोग- निष्ठाधेयत्वनिरूपकः प्ररे परमाण्वादि संयोगनिष्ठचेग्रत्वनिरूपकमिति प्रतीते- विवावग्रस्तत्वादाह-'उपगमेः इति अन्त्ये . दोषमाह--'कालपरिमाणे चे'ति क(लिक सम्बन्धेन घरादो साध्य इति शोषः साभ्यतावच्छेदकसम्बन्धेन स्वप्रतियोगि- निष्ठाधेग्रत्वानिरूपक्रदेत्वधिकररणन्रुतयमावस्याप्रसिद्धत्वाद्‌ वुसतिमन्ात्रस्यैव महा- कृाराघेयत्वादचृत्तेश्चाधेयत्वाभावादरिति | | यत्तु भआध्रेयत्वनिरूपकुस्यापि कालस्य अन्यावच्छेदेन(ह) भाधेयत्वानिरूप- कत्वाद्भ्याप्तिरिति भ्यारूपानम्‌(२),. तदसत्‌ , “उत्पत्तिक ले ट्यादिना , ततूकपे(त्) दोषदानेन पृथक्‌ शङ्ायुत्थानादिति | 7 दोधिति अत्र वदन्ति ;- साप्य्चमानाधिक्ररण-( 3 )तत्‌सम्बन्धावच्छिश्नासाब-परत्रि- योगितानवच्छेदकत्वदपापक-स्वसमानाधिक्ररृणतन्‌सम्बन्धावरच्छिन्न(थाव-प्रतियोगिक्- वच्तेदरकत्वकत्वम्‌ , `. स्वसमानाधिकरण(श)तन्‌ सम्बन्धाषरिदन्नामाष्रप्रतियोगिल्य वच्केदकत्तम्यापकसाप्यसमानाधिक्ररणतत्‌सम्बन्धावच्लिन्नामाव-प्रतियोगितावच्ठेद्‌- BART वाः; स्वसमानाधिक्ृरणाः AT यद्धरमावचिदधन्नसमानाधिक्ररणस्तद्धमां ` वरीड सामानाधिकरण्यम्‌, साध्यसामानाधिकरण्याभावग्यापकतवच्तदक-स्वसामा- नाधिकरण्यसामान्यभवत्वक्रत्वं वा ai | भत्र साध्यतावच्छैदकसम्बन्धन

(१) ननिष्ठापेग्रत्वम्‌ इति पाठान्तरम्‌ तत्र वोध्यमित्यपि नास्ति। (२) ध््याख्यातम्‌ | दति पाठान्तरम्‌ | (३) धयन्‌सम्बन्धे'ति पाटन्तरम्‌ | .(४) भयतूसम्बरन्धति पाठान्तरम्‌ |

(ख) (तेनेति साध्यतावच्छेदकसम्बन्येनेति- स्वप्रतियो गितावच्छेदका क्छिस्नेति.इक- दयधटितताहशाधेयत्वनिवेशचेनेव्यथः गुणः स्पन्दत्वा दिव्यत्र साध्यतावच्छेदुकसम्बन्धनेस्यस्य गुणान्यत्व विशिष्टसत्तावानच्‌ जातेरित्यन्र स्वप्रतियोगिताषच्छेदकावच्छिन्नेव्यल्य भ्याबरुत्ति- ` बाध्या |

(इ) “अन्यावच्छेदेनेःति--प्रवियोग्यनधिकरमदेशावच्छेरेनेत्यथः |

(क्ष) ‘aqeed’ इति--भधयत्था निरूपकत्वल्यान्याप्यदित्वाभिप्रायक निरकव्याङ्यान- SVQ इत्यथः) | Se [8]

तत्वचिन्तामणो भनुमानखण्डे

६४२ `

साध्याधिकरणं, हेतुतावच्छेदक सम्बन्धेन हेत्वधिकरणं, सम्बन्धेन विधेषणताविशेषरेण at बोभ्यमिति।

इति धीमहुर्घुनाथशिरोमणिङृतायां दीधितो भनुमानखण्डे व्याप्त्यचुगम-प्रकरणं AAA |

दोधितिपरकाशः

यावतसाध्यव्यापकव्यापककत्वं यावतसाधनान्यपकाग्यापकसाध्यकत्व षा धनोपाधिकरकं क्रमेण सिद्धान्तयति साभ्ये'त्यादिना प्रथमै(क) अभावद्वयप्रवेशे गौर धादाह स्वसमने'ति | स्वं Ba: अनयोश्च पद्ग्याचृतिः पुवमेष (ख)व्याख्याता(१) | लाघवदिन्यदाह--स्वसमानाधिकरणाः इति स्वं हेतुः। इदं गुणकर्मान्यत्व- विशिशतसावज्ञतेरित्यवावव्याप्तराह--'यद्धमावच्छिक्नेति। सभ्यतावच्तेवका- धच्िन्ेत्यथेः। स्षट्वस्य व्यापकत्वादन्यस्य दुष्॑चत्वाद्‌ व्यापेविशिष्टेका्थंरूपत्वं चानुरभ्याह -'साध्यसामानाधिकरण्ये'ति। यद्यपि स्वसामानाधिकरण्यग्यापकता- वच्छेतकसाभ्यसामानाधिकरण्यत्वकत्वमेव वक्तमहंति, तथापि देतो ताद्रशसाध्य- सामानाधिकरण्यत्वस्य सम्बन्धः स्ववुस्यवच्तेवकत्वप्रतियोगिष्यापकताप्रतियोगि- सामानाधिकरण्यप्रतियोगित्वरूपः(ग)प्रङूते वाच्यः, तथा चे मतिगोरवम्‌। areq-

agafanag चकेन

——= Oem Geer = = ——e ee eee = ES निनि a, es a es oe

- Team ———~ ee ee oe गी -

(१) क्वचित्‌ ‘oareqra’ प्यनन्तरं ‘gq गुणेत्यादिवक्ष्यमाणपाठ एव हश्यते |

(क) ‘qua’ इत्यादि;--तथा हि दीधितो यत्‌ साध्यसमाना विशूरणतत्‌सम्बन्धावच्छन्ना- भाषप्रियोगितानवच्छेदुकत्वन्यापक-त्वसमाना धिकरण-तत्‌सम्बन्धावच्छिन्नामावप्रतियोगिता- नवण्ेदकत्वकत्वकक्षणं व्यातिर्वरूपसुक्तं, सदेव यावतूसाघ्यव्यापकव्यापककत्वरूपं प्रथममनो- पाधिकस्वम्‌ | ae स्वसमानाधिकरणततसम्बन्धावच्छिन्नामावप्रतियोगितावण्छेदकत्वव्यापक- साण्यसमानाधिकरण-ततसम्बन्धाव खिठिन्नाभावप्रतियो गितावच्छेदकत्वकस्वसूपं नग्यात्तिल्वसूप- मुक्तं, तदु fidtaa यावतस्ाधनाष्यापकान्यापकसाण्यकत्वरूपमनोपाधिकत्वम्‌ तत्र प्रथमे तादस्षताह शप्रतियोगितानषण्ठेदुकत्वसरूपाभावद्वयप्रवेश्चः, द्वितीये तथेति cqene |

(ल) '“पू्ंमेवे"ति-- विशेषन्यापिप्रकरणष्याख्यानावसर इत्यर्थः |

(ग) स्वसामानाधिकरण्येयाविखम्भावितषक्षणे agin स्वपदे हेतो स्वसामा- नाधिकरण्यभ्यापकतावच्छेदकसाध्यसामान।पिकरण्यत्वल्य सम्बन्धत्वं प्रस्याप्यते ARES: Seq प्व, प्रहृतप्रम्थोक्तसम्बन्धपदाथं: स्ववृर्यवच्छेदकत्वेत्या दिप्रकृतसम्बन्धस्वसूप- बोधक वाक्यनटक-स्वपद्‌ं देतुखासानाधिकरण्यव्यापकतावण्छेदकसाध्पसामानाधिकरण्यस्वपरम्‌ |

व्या्तचचनुगम-प्रकरणम्‌ ६४१

सामानाधिकरण्याभावत्वकत्वमित्यत्र तादशाभाषत्वस्य हेतो. सम्बन्धः स्व(१)निरूपक सामानाधिक्रण्यप्रतियोगित्वमिति(घ) लाघष्षम्‌

ad भ्यापकत्वं ततक्त॑मानाधिकररणान्योन्याभावप्रतियोगितानवच्देदकत्वम्‌ , तश्च सामानाधिकरण्यव्यक्तीनां मेदान्न (२) सम्भवतीत्थतस्तत्र ततसामानाधिक्षरप्यत्वे तत्‌समानाधिकरणात्यन्ताभावप्रतियोगितानवच्तेदक्वादिरूपं ag षाष्यम्‌ | तथा सामानाधिकरण्यत्वत्वादिप्रवेशादति(र)गौरवम्‌ , भतोऽभावस्याखण्डत्वादन्योन्या- भावप्रतियोगितानवच्छदकत्वमेव भ्यपकत्वमज्चुप्णमित्यतोऽप्येबममिधानमिति मन्त- Aq तादशाग्यापकतावच्ेदक-स्वसामानाधिक्षरण्यसामान्याभावत्वकत्वमित्य- त्यन्ताभावघरितब्यापकत्वाभिप्रायेण, अन्योन्याभावधरित(४)तन्निवेगे तद्रशव्यापक्र - स्वसामानाधिकरण्यसामान्याभावकत्वं az बोध्यमिति |

स।ध्यतावच्वेदके'ट्यादि,- समवायेन साभ्यतायां बहिमान्‌ धूमादित्यादावति- व्यासिबारणाय (साध्यतावच्कदक सम्बन्धेने'ति। agar धूुमारित्यत सद्धेतौ साभ्य(५)सामानाधिकरण्याभाव्वतो धूमावयवरूपस्य धूमसमानाधिकरण्यसत्वा- द्ग्याप्ि(६)बारणाय हेतुताचच्छदरकसम्बण्ेने'ति | ged सखा(ेदित्यादाषतिष्यापि- वारणाय "“पकेने'व्यादि पकत्वस्याननुगतत्वादाह-“विशेषणताविरेषेण वे'ति | इति श्रीमदुभवानन्दीये तखचिन्तामणिदीधितिप्रकाशे भनुमानखण्डे घ्याप्तचनुगमप्रकरणव्याख्या समाप्ता |

(१) आदशविशेपे 'स्वाश्रयनिरूपकेति। (२), मेदे नः इति पाठान्तरम्‌ | (3) ‘same’ शति पाठान्तरम्‌ (४) (घटितन्यापकत्वप्रवैशे तुः इति पाठान्तरम्‌ | (५) आदशविरोषे (साध्येति नास्ति। (६) त्तदब्या्निः इति पाठान्तरम्‌ | (७) द्रव्यं सच्वादित्यत्र साध्याधिक्ररणे सम्ब्रन्धतामान्येनादृत्तौ गगनादो हेत्वसामानाधिकरण्यसस्वाद तित्याधिवारणाय' इति क्वचित्‌ षाठः |

eqgraqesqecd साध्यत्तामाना धिकरण्वस्वनिष्टं हेवुखामानाधिकरण्यन्यापकतावण्डेदुकल्वम्‌ ततप्रहियो गिनी (तत्निरूपिका) या व्यापकता, ततप्रतियोगि aa सामानाधिकरण्यं, वतुप्रति यो गिह्वरूपपरम्परासम्बन्धवत्थं प्रङृतक्टेता विति समन्वयः |

(घ) भत्र सम्बन्धवटकल्वपतार्थः-तस्व-(हेषु) सामाना धिकरण्याभावत्वं, त्चिश्वकं arar- ताधिकरण्यं, ततप्रतियो गित्वं ( तत्निरूपकस्वम्‌ ) हेताविति ! छाषवषन्तु स्पष्टमेव \

अघ सामान्यलच्गणाप्रकरय तच्वचिन्तार्माणः

वास्षिष्रहश्च सामान्यलन्षणाप्रत्यासया सक्खधूमादिविषयकः कथमन्यथा पर्वतीयधूपि व्याप्तयग्रद तस्मादृनुमितिः सा इन्द्रियसम्बद्वविशेषणता, अतिरिक्तंव atl तद्विशेष्यकप्रत्थन्ते तदिन्द्रियसंन्निकर्थस्य तत्वेन अनागतादो संयोगदेरभावा-

हिति वदन्ति, दीधितिः

AaB सामान्यखन्ञषणां व्यवस्थापयितुमाह(भ) “व्यापि ग्रहश्चे'ति | केचित समोनाधिकरणयोरेव व्यास्िरिति पत्ते पक्रंतोय(१)धूमे बहिऽय्ासिविशिष्धीने पवतीय- afeufacé विना, सामान्यलक्षणा विनेति(२) कथितन्याक्तिविरशिष्त्यादि लक्षणोपोदुघातोऽपीत्याहुः |

दीधिरतिपकाशः

प्रसङ्का'दिति,- कार्य्येण व्यािग्रहेण(३) स्मरृतायाः ` क्रारणीभूतसामान्य- लक्षणाया भलुपेक्नषणीयत्वादित्यथेः(भा) (समानाधिक्रर्णयो'रिति(४),- भन्यथा ताद्रशव्रह्विसमानाधिकररण बु्तिधूमत्वरूपाया व्याप्तेमहानसीयधूमवह्िसक्िकपेकाल रव gga: स्मरणसम्भवेन पवतीयवहेरप्रदे ऽपि पवंतीयधूमे विशिएक्ञानसम्भवादिति aa: |) चः पवेतीयवबहि्याप्तिग्रहश्च। ‘oan’ fa, - अनुमितिलन्तणेत्यर्थः | उपोदुघातोऽपी"त्यपिना प्रसङ्खसङ्कतिः समुञीयते। केचिदित्यस्वरसवीजञन्तु पक्रेतो पवह्धिऽपासिग्रहं विनापि द्रभ्यत्व-पृथिवीत्वनव्यासिग्रहाधीनानुमिति महानसीय- (१) ‘uqdta’ इति पाद्रन्तरम्‌। (र) Sa a सामान्यलक्षणां विना नेति" इति

पाठभेदः | (३) '्याप्षिग्रहात्मककाय्यक्ञनेनः इति पाठान्तरम्‌ | (४) भसमानाचि HUTA fa पाठन्तरम्‌ |

[ष मि णी 7 पम नकन न= यकूट [र wae oo 7 =

(अ) व्यवस्थापयितुमिखनश्र सुन्निकषत्वेनेति योजनीयम्‌ ` अन्यथा ATAFANACWAT ातसामान्यरूपाया वा सामान्यलक्षणायाः प्रत्यासत्तेः स्वरूपतः सवंसम्मतत्वेन तटन्यवल्था- पनल्यासङ्कत्यापएत्ेः। |

(भ) ` रुष्तत्वे सति उपेक्षानहंस्वल्य प्रसङ्गरूपत्वादिति भावः

सामान्यखन्षणा-प्रकरणप्‌ ` | ६४५ वहिभूमग्या्िप्रत्यन्ञाधीनां सिषाधयिष्राधीनां agagiata वादाय जाति(क)घरित- लक्षणस्य पवतो algarfacagiaaata सखात्रोपोहुध्रातादसर इति |

दीधितिः भत्र सामान्यं लक्षणं स्वरूपं यस्या gas सामान्यमेव व्यासतः | सामान्यं wat निरूपकं यस्या इत्यथ away) cate सा Been’ | इन्द्रियेण सम्बद्धं yas, तस्य विोषणं तादरणेप्यक्रसानध्रकःरीभूती(१) धूपत्वा्‌- fern: | विशेषणतेव्यन्न गावार्थो विवात्ततः(ख)। aa fda’ यस्या इति , बहुव्रीहिर्वा ; सम्बद्धपदस्थैव वा परम्परासम्बद्धस्त(सम्बद्दिराप्यकश्चानप्रकारो ऽः | तथा सेव विशेषणैः |

दाधितप्रकाशः सा चेत्यनेन Wragg सामान्यलनदणप्र-यामन्तां see IAEA विप्रायणत- त्यस्य अतिरिक्तवेत्यस्य चाभरेनान्वयरन्ञावै tarda मामाम्यल्छत्तणप्रन्यामासि- शब्दस्य सलं (र)प्रदशयति ‘aq aia ‘anaaiala, मःप्ासयल्ानस्मं सामाःकु निरूप्यत्वादिति भावः नन्वेवं धूली (२)वरन धृून्यश्चमे तनुसरं ayaa) स्यसिग्रहया

स्यात्‌ , धूमत्वस्य धृटीपटरुऽविश्रवणतवादतो विोवणणन्दाशमाह-` ‘Asner Ta, शन्द्रियसम्बद्धविगेष्यरकेट्यधः | भावाथं faafacae(,) ‘arta, ‘aa’ afer सम्बद्धे | सत्तम्यथश्च विणष्यतासम्बन््रनावचक्रैदकत्वम्‌ | anand प्रकारल्यम्‌ |

(१) श््रक्ारो धूमत्वेति पाठान्तरम्‌| (२) पस्य उथयतिः इति azar ` (३) Safes’ हति बाठरन्तरम्‌ (४) “गगोचरव्या्िग्रहः शनि गादमन्नरम | (५) विवक्षयित्याहः इति प्राठान्तरम्‌ | °

(क) जआतिषटितलक्षणन्च ‘at काश्चिदनुमितिन्यक्तिमादाय तदव्यक्तिसमव्रेनानुभदस्वान्यानु- भवान्यासमवेतधमं समवायित्वम्‌,' "व्या पिक्लानत्वावच्टिन्नकारणताप्रहियोगिककाप्यतावच्छेद्‌- कावच्छिन्ना या विशिष्टपरामश्ञत्वाववदिन्नकारणताप्रतियोगिकका्य्यता ततममानाधिकरणानु- भवत्वन्याप्यज्ञातिमस्व'मिति अनुमितिप्रकरणे दीधित्िकारण समुद्िदितम्‌ | |

(ख) तथा हि विशेषणमेव विक्ेषगतति दैवताशब्दवन्‌ स्वाथ ललप्रत्यय हति भावरः | देषशब्दा दिव विक्षेवणशब्दात्‌ cay तद्टप्रत्ययत्यानुशातनाभावेनाक्षाधुत्वापत्तिशङ्कया द्विलीय- प्रकारानुस्तरणम्‌ द्वितीयकल्पेऽपि व्यधिकरणबहू्रीहैः शिष्टानुमत-चक्रपाणिप्रग्तिह्थकातिरिक- स्थकेख्वसाशुष्वेन वृतीयप्रका राभरयणम्‌ |

६४१ तस्वचिन्तामणो भनुमानखण्डे

नन्वेवं व्यधिकरणबहुग्रीह्यापत्िरतः प्रकारान्तरमा्ट-.सम्बदपदस्यैते तिं | परम्परासम्बन्धमेवाह(१) 'ततसम्बद्धे'ति। सेवेति. तान्विकेस्तथैव परिभाषि-

तत्वादिति भावः) दीधितिः

भत्र (ग) बहिरिन्द्रियस्य टलोकिकः सम्बन्धो ज्ञानस्य तदिन्दियज्ञन्यत्वश्च नियामकम्‌(घ)। aq अणत्वेन यत्‌किञ्चिदणपस्थितावपि सकङाणगोचरो मानसो बोध ईति aga) पनेन धूटिपरसे धूपत्वभ्रमे(२) तत्र afgentane तव्रासता धूमत्वेन धूमेषु भ्याप्त्यग्रहाह धूमदशनाहु agadlafad स्यात्‌ देत्वभावेन परमशाचतपादात्‌। किञ्च धमिणि दोधव्रशाक्नयनेनागृह्यमाणेन स्मरणप्रकारीभवता सामान्येन Tania वा लोकिकसक्निकषंविगमेऽपि चाद्ुषक्ञानापसिरिति परास्तम्‌ |

दीधितिप्रकाशः

‘aa चे'ति, -- रन्द्रियसम्बद्धविशेष्यकन्लानध्रकारत्व(३) इत्यथः | बहिरिन्द्रिय- eaeqa बदहिःपदस्य फखमाह - धवश्च ति। क्ञानलनक्षणानिरासाथं 'यत्‌(ङ)किञ्चिः- दिति 'वदन्ती'त्यस्वरसः ; तद्रीजन्त॒ सोदामिनीसम्पातस्थले वक्ष्यमाणाति- LAAT तदिन्दियकरणकतद्धमंवखबोधसामत्रचा भपेन्ञणीयत्वस्यावध्यं वाच्य- व्वेनेवातिप्रसङ्मङ्गं कि मिन्द्ियजन्यत्वादिविशेष्रणेनेति |

[णी वे नि = विवि" ee pe = ge 9),

(१) “सम्बन्धं दरयति इति पाठान्तरम्‌ | (२) ‘qaua’ इति क्वचित्‌ पाठः| (2) प्रकारत्वे चेत्यर्थः इति पाठभेदः |

(ग) “अत्र Vasa qesed agra: “अन्न Veaer सामान्यरक्षणप्रत्याघत्तिदेतुताया- fread हति गदाधरः gamerca बहिरिन्व्रियेण ज्ञाने जननीये तयोनियामकत्वादेषेत्यथः |

(a): नियामकमिति कारणतावच्छेदुकतया प्रयोजकमित्य्थंः तथा aagedie- ब्रा दिस्तन्निकषं विशिष्ट-विशेष्यतानिरूपिता या तत्‌ पुहबीय-वाष्ुषादिषूप-विजातीय-ज्ञान- प्रकारता तदिशिषटपूमस्वत्वादिना कारणता तत्‌ पुङषीय-धूमत्वप्रकारकपूमादिवाक्चुषस्वादिना कार्यतेति भावः ; चक्षुरा विजन्यक्ञानत्वल्य कारणतावच्छेदके गोरवात्‌ तत्तदिन्व्रियजन्यस्व- ¦ मिस्यस्य तस्दिन्द्रियप्रयोञ्यं चाक्षुषत्वादिवेजात्यमित्यर्थाभ्यु पगमात्‌ निरक्तकाय्यंकारणभावे का्यंस्यालोकिकः सुख्यविशेष्यत्वं, कारणत्य aera: सम्बन्धः तेन प्राथमिकधमत्व- विशिष्टो किकचाष्ुषे धसकारीनोऽयं घट हत्यादिधूमोपनीतवाध्षुषे वा व्यभिवार इति जगवीशायनुमतं Akay

(क) अन्यथा g प्रथमं सकराणूनामुपस्थितो क्षानलश्षणयेवोपपत्िः स्यादिति भाषः

सीर्मन्यलेन्तणा"प्रकरण EBS

विशेषणशब्दस्य क्ञानप्रकारा्थकरणे वीजं दरशायति--पतेने'त्यादिना | ‘qdiate’ इति सावघारणप्‌। तेन yeas पव afkagarcagr प्रथमतो afgenfang इत्यथः अन्यथा ga धूतेऽपि व्याभिग्रहसम्भवे तत्रैव सामान्यलक्षणया सकलधूमगोचरब्यापिग्रहसम्भवे तन्मरूलकस्छत्या परामशैसम्भवादिति भावः | हेत्वभावेने"ति,- धूभीगरव्यािग्रह(१)रूपदेत्वभावेनेत्यथः चरमोक्तविशेषणशब्दस्य भन्यार्थकरणे बीजम्‌ उतकट शिष्यजिक्षासाविषयतथा प्रथमतः प्रदश्यं चरमोक्तक्रमेणव विशेषणान्तरथोरपि(च) ne दशेयति “किञ्चेत्यादिना तत्र ्ञानस्य तदिन्दरिय- जन्यत्व मित्यस्य फलमाह --'धर्मिणी'ति। लोकिकसनल्िक्षकाटे aene- सम्मवादाह(२) -- दोषवरा'दिति | ज्ञानप्रकारत्वरन्तणाथेमाह--^स्मरणे'ति। सामा नयेन चाज्ञुषक्ञानापत्तिरिति योजना "लौकिकः सम्बन्ध' इत्यस्य फलमाह - "गृह्य माणेन वे'ति नयनेने'त्यस्य अनुषङ्णान्वयः |

'विगमेऽपी'ति.- न्नणमात्रं सामान्यलन्नषणाजन्यज्ञानोत्‌पत्तो का क्षतिरिति USAT ; तादशसामान्य(र)क्ञानमूलकसामान्यजन्यज्ञानधाराया पव सामप्रीसम्भवेना- पादनात्‌ तदनुभवसिद्धमिति ara: |

धितिः

सामान्यञ्च सखण्डाखण्डमेदेन Zar) सखण्डे चाखण्डमैव परण्परासम्बद्ध प्रत्यासस्तिः। येन सम्बन्धेन चेन्द्रियसम्बद्धे सामान्यं ज्ञायते, aa सम्बन्धेनाधि- करणानां सा(४) प्रत्यासश्तिरिति। दीधितिषरकाशः

नयु धूम्रत्ववद्वित्वप्रत्यासच्या निखिरधूमवहिथ्रह (५) सम्भवेऽपि निखिल- afanat बहिभस्ात्मकसामान्याभावेनाग्रहात्‌"६) बह्किसंयोगिस्तयोगित्वलन्ञषण (छ) सामानाधिक्ररण्यग्रहासम्भवः। बदह्विसंयोगित्वन सामान्येन स्वेषां atgaai ne इति बाचयम्‌ , वहविसंयोगित्वस्य वहित्तयोग।त्मकतय्ा(७) नानात्वादतो भ्याते-

(x) ‘sarfeara’ इति पाठान्तरम्‌ (९) नतदग्रहात्तम्भवादादेति पाठान्तरम्‌ | (३) (सामान्यजन्यज्ञानेति पाठान्तरम्‌ («) न्ताः इति सवत्तिकम्‌ | (५) ‘afeearfae’ इति पाठान्तरम्‌| (६) वह्िमतामेकमामान्यामावेनाब्रहात्‌' इति पाठान्तरम्‌ (७) स्संयोगात्मकत्वेन' इति पाठान्तरम्‌ |

——— = [कि 1 7.7 हा 7 | . को = we = ¢ क्ण = शाक ee [रि

(च) "धिदोषणान्तरयोरपीति-ोकिकत्वतदिन्द्रियजन्यत्वयोरपीस्यथंः | (छ) बहविसंयोगिसंयो गित्वरक्षणेत्यल्य संयोगसम्बन्धेन वद्धिमति संयोगसम्बन्धावच्छिन्न- वृतित्वकक्षणेत्यर्थंः तेन व्याप्तो वद्धिक्षंयोगल्य धमसंयोगल्य प्रंसगंतया प्रवेशोऽपि क्षतिरिति भाषः |

६४८ वैत्वचिन्तामणो aapepemve नानात्वामिप्रायक्षं 'व्याधिग्रहश्च ararancangefa पुलमयुपपन्नमत भब्‌-- ..सामान्यश्च"ति। "सखण्ड" प्रव्येकमनेकावृन्तित्वे सति(१) श्नेकवृत्िताषच्छेदका- तुगत(म)रूपावच्ि्नं वहिभखादिकिम्‌। “अखण्डम्‌ भनेकवरच्येक(ज) घटत्वादि कम्‌(अज) "सखण्ड afgawrat; भखण्डम्‌' बहित्वादिकम्‌ - 'परम्परा- सम्बद्धम्‌" स्वाश्रग्रदारकसम्बन्धेन प्रत्यासन्नम्‌ | `

ननु समवायेन qdafafa घरत्वप्रकारकक्ञाने घटट्वसामान्यलन्तषणया लादेरपि भानं स्यात्‌, तस्यापि कालिकतया घटत्वाश्रयत्वावत आह--येने'ति(र) | इत्यञ्च वहहिवसवदण्डित्वादो परम्परासम्बन्धेन. बहिरंण्ड. शत्याकारकल्ञानानन्तरमेव ` सामान्यजक्षानमिति भ्येयम्‌ वस्तुतस्तु.) सामान्येदेन काय्यक्रारणंभाबस्थापि ` भिन्नतया बह्कत्वरूपेण वह्वपक्रारफन्ञानस्येव (ठ, बहविसामान्याध्रयप्रत्यक्तत्वं काय्य॑ता- वच्छेदकं कल्प्यत | |

परम्परासम्बन्धेन -वहित्वप्रकारकन्ञानस्य तेन सम्बन्धेन बहित्वाश्रय-

रत्यक्तं प्रवि कारणत्वस्माचभ्यकद्पनेनवं(२)यावहूव हिभन्‌प्रत्यन्तोपप्तो काय्य- क्सरणभावान्तरकर्पन(८) मिति aaa, परम्परासम्बन्धेन बहित्वानवगादि-वदि- मानिति-बोधनन्तरं निल्लिलवबाह्ननन्‌ त्यक्तस्य सव्राचुभवबसिद्धतश्रा तदुपपस्ये तथा फस्पनादिति | | ~

(१) wear पप्रत्येक्रमनेकरात्रुसित्वे ud fa arat नास्ति | (२) ध्येन चेति' इति “"पाढठन्तरम्‌ | (२) “Rete तेनेव इति क्वचित्‌ पाठः| (४) भभावान्तरं कस्प्यत इति इति पाटान्तरम्‌ | ` i |

को => OR Gomes = वदो = ०2 ee eee, कि, [1 पा नन यकतमये

(ज) जगदीश्चस्त्र ‘aad स्वरूपतो ज्ञानप्रका रीभूतभिन्नम्‌। अखण्डं स्वरूपतो क्षान- प्रकारीभूहम्‌ः इति व्याच | | | 4

(क्ष) भखण्डधम वहित्वादावतिप्रङ्गमङ्गाय सत्यन्तम्‌ अनुगतच्तित्वाचवच्छिन्ने रूपत्रितयादावतिन्याक्षिवारणाय "अनेकनूतितावच्छेदके'हि

(a) पकव्येक्तिमाभ्रे तत्त पादावतिप्रसङ्गवारणाय वृत्यन्तम्‌ वह्विमस्वादो तदुषारणाय एकमिति | | @) परम्परासम्बन्येन स्वरूपतो वहिस्वादिग्रकारकल्य वहिरदण्ड इत्या दिक्षानस्या- प्रामाणगिकत्वादाहै वस्तुतस्त्विति परे तु परम्परासम्बन्येन afgcanaame वद्धिमानिति- का नोत्तरं सकेरुवहिमता प्रस्यक्षानुपपत्तिमा श्यं वल्तुतस्तु-कल्प इति स्वयमेषापरे वक्ष्यमाणतया ' तदेषाल्य 'धीजमिति srg: ` | |

(5) - एतश्च सामान्यक्लानत्य कारणत्वमभिप्रस्योक्भ्‌ उत्तरघ्रापि तथां

तामान्यलन्तणा-व्रकर्णम्‌ ६५९

दीधिति

नयु यत्र नानाधिकरणप्रल्यासश्न(१) दकव्यक्तिधेटादिस्तत्‌(२) attararfecal भनित्यः प्रत्यासत्तिः, तत्र agaraqgrat तया प्रत्यासत्या तज्‌(द) ATA TTATAF इति चेन्न ; तत्रापि तचदयक्तिद्वारा(४) प्रत्यासन्नस्य धटत्वादेरेव प्रत्थासलतित्धात्‌ aaqeatada at द्वितीयं पन्लमाह, 'भतिरिक्तंव वेति। “अतिरिक्ताः इन्दियं- सम्बद्धे(५)ताद्रशसामान्यक्ञानात्मिक्रा | भतीताद्यनुरोधात्‌ सामाम्यकञानं प्रत्यासत्तिः

दोधितिप्रकाशः

भखण्ड एवाशङ्ते नन्वि'ति। सामान्यत्वलाभायोक्त,--नानाधिकरणे'ति | भखण्डत्वलाभायोक्तम्‌ ‘near ef | सखण्डत्वे तु तत्तत्‌(६)परम्परा सम्बन्धेन धटत्वादैरेव भासस्तितया ()उक्तत्वेनाशङ्काया दवानवतारादिति भावः परस्परा सम्बन्धधरक (=)बाहुरय (ड) प्रदशनाय(६) (ततप्रागभावादि'रिति। भादिपद्‌-(१०) meg नित्यं व्यावन्तेयति "अनित्यः इति ‘aw कपालादो 'तद्भाषदशा्या' धटशादिनाश शत्यथः। तत्रापि तादशकपालादावपि। (तत्तद (११)भ्यक्तिद्वार' तत्तद्‌(१२)घदटब्यक्तिद्वारा, प्रागभावग्यक्तिद्वारा वा |

नन्वेवं तदुष्यक्तित्वेन धटव्यक्तिभाने aqucaafast ad स्यात्‌, तद्वचक्तित्वस्य तदू(१ ३) तरसिरूपायात्मकतया अतीतत्वात्‌ किञच(ढ)ताडशपरम्परा सम्बन्धेन घटत्वदेरक्चने कथं तस्या(१४)सत्तित्वमत arg "दतदस्वरसेरेष षेति |

1.7 2. 1 eee) [1 EEE seen” | I 9 | oe

(१) (तम्बरद्ध इति पाठान्तरम्‌ | (२) "धटादिस्तत्तत्‌ इति पाटठन्तरम्‌ (३) पुस्तकविकशेपे (तत्‌'पदं नास्ति, ‘aaa (तथेति wea (४) (तद्व्यक्तिद्वाराः इति पाठमेदः|। (५) ^सम्बद्धतादृशेति पाठान्तरम्‌ | (६) पुस्तकविरेष्रे "तत्तत्‌" इति नासि (७) "वदुत्व।देरासत्तिताया' इति पाठान्तरम्‌ | () "सिद्धान्ते aera’ इति पाठान्तरम्‌ (९) पुस्तकविकेषे ्रश्चन्दो नासि | (१०) (आदिना mag’? इति पाठान्तरम्‌ (११) तदृग्यक्तिद्वाराः इति पाठान्तरम्‌ | (१२) (तद्धट' इति पाठान्तरम्‌ (१३) 'तदृव्यक्तिरूपे'ति पाठान्तरम्‌ | (१४) “तस्य प्रव्यासत्तित्व' इति पाठान्तरम्‌ `

AS Ao Ripe केनकका

(ड) अत्र परम्परासम्बन्धः स्वाभ्रयप्रवियोगिकप्रागमाववनल्वादिः स्वाधयषरटवस्वङ्यै सम्बन्धघटकापेक्षया निरत प्रबन्यघटकप्दार्थानां बाहुल्यं छनोधम्‌ ताहक्चवादुल्यप्रदर्शनश्. भवतिपरम्परया प्रत्यासस्नल्यापि प्रत्यासत्तिल्व्मिति श्युतपादुषितुम्‌ |

(ड) an तहुब्यक्तिस्वल्य तटुशतिषपादयास्मकतयातीतत्वेऽपि eqeartte नित्यस्य परम्परया प्रस्यास्तिष्वसम्मबादुदोक इत्यत भाई किशेवि

८२ (१०)

६५० तस्वविन्तामणो भनुमानखण्डे | कलतपदाथातिरिक्त(१)स्यानम्युपगमादन्यथा व्याव भतिरिक्ते'ति। args तदिद्दियजञन्यं यत्‌ सामान्यक्ञानं तवात्मिकेत्य्थः। भत्र कल्पे(२)¶न्द्रियमेदेने पुदष- Ma गुखतरनन्तकारय्यंकारणमाषग्रसङ्घल्लोकिकसन्निकषेस्य संयोगसंयुक्तसम अायादिङूपतया भननुगतस्य सवंसाधारणस्य लोकिकसन्निकषेत्वस्यैक्यामावान्नवीन- भतीते'ति(३)। भाद्रिना भनागतपरिग्रहः 'सामान्यक्ञानं' सामान्य- arama a त॒ तदिन्दियज्ञन्यत्वं तदिन्द्रियसम्बद्धे सामान्यप्रकारकत्वं षा faafaafaead: | पव्च(४) स्मरणात्मकं निविकद्पकात्मकञ्च(ण)सामान्यक्ञानमप्यत्र कर्वे प्रव्यास्तस्िरिति saa |

दीधितिः भयेत्तणीयञ्च तदिन्दियकरणकतदमवषस्वबोधसामप्रचन्तरम्‌ | भत दवान्ध- aaa सोकामनी (५) सम्पातजनितेऽपि दभ्यप्रत्यक्ते चरमे(६) agar निखिलद्रग्य- सा्तातकारसन्तान इति तु न्याः |

दीधितिपरकाशः

र्वोक्ता(त)तिप्रसङ्वारणायाह-- 'अपेक्षणीयश्चं 'ति। (तदिन्दरियकरणके'ति स्वर्पकथनमाव्रम्‌(थ) ; त्वाचादिसामग्रचाश्चाज्ञुषादिकः प्रति सामान्यत द्व विरोधित्वेनेवानतिप्रसङ्ात्‌। वस्तुतस्तु सामप्रीपदमसाधारणकारणपरम्‌ , तु

(१) पदार्थ।तिरेकित्वस्यः इति पाठान्तरम्‌ (२) अन्न कल्पेः इत्यारभ्य एकस्याभावादिव्यन्तग्रन्थः पुस्तकविशोषे दश्यते | (३) “अतीतयेती'ति पाठान्तरम्‌ | (४) शत्थश्च स्मरणात्मकं निर्विकल्पक्रात्मकं वा" इति पाठान्तरम्‌ (५) (सौदामिनी ` इति कचित्‌ (६) (चरमम्‌ इति पाठमेदः।

(ग) जानत्य तविखवरियजनम्यत्वा विवक्षया स्मरणात्मकल्य सामान्यप्रकारकत्वा विवक्षया निविकह्पकस्य प्रत्या्षसित्वोपपत्तिरिति बोध्यम्‌ | (ह) श्वू्वोकेति--घर्मिणि दोयवशादित्यादिना सन्दरण दीधितिकारेण सूवितधूरवस्यथंः | (थ) भाग्रपदेन तादशरूषेण निवेशष्यवश्छ दुः aud aaceq स्वाचादिसामप्री, दत्र aeq aff बरहपणमगोधकतामप्रीदया भटवाक्षुषापतिरित्यव आह स्वावादीत्यादि स्वर्प- कथनमान्रे भपरितोवादाह वल्तुतद्ल्विति |

सामान्यलन्षणा-प्रकरणम्‌ Rye फलोपधायक(द्‌ःपरम्‌ \ अत cate—srae frfa-araeaaralatcnfiead: | तथा तादरशचाज्चुषादिहेवूनामालोकादीनां समृवधानमपेन्तितम्‌ तेर्षा(ध) हेतुत्व तेन तेन रूपेण चाज्ञुषादिक्ञानै क्लप्मित्याशयेनेव (तदिन्दियकरणके"त्युक्तमिति मन्तव्यम्‌ अत्र ach चन्दनं धटराभाववदु भूतलमित्यादिचान्ञुषे सौरभत्वेन धरत्वेन निखिलानां सोरभा्णां घरानाञ्च(१)यदि विषयता अनुभवविख्डा, तदा तद्धजंप्रकारक-लोकिकवाच्तुषादिसामग्री तद्धर्माधरय-चाज्ञुषादिहेतुत्वेन वाच्या | खोक्षिकत्वश्च तद्धमेग्रक्ारतानिरूपितविशेष्यता ag तदंशे बोध्यम्‌! तेन यतकिञ्चिदविशेष्यांशे .जोकिकस्य सामान्थाशे भलोक्िकस्यापि प्रव्यन्ञस्य निखिल - सामान्याश्चयविषयकत्व-(२)मुपपन्नम्‌ | वष्तुतस्तु बहिरिन्दियस्य स्वयोग्यमुरूयविरोष्यकक्षानजनकत्वरक्षणाय सोर- भत्वेनोपनीतसोरभमुख्यविशेभ्यक वाद्चुवक्षानवारणाय(च) सौरमत्वेन सोरभ(न)- पुख्यविशेष्यकचाच्चुषं प्रति सोर्मस्वविशिष्टलोकिकचाक्तुवसामप्रीत्वेन हेतुता वाच्या | तथा चेतादतैवानतिप्रसद्धे(प)सामान्यलन्नणा(३)जन्यक्ञानं प्रति तद्ध्बप्रकारकबोध- सामप्रचा हेतुतायां रोक्षिकत्वस्य निवेशः सुरभि चन्दनमिति arg? पूर्वाचु- पस्थितसौरभाणां विरोषणत्वासम्भवात्‌, सोरभत्वसामान्यजक्षाने (४) मुख्यविशेष्यूत्व- aa सम्भवात्‌ , सौरभत्वविशिष्टलोकिकचाच्चुषसामग्रो चन्दने सौरभमिति arge- प्रमदशायामेव प्रसिद्धा(५) | (१) श्वटानां सौरभाणाश्च इति पाठभेदः (२) (विषयक प्रतयक्षजनकत्व' इति पाठान्तरम्‌ | (३) (सामान्यजश्चनि प्रति" इति पाठान्तरम्‌ (४) 'सामान्यजन्यश्ान- मुख्य इति पाठान्तरम्‌ (५) शुप्रसिद्धाः इति पाठान्तरम्‌ |

(दु) serrated सामान्यक्षानघटितल्येव कारणकरापल्य कलोपधायकस्वेन तत्र सामान्यज्चानातिरिकत्वष्पान्तरपदा्थासङ्गतिः व्यासज्यकृतिधर्माव च्छिक्तानुयोगिताककदेश मेदल्यानम्युपगमादिति भावः |

(ष) तेषामिति -भाखोकादीनामिस्य्थः "तेन तेन श्येगे'ति-भाणोकल्वादिश्येभेत्यर्थः |

(न) अत्र सोरभपदं सोरभसत्वविशिष्टपरम्‌ , यं शिष्टयद्च वेशानिकञुपादेयम तेन ताददावाष्ठुषल्याप्रसिद्धिः उतरत्र सोरभस्वविशिषटेत्यत्रापि तथेव वेशानिकवे शिष्योपादानान्न ताहश्षसामग्रयप्र सिद्धिः

(ष) ‘aafasag’ इत्यघ्य afi चन्दनमिति चाह्मुवशामस्य सककसोरभविषयकस्वा पत्तिविरह geqe:

६५२ तस्वचिन्तामणौ भनुमानखण्डे

a येनातीन्दिथमाश्रदृत्ति(१)४र्मेण कदापि तद्रशो(२) 'भ्रमस्ततरा- ` प्रसिदचा(क) ताटूशकाय्येकारणमभावस्याकल्यनादुपनी ततद्धमेषद्‌(२) विशेष्यकारोकिक- चाश्वस्य कथं वारणमिति areaq , तत्न तेन रूपेण तद्धमाध्रयविशेष्यक-चाह्ुषस्या- पाद्यस्या(४) प्रसिद्धेरिति दिक्‌ ‘aa aa’ उक्तसमघ्र्ा भपेक्षणीयत्वादेष। 'सोदामनी'ति,--(५) आलोकस्य उत्तरकालासत्प्रतिपन्तये तदिन्दियजन्यत्व- सम्पादनाय उक्तम्‌। "चरमै(६) सोद्रामनीसम्पातजनितचन्ञुजन्यद्रव्यत्वप्रकारक- eraracq | भलोक्षापेत्तयैव यतकिश्चिदुद्रग्ये चज्ञुटौकिकप्तक्निकषंस्यापि सश्वमादशितम्‌(७) |

'निखिलद्रग्येःति दष्यत्वसामान्यलन्तणामधिकृत्य aq व्यवसीयमानस्य fafa(:) सा्तातकारस्य स्वीकारे बखव्तर (८) बाधकाभावावाह सन्तानः इति सोदामनी(8) सम्पातजनितप्रत्यक्तपुलकप्रत्यक्तस्यापि तदिन्द्ियज्ञन्यत्वात्‌ ares

, चाद्ेषधाराया दवापाद्यघ्वात्‌। चेतदानुभषिकमिति(ब) भावः |

दीधितिः ` इयञ्च धर्मविषयकःं शानं धर्मिणां serrate, इतरा त॒ यद्विषयक ज्ञान तस्य | भत पव सुरभि चन्दनमित्यादो सोरमत्वादेरपि भानमिति

दीधितिप्रकाशः ननु ACA शानात्मकषतवे क्षानलन्ञषणतोऽभेद इत्यत आह शयङ्ध'ति। "धर्मिणा ` यद्धमंदिषयक att वदाश्चयाणाम्‌ शतरा' ज्ञानलक्षणा "अत पव, क्ानकन्षणात धव, तु सामान्यलन्नणातः ; सोरभत्वस्य स्वरूपत पव प्रकारतग्रा तद्वसिधर्म॑स्य

(१) ‘afrar इति क्वचित्‌ पाठः| (२) नतादृशभ्रमः इति पाठान्तरम्‌ | (१) (तद्मीाश्रयः इति पाठान्तरम्‌ (४) भ्चाक्षुषस्याप्रसिद्धेरिति' इति पाठान्तरम्‌ | (५) ‘ater? इति पाठान्तरम्‌ (६) (चरमम्‌ इति पाठान्तरम्‌ (७) ‘ae दा्धितम्‌ः इति पाठान्तस्म्‌। (€) ‘aaa पुस्तकविरेपे दृश्यते। (९) “सौदामिनी इति पाठान्तरम्‌ | ` (ज) "एतदिति ताहशवाक्षुषधाराया जननमिस्यर्थः |

सामन्यङ्त्षणा-प्रकरणप्‌ | ` 8४३

भहानात्‌ सामन्यलन्नणया तहुमानासम्मवात्‌(१) नवीनमते , पृरदोक्तयुक्या(भ) विशेष्ये रोक्षिकसक्लिकषेस्थानयपेक्षणात्‌ सोरभस्य सामान्यलक्ञणयापि भानसम्भवात्‌ तहुभानाथं(२) क्ञानलन्नषणाया भनावश्यकत्वात्‌ सोरभत्वपय्यन्ताजुधावनम्‌। भपि- कारेण प्रमुशटतत्तक-(म) रजतत्व -प्रक(रकशुक्तिस्मरणमूलके रजतत्ववदित्याकारके उपनीतभाने शक्तेरपि भानं समुचितम्‌ ; तव शुक्तिच्सिधममेस्याक्ञानेन सामान्य- लक्षणाया असम्भवादिति `

अत्रेदमवधेयम्‌ ;- स्व(३)संयोगाजन्थ(य) स्वविषयक्षक्षानाजन्यघटेप्रत्यन्ञं प्रति qzeaqgiacaa हेतुता, दभ्यत्वःदिक्ञानादपि घट (धीध्रत्यत्तोदयात्‌ धरत्वातिरिक्त- धटवृसिध्ेकषानाजन्यत्वेन विरोषणेऽपि धघरत्वद्रव्यत्वोभयसमूहालम्बनजन्यस्थके दषं तादशधर्मश्रयक्ञानजञन्यस्थले अपरापर(रोकाय्यकारणभावस्यानन्तस्य कट्यनापत्तिः | तस्मात्‌ घटत्वप्रकारकधरप्रत्यन्ञं प्रति धरटत्वक्ञानत्वेन हेतुतेति धरत्वनिविंकस्प- rat चज्ञुःसंयुक्तघटस्य(५) प्रव्याससिदयेनेव(ल) प्रदे बाधक्ाभाव इति |

ES 9 कनि = = पनक

(१) (तजन्ञानासम्भवात्‌' इति प१।ठमेदः | (२) (तजुज्ञानार्थम्‌' इति पाठान्तरम्‌ | (२) पुस्तकविरोषे सख' पदं नास्ि। (४) पुस्तकविशेषे "घटः पदं नास्ति! (५) श्वटग्रत्यासर्तिः इति पाठान्तरम्‌ |

| शि ष्ण्यः =. = eee as oa We + [ , , 8 , -— = or 8 « a : हि 71) & - _— षि | हि |

(भ) ‘qatenqwa’fa—acqafteacarfa-qaaraunftarfzageterd: + "विशोष्य, इष्यतस्य प्रकारात्मकविेष्य इत्यरथः (अनपेक्षणादि'ति- तत्र सोरभयुक्यविशोष्यकवाक्चुषेप्र्येष्‌ सोरमांशे लौ किकचाष्चुषलामग्रयाः कारणत्वस्य निरूपितत्वात्‌, प्रकृतस्थढे सोरभस्य अढ्य- विकशेष्यल्वविरहेण. तदपेक्षाविरहादिव्य्थं; |

(म) प्रसुष्टतत्ताकेति,- अन्यथा तत्तावगादितादह शष्युक्तितस्मरणमृषकोपनीतभाने श्युक्ति- कति-ततात्मक-धर्म्ञानरूपतामान्यरक्षणयेव ofthat भवितुमर्हतीति भावः |

(a) संयोगरूपसन्निकषंअन्ये घटनिविकक्पके व्यमिवारवारणाय त्वक्तयोगाजन्यहवं, तथा संयोगह्पसन्निकर्वानपेक्षिणि ज्ानशुक्षणप्रत्या सत्तिजन्ये षटोपनीतभाने व्यभिवारकारणाय त्वविषयकज्ानाजन्यत्वं घटयप्रत्यक्षे विदोषणम्‌ |

(र) उक समृहाछम्बनजन्यप्रत्यक्षल्यके धटलत्वद्रन्यल्वोभया तिरिकश्वधटितल्य वादश्च- धमन्रयादिशानजन्यप्रस्यक्षल्थले तादशधमंश्रया तिरिकस्वादिषेटिवल्य विमिन्नकास्यंकारण- भाषस्येस्यथंः =. | a

(छ) “प्रस्यासत्ति्येने"ति-डोकिकप्रत्यासत्या aetfepararetegecemeen चेश्र्थः। ,

६५४ ` तस्छचिन्तामणो भयुमानखण्डे `

शानलक्तणायास्तु तदुधरश्सिधर्माप्रकारफतद्घरेन्ियसंयोगाज्ञन्य॑तदुधर- ceqd(a) प्रति तहुधरश्चानत्वेन हेतुता येन सम्बन्धेन azafacd धर्माणाम्‌ , तेन सम्बन्धेन AIS तदप्रकारकत्षं बोध्यम्‌ ; तेन प्रमुष्टतन्ताकस्य(श) समवायेन परत्- प्रकारक तदुधरस्मरणाज्ञन्य-घरोपनीत(१)मानस्य कालिकसम्बन्धेन तदघटबुसि यत्‌ पटत्वं, समवायेन ततुप्रकारकस्यापि नासंप्रहः रवं विषयान्तरे ऽप्यृहयम्‌ |

तत्वचिन्ता्मणिः

तदपे क्षमन्ते(२) ; तथा हि धूमत्वावच्छिल्ला carta: सन्निरुष्टधूमविषये धूमत्वेन TAA ज्ञायते, ततः स्म्रता सा वृतीयलिङ्गपरामरशं पत्तनिष्ठधुमवुसितया क्ायते(३), ततोऽनुमितिः। तदनभ्युपगमेऽपि सक्निरूष्टभरमविषये yada धूमो धहिभ्याप्य इत्यनुभवः(७), ata धग्रा्िस्मरणम्‌ , ततो धूमवानयमिति व्यातिस्प्रति प्रकारेण धुमस्वेन पक्षलिधूमक्षानादनुमितिः, व्याप््यनुभवततस्मरणपत्तधनता- श्ानानमेकप्रकारकत्वेनानु( y )भितिहेतुस्वात्‌ |

दोधिति

‘ae: स्थता सेति ;ः-धूभरसमानाधिकरणाव्यन्ताभावाप्रतियोगिवदह्िसमा- नाधिकरणवुसिधुमत्वम्‌ , वहिमदन्यावुचित्वम्‌ , बहिसम्बन्धितावच्छेदकरूपवस्ं वा(६) व्यासिः। aa सा(७) सवधूभसाधारणीति भावः भ्याप्िनानात्वे तु qdataagcafans तवसामानाधिक्षरण्यग्रहायोगः(८) भन्यदीयवहिसामानाधि- करण्यस्य तत्र भानाङ्खोकारे भ्रमत्वापक्िरिति Tea |

) ®

जका कव्ये कृष्यः Pee ie cones एकयकयक् (मी मभौ

(१) (तदूघटोपनीत' इति क्वचित्‌ (२) क्वचित्‌ “मन्यन्ते इति)

(३) ग्यते इति क्वापि। (४) दरत्येवमनुभवः इति क्वचित्‌ (५) प्रकारत्वेनानुः इति क्वचित्‌| (६) क्वचित्‌ ‘arara नास्ति| (७) पुस्तकविरोषे (साः इति arta) (८) ‘aerate’ इति क्वचित्‌।

(व) सामाभ्यढक्षणाजन्यत्ताने व्यभियारनिवत्तनाय तटुघटबुतिधर्माप्रकारकल्वं तहुधटल्य निर्भिकर्पकात्मकप्रत्यसे व्यभिचारनिरासाय तहषरेन्द्रियसंयोगाजम्यत्वन्च प्रस्यक्षविश्ेकणम्‌ |

(श) भत्रापि प्रहलघटोपनीतभानस्य प्रसुष्टवसाकत्वविरहे सामान्यकक्षणयेव निर्वाहो भविदुमहतीति रावः

सामान्यलक्षणा-प्रकरणप्‌ , ६५५

दीधितिप्रकाश

नु (१) ततूसामानाधिकरण्यरूपा eafa: | cay या स्मरतां तद्िशिष्षुखौ भ्रमत्वापल्तिरतौ शूमरसमानाधिकरणे'ति। लाघवादाह वहिभवन्ये'ति। केवला- न्वयिस्ाधारण्यायाह--'बहिसम्बन्धिते' ति | नयु महानसे Wa यत्‌ ताहशमहानसीयकषहिसमानाधिकरणधुलसित्वविशिष्- धूमत्वं तन्न पवेतीयधूमे इत्यत आह ‘aha चे'ति तथा Menace धूमल्वमेष ग्यासिः। तत्‌ पवंतीयधूमेऽप्यविकरमिति भावः। सामानाधिकरण्यरूप- न्याप्ट्यमिप्रायकत्वे दोषमाह--(्याप्िनानात्व' इति तक्र" पं तीयधूतवे |

तच्चचिन्तार्माणः

गवादिपदेष्वपि शक्तयनुभव-तत्‌स्मरण-वाक्षयार्थानुभवानामेक्प्रकारकत्वेन देतु- हेतुमदुमाव इत्यपूर्वे वक्ते तत्र योग्यतादि(२)बलाद्पूवेब्यक्तिल।भः, अनुमाने तु पत्तधमंताबलाद्‌ धूमो बहिश्याप्य शत्यनुभवः, तु स्वं धूमो बहिष्याण्य इति, येन सेभानाथं ततस्वीकारः | दोधिति

'गवादिपदेष्वपी'ति,- शकत्यनुभव-शक्षयस्मरणे हेतू, हेतुमान्‌ वाक्वार्थबोधंः | चेवं जातिशक्तिक्षाद विरोधः, जातो व्यक्तो शक्तिः, परन्तु जातिविषयत्वृनैषव श्षाता शक्तिः(३) व्यक्ति) स्मारयति अनुभावयति चेति-तदर्थादिति बक््यमाणत्धादिति। भतदुगुणसं विक्लानबहुत्री हिना पश्वादिलिङडगदििपदामिप्रायेण पररीत्या वेत्यपि कथित्‌ |

दीधितिप्रकाशः

AT शक््ययुभव-राक्यस्मरणयोः समानप्रुकारकतामात्रेण हेपुहेतुमहुभावे भचु- भवाविषयधस्यापि(४)स्प्रतिविषयत्वे बाधकाभावात्‌ स्मृतेरगृहीतप्राहित्वा(ब)पकिरत

(१) ‘aq इत्यत आरभ्य ध्धूमतमानाधिकरणेतिः दत्यन्तप्रन्थः पुस्तकविशेषे इयते (२) (वशादपूर्व' इति पाठान्तरम्‌ | (३) पुस्तेकविशेपे शक्तिः इति नास्ति | (४) पुस्तकविरेषरे अपिः राब्दो नास्ति |

(व) सल्दतेरगुहतप्रादित्वाम्युरगमे का हानिरिति वाच्यम्‌ ; तथा सति acar भगृहीवपाहित्वेन प्रमास्वप्रसङ्गात्‌ तत्रापीष्टवत्तो ल्षतिकरणल्य प्रमाणान्तरत्वप्रसङ्गः | भत एव cufeearseq अनधिगताबा चितां विषयकश्चा नत्वकक्षणं प्रमात्वं वाग्न्रिकाः समामनन्ति

=p «sw = 8

आहू-- शक्तथयुमे'ति। वु" प्रयोजके तेन(स) ` सत्यलुंभवस्यं शाब्दबोधं परति हेतुत्वार्भ।वेऽपि ala: 1 पतार्थस्ष्ति्धापारकंत्वेन हेतुत्वात्‌(१)पदंक्षानमिष geragaaista हेतुरिति कथित्‌ तथा शाब्दबोधं प्रति यदुभयोहतुत्वं तदेष ्टान्तीङृतमिति भावः। ‘aaq’ समानप्रकारकत्वेन शक्तिक्षानस्य शाब्दबोधहेतु- त्वाङ्खोकारे 'जातिशक्ती'ति,-समानपकारकत्वेन हेतुत्वे भ्यक्तावपि शक्तिस्वीका- रात्‌ , अन्यथा शक्तिश्षानस्य श्रमत्वापातात्‌(ह) |

'ज्ातिषिषयत्वेनवे'ति,- तु शाब्दबोधविषयीभूतव्यक्तावपि शक्तिप्रहः श्राग- चेन्षणीय शत्येवकारा्थः | ज।तिविषयत्वेन' .जातिप्रकारकत्वेन तृतीया fageat जराभिस्तापस इतिवत्‌ तदथश्च (२) क्षातेत्यन्न ara अन्वेति तथा जातिव्रकारकल्लानविषयशक्तिव्यक्तिमनुभावयतीत्यथंः - तथा गेत्वप्रकारकशक्ति- ज्ञानत्वेनैव हेत॒तेव्यथेः। wa गोपदं गोत्वे शक्तमेवं शक्तिग्रह समानप्रकारकत्व- षिरोधः। गोशक्तं गोपदम्‌ , गोः शक्येति वा शक्तिग्रह जातिषिषयकत्वक्षानानु- पपत्तिः, शक्तिप्रहस्यैव गोत्वप्रकारकत्वात्‌ शक्तो ततुप्रकारकत्वक्ञानानुपपल्तिः | सम्बन्धधिधया गोर्गोपदीयेत्याकारक-(३)शक्तिपरहाङ्गीकारे तु नितरामेवेति दूषणं निरस्तम्‌ |

पश्वादी'ति,--नियतसंस्थानव्यङ्गचस्यैव तन्मते जातित्वार,उश्चैःभवसि तजसे वृत्तित्वेन पृथिवीत्वेन सङ्कराश्च(क्ल) पशुत्वं जातिः ; किन्तु लोमवलाङ्गुलवस्वमिति भाषः

(१) पुसकविशेष्रे "हेतुत्वात्‌ इति नास्ति। (२) आदशेविशेषे ‘aaa नास्ति। (३) Sartor इति पाठान्तरम्‌ |

(ख) BPR देतुपदस्य प्रयोजका परस्थोपवणंनेनेस्यरथः | |

(इ) शक्तिशानस्य शत््यभावषटदव्यक्तिविशेष्यकरशक्तिप्रकारकत्वाविति ara: |

(शष) स्वन्यभिवा रित्व-स्वाव्यापकस्व -स्वसामानाधिकरण्येततुप्रितयसम्बन्येन परथिषीस्व- वे शिष्टयत्य पूथिषीष्सङ्करपदाथत्वात्‌ पशुत्वे पथिवीत्वाभाववति तेजति ठैवताश्वं उच्च :- भवसि वतंमानतया स्बध्यमिचा रित्वदकल्य पुथिवीत्ववटुवटा विष्सिभेदप्रतियो गितावचहधेद्‌ कस्वल्य सत्वेन स्वाज्यापकस्वदरल्य तथा पूथिषीटववति गवादौ वत्तमानतया स्वसामानाधि करण्यदकल्य सस्येन पूथिषीस्वसङ्करस्य तत्र रष्धास्पद्स्वात्‌ Ate तत्र जा तिस्वाभावः शक्य साधन gfe भाषः |

1 A “os Sranap, “a शनानप्रकरण a 3 2 aon ap Pace ° ma y + : |. * oy 2 = . on | ने | > . . क्‌

१,घीत्वादिष्याप्यनानापशयत्वस्यैव (क) शक्यत्वे त्वाह 'कि्मवी"ति काय्यत्वेन घटादावेव शक्तिप्रशो योग्यताबला(१)बपुषेभ्यक्तिलाभस्य ष्यमाणत्वादिषि भावः। तदुगुणसंबिक्षानबहुब्रीहिमप्युपपाद्यति, ‘aia, परः नैयायिकः |

तत््वचिन्तार्माणिः

भथ वहि भनधमिलयनुमितिविरेषणक्षानसाभ्या(२) षिरिष्टक्षानत्वादिति o- तीयवहिमानाथ aque धूमेऽपि तथा, क्वचिद्‌ धूमस्यापि भ्यापकत्वादि ति) चेन्न ! वि शिष्टवं शिष्टयक्ाने विशेषणतावच्डेदकप्रकारकश्चानस्यादश्यकत्वेन देतुत्वात्‌, व्तमेव तु विशेषणक्षानमपि तया गोरवात्‌ गोरयमिति विशिष्टक्षाने युगपद बिशेष्प्रविशेषण (७) सल्िकषे पव कारणम्‌ , तु निर्विकल्पकं मानाभावात्‌

दीधितिः 'विरोष्णक्ञानसाभ्ये'ति ;- नं पत्ततावच्छेद्कनक्षानजन्यतथा सिदसाधनम्‌ , ag यद्विरिषटक्ञानं तत्तद्धीसाध्यमिति सामान्यग्याप्ट्याद्रात्‌ , भमावत्वव्रतियोगित्वयो- र्लुपस्थितयोरप्रकारत्वात्‌ बहिविरिष्टशानत्वेन तद्हिबिरिष्टक्षानत्वेन धा तजन्ञान- जन्यत्वसाधनाद्वा विशश शिेयत्यादयय (५)भ्युपगमबादः |

वस्तुतो विशेषणतावच्डेरक दीनां युगपदिन्द्रिय सन्निकर्षात्‌ args secre , भनुमित्यादिस्तु agar व्याप्तचादिग्रहात्‌ | भत एव भनेकम्यक्तिकदम्यादिविशेषणता-

वच्छेवककानुमित्यादो.६)तदुभानाथ (3) सामन्यलक्ञणादरः |

(१) “वशादपूर्वंः शति पाठान्तरम्‌ | - (२) (जन्याः इति पाठन्तयम्‌), (३) “व्यापङत्वाच्चेति' इति पाठान्तरम्‌ (४) "विशेष्ये विरोष्रणेः इति पाठान्तरम्‌ | (५) इत्यादिः” इति पाठान्तरम्‌ | (६) "मित्या तद्‌" इति पाठान्तरम्‌ (७) 'शनाथेम्‌ _

इति पाठान्तरम्‌ |

¥

(क) पथिषीत्का दिष्याण्यनानापद्युत्वाङ्गीकारे यदेव aged gfrdteasafrarft ate इथिवीत्वसमाना बिकरणमिति प्रागुक्तश्रितयसम्बस्वेन पशुत्वे इएषिषीत्यवे शिषटवङपसङ्करः सम्भवति qd तेअस्स्वादिना तत्र argeataratsfa भदनीयः scene तेन हेतुना आतिस्वामावः सक्ष्यताथन इति भावः | =३ [११]

. दीधितिप्रकाशः

पत्ततावच्छेदके'ति,- पर्वतो वहविमानित्यनुमितो पर्षतत्वस्यापि विशेषण- त्वादिति भावः ag प्रतियोगित्वस्य सम्बन्धविधया भानसम्भवेऽपि भमावत्वाप्रकारकाभाव- प्रत्यक्षस्यननुभवात्‌ भमाबपरत्यन्षघ्यायुपस्थितमेवाभाबत्वं प्रकारोऽनायत्या स्वोकर- णीयः। तथा सामान्यव्यप्तिऽयभिचारो यखतसाननगमश्चेत्यत भाह--"वह्णी"ति |

ननु यत्र गुखपुञ्ञे वहित्वध्रमाद्‌ ग्यापकताग्रहस्तत्र तदधीनानुमितो afe- कानार्थमुकत(ख)काय्यकारण मावबदात्‌ समान्यलक्षणासम्भवेऽपि वहष्यन्तरे(१)व्याप- कतप्रहघीन-परेतीयवह्यनुमितो सा आयाति, वहयन्तरक्षानजन्यत्वेनैव सिद्ध- साधनादत भह--'तद्वह्णी'ति |

ननु वि शिष्टवरिष्ण्यवु डो विशेषणतावच्छेदकप्रकारकधियो हेतुत्वे दण्डिमानि- Saal विशेषणतावच्छेदकोमुतप्रृतदण्डभाना्थं समान्यलन्ञणा स्यादत भाह-- "विशिष्टवेशिष्श्येत्यादी'ति "विरेषणतावच्केदकादीना (२) भित्यादिना विशेषण- ` विरेष्यपस्रहः। ‘ares’ वण्डिभानित्याकारकम्‌। तादप्येणः दण्डित्वादिना | इयाप्तचचादिध्रहः(३) ग्यापकताग्रहः शक्तिग्रहश्च तेन(ग)रूपेणाुमितो शाब्दे

हेतुरित्यथेः।

तचखचिन्ता्मणिः fafnearacata मानमिति चेन्न दषन्ताभावात्‌, दण्डी get इत्यत्र विशेषणधीजन्यत्वाुपगमात्‌ ; विरि्वे शिष्श्यक्षानत्वात्‌। aft प्रमेयत्वेन व्यापि परिच्छिन्दन्‌ cag: स्यात्‌ , तथा परकीयल्लान विषये घरत्वं त्रेति संशयो .ने स्यात्‌ \ प्रमेयत्वेन तदन्यतरनिश्चयात्‌ प्रमेयत्वेन घटं जानात्येव, घटत्वं तस्य जानाति इति 2a ; aq कि घटत्वं प्रमेयं, येन तन्न जानीयात्‌ सकलघटबुलि- ध॑मेस्य प्रवेयत्वेन तदक्षानासम्भवात्‌ |

(१) भवहचन्तरब्यापकत्व' इति पाठान्तसम्‌। (२) दकादीत्यादिनाः इति पाठान्तरम्‌ (३) पुस्तकविशेषरे “्प्राप्त्यादिग्रह' इत्यंशो नासि |

(ख) 'इक्तका स्वं कारणसये'ति-बिवििषवानत्वेन afgagracta 1 काच्यकारण- आवेस्यर्थः। (श) तेन SIP दण्डित्वा दिरूपेणेव्यधंः |

a ea mo "5

भस्तु घा(१) दण्डीत्यादि (२प्रव्यक्ते दण्डत्वादिना, दण्डसंयोगवानित्थादौ वण्डसंयोगत्वादिना(३) यतक्षिञ्िद्भ्यक्तिक्लानं कारणम्‌ द्टान्तामावाहिति.- विशेषणज्ञानरवेन दहितुत्वस्य विशेष्यक्ञानाि - (४) कारणतापत्या मानाभावेन निरस्तत्वादिति | पतेनास्तु at विशेष्यक्ञानमपि कारणं, जन्यताञ्च निर्विकद्यकमपि सामाष्य- BANA, सेक्ञत्वापत्या तस्यास्तदजनकत्वे तु तत रव बाधक्ान्न तत्‌ कास्णमिति निरस्तम्‌ | |

दीधितिपरकाशः

ag युगपद्िशेष्यविशेषण(५) सल्निकषे सत्यपि रक्तो दण्डो वेति संशयन- न्तरमज्ञायमाने रक्ता दण्ड इति निश्चयानन्तरं जायमाने रक्तदण्डवानिति fawn अन्वयब्यतिरक्राभ्यामबश्यं विररेषणतावच्तरकपकारकनिश्चयस्य हेतुत्वं कद्यनीयमत मह--“अस्तु वे'ति चिरोषणत्वस्यैकस्याभावादु दण्डिमानिति gal दण्डत्वेन यत्‌फिथिदण्डप्रकारक घीत्वेनव देतुत्वात्‌ प्ररृतदण्डप्रकारकन्लानाभवेऽपि क्षतिरिति भावः| ; | |

प्रत्यत्तस्थल पवोक्तसंरायदशायां तथा(६) बोधाभावादुकतकाय्यंकारणभाष- कल्पनमित्याशयेन श्रत्यन्ञ' इत्युक्तम्‌ वस्तुतः काय्यतावच्ठेदक(७) बिशिष्ट- वैरिष्य्यबोधत्वमेवेति ध्येयम्‌। तेन) दण्डो रतो वेति संशये रक्ती दण्ड इत्यवान्तरवाक्याथेबोधं fia रक्तदृण्डकषानिति विशिष्टः शिष्स्यशाघ्वबोधापत्तिरिति निरस्तम्‌ | .

(किशेष्यज्ञानदी'त्यादिना सम्बन्धक्षानपरिप्रहः। ‘aaa’ मानाभावेन ननु घरत्वक्तामान्यलनक्षणनजन्यज्चाने अतीतानागतधरादेरपि विशेष्यत्वात्‌ तजक्षानस्य

(१) पुस्तकविरेव्रे वाकारो afer (२) (दण्डीत्यादीः इति पाठान्तरम्‌ | (३) क्वचित्‌ 'संयोगत्वादिनाः हत्यनन्तरमेव चकारो हश्यते (४) ‘arate कारणत्वापत्याः इति पाठन्तिरम्‌। (५) शुगपद्विशेषणः इति पाठान्तरम्‌ ।: (६) (तथाविधन्रोधाः इति पाठान्तरम्‌ (७) पुस्तकविशेषे वस्तुतः इति नालति 'का्यैताब्रच्छेदकः मित्यनन्तरश्च तु" शब्दो दश्यते |

(ष) 'तेने"वि- विशिष्टवे शिष्ज्यवोधत्वल्य काय्यंतावच्डेदुकस्वदेवेस्यरथंः |

4 "^ , # "hwo: at oe ae = ii [11 : . rn . 4 ; नि , a cat sles . 1 * mer, ee ea

परागस्तम्भवाह्‌ fated भ्यमिवारीत्यत बाह,--.जन्यताञच 'ति(क) ‘fafa कटपकम्‌' अक्ञातसामान्याधये ततसामान्यरवशिष््यानवगाहि

नन्वेषं प्रमेयत्वसामान्यलक्तणया . विग्वगोचरनिविकल्पकज्ञनने area) ध्यादिव्यत भआह--सरव॑क्षेति। यदयप्येताद्रशसार्व॑शचस्थीकारे aaa: | संशयानुपपत्तिः, इदन्त्वार्ठेदेन घरत्वादिनिर्णं यस्यैव भयं घटो वेत्यादिसंशय- विरोधित्वात्‌ , तस्थ तत्‌संशयजनकदोषवरेन प्रतिबन्धात्‌ ; तथापि निखिल- जात्यंशे भन्याप्रकारकनिखिटज्ञातिप्रकारफक्ानापत्तिः सामप्रीसत्वात्‌ | चेद्‌(२)- भचुभषसिद्धमिति भाषः | |

यश घटत्वस्येव घरत्ववृतिधर्माणामपि निविकल्पकेन विषयीकरणादु यदा धरे घरत्वावगाहन, तदा घटत्वेऽपि तदुवृ्तिधर्मावगाहनम्‌ , भतो धरत्वांशे भअन्या- परकारकङ्चानासम्भर इति कथं सावक्ञयापादनमिति, तन्न ; घटत्वांशे अन्याप्रकारक- घटत्वप्रकारक्षक्षानं प्रति धरत्वांशे अन्याप्रकारकधरत्व(र)क्ञानस्य हेतोः सम्भवेन ' ताटूशक्षानोपसे(४ ब्रह्मणापि दुर्वारत्वात्‌ अन्यथा जातिमान्‌ घट इति प्रव्यक्त स्यात्‌ , स्थाश्च योगिनामपि सावेक्षचमिति fen तस्याः" सामान्यसन्षणायाः। . 'तदजनकत्वे' निविकट्पकाज्नकत्वे ‘aa aa’ पू्वोक्त्यभिचारादेव (तत्‌! विरोष्यक्षानम्‌ |

तच्चिन्ता्माणः

उच्यते ;- यदि सामान्यलक्षणा नास्ति, तदा भनुक्ुलतर्कादिक (५) धिना धूमादो व्यभिवारसंशयो स्यात्‌ ; प्रसिद्धधूमे बहिसम्बन्धावगमात्‌ , कालान्तरीय- देशान्तरोयधूमस्य मानाभवेनाक्षानात्‌। सामान्येन तु सकलधूमोपस्थितो धूमान्तरे विशेषादरंनेतन संशयो युज्यते |

(१) ‘ats: इति पाठभेदः (९) (न चेतदनुः इति पाठान्तरम्‌ | (3) पुलक. विशेषे “षटत्व' इति नासि (४) श्ानापत्तेः इति पाठान्तरम्‌ (५) “अनुकूलतकं fear’ इति पाठान्तरम्‌ |

Ota Fe wee eee . . le 8 ऋक 8 ~क "यिणो भोभो 0 गण" ee - s

Ts i Me oe ee A रीं 87 |

(क) geen eet - fezataened: |

7 = ; a ay 1 ३०९० “4 [ह | nt ति Pry =, 4 . नि # : ) % na « ४, « : | ९. .

श्र॑सिद्धधूम' इत्यादि, धमिं्षानस्य संशयदेतुत्वानङ्खीकारेऽपिं संशय aa धमिंभानाथं(१) सा स्वीकार्य्या, धमिंतावच्छेदकग्रक।रकल्ञानस्य प्रत्याससित्वाभ्यु- पगमे त्वविवादात्‌ , तदमंप्रकारफक्षानस्य तदधर्माभ्रयप्रयससित्वोपगमात्‌ |

दोधितिप्रकाशः

ag अप्रसिद्धधूपेऽपि संशयो नानुपपन्नः, धमिज्ञानस्य शयहेतुत्वाभावादत आह - शधमिक्ञानस्ये ति। संशय रवे ति,- विशेष्येन्द्रियसन्निकषेस्य प्रव्यत्तहेतुत्वा- हिति भावः। aftarara’(«)afafasaaniq ‘ar सामान्यलन्षणा | ननु सामान्यलन्षणां विनापि धमि तावच्देदक्रकारकफक्ञानादेवाक्ञातधमिणां संशयविषयता स्यात्‌, तथा ज्ञानछक्तणवैवोपपत्तिरत आह-भविवादादि'ति। भविवादं द्रदयति-तद्धर्मे'ति। यद्यपि धरत्वप्रकारकक्चःनत्वेन परत्यासत्तितायां विवादः, तथापि घरत्वप्रकारकन्ञानोत्तरं निखिलधरप्रत्यन्ञस्य nee सम्प्रतिपत्तौ ततप्रत्यासत्िता धटत्वधकारकक्ञानत्वेन धटत्वक्षानत्वेन ar स्यादित्यत नास्माक- माप्रह इति भावः,

भत्र कश्चित्‌ ;- स्वरूपसदीभ्वरज्ञानमेव सवत्र विषयतया प्रत्यासत्तिरस्तु, धटत्वप रत्वादीनां बहनां तथात्वे गोरवात्‌ तस्याश्च स्वप्रकारकस्वाध्रयप्रत्यक्तत्वं स्वाश्रयविरेष्यकप्रत्यत्तत्वं वा उपनीतभानलोक्षिकप्रत्यन्ञसाधारणमैव काय्यता- qsagnq, अतो a वपिश्वगोचरनिविकत्पकोत्पादेन सवेक्ञचा(च)पसिः, नवा उपनीतभानादिग्यावचक-तस्तवन्यत्वादिप्रवेशे काय्येकारणभावस्यानन्तयाह्वाघवानवकाश इति | इत्थञ्च धटत्वांशे भन्थाप्रक।रक-घटत्वोपनीतभानस्थरे घरत्वस्याविशेष्यत्वात्‌ ततृप्रत्यन्नोपपस्यथं क्षनलक्षणापि स्वीकाय्येति

यदा यदिन्दरियजन्य-यद्धजप्रकारकन्नानसामग्री, az तदिन्दियज्न्यतद्धम- प्रकारकस्वाश्रयविशेष्यिकां प्रतीति जनयति, भतो() धघरः्वादिप्रकारकषप्रत्यत्तकले

(१) श्ञानाथम्‌' इति पाठान्तरम्‌ (र) “arate? इति पाठान्तरम्‌ |

[ ge QA ee 1 - [भीरी कि yen | wee —— 1

(a) नि्विकर्पकल्य तादशाकाय्यंतावच्ठेदकधर्मानाक्रास्तत्वात्‌ , निविकल्पकल्य प्रकारवाविशेष्यताश्चुन्यत्वादिति भाषः |

(छ) ‘aa’ इति- -निर्क्तकाय्यंकारणभावे इन्द्रिय विशो वजम्यर्वस्य स्वाश्चयदिकेष्यकस्यस्य काप्यंतावण्डेदुके निवेशादेवेत्यथं; |

beg , "सलिला अरां

पटादीनां सान्ञावकषारापत्तिः, वा रसत्वगन्धत्वाद्यपस्थितौ रसो गन्ध इति args raat er: |

धट इत्याकारकप्रत्यत्तकाठे घटत्वरूपेणैव विण्वविरोष्यकप्रत्यक्तापसिः, सति दोष इष्त्वात्‌ ,* भसति(ज) तु तस्यैव कारणस्थाभावात्‌ भन्यथा प्रमैयत्वा- दिना mand विण्वविशेष्यक (१) घटत्वादिप्रकारकप्रत्यन्तस्य तवापि दुर्वारत्वादिति | तन्न साधीयः ; विनिगमनाविस्देण भभिधेयत्वादीनामाकाशाभावादीनाश्चासन्तिताया दुर्बारत्वात्‌। घटत्वज्ञानेनापि समं विनिगमनाविरहः, तस्यान्वयम्य तिरेकालु- विधायितया हेतुत्वस्यावश्यकत्वादिति दिक्‌ (२) |

दीधितिः

अत्र वदन्ति ; - प्रसिद्धधूमि धूमत्वेन भ्यापिल्ञानं तदुधूमत्वेन(३) वा ? भ्ये संशयोऽसिद्धः। द्वितीये तु धूमत्वावच्देदेन व्यापि्रहस्यैव तहुविरोधितया स(४) नानुपपन्नः ; कथमन्यथा पृथिव्यादिरूपे बायुत्वाभावव्याप्यतानिणयेऽपि रूपं वायुत्वा- पावव्यभिचारि वेत्यादिसंशयः ?

a चातिरिक्तसम्भावनया तथा, विशेषतश्चोपस्थितानामतिरिकानां विशेव- वशंनाक्रान्ततया भतिरिक्तान्तरोपस्थितये अवश्यं सा स्वीकरणीयेति(५) वाच्यम्‌ ; यतो रूपेषु नातिरिकतत्वसम्भाषना, ag विशेषदशेनात्‌ | नाप्यतिरक्ते रूपत्वसम्भावना, रूपान्यन्न रूपम्‌ , द्रव्यादयो रसाद्यश्च सरूपम्‌ , प्रलिद्धरूपमिन्नं यदूपमिन्नं ge रसादि वा तत्‌ aa रूपे रूपत्वभाववच्चेत्यादिविरेषदरने (६) तस्या भप्ययोगात्‌ | तदानोश्चोक्तसंशथस्य सवेजनाुभवसिद्धत्वादृतिरिक्तसम्भावनाया गोरवेणाप्रयोज- कत्वाच्च तस्मात्तत्रैव YR रूपे वा धूमत्वेन रूपत्वाद्यवच्ेदेन[वा उ्यापषेरग्रहाद्‌ ६भिचारसंशयो ATT: |

[1 8g Pe ders A ie aR Rta Po SRS srny e-em = eee Re (ति यी [ममी | = 1 षी 2 ee

(१) (विषयकः इति पाठान्तरम्‌| (२) “eR इति पुस्लकविशेषे arf | (३) “एतद्धूमसेनः इति पाठन्तरम्‌ (४) संशयः इति पाठान्तरम्‌ , त्च प्रकाशसम्मतं ‘a’ हत्यस्थैव “ग्यािसंशयः इत्यर्थविवरणात्‌ | (५) ‘eter’ इति पाठभेदः | (&) (दशनेनः इति क्वाचित्‌कः पाठः |

वन न्य "क्क गीं +

(ज) “अस्ति q ata हति शेषः। तथा हि प्रकारकविश्व विकशषेष्यक प्रस्यक्षल्य भ्रमखूपतया दोषल्य wa प्रति कारणतया तदभावे वाहकन्नमाट्पकस्य काय्यस्य उवपस्य- सम्भव इति भावः तस्येव geese कारणत्याभावात्‌ ताहशप्रस्यक्लापत्तिरिति भावः

सामान्यहृ्णा-प्रकरर्णेम्‌ ६६३ दीधितिप्रकाशः

शवूमत्वेनः धूभत्वावच्देदेन | “(१)तद्‌मत्वेन' धूमत्वसामानाधिकरण्येन | ‘afaa’ इति, धूमत्वावच्ठेदेन तवभावनिणेयस्य सामानाधिकरण्येन() संशयं gata विरोधित्वादिति भावः। द्वितीयः इति,- धूमरत्वसामानाधिकरण्येन व्यापिनिश्चये धूप्रत्वसामानाधिक्ृरण्येन व्यमिचारसंशये बाधकाभावादिति भावः | ्रहस्थैवेत्येवक रिण धूमत्वसामानाधिकरण्येन व्याति प्रहभ्यवच्छेदः। (तद्विरोधितया ` धूमत्वसामानापिकरण्येन ग्यातिंशयविरोधितया ‘a: धूमत्वसामानाधिकरण्येन व्यापिसंशधः | तथा प्रसिद्रधूपर एव धूमत्वेन ग्यात्िसंशय इति भावः | अन्यथा समानविषयकतामाजरेण प्रतिबन्धकृत्वे(ज) पृथिग्यादरी'ति, --पृथिवीरूपं वायुत्वा- भावध्याप्यम्‌, जलरूपं वायुत्वाभावन्याप्यम्‌, तेजोरूपं वायुत्वामावव्याप्यम्‌ इत्याकारेणेत्यथः तत्र ञयापिग्रहविषय्रातिरिक्तस्य धूपान्तरस्य award सन्दे्ो- पपादनेऽपि भन्र(२) वयसिग्रहविषयेभ्यः पृथिवीजलतेजोरूपेभ्योऽन्यदरुपान्तरं नास्तीति कुतर सन्देहः स्यादिति भवत्युपष्टम्भ इति |

समानविषयकत्वेन विरोधित्वमभ्युपेत्याह--"न चेति(३) -अतिरिक्त- सम्भावनया" श्रसिद्धरूपातिरिक्तं रूपं वे'ति सम्भावनया | तथाः गृहीतव्यापिकेष्वेव रूपेषु रूपं वायुत्वाभावव्याप्यं वेति संशयः |

नन्वेवं गृहीतम्याप्िकेष्वेव धूपेषु रतावद्तिरिक्तो धूमो नवेति सम्भावनया धूमो बहिभ्यमिचारी वेति सूशथः स्थात्‌ , तथा क्व सामान्यलटन्नषणावतार इन्यत

[ eee eee ee

ES PT

ee eS a = a a 7 गि [' 9 —_ 7 . = ae =

== ea Sake,

(१) “एतदृधूमत्वेन' इति caraway) (२) “अन्यत्र इनि पाठान्तरम्‌) (३) पुस्तकविकशेषे (समानः इत्यारभ्य चेति -पय्यन्तः पाटो दृश्यते|

(क्ष) अस्मिन्‌ प्रकरणे ada सामानाधिकरण्येनेव्यत्य सामानाधिकरण्यमात्रेणेत्य्थः | तादृदाबुदित्वञ्च प्रकारतावच्टेदकसंस्गाशे ध्मितावच्छेदुकञ्यापकप्रकारप्रतियो गिकलत्वानवगादहि- बुदिस्वम्‌। तादशबुद्धि प्रति संसर्गाशे धमिताववृछेदुकव्यापङप्रहृतप्रकारप्रतियोगिकस्वा- वगाहिविपरीतनिश्चय एव प्रतिबन्धकः dati छादशप्रतियोगिकत्वावगादहिनी बुदधिरेषं अवण्छेदकावष्छेदेन afa: | arengfa प्रति सामानाधिकगण्यमात्रेण अवच्छेदुकावण्छेदेन चेति द्विविधो विपरीतनिश्चय एव प्रतिबन्धक इति aed प्रकृते अनुसन्धेयम्‌ ,

(न) तथा प्रतिबन्धकत्वज्च तदु बिषयता निरूपितविषयतासम्बन्धेन agaf प्रति तद्भाव- विषयतानिरूपितविषयतासम्बन्येन तद्भाव निश्चयस्य प्रतिबन्कत्वमित्यादिस्पम्‌ . ,

` (६४ शलवकितामणो signer’ भह--'पिशेष्रत' efi “विशेषतो घटत्वपरत्वादिना "विरोषवशंनं' रूपत्वा- भावनिर्णयः। "भतिरिक्तान्तरे'ति,-भनुपस्थिताति(ख)रिकतेव्यर्थः। ‘ar सामान्व- ` watt `

'रूपेष्वि'ति,-- रूपं पार्थिवाप्यतेजसमिन्नं नवेत्या(१)कारेत्यर्थः विशेष- ana पाथिवादिनितयमिन्नत्वा(र)भावदशेनादित्यथः (भतिरिक्त'(३) इति,- , पाथिवादिभिन्नं रूपं वेत्यकरित्यथंः। विशेषतोऽपि निणंयमाह--द्व्यादय' इति ; दभ्यकमसामन्यविरोषसमवायाभवा इत्यथः |

ननु संशयस्य ag धमिंताबच्डेदकम्‌, तदुधरितरूपेण(ढ) तत्र धर्मिणि fang: संशग्रविरोधी, भत एव धूमो बहिश्याप्यो वेति संशयं तद्धुमत्वेन निर्णयो षिङ्णदि | प्ररुतसम्भायनाया(४) यदधमितावच्छेदकं प्रसिददरूपभिन्नत्वम्‌ , तदधरित- रूपेण aa धर्मिणि अनिण्यात्‌ सम्भावना स्यादेव इत्यत वतद्भ्युपेत्य(५)उपप।दयति प्रसिद्ध इति sfageahrta रूपमिति ग्रहे संशयायोगादराह -'रूपभिन्न मिति | तेष्घरितधमावच्तेदेनेव विशेषेणापि(६) निणयमाहः- द्रव्यं रसादि वेति; तथा प्रसिद्धरूपभिन्न ged रस्तादि(ड) वा रूपमित्यथः |

तादात्म्येन रूपकोरिकसम्भावनायां(७) रूपमेदनिणेयं बाधकमुक्त्वा रूपत्व- कोरिकसम्भावनायां तदत्यन्ताभावनिणेयं वाधकमाह,--.रूपत्वेति। ‘aear:’ सम्भावनायाः | ननु तदानीं संशयो भवत्ये इत्यत भाह-“तदानी'भिति | area(s विशेष्दशेनकाल इत्यथः उक्ते ति,- रूपं बायुत्वाभावब्याप्यं वेट्थाकारेव्यथंः।

मेरी _ —_—_—_—_—_—_— नन्मे = eee a

(१) ‘a वेव्येवरूपेत्यथैः इति ashes) (२) (पाथिवाप्यतेजसमिनत्वेः पाठान्तरम्‌| (३) (नापीतिः इति पाठान्तरम्‌| (४) Sarai ध्मितावनच्छेदकम्‌ इति पाठान्तरम्‌ (५) शत्येतदभ्युपेत्य' इति पाठ।न्तरम्‌ (£) विशेषस्यापि शति पाठमेदः। (७) (सम्भावनायाः इति पाठान्तरम्‌ | (८) “एतादश इति पाठान्तरम्‌ |

(द) “भनुपस्थितातिरिके'त्यश्र क्मंधारयसमासः प्रतिपत्तव्यः |

(ड) (तदु टितसूपेणे'त्यत्र घटितपदं प््याप्तयनिवेशसूखनाय उतलरश्रापि तथा

(ड) रसादीोस्यादिपदेन तह्गुगसंविकनबहुतरोहिता weaftacanearizasequenta- पदाथंपरिप्रहः |

नयु संशयश्चेदयुभूयते, तदा तञ्जनकरदोषप्रतिबन्धात्‌(ढ) संशायविषयीभूतो धमी र्वोक्तविरोषदशंनानामविषय(१) इत्येव फर्बलात्‌ wea इत्यत आह--'भति रिक्त ति। गोरवेणे 'ति,--रूपत्वावच्छिन्न-ग्यापिनिर्णयामाष(रोमपेक््य पसिदध- रूपातिरिक्तं रुपं वेत्याद्यतिरिक्त(३)सम्भवनाविरहसहङृततटू पधर्मिकव्यापिनिणंया- भावकारणतायां(४) गोरवेणेव्यर्थः |

aifata: यत्त सामान्याभावमानथं सा स्वीकार्य्या, at far सकलततप्रतियोगि- "लाना सम्भ्रादिति, तन्न; हि भमत्रस्य ज्ञानमात्रे atlases वा प्रतियो गि्ञानें ^ कारणप्‌ , तव सामान्यखन्षणया इदन्त्वादिना भने व्यभिचारन्मानाभावाश्च | अत एव इदन्त्वादिना उपस्थिते तमसि मावत्वामावत्वसंशयः, तेजोऽभावत्वेनोपस्थिते तदयोगात्‌ |

प्रतियोगिषिगेषिततनक्नानन्तु(५) विशिष्ट शिष्ट्यबोधमर्य्यादां ariana | सकलप्रतियो गिविषयत्वन्तु तस्ासिद्धम्‌ , प्रतियोगिनानस्य हेतुत्वैऽपि प्रतियोगिता- घच्देदकविरिष्रयत्‌किचितप्रतियो गिन्ञानादेव तत्‌सम्भवत्‌ , यावतप्रतियो गिज्ञानतवेन गोरवेणादेतत्वात्‌ |

दीधितिप्रकाशः प्रगलूममतमास्कन्दति यल्ि'ति। ‘ar सामान्यलक्ञणा | ततुप्रतियोगी ति- सामान्यामावप्रतियोगीत्यशथः। सामान्याभाक्भाने तत्तकारणीमूत-सक्रलप्रतिगोगि- ज्ञानां सामान्यलक्षणा, सामान्याभावभानविषयीभूत-({) सक्लप्रतियो गिसक्निकर्षाथ

(ममी) ee = oe

(१) ‘a पूर्नौक्तविरोषदश्नानां विरोष्य' इति पाठान्तरम्‌ | (र) ्याप्यत्वनिर्णेयाः भावः इति पाठान्तरम्‌ (३) पस्तकविरेषे अतिरिक्त) पदं ara | (४) "कारणतायाः इति पाठमेदः। (५) 'तद्‌भानन्तुः इति tera) ( प्रयीभूतः इति पाठान्तरम्‌ |

वा? कि

(3) ^तजनकेत्यादिः-- स्षयल्य शभ्रमरूपतया तजनकीभूतेन दोषेण पूर्वोक्त faders नस्य प्रविरोधा दित्यः | SB ।१२.

{क ` ` - eee gore a

नाद्य इत्याह-“नही'ति ‘aa’ नेयायिकस्य(ण) मते "सामान्यलक्षणया शेयत्वादिना | नयु तह्योकिकप्रत्यक्ते वतत्‌(त)कारणमत आह--इदन्त्वादिने'ति ` नन्वभावत्वप्रक्षारकलोकिक्षपरत्यन्ते तत्‌ कारणमत age—‘arararara’ fa |

aq तत्‌प्रतियोगिक्षामावत्वमेव इन्त्वम्‌ , तथा तत्चतप्रतियोगिकाभावभाने कथं प्रतियोगिधियो व्यभिचार(थ) इत्यत आह (अत ध्वे'ति | यत शव तेजोऽभावत्वं नेदन्त्वं, किन्तु स्वरूपेण तसदमावभ्यक्तिर्ञानविरेषो वा अत पवेत्यथेः

तमोभिन्न इदन्त्वेन भाने faa (तमसी'ति पय्यन्ताय्ुधावनम्‌(१) | ‘agama भमावत्व (द) संणव्रायोगात्‌ |

ननु भूतले घरखभ्रभकाले धटो नास्तीतिबुद्ध्युतप्ताबपि घटत्वस्यावच्छेदः कत्वानदगादहिनो घरटपतिद्ोगिक्रोऽभाव इत्याकारकस्य नेत्याकारकस्याचुभवस्य(२) वा आपत्तिः, aa रन्द्रियतम्बद्धविशेषणतायाः कार्यतावच्छेदकं तसत्‌प्रतियो गिता- वच्वेदएवच्छिन्नप्रतिग्रोगिताकत्वावगाद्यभावप्रत्यत्तत्वम्‌ इदन्त्वग्रकारकाभावप्रत्यक्त- त्वञ्च नानैव तथा धरटत्वावच्छिश्नप्रतियोगिताक्राभावप्रत्यत्तत्वावच्छक्षं प्रति , धटत्यरूपेण धटक्ञानं कार्णमित्येव पर््य॑रसितम्‌ |

चात्र व्यभिचार इत्यत आह-श्रतियोगी ति ‘asarag’(a) भभाव- भनप्‌। "विरिटवशिष्स्ये ति,- घरत्यविशिश्वेरिष्य्यबोध्रे चटत्वप्रकारकक्चानं(४)

(१) “पय्यन्तम्‌? इति पा नन्तरम्‌ (२) (अभावानुमवस्य' इति पाठान्तरम्‌ | (३) (तदूभानम्‌' इति wate: | (४) धटत्वर्पेण घटज्ञानम्‌" इति पाठान्तरम्‌ |

(ण) नयायिकघ्यः तु मीरमा्तकस्य ; तन्मते सामान्यरक्षणानङ्कीकारादिति ara: |

(त) ‘agtfesneat’—sarasifeenerd | ‘aa कारणमिति प्रतियो गिज्ञानं कारण- fread: |

(थ) इदन्त्वल्य प्रतियोगिषिशेबित-ताहशाभाषत्वात्मकतया इदुन्त्वप्रकारेणामावक्ाने विशेषणन्तानविधया अपेक्षितस्य हदन्त्थसानल्य प्रतियो गिषिषयकत्वनेयत्येन व्यभिशाराभाव इति भावः |

(वु) स्वविरोधिधमंधमितावष्छेदकक-स्व्रकारकल्ञानस्य नियताहाय्यंतया अभावत्व- धमितावच्छेदुककाभावत्वाभावको टिकसंशयस्वीकारे संशयत्याहाष्यंस्वापतेः। अश्र ‘az- यावत्तकधमस्य ततसंशयधर्मिताषच्छेदकताया अनुभवविक्द्रस्वा'दिति गदाधरयुक्तिः | अत्र जगदीशस्तु (तदधम वि रिष्टधर्मिकतद्भावग्रहं प्रति तादशकनेच्छा विरहवि शिषटशानमाग्रल्य प्रतिबन्धकत्वरात्‌ अन्यथा faafgafeara हस्येवमनाहाच्यंधी प्रसङ्गा दिति भाव, qeare |

कारणम्‌ तेन निर्विकषल्यकोलरं विरिष्ठवैरिष्टयबोधनिरासः। नु तु त्र " घटविषयत्वमपि भपेत्तितम्‌ , कृतो यावदुधरषिषयत्वमिति भावः| दितीयेः त्वाह, “सकले ति। तस्य सामान्याभावमानस्य पूर्वोक्त- कारणतावच्छेदके घरविषयत्वस्य निवेशनमभ्यूपेत्याह-- ्रतियोगिक्नानस्ये'ति | दीधितिः

तद्रभावबुद्धा तजज्ञानहेतुत्वाह्‌ यावत्‌्रतियोगिक्ञानस्य हेतुत्वमर्थायातम्‌ , मनाभावात्‌। ध्वंसप्रागमाबात्यन्ताभाव्राश्च प्रतिग्रोग्यादितितय(१) प्रतिधथोगिक्ा SUAS ARIAT गृह्यन्त इत्यभ्युपगताञ्च | अन्धकरारस्तु तेजोविशेधसामान्यामाव्रो AMARA, यावत्तदभावानामेक्षत्रासम्भवादनयुगमाद्‌ गोरवात्‌ तेजोषिशेष- त्वादिज्ञानस्य तेजःसामग्रच्ाश्च विरहे(२) तेजोविशेषात्यन्ताभावप्रागभावानां प्रत्यन्तान- भ्युपगमश्च प्रागमाबवप्रत्ययोऽपि प्रतियोगिन्रृतिधरत्वाद्प्रकारकन्ञानसाध्यो प्रतियोगिक्षानमपेक्ञते |

दीधितिप्रकाशः

ननु तदुध्ररस्य बिशिष्टाभाव्र-द्वित्वावच्छिश्नभाव-साधारणतदुधटप्रतियोगिका- भावप्रव्यत्तत्वावन्छिन्नं प्रति तटूघरन्ञानत्वेन हेतुता, धरसामान्याभावस्तु तक्तहुघराना- मभाव इति तत्‌प्रव्यन्ते तस्द्घटानां क्ञानं(३) कारणम्‌ , अतो यावतुव्रतियोगज्ञान- हेतुत्वमर्थायातमेवेत्याशङ्कनै "न aia! (तदभावे ति- तनप्रतियोगिक्राभावेत्यथः | a चापसिद्धान्तोऽपीत्याह-वंसेति। ada धघट-तत्‌प्रागभाव-तत्यन्ता- भाकवानाममाबिः, AVATARS घटो नास्ति ध्रटप्रागभावो नास्ति घ्रदात्यन्ताभाव्रो नास्तीति बुद्धीनां घरटभ्वंसेनेवोपपाद्नात्‌ णवं प्ुरप्रागभावो घर-तदूष्वंसतदत्यन्ता- भावानायमाकः, दवे धरल्यन्ताभवो घट-ततप्रागमावतदरध्व सानामभाक्षः THR- प्रतियोगिश्चानादेव गृह्यत इत्यथः |

ननु स्वमते ध्वंसप्रागभावयोरत्यन्ताभावेन सह विरोधाभावात्‌ naka आ्--*भभ्युपगमाश्चे'ति, प्राचीनैरिति शेषः

ननु स्वपरधक्ाशक -यावत्तजःसंसर्गाभावोऽन्धक्रारो यावत्तजोक्षानादेव गृह्यते | यावस्तेजोक्चानञ्च aaa विना नेति तदथं) सा भदीकाय्य्त्यत भाह-

मर गी ment eek ह) [~

(१) (लमः इति पाठान्तरम्‌ | (र) क्वाचित्‌ षविरहेऽपि' इति धारो cea | (३) (मानम्‌ इति पाठान्तरम्‌ |

गिरि मी —— - eo ee ००

(ध) वु्ःमिति--यावततेजोशाना fared: | | 'से*ति साभान्यक्षणेत्यर्थः |

# 2 [य ^

ey ee ee ककन ब्म

६६० ` तखचिन्तामणौ अनुमानखण्डे अन्धक्कारस्त्वि'ति। "तेजोविशेषे' ति, स्वपरपरकाशकेत्यथैः | "सामान्वामाव' ईइति-- भ्व सप्रागभावाधिकरणेऽपि सामान्याभावस्य प्राग्‌ठ्यवस्थापितत्वादिति भावः | यावखममावविशेषणमाशङ््च निराुखते "नाभावेति "कतरे ति, व्यधिक्रण- तेज्ञसां प्रागमावभ्वंसयोरेकन्रा (न) सम्भवादिति(१) भावः

AT यत्र यावद्धिस्नेजोऽभावेस्तमोग्यवह्टारस्तावन्त शव॒ तत्रान्धकरारपदाथे इति किञ्च (प) यावं प्रतियोगिविशेपणमरेव, तथा याव्तेजसां तखद्व्यक्तित्वेना- भाव पवान्धक्रार इत्यत आह-"भननच॒गमादि'ति।

aq भनुगतप्रत्ययोऽसिद्ध पवेत्यत भाह--'गोरवादि'ति। दकस्य सामान्धा- भावस्य अन्धक्रारप्रतीतिविषयत्वकट्पनमपेक्ष्य यावद भावेषु aaa गोरवादित्यथः | aq यावदभावग्राहकसामग्रीसचखे यावद्भावे(२)ऽपि ततप्रतीतिविषयत्वमावश्यकमत भाह--'तेजोषिशेषत्वे'ति। अत्यन्ताभावग्रहे व्य्रधिक्रणतेजसां ध्वंसप्रागभावप्रहे तवधिक्रणनत्रर्यनन्ततेजोव्यक्तीनां तत्तदुव््रक्तित्वेन प्रहस्याशक्यत्वादिति |

ननु भत्यन्ताभावग्रहे तदधिकरणाबृसितेजस्त्वादिना ग्रहः सम्भवति, प्रागभाव- ध्वं सप्रहे तेजस्त्वेन तत्‌कारावच्ैरेन तदधिकरणावुशसितेजस्त्वेन वा प्रतियोगिनो ज्ञानं सम्भवति चेन्द्रियसम्बद्धविशेषणतायास्ततप्रतियोगितावच्देदकावच्छिन्ना- भावप्रल्त्तत्वमेव कारय्यतावच्ेवकम्‌ , अतः कथं(क) तेजस्त्वादििप्रकारकक्ञानात्‌ प्रागभावादिप्र्यक्तमिति वाच्यम्‌ ; अत्यन्ताभवे शन्द्रियसम्बद्ध्िशेषणताया वव

(१) प्प्रागमाब्रध्वसानामसम्भवादितिः पाठान्तरम्‌ | (२) क्वचित्‌ (अपि शब्द- रहितः पाठः|

af ew ae ee ons oe ७७० = = Oe - ee ems Oe [| =o = 1 [ eee षि षि ee ,1 ण्यी LE an @ sm 6 om (गीयं - == 8 es . = = ॐ» शो @ ee oe as oe कक mm 9 का किकः =

(न) ध्वंसप्रागभावयोः प्रतियोगिषमानदेशब्रत्तित्वनियमादिति भावः प्रागमाव- छवंसयोरियत्र अष्पस्वरल्य ध्वं सपदस्य aca पृ्पातित्वसम्भबेऽपि भआश्रयनाशजन्यध्वं सत्य प्रतियोगिसमवापिदेक्ञादन्यत्रापि कदाचित्‌ सम्भवो, तु कदाचित्‌ प्रागभावत्येति प्रागभावल्य प्रकृते तन्मूरकास्यहितत्वेन प्रागभावपदस्य पू्ंपातित्वमिति केचिदु व्याचक्षते |

(ष) कत्र कियिसूतेजोऽभावेस्तमोध्यवहारो भवतीत्यत्य निणतुमशषक्यतया भन्धकार- पदार्थो gaa gearergare ङिञ्चेति | (क) ‘ewfafe—aacearfqaatnt तादशप्रागमावप्रतियोगिताषष्छेद्कत्वल्प छतरा- मसावादिति sare: |

सामान्यङुक्णाव्रकर्णम्‌ ६६8 तथात्वोत(व)। भत पव श्देदानीं(१)घरभ्वंस इत्यतिप्रसक्तधरत्वावच्तरेदेरव age: प्वंसपरतयत्त'सर्वानभवसिद्धमत आह-- नतेजःसामप्रचा' इति तेजशरागभावस्य तेजः- AAR ATCA TARAS तेजस उतपत्तेरनावभ्यकत्वादिति भावः |

ननु मास्तु याबतुप्रतियोगिक्षानमभावप्रत्यन्ते कारणं, तथापि प्रागभावः प्रत्यन्नानुरोधात्‌ सामान्यलछन्नणा आयास्यति, तन्न अनागतघटरस्यैव प्रतियोगिर्वेन तजक्ञानस्यान्यथाऽसम्भवादित्याशङ्कच "विशिष्द शिष्टयबोधमर्यादां नातिशेत' इति mana समाधत्त श्रागभावेति। घटत्वादी'ति,- इदं अतिप्रसक्तघटत्वाद्य- बच्छदेनापि प्रागभावस्य प्रत्यक्तपिति मदुक्त(२)दिशावगन्तव्यम्‌ | | दीधितिः

अथ 92) भविष्यतीति seat प्रतियोगिविशोषितं प्रागभावमवगाहते। नच प्राचीनास्तन्‌प्रतिग्ोगिनः, ततुप्रतियोगित्वावगाहने qa, अनागते धटे प्रत्यासचन्तरमस्ति, अतः सामान्यप्रत्यासस्या धरत्वेनानुभूतं स्मृतश्च तं तवालम्बते |

चरमकारणरूपसामप्रीग्यङ््चः प्रागभावो वाच्यः, अन्यदा तदपत्ययात्‌ तस्याश्च (३) स्वरूपसत्या: स्वरूपेण वा श्ञातायास्तथात्व अतिप्रसङ्गाह्‌ व्याप्यत्वेन गृहीतायास्तथात्वं वाच्यम्‌ | तथा तद्धेतुका प्रागभावस्यानुमितिरव, araqae प्रागभावस्यासरखेन प्रत्यत्तायोगाद्ििति(शोवाच्यम्‌ | याद्रशकारणकछापानन्तरं कार्य्या. पादो द्रएस्तहुषुद्धरेव तहुव्यञ्जक्त्वाभ्युपगमात्‌ , भनुयोगिताविशेषादिरूपप्रागभावत्वादे कव विद्प्रतीतो(४. तद्रप्येणानुमानासम्भवाश्चेति चेत्‌ ;

दोपितिध्रकाशः

ननु अनागतगोचरप्रागभावप्रत्ययो ऽनागतघरमक्षिकषं विना स्यादूतस्तश् ज्षानरूपसक्निकर्षाथमेव सामान्यलन्तणेत्याशड्ते - “अथेति ‘ae भविष्यती'ति,- यद्यपि इदं प्रत्यत्नं वहिरिन्द्िगरेण, उपनीतविगेप्यकन्ञानजनने नेवा (६)मसामर्ध्यात्‌ , मनसा, तत्र सामग्र्या व्यज्जकत्वोपत्रणनविरोधात्‌ , तथापि घटविररोषणक्रप्रागभाव्र-

किं -

(१) पु्तकविशेपे इहेति नास्ति। (२) ततदृक्तति पाठान्तरम्‌| (९) क्वचित्‌ ‘warmer: पाटः} (४) aah’ इति क्वचित्‌ पाटः $ (५) (क्वचिदप्यप्रतीतौ' इति पटभेदः (६) ‘daria (त्यति पाटो युक्तः

(व) “तथात्वा 'दिति--तत्ततप्रतियोगितावण्छेदकावच्छिन्नामाव र्यकषत्वल्य काव्य॑ता-

॥च्ठेदकत्वा दित्यथः |

धुरप(१)विशेष्यक््रत्यक्ञमेवाने(भ)नोक्तमिति ध्येयम्‌ | श्राचीनाः'वतुप्रव्यत्तकषालीनभ्वंस- प्रतियोगिकारबसिनः। 'ततप्रतियोगिनः' तादशप्रत्यत्तविषयप्रागभावव्रतियोगिनः | ननु प्रचीना वव प्रतियोागित्वेन(२) भासन्तामत भआह-- 'तत्‌प्रतियोगित्वे'ति | ‘enaa'fa.—tfataeafs प्रति विशेषणधियो हेतुत्वाभिप्रायेण। इतरथा तु सामान्यलक्ञषणयैव प्रागभावप्रत्यत्ते भनागतधघटस्याप्यभानत्तम्भव इति ध्येयम्‌ नतम्‌ प्रतियोगिनम्‌(३)। ‘aa’ प्रगभावप्रत्यक्तम्‌ |

प्रागभावस्य sama नास्तीत्याशङ्कते ‘a चेत्यादिना कालादिधरित- सामप्रया व्यञ्जकत्वे मानाभावादाह चरमे'ति। (अन्यदा, चरमक्रारणामावदशायम्‌ | स्वरूपेण सामग्रीत्वन `व्याप्यत्वेन' प्रागभावव्याप्यत्वेन गृहीतायाः इति कपालादापिति शेषः। अन्यथा इहेदानीं ae घरप्रागभाव इति नियताधिकरण- प्रत्यत्तायुदयरात्‌ | तथा पक्ञधमताक्ञानमपि सम्पादितमिति।

(तथात्वं व्यञ्चकत्वम्‌ ‘aga’ व्याप्यत्वक्षानहेतुका कपाखादो प्रागभावन्याप्यत्वेन सामग्या ग्रहात्‌ तदनुमितिरव स्यावनुमितिसामप्रीसच्वादिति भावः! ननु समाने विषये लोकिकसामप्या(४)बलवचात्‌ प्रत्यक्षमेव स्यादतः प्रत्यक्तसामप्रचचमावमाह्‌ —‘araqne tata | 'तावतक्षारं (५) ग्याप्यत्वप्रहकाट- पर्यन्तम्‌ | 'असस्ेने'ति - लोकिकप्रत्यन्ते विषयस्यापि हेतुत्वात्‌, भलोक्िकप्रत्यन्ञ- सामश्रचास्तु सर्वापेक्षया दुबरत्वादिति भावः |

‘ARAVA HAR कारणकलटापे(६)प्रागमावन्याप्यत्वब्ुद्धिव्यवच्ेद्‌ः | चैवं कपालद्वयसंयोगादिरूपतत्‌कारणानां कपाटसंयोगस्वादििना. ज्ञानस्य कारणत्वे भतिप्रसङ्क इति वाच्यम्‌ ; कार्य्योपधानग्याप्यत्वेन ज्ञानस्यैव व्यञ्जक्रत्वादित्यत भाह-कार्य्योत्पादो दण" इति तत्ततुकार्योपधानव्यापिश्च त्रिचतुरत्तणान्तभावेण ग्राह्या अत दव श्रागमावस्याससेने'त्यपि समाहितम्‌ तश्च(७) प्रागभषस्य सचखमाद्‌(यापि सम्भवतीति विषयाभावात्‌ प्रस्यन्ञासम्भव इति | (१ ) मुख्येति पुस्तकविरोषे नास्ति (२) (तत्‌प्रतियोगित्वेनावगाहन्ताम्‌ इति क्वाचित्कः पाठः| (a) (अनागतधटम्‌" इति पाठान्तरम्‌ | (४) “लोकिकरप्रतयक्ष- सामग्रयाः इति पान्भेदः | (५) पुस्तकविशेतर ‘arama इत्यतः पर पुनः तावत्‌काकमिति पाठो नास्ति (६) "कारणकलापघयितप्रागमाव्रः इति पाठान्तरम्‌ | (9) ‘aay इत्यारभ्य ‘germans इतिः इत्यन्तम्रन्यः पुस्तकविरोषरे ददयते |

(भ) अनेनेति घटो भविष्यतीत्यनेनेत्य्थः। ` `

यकन

, ag ववानगमना(म) विरहात्‌ प्रागमाकभ्याप्यत्वक्ञानमेबकिं cage स्यात्‌ ` धवश्च प्रासमावस्य प्रत्यक्ता(य)भ्युपगमेऽपि विषयीभूतप्रागभावस्य तत्‌सन्निकषंस्य कारणत्वकटपनायां गोरवादनुमितिरेव प्रागभावस्येत्याशङच प्ररयन्तमन्तरेणानु- मितिरेव सम्भवति, तादशप्रागभावत्वरूपसाध्यताबच्छेव्करूपेण साष्यस्याप्रसिडे- रित्याष्ट-'भनुयोगितेति। 'अनुयोगिता विशेषः" स्वरूपस्तम्बन्धविशेषः। भआदिना रतमेदेन भखण्डोपाधिरूपधागभावत्वपरिश्रहः यद्वा आदिना घटविरशेष्यकानुमाने प्रागमावप्रतियोगित्वस्यानुमेयत्वात्‌ ततप्रतियोगिताविशेषपरिग्रहः(१)। ‘argeyer’ प्रागमाबत्वादिना।

दीधितिः भविष्यत्वं हि वत्तमानप्रागभावप्रतियोगित्वम्‌ , श्वोभाविन्यद्य भविष्यतीति प्रत्ययग्रसङ्कात्‌। किन्तु उत्पत्स्यते भविष्यतील्यादैः समानाथकर्वाह्‌ वसमान प्रगभावप्रतियोग्युतपस्तिकषत्वं वत्तेमानकालोत्तरकारोत्पत्तिकत्वं वा तत्वम्‌ वेदमभ्यन्ञम्‌ , उत्पत्तेरतीन्द्रियत्वात्‌ इहाद्य घटो भविष्यतीत्यादो तद्रशोत्‌- gaggia: कालविशेष्रश्चाधिकरणत्वेन प्रतीयते, तु प्रागभावस्य उतपत्तिमतो वा। अत वव कपालनाशाजन्यघरनाशस्य घराद्यात्मक्रतत्‌प्रागभाष्षवत्यपि तत्र कपे नेह घरणभ्वंसो भविष्यतीति बुद्धिः।- वा भवने श्वः AAAI प्राङ्णे परभ्वो

गमिष्यति मेज प्राङ्गणे परष्वो भविष्यतीति धीः |

दोधितिप्रकाशः aq घटो भविष्यतीति शब्देनाभिलप्यमानो योऽथंस्तजक्ञानमेव प्रागभाव प्रत्यन्ञं कि वा कय्यानुदयदशायाम्‌ इह BUS घटो नास्तीव्याक्रारकम्‌ , इहेदानीं ALATA इत्याकारक वा प्रगमायप्रत्यन्ञं घटो भविष्यतीति asta कथ्यत इति ? तत्र नाद्य इत्याह भविष्यसं हीति। श्वोभाविनी'ति,-श्वोभाविधर्राग- भावत्यायय(२) बत्तमानत्वादिति भावः उनपत्तेयायक्षणसम्बन्धरूपाथाः क्रियाद्या- (१) धरिग्रहः' इत्यतः परे ताद्रूप्येण इत्यतः पूवं ध्रागमावत्वादेरिव्यादिना प्रागभावध्रतियोगित्वपरिग्रह" इत्यधिकः प्राठः क्वचिद्‌ teat (२) भभावस्याध्यद्यः एति पाठान्तरम्‌ |

——— 2 eee eee [मी ew eee = = , ीीरिमिरिमिरोणममो मण णमि" Ra ee ee ee oe es णि ee oe tk 8 ति ee @-

(म) ‘fafanaa’fa छाधवादिषरूपविनिगमनेत्यथंः (ज्ानमेवे'ति ज्ञानमपीत्यथं (य) प्रस्यकषे'ति किक प्रस्यकञव्यथं: |

(तय जन -

तमकृतया तत्‌प्रागभवोऽपि प्रामाणिकः प्रागमावमत्रस्यास्वीकारादाह--'वत्तेमान- कालोत्तर'ति। ‘eae? भविष्यम्‌ | | |

नयु अद्यतनत्वरूपो यो वत्तेमानकालस्तद्सिप्रागमावप्रतियोग्युत्‌पत्तिकत्वं तदुल्तरकाोत्‌पत्तिकत्वं वा श्वो भाविन्यपीति तवाप्यश्च(१) भविष्यतीति प्रतीत्या पत्तिरत आहट --इद'ति। ‘area’fa बतंमानप्राणमवप्रतियोगीत्यथः। तथा च(२) इहाय घटो भविष्प्रतीत्यादा रतदेशन्रस्तिरयतनी या व्तमानप्रागमावप्रतियोगिन्युत्‌- प्तिस्तद्‌। श्रयो घट इत्यन्वयबोधः। ‘aq पवेति,-यत शव प्रागभावस्याधिकरण- त्वेन देशादि प्रतीयते, किन्तु saqata(a), अत|[तत ]ववेत्यथंः ततुप्रागभावे'ति- घधटनाशप्रागभवरेत्यथः(४)। तत्र घटनाशज्नकनाश प्रतियोगिनि Hae इह Ida; भविष्यतीति वुद्धिरित्यथः। काङषिशेषस्य प्रागभावे भन्वये श्वो भाविन्यद्य भविष्यतीट्थनेन दत्तदोष्त्वान्‌ तन्नोक्तम्‌ |

देशविशेषस्य क(टविगेष्र्य sqqfaafa अन्वये बाधकमाह - "न वे'ति | ०अत्र भवनरूपदेशोतपन्ने श्वःकालोातूपन्ने TIE परभ्वःकाटब्लि- eqeq अवाधितत्वात्‌ तथा प्रग्रोगाप्तिरिति ara: | शगमिष्यतिःन तु गच्छति गते वा, तद्‌। वक्षपभानप्रागमवप्रतिश्रोगित्वाभावादिति |

दीधितिः

अत्र धातुना उत्पत्तिः प्रत्याय्यते(र). प्रत्ययेन धात्वथेनिष्ठ तादशप्रति- योगित्वं, तादशकादीनत्वं वा ; नङक्यति नभ्यति नष्ट इत्यादो प्रत्ययेन यथयथ- Namal वत्तमानातीता nage: | तस्यामेव कालटबिशेषादिविशेषणत्वेनान्वेति |

न्निः

जाद ति

(१) (तत्राद्यः इति पारन्तरम्‌। (२) (तथा a इत्यत आरम्य शदत्यन्वयवोधः दत्यन्तसन्दमः पुस्तकविषेषे cad) (३) ‘tafe’ इति पाठन्तरम्‌। (४) पुस्तक्रविरोभ्रे (ततप्रागभावेति धटनाशप्रागभावेत्यथः' इति नास्ति|

पि eee ath ama ~~ eee eee oe eee ah Sa इतत

(र) अन्न गगनं ged भवतोत्यादौो द्रन्यात्मकविरेषणसम्बन्ध्यानुभवाद वष्यादि तादास्म्यमेव भुव : शक्यम्‌ , समभिग्याहृतद्रभ्या दिपदृस्य तत्तदथतात्प्यप्राहकत्वात्‌, तादाष्म्य- मात्रल्य BNET ATATUET व्रन्यादेर्वातूपल्थाप्ये aa भेदान्वयानुपपत्तेः | भस्तु वा अस्तित्व-

क्षणं स्वरूपसत्वमेष qa: शक्यम्‌ , तु उस्पसतिर्गोरवा दिस्याश्येन उच्यत इयपहाय प्रह्याच्यत हश्येषोक्तम्‌ प्रतीतिस्तु रक्षणयापि सम्मवतीति भावः इति aerate: |

सान्या {७६ दीधितिषकाशः aq भूधातुना(१) उतपर्तिप्रत्यायनात्‌(२) प्रत्ययस्यापि तादशोत्पत्तिमला्थ- कत्वे(२) उत्पत्तेरप्युतपतिमखस्य कुषठुमाजजलिप्रकाशाका(^+ )वभिहितत्वदन्वयसम्भवे- saat, भविष्यतीत्यनेन वत्तेमानप्रागभावप्रतियोगित्वबोधस्यैवानुमव- सिद्धत्वात्‌, तु तद्रशोतपस्तिकोतपत्तिमत्वबोधस्येत्यत आह--भन्र चे'ति। "ताद्रशे'ति-वस्तमानप्रागमावप्रतियोगित्वमित्यथः | . 'तादशे'ति--व्र्तमानकालोचर- कालीनत्वमित्यथेः। नन्वेवं नडष्ट्यतीत्यादो धात्वर्थेन सवरं काटविशेवादेरन्वये भ्वोभाविनाश- प्रतियोगिनि परश्वो नङक््यतोति स्यादत भह --नङ्क््यती'ति। नङ्क््यतीव्यत्र अनागता, नभ्यतीत्यत्र वसमाना, AL इत्यत्र अतीता उतूपसिः प्रत्यथाथेः ; भत्र धातुना उतपत्तेरप्रत्यायनात्‌ | चात्र AMAA नाशोतपतस्तो Seated, तथा सति amet पद्‌ थक- देशतया प्रत्यया्थे(७) प्रतियोगित्वे अनन्वथापातादिति (ख) ‘aeata’ प्रत्ययाथ

JAINA, तु धात्वथ | | दीधितिः

पतेन श्वोभाविनाशके परश्वो नङ्ष्यतीति, ने नश्यतीति व्यवहारः यात्‌, स्याश्च नाशस्य विद्यमानत्वान्न इत्यादि व्यवहारः an अतीतक्षाल- सम्बन्धत्वं adaraed वा निषठादेरथः, चिरबिनष्टेऽपि पुवेद्यनंोऽघुना वेति द्यवहार-

प्रसङ्गादिति परस्तम्‌ | दवोधितिप्रकाशः

aaa’ ageadtcaal ताटरोतपत्तेः प्रल्ययार्थत्वव्यवस्थापनेन श्वो- भावी'ति-ष्वौ भावी नाशो यस्येत्यर्थः उत्पत्तरलामे धाव्वथनाश aq काल- विशेषदेरन्वयो वाच्यः। तथा श्वोभाविनाशप्रतियोगिनि तन्नाशस्य परभ्वः- RSA Way नदक््यतीति व्यवहारः स्यात्‌। रवं वसमानत्वस्य नशे

(१) पुस्तकविरेषे “भू'पद्‌ नास्ति (२) श्रत्यायनादित्यनन्तरं प्रत्ययेन | तादृशोत्‌पत्तिकत्वमुपस्थाप्यते, तथाचानन्वय' इत्यधिकः पाठः| (३) (तादशोत्‌ पत्यर्थकत्वे" इति पाठान्तरम्‌ (४) त्ययायप्रतियोगित्वानन्वयापाता'दिति asa: |

(^) खापेक्षस्वादित्यादि ष्याक्ष्यानाथवसर इति शेषः |

(क) पदार्थः पदार्थेनास्वेति, पदाधकदेशेनेति eqaatatneecarfafe भावः

८# [eal

६७४ | तत्यचिन्तामणो अनुमानखण्डे भन्बयेन(१), नष्टे नश्यतीति स्यात , भतीतत्वस्य(व) क्ताथस्य नाशो भावान्न इति स्यादित्यथ: भादिनिा अनश्यन्नष्टवानित्यादेः परिप्रहटः(२) |

नष्ट इत्यन्न उपपत्तिमाशडूच निराचष्टे "न चे'ति ‘aa’ नश्टत्यादिस्थले | लाधवादाह-- "वत्तमानत्वं वेति। चिरेति, निष्ठाथकाखविशेषण सह प्रातिपदि. काथेकालविगेष्रस्यामेदान्वये ताद्रशकालस्य नाशे अन्वयेऽपि चिरविनष्ेष्वपि पृकद्य- रूपातीतकाटबसित्वस्य am aa पूर्वे्यनंएट इति व्यवहारः स्यात्‌ wa व्तमानत्वस्य निष्ठाथत्वे भधुनाङ्पवत्तमानकालब्सित्वान्नाशस्य चिरविनष्टेःपि agar नष्ट इति ग्यदहारः स्यादित्यथः।

दीधितिः

‘alc विहितेनारूपातेन Gat वा यथाथमश्रयत्व-प्रतिथोगित्वलन्षणं कत्त - त्वम्‌ , आश्चय-प्रतियोगिरूपश्च कन्त अभिधीयते का्यावुतपाददशायाश्च अमावधीः सामयिकात्यन्ताभावमवगाहते |

प्रतियोगिस्तमवायिनि समयावच्रेनात्यन्ताभावनवृल्लो मानाभावः, carat fae वा धरे ce कपे an नास्तीति प्रत्ययात्‌। ह्ययं घटप्रति- योगिकमभावमात्रमवग।हने, यत्‌किञ्चिहूघटवत्यपि तादशप्रत्ययप्रसङ्खात्‌ ; परन्तु घटत्वावचिङ्क्षप्रतिद्योगिताकरम्‌ ध्वंसप्रागभावो(३) तथा, सम्भवतो वा(४ोन तत्र HUS, ततः Ga परतश्च agai घटानां नष्टत्वादुत्‌पतस्यमानत्वाख |

दीधितिप्रकाशः

ag भविष्यतीत्यादो नङक्ष्यतीच्यादो वर्तमानप्रागमाबप्रतिगरोगिन्या उत्पसेषत्तेमानप्रगभावप्रतियोग्युतूपत्तिकसय नाशस्य धातुप्रत्ययाभ्यां प्रत्यायनेन gree प्रतिपदिकार्थन सममन्वयासम्भवः। धात्वथेप्रातिपदिक्ार्थयोमदेन सान्तदन्वयस्प्युन्‌पसेरत आह -कत्तरी"ति |

यथायथ 'मिति,-मविष्यतीत्यादाघुनपत्तेराश्रयत्वं, नङक्ष्यतीत्यादो नाशस्य प्रतियोगित्वम्‌ , भविष्यन्‌ घर इत्यादि(५)कतस्थङे भमेदान्वयानुरोधात्‌ उतपत्त

oS » वा > भि Fe पियो चे gee मी | ED

| (१) क्वचित्‌ (अन्वये इति सप्तम्यन्तपाठः | (२) ननष्टवानित्यादेग्रहःः इति

क्वचित्‌ पाठः| (१) ्प्रागमावप्रघ्वेलीः इति पाठान्तरम्‌| (४) भन'कारन्चून्यः . क्वचित्‌ पाठः, aa नचेग्त्यस्यानुपङ्गः कायः, जगदीशस्तथेवाह (५) इत्यादौ षति पाठान्तरम्‌)

A: eee iS नपि @ सादो rir ere ie

(व) अतीतत्वं ४वंसप्रतियोगित्वलक्षणं, ae नाशस्य नाश्ाभाक्ान्न सम्मवतोति ara: |

राभ्यः; न्ट gaat नाश्रतियोगीत्यथः | तिरूपकं त्वस्य उभयत्रानभि- , हितत्वात्‌ वतीया स्यादित्याशङ्ामपनेत्‌ कन्त त्वं कत्तत्युभयमुक्तम्‌ भुख्यभाक्त- साधारणकतत त्वस्यानमिधान ध्व तृतीयायाः साधुत्वात्‌ , THA AHR त्वस्या- धयत्वादेरेवबामिदहितव्वादिति | |

केचित्तु भूधातोः स्वरूपसत्तैवाथः, “भू सत्ताया'मित्यवुशाक्तनात्‌। चेवम्‌ अकाशं भवतीति प्रयोगः स्यात्‌ , आकाशमस्तीतिव्रदिष्व्वात्‌। भविष्यत्‌प्रत्ययाथेश्च स्बंवेव वन्तेमानप्रागभावप्रतियी्भित्वम्‌ , आश्रयत्वे छन्नषणा(रा) सवं सिदव | इहाद्य धटो भविष्यतीत्यादौ देशविशेषस्य कारुविशोषस्य प्रागभावे प्रतियोगिनि चन्वयः(ष) ; उभयनान्वयसम्भव दव प्रयोगात्‌ नङदयतीत्याद्रावपि नाश-तत्‌- प्रतियागिनोश्च भदयेंत्यादेरन्वय त्याहुः |

तन्न ; तथा सति दशाचयक्षणोत्पत्‌स्यमने(१)चैत्रे दर्शे भविष्यतीति व्यवहारो स्यात्‌ , वश॑स्य चैत्राधिकरणत्वेऽपि ततप्रागभावानधिक्ररणत्वेन उभयन्न अन्वया- सम्भवात्‌ | भूधातोश्चाकाशं भवतीदयादां स्तामात्राशकत्वेऽपि धरो भविष्यती- त्यादावुतुपत्ति(२).-प्कारकबोधस्यायुभविस्त्वादुत्‌पतिरवाथः। तत्र asa वेत्यन्यदेतत्‌ भत वाह भत्र धातुने'ति। भन्न, तु arta इति |

अन्ये तु a An भविष्यतीत्यादरौ स्तम्यथ उतूपततिः, तस्याश्च धात्वर्थ स्वरूपसत्तायां स्वरूपात्मिकायामन्वयः शरदि पृष्प्यन्ति सपच्छदा raga पसेरपि सप्तम्यथत्वस्य व्यवस्थापितत्वात्‌ प्वञ्च इहाद्य घटो भविष्यतीत्याद्यावेत- देशोतपलतिका caqniaragian वत्तेमानप्रागभावप्रतियोगिनी (३)या स्वरूपसत्ता

(१) ‘amar इति पाठान्तरम्‌ | (२) वुत्प्तित्व' इति शटन्तरम्‌ | (३) क्वचित्‌ ध्च'कारद्यून्यः पाटः 4

(शा) ‘weavers आख्यातप्रत्ययत्येत्यादिः |

(ष) तथा हि gera घटो भविष्यतीत्यादर एतदेशा्तनकालाधिकरणिका या रएतदेक्नाच- तनक्ाहछा धिकरणरूवत्मानप्रागमाव-प्रतियो गिनी स्वरूपसत्ता तदाश्रयो धट हत्याद्न्वयग्रोध इति भावः भच घटो नङ्दयतीत्यादो अद्यतनकारवृत्तिरयतनकारुड्ततिवत्तमानप्रागसान्रप्रति- योनिनारशप्रतियोगी धट इत्या्न्वयबोधः |

प्रागभावे देशकारयोरन्वयष्वोकरेण "भवने श्वः समुतपयेत्या दिपूवाक्तदोषवारणम्‌ | प्रति- योगिनि तदन्वथल्वीकारेण श्वो भाविनि azrat ‘aa घटो भविषप्यतीत्यादिप्रत्ययापत्तिरूप-

पूर्वोक्तदोषवारणम्‌

ge ene Ras ora ferseratit AC "णि न्भानसण्डे नारि

तदाश्रय cea | ad नङ्क्यतोत्यादावप्यूहाम्‌(स) तथा उभयान्वयनियमो कदयनीर्यः। नभ्यतीत्यादौ पुनरनायत्या व्त॑मानोत्पसिः प्रत्यया्थः(ह)। नष्ट cemat adaraeata निष्ठादेरथः ; भधुनेत्यत्र॒ सप्तम्या उत्पत्यथेकत्वेनेव qatarfa(a) प्रसङ्कनिरासात्‌ | भद्योतूपत्‌स्यत इत्यादौ सम्या भाघेयत्वमेवा्थे, उत्वत्तविष धात्वथेऽन्वेतीव्याहुः

घटाचुतपाददशायाम्‌(१) शदानी मिह कपाले घटो नास्तीत्याकारकमेव प्राग- भावप्रत्यक्तं घडो भविष्यतीति शब्देनाभिरप्यत इति मध्यबं cag. समाधत्ते- (कार्यानुतपादे'ति | "भत्यन्ताभाव'मिति-- तदुभानाश्ञ्च सामान्यलन्ञणेति पूवं मेवोक्तमिति(२) ara: | |

ननु घटो नास्तीति प्रत्ययस्य तत्रोदपतस्यमानघरप्रागभावः, ATAIAET घटस्य ध्वंसो वा विषय इत्यत भआह-"नही'ति “अयम्‌ इह HAUS घटो नास्तीति प्रत्ययः। ववत्‌किञ्चिदि'ति,--यतकषिशिद्घरबत्यपि धटान्तरात्यन्ताभावग्रागसा्ष siqiat घटप्रतियोगिकानां सम्भवादिति भावः | "परम्त्विति--“घरत्वावस्ठिन्न- प्रतियोगिताक'मवगाहत इत्यन्वयः "तथाः घरत्वावच््छिन्तप्रतियोगिताको |

Lag ध्वंसप्रागभावाधिकरणे सामान्यांभावानङ्गीकत् मते तावपि सामान्या- वच्छछन्नप्रतियोगिताको स्वीकार्य्यौ अनन्यगतिकवादत भाह-'सम्भवतो वे'ति चरमधरटध्वं सस्यैव धटरत्वावच्छिन्लप्रतियोगिताक्स्य(३) सम्भवादाह-तत्र कपार' इति, रदानीन्तनकपाल त्यथः |

"ततः पूवं मिति,-- ध्वंसप्रागभावयोः सामान्याभावत्वस्वीकर््रापि यत्‌काला- धच्लदेन सत्वां सामान्याक्रान्तानां प्रागभाव पव तन प्रागभावस्य, ae यतक्षाखा-

(१) क्वचित्‌ 'घटानुत्‌पादे"त्यतः पूवे ‘aa’ इत्यधिकः पाठः (२) पूर्वोक्तमिति, इति क्वचित्‌ पाठः| (३) ध्योगिकरस्य' ईति पाठान्तरम्‌ |

(a) aa धरो नक्ध्यतीत्यादो निश्करीस्या अथतनकालोत्पत्तिको वत्तमानप्रागमाव- प्रतियोगी यो are: ततप्रवियोगी धट हस्याचम्वयबोध sar |

(इ) ताहंशप्रत्यया्था कृह्पने नष्टेऽपि घटादो नयतीति प्रयोगप्रसङ्गः |

(शष) “प्वोकातिप्रसङ्गे'ति-चिरविनषटेऽपि पूर्व॑ धनं्ोऽधुना वेति exngroragerd:

qsaaa सर्वेषा ध्वंस वव तश्र ष्यं सस्य (१) सामान्यामावता स्वीक्नियते। ate प्रागभावस्य TAA aaa, अतीतघडटानां प्रागमावासम्भद्छ दित्वाह ततः qa बहनां घटानां नटत्वा'दिति चात्र ध्वं सकय सामान्याभावता, भनागतघटानां भ्वंसासम्मषादित्याह--'ततः परतो बहुनां घरानामु्षपतस्यमानत्वाश्चे ति सर्बाद्- कालाभावात्‌(क) प्रागभावस्य धरत्वावच्छछक्नपरतियोगिता सम्भवतीति ष्येयम्‌ |

यसु नन्वेततकपालवृत्तिघरत्वावच्छिन्नप्रतियोगिताको ध्वंसप्रागमावावास्ता- मारम्बनमत भाह "सम्भवतो ai) `तत्र कपालः इत्यस्य सिद्धन्तेऽप्यनुषङ्गः | "तत्र कपाछे ततः Ge बहनां नष्त्वा'दित्यनेन प्रागभावस्य, "ततः परतो बहनां धराना- भुतपत्‌स्यमानत्वा'दिव्यनेन ध्वंसस्य तत्कपालघशिघरत्वावच्छिन्नप्रतियोगिता खण्ड्यत इति, area, तदुधरत्वावच्छिक्प्रतियोगिताकस्येव तत्कपालबलि- धटत्वावच्छिन्नामावस्य घटो नास्तीतिप्रत्ययविषयताया भनुक्ति(ख) सम्भवादिति,

वीधिति

भथैवं KT कथं पर ' २)ध्वंसादिश्युन्यताद्रुडिः ? भत्यन्ताभाषस्यर ४्वं साद्यषिरोधित्वादिति Aq; तत्तदधिक्ररणस्वरूपादतिरिक्तादेवाञुगतादभाकाद्ा इदेदानीं घटप्रागभाव इति प्रत्ययो खोकानाम्‌ |

दीधितिषकाशः

‘qay’ प्रतियोगिसमवायिन्यपि समयावच्ेदेनात्यन्ताभावस्ोकरि कथः. मिति, भभावप्रतियोगिकातिरिक्ताभावानङ्खीकारादित्याशयः | "परभ्वंसादी'त्थादिनाः

Se

(१) यत्‌र्किञ्चित्‌कपालवच्छेदेन afar सामान्याक्रान्तानां प्रागभावस्य, एवं यत्‌किञ्चित्‌कपालावच्छेदेन सर्वेषां ध्वंसस्य” इति पाठः क्वाचित्कः | (२) 'सामान्यतां इति क्वचित्‌ पाठः| (३) ‘a2’ इति क्वचित्‌ पाठः| जगदीशस्तु ५दटे'ति- पाठानुसरिणेव 'कपालादाविति सावधारणम्‌ , तथा तन्तावपि पटध्वसदश्ञायां. ताहशबुद्धिः स्यादिति भावः इति व्याख्यानमाचख्यौ |

(क) 'सर्व्वाचकारामावा'दिति ; dawer saan अनादितया सर्षाप्कारस्यं

परिग्रहीतुमराक्यस्था दिति भाषः | (ख) भनुक्तिखस्मवाःदित्यस्य बिर्क प्रतीतेः Se षटस्वावच्छिन्प्रतियो गिताकामाव- त्रिवयकत्वत्येवानुभवसिदधतया तदुक्तेरसम्मवा दित्यर्थः |

17 gt Re wy नकि 0 ee a Vee de tei 1) Td $+ [न wt -{ rhe J ११९११. “ing a = Py ae 1 १४. , 2m : ~ 8 त्ने 4 ede a 1 ०९.०६० 4 णौ a a9 wf = . ५५ 9 नि त्वचिन्ताम CW gas 3. भलुमानखवण्डे ~ ` धा a Te OS न्‌ i & 2 ६५ = * २८८ = = shee * "= १६१

[कणा . -, a . . . 2

४। a ११०० Le) oo = a. = ^ ub - ] 1 wi... a . ue Ped . : “hi a 26 ` = = 2 ~ . . as . as ५१

पश्यगमावपरिग्रहः। 'अत्यन्तामावस्येति,- भवषन्मत इति शेषः। मन्मते तु षरा त्यन्ताभावस्थैव परध्वं सादिविरोधितया तदभावत्वमिति भावः। 'तन्तुदिति, qe परभ्वंसादिशयुन्यताबुद्धिरिति प्रथमान्तेनान्वयः यदि सिद्धान्तमङ्-.ग) saga बिभेषि, तक्रा भन।यत्यैव तत्तदधिकरणं रेव तत्तदभावनुद्धिरित्युपेयतामिति भाषः। |

भथ भनयुगतानामधिकरणानामनुगतवंसात्यन्ताभावधी विषयत्वासम्भवं, भावे भभमवत्ववुद्धेश्मत्वापातम्‌ , अनेकेषां ताद्रशाभावधी विषयत्वे गोरबश्च aa. aq छाधवादरतिरिक्त पवाभावोऽभ्युपेयताभिल्याह.--'भतिरिक्तादेवेति |

ननु श्हेदानीं घटरप्रागभाव इत्याक्रारकमेव प्रागभावप्रत्यन्ञं, तदेव ay भविष्यतीति शब्द्‌ भिरुप्यमिति तद्वलादेव सामान्यलनक्षणास्त्विति चरमं agg निराचष्टे शदेदानी'मिति। शब्दप्रयोगश्च सम्भवद्दिषयान्तरतया तादशावस्त्वन्तर साधकः, अनधथा(घ) शक्तयादिपदादनभिमत-नानापदाथ सिद्धिः स्यादिति भावः।

aitata:

; aad aa az इत्यादिवदुतपक्नो seq शत्यादि-विलन्तणप्रत्ययबरे> नाशोऽतिरिच्यतां, तु प्रागभावः, पूवत्व-तत्‌पूवेत्वादिग्यवहारश्च अतोतकालबसित्वः तदुतूपत्तिक्रालीनष्वं सप्रतियोगिकाडचर्तित्वादिविषयक पबस्तु। दुःखात्यन्ताः भावस्य. स्वस्मिन्नुतरकालायुवृत्ति, दुःखसाधनध्सं वा समुद्दिश्य क्रियाविशे प्रवृलिरस्तु मानान्तरसिद्धं हि प्रयोजनमुद्दिश्य पुमांसः sada, तु तत्‌-(१ ्वृत्यैव तत्सिद्धिः उत्पन्नस्य पुनवतूपादश्रसङ्कस्तु(२) लाघवात्‌ areata प्रतिबन्धकत्वेनापि निरसनीयः। दीधितिप्रकाशः

नयु प्रागमावकय्य॑स्य अन्यथोपपादनेऽपि प्रत्यत्तबलादेष प्रागभावोऽस्त्वि त्यत (२) ae—aaq fafa ‘aaq’ अत्यन्ताभावादिविलन्ञणतया प्रागभावस्य प्रत्यक्तनङ्गीकारे |

(१) पुस्तकविरोषे (तत्‌'पदं नास्ति। (२) ‘saga’ इति क्वचित्‌ पाठः | (३) प्प्रागभावोऽस्त्वत आहः इति पाठन्तरम्‌ |

ae ew ede ति ee 2 ete ee ee = ee ee ee 99 Oe SS GE EE तो

(ग) "सिद्धान्तेति-अभावप्रतियोगिका तिरिक्ताभावानङ्गीकाररूपसिद्धान्तेष्यथंः | (a) “अन्यथे'ति--सम्मवदु विषयान्तरत्वे ऽपि शब्दो यदि वस्त्वन्तरसाधकः स्यात्तदेस्यथंः 'भनभिमते'ति नेयापिकानमिमतेत्यथेः

सामान्यखन्षणा-प्रकरणमे ६७8

नु काय्यायुतपाद्कालीनाभाकप्रत्ययस्य सामयिकात्यन्ताभावविषयत्वे काय्योत्तरकालीनामवप्रत्ययोऽपि तथा स्यात्‌, तथा ध्वं सोऽपि नातिरिच्येत त्यत आह-'उतपक्नो घरभ्वंस' इति तथा तन्न अत्राधितोतपसिधीबरादेव अतिरिक्ताः भावविषयकतेत्यथेः उत्पसेषपनीतभानं वाच्यम्‌ , aa विषयव्यवस्थापक्र- मिति वाच्यम्‌ , तथा सति घटोतपत्तिरपि सिध्येत्‌ अथानन्यथ(सिद्धमुपनीत- भानमपि बस्तुसाधकं, तदा ध्वं सोतूपत्तावपि तुल्यं तत्‌(१), प्रतिवन्विसूचनायैव वा (२) उतपन्नो घट इतिवदित्युक्तम्‌ |

ननु मह प्रलथन्यावृत्तं सामान्यतः पृवंत्वं प्रागभावाधिकरणकालन्रसित्वम्‌ , घटादिपुवत्वश्च घटंदिप्रागमावा(३)धिकरणकालवुततित्वम्‌ , तस्य प्रागभावं विना कथं निरुक्तिरत आह,--पुवेत्व'ति। सामान्यतः पुतवत्वम्‌ भतीतकारद्तित्वम्‌ , अतीतत्वश्च(४) ध्वंसप्रतियोगित्वम्‌ |

ततपूबत्वमाह (तदुत्‌पन्ती'ति | स्वीयद्धितीयक्षणन्रसिष्वंसप्रतियोगिप्रथमन्षण- कृत्तित्थात्‌ सवस्थेव स्वपुवत्वापत्तिरत अ!ह--'तदूत्प्ती'ति कालोऽत्र क्षणः | तेन eda स्वोत्परस्यधिकरणमहाकाटत्रुसिध्वंसप्रतियो गिकाङबर तित्वेऽपि स्वपुषत्वा- पततिः। स्वोत्पत्तित्षणन्रखयत्यन्ताभावप्रतिश्रोगिद्धितीयादिन्तषणवुसित्वात्‌ स्वस्यैव स्वपृवेत्वापत्तिरतो aaa स्वोत्‌(५)पतिक्षणव्रत्तिध्वं सप्रतियागिक्ञानादो fanaa सम्बन्धेन घटादेः सात्‌ स्वस्परपिः स्वपवत्वापत्तिरतः "समयेति कालिकसम्बन्धेन सित्वलाभायोक्तमिति |

नयु प्रागभवानङ्खीकारे दुःखप्रागभावार्थितया safest श्रच््तेरनुप- . पत्तिरत(६) आह -- वुःखात्यन्तामव्रस्ये'ति अत्यन्ताभावस्य सदातनत्वेन स्वत एवोस्तरकाठे aggace 'स्वस्मिक्नि'ति।

Ad उत्तरकालायुब्खिरत्तरकालसम्बन्धः, स॒ उत्तरकाटलस्वरूपः भत्यन्ता- भाव-(ॐ) स्वरूपश्च प्रायश्चिसादिजन्यः, उ्तरकाटस्य स्वकरारणाधीनत्वात्‌, Ga) सेम इसमें इति गानसम्‌ (र) कद्‌ a Ee कारो दश्यते | अन्यत्र षवाक्रारः (चकारो वा नास्ति (३) 'तत्‌प्रागभावे'ति क्वचिद्‌ पाठः| (४) अन्यत्र caret नास्ति (4) सस्वोत्पत्तीत्यारम्य "वटादेः सत्वात्‌ हत्यन्तपाठस्थले कव्रचिद्‌ "्वटादेरपि स्वोत्पत्तिश्चणवृ्तिष्वेमप्रतियोगिज्ञानादौ विप्रयतया बृत्तित्वात्‌ः इति पाठान्तरम्‌ (६) ््रह्ृत्तिरनुषपन्नत्यतः हति पाठान्तरम्‌ (७) (अभावस्वरूपश्चः इति पाठान्तरम्‌ |

किः = पदे cm eee ee =r eee

` {८ तस्वचिन्तामणौ भनुमानखण्डे ` भ्यन्ताभावस्यथ नित्यत्वादतो नवीनमतमाह -- दुःखसाधनध्वं स'मिति | | adiana उुःखसाधनभ्वं सस्यैष(ङ) स्वतः धुखषाथेत्वादिति भावः | ननु यद्चपि.श्यं safe: सफला प्ेत्तावत्‌प्बुसित्वादित्यनुमानस्य वुःखसाधन- ध्वं सादिकखकतया भन्यथासिद्धिः, तथापि श्यं sate: प्रागभावफखा प्रागमावोदेश्यक- प्रतचित्वादिट्यनुमानात्‌ फलत्वेन प्रागभावः सिभ्येदत आह (मानान्तरे्ति। तथा प्रागभावे प्रमाणान्तराभावत्‌ साभ्य-साधनयोरप्रसिद्धचा (च) नेतादशानुमानमिति भाषः

ननु तदुघरोपधायक्र-तत्‌क्रपालततसं योगादीनां तदुघरोतपत्िकाङेऽपि स्वात्‌ पनरपि तहू(१)घरोत्‌पर्यापतिः। भत पव नापाचाप्रसिदिः ; तदूधरद्धितीयक्तषणो यदि स्वाभ्यवहितप्राक्षकाटवृसि-तहघरसामप्रीकः स्यात्‌, तदुघरोत्पसिमान स्यादित्यापादनात्‌ | प्रागभावाङ्गीकरि तदभावादेव पुनस्तदुत्पस्तिरतस्तदष्य- म्यथोपपादयति “उत्पन्नेति 'क्यादि'रिव्यादिना काय्योतिपस्िकारीनोत्पसिक- (२) ववं सपरिग्रहः तेन निर्विकद्यकस्य(छ) चतुथन्षणे qaeqararate: |

वेतत्‌(२)कारीनानन्तभ्वं साचयमवानां कारणत्वमपेक्य लाघवादेकं धव प्रागभावो हेतुः कल्प्यत इति बाच्यम्‌ , प्रागभावकल्पनेऽपि ततकालोतपल्तिकानन्त- पदार्थप्रतियोगिकानामनन्ताना प्रागमावानां विनिगमनाविरहेण हेतुताया दुर्वारत्वात्‌

` (१) पुस्तकविरोे | aa पद नास्ति | (२) ‘afaamagiia’ इति पाठान्तरम्‌ | (३) भन तत्‌ इति पाठान्तरम्‌ |

tees ae i SS a a ed we ‘i. 0. दवताया [~ | ee es ee निके ee दि [ | ति an-*

(ङ) aa "प्व'कारोऽप्य्यं तथा हि बरवतुद्ेवविषयाभावस्येव स्वतः पुरवारथस्वेन हइलदुःखामावयोरिव दुःखल्ताधनदुरितष्वंसस्यापि बरुवटुहे वविषयाभावतया स्वतः पुरुषा, त्व- सम्मवादिति भावः |

(व) 'साच्व-साधनयोःरिति--प्रागभावरुत्व-प्रागमावोरेश्यकव्रहृतित्वस्पयोरप्रसिद- प्रागभावधटितयोः साध्यहेत्वो रित्यथः “रताहशानुमान'मिति-- "इयं safe: प्रागभावफेः- त्येवाहकायुमानमिल्ययंः |

(छ) सचिकर्पकशानष्यक्तीनां पो्वापय्यं निर्वाहाय विरोषणक्ता नष्यकीनां तचटुष्यक्तिस्वेन हेदुताया भावदयकस्वेन ततद्विरोषणजानरूपदे्वभायेनेव सविक्पस्य चतुथा दिक्षणे ` पुनदत्पादापत्तिसम्भव दवि निविकदपङ्स्येव्युक्तम्‌ निषिकल्पकल्य प्रतिवन्धकतयेव दवितीयवृतोयक्षणयोरापत्तिः शक्यनिरासेति द्वितीयवृतीयक्षणयोरापत्तिमनमिधाय चतुर्थक्षणे भापत्तिरनिदहिता

Sarasa ATT - न्द

तथा a प्रागमावक्ररुपनागोरवं परमतिरिच्यते। अत॒ ववाह, 'लाप्वादिःति। प्रागभावकस्पने त॒ धर्मिकल्वनागोरवब।दिति ara: |

ada धर्माधर्मौ प्रति पिथ्याज्ञानवासनानां(१) कारणत्वं तत्वक्षानिनां धमाः धर्माचुनूपसिवशात्‌ करप्यते। तथा मिथ्याज्ञानवसनानामनन्तत्वादाद्यतच्वक्ञान- प्रागभावस्यैव धर्माधम हेतुत्वं छाधघक्रादिति परास्तम्‌। भाद्यतखन्ञानकालोत्‌पसिका- नन्त (२)तदत्मसंयोगद्वित्वादिप्रतियोगिकानामनन्तानां प्रागभावानां बिनिगमना- विरहेण हेतुताया दुर्बारत्वत्‌। तथ( अनन्तानां क।रणत्वकरस्पनस्या(३) विशेषे रगभावकतपनागोरमधिकम्‌। किश्चाद्र(ज)तसक्ञानक।रोत्‌पतिकनाशप्रतियोगि- धर्माधगदेतुः कश्चनातिरिक्त र्व पर(थः स्थात्‌ , तस्य चामवत्वे मानाभवः।

ध्वंसप्रतियोगि.४) aaraad प्रति ger समवायिकारणत्वादन।- दित्वानुपपसिरत श्व स्त्रवः इति वाचचम्‌ , ससनध्रपत्वेऽपि सामान्प्रादि- तुव्यत्वसम्भवात्‌। तथा भ(वत्पेनाभावत्वेन चानि्णींतमतिरिक्तमेव पदार्थान्तरं स्प्रादिति जितं) वेदान्तिमिः। अपिकररणप्रयोजक्रत्वम्‌। समग्रचभ्यव्हितोसर- कालस्य काययवसेनेव निग्रमो(५), नतु पदार्थोत्पत्तिमस्पेनेति ara: |

दीधितिः तदुनपसिश्च महाप्रलयमनङ्ोकुवतां मते स्वाधिक्ररणसमयध्वंसान्नधिकरण- समयसम्बन्धः। तदुक्तम्‌ ; -'अभ्वस्तक्नणग्रोगस्य ज्ञणथोगो जनिमतेति। क्षणः समयः

(१) ‘araarar हति पाठान्तरम्‌ (२) (तच्वज्ञ(नोत्‌पत्तिकाखोत्‌पन्नानन्तः इति पाठान्तरम्‌ | (३) (कलपन।विशेषे' इति पाठान्तरम्‌ (४) ध्योगिलरविदिष्ट पाठान्तरम्‌ (५) ‘aad, तु कार्यातूपत्तिमस्ेनेति पाठान्तरम्‌|

(ee

(ज) भथ समनियतामावानामक्ष्यमते समानकालोनूपन्नप्रागमावानामनतिरिकततया

नानन्वक्रारणतानिबन्धनगोरवमित्याहइ जिति ; (क्ष) faafafa—arencaqiied वेदुन्तिभिरेव मतान्तरविषुक्षणतया षवोकारादिवि

ATS: |

८६ [१४

६८२ तखचिन्तामणो भनुमानखण्डे दीधितिप्रकाशः

ननु तनुपूत्रेलक्ञषण(१)प्रषि्टा तद्धिकरण(ज)न्षणाल्िप्रागमावप्रतियोगिन्षण- सम्बन्धरूपा स्वभिन्नतद्‌धिकररणयावत्कालप्रागभावाधिक्ररणक्षणसम्बन्धरूपा वा तदुतपत्ति्विना प्रागभावं कथं निर्वाच्येत्यत आह--तदृत्‌पस्तिश्चे'ति। ततपदं घटादिपरम्‌ | सस्वाधिक्ररणे'ति.२),- स्वं उनत॒पर्याध्रयत्वेनाभिमतं घटादि | aaa समयस्य विष्रयितय। घ्ररायधिक्ररणज्ञानध्वं साधि(४)करणत्वादसम्भवः स्यादतः प्रथनं समयपदं कालिकक्तम्बन्धेन तद्‌(४) घर धिकरणत्वप्रापकम्‌। तद्धराधिकरणसमय- ४व्र॑ंसनधिकरणस्य भावितदघरगोचरन्ञानस्य दिषयिता(५) सम्बन्धे भतिन्याक्तिबारणाय द्वितीयसमयपदं कालिक सम्बन्धप्रपकम(६) |

‘aga मिति,--भध्वस्तः ज्षणयोगो यस्य घटदेरित्यथेः। अत्र स्वाधि- कर्णस्थूत पृष्मसतमयमानोयष्वंसानधिकृरणत्वस्य द्वितीयत्नणोतपन्नण्वंसप्रतियागिनि aan स्थुकुकखेऽपि aaa तत्‌सम्बन्धस्थैवोत्पशित्वे उभयन्न ana व्यथमत आह - क्षणः समयः ght! मदप्रखयस्वोकरि चरमध्वंसोतप(विद- MATH स्वाधिक्ररणतमयस्य धवं सकूपक्रालोपावेमह।कालस्य ध्वंसाप्रसिद्धेरिति भावः |

. दीधितिः

agar तु कव्रचिदपि यदीयसमयसम्बन्धे यतसमयन्र्तिष्वं सप्रतियोभित्वं नास्ति, तद्य तन्‌नमग्रसम्बन्धः,। च(ऊञ)तद्धिकरणत्तणावृलित्वनग्याप्यस्ववत्ति- ध्वं सपरतियोगिताकरस्तमयन्रसिन्वम्‌ |

(१) प्पूर्व.वरुक्नणः इति पाठमन्तम्म्‌। (२) पुक्तकविशोषे ‹स्वाधिकरणेति' इति ` नास्ति। (३) ्थ्वरवस्प्राचिः इति पाठान्तरम्‌ (४) (तदृघट'पदविनाकृतम्‌ ८अधिकरणस््रप्ाकम्‌ gid पाठन्तरम्‌ | (4) षविषयताः इति पाठान्तरम्‌, (६) (सम्बन्धत्वप्राधकम्‌' इति पाठान्तरम्‌ | (७) पुस्तकविशेषे ‘a चः इति नास्ति, अन्ते वृत्तिम्‌ इत्यनन्तरथ्च "वाकारो aad | तच्च प्रकाशकारसम्मतं ‘a चे'त्यस्येव पाठ्य स्वयमु पादनात्‌ |

(छ) 'तदधिकरणेत्यादि--भत्र अदृस्यन्तपाणभाव विरोषणेन द्वितीयाविक्षणसम्बन्धाति- प्रसङ्कनिरासः। प्रयमश्षणप्रागमवेऽपि तद्भिकरणमशकाणदृत्तित्वसस्वेनासम्भवापत्ति- निबारणाय प्रथमक्षमपदम्‌ षटसमानकारोत्पन्नक्रियाटमकल्थुरकाछसम्बन्धे भतिप्रसङ्ग- वारणाय द्वितीगरक्षणपदम्‌ |

सामान्यलक्षणा-प्रकरणनम्‌ . ६न्द

दीधितिपध्रकाशः

(तदङ्गीकारे महाध्रख्याङ्खीकारे। 'यदीये'ति यतपदमुत्पल्तिमच्वेनामिमत- धशादिपिरम्‌ धटीयतृतीयक्षणसम्बन्धे द्ितीयनक्नषणवत्तिष्वंसप्रतियोगित्वाभाषस्य aad द्वितीयादिक्षणसम्बन्धे भतिव्यािरतः "क्वविदरपी"ति . यदोयसमय(१)- सम्बन्धत्वावच्तैरेनाभवस्सखाथमुपात्तम्‌ | द्वितीयत्तणवृ्तिष्वं सप्रतियोगित्वस्य घरीयाद्क्ञषणसम्बन्धे सत्बादायक्तणवुिष्वं सप्रतियो गित्वामावस्य a धरीयसमय- सम्बन्धर्वाबच्छेदेन सत्वान्नातिप्रसस्यप्रसक्ती |

भाविघटविषयकज्ञानरूपे घरीयविषयितासम्बन्ये आद्यत्तणवु्तिध्व सप्रतियोगि- त्वस्य सम्भवादसम्भव(२) इत्यतः प्रथनं समयपदम्‌ यत्र॒ धरोतपचन्षणे विनश्यदवस्थ(३)मायत्तषणात्मकं सवे wal इत्याकारकं क्षाने तत्राद्यक्तणात्मकष- तजक्षानसम्बन्धस्यापि उत्पत्तित्वात्‌ तत्राठ्या्षिः, विषयितया तज्षानवृतिष्टस- प्रतियोगित्वस्य धटीयसम्बन्धसामान्य एव सादते मध्यमसमयपदम्‌ |

घटीयद्धितीयादिन्तणसम्बन्धेऽपि भादय्षणवृत्यत्यन्ताभाधप्रतियोगित्वस्य सत्वाद्‌- सम्भव इत्यतो “wala, भविघटरविषयक्षक्ञानवु ्ि-ध्यंसप्रतियोगित्वाभाषस्य घटीयसमयसम्बन्धत्वाविच्छेदेन सत्वात्‌ तदीयविष्रयितासभ्बन्धे भतिभ्यापिरतस्तृतीय- ` समयवपदम्‌। महाप्रखयोतपक्तावप्यन नाग्याक्षिः चरभध्वसीयसमयसम्बन्धस्य तत्‌- समयवुसिध्वंसप्रतियोगित्वाभावादिति।

ag क्रियामात्रस्य महाप्रखयानुरोघेन ध्वंसस्य काटोपाधित्वाङ्खीकारे aa घुरोतपसित्तणमारभ्य द्ित्रित्तणमभ्ये क्रियाया विनाशो जातस्तत्र घरीयद्वितीय- तृतीयत्तणसम्बन्धे त्षणत्रयाट्मकस्थूलकालसम्बन्धे चातिभ्याधिः, तदवत्तिष्वंस- प्रतियोगित्वाभावस्य aad .समयसम्बन्धत्वावच्ठेरमेव सखात्‌ तदघरोत्‌पतर- द्वितीया दिक्षणविनण्पदार्थर . कालोपाधित्वामावात्‌ प्रतिक्षणं क्रियाया विनाश इत्यनभ्गुपगमात्‌ , भतो गुदपि ज्ञषणधघरितं छन्षणमाश- "स Ae) तदधिकरणे 'ति

4

११, 1 वि 11 AL री निष मो `= गा") [7 [ ete का enn eee fee

(१) पुस्तकमेदे ‘aaa’ इति aria | (२) (सत्वादसम्भव' इति पाठमेदः। (३) शक्षणविनद्यदवस्थः इति पाठान्तरम्‌| (४) पुसतक्विदोपे चः इति नारित |

* , we ०9 ° 0 कि सि ह) , 1 वि 09 = ता | 3) 2 0 8 1 आ) , 1 +) की कोच ee नान्न = सनो eee चकार भके @ 8, =. ae ec -- _ = [नी 1 ee 1 1 1 ee ee {17 9 7 शष 1 SE ए. 2, 1 ee == ०9

यथपि. स्ववृसतिष्वं सप्रतियोगित्वाभाषभ्याप्य-तदीयसमयसम्बन्धताकसमय- सम्बन्धो निरुक्तङक्षणार्थो तु(१) तदधिक्ररणक्षणेत्यादिना वक्ष्यताणस्तथापि ' विशेषणानां भेदेऽपि विशेष्यस्य तत्‌समयसम्बन्धस्यैक्यात्‌ “स चे'ति निदेशोपपत्ति- रिति ara: |

ततृपदं घटादिपरम्‌ | यतसमयवृततिष्वंसप्रतियोगिता तदहूघराधिकरणक्नषणा- वरसित्वऽराप्या, तनसमग्रसम्बन्ध इत्यर्थः द्वितीयादि्तणन्र्तिष्वंसप्रतियोगिता तु तद्‌धिक्ररणन्ञषणावुसित्वव्याप्या तद्‌धिकरणाद्यक्ञषण(द) वृतिपदार्थेऽपि द्वितीयादि. त्षणघ्रततिथ्वंसप्रतियोगित्वस्य सखादिति।

भचक्षणवृत्तिष्वंसप्रतियोगिनामपि तदधिक्ररणस्थलक्रालमहाकालादो ze रसम्मव्र इति त्षणे'ति। द्वितोयादिक्तणव्रु्तिष्वरंसप्रतियोगिनामपि चिरातीतार्ना तदुघर[धिक्रणक्तणावृ्तित्वाह्‌ दितीयादित्तषणसम्बन्धे भतिभ्याप्िरतो भ्याप्ये'ति।

ुर्वक्तरीत्या सवं ध्वं सा इत्याकारकं ज्ञानं TITANS, तत्र विषयितया तद्रसिध्वं सप्रतियोगित्वस्य तहघटाधिक्ररणच्त्तीनामपि सखाद्रा्क्तषणात्मक-(३) तजक्षानसम्बन्धेऽग्याप्तिरतः caged ध्वंसस्य कालिकसम्बन्धेन वाच्यम्‌। भावषि- धरिष एकश्च नस्य तहुधरीयविष्रयितासम्बन्धे अतिवापिरतस्तदुवारणायापि(ट)

, चरमसमयपवमिति | नि दीधितिः

तणत्वश्च स्ववृत्तिं सप्रतियोग्यनाधारत्वं स्ववृत्तिध्वंसप्रतियोगिप्रतियोगिक्र- यावदुभ्वंसविरिष्रसमयत्वं स्वनव्रसियावदुष्वंसविशिण्समयत्वं स्वघरसियावदभाव- विशिष्टसमयत्वं स्वस्वपूवरवत्तियावतपदाथ विशिषटसमयत्वं वा स्वपृषंत्वश्च स्वाधि- करणयावतकालन््तिष्वंसध्रतियोगित्वम्‌ ' जन्यमातरस्यैव कालोपाधित्वाददोषः |

यो यतकालब्र्तिष्वंसप्रतियोग्यश्चत्तिस्तस्य तद्चत्तित्वमुनपत्तिरित्यपि केचि- fafa चेन्‌, नैदमपचीयते किञिदस्माकमित्येकरेशिनो वर्णयन्ति | | (2) ag इति पाठान्तरम्‌ | २) क्षणः इत्यत्र शक्षणे' इति तथा "त्तिः | इत्यत आरभ्य द्वितीय ‘ah पय्यन्तपारस्थले केवकं (तादशः इति पाठः क्वचन हइयते (३) पुस्तकरविशेष्रे ‘aa’ पदं नास्ति)

(2) aft: ageari: तथा हि केवलं ताहशविषयितासम्बल्थे भतिष्यात्तिवारणाय ferg काङिकसम्बम्धेन ध्वंसस्य स्वहृततित्वकाभाय चेत्यर्थः |

दीधितिप्रकशाः

ag तद्‌धिकरणक्षणेव्यत्र(१) aned स्वजन्यविभागप्रागभावोपहितकमेत्वं स्वश्तिप्रगभावाप्रतियोगि(ठ)स्ववृस्िथावतपदार्थविरिष्ठसमयत्वं वा प्रागभावं विना कथं निर्बाच्यमत आह,- ज्षणत्वञ्च 'ति | स्ववु्ती'ति, - स्वं तद्य (र)त्वेनाभिमत- मन्त्यशञ्दादि। स्वव्रसि्यो ध्वंसः तत्‌परतियोग्नाधारत्वमित्यर्थः भत्यन्तामाव- प्रतियोगिनोरेकस्मिन्नपि(२) at सच्याहू ‘safe: पकस्मिन्‌ at ध्वं सप्रति- योगिनोरसच्वादिति भावः| |

aq ध्टसत्वनिरूपिका प्रतियोगिता ब्राह्मेति aq (9) afornqari- मात्रस्यानङ्खीकारे त्वाह,-- स्ववृ्ती'ति। स्ववृ्ति्यो ध्वंसः ततुप्रतियोगिप्रति- योगिकरो यावान्‌ wa: तद्विरशिष्टसमयत्वमित्यर्थः। यावहुष्दंसवि शिष्समयत्वे कृते महप्रलव्रातिरिक्तन्षणाग्याषिरतः प्रतियोगिकान्तं ध्व सविगेषणम्‌ स्ववृचयस्यन्ता- भवप्रतिश्ोगिप्रतियोगिकयावदभावविरिस्वे, args यावटूष्वसविशिषत्वे बा त्थै- वाया्भिरिशनीन्तनक्रियादिच्रच्त्यन्ताभाव-प्रतियोग्यनागतपदार्थप्रतियोगिकष्वंसादि- वैशिष्रच्येदानीन्तनक्रियादावभावात्‌ | स्ववृत्तिष्वंसप्रतियोगिप्रतियोगिकयावद- ` भावविशिष्त्वमेव सम्यगिति asa , धवंसत्वस्यखण्डोपाधितया तत्राभावत्वस्या- प्रवेशेन वैयथ्याभावात्‌ |

अन्न agin ध्वंसस्य यावदुप्वंसविरिष्रत्वश्च कालिकसम्बन््ेन are t एतवथवेव GAIA) तेन सवे war इत्याकारक्रन्ानस्याप्यग्त्यन्षणाषच्िश्नस्य anearg विषयितया तद॒बरत्यनागतध्वंसविशि्त्वाभवेऽपि(+) तत्राग्या्तिः, नवा काटिकसम्बन्येन(६) स्ववृ्तिष्बंसपरतियोगिप्रतियोगिकयथावद्श्वंसानां विषयितया `

वेशिष्टचस्य ज्षणद्यावस्तेदेनेव तजक्षाने सखादतिभ्यासिरिति

ee Se | lt = कि 7 | 8/0 = कछ = नाम्‌ 1 ( "शः | धि कि , 7 ee |

(१) (तदधिकररणत्यल्लः इति पाठान्तरम्‌| (२) शक्षणत्वेनामिमतम्‌ इति पाठान्तरम्‌ | (३) रेकस्मिन्‌ सच््रात्‌" इति पाठान्तरम्‌ (४) ‘Sura’ इति पाठान्तरम्‌ (५) भ्मावान्नाव्यात्चिः" इति पाठमेदः। (६) पुस्तकविरपरे कालिक- सम्बन्धेन इति नास्ति।

जो a eee "पोष्ये Geto अकि-कनपकि मे -

(ॐ) an gait अप्रतियोग्यन्तविश्ेवणेन दितीयादिक्षणोतपन्न (1 arrataras- दोषनिरासः | अतीतपदाथ॑मादाय पुनस्तदहोषनिरासाय cagetfa : दयात्मकस्थृर- srerfacarts निवारणाय यावदिति |

दष्ट ` . ` तस्वाचन्तामणा मनुमानखण्ड `

भत्र परत्र(१) स्थिराणायेव क्रियादीनामन्यत्तणादच्छिन्नानामैव aurea, भन्त्यक्षणोतूपन्न्वं सघरितताट्रशयावदुभ्वं सवे शिष्श्यस्य उपनन्त्यादिन्षणावच्छेदेनाभावा- दिति ध्येयम्‌ |

ag स्वव सित्यविरि्रभ्वंसानेव यावत्न विशिष्य तद्वैशिष्ख्यस्यैव छक्ञणत्वे(ड) गुकतरारम्भोऽनुचित waa भाह--स्वनत्रुसियावहुष्वसे'ति। स्ववृचिष्वं सविशिष्ट- त्वस्य स्थिराणां gata सचादतिन्या्चिरतो यावदि'ति। अत्रापि afacd वे शिष्ट्यश्च कालिकसग्बन्धेनःव बोध्यम्‌ तत्‌प्रयोज्ञनश्च पूवाक्तमिति |

नु ध्वं सत्वस्याखण्डोपाधित्वानङ्खीकारे जन्याभावत्वं किञ्चित्‌कालाबृच्य- भावत्वं वा भ्वंसत्वं बाच्यम्‌(२)। तत्र जन्यत्वं fafgantarafacd बा विशेषण | ठपथम्‌, प्रगमवानङ्गोकारण(रे)स्वश्रतियावदभाववेशिष्स्यस्य॑व सम्यकत्वादिव्याह - 'स्ववृष्ती"ति स्ववु्ियावनपदा्थर्वेरिष्छ्यं कस्यापि स्थिरस्य, ofa स्य चिदुतूपततेः(४) कस्यविहू विनाशादत उक्तम्‌ 'अभवे'ति यावदभावर्वशिष्र्यं मह प्रखयान्यक्षणाव्यापकं, चरमधप्वं सवं शिष्ट्यत्य इदानीममावादतः ‘cage a | समयपदभ्याङ़न्तिस्तु पूववत्‌(ढ) |

अन्त्यक्षणावच्चिन्नानां स्थिरा्णां ्षणत्वमुक्तवा भाद्यक्षणावच््क्नानां तदाह- erage fa) भतिरिक्ताभावानङ्खीकार लक्षणमाह - स्वस्वपृवे'ति कश्चित्‌ ; त्न ; enqaed स्वाधिकरणयावतकालब्त्तिष्वं सप्रतियोगित्वमिति-प्रन्थविरोधात्‌ |

स्वं लक्ष्यत्वेनाभिमतं क्रियादिकम्‌। स्वधृतियावत्‌पदार्थवेशिष्स्यं कस्यापि स्थिरस्य, प्रतिन्तणं कस्यचिदुन्‌पन्नत्वात्‌ (५) कस्यचिहू विनाशात्‌ पवं स्त्रपूवचत्ि- यावत्‌पद्ाथव्रशष्ट्यं(६) कस्यापि, चिरातीतानां तज्नाभावादत उभयस्नुपाचम्‌(ण) | age: सन्‌ स्वपुदवृसि()र्याव्ान्‌ agiiged स्थिराणाम्‌ भद्यक्ञणावच्छेदेन ; द्वितीयादिक्ञणे प्रथमादित्तणश्रृत्तिपदार्थानां नाशादिति ध्येयम्‌ |

(१) yaaa "परत्र इति नास्ति। (२) एकत्र व्वाच्यम्‌ इति

नास्ति | (३) क्वचित्‌ प्प्रागभावानङ्गीकारेः इति सप्तम्थन्तपाठः। (४) एकत्र कस्पचिदुत्‌पत्तः' इति पाठो aera) (५) कस्यचिदुत्‌पत्तेःः इति पाटमेदः। (६) एकत्र ‘gad? इति पाटो नास्ति। (७) ‘adf यावान्‌ इति पाठान्तरम्‌|

(ड) "लक्षणत्वे geqeq शश्षणया छश्षणत्वस्म्मक sea: | (3) 'पूवंवुदि'ति--का छिकखम्बन्येन स्वजतित्वल्य यावद्भाववे लिष्ठ्यल्य पूर्वोक्तरीत्या कामां समयपदुमित्यथः

(ण) “उभयमिति —cagfted स्व पूवंडुतित्वन्नेत्युभयम्‌ |

सामीन्यलक्षणा-धकरणम्‌ (६७

भत्र स्वस्वपुवबत्तित्वं वै शिष्य्यञ्च(१) कालिकसम्बन्धेन, aga समय- पदम्‌ तेन स्वद्धितीयादिज्ञणोत्‌पन्नस्य कालिक्रतया waza: स्वपुव स्मिन्‌ क्षानादो विषयितया बृसेश्च aan तद्वैशिष्चामावेऽपि नासम्मवः। बा पततपुवकालीना पतत्‌कालरोनाश्च से पदाथा इत्याकारकन्ञानस्यापि आद्यक्ञणे स्षणत्वाश्चिरातीताना- मेततपुंवत्तिनामपि विषयितया स्ववृत्तित्वात्‌ तद्ेशिष्टचस्याचन्ञषणे अससेऽपि स्वस्व- पुवेद्सीनां विषयितय। वंशिए्चध्य न्षणद्वयान्तभात्रेण सच्वेऽपि चाव्य्रािरतिव्यासिरवां |

नजु॒स्वपूवंवर्सित्वं स्वोत्‌पत्तिकाखीनप्वं सप्रतियोगिकालचरासत्वं ; तथा अन्योन्याश्रयः ; उतपसिलन्नषणस्योतपत्तिघरितत्वादत भह - स्वपुवत्वञ्च ति स्वा- नन्तरोतपन्नत्य स्वाधिक्ररणचतुर्थादिक्ञणन्रसिध्वंसप्रतियोगि-स्वद्ितीयत्तणोतपन्नानां स्ववसोनां Fewer आद्यक्ञणे भगावान्महाप्रल्ातिरिक्तक्षणे भव्याक्षिरतः स्वपुदत्व- निक्तो यावदिति | |

ननु क्रियामान्नस्य कालोपाधित्वै तत्‌पूवत्वलन्नणमारभ्य सवोण्येष aaa भनुपपन्नानि | तथा हि प्रतिक्ञणं क्रियाया नाशस्य(२) अनभ्युपगमाह्‌ aa घटोत्‌- पत्तिपुवतृतोयक्षणे (३) क्रियाया नाशो जातः, घरोत्‌पत्तिन्तषणे ततुप्राकत्षणे बा, तत्र घटोत्पत्तिप्राक्‌ त्षणोतूपन्ने ततपृद द्वितीयन्तषणोतपन्ने वा पदाथ धरपूदत्वभ्यवक्षरो स्यात्‌ शवं यत्र घरोतपततिमारभ्य त्षणद्वयान्तभविण क्रियाध्वंसो जातः, तश ` द्वितोयन्षणसम्बन्धे 'स्वाधिकरणे'त्यादिकःं ्यदीसमयसम्बन्ध' दव्यारिकञ्चोत्‌पसि- छन्ञषणमतिन्याक्तम्‌ | |

धवं यत्र त्षणद्वयमध्ये क्रियाया विनाशसामश्री, वा उतपसिः, ततकालोत्‌- पन्नक्ञानाद्यत्पत्तौ तद्धिक्ररणन्षण।शरित्वघटितलन्षणमभ्याक् ; तजक्ञाना्यध- gree: | वं यत्र azadaan क्रियाया नोतपत्तिविनाशसामप्री वा, किन्तु द्वितीयादिक्षणे, तजर द्वितीयादिक्तणसम्बन्धे अतिव्यात्तिः। रवं यदा क्रियाया विनाशसापप्री, aq अन्त्यन्षणावच्छिक्नत्तणलन्षणं, यदा नोतूपसिस्तद्‌। भायक्नषणा- वच्छिन्नत्तणलन्तणमनग्यात्तम्‌ | महाप्ररयोनूपक्तो महाप्रलयन्नणे सवटन्तणानामरेवा व्यासिरत आह.--.जन्यमात्रस्येवे'ति मात्रपदं Baa | |

नित्यस्य कालिकसतम्बन्धेनाव्यावत्तेकतया व्यावत्तकत्वाथ अन्यानामनुप्रवेशा- वश्परकत्वे agata aria युक्तत्वादिति ar: तथा प्रतिक्षणं

(१) ववेरिष्य्यश्चः इव्यतः पूते (स्वद्र्तितवम्‌' दत्यचिकः पाठः sare टश्यते। (र) पविनाशस्य' इति पाठान्तरम्‌ एकत्र पूर्वः इति पाठो नास्ति|

ee = षः = ee कय

६८० तत्वविन्तामणौ भनुमानखण्डे

कस्यचिदुतषत्तिः कस्यचिहू विनाश इत्यभ्युपगमात्‌ , तत्र तत्र च(१) तसत्पदार्थाना- पैवोक्तरूपावच्छिक्नानां ane कोऽपि Fe) महाप्रलयेऽपि चरमप्वंसस्यैव तणत्वान्नाग्या्तिरिति ara: ननु त्षणत्वव्यवहारविषयो महाकाल पव, तथा चासम्भवः, त्र निरुकतस्वपृ- वृरयप्रसिद्धेरत आह-जन्यमात्रस्यैवे'ति। मात्रपदेन नित्यज्यावृत्तिरिति तु कथित्‌ | त्षणाधरटितपरतपसिलन्तषणमाह,-- a यतक्राखेति। यत्पदं धरादिषरम्‌ भायक्तणन्रस्तिष्वं सप्रतियागिनि समये atc: दितीवादित्तणन्रुसिष्वं सप्रति- योगिन्यद्यन्नषणे वुतचर्नान्यापचतिव्याप्ती(२) अत्र सवं wal इत्याकारकाय्न्तणात्मक- कने विषयितया भविधंसानां बसेस्ततधरतियोगिकालवुचित्वाह्‌ धटस्य ताद्रश- ` क्ञानादपकराद्यत्तणसम्बन्धे ae, अतो यत्काटवुत्तीत्यन्न कालिकतया वुत्ति बोख्या। आदयत्तणवुत्तिष्वं सप्रतिगयोगिन्यतीतन्ञाने विषयितया घटादे सेरसम्मव इट्यतः प्रतिश्ोग्यवृ्तिरित्यन्नापि कालिकरूपा(त) बु सिः | पवमतीतक्चनव्लिष्वंसप्रतियोग्यव्त्तेघटस्य अतीतक्ञाने विषयितया gfaca ` अतिग्धासिरतस्ततक्रालन्रसित्वमित्यतापि कालिकतया वृत्तित्वं वाच्यमिति। धत्रापि क्रियामात्रस्य कालरोपाधित्वस्वीकारे यत्र angi क्रियाया विनाशो जातः, तत्न द्वितीयक्षणनव्रुसिष्वंसप्रतिग्रोगिनि धटरादेसवु सेदि तीयादिक्षणस्तम्बन्धे afa- वाप्िरिति बोध्यम्‌ नेव'मितिः--"पवम्‌' प्रागभावानज्खीकारे |

दीधितिः

भथ पटस्य स्वानधिकरणषु तन्तुषु उतपस्िवारणाय agenda तन्तूनां(३) तत्तसन्तुत्वेन तसत्‌परज्ञनकत्वं वाच्यम्‌(४), तथा राघवादेक वव प्रागभावः ` कर्पते, स्वाश्रय पव प्रतियोगिजनक इति नातिप्रसङ्ः। इत्थञ्च अनेकत्र प्रागभावसिद्धो प्रागभावत्वेन प्रतियोगिजनकत्वाद्‌ हितन्तुकऽपि तत्सिद्धिरिति चेत्‌, त्रिचतुरेष्वेव तन्तुषु उत्पन्नेषु संयुक्तेषु ततपरोत्‌पतिप्रसङ्ः। तावत्तन्तुबततेः परस्य कतिपयविर्हे कथमुतप्तिरिति चेन्न, काय्यानुत्‌पादस्य विना कारणविरह- मनभ्वुपगमात्‌, सामप्रीससे AAA काय्यं सस्वस्यावभ्यकत्वाश्च(५) |

(१) एकत ‘aa च'इति नारित (२) भनाग्यात्तिरतिग्यास्निः'इति विग्रहेण क्वचित्‌ पाठः| (३) क्वचित्‌ स्तन्तूनाम्‌ gata farsa एव पाठः | (४) क्तन्यम्‌ इति क्वचित्‌ पाठः| (५) "काय्यसच्वस्यावश्यकत्वोधगमान्च' इति पाठभदः। (a): कािकरूपा बुत्तिरित्यल्य का किकसम्बन्धाव च्छिन्नं दृत्तित्व मित्यर्थः |

सौमान्वलन्तणा-ग्र॑ररणंम्‌ ६८३ दीधितिप्रकाशः

स्वानधिक्ररणेष्ि ति,- तेषामपि तन्तत्वेन ततपटज्ञनकत्वादिति ara: | तन्तुत्वेन परत्वेन (१) काय्यकारणभावे परत्वाक्रान्ताया यत्किञ्िदष्यकतेस्तनर aa कथं स्वानधिकरणेषु तत्‌परापादनमिति वाच्यम्‌; यथा कार्यस्य कादाचित्कत्वं कारणस्य कदाचितकत्वाधीनम्‌ , तथा कार्यस्य क्वाचित्‌कत्व- स्थापि कारणक्वाचित्‌कत्वाधीनत्वात्‌ , भन्यथा(थ) ज्ञानेच्छाक्ोनां का्यक्रारण- भावेऽपि सामानाधिकरण्यप्रत्यासत्यचेन्ञा स्यात्‌ | धरत्वध्रकारकधीश्यन्य आत्मनि तनुप्रकारकेच्छापादनस्य उक्तक्रमेणव खण्डनसम्भक्षादिति |

'त्स्चन्तुत्वेने'ति,- तन्त्तन्तुत्वन कार णत्वकत्पने कथमनतिप्रसङ्कः ? तत्षरत्वावच्छिन्न-क्रारणान्तरविशिष्टाया सामान्यसामग्रचास्तत्‌परव्याप्यत्वोषप- गमात्‌ तत्परानयधिकररणतन्तुषु ततपरत्वावच्छिन्ं प्रति हेत॒ताया अभावात्‌ |

अत्रेदमवधेयम्‌ ;- तन्तत्वेन परत्वेन काय्यकारणभावे पटस्य समकायेन व्याप्यता, तन्तूनां तादात्म्येन व्यापकता wi यदा परोत्पक्िरुतपसिसम्बन्धेन पटो वा, ततपुवंकारे तन्तुरित्येवंरूप-कालिकव्यापकतापीति व्यापकताद्वयमेव तन्न निवेभ्यते। त्छन्तुत्वेन ततपरत्वेन काय्यकारणभवे तं यदा तत्परस्तहपुषं तलन्तु रित्येव विधा कालिकव्यापकर्दव निविष्टा, तु यत्न तत्‌परस्तश्र तत्चन्तुरिशटये्- = िधा दैशिक्ी व्यापकतापि, तल्तन्तुभिन्नेऽपि तद पटस्य anata geeifaarcre |

तत्पटानधिक्ररणतन्तो तन्तुरूपसामान्यसामप्रचां तत्तन्तुरूपिशेषसामपी- वेशिष्शचचाभाकवादेव ततपटानुपधायकत्वम्‌ faivaaddineag तससम्तुनां तादात्म्यं तस्तसंयोगानां समवाय इति क्रमेण स्वयमूह्यम्‌ -

केचि argreaa परस्य व्याप्यता स्वानुयोगिकसमवायेन aaaqai यापकता | यन्न aaqzeaa तस्न्तुरित्यतन व्यभिचारामाकषात्‌ पकं संयोगाश्निक प्रति क्रिथाक्रोनां कारणत्वेऽपि ताद्राल्म्येन संयोगस्य carga, सामानाधिकरण्येन क्रियाया व्यापकता पकं कालिकम्यापकतापीति aaa कारणतायां भ्यापकता-

हयं निविशत इत्याहुः |

(१) क्वचिन्‌ “काय्यक्वाचित्‌कत्वस्य।पि' इतिं पाटः।

(थ) भन्यथा--काय्यंगतक्ाचित्कत्वल्य कारणगतक्ा वित्कस्वानघीनल्वे इत्ययः | ee (ex! |

io gated कव

‘cama पवे'ति--सा्रानाधिक्ररण्यप्रत्यासस्यैव्र तस्य देतुत्वादिति(१) भावः। श्ट्थञ्चः उक्तलाधवैन चैत्य्थः। “अतेकत्रेति,- बहुषु समवायि- ` कारणेड्िति मावः | 'हितन्तुक्र-पटेऽपी'ति,- तत्र तदुभयोरेव(२) तन्त्वोरेकस्या पष संयोगव्यकतेषवा तद्व्क्तित्वेन अभनन्यधासिद्धत्वमात्रं कव्यचने(३२) खाधवात्‌ | amaasay तु धमिंणस्तत्र अनन्ययासिद्धत्वनियतपुवंवततित्वयोश्च wet गोरवादित्याशग्ः।

'तत््सिदिः' प्रागमाव्रसिद्धिः प्रागमवक्स्यनेऽपि तन्तूनां तसच्न्तुत्वेन(४) हेतुत्वकल्पनस्यावश्यकत्वै(५) aa पषातिव्रसङ्भङ्के कि प्रागमावकल्यनयल्ाह-- भिवतुगभ्बिति। भ्तमक्रायि रारण तसथं ¦) माह-संयुक्तेषु चे'ति।

वृशतन्तुक-परो पसिक्रारे नवानां तन्तूनां तत्तनृसूयोगानाश्च सखात्‌ MATH पटः कथं जायत इति वाच्यम्‌ ; तत्र दशतन्तुकष-परस्वं सस्थापि aaa हेतुत्वात्‌ |

(qaqa ;--दशतन्तुक-परोत्तपिप्राष का टेऽ।प नवतन्तुक-परोतपत्ति- aafa, दृदतरवेपाभिघानेन तन्नो(क्‌) तन्त्वन्तरसंयोगाद्‌ दरशतन्तुकर-परोतूपल्तिः, ` तनक छे पूर्बोतपन्ननवतग्तुक्र-पटस्य (७)पुनरत्‌प्तः, तत्‌कालोतपन्नधवं सविशेषस्य प्रतिबन्धक्रत्वात्‌। तक्नाशक (ध)नाशप्रतियोगिन्याः संयोगव्यक्तेद शिष्य हेतुत्वाह्वा |

vale पषण).

(१) "हेतुत्वमिति" इति क्वचित्‌ पाठः| (२) ‘aa योरेव" इति पाठन्तिरम्‌ | (३) भमात्रकत्मने' इति पाठान्तरम्‌ (४) aed’. इति asa: | (५) हेतुत्व स्यावश्यकत्वे' इति पाठान्तरम्‌ (६) (तचवायाह' इति पाठान्तरम्‌ | (७) क्वचिन्‌ 'नवतन्तुकस्य qaaqifa: इति पाठः|

भीमौ

wes OR ति 17 ee oe eee eee 1 कि Oo. ति ,)

——e Pe ee een ee i मी Ee | 1

(ध) ‘sere’ इति - नवतन्तुक-परनाश geqd: तेन aaerae ged प्रति समवायेन Reyeq प्रतिबन्धकतया दशतन्तुक-पटोपादानेषु तन्तुषु तत्र तवतन्तुक-पटस्पप्रतिबम्धकत्यं घस्वात्‌ कथं दरातन्तुक-पटोत्‌पाद्‌ इत्याशङ्का facear |

(थ) अनं विनिगमनाविरहेण लानाध्वं सानामेष प्रतिशन्धकत्वापातेन सहागौरवमाशङ्कय कर पाष्तरमाह 'दन्नाशकेःस्यादिना |

STATS ANT ARCO ६९१

वशतन्तुकस्यै तम्ट्वपकषंणानन्तरं यो नवतम्तुकस्तत्र दशतन्तुकध्वं सस्यैव तत्वेन हेतुत्थान्न तस्य वशतन्तुक-परोठपादकाल उत्पाद इति तत्र चिवन्तुकस्य वतस्तन्तुकस्य षा परस्योतपाद्ात परसामान्योतपस्यापाक्नं घटत इत्यतः ‘aa- रोत्पली'ति। “विना कारणविरह'मिति,-- तन्तूनां ततेसंयोगानाञ्च तन्तुत्वेन विज्जतोयसंयोगत्तरेन देतुतश्रा तश्वच्क्नव्यतिरेकश्यासम्मक्रादिति भावः| Rage भनभ्युपगमधुकतवा कार्यो तृपादप्रसङ्धयोजकमाह- 'सामप्री स्वति

दीधिति

तनूषरग्रागभमवाध्रय-यावसन्तुह्ेन ततपरज्ञनकत्वमिति चेत्‌, भवच्छेकककोरो

प्रगमाबस्य प्रवेशाप्रवेशयोः कारणत्वे प्रमाणामाषः। परस्परासयुक्तषु कतिपयवन्तुषु ततषटो जायेत |

ततपट (१)१्रगभाषभ्याप्य-यावतस्तंयोगानामपि जनकत्वं , कतिषयवन्तु- संयगेष्वतीतेषु अनागतेषु at तनूपटानुतवत्तिप्रतङ्गात्‌ | तनपरप्रागभाषमचेक्ष्य पव परो BAA , यावस्वानिश्कतश्च | पतेन द्ित्व(२) तित्वाधुनपत्तिटर्याखग्रातेति |

दीधितिप्रकाशः ‘gas fa ;--प्रवेभे कारणतावरच्छेदकस्वेनान्यथासिद्धिः, भप्रवेटो तलसन्तूना- Aa दिशि Ragen रतं प्रगमावस्य हेनुल्वेनेति ma: | ननु अक्रारणत्तर- ऽप्यषच्छेद्‌कतयेष प्रागभावः सिध्येत्‌ ! अवच्छेदकस्वे वा स्वतन्त्ान्वय्यतिरक- शालित्वात्‌ कारणत्वं स्यादत भाह-- परस्पर ति |

'कतिपये'ति.-तेनासमवायिकारणस्य यतूकिञ्िव्‌संयोगस्य सस्वेऽपि(न) तत्‌श्टाचुतषरय। तावतसंधोगानमेव विशिष्य हेतुत्वं षक्तम्यम्‌। तथा तन्तुत्वेन कारणत्वेऽपि alaicfa प्रागभाषस्याषच्छेदकत्वमपि(२)नेति भावः ‘aarma- त्वि'ति,- तसन्तुमानदृत्तीनामेव संयोगानां वैशिकतया ततुप्रागमावभ्याप्यत्वादिति भाषः | [ता ` (१) त्ततप्रागभावः इति पाटा न्तरम्‌ | एकत्र ‘aq इति नासिनि। (२) एकत्र ‘fkea’ इति नास्ति। (३) ्छेदकतापिः इति पाठान्तरम्‌ |

(भ) भत्र उपकक्शषणेन समवापिकारणभूतानां तावतन्तूनां सस्वेऽपीत्यपि बोध्यम्‌, |

तर्वविन्तामणौ भनुमानखण्डे

qa ततूपटप्रागभावाधिक्रणं यः काटस्तहुषुसिः(१) सन्‌ यस्तत्पटप्रागः भमावानधिक्रर्णकाटत्रतिः तद्रशवतप्रागभावभ्याप्ययावत्‌संयोगस्वेन पटजनकत्वम्‌ | चैवं सति भतीतानागतस्तंयोगमादाय दोषसम्भवः। ततूपराव्यक्हितपुवन्ञण- घृलि-ततपयोतवत्तित्षणवृ्ति-तत्‌परश्रागमावभ्याप्य-यावत्‌संयोगानामेवोक्तरूपाषच्छिन्न- carga आह-'तनपनप्रागभाव'मिति। तथा ततूपराधिकरणकालष्वंसानधि- करणं सद्‌ यत्‌ पटानधिक्ररण कालिकतया तदवति: सन्‌ यस्ततपरवुसिः, तादश- ततुपटभ्थाप्य-यावत्‌संयोगत्वेन हेतुत्वे खछाघवमिति ara: |

अत्र तत्परोतपसिकालोतपत्तिक-ध्वंसप्रतियोगिसंयोगव्यक्तिवारणाय क।लिकतया aged, पूर्वत्र ततूपरपागमावानधिकरणकालबृ्तित्वं संयोग- बिशेषणप्‌। तेन तूपरस्य त्षणिकत्वमिति ध्येयम्‌ |

केचित्त यत्र भतीतानागतसंयोगाभावस्तक्रेव तावत्‌संयोगानुगमकत्वेन प्राग- भाषः सिभ्येदरत भआह(२)--ततपरप्रागभाष'मिति।

नच यत्र त्रिचतुरेष्वेष तन्तुद्ु संयोग उत्पन्नः, AT तन्त्वन्तरे संयोगाचुत्‌- पादश्यां तत्परोहूपप्रसङ्मयेन उक्तरूपेण यवत्‌संयोगानां तत्र (३ हेतुत्वस्योकत- त्वात्‌ त्रिचतुरेषु तन्तुषु संयुक्तेषु) त्रितन्तुकादिपरस्योत्पादाषध्यकवे सं्ोगनाशाधीनतन्नाशानन्तरमेव दशतन्तुक्र-परस्योतपादेन तत्र॒ ताद्रशसंयोगस्य कस्यचिद्‌ वभ्यमतीतत्वमिति(५) वाच्यम्‌, aa faaqts तन्तुषु संयोगोतपादे ्रितन्तुकादिपटोत्‌पर्यनन्तरमन्येः सरवेस्तन्तुभिः संयोगो जातः, भ्ैकतन्तुनाशात्‌ त्रितन्तुकषस्य नारो) भवस्थितसंयोगेभ्यो द्‌शतन्तुकोत्पाद(७) स्तत्रातीतानागत- संयोगविरहस्य सम्भवादिद्याहूः |

ag तत्‌परस्येव ततरपागभावस्यापि भखण्डतया तस्वेनेव प्रवेशे लाघवमत भाह--'याबतखे'ति। संयोगे यावसवमपेक्तावुद्धिविशेषः(प) तथा ततप्रागभाष-

६8६२

(१) (ततूपटप्रागभावाधिकररणकालप्रागभावानधिक्ररणं सन्‌ यः तत्‌पटप्राग भावाधिकरण कालस्तद्‌व्रत्तिः इति पाठान्तरम्‌। (२) एकत्र आहः इति नास्ति। (३) पुस्तकविशेषे ‘av इति नास्ति। (४) संयोगे चः इति पाठान्तरम्‌, (4) पुस्तकभेदे “अवद्यम्‌ इति afta | (६) अगेकतन्तुकरस्य arn इति क्वचित्‌ पाटः | (७) -्न्तुकस्योत्‌षादः इति क्वचित्‌ षठः |

(9) "अपेक्षाबुद्धिषिशेषः इति विषयतासम्बरन्धेनेति शेषः, विषयत।सम्बन्थेनापेक्षाबुद्धि- विश्ेषवरू्वमित्यथंः। जगदो शास्तु अपेक्षाबुद्धि विश्चेशविपयत्वमेव araeaare |

STATS ANT ARCO ६११ श्याप्यसंयोगत्रयमाश्रविषयिण्या अपेन्ावुदधेवारणाय तच्तवसंयोगव्यक्तीः प्रातिस्विक - हवेणोपद्‌य तसदवगाहित्वेन तादरशापेन्नाबुद्धिविशेषस्योपादाने तसदवगाहित्वार्ना परस्पर विशोप्परविशेष्रणभात्रे विनिगमनाविरहेण तादतसयोगसमसख्याककाष्थं- कारणभावावश्यकत्वे अतिगोरवादिति ara: |

भाचा्यमतं दूषयति 'तेने'ति। यावति द्वित्वादिप्रागमाषः, ताबत्येष द्वित्वादिः | अन्यथा द्रव्यस्य समवायिनो ननेकलत्वस्यासमवायिनो नानैकत्वाष- गाहिधिषोऽपि निमितस्य चाषिशेषाद्‌ दित्वा्त्‌पत्तिनियमो स्यादित्याचार्य्याः(क)। तत्रापि दथोकनूपदेऽपरस्पनुतूपद्दशयां जित्वाद्यतपादापरया ततदधियाणायेव विशिष्य देतुत्वस्यावश्यकत्वास्‌। दित्वस्थरे चाधिक्ररणद्यस्यैव विशिष्य अनन्यथा- सिदत्वदयकट्पने राघवम्‌ ›, प्रागभ।वकल्पने धमिंणस्तानन्यथासिद्धत्वनियत- पुवेवृित्वयोश्च कल्पने गोरवमिति ध्येयम्‌ |

दीधितिः

परे पुनरिदानीं sada हइतिषदहिदानीं घटप्रागमाव इति साधारणवेवं लोकानां प्रत्यन्तं कठपयन्तस्तदबल।त्‌ प्रागभावः सामान्यलटन्तणाञ्च व्यवस्थापयन्तो धणंयन्ति | | | _

भग्याप्यवुत्तेः Heer द्वितीयन्तषणे धारावहनस्थके(२) प्राथमिकनिष्ि- कल्पक्स्य चतुर्थक्षणे उतपत्तिवारणाय दकाचच्दादिनि। क्याभावस्य उ्तरक्ाना- भावस्य कारणत्वं BSI, तथा A saws प्रागभावस्य aw क्प्यते।

स्वभावाधीनत्वाच्च ततपरादेशिकत्वात्‌ प्रदेशनियमः संयोगाद्रीनामिति।

दीधिति प्रकाशः

(साधारणम्‌ शद्लोयपरिभवाभिक्ष-तवनभिक्षसाधारणम्‌ वस्तुतो wa सर्षसाधारणप्रत्ययवन्‌ प्रागभावस्य तथा प्रत्यन्तं नास्त्येव्रेत्याशयेनाषह-कर्पयन्तः fai ‘agaaa’ तादरशप्रागमावप्रस्यक्ष्रेन | (१) ‘afaaalar इतिं पाठान्तरम्‌ | (६) ववादिके'ति पाठान्तरम्‌

(क) भत्र आवार्य्याणामयमभिप्रायः ;-पर्यातिसम्बन्येन द्विस्वोतपलौ, प्या सिसम्बन्येन हित्वप्रागमावः कारणम्‌ व्यासस्यव्तिधर्मस्य प्रागभावोऽपि eqrazagfaftarqanar-

qare gfe |

(1 ato

ww हसवचिन्तामणो भदुमानसण्डे

वणन्नीयमाह--भभ्याप्यवुत्ते रित्यादिना शाखाश्च्छेदेन जतस्य कपि- .. संयोगस्य मुकावच्देदेनाव्यन्ताभावसचान्‌ वुनशतपरथापत्तिरतः शास्ावच्केदेन स्ंयो- गत्यन्त(मावो हेतुर्बाखधपः। ववं संयोगानुतपादक।ठे शाखामुकादिसर्बावच्तेदेनेव तदत्यन्ताभाव(ब) ससात्‌ तत्‌सर्वावच्तेदेनैव संयागः स्यादतः संयोगस्य प्रदेशिक- त्थोपयत्तमे अवरच्ङेदकीभूतशाखादेरपि अवरच्डदकतासम्बन्धेन संयोगं प्रति wae" वाच्यम्‌(भ)। मुलादो तद्शशाखादेरभाव्रादेव(म)न संयोगोतपादस्तदवच्छिक्ने (य) | Cag ATATECACANIAT लाघवरेकस्यैव प्रागभावस्य हेतुत्वं Head | तस्थ a स्वाषच्छोवकाषच्ठेदेन काय्यजनकत्वात्‌(र) प्रदेशिकत्वं संयोगादीनामिति

प्रत्यन्तबलाद्रसिद्धे प्रागभावे प्रगमावस्य धर्मिणस्तन्नानन्यथासिद्धत्वनियत- पूथवसित्वयोः करयनात्रपमपेक्य करननियतपूतवृसित्ययोः शाखासंयोगाव्यन्ता- भाद्षयोरनन्यथासिदस्वहथमात्रकल्पनेव लघीयसी स्यादतः प्रथमं वागमावप्रट्यन्त- पुपन्यस्तम्‌ |

नच पूलामिमुखक्रियातः शाखावच्छेदेन संयोगानुतपादात्‌ शाखाभिमुख-

'क्रिथायास्तश्रवच्तरैदेन संयोगज्ञनकत्वं वाच्यम्‌ तथा तावतेव संयोगस्य प्रादैशि- कत्वनियम इति वाच्यम्‌ तदभिप्ुखत्वस्यैकस्याभावे तच्त्‌क्रियाभ्यक्तरेष aaa वत्तत्सयोगं प्रति हेतुतया मरूलमिमुखक्गिगराज्ञन्यसंयोगव्यक्तेः शांखावच्छेदेन प्राग- भावाभावादेवायुतपादात्‌ | शाखावच्छिन्नसंयोगव्यक्ति प्रति मुलामिप्रुखक्रिया- ध्क्तेरहेतत्वान्‌ , क्रियान्तर स्यैव तत्र वेन हेतुत्वादिति।

लोखाषतीकारभते भवयाप्यवृ्तिपदार्थामावाद्वाह - “धारावष्टन' इति area: मनःसंयोगम्यक्तेश्व्षुविं वयसंयोगव्यक्तंवां भेदा (१) तस्या दव विशिष्य हेतुत्वकटस्पन- येवा(२)नतिप्रसङ्कः सम्भवतीत्यतो धारावहटनपरय्यन्ताजुधावनम्‌ | तथा तस्यै- धाटममनःसंयोगादेश्चतुर्थत्तणपय्यन्तं वत्तेमानत्वमित्यथः। gaad स्वस्यैव प्रति-

ee eed

(१) ‘Ve पाठान्तरम्‌ (र) (कदपनेनेव इति पाठान्तरम्‌ |

a Spear setae Se cr णीन दर wa ity tee ees: = oie क्के i = 55 weer = "शि ००० गयो => नवक" lee eg el

(ब) 'तद्ह्यन्तामवे'ति--संयोगात्यन्तामाषेत्यथः |

(भ) ‘Yqeed area’ fafa तादाद्म्यसम्बत्धेनेति शेषः |

(भ) "शाखादेरभाषा'हिति वाषात्म्येन सम्बन्धेनेति शेषः |

(x) ‘aqsfter’ मृरायव च्छन्न भवच्छेदुकतासम्बस्पेन तत्रेति यावत्‌ |

(र) अग्वाप्पहसिप्रतिषोगिक-प्रागमावस्याप्यण्याप्यदृततित्वान्न संयोगादिप्रागमावल्या- बण्ठेदुका प्रसिद्धिरिति ध्येयम्‌ |

सामान्यलक्षणा-पकश्णध्‌ ` ६९४"

earner सत्वात्‌ द्वितीयवृतीयन्षणे तदुत्‌पत्तिनं घटत इति ‘aquan’ ई्युक्तप्‌ |

" सविकृव्यक्षघ्य तु पूर्बोत्पन्न.विशेषणज्ञानग्य्रक्तेस्तत्वेन दतुत्वकख्यनरदव वारणं सम्भष- त्यतो निति कद्पकपय्दन्ताचुधादनम्‌। त्षणविरेषध्य विशिष्य हेतुताभ्युपगमे तु धकक।(रणपरिशेषापत्तिरिति भावः|

नि्षिंकद्यकस्यातीन्दियतया ततप्रागभाषस्यापि तथात्वमिति प्त्यन्नोपष्टम्भेन तस्य हेतुटयमिति वाच्यम्‌ ; निविकर्पकस्यायोग्यत्वेऽपि सम्बन्धिता- वच्छेवकप्रकारकनकशानादेवाभावप्रत्यक्तोपगमे तन्‌प्रागभावस्य ज्ञानप्रागभाषत्वादिकूपेण प्रत्यत्ततोपगमादििति | 'उस्तरक्ञानाभावस्ये'ति + aa’ पञ्चमत्तणे प्राथमिकनिषि -

-कट्पकापत्तिः, प्राथमिकनिवि nena साव च्छन्नक्षानस्य aemdaer ar प्रति बन्धकत्वे arava | ‘aaa’ कारणताद्रयकद्पनापेन्षया पकस्थैव (१) प्राग- भावस्य कारणत्वकल्पने लाघवात्‌ भव्याप्यव्ुसिस्थले धवच्छदकीभूतशाखदेः क।रणत्वाकल्पने BAT सृचयति 'स्वभावाधीनत्वाश्चेति |

भत्रेदमरुचिवीजम्‌ ;- उक्तरूपेण प्रागभावस्य प्रत्यन्तमेव नास्ति चैवमपि कपिसंयोगस्य, 2 fafa meaner तत्‌समानकालखोतपत्तिक-तदवच्केदरकावच्छिन्न(३)- . wafanaaat प्रतिबन्धकत्वे विनिगमनाविरहादेबातिरिक्तप्रागभावकल्यनम्‌ | दतावता अतिरिकतपदाथसिद्धात्रपि तस्याभावत्त्रे मानाभाव इत्यादिक्षमिति |

दीधितिः

अन्ये तु सव्र तसन॒संख्या्िरेक्षाणां विशिष्य हनुत्वाभ्युर्वगमेनव(४) तलत द्रग्योत्पाद्नियमसम्भवेऽपि युगपदुतपननेषु नित्येषु त्रित्वाद्युतूपल्तिनियामक्षस्वेनं प्रागभावः कल्पयत ह्याहुः |

दीधितिप्रकाशः (समरत्रे'ति,--बहुसमरत्राधिकारणकद्रभ्यस्थल इत्यर्थः अयम्भावः ;- कश- तन्तुक-पटादहो चरभतन्तुसंयोगसमानक्रालोानूषन्नस्य अन्तत हवरापेत्ताबुदिरूतस्यैव (४) दशस्वसं खप्राधिशोष्रस्य सामानाधिकरण्यप्रल्यासत्या ava taar, तावतैव स्वानधि

नी मभ at . ( 1 ee ee

(*) (एकस्य प्रागमावध्य' इति पाठान्तरम्‌ | (९) पक्त्र कपिः इति नास्ति। (३) (तदवच्छिन्नः इति क्वचित्‌ पाठः| (४) 'हेनुत्वोप्रगमेनेवर इति पाठन्तरम्‌। प्राशसम्मतस्तु “हेतुताभ्युपगमेनेवे'त्येव ¶ठः। (५) (जन्यध्येत्रः इति पाठान्तरम्‌ |

1 eee [ 2 [ष 7 171 | षा 1 १111 (iar ठः नप्तुः

ee

HIG तन्तुषु तत्‌पटस्य aaa इति। तन्तूनां तन्तुसंयोगानाञ् acqcaa विज्ञातीयसंदीगत्वेनैव a taal, तु तत्तहुव्यक्तित्वनापि | कतिपयतन्तुसूयोगा- JAMIN Tg तादशसंख्याव्यक्तिविरहादैव तत्परानुतूपादसम्भवादिद्याश्येनाह- अन्युपगमेनेवे'ति दवकारेण तन्तुसंयोगानां विशिष्य हेतुत्वनिरासः।

aa’ यत्र चरमतन्तुसंयोगोत्‌पादात्‌ पूवं मेव (१) तादशरूख्याविशेषो जातः, तत्र तहशायां ततपरोतपच्यापद्िरिति ततसंयौगानां विशिष्य हेतत्वमावश्यकमिति वाच्यम्‌ ; हवरापेन्तावुदिजन्यसेख्या(२)विशेषस्थ अतीन्द्रियतया फलबलेन Heat चरमसंयोगकाङ दव तदुत्‌पादकद्पनात्‌ इत्थञ्च यन्न चरमतन्तूतपिह्ि तीक्षण एब संयोगोतूपादः, aq भसमवायिक्षारणाभावेन संख्याविशेषानुतवत्तावपि - स्वतृतीयन्ञषणे दशत्वादिसंख्यातपस्यनन्तरपेव (३)ताद्रशद्रव्योत्‌पाद aa’ रूपेण तत्र व्र्योतपादनियमः सम्भवतीत्यर्थः |

'युगपदि'ति,- क्रमोत्पन्ने(४)यत्‌ किञ्चित्‌समवायिनोऽचुतपाददशाय्रामपि सम-

वाय्यसमवबायिनिमित्ानां प्रागभावस्य सात्‌ त्रित्वाद्यत्प्यापत्तिरतस्तश्र तत्‌-

समवायिनां तत्तदेकत्वानां वा तचहुव्यक्तिस्वेन हेतुताया भवश्यकत्वेन तत पवाति- प्रसङ्खमङ्क प्रागभावस्याकद्पनादिति ara: |

केचित क्रमोतुपन्नस्थले प्रथमोतपन्नानां द्वित्वादिकम्‌ , चरमोत्पन्नस्य रकत्वम्‌ , भनयोर्विशिष्य कारणत्वेनैव्रानतिप्रसङ्कः सम्भवतीति युगपदि्युक्तमिति saa तत्र॒ युगपदुतपन्नस्थले द्विःवोतसो इयोरेवाधिकरण्योस्तखेनानन्यथासिद्धल्वदयय may wea, प्रागमावक्रद्यने धम्यं-नन्यथासिद्धल्व-नियतपष वत्तित्वानां याणां कल्पने गोरम्‌ , अतो द्वित्वमुपेक््य तित्वादीत्युक्तम्‌ तत्र fread याणां समक्षायिनां तदेकत्वानां ar तखेनानन्यथासिद्धत्वत्रयकट्पने विनिगमना- बिरदेऽपि(५) मादिपदग्र्ये चतुष्वादो राघवम्‌ ; तत्र चतुर्णा (६) समवायिनां तख्वेना- भम्यथासिदत्वचतुषटयकल्पनामपेष्य प्रगभावमात्रकल्पनामात्रस्य लघुरषादिति भाषः |

तश्र भवेन्ञाबुदेरेव aaa देतुत्वादनतिप्रसङ्कः, वकस्या पवेभ्वरापेन्ना- कुदे दवि त्वादिपरादंपय्य न्तोत्‌पादकत्वात्‌ | तथापि भस्मददिरेकःबह्यमान्रह्नाने

ष्क कषकः Ong: कु कर्कया,

(१) ्पादपूर्वमेवः इति पाठन्तरम्‌। (२) श्ुद्धिज.संख्याः ईति कचित्‌ | (१) ‘Adare’ इति `वाठन्तरम्‌ | (४) क्रमोत्पन्नत्वे' ईति क्वचित्‌ (५) "विरहेण इति पाठान्तरम्‌ (£) चतुणा मित्यन्न 'तन्तूनाःमिति क्३चित्‌ पाठः,

dA ney: aceker—n or EE a.

` सामान्यलत्तणा-्रकरणम्‌ ६६७

त्ित्वाधनुत्पदरात्‌ तदेकत्वलय्ञानत्वेन ततित्वं प्रति कारणस्वस्यावभ्यकृत्वमिति(१) वच्यम्‌ ; ‘want भस्मदादितादशक्ञानाविषययुगपदुतपन्नारिस्थकरे ईष्वरयोगिमात्र- ATMA AAT भवेक्ताबुदधेस्तथा कारणत्वकलस्पनापेत्तया पकस्या दब प्रागभावम्यक्तेः कल्पनस्य रघुत्वादिति भावः|

भरेद्मरुचिवीजम्‌ ;— ताद्रशतित्वादिकं प्रति तित्वादिकमेव उपलक्ञषणीभूय (ल) समवायिक्षारणतावच्केदकम्‌ तित्वाद्याश्रयमात्नवृस्यन्यतमत्वं वा ; ततप्रागमावकद्पने तस्य तद्व्यक्तित्वेन देतुल्वकस्पनावत्‌(२) तावन्मात्रब्चिमेद्ग्यक्ते(ब)र तच्वेना(श) „. वच्छेदकत्वसम्भवात्‌ | way निद्यत्रस्यनन्तत्ित्वादिव्यक्तिप्रतियोगिकानन्तप्रागभाव- कहपनापेन्नया(२) BAU तावन्मात्रबत्तेरेकस्या AA AVI: कारणताषच्छेदकर्व- कटपन पव तित्वादयुतूपादनियमसम्भव इति |

दीधितिः

यत्तु) ज्ञानेच्छाङकतीनां काय्यक्रारणभावेग्रहो तदुपर्थिति विनेति। चे च्छारतिकाले ज्ञानेच्छासान्ञातकारो, योग्यविरोवगुणयोगपद्यस्याटमनि निषधात्‌ , भतो क्ञानच्यन्तरसोक्तत्‌कार पव क्ञानत्वादिनेच्छाजनकक्नारिकं गृहतीद्यभ्यु- पेथमिति। | दीधितिप्रकाशः

(तदुपस्थितिम्‌' इच्छोपधायक्क्षान-ङृव्युपधायकच्छात्यक्तयोरपस्थितिप्‌ | ‘a चे'ति-इच्छाकारे क्ञानस्य ऊतिकङे चेच्छाघाः सान्नातक्षार «gee

P.O यि ge जक ecient

(१) "कारणत्वावदयकत्वमितिः इति पराठान्तसम्‌। (२) 'कस्पनवत्‌' इति पाठान्तरम्‌ | (३) (कस्पनमयेश्ष्यः इति क्वचित्‌ |

e ब" = क्के = = =e [णी

णी पपि गी भो ee

(छ) त्रित्वाद्य त्पादात्‌ पूष facaraaraa तेषां विक्षेषणत्वमस्म्मवमित्यत्‌ भाई 'उपशक्षणीभूये*ति।

(व) भमेदुभ्यक्ते"रिति अन्यतमत्वरूप-मेददटावच्छिर्नप्रतियोगिताकमेगरष्यक्ेरित्यथंः |

(श) 'तस्वेने'ति तादशमदरभ्यक्तित्वनत्यथ्ः |

(ष) सापराम्यङक्षणायां fire युक्तयन्रं वुशयितुमुपन्यल्यति यर्विष्यादि

६६४ | तखचिन्तामणौ अत॒मानखण्डे तंसह(र धनपाद रके क्षानदेरत्‌पदाभवुपगमाद्राह -“योग्येति(स)। श्योगपद्म्‌' , धुगपदुन्पसतिः(द्‌) ‘faa fa, तथा तदन्यथानुपपस्या(^) योग्यविशोषगुण- aaa: स्वेतरतादशगुणोत्‌पतिप्रतिबन्धक्रत्वं(1) करप्यत इति माबः। शानायनतर'ति.--इच्छकृत्युप(१) धायक्रभिन्ष्ञानेच््रासान्ञातक्तार त्यथः |

दीधितिः

तन्न ; -पोरापर्यापरिनये धमिस्वरूपग्रदेऽ पि कारण्टयग्रहासम्भदात ; इच्छा- ःयनुन्‌पदस्यरे MASE: सान्तानूकराराज ज्ञानेच्रासामान्यन्यतिरेकनियतेच्छा कृतिःयतिग्कग्रदे मनना कारव तरणमा्रप्रह्‌म्यावभ्याभ्युपेयः वात्‌ ; रृत्यनुतपादस्थले शानेच्डपाः रत्यनन्तरमिन्न्राकृन्योः समूदाटम्बनसान्तात्कारस्य स्मरण्न AMAA सम्पवान्‌ ; विशयङ्गपवच्करैदेन युगपद्‌ विशतिप्रग्रह्लोत्‌पाद- afasxralans ज्ञानोत्‌पादर गरिरोधाच |

(१) द्च्छाद्युपः इति पारान्तरम्‌ |

Dent cee वजि he --9-> . 1 [ 9 अद | [षि कि 1 1 71 शि एणा : s TE OOO Gee i ee ययययय

(से) योग्यत्वज्च बेगाग्र्तिप्रत्यक्जातिमनत्त्वम्‌ तन fafaeeqegaemfa नकदोत्‌- प्तिः हत्यश्च ज्ञानसंयोगयोर्क्तयोग्धतावतोर्यगपयेन व्यभिचारः स्थादत उक्तं विक्वेति। हपरतयो्योग्यदिक्षेषगुणयोधंटादो युगपदुत्पादादुक्तमात्मनीति विभित्नावच्छेदेन छलढुःखयो- afaqactar एकव च्9नेति पूरणोयमिति जगदीशत्याख्प्ा |

(इ) युगपहुत्पत्तिरिति-युगपद्ुत्पत्तिरूपम्‌, तु युगपत्सरवरूपमिति भाषः; भाक्मयोग्यविशेषगुणानां युग्तूसरवस्यापरिहा्यंस्वेन सन्निषेधासभ्मवात्‌

(A) 'तदुम्यथानुपपच्येति- तस्य आत्मनि निररूथोग्यविक्षेषगुणयोगपथनिषेधस्यं भभ्यधानुपपर्या करप्यरमान-प्रतिबध्यप्रतित्रन्धरकभावमन्तरेण अनुपपचेत्यथंः FagaTadt- घत्वे काय्थात्पत्तेरपोहितुमशक््यतवाशिति भावः प्रकृतप्रतित्रध्यप्रतिचन्धथकभावकल्पने तु एडतामपीदलायथां तदराहपक्ृप्रतिकन्धक(भावरूपकारगविरहदेवापरतादशगुणोत्‌गदुत्यात्मनि निषेषोपपत्तिः |

(13) अआल्पयोग्यविकशेषगुणोतपादमात्रत्येव तादश्षसामपयुत्तरत्थस्सावष्यकत्वेन कापि ताह शगुणोत्‌पज्तिनं eqraa: स्येतरति प्रतिर्थ्यकोटो farang अत्मनि शाना aafagerrat qugraddesragial संथोगादीनान्न agaqar, areata प्रतिवण्यकोटो गुणविशेषणम्‌ |

दीधित्तिप्रकाश -

कलोपधायक्ग्यक्तिक्ञाग(१) fear यत्सर्वे उचरक्षणे(२) यतसत्छमिर्य- न्वयस्य कारणताग्राहकस्य ARIAT: | तदृग्रहः सामान्यलन्तणासहषटेणापि (त्त) सम्मवतोव्याशयेनाह ोपर्य्येति। कारणत्वप्रहासम्भवादि'ति भवभ्या- भ्युपेथत्वा' दित्यत्र हेतुः

¶च्ठद्त्ययुत्पादे'ति,-र्च्छयुतपांदस्थरे Maer शत्यनुतपादस्थके goat: साक्ञात्‌करादित्यथः। gz2y ्यतिरेफश्र् इत्यत्र हेतुः पवश्च सामान्य- satay फलोपधायक्भ्यक्तिग्रहेऽपि पोर्वापर्याप्रहाज्‌ कशनेच्छाव्यतिरेके शच्छारृति- उयतिरक इत्येवंरूपनिततयतिरकप्रहानु(२)मानाद्धिना पोर्वापर्योपस्थितो मनसा का्येकारणमावग्रहस्यावश्याभ्युपेयत्वे fe स्वरूपतः फलोपधायकब्यक्तिप्रहेणे व्यथः |

भभ्युपेव्य फलोपदहितग्यक्तेरपि ज्ञानमन्यथोपपादयति-“हृत्यनुत्‌पादे'ति | तथा तत्र क्ञनेच्योरन्वयग्रहोऽपि सम्भवतीति ara: |

इच्ाकृत्योरपि अन्वरयग्रहमा्ट--कत्यनन्तर' मिति | शच्छात्वरृतिश्व- निवि कल्पककाल WBA कथं तादशेच््रुत्वाददिना अन्वयग्रह इति वाद्यम्‌; निर्विंकरस्यक्नोपनयसहारिण इरश्वात्यत्रिभिश्ोपनःतभान -- छृतित्वविरिष्लोकिका प्रत्यत्ताट्मकन्ञानोत्‌पादात्‌। बिगिष्रनुद्रो वितवणदधिषौ हेतुत्वानभ्युपगमाद्या | मत पव ga निविकस्यकरमपि खण्डितम्‌(-\) इत्यश्च घरमिच्छामि, करोमी(४)त्येव- मिर््‌(यनुत्यवमाय इच्डुत्वादंगे विशेष्ये विद्ेषणत्रित्येत्ररूपो aida विशि घैरिष््यधीषप एव, ANNA STHAL-AT iT HTNEY B12: Azra ध्येयम्‌ | `

ee oy

ee eg ere ee ee,

(१) श्धायक््ञानम्‌" इति क्वचित्‌ (२) ध्यदुत्तरश्चणेः इति क्वचिन्‌ are: | (३) ‘agizad इति पाठन्तरम्‌ | (४) (करवाणीति पाठान्तरम्‌ |

. षि मी «

सर 0 ति) | —— ns = [, हि 7 [गी 7 |

(क्ष) सामान्यरक्षणया ्तानत्वोदिरूपग तजृज्ञानाध पल्थितावपरिं तत्तदुभ्यक्तित्वावच््छिन्न- धटितपोरवापरय्य॑त्तानं सभ्मवतीति भावः | (A) विक्ेवणधियो विरखि्टधोदेतुत्वमादायंव निर्विकल्पकन्यवस्थितरिति मावः। यदि तत्‌तिद्धान्ते निविकल्पकं नान्युपेयत, तद्रा विक्षेपणधियोऽनवस्थया “विशिटवोमात्र-

मेवानुपपन्नं स्थादिति ध्रम्‌ |

"ष गी 1 11111 ee EE ee ee. ` 1

यद्यपि यत्र॒ कज्ानत्वेच्छात्वर्तित्वेष्टसाधनत्वादेशूपनीतभानात्मकमपेक्ताबुखि- ङपश्ोपादानप्रतयस्त, aa दछृत्प्नन्तरं तयाणामेव विशिष्टसान्ञातक्रारः सम्भवति, तथापि भपेत्तावुद्यनन्तरमिच्छादेशुत्पचौ तेनैव तस्या विनाशात्‌ क्षणत्रयावस्था- यित्वमेव a स्थात्‌(१), अतोऽत्र दचनन्तरभिच् दिकं जायत इति मतेनैवायं प्रकारः सम्भवतीति तदुपेश्ष्यम्‌ `

जनेच्छारूतिकाय्येकारणमावप्रहे परकारान्तरणान्वयग्रहमाह--स्मरणेने'ति | धरस्मरणं घरत्ववि शि्धीजन्यं घरल्वविशिष्रस्मतित्वादित्येवं क्रमैणेत्यथः। ज्ञानयोरेव योगपद नेष्यत इत्याशयनाह “विरएत्येःति(२)। तथा चेच्छाकले ञानस्य रतिकाले चेच्छायाः ATARI नानुपपन्न इत्यथः |

दीधितिः

गोत्वे गोनिष्ठाव्यन्ताभावाप्रतियोगित्वेन समवेतत्वेन विशेषितमविरोषितं qr गवरेतरासपत्रेतत्वं उवप्यतावच्तदसप्‌, तु सकटगोघ्रुत्तित्वविशेषितम्‌, सामान्यलन्षणयापि ग्रहीतुमशक्यत्वात्‌ |

दीधितिषकाशः

ननु सकरगोसमवेतत्वधरितस्थ गोत्वत्वस्य विना सामान्यलन्तषणामक्षानात्‌ तेन रूपेण गोत्व लिङ्गकानुमितिनं स्यादिति एरगदभमतं निराचष्टे गोत्वे चे^ति।

‘fanaa’ tafa,—maqaaiafafarea साध्ये तादात्म्येन गोत्वस्य हेतुतायां धिरोषितम्‌। aa गोरूपादो व्यमिचारदारणाय अप्रतियो गित्वान्तप्‌(^) | Facarat तष््वारणाय समवेतत्वमिति.1})। सत्तादौ तदूवारणाय विशेष्यमिति(©) |

नच गोत्वस्यापि संयोगादिसम्बन्धावच्छिक्नगोनि्टाभावप्रतियोगित्वात्‌ समवायेन गोनिष्ठाभावप्रतियोगित्वं वाच्यम्‌, तथा सैधत्वादेः( ३) समधायेन

=

[क 1 7) "णर वि |

(१) ्धयावस्थायितरमेव स्यात्‌” इति पाठान्तरम्‌ ८२) वविंशती'ति पाठान्तरम्‌ | (१) ‘Fare इति पाठान्तरम्‌

(^) (अप्रवियोगित्वान्तरिति-गोनिष्ठात्यन्तामावाप्रतियोगित्वमित्यधंः। (?) सर्मवेतत्वेन चे"ति दीधितिप्रतिपाद्यमिस्यधंः। (C) ‘faster’ fafa—aratrantacafae i: |

SATIS ATT प्रकरणा

गोनिष्ठामावधरतियो गित्थात्‌ वेनैव वारणे समवेतत्वं व्यथमिति वाच्यम्‌ \ aaa विरशिष्टाभावादिध्रतियोगित्वन निद्क्तस्याप्रसिद्धया(क) समवायेन प्रतियोगित्वाश्चय- म्यधिकरणत्वस्य्राभावविशेष्रणस्यावभ्यकत्वे(ख) मेयत्वाद्य भावस्य समवायेन स्वप्रति- यो गिग्यधिकरणत्वाप्रसिदध्ा प्रतियोगिव्यधिकरणन्वाभावेन(ग) तादशप्रतियोगि- व्यधिकरणधघटरत्वायमावाप्रतियोगित्वस्य मैयत्वाद्ो aaa व्यभिचारस्यावभ्य- कत्वात्‌(घ) |

'अविशेषित'मिति,- सास्ना साभ्ये aa गवेतरासमवेतस्यापि गोत्वस्य कालादो Fate व्यभिचारात्‌ समवायेन देतुताया अवश्यं वाच्यत्वेन(१) तादृशाप्रति- योगित्वस्य समव्रेतत्वस्य चासुपादानादिति भावः। सामान्ये ति-ग्यासञ्यवुत्ति- धममस्य साकल्यस्य गोत्वसामान्यलन्षणया प्रहीतुमशक्यत्वादिव्यथः |

तखचिन्तार्माणः

यन्न॒ पाकादौ चिकीषां ger cara स्यात्‌ , सिद्धे रव्लाषिरहात्‌ भसिद्धस्याक्ञानात्‌ , तस्मात्‌ सुखत्वादिना ज्ञातेषु सर्वेषु सिद्धं विहाय असिद्धे इच्छा: मवतीत्यभ्युपेयम्‌ | aa; भसिद्धस्याक्ञानेऽपि सिदडगोचरक्षानादेव शच्कराप्रवृ्ि- स्वाभाव्यादसिद्ध तयोखनपत्तेः।

चातिप्रसङ्कः ; समानप्रकःरकत्देन क्ञनेच्छाटतीनां काय्यंकारणमधार्व; तु समानविषयकल्वेनापि, कवचिदन्यक्रव्यनात्‌। समानविषयकर्वे सत्यपि

[ -_ —_— one © aan?

(१) (अवदयवाच्यत्वे" इति पाठान्तरम्‌ |

Seen -@-e eee SE ee oe म्म eee ee ge oe: ——, a =

(क) (निहत्येति ताहश्नाप्रतियोगित्वविश्ेषितत्य गवेहरासमवेततत्येत्यथः। भथवा .. तादश्ात्यन्तामावाप्र्तियोगित्वत्येव्यथः `

(ख) 'प्रतियोगित्वाश्चयेश्त्यादिः+- तथा हि विरिषटभावादेः ततप्रतियोगिष्मानाधिकर- णस्वान्न qarerafafatela ara: |

(ग) मेयत्वल्य केवलान्वयित्वेन तदभावस्य प्रतियोपिन्यधिकरणत्धासम्मव इति ara: |

(घ) भत्र ‘atfagraraca प्रतियोगित्वं येन तद्रन्यत्वमिति sqaqear गोनिष्टाम्योन्या- भावप्रतियो गितावच्छेदकान्यत्वे सतीत्यर्थः तेन गोत्वस्यापि गोनिष्टविरि्टोभयाभावाद्ि- प्रतियोगित्वेऽपि देत्वप्रयिद्धिः। भवच्छेदुकस्वं तु निरवचिछन्नं समवायमस्त्रन्धाधच्छिन्नं प्रह्यमतो नोकछवोषतादवस्थ्य'मिति जगदीक्ानुकशीषितः पन्थाः |

(x) ‘gea’fa कालिकवि्वणतयेति cia: |

nS oy 2). Ee ok Re ee

|, aos ,, "३० = 3१ +, Mt a” ७, ५१५०, १9 "4 नो ~" ६, , "= = ऽन्न. ae १६. अ. a ae x ७०० द. | १५ ०५ 4. oe eae ws * २१ षु = Me a , 0 क) ०७ ry

a

७न्द ` a0. meafereracit ‘waren’ nes समानपक्षारककशषानाभवेन श्च्छारस्योरभावात्‌ तस्याषश्यकत्वेन गोरषाशचे८ परसिद्धान्तात्‌ |

सर्वज्ञत्वे संशयो स्यादिति दोषः; az: इति धरत्वप्रकरिकं हि ga संशयविरोधि, तश्च वुत्तं स्वसामप्रीविरशटत्‌ , अतो ध्ररत्वादिसकविशेष- क्षानेऽपि धटो वेति संशय इति

इति श्रीमद्गङ्खशोपाभ्यायते तखचिन्तामणो भनुमानखण्डे सामन्धटन्तण(-प्रङर समक्तम्‌ |

दोधितिः

तु समानविषयकत्वेनापीति। स्यादेवत्‌,--समानप्रकारकतामात्रस्य प्रयोजकत्वे कचिदेव रजतत्वपरकारिफेच्रः, चिक्षेति नियमो स्यात्‌, ताष्टशप्रकारा- श्रय एव तदुतूपादभ्पुपरगमे(१) कथमरजते रजतत्वप्रकारिकेच्छा, अनुपस्थिते चासं

सर्गाप्रहोऽपि नियामकः वस्तुतोऽसतंसरगाग्रहमपेक््य घोयसस्तद्धिषयतामात्रस्यैष नियामक्रत्वनुचितम्‌। सामान्यतश्च तदिच्त्रायां भ्यवस्थितदेत्‌भावस्य तद्धिषयकष- शे स्य तत्प्रकर(रकत्वमवच्तैरकं HATA BACT |

दीधितिभरकाशः ` तमानप्रक्रारकतामात्रस्ये'ति- मात्रपदेन समनविषगत्वव्यवच्लेद्‌ः | जनकी- भूतक्षानाविष्रयस्मापि इच्छाविषय तवे carne सवं विशेष्यकत्दं स्यादिति भावः,

नयु aa विशेष्यतासम्बन्धेन रजतत्वपरकारफेच्छा तत्र॒ ॒तत्‌प्रकारताधरक- सम्बन्धेन स्यथकारीभूतर जतत्वाश्रपरत्यसम्बन्धेन ज्ञानमिति mada कार्यकारणभावो विष्ररतानियानफः enerasa facag—aga'ia, HABLA MATH रीभूत- THACVAT TIT | -तदृनूपादभ्युपणमेः रजतत्वपरक्रारकेच्छोतूपादाभ्युपगमे | कथमरजत' इति.-अनागतशक्तिविषयकराहू इदं रजतमिति भ्रमाद्‌ aa रजतत्व- प्रकारिका शुक्तीच्ला तत्र व्यभिचारान्न तद्रशकाय्यकारणभ।व इत्यर्थः|

de ee | 1 गि | न्क —= = Led . = - . ७० "षि पी कि 16 eee

(१) प्पादोपगमे' इति क्वचित्‌ पाठः|

[ ति , | —— [ al —_—

(+) तत्प्रकारताघटकसम्बन्धेनेत्यल्य caqardtya-wacaraqearn भन्वयो बोध्यः

| सामान्यरक्तेणा-प्रकरणम्‌ 9०३

ननु रज्तत्वासंसर्गाग्रह श्व रजतत्वप्रकारकेच्छ(यां(१)विषयतान्प्यामकोऽस्तु इस्यत आह - “अनुपस्थितः इति २)। adanazey अनुपस्थिते रजते aera तुरपत्वाहू रजतमात्नविषयकन्ञानाद्‌ घटादावपि रजतत्वग्रकारिकेच्छ स्यादिति भावः|

यद्यपि प्रमेयत्वादिना उपस्थितेऽपि असू सर्गाग्रहो नियामक इत्यनुपस्थित इत्यनुपपन्नम्‌(३), तथापि अन्यधारूप्रात्यनङ्खीकत्ते मते ४) इदं रज्ञतमित्याकारक- प्रवबह(रजन ङोपस्थितिविशेष्ये तदसं सर्गाग्रहस्यैव तद्विषयत्वनियामकत्वं सम्भवतीति तदुग्य्ावत्तेनाय `भनुपस्थित' इत्युक्तम्‌ |

ननु रजतत्वप्रकारङेच्डायामगरृहीतासं सगंस्य निखिलस्यैव विषयत्वेऽपि त्न तविरहः, उपादानप्त्यत्षा(ङ alata ay प्रतृयभावोपपरुरत(५) भाह- वस्तुत इति तद्धिषयकरजतत्वप्रकारकेच्ड(यां तदश्रहीतासंसगकर-रजतत्वप्रक। रकक्षानत्वेन क।रणत्वकत्पनाम्‌ अतं्र्गा्रहुस्य सहकारित्वक्रदपनाश्चापेषय तद्धिष्रयक्ररजतत्व- प्रकारकक्ञानत्वेनेव राघवाद्ेतुरव' कटप्यत इति भावः |

कथं नियामक्त्वं(६) तद्‌ दशयति--- "सामान्यतः इति ततप्कारकत्वम्‌' रजतत्वप्रकारकत्वम्‌ | 'लाघवात्‌' असंसर्गाग्रहादेरवच्तदकत्वे हेतुत्वमदेश्ष्य SAAT |

दाधितिः अस्तु वा समानप्रक्ारकत्वेन व्यवम्थिते कार्यकारणभावे भतिप्रसङ्कभङ्ाय सामानाधिकरण्यमिव समानविवयकत्वमपि प्रव्यासत्तिः। असंसगाग्रहादेः कारणता- मपेक््य समानविषरयत्वस्य अवच्छेदूकक्रो रिनिवेशोऽपि wala, कारणयथार्थत्वा यथार्थत्वाधीनस्तु कार्यस्य तथाविधो fans: |

दीधितिपकाशः wad रजतविणष्यक्रस्वस्य रज्तत्वप्करारकन्यस्य परस्परं पिणेष्यधिग्रषण. भावे विनिगमनाविरहात्‌ काःरणताद्रयस्यावन्यक्रःवे भसंसर्गाप्रहस्य हनुटवमपेक््य

(१) "केच्छविपताः इति wari) (२) अनुपहियतं चति; हति पाठान्तरम्‌ | (३) शदत्यनुधरयुक्तम्‌ इति पाठान्तरम्‌ | (४) ‘Haraiad इति पाटान्तरम्‌ | (५) प्पत्तिरतः इति पाठान्तरम्‌ (8) ननियामक्म्‌' हति पाठान्तरम्‌ |

= aa me aie ol EP ee EY EE Geeta,

(ड) ‘sqaver:,—safa प्रति उपादानप्रत्यक्षघ्य कारणत्वादिति ara: | axe कारिकावल्यां विश्वनाथेन, --'उपादुानत्य वा्यक्षं प्रबुतां जनकं भवःदिति ,

@ = को, == मानोः (मषिं [त 8 1 [णी हि oe oct: ~ "गी

७०४ तखचिन्तामणौ अनुमानखण्डे लाघवम्‌[१), किश्च(च) रजतत्वप्रकारकक्ञानस्य सुखेत्वप्रकारकक्षानस्य विशेष्य- भेदेनैव कारणतामेदः स्यादत भआह-“अष्तु बवेत |

"भतिप्रसङ्खति,--अतिप्रसङ्ो दिरूपः ; गकषुरुषस्य रजतत्वप्रकारकन्ञानात्‌ पुरुषान्तरस्य रजतत्वग्रकारकेच्छापत्तिः, धवम्‌ पकविषये रजतत्वप्रकारकन्ञानसच्वे विषयान्तरे रज्ञतत्वप्रकारकेच्छापत्तिः, भत(र)स्तदुभह्काय पकस्यामेव कारणतायान्ुभयं प्रत्यासत्तिः | तथा यज्ञानं यद्रात्मसमवेतं (३) aa विषये रजतत्वप्रकारकं तद्‌त्मसमवेतं तश्र fav रजतत्वप्रकारिकामिच्ां जनयतीति ara: |

नच समनप्रकारकत्वमेव्र प्रत्यासचिरस्त, समानविषदत्वन्त्ववच्ठेदकष- मस्त्विति वाच्यम्‌ ; तथा सति सुखश्यक्तिभदेन सुखत्वप्रकारफथरमविशेष्यभेदेन काय्यकारणभावानःत्य स्यात्‌ | किञ्च(४) दुखस्य प्रमेयत्वादिना क्ञाने(५) इच्छा- विरहात्‌ सुखदुःखाभावत्वादिप्रकारकत्वेन फलटेच्छायामिच्छाविषय्साधनतावच्तेदक- प्रकारकधीत्वेन SASHA) हतुत्वमाबध्यकम्‌ , अतः समानप्रकारकटवस्य प्रयाससित्वमिति | |

= ag विषथतासम्बन्धस्य वुस्यनिय्ामकत्वेन तदरवच्डन्प्रतियोगिताया भभावेन(७) तेन सम्बन्धेन व्यापकत्वम्‌ , तथा कथं प्रयास्त्तिरत आह- 'भसंसर्गाप्रहदे' रिति |

यत्तु रजतारज्तय्ो रजतारजते इत समृहाटग्बनाह्‌ रजतत्वप्रकारिकिच्छा mata स्यात्‌ , समानविगेष्कत्वव्रत्यासत्तेस्तोलयादिति, तन्न } - रज्तद्वप्रकारता-

(१) ‘ata Rares Fama’ erase: पुस्तकविरोप्रे दृश्यते सच सुतरामुपादेयः, अन्यथा समुचपरार्थकस्य किंवेवयादेरथै।नुपपत्तेः। (२) पुस्तकविशोपे tara’ इति नास्ति (३) व्यदात्मनि समवेतम्‌" इति पालान्तरम्‌ (४) (किञ्चित्‌? इति पाठमेदः (५) “Masa इति पाठान्तरम्‌ (६) अदशेविरेपे (चः नास्ति| (७) (अभावात्‌ इति क्वचित्‌

se ee eee वि यि त, ), 9 ति | om « omnenbiigh = = ewe eee ee Se

(oS = eee ee es me SE et Pe

(a) ताहशरीत्या षिनिगमना विरहेण यद्यपि कारणतादह्वयाङ्गोकारनिबन्धनं गौरवं, व्यापि अवष्डेदुपएकावेवमभिप्रेध्याह किन्नेति |

ee: = = ०४४ = 817. 1 (1 1 १17 ee eee ee | ee ee eee = वे i

scorn oo निरूपितंविरोष्यतासम्बन्धेन यत्र ज्ञानं तत्र तत्‌प्रकारकेचजा इत्येवमुक्तो दोषा- aratiata(A) |

यदपि aa चैवस्य रजतत्वप्रकारकज्ञानं रजते, मेतरस्य शक्तो, aa चैतस्य शक्तावपि रजतत्वप्रकारङेच्छापत्तिः, विषयतासम्बन्धेन मेत्रीयस्य रजतस्वध्रकारक- ञानस्य da सलात्‌ , Ada समवायेन तदात्मनि सत्वादिति; तन्न; उभयप्रत्यासरवचदिलकक।रणतायापुक्तातिप्रसङ्कस्य सुदूरपराहतत्वात्‌ |

नहि विषयतया रजतत्वप्रकारकेच्छायां विषयतया यस्य कस्यापि(१) तत्र रजतत्वध्रकारक ज्ञानं सहक(रोत्युच्यते, येन ताद्रशसहकारिवशात्‌ यतकिश्चिदर्भिक्ष- स्वीय(२) रजतत्वप्रकारकन्ञानेन तत्र॒ रजतत्वप्रकारकेच्ठापत्िः स्थात्‌, परन्तु कं रजतत्वप्रकारकःं ज्ञानं(३) wa विषयतया प्रव्यासन्नं(४) सह्‌ यत्रात्मनि समवायेन स्थितम्‌(५), तत्र विषये रजतत्वप्रकारिकामिच्छां तद्रात्मसमवेतां जनयतीति भन्यथा परामशंस्य सामानाधिकरण्यप्रत्यासच्यानुमितिजनकत्वेऽ- प्युक्तातिप्रसङ्कः eq; उप्रधिकररणपरामशस्य काठिकतयरा अतीतस्वीय्रपरामशस्य समवायेन प्रत्यासन्नत्वाह्‌ व्यधिक्ररणपरामशंसखेऽप्यनुमित्यापादनसम्भवारिति किञ्चिदैतत्‌(६) |

'समानविषयत्वस्यति,- तथा तद्धिवयकरजतत्वप्रकारकेच्लां Cafe तद्विवयक-रजतत्वप्रकारफधीत्वेन काय्यकरारणभावो fancsawa faa पव वाच्य इति भावः | समानप्रकारकत्वस्यापि भवरच्जेवकत्वात्‌ कोराःविति। ननिवेशोऽपी- त्थपिना seqrataed सधुशितप्‌ | 7

ननु समानविवयत्वस्य प्रत्यास्वित्वे रजतत्वप्रकारकक्षनत्वस्य कारणता- धच्छेदक ध्याधिरोषात्‌ कथं यथार्थत्वायथा्थैत्वरूपं काय्येवन्तण्यम्‌ ? मन्पते(3) तु

(१) aaa ‘an’ इति नास्ति| (२) एकत्र श््रीयेति नारित | (३) रकशन इति क्वचित्‌ (४) “विपयताप्रस्यासन्नः इति क्वचित्‌ (4) aaa “रिथत'मिति नास्ति (£) नकारच्ूल्यं (करिञ्चिदेतत्‌" इति पाटान्तरम्‌ (७) ‘saad’ इति पाठान्तरम्‌ | |

(A) आश्ड्भितस्थके रजतत्व .प्रकारतानिरूपितरविशेष्यतासस्वन्येन रजत, एव तादइका- समूहाछम्धनज्ञानं वत्ते, नत्वरजतेऽपि, अतो aaa रजतट्वप्रकारकेच्छोववत्यापक्तिरिति ध्येयम्‌ |

® feel

bog तत्वविन्तामणो अनुमानखण्डे कोषाभाव-भेदराप्रहाद्यात्मक(क) तहकारिवेलन्षण्यात्‌ तदुपपत्तिः स्यादत भआह- क(रण'ति। ‘aaa यथार्थायथाधेत्वरूपः | |

attala: पनेन रज्ञनत्वप्रकारकेच्छामां ततप्रकारकन्ञानं संवादिन्यां तस्यां दोषाभाव- सहितं, पिद्तवादिन्यान्तु उपस्थितरजतगतभेदाप्रहसहितं हेतुरिति परास्तम्‌ त्वदिशापि संवादिन्यामुपस्थितरजतमेदाग्रहस्यैव देतुत्वोचित्यात्‌ ; दोषाणां रज्तमेशरध्रदप्रतिबन्धकन।ममावमवेहय घुत्वात्‌ |

दीधितिषकाशः

qaa कारणयथाथत्वायथायत्वस्य [fata] नियामक्रतवन | 'ततप्रक(रकम्‌ः रजतत्वप्र ह्ारकरत्‌ द्दो गरभवसदित मिति, तैन रजतत्वप्रकारकक्षानात्‌ gat संवादिनीच्ङा, तत्र deta aurfifa am: उपस्थितं ag रजतं तत्र ` यो रजतमेद्ाग्रहः aaafzafacaa: |

(त्वदहिशापी'ति,- यथा उपस्थितारजतच्रृत्तित्वविरिषएटरल्ततमेदाग्रहस्याभाका- दनुपिथिते taascaa या विमश्रादिनीच्छा, तथा उपरिथतं ग्रह रजतं तदूधृत्तित्व- विशि्टमेद््‌प्रद<प देतुल्वकस्यनवैव भनुषस्थिने अप्जते रजने वा सवादरच्चामावोषप- पतो दोषमाप्रक्म गुरोः कारणत्वं कस्ययितुभरुचितमिति aa) तथा अनागतोप(र) स्थित्यथनपि सामन्यलन्तणावभ्प्ररीति हृदयम्‌ |

"मेदाग्रहस्थैव' cane देाधाभावव्यवच्तेदः दोषाभावाचेक्षया लाघवं द्शेयति--'दोषाण।'भिति ररजतसमेदप्रह"।त,- दोषाणामानन्त्याससेन तसद भावानां

हेतु त्वकरपने भन तक्राय्येकारणमावापस्तिरतो रजतमेवरग्रहप्रतिबन्धक्राभावत्वेन(क) हेतुता बाच्या। तथा तदपेक्षया रजतमेदृश्रहाभवत्वेनैव हेतुत्वमुचितमित्यथः।

8, 7 ee ee oe fr 266 Gee वक कि जवि ee eee? ee, सोय अनिन पियन्त ERNE TR a aad ed

(+) ८अनागतरजतोष दति प्राटान्तरम्‌ |

न्क मी elie <p T eee gg OE EES 1 eh“ कक

(क) आदिपदेन दोषसद्ितमेदामप्रहः परिगृह्यते (क) रजतमेदुग्रहप्रतिबस्यङ्त्वेन दोबाणामनुगमान्न तथा अनन्तकाष्यंकारणभावा-

पतिरिति भावः

ere" ere ee की 1 71 11 1 ए" = aes

|

"न भवतामपि रजञतत्वामावादिग्रहाभाधस्यापि विनिगमना्रिरहादेतं स्यादिति ae ; रजरतटर्वांशे अन्प्रप्र ़ारक-रजतत्वपरारकेर डां प्रति रजतल्वा- मावग्रह्स्याविरोधित्वात्‌। तथात्वेऽपे अमावहयक्षारणतामपेक्ष्य उक्त्ोषाभावश्य गुरुत्वादिति |

खधुत्वा'दिति ;- इदपुपलन्षणम्‌ ; दोषामाषस्यात्मनिष्ठतया हेतुत्वे रज्नत- र्यो रजतत्वधरमाभ्र माह रजते संब दिनी स्यात्‌ विषयनिषएतया हेतुत्वे cH रजतत्वश्रमकाठेऽपि भनुपस्थिते उपस्थिते वा रजतादो agri aware संवादिनी रजतत्वप्रकारिकेच्छा स्यान्‌ एवं विसंवादिन्यान्नुपस्थितारजतमेवाप्रहस्य हेतु<ऽपि . यथाक्रथश्चिदुपल्थितारजतभेदाश्रहससात्‌ ताद्रशेच्छौोतपतिः स्यात्‌ | वोषप्रथोज्यमेदराग्रहत्वेन हेतुत्वे दोषस्थाननुगमाद्ननुगमतादवस्थ्येवेत्यादिकमूह्यम्‌ | दीधितिः

अत्राहुः; सिद्ध थव Fa सुखत्वेन रूपेण चक्का ; खाघवात्‌ तत्‌प्कारकेच्छायां ततपक।रावच्करेन सिद्धत्वक्षानमेव हि facia, तत्‌ प्रते, तत्‌सचवे श्डोत्‌- पततेस्त्वयाप्यनज्खीकारात्‌ | कथमन्यथा चिरप्रोषितस्य भन्ञातकान्तामरणस्य तक्‌- कन्तावलोकनादाविच्छ्ा, जातावलोकनादीनां सिद्धव्वक्ञानात्‌ , alate च[सखादित्यादि बगुतरमूहनीयम्‌ | दोधितिप्रकाशः

सिद्ध ॒ववैत्येवक्ररिण अनागतग्प्वच्छरेदः। ag सिद्धत्वस्येच्द्धाविरोधित्वात्‌ कथं सिद्धे ced-aa आह---'खाधकवारि'ति। (तनूधकारावच्ददेने'ति, यत्‌फिञ्चितस्ुखे घुखत्वसामानाधिकरण्येन सिद्धत्वग्रहेऽपि युखत्वावच्तुदेन सिद्धत्वप्रहाभावो -बरचेत दवेति ara: | श्ञानमेवेत,- a सिद्व्वमपीत्यवक्राराथः | स्वरूपसत्‌सिद्धत्वस्य धच्छाविरोधित्वेऽपि अनागतेऽसिद्धत्वक्ञानकाठे इच्छा चुदयाच्‌ सिद्धत्वक्षानस्य विरो- धित्वमावध्यकम्‌ | तथा कव्पनालाघवात्‌ तस्यैव तथात्वमस्तु, तु स्वरूपसत्‌- सिद्धत्वस्येति ara: |

‘ay सुखत्वावच्रेदेन सि द्रत्वज्ञनप्‌। ‘aE fag) सिद्धत्वं (१८

काविरोधीत्यत्र युक्तिमाह--कशथमन्यधेति। `अन्यथा स्वरूपस्तन्‌सिद्रत्वस्य

(१) “सिद्धस्रश्चे इतिं पाठान्तरम्‌ |

ing: = = et

(ख) तथात्वेऽपि ताहशामावप्रहत्य विरोधिलयऽपीत्यथः। दोषामावषघ्ये*ति ततत्‌ ` कारणताया FCA?

| a का a a 7 चिन्ता गणौ 7 Pe eee are

भिन्नरूपेण सिद्धत्वज्ञानस्य चेच्छाविरोधित्वे। ‘sifaaed’fa— कान्तामरणाक्षानस्य इ्च्छासामप्रचाः संघटनाय ai यद्यपि वाधितेऽपीच्छोदयाज्‌ क्ञातक्ान्तामरणाना- aia भवत्येव, तथापि वाधनिश्चयस्य - प्रतिबन्धकत्वमभ्युपेत्याह--भक्ञातकान्ता- पररणस्येति। असिद्धे कान्तान्तरावखोकने car नानुपपक्नेत्यतः ‘aaa’ ‘afataey’ सित्वेन ज्ञातादतिरिक्तस्य |

तत्न तत्‌कान्ताबलोकनत्वेनानागतो धराद्रिव इच्छाविषयः(१) स्थादिति वार्यम्‌ ; ततृक्रान्तावलोकनत्तेन धघरादाविच्छोत्‌पादक (२)दषाभावात्‌, भनागतानन्त- पदार्थे ताद्रशेचक्राविष्र्रत्वक्रस्पनामपेदय(३) ततकान्तावलोकनत्वेन ज्ञाते कतिपया- वलोकन एव wR लाघरवराश्चेति |

दीधितिः

भथ सिद्धत्वनिश्चयाभावापेत्षया छाघवादसिद्धत्वक्षानमेव दहेतुः। aa सिद्धत्वेन ज्ञाति तन्‌ सम्भव्रतीतपसि दव्वज्ञानाथं सामान्यसन्षणेति चेन्न; पिरोषरूपा- वच्तैदेन सिद्धत्वेन ज्ञात पव समान्यरूपेणासिद्धत्वप्रहसम्भवात्‌ तदेकं aa कञानदयं वेत्यन्यदेतन्‌ AMAA णाप्यसिद्धत्वस्य नातु मशक्यत्वाच्च |

दीधितिपरकाशः

'लधादसिद्धत्वक्ञानमेवेति,- यद्यपि भ्रतत्वेनाक्ञात-सिदत्वनिश्चयाभावा- aan श्रमत्वेनानिश्चीयमनसिद्धव्वक्ञानमेव गुरु तथापि यत्र॒ favafade भरभत्वेनान्ञान रवासिद्धत्वज्ञा्न(४) aa उक्तखाधव्रस्योक्तत्वादिति |

(१) शगतघ्रराद्येव' इति पाटान्तरम्‌ (२) 'विच्छोपपादकः इति पाठान्तरम्‌ | (३) 'तादृशविपयत्वकस्पनमपेक्षयः इति पाठान्तरम्‌ (४) भ्रमत्वेनाज्ञाते एव सिद्धत्वा सिद्धप्वच्चने' इति पाठभेदः |

ese किक = कि NS A a 1 ne! hel

(x) a9 निश्चयत्वान्यरूपेम कारणता प्रतिबन्धकता धा aa anrareagraca निश्चयः नोतेज्ञकता, यत्र तु निश्वयत्वेन कारणता प्रतिबन्धकता वा, aa ज्ञानत्त्रेनोत्तजक्रतेति नियमात्‌ विद्धत्वनिश्वयत्वेनेच्छाप्रतिबन्धकत्वकल्पे संशयसाधारणन्ञनत्वेना प्रामणण्यज्ञ(नघ्योत्तेजङतया अप्रामाण्यज्तानाभावविशिष्ट-सिद्धत्व निश्चयाभावत्वेन प्रजृतकारणत्वं भ्यव तिष्ठते |

¦ “षिशेष्ररुप।वच्डेदेन' ततस्ततृषुखत्वादिना | 'सामान्यरूपेणः तखत्वादिनिा | ‘aq’ faagea भसिद्धत्वप्रकारकं ज्ञानम्‌(१)। श्ञानद्वयं वे"ति, तथा aa साधारण्याय स्वतन्तोपस्थितासिद्धत्वस्य भसं सग्रह cq भन्यथाखयात्यनङ्गोक्रा कारणं (२) वक्तव्यमिति भवः |

नतु भसंसरगाप्रहमात्रेणव भ्रमत्वसम्भवे सपरकारकप्रत्यत्तमात्रस्यैव ` भ्रमत्वा- पात इत्यतो दोषविशेषाणामपि तत्वेन हेतुत्वं वाच्यम्‌ तथा यत्र सिद्ध भसिद्धत्वश्रमजनकदो्राभाप्तन्न इच्छा ` ध्यात्‌, अतोऽसिद्धत्वभ्रभोत्चादवाय सामान्यलक्षणा वाच्येत्यत आह-- .सामान्यलक्षण'ति | ुखत्वसामान्यलन्तणया वस्तुगत्या भसिद्धसुखस्यःषुखत्वेन ज्ञानं भवतु, तदसिद्धत्वक्ञानं तु कुत इति भावः|

दीधितिः

वस्तुतस्तु सामान्यलन्षणां विनापि भयं कारः घुखप्रागभाववषान्‌ पुखोतपाव्‌- कालीनभ्वंसप्रतियोगी वा कलत्वादेतारशक्राटत्वाद्रेव्यनुमानादसिद्स्खस्य az- सिद्धत्वस्य ज्ञानं खुलभमैव निषुणतरमुपपादचिष्यते ad शब्दमणिवीधिताविति छतं पहटविनेन | | दीधितिप्रकाशः

ननु सुखत्वेनोपस्थिते aamaga सुखं वत्तेमानप्रागभाव(क) set वसमानकाखात्रसित्वे सति भतीतकालाव्तित्वादित्यन्चमनादसिद् त्वं ुप्रहमेवेत्यत are -वस्त॒तस्त्वि'ति। पतन्‌क्ताटन्रुलिप्रागमाव्रध्रतियोगित्वरूपस्य वततकाल-

(६) (असिद्धप्वज्ञानमिति क्वचित्‌ पाटः | (२) एकत्र (कारणमिति नास्ति| तत्र "वक्तव्यमित्यत वक्तव्य इति पाष्टः | |

8, 1, ee

[8 कि 1 7. 7 70. ति 17 2 Oe es Oe Ee वि eee

तत्र कारणताकवच्छेदककोटो अप्रामाण्यप्रकारकत्वमेव प्रविष्टम्‌ तिद्धत्वनिश्चयत्वन्तु सिद्त्वाभावाप्रकारकसि व्वप्रकारकन्तानत्वम्‌ असिद्धत्ब्तानत्येन हेतुताकल्ये तु तेनेव नियमेन अप्रामाण्यनिश्वयत्वेनाप्रामाण्यज्ञानघ्योत्तेजकतया अप्रामाण्यनिश्चयामाषविक्लिश- सिद्धत्व्तानत्वेन देतुल्वमाथाति vag कारणतावच्छेदककोरौ असिद्धत्वाभावषदुविकेष्य- का सिद्धत्व प्रकारकत्वरूपं यत्‌ gland प्रकृतमप्रामाण्यं तदभावा प्रका रकततप्रकारकज्ानत्व- रूपगुरुतरधम्‌ ल्य प्रवेशात्‌ Galaaar गौरवमिति हदयम्‌ |

(क) प्रागभावाङ्गीकारपक्षे इदं साध्यम्‌ | तदनङ्खीकारपक्षे व्तमानकारष्वंसाधिकरण- कालोतूपत्तिकृत्वल्य साध्यत्वमवगन्तञ्यमिति विशेषः

तंश्रचिन्तापरणो भतुमानखण्डे

परतियोगिक(ख)ष्वंसाधिक्रणत्तणोत्‌पलिक्त्धरूपस्य वा भसिदधत्वस्य पत्तधमेता- बलान्‌ सिद्धिसम्यादनाय "अप्रमिति। भतीतद्ठुखादेरपि वत्तेमानभ्वंसादिकूपा-(१) भावध्रतियोगित्वदसिडत्वस्वरूपलाभ साध्ये प्रागभावपय्यन्तम्‌ | प्रागभावत्व- भखण्डोपाधिरतो नाननुगमः। प्रागभावे मानाभावे त्वाह--छुखोत्पादे'ति। सिदद्षखस्थपि स्वद्वितीयक्षणवु्तिध्वं सप्रतियोगिप्रथमत्तणनत्रसित्वादसिद्धत्वस्वरूप- ara: स्यादत “उत्पादे ति। अतीतघुखोतृषाद्‌।धिक्ररणस्थखमह।कालबृत्तिष्ंस- प्रतिपोगित्वमादाय seer सिद्धिक्रारणाय कारुपदं त्षणपरम्‌ | aaa: ane स्वत्वधरितत्वात्‌ सिद्श्वखोत्पस्यसिश्शखोत्‌पशि- साध।रणस्य उतूप्तित्वस्य तदधिक्ररणतन्तणसाधारणस्य त्षणत्वस्य वैकस्याभावात्‌ कथं safane इति वास्यम्‌ ; स्वोतपसिन्षणवत्तित्वसम्बन्धेन afer स्वावच्ङिन्नत्वसम्बन्धेन वा अनागतष्ुखविशिष्टो यो ध्वंसः, तत्‌प्रतियोगिकाल- त्वस्था(र)नुगतत्वादिति महाप्रलयाभ्युपगयै त्वाह-'वताद्रशे'ति। शदानीन्तन- जञन्यभावाधिक्रणेव्यर्थः अन्त्योपान्त्यन्नणयोव्यमिचारवारणाय शदानीन्तने'ति | ननु अनागतसुखप्रागभावस्य उ्यापकत्वान्ञानात्‌ कथं azgfafaca आह- (निपुणतर मिति सुख गगभावत्वेन सिद्धुखप्रागमावस्य व्यापकत्वक्ञानादसिद - सुखधप्रागमावस्यापि पत्तधमंत,(३)बलादनुमितो भानं समानम्‌(४

दीधिति

‘az: से” इत्यादि,-संशयसमानाकासे हि निश्चयस्तद्विरोधी धरो वेति संशयः कोरितावच्छेदकघटल्वाशे निष्परकारकश्च प्रमेयवानिति प्रत्ययस्तथा | अत पव ज्ातिमानिति निश्चयेऽपि घटो वेति संशयः धरत्ववानिति गिश्चयस्तु धरेतरावसित्वविशिष्टमव्रगाहमानो धरान्यतासन्दे्टं विरुणद्धि पुरुषावुखिवक्रकोट-

` रादिनिश्चथ इव वुरुषत्वसं शयम्‌ |

(स्वसाममप्रीबिरहादि'ति,- घट इति निश्चयं प्रति घटत्वे fafanead ara कारणप्‌ , जतित्वादििना धरत्वादिज्ञानेऽपि तदनदयात : सामान्यलन्षणायाश्च

सावन्यपङ्रकक्चनननकृत्वनियमात्‌ विशिषटक्चानसामप्रीसत्त्‌ | इति धीमदुरघुनाथशिरोमणिङतायां बोधितो अनुमानखण्डे सामान्यलनक्षणा-प्रक्ररण समाप्तम | ` Saas पाठान्तरम्‌ (२) श्रतियोगिखस्येति पाठान्तरम्‌ (३) “पक्षता इति क्वचित्‌ पाठः| (४) (समानमिति arian |

७१०

1 ०1 पनत मय nl 1 जयाय i i न= ee ee = आः =

(ख) दीधित्युक्त-द्वितीयमाध्यपक्षमनुरत्याह 'पततकारप्रतियोगिकष्वंसेःत्यादि |

सांमान्यलन्तणकरणम्‌ ` ७११ वोधितिप्रकाशः .

ननु (१) प्रमेयत्वादिना घटत्वप्रकारकनिश्चयसखात्‌ कथं घरत्वप्रकारकसं शय इत्यत आह -'संशयसमनाकारो हिः इति केवलं प्रकारस्य समानत्वं, किन्तु प्रक्षारताग्रा भपि az बाख्प्रमिति ara: |

'कोरितावच्छेदकश्ररेत्वे'ति,- धरो वेति संशये तादारम्येन घरस्यव(र) कोरित्वात्‌ घटत्वं कोटितावच्छेदूकमिति भावः (तथा कोरिताबच्लेककधरत्वांशे निष्प्रकारकः $ aX प्रमैयत्वस्यव azcain प्रकारत्वादिति ara: |

'अत वव' समानाक्रारनिश्चयस्यै्र विरोधित्यादेव नन्वेवं ads धरत्वत्व- प्कारकत्वादू घरत्यवानिति fata a तादशसंगशयविरोधी स्यादत आ्- धरत्वव्ानिती'ति धघडान्यतासन्देद fafa, ततक्रो{रिकसन्दे६ (३ ! प्रति क) तदृन्या- लुत्तित्वद्धिरिषस्य दशनं वरिशेषद्‌शनविधया(ख) विरोधीत्ययुभवबलादास्थीयत इति भवः(४)। |

यद्यपि तादात्म्येन धरक्षोिकसंशयं भ्रति atacrafacafafieraaenens 8 प्ाप्यदूर्शनमिति स्वातन्ध्येण व्रिसोधिल्श्रद्शनमनुचितम्‌ , तथापि यत्न ae aa कोटिः, fag घरमे दतदभावों स्वरूपसम्बन्धेन कोरी, aarig धरतरान्रृसित्व- विशिष्टधर्मक्षानस्प विरोधित्वप्राप्टयथं तथोक्तम्‌ aa पव यत्र केनापि प्रकरेण व्याप्यद्रोनत्वं सम्भव्रति ag दणटान्तयति,- ुसरुषानच्रसती ति

ww

6 eo @ ~ (= ५. रा धरे इति निश्चयं प्रती'ति- मिश्चयपदं क्ञानसामान्यपरम्‌ , निश्चयस्य काय्यतानव्रच्डरकत्वात्‌ AL इत्याकारकसंरायऽपि ताद्रशक्ञानस्य जनकत्वाशच |

(१) ‘ag’ इति ata area | (२) तताद^त्म्येनेव घटश्य' इति asda: | (३) ‘MBs aera) (¢) अत्र॒ क्यचिन्‌ तत्‌कोटिकसन्देहं प्रति तद्रदन्याब्रत्तित्वविशिष्रस्य ददनं यथा तथा तदितराब्र्तित्वविदिषएटस्यापिं दनं

व्यावत्तकधर्मददानविधया विरोधीयनुभववलादाश्थीयत इति भावः" | इति पाठो दृश्यते |

(क) भत्र तावाहम्येन सम्बन्येनेति योजनीयम्‌ |

७१९ तसचिन्तामणौ भनुमानखण्डे

aq. प्रमैयत्वसामान्यलन्षणयैतर॒यावतप्रमेयगोचरं निर्विकदपकं जन्यतामत भाह-'सामान्ये'ति | |

ननु प्रमेयत्वप्रकारकप्रमेयप्रत्यत्तत्वापेन्तया प्र्यक्तत्वस्य(१) लघुत्वात्‌ तदेव जन्यतावच्छेदकम्‌ , तश्च निविकद्पक्रसाधारणमत ane—-‘fafaeara’fa प्रमेयत्व- लानस्यैव 9 ogeqrafacaq विशिष्क्ञानसामप्रीस्ततादथवशसम्पन्नमेव विरि ज्ञानमिति ara: |

यद्यपि धटो वेति संशयाच॒रोषेन acai निर्विकल्पकं ज्ञानमावश्यक्रप्‌ , ताद्रशनिविंकसव्पकससेऽपि दोष्रादैव घटः इति ज्ञानमिति वाच्यम्‌ $ घटे निरत्रिकद्यकभवन्न त।दशक्नानमित्पस्यासङ्गुतत्वापातात्‌। तथापि यत्र प्रमैयव्रानिति सामान्यखक्ञणाजन्यनिणेगोतेपत्तिकराे ताद्ररादोषाभावोऽनन्तरन्ञषणे निर्विंकदपक्रमेकङकोरिरमरणम्‌ qantas ततो घटो वेति संशयः, aa प्रमरग्रवानिति निणयस्यर घट इत्पाकारते dant स्यादित्यान्षेपे azcain निबिकस्पक्ाभावत्‌ तादशनिण्यस्य az इल्यराकरारकस्वमिति समाधानं सम्यगिति मन्तव्यम्‌ |

वस्तुतस्तु सामान्यरत्षणात्यवस्थापक्र प्रति सोपहासमग्रमात्तेपः, सामान्य Bata विष्वस्येत्र घरत्वप्रकृरकताद्रशन्ननप्तखात्‌ आल्मत्वमेव त।दशन्ञान- वरस्थ व्प्राप्यं गृहीतम्‌ | तथा सामन्यलक्तणां व्यवस्थपयितुः तावकीयन्नान- विषो घटो.न वा परस्ताद्ररा-वटनज्ञानवान्नवरेति संशयो स्थात्‌ विरेषद्रशंनसस्वात्‌ | भत पव पूवेपन्ते परक्रीयज्ञनविषथ् इत्युक्तम्‌ Ader सामान्यलक्ञणया घटरव- परकारकक्ञनसम्भवेऽपि ALAA अन्पराद्रकारकताद्शक्ञानासम्भवेन भत्मत्वं ताद्रश- "धटत्वप्रक(रकक्ञनवसव्याप्यमिति विशेषदशनाभावात्‌ ताद्रशक्ञानस्य रूशयो नानुपपन्न इति सिद्धन्ततत्पथ्यमिति बयं aa: |

धति श्रीमदुभवानन्वीये तख्रचिन्तामणिद्रीधितिप्रकाशे भनुमानखण्डे सामान्यरत्षणाव्रकरणब्याख्या समाप्ता |

(१) प्प्रमेयप्रत्यक्षत्वस्यः इति पाठान्तरम्‌

sq उपाधि-प्रकरणी तचखचिन्तामणिः उपाधिक्षानाहु व्यभिवारक्षाने सति अ्यामिनिश्चय श्त्युपाधिनिरूप्यते |

तत्रोपाधिः साप्यत्वामिमतव्यापकत्वे सति साधनत्वाभिमताभ्यापकः। भनोपाधि- HOTTA व्यापिक्षाने(१) हेतुः, भतो श्रापक्षत्थादिक्षाने नान्योन्याध्यः।

दीधितिः परसङ्ादुपाधि निरूपयितुमाह उपाधी 'ति। सोपाधो साभ्यत्साधनल्वे सम्भवतोऽतः `अभिमते'ति। यो यदुध्यापकत्वे सति यक्म्यापकः, तत्रं उपाधिरिति निगलितोऽथैः। अ्यापकत्वाभ्यापकत्वे दकरूपेण षिषन्निते |

दीधितिप्रकाशः

भूखे उयमिचाशश्ाने सति उपाधिक्ञानादिति योज्ञनायां(क) sealant इयापिनिश्चय इत्यस्या सङतत्वाश्च(ख) उपोहुघातस्यासम्मवावाह--श्रसङ्कादिति स्मृतस्य भनुपेन्नणीयत्वं Tag: ततः(२) gaa येन क्रमैण स्मृतत्वं तत्‌- प्रवृशनायोपाधिक्ञानादित्यादि gay पूर्वस्यैव विवरणम्‌(३)। `ष्यापिप्रहोपाये ‘ar कचिदुपाधिसन्दे्'दित्यत्र व्यासिनिश्चयाभाषप्रयोजकीभूत- व्यभिचारशङ्काकारेण-

(१) '्यातिषीतुःः इति पाठान्तरम्‌ (२) apne इति पाठान्तरम्‌ (१) पुस्तकविशेधे ‘qdeta विवरणम्‌'हति अंशो नास्ति | :

60 4

(क) दथा योजनायां हतायां saftey sarcagrafeaar उपाजिलशानॐनकमिति erat | तेन उपाधेग्यभिधारघ्यापकतवमषसीयते caw उपाधिविशहव्य व्यापकाभाव- विधया ठपभिचारविरहशनजनकस्वरामादृपायथिश्षानस्य वदभावक्षानजनकटवच्चि , sqrt ध्यमिचाराभाषङ्पण्यापिज्चा नप्रयोजकलशान विषयस्वक्षणशापकटवल्वस्पोपपादकत्ववस्वात्‌ भ्यावि- निर्ूपितोपोदुधावसङ्गतिसमम्बय इति star | |

(ल) प्रामाणिष्ल्य गोरवत्यादोषस्वात्‌ कर्पान्तरमाईइ ia भ्यातिनिश्चय' इत्यादि 'भंसङ्गंतत्वा'दिवि इपाधिक्षानस्य भ्याधिनिश्चयाभावप्रयोजकल्वातुपपते (tea: | eo १]

७1४ तस्वचिन्तामणौ भनुमानश्वण्डे

क्ानविषत्वेनोपाधेः स्मारितत्वादिति मावः। इत्थञ्च g@ ‘a व्याप्तिनिश्चय इती त्यनन्तरभुक्तमत इति शेषः |

साध्यत्वस्ताध मत्वे व्याप्यत्वश्यापकत्वरूपे। अभिमानस्य विशेषणत्वे यत्र तव्मिभानस्तत्राव्यातिः(ग) , साभ्यरतावच्जरेदकादोनां (घ) परवेशावध्यकत्वे वैयध्य- चेत्यत आह-भो यदि'ति। यदवच्छिन्नव्यापक्षस्वे सति यदवच्छिन्नाव्यापक ह्यर्थः | aa गुणकर्मान्यत्वे सति aera तेरित्याद्रौ संयोगी शुणकर्मान्यत्वे सति सल्वादिद्यादो व्रष्यत्वादहो १) भग्याप्त्यतिब्याघती |

‘qnean ' ति,-चक्रप्रक्नारेण पक क्तस्बन्येनेत्यर्धः | तेनं दवयत्वत्वेन समवाय- सम्बन्धेन alg ya 7 f ar भ्यापकस्य दग्यत्वस्य द्ित्वादिना संयोगादिसम्बन्धेन वा धूमं afe षा प्रति भःयापक्ररवेऽपि वहिनान्‌ धूमादित्यन्र धूमवान्‌ वहंरित्यत्र द्रभ्यत्वादो नातिव्यसिः।

दीधितिः

ननु उपाधेः साध्यश्यापकरदं साध्यनिषठग्यापतिनिरूपकत्वम्‌, सा यावदुपाधि- ध्यापकः्यापक्रक्षत्वरूपानोपा धिकत्वक्षानदेव Ala | उपाधिव्यापकयावदर्थान्तगतस्य eae: areqarqncane:(2) साभ्यनिष्ठव्यासिप्रहादित्यन्योन्याघधय इत्यत अह- "अनौ पाचिज्गत्वे'ति। व्यापकत्वं व्यातिनिरूपकत्वम्‌ , सा भअनोपाधिक्षत्वप्रहाु प्रोतः, agianafasaay अनोपाधितटबन्तरपरहाहित्यनवस्थेट्यत भाह--"अनोपाधिकस्वे ति भन्योन्याध्रयवदमनवस्थापरमिति a(3) सम्पवायः।

=> = भकना) « hia Ba cme, GT [

[ ~ 1 _ 1] 1 1 171 ee ee री mesh जन = = जम gee: = IP

(१) ्रब्रस्वादौ नाव्य।प्यतिग्याक्ती' इति पाठान्तरम्‌ | कंवचित्‌ द्र्यत्वे' इति | (२) ‘sear इति पाठान्तरम्‌ (३) एकत्र वु इति नास्ति।

(ग) dtefacrara सर्वत्रेव avearfiara: करुपनीय इत्यतः seqreatare ‘areqat- धशेवुकादीनाःमिश्यादिना |

(a) "ताभ्यतवष्ठेनुकावीना' मित्या दिपवाव साधनतावण्ठेवुकादिपरिप्रहः arcaar- धण्ेतुकाप्रवेशे गुणकर्मान्यत्वे सति सं्तावान्‌ wrafcearst व्रष्यस्वरूपोपाधावष्या तिः; rewered ततारूपसाध्यव्यरपकट्वाभावात्‌ | साधनतावण्छेदकाप्रवे्े संयोगी शुणकर्मास्यत्वे सति सर्वा दिस्य दि दधेतुत्यले geet भतिभ्यातिः) cee सतारूपताधनाष्यापकतवात्‌ ae:

CWOCSTAG तथा) वरष्वट्दल्य एणकर्माम्यस्वविशिषहतसास्वा च्छिननष्यापकहवात्‌ |

aT

वीषितिप्रकाशः तव्रननिष्ठव्यःतामावाप्रतियोगित्वरूपभ्यापकस्व (१)४वेरो व्यातेरपवेशे(र)नान्यो- ग्याश्रयध्या(३)सिद्वेराह -'साध्यनिषम्यत्ती'ति। धूमान्‌ धह ters भाद्रन्धन ara: anaes सध्यनिषठम्यासिनिरूपकरवम्‌ , धूमनिष्ठद्रन्धनग्यापिग्रहे भरद्रन्धनभ्यापकतव्सामप्रीरूपोपाभ्य(४)मावल्लानं RCT, भद्न्धननिश्तत्‌- craters reread करणमिति क्रमेण भनवस्थाया रव

सम्मवदन्योष्प्राधय शत्र सम्मश्रतीत्यतस्तदुपपादयति 'सावेति। सा(५) इपाधिनिङूपिता साभ्यनिष्ठा व्याप्तिः |

यावकृपाधिध्यापकव्यापककत्वरूपानोपाधिकषः,'ति, यावतसछव्यभिवारि- ष्यमिवारिक्ताभ्यसामानाधिकरण्थरूपानोपाधिष £ प्ञानेहेनुत्वे व्यासेरपरवेशोनान्योन्या- धथासम्भश्रादिति। भत दव ानारेवे'टयेवकरिण उक्तरूपसा९ पभ्यापकत्वाघटितानो THATS ATTA: |

धूभनिषठद्न्धनव्यापिप्रे. यावदादन्धतभ्यापकश्यापकृको धूम इति शानं कारणं asi! भद्रन्धनःयापकश्च भद्रन्धनमपीति तत्रापि धूमनिषठश्यापिनिर्यकस्व- श्ानमयेस्तितम्‌ तथा रदरन्धने धूमनिष्ठग्यासिनिरूपकस्वप्रहे ससि धूमण्िद्‌- व्यापिप्रहः, धूमनिष्ठतदुभ्यापिप्रहे सति षिशेषणश्षानात्‌ तदुष्यािनिकूपकव- मर्न्धने प्राह्ममि्यन्योन्याधयः। धूव्रनिषर्यापेस्तन्निरूपक्त्वुस्य प्राहस्य मेश्ाज्ञाटमाश्चयः। धत रव यवदुपाधिभ्यापकग्याप्यत्धपुपेक््य तदुभ्यापककत्वः मित्युक्तम्‌ | | मतान्तरमाह “पकस्व मित्यादिना | अविरोकितभ्यापकर्वकथनेन यत्र यतुऽ्यापशत्वं निषिष्टप्‌, तत्र तन्नि उव्याक्िनिरूपक््व (६) रूपमेव इत्यनवस्था | अन्य पोपायिःपापकतयत्र तह AGATA ALATA तयोगित्वरूपतदुग्यापक्रत्वस्य प्रवेशे(3) MAINA AATAATA | | (१) “उयापकरत्वस्यः इति पाठान्तरम्‌ (२) क्वचित्‌ saree इति सप्तम्यन्तपाठः | (३) श्रयस्याप्रसिद्धेराह' इति पाठान्तरम्‌ (४) “रूपोपाषेरभाब्' इति पाठान्तरम्‌ (५) एकत्र चवा इति नास्ति| (६) Gea स्यः शब्दो area | (७) प्रवेशोनानवस्थायाः हति पाठान्तरम्‌

७१६ तश्वचिन्लामणो भनुमानखण्डे स्वमते तु उपाधिनिष्ठसाभ्यन्यापकत्वमान्रं साध्यनिष्ठन्यापिनिरूपकत्थरूपम्‌, ततुष्यापकत्वस्य प्रवेशे(१) उपाधि-~म्यापकेत्यादावन्यादशब्यापकर्धस्य. प्रवेरोऽपि

मन्योन्याध्रयापरीह।र।त | भत चव ‘sqrt: साध्यभ्यापकस्व'मिति विशेषिते

स्वयमुकतम्‌ ‘aantas’fa, भनोपाधित्वशरीरनिविष्टोपाधित्वप्रविरेत्यर्थः | सम्यश्ाय' इति, - भपक्ा्थव्याख्येवास्वरसः | | तच्छचिन्तार्माणः

यह्वा भ्यापकत्वं तह्न्निष्ठात्यन्ताभावाप्रतियोगित्वम्‌। तवुप्रतियोगित्वश्चा- व्यापकत्वम्‌ | प्रतिग्ोगित्वञ्च तद्‌ धिक्ररणानधिकरणत्वमिति वदन्ति aa; साधन- पत्तधर्मावच्छिन्नसाभ्यम्यापकोपाध्यव्याप्ेः। तयोरनुपाधित्वम्‌ ; दूषकतावीज- साम्यांत्‌। मिनातनयत्वेन '्यामत्वसताधने शाक्पाकजत्वस्य, प्रत्यत्तस्पर्शाश्रयत्वेन ara: प्र्यन्ञटवे साभ्ये(२) उदभूतरूपवस्वस्य शाने प्रयोजकत्वेनोपाधित्व-

स्वीकारश्चे ति(३) | दीधितिः

भव्याप्यशुलीनां भ्यापकट्वमुपपादयितुमाह श्रतियोगित्थश्चेति। (तकवधि- करणानधिकरणत्वम्‌' तव्धिक्रणाधिकरणत्वविरोधि यत्‌ प्रतियोगित्वं प्रतियोगभि- ब्य्धिकरणाभावप्रतियोगित्वं, तदिह प्रहीतम्यम्‌ प्रतियोगिव्यधिकरणत्वेनाभाषो विशेषणीय ति फलितोऽर्थः (साधने'ति,ः-भनयोरसङ्करोऽमे दशयिष्यते(४) |

दोधितिप्रकाशः

ननु तवधिक्षरणानधिक्रणत्वमुपाधिताघरकसम्बन्येन तदधिकरणा- वुलित्वम्‌ , अन्यथा सम्बन्धमेदमादाय भ्व्यापतेः(क)। तथा. द्रभ्यं सखा

(१) ग्रन्थविशेषे (्तद्भ्यापकतषस्य प्रवेशे इव्ययमेशो नास्ति (२) "यक्षत्व- साधने' हति पाठान्तरम्‌ (१) स्वीकारा्' इति इतिशब्दं॑विना पाठभेदः | (४) (प्रदकयायिष्यते' इति क्वचित्‌,

(क) "अश्याते'रिति, - आद्रेन्धनदेरपि बहुयादिमननिषठद्रन्धनाभावाधिङरणे काढादौ काङिकादिस्तमदन्येन ga: साधनाव्यापकत्वानुपपत्तेरिति भावः। चेवमसम्मवसम्भवे कथ- मभ्यासिदुानमिति वाच्यम्‌ , . जन्यं व्रढपत्वा दित्यादौ गगनान्यस्व।दवेव छश्चणसमम्बयात्‌ | इष्त्वा विसमा नाभिकरणगगनास्यत्वाभावाचयिकरणगगनादो सम्बन्धसामास्येनेव गगनान्व- स्वदेरहुतितया प्रृतसाधनाष्यापकल्वानुपपत्तिणिरासाव्‌ |

७१७

पाधि-परकरणम्‌

हियादो सेशखाधिकरणशुणनिष्व्रःपर्वायमाबाधिकररणाशृसित्धस्थः संयोगे स्वात्‌ qraareaqnerariasta जातिपषान्‌ मेयस्वादिव्यादो सतदे,. समवायेनोपाधिध्वं स्थात्‌ , मेषत्वाधिकरणसामान्यादिनिष्ठसस्ताभावाधिकरणसामान्यादौ समवायेन वरसेरपसिदत्वात्‌ तदधिक्ररणात्रुततित्वस्य स्ायामसम्भवात्‌ ववं get सल्वा- दित्यादो विशि्टससवस्य उपाधित्वं स्यात्‌ , विशिष्ठस्यानतिरेकेण गुणाथवृसित्वस्य amare भह-- तद्धिकरणे'ति। विरोधष्यथंकनञा(ख) तदधिकरणाधि- करणत्वविरोधित्वं कन्धम्‌। aa प्रतियोगित्वविशेषणमिति दशेथति- यत्‌ प्रतिग्ोगित्व'मिवि।

तकधिक्ररस्णे क्ायमानमधिक्षरणत्वं तदधिक्रणाधिक्षरणत्वं, सक्षभ्या §यत्वार्थकत्वेन क्षनविषरयल्वङाभात्‌। वरिरोधित्वश्च प्रहपरतिबन्धकप्रहयिषयत्वम्‌ | यादरशग्रतिधोगित्वक्षने यकद्धिक्ररणे प्रतियोग्यधिक्शर्णत्वग्रहप्रतिबन्धस्ताद्रश- प्रतियोगित्वमिति फएलितोऽथंः।

Stat तदित्याह--श्रतियोगी'ति। प्रतियोगित्वपट्स्यैव प्रतियोगिभ्यधि- करणाभावयतियोगित्वार्थकत्वे“१) तद्वत्निष्ठामावेष्यत्र अभवेद्यस्य facia भाह- प्रतिश्रोगिव्यधिक्रणत्वे्नैति।

ona,

कालः कालपरिमाणवान्‌ मेयत्वाहित्यादौ कालिक्रसतम्बन्धेनोपाधो धटव्राषव्यातिः, तेन सम्बन्धेन कारे प्रतियोगिव्यधिक्रणस्थाभावषश्याप्रसिद्धैरिति aay; प्रतियोगितावच्छदक सम्बन्धेन निषकप्रतियोग्यनधिक्ररणसाध्यवन्नि्ठ- भाषप्रतिधोगितायां यद्धर्मावच्िन्नत्व-यत्‌सम्बन्धावच्छिश्नत्वोभयाभाषस्तेन सम्बन्धेन इमाव च्छिश्नरपेव साध्यदयापकलत्वादिति ara: |

स्वयं वक्ष्यमाणस्य ‘a श्यामो मित्रातनयत्वा्दित्यत्र साधनाबच्छिन्न- साभ्यदयापकस्य शाकपाकजत्वस्थ साधनस्थ(२) qaaacara प्तधरमषिच्छिन्न-

(१) ्प्रतियोगित्वा्थेक्लयाः इति पठान्तरम। (९) (साधनस्यापि' "दति पाठान्तरम्‌ |

(अ) ततवारश््यमभावश्च azeqed वदश्पता | अप्राजञष्स्वं विरोषश्च ननर्थाः बट्‌ gaifear: इति

७१ वखनिन्तादणो भवुमागसण्डे

साभ्यव्यापकत्वसम्मवात्‌ , TY: Tea: ्रत्यत्तस्पशश्रयत्था वित्थादौ दहि ्र्॑यश्वा- वन्छननंताष्यदयापक्श्य उदुभूतक्पस्य प्रत्यत्तप्पशाधपत्वरूप-स(धनगवचिदधि्साध्य- NITRATE साङ्य्येमत भआह--भनयो'रिति। ‘om’ इति यत्र (१) पके हेतुमति सन्य' मित्यादिप्रन्थ(क) इत्यथः |

तत्वचिन्तामणिः

पस्ेतरेऽतिष्यापिश्च(२)। भ्यतिरेके पर्दते(३)वरान्यत्वादिव्यक इतरान्यत्वस्यासिदिक्षारणार्थं(छ) पवेत (५) विशेषणमिति व्यतिरेके भ्य्थं विशेषण- त्वान्न उपाधिः, वाधोशीतस्या(६)प्यनुपाधितापत्तेः। Aerafe:; इतरान्य- त्यस्याप्रसिद्धच्चा fade विना earaqager(s) ततरसार्थक्यात्‌(न) |

दीधितिः

‘qa'(e) gfa.—aa इतरो यस्मादिति शहुभीहि्माषव्रधानश्च निर्देशः | ` प्तमितवरथति उपावसयतीति ग्युतूपरया agaferadaaa cata कथित्‌ तादात्म्येन धमण पव व्यापकत्वमिति तु atari) भत एवात्र पदंतेतरान्यत्वादिति eM AFI! इतस्था तु स्यापकाभावस्येव भ्याएकवदन्योन्यामावस्यापि गमकत्वमभ्रित्य सङ्कमनीयम्‌। “वरतिरेक' शति.--यद्यपि व्यापकाभावमुद्धया गमकस्वे तथा बेयथ्य दोषाय, तथापि वास्तव(१०)वेयथ्यंशुन्यत्वमेव विशेषणं देयमिति भाषः |

(१) पक्त्र ‘ay इति नाकस्ति। (२) ््याेदचः इति पाठान्तरम्‌ | (३) प्पक्षेतरे ति पाठन्तरम्‌ (४) (वारणाय इति पाठान्तरम्‌ | (५) प्पर्वताविः इति पाठान्तरम्‌ (६) (वाधोन्नीतपक्षेतरस्ये'ति पाठान्तरम्‌ | (७) ‘at इति सप्तम्यन्त पाठः क्रचित्‌ | (८) ‘arta’ fafa cara) (९) प्पक्षेतरेतिः इति पाठन्तरम्‌। (१) (वास्तवतथावेय््यैः इति पाठान्तरम्‌ |

(क) तथा हि तत्र स्पष्टमेवोकतं दीधितिकता "यथा qe: प्रस्यक्षो निस्यत्रष्यत्वाहु विथुत्वा- हेखादौ साघनावच्छिन्रसाण्यन्यापकमास्मस्वं पक्षषमावच्छिननताण्यभ्यापकयुदमूतकूपवस्थं geagetateaed वा मिथोऽसङ्कीभेमुपाधिरिति

दोधितिप्रकाशः

पक्ञादितर इति पश्चमीतन्‌ पुख्े सर्वनामश्नायये पत्तेतरस्मिभनिति स्यादतो बहुप्रीहिमाह | पक्तेतरस्य प्रपेथत्वदेः पक्तेऽपि erg साधनव्यपकत्वमत भाह- “aramara’ इति |

७१९

भावप्रधाननिरदेशेनेव(१) सवेनामका्यामावे बहुवरीह्याध्चयणमसङ्गतम्‌ , सबंनामशक्तिमूलक्लन्नषणयां भथोन्तरोपस्थापनेऽपि सदं नामका्य॑स्य सम्भवात्‌ , बहुव्रीहो तथात्वेऽपि निषेधानुशासनबलदेव सवंनामकार्याभावादिति |

` पहेतरपदस्य पत्तावुसिधर्माथकत्वे भत्रे पतरतेतरान्यत्वादित्यत्र qéarafe- धममान्यत्वादित्यथं मूलासङह्कतिः, तत्र॒ धर्िलन्तक्त्वे प्रथमत प्व धर्मिलन्तक्षव्वं स्यादित्यस्वरसः केचिदित्यनेन gaa) wari विनैवोपपत्तिमाह्‌- (तादाटम्येनै'ति। बहुबोहिस्तु भावभ्यक इति ara: |

` “भत द्व' तदाद्म्येन भ्यापकर्वस्थय तातपय्यंविषयत्धादेव पष्तेतरस्य तादात्म्येन साध्व्यापकृत्व तादाल्म्यावच्िन्नपतेनेतरभावः पवतेतरान्यत्वरूपो व्रापकाभावतया वहयभावबरसाधते हेतुरुपपयत इति भावः। तरथा, भाषव्रधानन faida meaner पवतेतरव्वाचुपाधिपरत्वे 'धग्ापकववि'ति,- पवेतेतरत्वरूप- ध्य पकव तोऽन्योहपाभावः पषेतेतराग्पस्वरूपः, acai: | गमकत्वम्‌, - श्राप्यामबसधकषम्‌ | ‘agua पश्रतेतरान्यल्वादिती'त्यनुषञ्यते | "य वपी'ति--अयथैविशेषगत्वं हि तदिशेषगा(रोवच्छरेनान्वयश्यापिधीषिरोधिहया भनुमनि(३) कोषः, भत्र तु ˆ श्यतिरेकश्यासिरेव गमकतोप(५)योगिनीति ध्य्थविरोषणल्व परक ञनूकरमिति मार (तथा वैयथ्यप्‌' ,-पर्तेतरत्यतिरे कस्य aguaracncre परेतांशल्य वैयथ्पम्‌ (तथापि भनुमानवृषकम्यथदिरोषणत्वस्य भमवरेऽपि। शास्तेति, पद्‌ उतिरेकत्वं साध्याभवष्याप्यतानवश्डदकषिशेषणा. घटितं तरवे सति साप्यव्यापकस्वादिशालित्वं (५) षिषक्तितमिति(६) सृषः। (१) न्निर्दैशदेवः हति पाटान्तरम्‌। (१) (तदिरोपणतवष्ेदेनः इति पारान्तरम्‌ (३) “अनुमानदोष' इति पाठान्तरम्‌। (४) 'गमकतौप्यिकीति, , पाठान्तरम्‌ | (५) श्शादित्वमुपावित्वम्‌' इति पाठमेदः | (६) “उपाचिस्वमिति } वाच्यम्‌ इति पाठान्तरम्‌ तत्र “ति माव इ्ययमशो नास्ति। ' इतययमशो नास्ति |

वस्वविन्ताेणो भवुमानलणड

>

ae ययोभ्येतिरेक-(१) भ्यासिस्तयोरेव व्यापयष्ति-भ्यतिरक्िणोरन्वय-(२) व्यापिरिति नियमः इह तु(३) व्य्थंषिशेषणतथा व्यतिरेके व्याप्त्यभावादन्बयेऽपि तथा, भतः सध्यभ्यापकत्वान्नायपुपाधिरिति भाव ci aw; भहेतुकत्व- शरीराहैतुकत्वयोव्य॑भिचारात्‌ , एवमपि संयोगादो केवलान्वयिनि साध्ये पत्ते तरातिभ्यात्ितादवस्थ्याश्च | |

दीधितिप्रकाशः

प्रगलभमतमाह--"ययो'रिति ब्याप्यवृततिम्यतिवेकित्वं ध्याप्यकोटो भन्वय- ध्यातो साभ्यसाधनयोर्विशेषणम्‌ , तु व्यापककोरो भ्यतिरे कभ्याप्तादिति दशैयिट उ्थापकयतिरेकव्यासिमेव प्रथमतुपन्यस्य दव्रतिवरैरिंता। अन्यथा ष्याप्यवृत्ति इ्यतिरकिणोर्येयोरन्वय (४)व्यापिस्तयोरबध्यं भ्यतिरेक(५)ऽपापिरित्युक्तो तच्कदेन पर्बोपस्थितपरामशं भ्यप्यवरु्तिभ्यतिरेकित्वं व्यापककोटावपि ad स्यादिति हेतुताषच्छेदकरूपेण देतुतावच्ठेदक सम्बन्धेन व्याप्यवृ्तिभ्यतितेकप्रतियोगित्वे सति यः सधरतवच्तेवकषसम्बन्धवचिङ्ुन्नतादशाभावप्रतियोगितावच्ठेवकयद्माव च्छिन्न निरूपितभ्याप्यत्ववान्‌ ततसम्बन्धावरिदन्रतद्रमाषच्दिन्नततप्रतियोगिताकाभावत्वा- -यरछ्ञऽयाप्यतानिरूपितःप्रापकतावच्डेदकतहूपावच्छिश्नतत्‌सम्बन्धावच्छि न्नप्रतियोगि- ताक्ासाषत्वावचिङ्गक्नप्रतियोगीति व्याष्ट्यथैः।

संयोगि प्रमेयं ar द्रभ्यत्वादित्यादो व्यभिचारवारणाय साध्यदिशि भ्याप्य- वृतिम्यतिरेकप्रतियोगित्वमुक्तम्‌। संयोगस्यापि समवेतसामान्याभावरूप्याष्य- ` धृसिग्यतिरेकप्रतियोगित्धात्‌ साध्यतावच्छेदके तादशप्रतियोगितावच्ेदकत्व- पर्वन्तानुधाषनम्‌। प्रमेयत्वादेरपि कालिकसमन्धावच्छिन्नग्याप्यशव्यमावप्रति- योगिरषात्‌ साध्यतावच्डेदकसम्बन्धाषच्लिन्तत्वं तादशध्रतियोगितायां विशेषणम्‌ | wee संयोगादित्यादो व्यभिचारवारणाय देतुदिशि सत्यन्तम्‌ | संयोगाभावस्य केषलान्वयितया तन्निरूपितव्याव्यता्यां द्रभ्यट्धाभाषरधस्थं वरष्थत्वविशेषणवेय्येनानवरस्केवकत्वात्‌ , संयोगस्यापि समषेतत्वेन रूपेण sqreq-

(x) "य तिरेके' इति पाठान्तरम्‌ (२) (अन्यये' इति पाठान्तरम्‌ “ब्रतिरेकेः इति पाठमते। (३) एकत्र A इति eet) (४.५) ‘aay इति तन्मते SUED “भ्यतिरेके' इति पाठान्तरे

` डपाधि-परकरणम्‌ ७२१ वुखिभ्य तिरेकमति्ोगिर्वात्‌ भ्यथिक्रणसम्बन्ध्रेन संयोगाभावस्य व्याण्यवृखि- त्वाच्च(१) ada दोष इत्यतो देतुताबच्डेव करूपेण देतुतावश्तेदकस्तम्बन्धेनेति (२) |

पवेतेतरत्वाभाषस्य ageafencarigar दहयभाषभ्याप्यत्वे व्यथंदिरशेषणस्वा- मावावुरेश्यसिद्धचथ व्यापककोटो तद्रुपावच्छिल्लामाबत्थावच्िन्ञभ्याप्यर्वस्य सम्बन्ध मेद्य agaaaq| भयदा प्रतेयत्वादीनामपि कालिकसम्बन्धावच्ठिन्नाभाषस्य संयोगद्रीनामपि स्वस्तमानाधिकरणद्रव्यत्वादिरूप-परम्परासम्बन्धादिना भमावस्यं उ्ाप्यत्वम्यापकत्वयोः सम्भवाद्‌ भ्याप्य्ु्तिभ्यतिरे कित्वं साध्यसाधनयोष्यथमेव

स्यत्‌ |

उयाप्यत्रृसिट्वं sqiattheagy विशककितमेव(३) विशेषणमस्तु, भ्याप्थ- alaat(n) व्तिरेकस्वतप्रति्ोगित्वमित्यनु सरण किमथेमिति काच्यम्‌ ! भाकाशा- भाववान्‌ द्रभ्यत्वादित्याक्ो व्यसिचारात्‌, भआाक्राशाभाषस्थ प्राचां मते भकाश-. रूपय तिरेकप्रवियोगित्वात्‌। saraghaca सति वबृ्िमदुष्यतिरेकप्रवियोगित्वस्य निवेशे प्रयासगोरवात्‌(४) भत पक्व व्याप्यबरुत्तिप्यतिरेकप्रतियोगित्वं साध्ये विरोषणमस्तु, हेतौ व्याप्यब्ु्तित्वमावं नित्रेश्यताम्‌ , तावतैव दभ्यं संयोगादित्यादो श्यमिचरवारणसम्भवादिति दूषणं प्रत्युक्तम्‌ , यथासन्निवेशे बेयध्यामावात्‌(५) _

केचित्त स्वसमानाधिक्ररणताद्रश(ख) धर्मान्तराघदितस्य छषुरूपसमनियत-(‡) sac व्याप्यतावषच्वेदकत्वमिति मते ger कम्बुप्रीषादिमत इत्यादो कम्बुप्रीषादिः

(१) `संयोगाभावस्यापि ग्य।ध्यचरृत्तिःवात्‌' इति क्वचित्‌ पाठः। (२) क्वचित पुस्तके ्विषूगित्वात्‌ः इत्यनन्तरं ^हेतुतावच्छेदकरूपेणे'ति पाठः, said 'हेतुतावनच्छेदकसरूपेण'ति नास्ति। (३) ‘avanyer पव क्रचित्‌ पाठः| (४) ‘arte गौरवात्‌" इति क्वचित्‌ पाठः (५) “्यथासजनिवेशेन वैयध्वीसम्भवात्‌! इति पाठान्तरम्‌| (£) लघुतमनियते'ति पाठान्तरम्‌ |

(क) भत्रदमवधेयम्‌-- प्रहृते व्यतिरेकं रे विशेवणीभूतं eqrcagfeed ल्वतमानाभि- करणामावाप्रतियो गिष्वरूपमेश, तु निरवस्छित्रदूततिकटवररूपम्‌ तथा सति datararaea गुण।दो ficafesaqfaser वर मितुमसकष्यस्वात्‌ नापि aafeongfasreuened, वथा ठति आकाशादिक्पल्व safatecararenrfafa |

(a) -'वाहरे'ति--वाच्यब्यादयताबण्डेदकेस्व्ः | ५१ (१९

avafararacit भनुमानखणडे

७९२. massa द्रभ्यत्वभ्यातिप्तचेऽपि कम्बुग्रीवादिमस्वावच्ठिन्नामावस्याप्रसिदश्ा इ्यतिरेक्याततेरसम्भवाद भ्यभिवार इत्यतो भ्याप्युतितवस्य स्वातन्तेश्चण हेतो विरोषणत्वेऽपि देतुतावच्केदकरूपेण रतिरेक्प्रतियोभगित्वं विरोषणमावश्यक्ष- मित्याहुः(क) |

धस्तुतस्तु ग्पाप्यवृ्तिभ्यतिरक्िणोर्हेतुसाभ्यग्ोरिति यथासंख्यमन्वयः(१) | तथा उयाप्यवुस्तित्वं हेतो व्रतिरक्रिव्वश्च साभ्ये विशेषणम्‌ भन्वयन्यात्िश्च प्रतियोगिश्रैयधिक्षरण्याघ्ररितत्वेन उप्रेया। इत्थञ्च संयोगी दव्यत्वादित्यादो xereq प्रतियोगिक्षेयधिङ्गरण्यधरित-संयोगः्याप््यभावसखादेव उयभिचारः। ष्यतिरेक्कित्वञ्च बुखिनदुभ्य तिरेक गतियोगित्वम्‌, तेनाकाशाभावसाभ्यके व्यभिचारः |

हत्यञ्चात्रात्रघेयम्‌(२) ! qadated वहित्वावचलिन्नव्याप्यतानिरूपित- पपकतारालि बह यम(वत्वव्ररिङ्गन्नःग्रापक्रतानिरूपिता या व्याप्यता तक्वच्दैदकी- भूतामव्रल्वाश्रच्छिन्नप्रतिधोगितावच्केदकावच्छिन्नव्वाभावात्‌(३) | ताद्रशप्रतियोगिता- धर्तरुकः बरहितामप्रीत्वादिक (४) प्रसिद्धम्‌ |

यदि पर्वतेतरत्वेऽपि तदुभ्यक्तित्वषटपमेवावस्ठेवकमाक्ाय(५) हेत्वसिदिरयश- कते, तदा पषेतेतरत्वत्वं तदूशबयापकतावच्ठदकम्‌ , agaaracarateae- इ्यापंकृतानिरूपित(६)गाप्यतावच्छेदकस्वावच्डिन्नामावत्वक्रत्वाभावादिति प्रयोगः | arg स्वं वहितामप्रीत्वादिक्षयेव्र प्रसिदमिति। इञ चिन्त्यम्‌ ; पवंतमेवत्वा- दिनोपाधित्वस्यैवं वारणेऽपि तदुभ्यक्तित्वेन avis) दुर्वारमिति दिक्‌

argo eee 1 01 TELE

(१) भयथासंख्येनान्वय' ईति पाठन्तरम्‌। (२) “a बोध्यम्‌" इति ‘gaara may इति पाठान्तरे | (३) बवहथ भावत्वावच्छिन्ननिरूपितव्याप्यतावश्छेदकीमूता. भावत्वावच्छिन्नप्रतियोगितावच्छेदकावच्छिन्नत्वाभाषात्‌'इति पाडठन्तरम्‌। (४) ‘af सामग्रीत्वादिश्मेव इति पाठान्तरम्‌ | (५) !रूपमवच्छेदकमादाय' इति पाठान्तरम्‌ | (६) "वहयभावत्वावच्छिननिरूपितः इति पाठन्तरम्‌ | (७) 'तद्रधक्तित्वादिना तथत्षिम्‌ दति पाठान्तरम्‌ |

"शकि ययन was कतय

| 1 1 win: ae FS @ कीः Eee प्न ES oy EGS >

(क) आहुरित्यनेन fremsed अत्वरतः सुष्यते 1 a egaanfaqagcericqara- धच्छेद्‌कत्वलिद्धान्ते देतो देतुतावच्छेगुकङूपेण धपतिरेकप्रतियोगित्वविशेवगल्यानुपादेषतया arta: THANA गोरथ दिति

पनयनातय् oh

उयाधि-प्रकरणम्‌ ७द8

भदेतुकत्वे'ति,-- एवं शरीरदितुकम्‌ षेतुकषस्वादित्यन्न waite शरीर वितेषगेवथ्यन उव्रष्त्यभवेऽपि भन्वयव्याभिसस्वाद्िव्य्थः।

धूतामावन्रान्‌ दहयमावादित्यादो धूमामावामावत्वादिना भ्यातिविष्टेऽपि aaa | तत्र धूकयापकवहयमाव्रादिनेव धूमामवराजुमानसम्मवे धूमामावल्वा- वच्िननं(क)वहय मावनिष्ठव्याततेरनभ्युपगमस्यापि सम्भवादिति तक्नोद्राहृतम्‌ | नतु व्यतिरेकपदेन सत्तमपदा्थरूपो (१)ऽभावो area: | चेषं प्रता- सङ्कतिः, पवतेतरत्वायभाषस्यापि पवेतत्वरूपत्वादिति काच्यम्‌ , पषेतनि६(२) मेशरधतियोगित्वाभावस्य पवतत्वसमनियतस्यापि प्राचां मते प्रतियोगिमेदेन भिन्नस्य सप्तमपद(थं रूपत्वादत आह -'ववमपी'ति। केचिशु(३) स्व्िशेषणाघरित(ख) विोष्यतावच्छेवकावच्छिन्नाधिकरणव्सिस्वविशिषटतद्धिओेष्यतावच्छेदकावच्छिन्नाभावकं agar तदवचिङ्धन्नतद्धिशेष्याभावत्वभिनत्तत्वेन साध्यताषच्छेद्‌कं विशेषणीयम्‌ | भन्वयभ्याप्स्यनम्युपगमो Weta इत्यप्याह (४) | वमपि--उक्तभ्यापिस्थीकारे- ऽपि किवलन्वयिनी'ति,- भ्याप्यदृत्तिव्यसतिरेकित्वविशेबणनेष तत्रोक्तभ्याततस्तव- थाप्य-(५) नम्युपगमाव्‌। तथा पर्तेतरसामान्ये ger भतिध्यािरनेन प्रकारेण

धारयितुमशक्येति भावः(६) |

ALA AAT ATT: वस्तुगत्या साध्यव्यापकः qaat उपाधिरिति चेत्‌ , धस्तु तथा, तथपि agitate सण्यञ्यपङताप्रह(दुपाधेद्‌ nea, तञ्च तन्नाप्यस्ति, अन्यथा प्ते साभ्यसन्देह।दनुपाधित्वे उपाधिमानमुच्डियेत ! (१) "पदाथाऽभावः इति पाठान्तरम्‌ (र) “निषटसवमेद' इति -.प१ा न्तरम्‌ | (8) wean "केचित्त इति नासि (४) (दयप्पराहुःः इति पाठान्तरम्‌ | (५) gerade अपि" शब्दो afta) (६) ‘ania शक्याः इति पठन्तम्‌ (क) श्धूमाभावत्वावच्छिन्न'ति-धमाभावत्वावच्छठिन्ननिङपितेश्यथंः | avam व्वाता-

न्वेति |

(a) अत्र cafetanaafsaerarasdcprafsanr िकरणाङुचिल्व विरिषेस्यादि- पादं केचित्‌ समीकीनमामनन्ति | तथा हि स्वं विशषेष्यतावण्छेदुकं Yascaee: तद्विशेषणं शरोर, ageiafeacqaraedqe शरोरतुकत्यव्वं, तदु चछिन्नाधिकरणवटाचवुत्तिक्षरी रेतुकट्वस्वा- aftenraas शरीर विशेषणं, ततु च्छित्रतदि शेष्याभावस्वं शरीरेतुकत्वामान्रस्वं, 'तसिन्नस्वं

शरीराहेतुकल्वस्ये साण्यतावच्छेगक इति भावः |

9४ शस्वविन्तिमिणो भवुमाभखण्डे दीधिति

वस्तुगत्ये'ति,- तथा पते साध्यवति तदितरत्वं साष्याम्यापकम्‌ , तद्रहिते घाधोभ्ीतत्वादुपाथिरेवेति भाषः। यद्विषयतयां क्ानस्य भनुमितिप्रति-(१) वन्धकत्वम्‌ , वदेव प्रते salted aS, नान्यदनुपयुकतव्वात्‌। «TT क्यम्‌ , an azam पतेतस्<य।पि प्रदव्‌नुतितिमानोन्डेद हत्यमिप्राथवानाह- 'मस्त्विति। 'उपाथिमन्रमिति-सत्‌प्रतिपक्तोज्ञायकृतया दूषकत्वमिति मते | इतरथा तु TATASsA बोध्यः |

दीधितिप्रकाशः

"तदहि, साध्यरहिते पसे 'उपाधिरेवे'ति,-- यत्र॒ साधनाभ्यापकरव- सम्भवः तश्नोपाधिरवेति भाषः (२) सन्‌प्रतिपक्तोक्नायकस्वाभिप्रायेण वेदम्‌ |

4

ag (अस्तु तथेट्या दिना तज्ञोपाधिल्वक्षानं स्यादित्युक्तम्‌ तश्च Ba दूषकम्‌-२), भक्षये लन्तणगमनस्यैव धतिष्यात्िपदार्थत्वादत आशयं पूरयति-- 'यद्विषयतये'ति (नान्यत्‌! इतरमेदानुमापकम्‌ | "भनुपयुक्तस्वात्‌' भलुमानदूषणप्रसङ्ग ष्य aging) ‘ay प्रतिबश्वक्रत्नाने बिषयतया(४) अवच्तेदकम्‌ उक्त हवम्‌,(५) साध्यव्यापकटे सति साधनाभ्यापकन्वम्‌। भनुमितिमान्रे'ति.- तथा q "उक्तं रूपं प्रतिबन्धकतावच्डेद क'मित्यभ्युपेथम्‌ तथा तदुपाधित्व- स्वरूपमिति भाषः |

ga‘ अनुपाधित्वे' उपाधिट्वघटकृसाभ्यभ्यपकत्वानिश्चये 'उपाधिमात्रम्‌ः डपाथित्वनिश्चधः। पत्तवरसतित्वेन निश्चितस्यैव उपाधित्वनिध्यसम्मबादुपाधि- aaiafa सङ्कख्डते अत भाह--सतप्रतिप््ेति। प्ञदृ्तित्वेन निश्चये तदमावस्य पत्ते भनिधयेन सतपरतिपक्तत्वाभवादिति भावः। शतरथा'

(x) पुस्तक्रविशेषरे अनुमिति" इति नास्ति। (२) वेत्यथ इति aera | (१) पूषणम्‌ इति पाठान्तरम्‌ (४) श्ानविषरयतायाः इति पाठमेदः। (५) उक्तरूपम्‌ इति पाठान्तरम्‌

इपाधिः-प्रकरणप्‌ SRY

cafrarciaranag दृषकत्वमते। ‘sete: fadesfgat साभ्याभ्यापकरव- निश्चयः(१).। पत्तावृत्तेरित्यस्य षा qerafaeda निधितस्यैव्यर्थः। `

तत्व चन्तामणिः

विपक्लाग्यावसेक विरोषणशुन्यल्वं दिशेषणम्‌। तेन ` धाधोन्नीतपक्तेतरस्थ qitag:, तश्र qaeada विपत्तत्वात्‌; नतु प्वतेतरत्वादेरिति Aq, a हि वस्तु तिपक्तःयवर्तकविशेषणशुन्यं ; aan adie’: aera तजोपास्तति विशेषणे लिद्धचसिद्धिव्याघातः। हि(२) amar तेन शुन्यश्चेति aarafa |

दीधितिः

(दिपक्ेति,-विपततव्याध्ेकधर्मान्तरविशि्ट(३)पद्ेतरत्ववारणाय निषेधह्टय-

गर्भता | दीधितिप्रकाशः विपसः प्रावतसतेक धमंवस्वस्थोपेक्तायां पीजमाह,- 'विपस्तेति। gzreace- विरिष्टप्वेतेतरत्वादेरित्यर्थः(क) ) विपक्तम्याद तंकत्वञख यत्‌किञिहुविपन्तव् सिता-

qcarTe यत्‌ स्वविशेष्रतावच्केदकं स्वविशिष्टतव्वच्छिन्नाभाववसद्धिपक्तकस्षस्थुम्‌ , तहु यथा भद्न्धनादे(ध)राद्र त्वादि. तदि धूमरसाध्यक (५) षिपन्ञायोगोलकबृतिता- asaqn यदिन्धनत्वम्‌ , तरवद्जिन्न-स्वविशिध्ाभाषवद्योगोलकरार्मकतद्धिपन्चक उति, वाद्रशिपक्तभ्यावसंकान्यत्वं पत्रतान्यत्वादरो पंत देरिति |

५,

et सखादित्यादौ शण पाधौ गुणत्वमप्येवं faqerearaded , afe2- ध्यतावच्केदकाभवेन निरुकतव्यावन्तकत्व।योग।त्‌ , अतो विपक्तव्यावसेकविशेषणान- `

[= [भ [

(१) (लाध्यव्यापक्रत्वानिश्वयः इति पाठान्तरम्‌ | (<) fale? इईत्यारम्य सम्भवति हत्यन्त मृकतन्दभः पुस्तकविशेवे दृदयते। (३) धमान्तरावच्छिन्न इति पठानरम्‌ (४) (आद्रनयनसदे' इति पाटरान्तरम्‌ | (५) श्ूमक्ाध्ये' इति पाठान्तरम्‌ | -

~ cme 2 | 2

(क) "पंतेतरट्वादे,रिति agaeaqza व्याह्यया (पक्षेतरस्ववारणाये त्यत्र प्ेतरस्वत्य वारणायेति पाडः दुच्पते aut वु प्रहृते वहठीसमासविधहवाकयत्य-पहवन्तयदुल्ये, वेदुमथं विषरणं बोध्यम्‌ | |

७2६ AUST Sees

afeattcas विरोषणपदम्‌ | यत्किञचिदरितावच्छेदक वस्हिश्नविरोषणत्वश्च aed: | तेन गुणत्वादिनिरासः |

वस्तुतस्तु यत्‌फिञ्चिदूविपन्तमेदन्याप्यताषच्छेदककोरयपविष्टत्वं (क) faqen- व्य्कत्वम्‌ भद्रेन्धनावो स्वमेव विरोषणं तदयोगोलकमेद्भ्याप्यताषच्छेवकम्‌ , वयेतेतरत्वादहो पदं तादिषिशेषणन्तु किञ्चिद्धिपत्तमेदभ्याप्यतावच्वेदकमिति। भतं aq उपाधिताधरक सम्बन्धेन ख) faqaahacaa विवक्ता्थां get qenfzemat लंयोगदितम्बन्धेनोपाधत्रश्ातिरित्यादि garage |

तत््वचिन्तामणिः तथापि साध्यश्यापकस्व-साधनाभ्यापकत्वे तत्र स्त इति तदुभ्याबुस्या T साभ्यव्या्ुतिरतो हेतोग्येभिचार aq, उयभिचारे चाश्यभुपाधिरिति qeac दव वत्रोपाधिः स्यात्‌। तावन्मात्रस्यैव दूषकत्वाच व्यथे विशेषणम्‌ |

दत दष भनुमानमाश्रोच्देदकतया जातित्वान्न पसेतर उपाधिरित्यपास्तम्‌ , दुश्रण समथेत्वेन ज्ञ तित्वामाषात्‌ | qa पत्तेतरभ्याबुरपथं प्रकारान्तरमपि निरस्तम्‌ | उपाधित्वाभावेऽपि दृष्षणसमथेत्वात्‌ |

दीधितिः

विपक्ताव्यावत्तंक विशेषणानवच्लिन्ञ-साध्यन्यापकत्थ-साधनाप्यापकत्वशालित्वं ag विषक्तितमित्याशङ्कय पक्ञेतरस्य.१) उपाधित्वमनङ्खीकुवंतस्तव मतेनातिभ्याि- रमिहिता |

(१) प्पक्षेतरत्वस्यः इति पाठान्तरम्‌ |

er "हि भानोः eee

(क) भत्र तादक्षण्याप्यतावच्णेदुककोटथप्र विषटट्वं वादशब्याप्यतावण्ठेवुकविषयकप्रतीत्व- feqqened बोध्यम्‌ तेन. दरव्यं सस्वादित्यादो तादशग्याप्यतावण्ठेदकामिन्नल्यापि शुणस्वादेन प्रङ्तविपक्षव्यावसकल्वानुपपत्तिः |

(ख) उपाधितावरकषस्बनस्रन विपृक्षदृत्तिताया अनियेक्ते बह्धित्वादेरषि काछिकादि- aceeda दय दिरूप विपवैतितावच्छेदुकस्वेन निरकरीत्या ` पवंतादसित्वविरिष्टबहूयादेखा- pleted वारपितुमशक्यत्वात्‌ |

७२७

ऽपाधिशकरण्‌ वस्तुतो दूवकतप्रयोजक्षरूपवतस्तस्यानुपाधित्वाभ्युपगमः, «AACN विशेषणोपादानं यमपि युक्तमित्यभिपायत्रानाह "तथापीति |

तावम्माब्स्य' साध्यव्यतिरेकोक्नयनत्तमस्य(१)साष्यव्यापकतामाबरस्य | शुष- कत्वात्‌ कोषोन्नयनोपयोगित्वात्‌। जातित्वा'दिति(र)त्वदु्तरस्येत्यादिः। 'उपाधित्वा- भवरेऽपीति,- उपाधित्वानङ्खीकरिऽपीत्यथः |

दोधितिपकाशः

'विशेषणानवच्छिक्ने'ति साभ्यव्यापकत्वसाधनाप्यापकत्वयोरन्यतरमान्रा- न्वयि चैवं परवेतेतरत्वादाषपि वहिषिशिष्टत्वेन साध्यग्यापक्षत्वस्य महानसत्व- वि शिष्टत्वेन साधनाभ्यापकत्वस्य विपत्नाःपावसेकविरोष्रणानवच्िक्तस्य सखात्‌ तत्रातिदयात्तिरिति षारप्रप्‌, दक्षरूपावच्छिन्नसाध्यन्यापक्रत्वादिविवत्तणेनैव ate- रासादिति। तद्विष न्ितम्‌" तस्य षिशेषणवातुविकन्नितप्‌ शत्याशङ्च इत्यभि प्रायवानाह त्यन्वयः |

ननु 'तथापी'त्थादिना पत्ेतरेऽभ्यासिदनं(३) धरते, स्वयमेव तश्रातिभ्याषे- सहमानेन तस्यालक््यत्वस्वीकारादरत भाशयं परयति "पक्तेतरस्ये'ति(४)। श्वस्तुतः वस्तुगत्या 'ुचक्ृताप्रयोजकरूपवतः' ततेन क्ञाय्रमानस्य इदञ्च उपाधेः सत्‌- परतिपत्तवद्‌ नित्यकोषरत्ारपु पगमेन यता यत्न साध्यव्यापक्षटधादिक्ानं वदा उपाधि. रिव्यमिपयेण मूके aaa साभ्पश्यापकत्वादिपदं तसतजक्षानपएरम्‌(५) |

तस्य' परेतरत्वस्य | | ध्षाल्णाथ चे' ध्यत्रापि तस्ये (६)व्यन्यः ‘aurd’- त्यादिना सतपतिपत्तोश्नाकत्वस्योपक्रमात्‌ तत्र साधनाभ्यापकरधस्यानुपयागात्‌ तत्‌- ताध.रण्याय तवन्मातस्यै'तिपदं व्याचष्टे - ' साभ्यव्यतिरकरोन्नयनत्तमस्ये'ति(3) | तथा मूले मात्रपदेन (विपत्ताग्याव्तकविरोषणानधर्दि्े त्यस्य ae: |

(१) श्चमसाध्यः इति समस्तपदं क्वचिद्‌ हश्यते (१) (तदुत्तर इति पाठान्तरम्‌ (३) (अभ्यततिरमिधानम्‌' इति पाठन्तिरम्‌ (४) 'पेक्षेतस्तवरस्येति' इति पाठान्तरम्‌ (५) ‘asm’ इति पाठान्तरम्‌ (६) (ततस्यैवान्बय' इति पाठान्तरम्‌ | (७) श्षमेति' इति पाठान्तरम्‌ |

७२८ | तत्यचिन्तामरणो भनुमानख्छण्डे

साष्यश्यापकत्वमालनं दूषकम्‌ , TA सा्यभ्यापकामावस्य साधने षा स(ध्प्रश्यापकमयभिवरस्य सत्प्रतिपत्तस्य ऽपमिलारस्य धा saree भाह-- कोषस्यः सतव्रतिपत्तस्य व्यभिचारस्य 'उश्नयनोपयोगत्वात्‌' उज्नयनोपरुक्तस्वादित्यथैः | परेतरस्य(^) जातित्वं दुषणासमर्थोसरस्येव जातित्वादत भाह- 'ल्वदुखरस्ये'ति(१)। वश्च sag THe व्यमिचारनुमानह्ार, भनुमानमात्रस्यो- sata वयभिवारनुमानस्याप्युच्छेरात्‌। पक्तेतरोस्तरस्य दूषणासमथत्वेन(२) जट्युलरत्वमिति agar शिपन्ञाभ्यावर्तकेव्याहि विशोषणं नानुचितमित्यत एवेति gered:

qs दुषणसमथेत्वेने'ति,-भनुमानप्रवु सिस्तु तदक्षानदशायामेवेति नानु- द्ानमान्रोच्छद्‌ इृट्याशयः। पृषे पर्तिणा उपाधित्वस्यैवाभ्युपगमत्‌ 'उपाधित्वा- भवेऽषी'ति तदुक्तिनं थुक्तेस्यत भह -उपाधित्वानङ्कीकारेऽपी'ति तवेति शेषः |

तत्वचिन्तार्माणः

भयोपाधिः स्वव्यतिरेकेण सतप्रतिपत्ञोत्थापकतया(३) दषणम्‌ पक्तेतरव्व- &परतिरेकश्च साध्रामाषसाधक्रः भसाधारणत्वत्‌(७)। तु भ्यमिचासेन्नाय- कतमा दषणम्‌(५) |

यथा हि(६) साध्यश्यापक्रोपाधभ्यान्यतया हेतोः साभ्याव्याव्यत्वम्‌, तथा साधभ्याप्यदेट्वव्यापकवया santas) साभ्यश्यापकत्वमपि सिथ्येत्‌ , zarfa- प्राहकषर्य ` उभयत्र।पि सं.म्येन(८) fafamanfacera(s) तस्माद्‌ यथा साभ्य-

(A) पक्षेतरत्वस्य इति पाठान्तरम्‌ (१) (तदुत्तरस्येतिः इति पाठान्तरम्‌ |

(२) safe सप्तम्यन्तपाठः। (३) (तत्‌प्रतिपक्चषतया' इति क्वचित्‌ पाठः| (४) 'अक्ताधारण्यात्‌ इति पाठान्तरम्‌ (५) पुष्तक्विशेष्रे ‘gay’ इति नास्ति। (£) भयथा हि' इत्यतः पूवं (तथा हिः इत्यतिरिक्तः पाठः क्षजिद्‌ दयते (ॐ) "उपाधेः साध्याग्यापकत्मपि सिध्येत्‌ इति पाठान्तरम्‌ (८) ‘avta’ इति पाठान्तरम्‌ (९) षविनिगमङाभावात्‌' इति पाठान्तरम्‌ |

(आ) age 'साधम्यंवेधस्याभ्यां प्रत्यवल्थानं आति'रिति nftquearerral विश्वनापेन tearfafactareat साधस््यंबेधरमम्यास्यां eur qeonferard wrfafieqd: ००००५,

तेन सम्दुमम qoorraaded casgreraeed at दुरितम्‌ aur छा दिमिन्दूचना क्मर्थुतरं eqeqreraeget वा आंतिरिति सूचितमिति |

उपाधि-प्रकरणमं <% ७2६ ठयाप्येन kaa साध्यं साधनीयम्‌ , तथा साध्यभ्यापकोपाधिग्यावृ्या साभ्याभिावोऽपि साधनीयः, व्यापिप्रहतद्यादिति दूषकताबीजम्‌ , सोऽयं सत्‌प्रतिपन्न धवेति |

मेवम्‌ ; पवं दि qantas उपाध्युदुभावनं स्यात्‌ ; सत्‌प्रतिपक्तान्तरबत्‌ | किञ्चैवं बाधोन्नीतोऽपि पक्तेतरो नोपाधिः(१) स्यात्‌ , व्यतिरेके भसाधारण्यात्‌ |

दीधितिः

दूषकतावीजससे तस्योपाधित्वम्‌। दृषकतावीजश्च अ्यभिचारादेशन्नाय- कत्वम्‌ ›, भपि तु सत्‌प्रतिपक्तस्य, aa aa(A) नास्तीत्यतो उपाधिरिति शङ्कते(२) ‘adie | “उयभिचारोन्नायकतया' व्यभिचारायुन्नायकतया | अन्याप्यतयाः अव्याप्यत्वादिना | “अव्याप्यत्वम्‌' भअनग्याप्यत्वादि (सत्‌प्रतिपक्तान्तरव्रदिति,- व्यापिपक्तधमंतारूपबलसस्वेनैकेनापि बहनां प्रतिसेधसम्भवाद्‌ बहुत्वस्याबलत्वात्‌

यत्त प्रमाणतखबोधादो बहुत्वमपि wang, an सत्‌प्रतिपत्ततायाम्‌ , कि्त्वेकताङ्भङ्प्रसङ(३) बहुषु तत्‌कल्यना-(४)गोरवम्‌ , aaa राघवमिति तक्कोत्धापकतयेत, agra: सतप्रतिपक्तीत्थापकतया (५) aa दूषणत्वसम्भव इति we: | ‘wag’ सतप्रतिपन्नोन्नायकतया eras |

दीर्धितपरकाशः

उपाधिःरिति,- तथा तदुवारक (६) विशोषणं नायुक्तमिति ara: | व्यभिचारोन्नायकत्वाभावमुपक्रम्य, भयथा हीत्यादिना ग्याप्टयभावोक्नायकत्वामावे हेतुषचनमसङ्तमतो न्धुनत्वभङ्खाय(७) प्रथममेव पुरयति-“भ्यभिचारावी'ति। भाविना उयाप्यत्वाभावपरिप्रहः। उभयस्यैवोपक्रमे(5) भ्यभिचारोन्नायकत्वाभावे हेत्वप्रदशनान्न्यूनत्वमतो देतु" पूरयति--अत्याप्यत्वादिने'ति। साध्यं पूरयति,- 'भग्याप्यत्वादी'वि |

(१) उपाधिर्न स्यात्‌" इति पाठान्तरम्‌ | (A) प्तत्रेति सार्वत्रिकम्‌ | (२) 'रित्याशङ्कते' इति पाठान्तरम्‌ (३) प्रसक्तौ इति पाठान्तरम्‌ | (४), "कल्पने इति पाठान्तरम्‌ (५) (सत्‌प्रतिपक्षमुद्रया इनि पाठान्तरम्‌ (8) (तद्वारकविरोषणम्‌' इति क्वचित्‌ पाठः (७) न्यूनताः हति TSA + (८) सर्वत्र दषः शब्दो नास्ति

६२ [९०]

७३० तवचिन्तामणां भनुमानखण्डे

aq प्रतिपक्तबहुत्वरूपबरसम्पत्तये सत्‌प्रतिपन्ञोदभावनं(१) युक्तमेव इत्यत भाह--“व्याती"ति (बहुत्वस्य प्रतिपन्बहुत्वस्य "न सत्‌प्रतिपन्नतायाःमिति,- सत्तम्यर्थश्चोपयोगित्वम्‌ , तथा भनुमितिप्रतिबन्धकतोपयुक्तं बहुत्वं बलमित्यथः |

‘aga ति,--व्याप्तिपक्तधपताभङ्केत्यथः(२) तर्कोत्थापकतया aged बल- मित्यथंः | तथा यक्नेता(२)दशतर्कोत्थापक्ं (४) वृतम्‌ , तत्र सतप्रतिपन्नान्तर(५)- वदु पाध्युदूमावनं uta स्यादिति geri: किञ्च व'मित्यस्यैवमिति व्याचष्ट 'पत्र'मिति।

aa ASA ATT:

ननु ara नोपाधिनियमः धूपेन हे afgarat तदभावात्‌ तु (६) हेतुमति पन्ने बाघे पक्तेतरापाधिनियमः, प्रत्यन्ते) हयो Bancda agency साभ्ये भतेज्ञस्त्वदिदपाधित्वसतम्भवादिति Wa; तेज्ोमात्रस्य qaea(s) अभतेजस्त्वं विना भल्यस्य उपाधेरभावात्‌ |

दीधितिः वाधस्यानिश्चये असाधारण्याक्िश्चये वेय्यान्मा भूत्‌ सोऽप्युपाधिरिल्य- भिप्रायेण aga ‘aaa "हतुमती'ति,- चासङ्ीण्बाधस्थले व्यभिचारः प्रतिद्योगिग्यधिक्रणसाध्याभावस्यैव प्रृते वाधत्वात्‌ , तद्नभ्युपगमाद्वा 'अतेजस्त्घं विनेति, ततूसमशोटं चिना शुद्रसाध्यव्यापकस्योपाधेरभावादिल्य्थः। तेन ATEATHAFALASY रूपव्रलावच्छिन्नसाध्यव्यापकगुरदत्वादेश्च सस्वेऽप्यदोषः |

दीधितिषरकाशः

ऽप्रतिरेकेऽसाधारण्या! दिव्यत्रापि देतु" प्रदशेयन्‌ 'नन्वि'त्यादेस्तात्पय्य्थे हेतु पुरंयति वबाधस्यानिश्चयः इत्यादिना | भसाधारण्यात्‌' व्यतिरेके भक्ताधारण्यात्‌ | guia उपाध्युहू माव्रनवेयथ्रात्‌ |

(१) पुस्तकविशेषे (सत्प्रतिपक्षे सतप्रतिपक्षोद्‌भावनःमिति क्वचित्‌ (२) धमेतारूपङ्गम्गेति' इति पाठान्तरम्‌ (३) भ्यतरेद्‌ तर्कोपस्थापने वृत्तम्‌ इति पाठान्तरम्‌ | (४) ररकात्थाषनम्‌ इति पाठान्तरम्‌ (4) सत्‌प्रतिपक्षे 'सत्‌प्रतिपक्षवदि'ति पाठान्तरम्‌ (8) क्रचित्‌ ‘a तुः इत्यत्र भन q ईति प्पक्षेतरोपाधिनियमः CATIA "वाच्यम्‌ इति पाठो दश्यते | (9) वरत्थक्षप्वेन Wa’ इति पाठान्तरम्‌ | (८) ‘arava’ इति क्वचित्‌| )

पाधि-प्रकर्णम्‌ wae

ag ‘safate'geracat 'वाधस्यानिश्चय' eff, 'भताधारण्यादि त्यनन्तरश्च (निश्वय' इत्यादिकं पुरथन्‌ nena मा भूत्‌ सोऽपीटावापि ka पूरथति- धाधस्थानिश्चय' इत्यादिना |

ननु वैयर्येऽपि व्यापिबरादेव ततजोपाधिभंविष्यतीटयतस्ताहूशी भ्याक्षिरपि नास्तीत्याह qe ‘ars नोपाधिनियमः इति Banda, हेतुमति पन्ते are उपाधिनियम त्येव व्याप्तिः. . उपाधेश्चायध्याक्त्वात्‌(१) परिशेषात्‌ aac एवोपाधिभेविष्यतीट्याशयः। 'अतेजस्त्वादेश्पाधित्वसम्भवा'दिति,- तथा a परिशेषावकाश इति भावः। तेजोमाजरे'ति,-अ्रैव(२) परिशेषादुक्तनियमबरेन प्तेतरे उपाधिटधसम्भव इति ara: |

दीधितौ चासङ्खीणे'ति- व्यभिबारासङ्कोणे त्यर्थः (३) गन्धप्रागमाषा- च्छिन्नो घटो गन्धवान्‌ पृथिवीत्वादित्यादौ प्रसिद्धस्य वहेग॑हशानसीयत्वे लाधषमिति लाधषन्ञानसहकारे ण() मह्ानसीयवहयदेर्बाधादसाधके वहिमान्‌ धूमादित्यादौ a हेतुमति qa बाधस्षसेऽपि उपाघेरभावाद्‌ व्यभिचार yeast: 'साध्याभावस्यैवे'ति- साध्यतावच्छेदकावच्छिन्नसाध्याभावस्यदेटप्थंः(५) श्रते प्ररङृतनियमे |

भभिप्रायसङ्ोचमयादाह 'तदनभ्युपगमाद्ठे'ति. भसङ्कीणवाधानभ्युपगमात्‌ | पत्ततावच्छेवकसामानाधिकरण्यमाध्रस्व भनुमितिविवयश्वेन पन्षतावच्ेवकस्या- धच्छेवकस्यावच्वेदकताया(६) भनुमित्यविधयत्वात्‌ समानप्रकारकविरोधिनिश्चय- स्येव विरोधितया महानसीयवहित्वेनाभावनिश्चयस्य षहित्वेन तवनुपितावषिरोधि- त्वात्‌(७) सदिङ्कपरामशेस्य श्ुणतया वाधिताथैटाघवप्रतिसन्धानदशायामपि(८) तत (क) स्तथानुमित्यसम्भवादिति ara: |

नी

(१) (“अन्यस्यासम्भवात्‌' इति प्राटान्तरम्‌ (२) ‘aaa इतिं पाठान्तरम्‌ I (a) व्यमिचाराद्यसङ्कीणयर्थेः इति पाठान्तरम्‌ | (४) प्रन्थविदोच श्रसिद्धस्येत्यनन्तरं 'वहिरित्यादिः ‘agate’ इत्यन्तो ग्रन्थो दृदयते। (५) “च्छिन्नाभावस्येवेस्यर्थः इति पाठान्तरम्‌ (&) (तयाः इति पाटान्तरम्‌ | (७) "ववि रोधात्‌" ईति पाठान्तसम्‌। - (८) खन्धानवशादपिः इति पाठान्तरम्‌ | |

(क) ‘an: afeyqcanta = तथानुमित्यसम्भवाःदिति-महानसीयवहित्वेन 924 मित्यसम्भवादिलथः | |

७६९

तस्वजिन्तामणो भदुमानसण्डे |

'ततूलमशील'मिति ,--भसाधारणम्यतिरेकप्रतियोगित्वैन (१)तकतल्यमित्यरथैः |

‘gaara ति, इत्थञ्च ‘sofa इति gee?) शुदडसाध्य- . व्यापकोपाधिनियम इति ara:(a)

दीधितिः

नवैतदम्यतिरेकोो नासाधारणः, पत्ते स'ध्यस्थसिद्धौ area faa) ada सपन्ते वर्तमानत्वादिति वाच्यम्‌ ; पत्तमात्रबृ्तिरसाधारण इत्यभिप्रायात्‌ |

जलाशबुष्णत्वभ्रमवशायां तथात्वमित्यपरे | प्रीष्मोष्मणि तेजस्त्वाप्र्- वुश(यामप्रतीतसाध्यतदवभावसष्वारत्व (४) स्पमसाधारण्यमित्यन्ये |

दोधितिप्रकाश

(दतषष्यतिरेकः' भतेजस्त्वादिभ्यतिरेकः ‘aa’ तेजोमने। "साध्यस्य भनुष्ण्शयतिरेकस्य उष्णत्वस्य "असिद्धो" अनिश्चये(६)। सपन्ते निधित- साभ्यवति। जलादा'विति,-साभ्यनिश्चयविषयत्वं सप्तत्वम्‌ , तु निधित- साभ्यवरवं, तस्य तु(७) नाप्रसिद्धिरिति ara: |

श्रीष्मोष्मणी'ति,--उद्भूतरूपवतसतेजसि(८) उष्णत्वनिश्चये तेजस्त्वनिश्चय- स्परापि सम्भवद्प्रतोतसध्यसह वारत्वासम्मवादयुदभूतरूपानुधावनम्‌। सपक्तसिदि- मनुरभ्य प्रीष्मोष्मणि उष्णत्वनिश्चवयानु सरणम्‌ |

न॒ अप्रतीतसाभ्यतदभावसष्वारत्वमिदयत्र साध्यनिश्चयस्याधरकत्वा- सदनुसरणं (क) किमथमिति वाच्यम्‌ ; निधितसाध्यतदभाववहुभ्यावृचत्वमसाधारण्य- मित्यस्य निशितसाध्यतदभाववदुवृसितया अनिश्चितत्वमित्यथकरणाभिप्रायेण

(१) स्तवेन तुल्यः इति पाठान्तरम्‌| (२) शदत्यस्यः इति पाठान्तरम्‌ | (३) “इत्यथः इति पाठान्तरम्‌| (४) भसद्धो तः इति पाठान्तरम्‌ (x) Smiter’ इति पाठान्तरम्‌ (£) सिद्धौ निश्चयेः इति क्वचित्‌ ore: | (ॐ) (तस्यातोः इति क्वचित्‌| (८) रूपवति तेजसि” इति पाठान्तरम्‌ |

(क) 'तवनुषरणःमिति प्ीष्मोष्मणि उष्णत्वनिश्चयानुखरणमित्यथंः `

हपाधि-परकरणम्‌ ` ७६8 तवृ वुसरणादिति(१) age जलाद्‌ बुप्णत्वश्रमो प्रीषमोष्पणि वेजस्त्वाप्रहश्च नास्ति, तवा तत्रोक्तपक्तेतरञ्यतिरेकस्य उक्तरूपासाधारण्याभावादुपाधित्वंमत्ततमिति किञ्चष- मित्यादि -पूषं(२) परूलश्यासङ्कतिरित्यस्वरसो“ऽन्ये'ऽ^पर' इत्यनेन afaa: |

तच्वचिन्तामणिः किश्च पवेतावयवनृत्यन्यत्वं पवतेतरदरभ्यत्वम्‌ हदपवेतसंयोगानधारत्वम्‌ हवपवेतान्यत्वादिकमुपाधिः स्यादेव, व्यतिरेके भसाधारण्याभावाह्‌ व्यतिरेकिणा सतप्रतिपक्नसम्भवाञ्च |

चासाधारण्यम्‌ , तस्यापि सतप्रतिपक्तोत्थापकतया दोषत्वात्‌ | तस्मा- दुभयोरपि ग्याशतिप्राहकसाम्ये विरोधान्न व्यासिनिश्चयः, किन्तूभयत्र व्यभिधारसंशयः। तथा ्थभिवारसंशग्राधायकत्वेनोपाघेद्‌ षक्रत्वम्‌ , तश्च पच्तेतरेऽप्यस्ति तदुक्तम्‌ उपाधेरेव व्यभिचारशङ्कति |

दीधितिः भसाधारणे हि साप्यसहवारपरहप्रतिबन्येन व्यातिप्रहप्रतिबन्धः। व्यतिरेक. ध्याप्त्यादरे तु साध्यतदमाषयोद्वयोरपि(३) तद विरेषात्‌ samara दूषकतावीजम्‌ | Fer, व्यतिरक्रितवात्‌। द्वितीयः) सन्‌प्रतिपत्ते तदनवकाशात्‌। भतः पक्तेतरोऽपि सतरतिपन्नोक्नायकतया उपाधिरेवैत्याह-व्यतिरकिणेत्यादिना |

aad प्रागुक्तरीत्या ग्यभिचाराययक्नायकर्षस्य सतप्रतिपन्ते धनुदुभावनीयता- परया सनूपतिपन्ञान्नायकत्वस्य दृधररृतायामत्रीजत्ते उपाधिदू प्रणमेव स्यतु बीजाभावादत आह--(तस्मादि ति। तदुक्तम्‌ 'उप्रेऽ्येमिचारशड्वे ति |

दीधितिप्रकाशः

वग्रतिरेकिणा सतप्रतिपत्तसम्भवाश्चे'ति पृलमबतारयितुमाह-भसाधारण, dean ्यातिग्रहप्रतिबन्धो दूषक तावीज'मिलय्रतनेनान्वयः(४) |

(१) (्तथानु्रणादिति' इति पाठान्तरम्‌ | (२) ‘TP शाब्दः 'वेत्र नास्ति| (३) (तदमावयोरपि' इति पाठः क्वचित्‌ (४) Sata सम्बन्धः इति पाटरान्तरम्‌ |

तश्वचिन्तामणो भनुमानखण्डे ag भन्वयव्यातिग्रहपतिबन्धेऽपि व्यतिरेकसहयारबलाहु उयतिरेकव्था्ि-

प्रहादेवाचुमितिः स्यादत आह--व्यतिरेके'ति। ‘agate’ भसाधारणदेतु- व्यतिरेकडथापिष्रह्ा विशेषात्‌ |

७29

चेहे'ति,- शष पत्तेतरस्यव्यतिरेके (१) भन्वयभ्यापिप्रहपरतिबन्धो दूषकता- adinfacad: श्यतिरेकषित्वा'दिति, व्यतिरेकव्याप्िप्रहाधीनसतप्रतिपत्तताया- मन्वयग्याष्टयश्रहस्य(२) अक्गि्चिनकररत्वादिव्यथेः। अत पव gd भ्यतिरेक्षिणा हत्युक्तम्‌। असाधारण्यम्‌, तस्यापि सतप्रतिपक्लोत्थापकतया दोषत्वादि'ति भूलाथं दशयितुमाह॒ ‘a द्वितीयः इति। शह सत्‌प्रतिपन्नो दूषकतावीज्ञमिति नेत्यथः। (तदनवकाशात्‌' सत्‌प्रतिपन्ञानवकाशात्‌ |

'प्रागुक्तरीत्ये'ति,ः- यथा साष्यग्यापकम्यभिचारितवेन साभ्यभ्यभिचारित्व- मुक्ेयम्‌ , तथा साध्यव्याप्याव्यापकत्वेन साध्याभ्यापकत्वमय्युपाधो(३) स्यादिति रीत्येत्यथः |

व्यभिवाराधन्नायकत्वस्ये'ति श्षकतायामषीजल्वे' शत्यप्निमेणान्वयः। उपधेरन्यतोऽपि शङ्ोद्यादन्ययोगग्यवच्तैद सम्भवात्‌ THAW वकारस्य frend दशंयितु' aia मूलमनुवदति 'उपाघे'रित्यादि |

तच्वचिन्तामणिः

भवतु बोक्तन्यायेन सकलानुमानभङ्मिया(४) पर्तेतरोऽनुपाधिः(४)। तथापि लन्तणमतिभ्यापकम्‌(६) नापि साध्यसमन्याप्त्वे सति साधनाभ्यापकत्व- पुपाधित्वम्‌ , दृष्कतावोजस्य व्यभिवारोन्नयनस्य सत्‌प्रतिपक्तस्य वा साम्येन विषम- व्याप्तस्यापि उपाधित्वात्‌ , तथा दृषकतायां साध्यग्याप्यत्वस्याप्रयोजकत्वाश्च I

(१) (तद्व्यतिरेकेण इति पाठान्तरम्‌| (२) ध्व्याप्निग्रहस्यः इति पाठान्तरम्‌| (३) साप्प्राव्यापकरत्वमुपाधौः इति पाठान्तरम्‌| (४) (भयात्‌ इति पाठान्तरम्‌ (५) नोपधिः इति पाठान्तरम्‌| (६) श्यापकमेवः इति पाठान्तरम्‌|

उपाधि-प्रकरणम्‌ भवतु बा पत्तेतरो नोपाधिः, उपादीयताञश्चे तदुव्यावृसये विपक्ताव्यावत्तके-

त्यादिकं (१) विशेषणम्‌ , तथापि खन्तणमतिभ्यापकमेव अणवो जन्याणवो ar AHA काः काय्येत्वादित्यादावनणृत्वादो |

७३५

ag व्यभिचारायक्नायकतामात्रेणोपाधित्वे व्यापकव्यमिचारित्वादावतिप्रसङ इत्यत आह -तथेत्यादि(२) | ‘aoa’ तेन रूपेण, स्वभ्यभिचारेण स्वग्यतिरेकेण षा | दूषकतायाम्‌' व्यभिचारस्य सत्‌प्रतिपक्स्य वा उन्नायकतायाम्‌ भतिष्रसञ्जन.३)- भज्जिक्रायां साभ्यव्याप्यत्वस्य व्यथत्वात्‌ |

दीधितिप्रकाशः

भवतु वेत्यादि(४), पक्तेतरे अतिष्याक्िवारणाय 'विपन्ञाव्यावसके'त्यादि- विरोषणदानात्‌ तद्विशेषातिव्याप्तिपरत्वं मूलस्य antag’ परयति “उपादीयता"मिति।

‘aad fa मूलमनृ्य अतिव्याप्तिस्थटं दशयति ‘ana’ इति विपन्ञाव्या- वत्तंकेत्यत्र यदि faqaed साध्याभाववचम्‌ , तदा अणत्वावच्चैदेनापि पक्ञतायाम्‌ . परमाणोविपन्नत्वमत्ततमित्याशयेन (५) ‘ana’ इति यदि निश्चितसाध्यामाव- वरम्‌ , तद्रा भाह-- जन्याणक्ष'(क) ईति |

अणनिन्नत्वे दच्रणकस्याप्यणत्वेन विरोषणत्वाखस्य faqarenad कलमस्त्येषेति वाय्यम्‌ ; नहि gunneq तत्वेनोपाधां प्रवेशः, किन्त्वणत्वेन, तेन aan परभाणसरूपविपन्त(६ )व्यात्रसकत्वमस्त्यवति ara: |

PS 2f oe al शिरी [

(१) Sarasa tang’ इति पाठान्तरम्‌ | (२) ‘atta’ इति पाठान्तरम्‌ ) (अतिग्रसङ्ख' इति पाठान्तरम्‌| (४) (मवतु वेत्यादि! इत्यतः पूर्व (भवतु tars qe कतिपयपदानि पूरयित्वा व्याचिख्यामुमलमनुवदति gays: पाठः क्वचित्‌ | (५) ¶विपक्षत्वमिन्यादायनः इति क्वचित | (३) विपक्ष! ईइति क्वचित्‌|

as ee ete ee = =

(क) तथाहि anerrassza पक्षतायां wart: साध्याभाववसल्वानिश्चयन विषक्षत्वा- सम्मवासटुभ्यावतसंकस्वमणुवि्ेषणल्य स्वादतः पक्षान्तरमाह जअल्याणवो बेतीग्ति

अगदीशपरिष्ारः

(1 81 | ae [० eg ro

७६ तखचिन्वामणौ भलुभानखण्ड ्रृतलक्षणप्रविष्टसा्यव्याप्यत्वस्य दुषकतायामनुपयोगित्वेऽपि पक्तेतरे(१)

भतिव्याप्तिवारकतयैव साथंकत्वात्‌ तथेत्यादि पृलमयुपपन्नमतस्तद्वतारणिकामाह ‘atta’ arizar |

` "उयभिचाराद्री?त्यादिना सतप्रतिपन्ञपरिग्रहः(२)। उक्नायकट्वम्‌ भ्याष्यतया उप्यीभूतव्यभिवारादिप्रतियोगितया वा। ममात्रेणेःति- मात्रपदेन साध्यव्याप्य- श्वादिधरितलक्षण(३)व्यवच्छेदः “उपाधित्वे' उपाधिपदवाच्यत्वे | 'व्यापकम्यभि- चार्‌" वित्यादिना सतप्रतिपन्नोन्नायकःयापकम्यतिरेकपरिग्रहः(8) |

` (तथेःट्यस्य दृषणसमुञ्चायक्रत्वे चकारवेयथ्यांचदर्थमाह- तेन सकूपेणे'ति | 'दुषकताया^मित्यस्य ग्याख्या भ्यभिचारस्येःत्यादिः 'अतिप्रसञ्जने'ति-व्यापक- इथमिचारादावतिप्रसञ्जनेल्यथः। तथा व्थापक्रव्यभिचारित्वा(५द्तिप्रसञ्जन- भञ्जकस्य( ६) खक्ष्पतानिध्ामकस्य 'स्वत्यभिचारणे 'त्यादिदूषकताबीजस्य (७) विषम- व्यापक्साधारण्यवारणाथं यत्‌ साधप्यव्याप्यत्वे विशेषणं भवदमिमतम्‌ , तस्य वैयर्थ्यादिति gar: |

तच्छ चिन्तामणिः भथ साध्यप्रयोजको धत्त उपाधिः प्रयोज्कत्वश्च नथुनाधिकदेशबरततेः।

तस्मिन्‌ सति अभचतः, तेन faa पि भव्रतस्तदप्योजकत्वात्‌ (क), अन्यथा पत्तेतर- स्थापि उपाधित्वप्रसङ्घादिति(*) चेन्न, दूषणोपयिक्ं हि प्रयोजक त्वमिह षिवत्तितम्‌ | वश्च साभ्यभ्यापकत्वे सति साधनाभ्यापकत्वमेत्रेति, तदेव प्रयोजकम्‌। त्वधिकं व्यथत्वःत्‌ ` (श) पक्षेतरातिभ्याति' इति पाठान्तरम्‌ (२) 'सत्‌प्रतिपक्षप्रहः इति पागन्तरम्‌। (३) लक्षणस्य इति पाठान्तरम्‌ (४) 'सत्‌प्रतिपक्षोन्नायकमग्यति- tang इति पाठान्तरम्‌ (५) '्चारित्वादावतिप्रसङ्गभज्ञकस्यः इति पाठान्तरम्‌ | (६) (चतिव्रसङ्गभमञ्जकत्य' इति पाठान्तरम्‌ | (७) वीजस्यापि' इति पाठान्तरम्‌ | (८) “उपाधित्रधरसङ्गः इति इति पाठान्तरम्‌ |

पणी डि ति 1, oe | = नकृ हिय Pe

"व ee ee eae तदप्रयोज्यत्वा दिव्यथः। सोसाहरीमुदरिवमथुरानाथरीकाग्रन्थे (तदुप्रयोज्यत्वादिष्येव मूर- प्रतीकपरिग्रहो इश्यते सत्र पादटीकाक।रा अपि 'तदुप्रयोज्यत्वा दिस्य सद्‌ (प्र)योजकत्वा दिति कस्यचिम्मूकुस्तकल्य पाडः परण्तु तादृशपाषट्यापि र्ल्यहृम्याङ्यात gat? इति प्राहु

७३७

उपाथिपष्रीणम्‌

` दीधितिः साधनाग्यापकधमस्योपाधिष्षे साध्यान्वयव्यतिरेकोन्नायकान्वयन्यतिरेक

शालित्वरूपं साध्यप्रयोजकत्वं नियामक्षम्‌ , ae पथातिप्रसङ्गादित्याशङ्ने अथे'ति

AAA AAT: | “AAA” सतः “न्यथेत्वादि'ति,- चैवं पक्तेतरे(१) तिप्रसङ्कः, तषापि पन्ञेतर-साध्यवखावावतिप्रसङ्गात्‌ |

दीधितिप्रकाशः

परूलोक्तसाभ्यप्रयोजकत्वस्य सद्धेतावपि सेनातिष्यात्तेः पृरयत्ति--

साधनाग्यापकध्'ति। जनकजनकत्वादिरूपं प्रयोज्ञकत्वं बिवत्तितमित्याहै-

साध्यान्वयेत्यादि | 'उक्नायकत्वम्‌' व्याप्यत्वम्‌ साध्यान्योन्नायकान्वयप्रतियोमि

त्वेन साभ्यग्याप्यत्वं साध्यभ्यतिरेकोन्नायक(२)ग्यतिरेकप्रतियो गित्वेन साध्यभ्यापकत्व लभ्यते | भआयदलेन पत्तेतरव्ारणमिति भावः |

भन्यथा' उक्तरूपप्रयोज्ञकरवस्य भनियामकत्वे | “अतिप्रसङ्गात्‌ विषमब्यापके ` weaug बिषमव्याप्ततदिन्धनादौ षा अतिप्रसङ्गात्‌ भूधातोश्तूपर्यर्थकल्वे नित्यसाभ्यके विषमद्यापकादावतिप्रसङ्गा(३)दिव्यतो व्याचष्टे अभवतः etea’ इति!

qe 'विवत्तितम्‌' दिवत्तितुमहेम्‌ श्रयोजकम्‌' उपाधिपदवाच्यत्वे | दीधितौ चैवमिति, वम्‌ दूणानोपयिकस्य साध्यव्याप्यत्वस्य stad “aah (७) साभ्यश्य्ाप्यत्वस्य निवेशयितुरपि | ‘anager "वित्यादिना केवटान्वपिसाध्यक- पच्तेतशादिसंप्रहः | `

-तत्वचिन्तार्माणः भथोपाधिः(५) उच्यते, यद्धर्मोऽन्यत्र प्रतिषिम्बन यथा Aaa स्फरिकलोदित्ये उपाधिः तथा safagheeraed दतुत्वामिमते चकास्ति, तेना(६)सावुपाधिः | (१) पष्चेतरत्वे' इति इति पाठान्तरम्‌ (२) “्यतिरेकामुविधाधिः इति पाठान्तरम्‌ (३) वविपयव्याप्तावतिप्रसङ्गाण्दिति पाडान्तरम्‌ } (४) स्तयो सध्यग्याप्यत्वस्य निवेशनेऽपि' इति पाठान्तरम्‌ भरिमन्‌ कस्यै दीचिताव्रपि ‘aarfy’ इत्यत्र (तथापि इति पाठान्तरं शेयम्‌ (५) “ननु उपाधिः इति पाठान्तरम्‌ | (६). ‘Ravage’ इति पाठान्तरम्‌ |

eg (९१)

938 तत्वाचन्तामणौ अनुमानखण्डे

च, व्याप्यत्वमात्रंण दूषकत्वमिति(१) साभ्यग्यापकतापीष्यते। त॑था संमध्याप्त दवोपाधिरिति चेत्‌ , तत्‌ विषमग्याक्ठस्य दृष्रकतावीजाभावान्नोपाधि- शग्दवाख्यत्यम्‌ तथात्वेऽप्युपाधिपदपचुत्तिनिमित्तामाबाद्वा ? नाद्यः; तस्यापि अ्यभिन्राराद्यक्नायक्त्वात्‌ नापरः; नहि लके समव्याप्त पवान्यत्र स्वधमेप्रति- favena® ca उपाधिपदपरयोगः। लामादयपाधिना छृतमित्यादो लाभादाषष्यु- पाधि(र)पद्प्योगात्‌ |

किञ्च mat लोकिकञ्यवहाराथेमुपाधिव्युतपादनम्‌ , किन्तु भनुमान- nig! तच्च साध्यव्यापकत्वे सति साधनाभ्यापकषत्वमात्रमिति शास्र तत्रेबोपाधिप्प्रयोगः। दीधितिः

fara agifaea योगाभावं नियामकमाशङ्ते (भथे'ति। उप समीपव्रसिनि अद्धाति स्वीयं धमंमिल्युपाधिः। यद्धमेवोधकपद्‌(३) समभि- व्याहरेण चोपाधिपदं प्रयुञ्यते, तद्धमसङ्कामक्रत्वं az बोधग्रति $ यथा स्फटिक- alfeel जपाङषुमपुपाधिरित्यवर रोदिव्यसङ्कामकत्वम्‌ ; प्रयुञ्यते शास्त व्याप्यत्वबोधक्रपद(४)समभिध्याहारिण तत्‌ , यथा aa साधने 'भसावुपाधिरिति ; भतो व्यातिक्तङ्क्रामकत्वलाभः।

| दीधितिप्रकाशः

'भनुपाधित्वेः उपाधिपद्प्रतिपाद्यत्वे। ननु स्वनिष्ठधमान्तरसङ्कामक्ष- तयापि योगोपपत्तो स्वनिष्ठव्यातिसङ्क्रामकत्वस्यालामात्‌ कथं ages साभ्य- ध्धाप्यत्वस्य छाम इत्यत भह--'यद्धम'ति। यद्धमविषयकबोधजनकस्तम्यन्तपद्‌- सममिभ्याहरिणेत्यथेः। ager विषयत्वं विरेष्यतश्रा विशेषणतया बा ‘aa उपाधिपदम्‌। यथा स्फटिकखो हित्य' इति,- अव स्फटिकविगेष्यकप्रतीतिप्रकारत्व- रूपषष्ठयथ विशि स्फटिकपदस्य सक्षणा, सप्तम्याश्च उपाधिपद्‌ाथंतादच्केकीभूत- स्ववुल्तिधमान्वय्यमेदः(४), उपाधिपक्स्य स्ववृत्तिधमेप्रकारफक्षानजनकः (६)

een ae. =e oo, —-— [ [1 [= ap aoe —-—, 6 ` पकक <a ee fe ees ee od पणन Bagel OP eee oe _ 9

(१) द्ूतकरत्रमतः' इति पाठान्तरम्‌ (र) 'लामादवुपाषि' इति पाठान्तरम्‌ | (३) “शब्द्‌' हति पाठान्तरम्‌ (४) शब्द" इति पाठान्तरम्‌ | (५) धमीन्वम्य- Hast’ इति पाठान्तरम्‌ | (६) (जनकत्वम्‌ः इति पाठान्तरम्‌ |

988

हपाधि-पकरणम्‌ agate: | . भेदे प्रतियोगितया जपाङ्षुमादैरनुयोगितया स्फटिक्रादैश्न्यः | cag स्वभिन्नश्फटिकविरोष्य क-प्रतीतिप्रकारीभूतष्टोहित्यामिन्न-स्वनत्तिधमंप्रकारक- HAIR जपाक्ुष्ठुमामित्यन्वयबोधः।

वस्तुतस्तु लोहिते स्फटिके जपाकतुममुपाधिरित्यादाबुपाधिपदस्य धंम- प्रक्षारकप्रतीतिजनक ववा्थंः। जपाङ्कक्षमादिपदोचरस्य(१) पो वृ्सित्वे मेदे -घ sam) वुतित्वस्य उपाधिपदार्थेक्रदेगे धर्म Azer स्फशिकादवन्वयो sqqafeatasarg , मतो स्वत्वाननुगमाग्रनन्तशक्तिकट्पनम्‌ | |

स्फटिकपदोसरसपम्या विगेष्यकत्वम्‌ उपाधिपदरार्थेकदेशप्रतीत्यन्वितभर्थः | धमश्चात्र तातपरय्यमर्य्पादया लोहित्यमेव धर्मत्वेन भासते तथा स्वभिन्नस्फटिकः- विशेष्यक-स्ववृसिधमप्रकारकप्रतीतिज्ञनकःं ` जपाकुखुममित्यन्धयबोधः। जपाक्ुषुम-. स्फटिकयो्िप्रकृष्टत्वे तादशप्रतीतिजनकत्वासम्भवाद्थ॑त पव ततसमीपव्तित्षस्यं लाभः

भस्तु घा तत्रापि ag लत्तणा(क) यदि विभक्तौ(२) लक्षणायां श्युत्‌- प्तिविरोधः, तदा रफरिकपदस्यैव जपाक्ुखमा दिभिन्नततसमीपवर्सिस्फरिके wen, धमेत्वेनेव स्वन्रतिरोहित्यादर्भानम्‌ नामार्थयोर्मदान्वयगोधस्य विभक्तयर्थोपस्थिरतिं षिनापि(३) saa स्वीकारे तु मेदः सामीप्यश्च उपाधिषदस्यैषार्थः। तत्र जपाकुघु- - मादेनामार्थस्य विगेष्रणतया स्कटिकेकिगेष्यतया अन्यः दवमुपाधिपदा्थकदेशो धर्मेऽपि जपकुषुमदेरथिकरणत्वेनान्वयः | स्फटिकनोहित्ये जपाङ्कसुमपुपाधिरित्यत उपाधिपदस्य iz: सामीप्यं वृत्तित्वं प्रतीतिजनकञ्चाथः। तत्र॒ मेदोदेरन्धयः पूववत्‌ वलिते . जपकुदुमस्य निरूपकतया छोहिट्यस्य चाधिकरणतया * थन्वयः। स्करिकपदस्य स्फटिकविगेष्यकत्वं सप्तम्याश्च प्रकारकल्वमर्थः। `

जकन => es Ose) eee ee ee Oe ee! 1 [1 ete A ee [0 ol ( "व ति | ee =e pean on Sige

(१) "पदोत्तरमुपो' इति पाठान्तरम्‌ (२) ‘aaraey इति पाठान्तरम्‌ | (३) पुस्तक विशेषे ‘arf’ शब्दो नास्ति)

(क) पएतेनानुभवसिद्धस्य तदन्तभमिणान्वयबोधस्य नामुपपतिरपदार्थस्य शाध्वुवोध अभानादिति भाषः |

७४०. तश्वचिन्तामणो भतमानसण्डे

त्यश्च स्वमिन्नस्दसमीपवर्तिस्फटिकविेष्यकस्ववुचिलो हित्यप्रकारकप्रतीतिजनकं ` जपाङ्ुघुममित्यन्वयबोधः |

भमत्र साधने उपाधिरित्यन् प्रथमसप्तम्या षिरशेष्यकत्वम्‌ , दहितीयसततम्या- सतद्‌रम्वेन प्रकारकत्वम्‌ , साधनपवश्य वा ध्मंपरतथा व्याप्यत्वमाश्रपरत्षम्‌ , safaazer a समनाधिङृरण्यक्पं arated, तादात्म्यं बुत्तित्वं(ख) ar, प्रतीति- waned: | पदार्थानामन्वथः प्रागिव रवश्च स्वसमानाधिकरणं तदुविशेष्यक- स्वताद(रम्यवदुउग्राप्यप्रकारकप्रतीतिज्नकाऽयमित्याकारकः, स्वसमानाधिक्ररण ag- विशेष्यकस्ववृचिव्यप्यत्वप्रकारक-प्रतीतिज्ञनकोऽयमित्याकारको वाऽन्वयबोध इति |

तत्वचिन्तार्मणः

भन्ये तु यदभाबो ध्यभिचारविरोधी ay) उपाधिः | विषमव्याप्तस्या- भावो व्यभिचारं faenfa(), तस्याभावेऽपि व्यभिचारात्‌ भस्ति हि भनित्वल्व- व्यापकम्‌ प्रमेयत्वम्‌ , तदुव्याप्यश्च गुणत्वम्‌ , चानित्यत्वशुणत्वयो्व्या्तिरस्ति | समभ्याधिकश्य व्यतिरेकस्तथा हि साभ्यग्यापकव्याप्यीभूतस्य व्याप्यं यत्‌ तत्‌ साध्यं व्यभिचरति उयमिचारे बान्ततः साध्यमेवोपाधिः, भेदेऽपि व्याप्यभ्यापकभावत्‌(३) साधनाव्यापकत्वादिति। अन्यथा रतकत्वेनानित्यत्वे साभ्ये कृतकत्वपघ्ुपाधिः स्यात्‌ ›, atta व्याप्यभ्यापकत्वे तु साधनव्यापकत्वादनु- पाधित्वमिति(४)स्वीचक्रः |

तन्न ; तषापि हि भव्यभिचारे साध्यव्याप्यव्याप्यत्वं वस्त्रम्‌, भवध्यकत्वा- छाधक्राञ्च, तु(५) सभ्यग्यापकभ्याप्यत्वमपि, भवतैव व्यभिचारस्य दरितत्वात्‌ |

सभ्यञ्पाप्यग्याप्यत्वमेव भनोपाधिकत्वम्‌ , सभ्यव्याष्यमिल्यत्रापि हि भनोपाधिकत्वं तदेव वाद्यम्‌ , तथा अनवस्थेति |

(१) धमः इति पाठान्तरम्‌ (२) भ्यभिचारविरोधी' इति पाठान्तरम्‌ | (३) '्रापकत्वात्‌' इति पाठान्तरम्‌ (४) (अन्यथा इत्यत आरभ्य भ्यापकत्वा- दनुपाचित्वमिति' एतत्‌पयन्तसन्दभः सर्वत्र दृश्यते (५) तु" शब्दो सर्वत्र|

(ख) साथनपदश्य व्वाप्यायकत्वे तादात्म्यमिति, व्याण्यत्वमात्राथकत्वे areata सोधनपदस्याथमेद्मादाय विकल्पो बोध्यः |

Ey

इपाधि-परकरणत्‌ . ७४१

दीधितिः यदमाव' इति ;--भस्ति ताषदिह हैताषुपाधिनेष् हेताघुपाधिरिति प्रतीति- व्यवहारश्च, ताबालसरूय चेदं लन्नणवाकंयप्‌ ax यदि सधने उपाधिन्यभिचाश- व्यभिचारो तदभ्याप्यत्वभ्याष्यस्वे वा, यदि वा तेन सम्बन्धेन तदवृश्यशृ्ती पव तदङम्बनम्‌(१) उभयथापि ने त्तिः \ 'यवभाव'शब्देनापि तथैव ae’ शक्यत्वात्‌ |

तद्भावस्य वयभिचारविरोधित्वं ततस्वेऽवध्यं व्यभिवार विरहः, तष्िरहिणि aa aad श्मिचारसचम्‌ , aq अवध्यं व्यभिथारषिरहः $्रमिचारविरहिणि aa चावश्यं तनसस्वमिति art tga विरोधो विषमभ्यापकाभावस्य, तत॑सल्वेऽपि व्यापक प्व भ्यमिवारससछात्‌। नापि विषमव्याप्याभावस्य, साध्यपव afacesiq व्यभिचाराभावात्‌ , ताद्रशधनस्य उक्तसम्बन्धेन उक्तततसम्बन्धस्येष वा(२) यत्र ale: तत्रायप्ुपाधिः, द्वव

सोपाधिः। दीधितिषकाशः

सोपाधिनियतस्य उपाधेरभावप्रतियोगितावष्ठेदकीभूतस्य प्रसिदसम्बन्ध- स्याभावात संयोगादिना सम्बन्धेन उपाध्यभावस्य व्यभिचारबिरोधित्वाभाषात्‌ इृहोपाधि'रिति ग्यवहारविषयस्याभावः wa यदमावशश्वार्थो वाच्यः। तत्र अन्वयव्यतिरेक्ताभ्यां तद्धिषयं द्रहयितुमाह(३)- (अस्ति ताषदि'त्यादि |

दृहोपाधि'रिलयत्र उपाधि(४) त्ामानाधिकरण्यादेविवयत्वं निरा र्‌" व्यति- रेकमाह(५)-- नेहोपाधि'रिति ।, तथा सति सद्धेतावपि तादशोपाधिक्तामानाधि करण्यससात्‌(६) नेहोपाधि'रिति प्रतीतिन स्यादिति ara: |

ननु(७) प्रतोतिविषयतामाश्रेग a शब्दाथता, शब्दस्य व्युतप्िबलादेष

(३) ष्ददोधरितुमाहः इति पाठन्तरम्‌। (४) “उपधः इनि पाठान्तरम्‌ | (५) ‘PU BATE इते पराटान्तरम्‌। (६) (तादटशमामानाधिकरपएयश्य ata इति

पाठान्तरम्‌ (3) पुस्लफान्तरे (ननु इति नास्ति |

oar त्वविन्तामणो अतुमोगसखण्डे

परतीतिष्यवहारो (भालमस्म्येति,--उपाधिभ्यमिचाराभावादेर्वदभाष(१)शब्दीथेतायां ` कद्पक्षस्य गयुत्‌पत्तिबलहय व्यवह्‌।राधोनत्वदु व्यवहारे व्यवहसंग्यक्ञानविधया इथभिचारदेः सम्बन्धत्वकट्पकतया प्रतीतेरणप्युपयुक्तत्वादिति भावः |

उक्तप्रतीव्यो्यधाक्रमं विषयमाह, ्यदी'ति(२) पमोयत्वव्यभिवारा(३)- प्रसिद्धया भस्ती'्त्या्यप्रिमग्रन्थस्य यथाश्रुताथासङ्गतिरियत भआह--तद्व्याप्यत्वेति उभयत्रोपाधिपदस्योपाधे्यभिचरि भभ्याप्यत्वे बा लाक्ञणिकत्वात्‌ सम्भुखतो व्यवहारोपपादनं घटरत(४) इत्यता sani विना प्रकारान्तरमाह- यदि a’ | ‘av व्यभिचारेण भअव्याप्यत्वेन वा। 'तटुबुट्यदृलीः «= arrearage | सपतम्यथस्याभावान्वयममिग्रेत्य अधृत्तित्वमुक्तम्‌। इतरथा तु तेन सम्बन्धेन उपाध्यभावः साधननिषठो नेहोपाधि'रित्यस्यार्थो बोध्यः(५) |

(शक्यत्वा*दिति,--नेशोपाधि'रित्यस्य उपाधि(६)ग्यभिचाराद्यभावा्थंकत्वे यत्‌पदे यदुभ्यभिचारादो छन्तणा। तेन सम्बन्धेन उपाध्यभावा्थंकत्वे अत्रापि तेन सम्बन्धेन यदभावपरत्वमिति ara: |

यथाश्रतः्यभिचारविसोधितवे साध्यब्याप्यत्वस्यैव SEAR साभ्यसमभ्यापत्व- पुपाधेने छभ्यत इति agra उ्यसिचारविरोधित्वं निवेक्ति-"तदभादस्ये'ट्यादिना। तदभावस्य यद्च्चभिचार(यभावबस्य (तत्‌सस्व' इत्यादो तत्पदं तादरशयदभाव- परम्‌ - विधमतपापक्रायावस्य साध्यादो व्यभिचारविर्देण सामानाधिकरण्यसखा- दृवश्य'मिति। तद्विरहिणि'ः तदभावविरहिणि। दिषमव्याप्यामाबविरहिणि प्रैयत्वावो व्यभिचारसखाद ‘aaafaf | अन्यप्यत्वस्य घरकत्वे साभ्यसम- व्याप्ताव्याप्यत्वात्मकयदभाकविरहिणि गगनादौ भ्यभिचारासचादसम्भव शत्यतोश्धमः इति तद्धिरहस्य व्यभिचारव्याप्यत्वे तन्न दप्रभिचारविरोधित्वं स्वरूपतो घटत इत्यतस्तव्‌मावनिष्टमेव दलान्तरं faa पूवेदलमनुबदति (तत्‌सख' इत्यादिना |

(१) म्रन्थविह्ेषे 'यदमावादे्यदभावे'ति क्वचित्‌ (२) उक्तेत्यारभ्य यदीति, इत्यन्तग्रन्थो gery arta | (३) 'व्यभिचाराभावाप्रसिद्धधा' इति पाठान्तरम्‌ | (४) भन स्वतो व्यवहारोपपादनं घटतः इति पाठान्तरम्‌ (५) “रिति सप्तम्यथां बोध्यः इति प।ठान्तरम्‌। (8) क्वचित्‌ (उपाधिः शब्दविनाकृतः पाटो दृश्यते |

उपाधिपकरणप्‌ set: यद्वा ऽभिचाराभावान्वयग्यतिरेकाञुविधाय्यन्वयव्यतिरेकशालित्वरूपर व्यभि- चारविरोधित्वपुक्तवा व्यमिच्राराभावसमनियतत्वरूप तदाह--'तत्‌-सख त्यादिना

भत्राष्यव्याष्यत्वस्य धघटकत्वे भ्यभिचारविरहिणि गगनादाबुपाधिग्याप्यत्वरूपतद्‌- मावाभावाद्सम्भव(१) शत्यतो “TATA |

हद्रशव्यभिचारविरोधित्वे भाद्यदलछाद्‌ दिषमव्यापकस्य द्वितीयदलाश्च शिषम- sarge बारणीयत्वं दशेयति tena त्यादिना ‘sare ववे'ति,- धूमस्य विषमत्यापक्रमाद्रेन्धनं तत्र स्वग्यभिचारायभावसचवेऽपि धूमन्यभिचारसलखादित्यथेः।

विषमभ्याप्यं धूमस्य तन्महानसत्वम्‌। साध्यैः धूमादयो तद्टिरदेऽपि' तन्भडनतट्वःऽवमि व्रारायमावरूपयद्मावविरदेऽपि' धूमभ्यभिचारित्वाभावादिति War) | पतात्रता समग्याक्तत्व Bayz , तु साधनाव्यापकत्वमतस्तह्वाभाय(३) ‘arene ta |

'उक्तसम्बन्धेने'ति,-उक्तसस्बन्धेन' स्वव्यभिचारत्वेन स्वाव्याप्यत्वेन वा सम्बन्धेन उक्तसम्बन्धस्य वरत्तिनियामकत्वे मानाभावादाह्‌ - 'उक्तसम्बन्धस्यैवे'ति | उक्तस्य उपाधित्वेऽपि" पारिभाविकानोपाधिकत्वे प्रतियोगितया ततप्रवेशाखाभाहू त्र साभ्यसमनभ्याद्टोपाघेरसम्भवः, तत्र॒ अनोपाधिकल्वल्याप्रसक्तो व्यभिचारे ‘aaa’ इत्यादिप्रन्थस्यानुत्थानादाह-स एव Via | तथा THT छभ्धस्य धतद्धिक्नस्य निष्पाधित्वे ताद्रशभ्यभित्रारिण्पि निक्पार्धित्वप्रसक्ती agueuraaic इति ara: |

, दीधितिः

अत पव तदभावलन्तणमनोपाधिकत्वं व्यातिरिति गीयते विरोधधघरकदल- दये anne व्याधिशरीरघटकता guna बा स्यादिव्युभयोपादानमिति ad Get |

af समव्यात्ताक्राशोभयमात्रत्तिधर्जणाकाशमस्य उपाधित्वं वारणीयम्‌ , तव यत्पदं afaaaat बोध्यम्‌। ax व्यभिचारल्य घटकत्वैऽग्रे प्रमेयत्वं भ्यतिरेकिधर्मोपलन्तकम्‌(४)

(१) (तदभमविादक्षम्भवः इति पाठान्तरम्‌। (२) भचारित्वाभावादित्यर्थः इति पाठान्तरम्‌ (३) Sarare’ इति पाठान्तरम्‌ | (४) (लक्षणम्‌ इति पाठान्तरम्‌

तख चिन्तामणौ भलुमानलण्डे दीधितिप्रकाशः

` “अत aata --यत दव उक्तरीत्या उपाधि्निरु्तः भत cat | साभ्य- व्याप्यत्वाघरितप्रकारान्तरेण तस्य निरुक्तो तु भनोपाधिकत्वं पारिभाषिकं स्यादिति aa) यतसाध्यके व्यभिवारः प्रसिद्धः, तत्‌साभ्यक वव सद्धेतावनोपाधिकत्वम्‌ | केवल न्वयिसाध्यके व्यभिचार प्रसिद्धचा तदधरितनिरुक्तोपाधेरप्रसिद्धत्चा तत्र भनोपाधिकत्वमिति हव्यम्‌ केवलान्वय्यनुमित्यनम्धुपगन्तृणां मीमांसकानां मताश्रयणेन(१) षा भयं प्रन्थ इति | 7

नमु विषरमग्यापक्षस्यापि दूषकता्रीजसखात्‌ तदुवारकविशेषणवष्ट्ञण- करण (र२)मनुचितमिल्या्तेपे जागरूके धिना प्रयोजनमुक्तिव चिज्नचमान्रेण समभ्याप्तत्व- धरितलक्षणकरणमनुचित(३) मित्यतः प्रयोजनमाह--'विरोधेति। "रकेकस्य' व्यापकताप्रापकवलमात्रस्य व्य्राप्यताप्रापकदलमात्रस्य। "व्याधिशरीरघरकता स्यात्‌" व््रप्यता स्यात्‌ द्ृष्करत।' दोषोक्नयनोपयोगिता स्यादित्युभयस्य व्याप्यत्वग्यपकत्वप्रापकदटद्यस्य "उपादानम्‌ रत्तणप्रवेशः |

'समब्यापाकारो'ति,--भाकाशपदम्‌ उपाधिताघटक सम्बन्धेन भत्र ल्िपरम्‌ | भतिरिक्तव्रुततित्वे निरुक्तलक्नषणासम्भवा^न्मात्रे' ति धूमवान्‌ बहरिष्यादावारदरन्धनजञ- बहयाक्राशान्यतरत्वादिनेत्ययथः। तेन रूपेण आकाशादेश्पाधित्वे त्षतिषिरहः | भ.काशृत्खाविनि। तु छन्तणगमनमसम्भावितमित्य्वेराह--'यदि चे'ति | भनित्यत्व- विषमन्यापकस्य प्रमेयस्वस्य म्यमिचाराप्रसिद्धया तदमाबाप्रसिद्धेर्तरप्रन्थासङ्कति- माशङ्कया्-“भश्र चे'ति “्यतिरकी'ति-गगनान्यत्वादिरेष तादश (४)४मं इति

दीधितिः

भथतादरशोपाध्यभाबस्य व्यािलन्षणत्वे यत्र व्यभिचारिणि नेततसम्भवः- स्वश्राक्लिभ्यापिः। तस्यात्प्रन्तमससखेनाभावानिरूपणे तु तन्नत्थसद्धे तावभ्याधिरत भाह---.व्यभिचरे [fa यस्य यहुष्यभिचारस्य यदव्याप्यत्वस्य का ava

Pree eg Ie ce OE गी, वि --— "भी ee. ee ग्ण मयो कामत “Un कः

(१) ‘manta वा प्रन्थ शति बोध्यम्‌" इति पाठान्तरम्‌ (2) Frade (करण इति afta) (३) “चितमतःः इति पाठान्तरम्‌ (४) "तादो इति पढाम्तरम्‌ |

उपाधि-प्रकरणम्‌ ` . ` `

antes साण्पर(रव्यभिवारविरोधी, साधनाव्यापक उपध्धरित्यपि ` वदन्ति |

यदुव्यभिवारयभावबः(२) साधने साध्यव्यभिचासयभावापादकः, साभ्यभ्यापक

उपाधिरित्यपि कथ्ित्‌(२) | दीधितिषकाशः

ठप्रािलन्तणतव' इति,- केवलान्वयिनि सन्देहाभावादनुमानामावेन व्यापेरभाष इति भावः ‘aa’ fa—aatarmraaherragaars प्रवियत्वादित्यादो साभ्या-(क) तिरिक्तस्य उपाघेरभावादित्य्थैः। 'अतित्यास्िरिति,--स्वव्यभिचारविरोधि- साधनाभ्यापकव्यभिवारित्वा भावकं यदुयत्‌ तस्वाभाववन्‌प्ररतसाध्यकत्वमनोपाधि- कत्वमित्यभिप्रायेण यदि निरुक्तोपाभ्यभाव पवानोपायिकत्वम्‌, तदा अतिनग्याप्तेरभावाकनव्याभिमाह तस्येत्यादिना तस्यः निरुकसाध्यग्यभिचार- विरोभ्यभावप्रतियोगिनः। (अमावानिरूपणः इति- सहभ्यामभाक्षो निरूष्यत इति न्यायादिति मावः। ‘aacaagal अगप्रमेतदुब्त्तियावद्धमंवान्‌ रतच्वादित्याकषौ |

मतान्तरमाह--'यस्येःत्यादिना | भयस्ये'त्यस्य दिवरणं यदुष्यभिचार- eens) अग्रिमग्रन्थानुगेधादाह-- यदव्याप्यत्वस्य वेति। साध्यभ्यापकत्व- खाभाय पूरयति-- साध्यव्यापक इति यहुव्यभिचारित्वाभावस्य साध्यभ्यापक- fagaat यत्पद्राथस्य साध्यष्यापकत्वं लभ्धम्‌ , साभ्यव्यापकव्यापकस्य सुदं साप्यदपरापकत्वादिति मावः साध्यव्यापक साध्य(४)व्यभिचारविरोधित्वश्च यत्र यत्र aqua यद्ुष्यभिचाराभावस्तत्रावभ्यं साध्यध्यभिन्रारयभाव शत्येवंरूपम्‌(५) | त्रिषमश्यापक्राभवस्य नेतादशदिरोधित्वमिति gaa) श्व gen |

(१) (साध्यपदं सर्वत्र हश्यते (२) “चारि्वाभावः इति पाठान्तरम्‌ (x) "केचित्‌ इति पाठान्तरम्‌ | (४) पएकस्मिन्‌ ‘ana’ ia दयते (५) Seta’ इति पाठन्तरम्‌ |

(क) उपाधित्वेनाभिमतानां सर्ववामेषव साध्याम्तर्गततया aay व्याण्यध्यापकमाषा- सम्भवादिति हव्यम्‌ |

(ख) ‘qe एवि'ति ‘a विषमभ्याक्तल्येत्या दि-मूखप्रस्य एवेत्यर्थः | ९७ [२२

LN धतुभागिखण्डे arate 5 aa a ५; . es i ve ०० ५५९ बरणौ ` ogee Pe tes Ry ee a प्‌ é |] . “1 e = = ~ § " v = ) . | a

` भैतुखंरियिऽयापकन्रसिर्यदमवः साध्यव्यभिवार विरोधील्य्थो(र)भप्राह्मः, तथा सति साभ्यत्रतिषदमाव इृत्यादैरेव सम्परक्त्वे व्याप (ग)पदवेयथ्यात्‌ पवमपि ख(धनाग्यापकरत्वार।भात्‌ तदथं पूरथति- साधनाव्यापक इति

विरोधष्वरूपनि्षंचते नेहोपाधिःरिति प्रतीतिनियामकसम्बन्धालम्बने(२) ANAT साधनाग्यापकगत्वसपर लामे पदान्तरपूरणे गोरवमित्यस्वरसो "वदन्ती! (र)त्यनेन सूचितः |

'वउथमिचारवियेधी'त्यस्य व्यभिचाराभाव्रापादक इत्य्थाचुसरणन(४) रतास्वरम।श- "य दि?त्यादिन | साधने' प्रङतसाधने व्यभिचासाभावापादकत्वञ्च तहूयोभ्यता। सा आपादकस्य पत्ते असिद्धस्य अआहःय्यक्ञानरूपपक्तधमेत्वम्‌ , भप(यपद्रकथोऽ्यापिः, आपाद्यञ्यतिर कस्य पत्ते प्रमितत्वमिश्टपत्तिशङ्कावारक- feta | तेन यथाक्रमं साधनाव्यापकत्वस्य साध्यभ्याप्यत्वस्य साधने साध्य- व््रमिचारित्वसपर खाभः। साध्यव्यापक्षत्वस्य लाभाय पृरधति--'साभ्यन्यापक' इति |

अत्रापि साध्यव्यापकपदपूरणेन गोरवम्‌ साधनस्य साध्यन्यभिचारित्वे em साध्यधिषमः्याप्यस्पापि तत्र यत्‌किचिद्धमोवच्छिन्नसाघ्यव्याप्करीत्या व्यमि- NOAA दूषक ठयसम्भ गात्‌ संग्राह्यर्वेन ततूषदपूरण प्रये ननामादश्चेत्यस्वरसः की शि हित्यनेन सूचितः |

तछचिन्तार्माणः

भनौ पाधिकरत्वे स्थातिलन्षणे यावद्रिति पदं(५) साध्यत्यापक्ते faa gata! किञ्च यस्मिन्‌ सत्यनुमितिग भवति, तदेव तत्र दूषणम्‌। नतु यहुभ्यतिरेके भवत्येवेत्येतदगर्भम्‌ ; विरुदत्वादैरप्यदोषत्वापततेः |

(१) (साध्यव्यापक्रद्ृत्ति्दमाव इत्यथां ग्राह्यः इति पाठान्तरम्‌ | (२) “सम्बन्धेन मूलेनेव' इति पाठान्तरम्‌| (३) कश्चिदित्यनेन' दति पाठान्तरम्‌ अनेन 'वदन्तीःत्यत्रं 'कश्चिदरि'ति पाठान्तरं सूच्यते। (४) ्सारेणः हति पाठान्तरम्‌| (५) ‘aa’fafe सर्वत्र हश्यते |

(ग) यवुभावे areagfaeaes साध्यत्यभिदारविरोधित्वस्य frat कृते विषमव्याप्या- aracq: साध्यश्त्तित्वविरहेण विषमभ्यपकाभावल्य सान्यन्यभिचवारविरोधित्वाभावेन तयो VHA वारणषममवेन वयापकपदुवयय्थमिति भावः |

= 9 eo. » a ^ ys. क, "> ष्‌ गि a. णि . क्‌ rate . a [| ६॥ 7 4 ¥ " | . इवाधि ¢ = 7" = = . 4 i : . 9 - 9 = ५, : . st WAT bs ५, = « | 9 प्रिर > |

s ee.

4

नापि वृन्षधर्भारच्छिन्नषार्प्रः पापकत्त्रे सति साधनाव्यापकर्वप्रुपाधित्वम्‌ $ स(धनावच्छिन्नतभ्यभ्यापकोप(ध्यवयापनात्‌ ; शब्दोऽभिषरेयः प्रमेयतधाहित्यतर भधा- वणस्वस्य उपाधित्वापचेश्च (१) ; शब्दधर्नगुणत्वावच्छिन्न'भिघरेयत्वं यत्र रूपादौ तब्बाभ्रावणत्वं हापकम्‌ , पन्ते प्रमेयत्वस्य साधनत्य अग्यापक्ष हि तत्‌ AAA वखरादावुपाधौ पक्ञनियततादशधर्मामावाश्च ` |

दीधितिः

| नतु यहुव्यतिरेक' इति, यद्ुऽ्यतिरेके(२) भनुमितिप्रयोज्कःं रूपं व्याप्तचा-

धन्यतरं भवत्येव, यथा भसिद्धिव्यतिरेके सिद्धिरित्यथः। "विष्डत्वादै' रिति, विपत्तपात्रगामित्व-सपन्ञविपत्तगामित्वलन्तणषिरोधभ्यभिचारयोरेकेकविरहेऽपि व्यातैरनियमादित्यथः।

दीधितिषकाशः

यस्मिन्‌ सति ara परम्परया वा अन॒मितिप्रतिबन्धो भवतीत्यभकतया भत्र भनुमितिपदस्य यग्राध्रतार्थापरि (३)व्यागे(४)ऽपि afaface:, यदभावे व्यमिवार- विरोधित्वोक्वा अभिवाराभावरूपव्याप्िसचा(ोवश्यक्षत्वलमिऽप्यनुभ्रितिमवना- द्यकत्वस्यालाभात्‌ at ge दूधणाभिधानमनुक्तोपालम्भ(\)रूपमतस्ततुप्रतीक पवानुमितिपदमनुमितिप्रयोज्ञकपरतय। saad नत्वित्यादिना

प्रयोजक ञ्च जनकीभूतन्षाने विषयतया भवच्ङेदकम्‌(७)। ae व्याप्यत्वम्‌ पक्षधमेत्वम्‌ safe a लक्षणया अनुमितिपदाथः। उक्तिसम्भवा्ं द्टान्तमाह-- यथे"ति | 'असिदिव्यतिरेक' इति, उयाक्तचभावरपाया व्याप्यत्वा- fag: मपन्ञधरत्वरूपायाः स्वरूपासिदे्वा गय तिरेक अनुमितिप्रयोजकरस्य व्याप्यत्वस्य पत्तधमत्वस्य ar यथा सिदिरिव्य.: |

(१) (उपाचित्वापाताच' इति पाठान्तरम्‌| (र) ‘a तु यदव्यतिरेक' इति कचित्‌ (३) श्रुताथैत्यागेऽपि' इति पाठान्तरम्‌ (४) क्वचिन्‌ ‘aupyartr परित्यागेनः इति पाटः | (५) व्वयात्तिमसेति पाटान्तरम्‌। (६) न्धानमर्प्ा्ोपा- लम्भनमतः इति garam) (७) शज्ञानविपव्रतावच्छेरकम्‌' इति पाठान्तरम्‌ |

1 4 1. * . .* =" nie णि . ; . ie 7 1 hk ry . fecomtet ees : ott धतुमागखण्डे 1 . " 2 fh. . . हित a5 - व्वविन्तामणा 8

` वि्डस्वादे'रिति भूलमादिपदोपगुहीतभ्यभिवारभन्त्माव्य(१) ` ध्याचष्टे 'विपक्तमानगाभित्वेत्थादिना साध्यासमानाधिक्ररणत्व(२)रूपविरोधस्य व्यतिरेके साध्यसामानाधिकरण्यस्यैवायुमितिप्रयोजकस्य सखात्‌(३) तदुपेष््यान्यं विरोध (४) पदार्थमाह--'विपन्ञमात्रगामित्वे"(५)ति। तथा तद्भावस्य गगनादौ व्यभि. चारिणि aaa तवसस्वे भनुमितिप्रयोजकस्य साभ्यसामानाधिक्ररण्यस्य धम्यभिचारस्य वा सरउनियम इति भावः |

विपत्तधुततित्वरूप(६)ब्यभिचाराभावस सखे भनुमितिप्रयोज्कस्य अव्यभिचारस्य सचखनियमात्‌(ॐ)ततर प्रङृतनियम(=)व्यभिचासो धरत इत्यतः सपत्तवुसित्वपय्यन्तं व्यभिवरे निवेशितम्‌(£)। तथा उक्तरूपस्य(१०) व्यभिचाराभावस्य विपन्- मान्रगामिनि विश्देऽपि सखात्‌ ततसस्वे भव्यभिचारस्य सच्वनियम इति भावः |

दीधितिः

यत्र पन्ते हेतुमति साध्यम्‌ , हेतुश्च पत्ताबृततिः, तत्र पकः पत्तवृ्तिर्हेतु- समानाधिकरणः, अपरश्च पत्तनि्ठः साध्यवति दित्वसमानाधिक्ररणः हेत्वक्तमानाधि- करण दव वोपाधिः, तत्र साधनपन्षधर्मावच्छिश्नसाध्यभ्यापकयोरसङ्रो बोध्यः | थथा घटः प्रत्थक्तो नित्यद्वब्यत्वाद्‌ विभुत्वादवेत्यादौ साधनावच्छिश्नसाध्यव्यापक- मात्मत्वम्‌ , पक्तधर्माव्िच्छिन्नसाध्यव्यापकमुदूभूतरूपवखम्‌ परत्यक्तस्पर्शश्चयत्वं वा मिथोऽक्तङ्खोणपुपाधिः | भध्रावणत्वे'ति,--घटो मयो द्रभ्यत्वादिव्यादो गन्धवस्वाय- च्छिल्क्तध्यव्यापकप्थिवीत्वावावतिव्यािद्रषएटम्या। वानेन रूपेण क्षातस्य दूषकत्वमित्याह -“भाद्रेन्धने'ति |

भि भि | ar eee OO Le eee

(१) श्यृहीतमन्तमाव्यः इति पाठान्तरम्‌ | (२) (्ताध्यासमानाविकररणत्वस्य विरोधस्य' इति पाठान्तरम्‌ (३) (सच्छनियमात्‌' इति पातन्तरम्‌ (*) तदु. पेश््रान्यविरोधिष्रदा्थमाह' इति पाट।न्तरम्‌ (५) ‘marsala इति क्रचित्‌ पाठः | तन्मते दीधितावरपि तथेव ural tea | (द) भविपक्षणामित्वरूपे'ति क्रचित्‌ पाठः | (७) 'सत्वनियम।त्‌ aa प्रकृतनियमः इति स्थाने केवल तत्छनियमः इत्येव पाठः क्वचिद्‌ टरयते | (८) क्रचित्‌ (नियमे इपि पाठान्तरम्‌ (९) (तपश्चविपश्चन्रतित्र- पयन्तं व्यमिचारशरीरे asa’ इति पाठान्तरम्‌| (१०) 'र्पव्यभिचारामावस्यः इति पाठान्तरम्‌ |

ad 4

yn 6 EE Ee Op 9 EE Ge Soa pce |

`` पक्तधमे'ति,- विरदस्थलोयोपाध्यव्यातिरपि व्रषटव्या साधनाषच्छिनने'ति- स्वव च्छिन्नेत्य्था araaaafa षिशेष्रण,द््‌ा व्यभिवारः |

दीधितिप्रकाशः

दयाप्तचचदरेरिव पक्तसाध्यमेदरेन(१)उपधेरपि भिन्नत्वात्‌ ततपत्तकृततवसाभ्यक्ष- ततसाधनक्रयाबदुपाधिसाधारणस्य वकस्य छन्तणस्य ततृपन्तकोपाधिद्यस्य भसङ्कखोणेत्व(२) चवाब्पराप्तिधैटत रशत्यर्िप्रेव्य पकपक्तसाध्यसाधनेष्वेवास़ीण- भुदाहरणद्यं प्रदरंयितुमाड-- यत्रेत्यादिना १] | पत्ते साध्यासखे साधना- वच्छिन्नसाध्यव्यापकस्यापि पत्तताधनवदन्यतरत्वरूपपत्तधर्मावच्छिन्नसाध्यन्यापकत्वेन सङ्कर aq स्थात्‌ हेतुमति साध्यासचे साधनावच्छिश्नसाध्याप्रसिद्धच्चा व्यापक्षत्वासम्भवः | देतोः(२) waatacd तदवच्छिन्नसाध्यव्यापक्रस्य qauai- वच्छिन्नतसाध्यव्यापकतापि स्यादत-(४)स््रथ(५)पुक्तम्‌ (क)

‘an: साधनावच्छिन्नसाध्यग्यापकः। उपाधेः qaghecd परक्तसाधन- वद्न्यतरत्वरूपपत्तधर्मावच्छिन्नसाभ्यव्यापकतापि स्याव्रतः ‘cage feta |

साधनावच्छिश्नसाध्यव्यापकत्वो(ख)पपादनायाह-- हेत्विति | श्वश्च पन्ता वृ्तेहेतसमानाधिकरणोपाघेः(६) पक्तनिएठात्‌ देत्वसमानाधिक्ररणाश्च उपाधरेरमेव्‌ः Sacred शत्यसाङ्यस्फुटतरत्वाथं (ॐ)मुक्तम्‌ , वु नियमपरत्वेन(८) तैन विगुत्वसमनाधिकरणस्य ताद्रशगगनत्वादेः साधनावच्छिन्नसाध्यव्यापकःटवाभवेऽपि क्षतिः| ) |

eo oF Pea SF 0 क, , 81 7 5 pee RE i ROLE,

es 2) ae ae Se i hen = lees oO ee eee वो

(१) ‘aeranqarfeaeta’ इति पाठान्तरम्‌| (२) दद्वयासङ्कीर्णध्यः इति पाठान्तरम्‌ (३) द्देनीः इति पाठान्तरम्‌ (४) स्यादतः vara इति ` पाठान्तरम्‌ | ततत्र (एकः इत्यारभ्य प्यक्नाव्रृत्तिरितिः पय्यन्तः सन्दर्भां दृद्यते। (५) `'लितयमुक्तम्‌' इति पाठान्तरम्‌ (£) वपक्षाव्रसिहेनुममानापिकरणस्योषरषे'रिति पाठान्तरम्‌ | (७) सस्फुटत्वार्थमुक्तम्‌' इति पाठान्तरम्‌ | (५) ‘aw इति पाटन्वरम्‌ | (क) ्रयमुकमिति qagfrarcases रेतुमदङ््तिषाध्य त्व -पक्षादृततिेतु कत्येस्येततश्रय- भियः | |

(ख) देदुसामाना चिङरण्यग्यतिरेके साध्यग्परापकत्वत्या नु पपत्तेरिति ara: | |

री

रि) „= ieee ane

पक्तधर्माधच्छिन्नसाभ्यभ्यापकमाह -'भपर' इति carga: पक्तनिष्ठतया ae दशेयित्वा हेत्वसमानाधिकरणस्यौपष्टेः(१) हेत्वसमानाधिक्गरणलेन मेष वशयितुमाह--'साध्यव्रतो'ति। हेतुसमानाधिक्रणस्योपाधित्वे तस्य साध्यवति हेतु पान(धिङ्रणत्वमर्यतो कधमतस्तष्मादिदं मशक (२) मेट्याशयः।

जलं प्रत्यन्तं निदयद्रव्यत्वादित्यत्र पत्तावुततेदेतसमानाधिकरणस्य पृथिवीत्वस्य गगनपृथिः्न्यतरत्वावच्िङ्न्नसताध्यव्यापकतया उपाधित्वेऽपि साध्यवति देतुसमाना- धिकृरणत्वाभावा(३)देतस्य मेवरकत्वमतः स्फुटे() मेव्कमाह--शित्वसमाना- धिक्ररण रवै'ति |

खाधनपन्तधर्मयो (aay साधनपदस्यैव(६) लथवक्रत्वेन पुवनिपातसम्भवा- ग्तूलोक्तक्रममुपेक्प स्वोक्तक्रमेणवोदाहरण दशंगितु" साधनष्च्छिन्नसाभ्य(ञव्यापकं प्राक्‌ aia) एद्चणकदेरनभ्युपगमे नित्यद्रव्यत्धावच्छिश्नप्रत्यन्तत्वस्य बसरेणा- ale सख।ल् आत्मत्वं तदुव्यापकरं स्यादतो "विञुल्वा'दिति |

‘qaaa fa,— afederearfata vevam: | areal . साध्यवति. हेरव- समानाधिकरणं fiedtagal देत्वसमानाधिक्षरणमेव उदुभूतरूपवत्वम्‌ प्रभाया भपत्यत्तत्वे वायोः स्थाशं नत्वे बहिद्रग्यत्वावच्छिन्नपत्यत्तत्वव्यापकं (८) उवुभूत- कपवस्व (६) मित्यत are प्रत्यन्तस्पशे'ति। इद देतुद्यस्येवासमानाधिक्षरणम्‌ | समवायेन उपाधित्वमभिप्रेत्य उमयत्र arenas) दशादिशेषे तथा ह्ातस्य दोषताया शृष्रट्वेन क्ञातातिव्यात्तेरदोषत्वाह्‌ वस्त्वतिव्याप्तिमाह- "घट ' इति | लदर्मावच्छिन्नसाधनाग्यापकरत्वाक्तो(१०) त॒ पत्तधमंपद्वेयर््यंम्‌ , सिद्धान्तलन्तण- तुरपत्वञ्ेति भावः |

(१) प्रन्थविशषे 'देत्वक्मान।धिक्ररणस्योप।धे'रिति पाठो नास्ति। तत्र शहेतुसमानाधि-

केरणादमेद मिति पाठान्तरम्‌ | (२) भेद्कभाहिवय{शय' इति पाठान्तरम्‌ (३) “करण- त्वाराभात्‌ इति पाठान्तरम्‌ (४) (समस्तमिति पाठ।न्तरम्‌ | (५) श्धर्मयोद्धयोः इति पाठान्तरम्‌ (६) ्प्वेति ada est) (७) प्रन्थविरोषरे (साध्येति ` नास्ति (८) ्पराप्रकृत्वन उदभूतल्पस्येति पाठन्तरम्‌ | (९) (ल्णमिवयतः : जहति पाठान्तरम्‌ (१०) स्तद्वमैवच्छि्िषाध्यग्यापकत्वोक्तौ" इति पाठान्तरम्‌ |

nee. - - Ree Be cee 2 7 ee षिन" वीच oS पहि कि = भी eG 4

भक » ow ०००, Os Se SS ees = = = 8 = "= वनि ee ee ee ee ee) = = धको | 11 पनि दीनि, ऊं आत नि चोका 58 =, ~+, @ , "१७ 9 = ee १,१७०.०० = =

=

शडसाध्यन्यापकस्थ -भन्यतरन्वरूप (१)वत्तधम्िव्ठिक्नसाध्यभ्यापकरवस्यं gad सम्भवात्‌ "भद्रन्धतेत्यादि qonagana भह- वेति। इत्थञ्च . 'पन्ञनियते'ल्यस्य पक्तधरम॑त्वेन नियमतो क्षानविषयेस्यर्भैः | `

gaat परिहरति "विरति भत्र साधनावच्छिक्षसाध्यस्याप्रसिदधेरिति ` भावः। मित्रतनयत्वावच्छिन्नश्यामत्वव्यापकशाक्पाकजत्वव्यभिचारिणोऽपि कक व्वादेनै श्परामत्वासताध हतवमत आह्‌ -सखावच्छिन्नेःति। काकत्वं खाच ` श्थामत्वग्यापकरश््रभिचारि शाकपाकजत्वस्य तदवच्िदिन्नसाध्यग्यापकत्वाभावात्‌ ककरिट्वथकर रक वमाविषथत्यदेः काकत्वे व्यभिचाराभावादित्यथः। मित्रातनयत्ध- ` ` पल्लकृयुमाने(क) मनुषत्वं द्र्ठन्तः। दण्रन्तपन्ञप्ताधारणस्य स्वत्वस्येक(र)स्या- भावा(गोदाह- सखाधनवतो'ति। काकत्वादेषि त्रातनयत्ववति (ग) मिन्रातनयत्वा- वच्दधन्नष्यामत्वत्पापकरशाकपाकजत्वाभाप्रवदवृत्तितामावादित्यर्थः।

तखचिन्तार्भाणः भथ साधनावच्छिश्नसाध्यव्ापकत्वे सति साधनाग्यापक उपाधिः(र), तेन waeq जन्यत्वेन भवं सप्रतियोगित्वे साध्ये साधनावच्िश्नरसाध्यव्यापरक भाषत्व- मुपाधिः, भ्परामत्वे शाक्पाकरजत्वपुपाधि(४)रिति, तन्न ; . पत्तधर्माचच्छिश्नसाभ्य- व्यापक्रोपाध््रव्यापनान्‌ , As प्रमेयं रसव्चखादित्यन्न रसवसरावच्िन्नसाभ्य.(४)

AI oS ec ESR gy cS iy ET 1 [1 | 1) ero, 0 8 71 | 1

(१) “अन्यतरत्वादिपक्षधर्म'ति पाठान्तरम्‌ (२) (स्वच्वस्यकस्याभावादाहे' पाठान्तरम्‌ | (३) 'उपाधिरिति aga दृश्यते (४) पुम्तकविरोप (उपाधिष्रिति . नास्ति (५) प्परमेयत्वव्यापक' इति प्राटान्तपम्‌ | `

ननन केनः पकः तः in rE app ag @ Ba ®= SE

(क) अत्रानुमानाकारो यथा,--मित्रातनयत्वं इ्यामह्वसाधकं cqrafesararae- ° श्यापडशाकपाकजत्वन्यभिचा रित्वा दिति |

(ख) ‘caesedseaturar fafa,—-geum स्वपदेन दश्टान्तमूतमानुवत्वपरिप्रहे स्वस्पा- fafa: 1 भिन्रातनयत्वपरिप्रहे इशटान्तासिद्धिरिति aa: |

(ग) ‘fanranqeaqdtean सक्तम्पथोऽभेदः, aca afannreqesearnaga- gare भस्वयः। तथा हि मित्राहनयत्वकवुमिन्नो यो निश्कशाकपाकजत्वाभाववान्‌ az. qfecararafiead: अथवा मिश्रातनयत्ववतीस्यन्न सप्तम्यर्थो fasfaed, हस्य भप्रिम- विरिषठदृततित्वपदायं अन्वयः तथा हि मिश्रातनयत्वषन्निरूपितं यन्‌ त।हशशाकपाकजत्वामाव-

argfoed तभावा दिह्वथः |

भ्यापकपृथिवीत्वस्योपाधित्वपरसङ्गात्‌ , सोपाधिस्वादसाधकमित्यत्र साधना्बच्छ न्न ` साध्यश्यापक्ृब्यभिचारित्वे साधनावच्छि्ञेत्यस्य व्यथंत्वप्रसङ्काचच |

fea पत्तदयेऽपि विरशिष्टलाध्यव्यभिचारं षिशि्टसाध्यव्यातरेकं वा प्रसाध्य पश्चत्‌ केवरसाध्यथ््रभिचारः केवरसाध्यनव्यतिरेको at साधनीयः। तथा भरान्तरम्‌। केवलसाष्ये हि विषादो, तु विशिष्टे | |

दीधितिः

aq शुदसाप्याव्यापकस्थल पवासिद्धिशङ्कानिरासाय भवच्छेदकाशोऽपि निवेशनीयः। भखण्डामावस्य धरक्रतया वैव््य॑म्‌ | येन रूपेण उपाधिता विरेषणवति तद्र पावच्छिज्ञ्यभिचारस्थैव वा हेतुत्वम्‌ | शुदसाध्यव्यापकस्थरे तु सा(ध्यभ्यापक्रःपमिचासे व्यपक्रतवच्केदकाद्रन्धनत्वादयवच्किन्नभ्यभिचारो वा हेतुः हपन्यसनीयः | प्रायशस्तडभवति तदम विरिष्सध्यभ्यापकथ्यमिचारित्वस्य(१) हेतुसरेऽपि वैवथ्यम्‌ , भखण्डाभावस्थ अतिरिक्तत्वात्‌ |

वस्तुतस्तु उपाधिना असाधक्रत्वासाधनेऽपि उहुभावितयावदुदोषेरेव तत्‌ साधनीयमिति नियमाभावात्‌ तदु्नीतव्यभिचारेण ततसाधनसम्भवात्‌ सन्विग्धो- पाधिसमशीलः(२) सन्दिग्धो व्यभिचार त्यत आह - "किञ्च 'ति। केवलेति, - तथा केवटक्यैव साध्यस्य भ्यमिचारो भ्यतिरेको वा जिक्षासितो बिरोधित्वात्‌ , तु विशिष्टस्य, afadfacarizfa ara: |

दीधितिप्रकाशः

‘afad fa(a)—‘afala:’ अपत्तधमत्वम्‌ व्यभिचारिणि वस्तुगत्या शद साध्यभ्यापक्रम्यमिचारस्यापि(४) सत्वादसिद्धिनं सम्मवतीत्यतः शङ्क ति | भव्च्छेवकांशः साधनपक्तधेरूपः। असिदधिशङ्कखानिवारकस्य विशेषणस्य ait:

(१) भ्यभिचारस्य' इति पाठान्तरम्‌ (२) “सन्दिग्धो गधितमशीलः हति पुस्त बिशेष . नारित (३) कचित्‌ 'असिद्धीती'तिदीवितिग्रन्थप्रतीकषारणं are | (४) ‘samaritan’ इति पाठन्तरम्‌ |

प्रहमनोौप्रथिकतया spicata भआह--'भलण्डे'ति भ्यामत्वसमानाधिकृरणा(१)- मवप्रतियोगितावच्छेदकत्वाभावात्‌ शाकपाकजत्वत्वाय(को वृत्तेः तद्वृततिमिन्रा- ` तनयत्वावच्छिन्न्यामत्वसमानाधिकरणाभावव्रतियोगितावच्छेदकलवाभावस्य भिन्न त्वादिति भावः; शदसाध्यव्यापकामावस्यापि भित्रातनयत्वावच्छिन्लश्यामत्- उ्यापकताध्रच्छेवकरूपावच्छिन्नाभावतया ताद्रशामा्षस्य भखण्डत्वासम्भवषाहिति |

व्यापकग्धमिचारिट्वं व्यापकतावच्छेदकरूपावच्छि क्नाभाववह्‌वृत्तित्वम्‌ ; तथा शाकपा रजत्वत्वावच्छिक्नाभाववहूवततित्वन्ञानं विना मिश्रातनयत्वावरच्डिन्नष्यामस्व- व्यापकतावच्छेदकरूपावच्छिन्नामावबदवृ्तित्वाग्रहः, तजक्ञाने(२) तैनैव कूपेण (३) हेतुस्वसम्भवे ताद्रशग्यापकरतावच्छेदकपदोपादाने प्रयासगोरवमित्याशयेनाह-- थेन शूपेणेति। कककत्वादो अग्रभिचारवारणाय नविशेषणवती'ति। say faar- तनयत्वषति शाकपाक्रजत्वञ्यभिचारित्वाधिव्यादिरेव हेतुः कत्तव्य (४) इत्यथः |

प्रगुक्तवक्रारव्यवच्छयं CHA शुद्धसाध्यग्यापकस्थटे प्रकारष्येन हेतुमाह --शुद्रे त्यादिना | तत्र भसिद्धिशङ्काखा अभव्रेन तदुवारण्कप्रयोज्ञनस्य (५) भवच्छेदकांशस्य अनिवेशादििति भावः |

कतिपयस्थलेष्वेदक्रूपेणेवासाधकतानुमानमाह - श्रायशः hai 'तदमै- वति' मित्रातनयत्वव्रति। मित्नातनयत्वावच्न्ननध्यामत्वव्यापक्रतावच्केदकरूपा- वच्िन्नामाववहू्रसित्वस्य हेतुत्वे तादशग्यापकतावरच्वेवकत्वस्य शाकपाकजत्वत्व- एव श्यामत्वसामप्रीर्तरेऽपि aaa तेन रूपेण तदवरिकुन्नामाधश्रदश्रसित्वस्यापि kqearaqrarg धूभतवान्‌ बहेरित्यादौ पतेतायागोलक्रान्यतरत्वषति तदषच्िदननधूतर- व्यपक्रभ्यमिचारस्य देतुत्वे तद्रबच्दिश्नधूमञ्यापकत्वस्य पदेतस्वादाधिष भाद्रन्धनादावपि aaa तेन रूपेणद्रंन्धनादिभ्यमिचारस्यापि हेतुव्वलभादित्यर्थः

निन

(१) “करणायन्ताभावे'ति पाठान्तरम्‌ | (२) | (तज॒ज्ञानेऽपि' इति पाठान्तरम्‌ | (१) ‘agit’ इति पाठन्तरम्‌ | (४) पुस्तकविरेमे “केश्यः इति नास्ति (४५) "प्रयोजकस्य इति पाटान्तरम्‌ | :

|) i eee —— a ऋक |

(क) श्ञाकराकजत्वत्वाथङ़त्तेःरिवि पञचम्य तं शयामरष्वसमानाधिकरणा मावव्रवियोगिता- वच्छेदुकत्वा भावा दित्यस्य विशेषणम्‌ ‘aged’ fs शाकयाकजत्वस्वादिृतीत्यर्थः | तदेत चिक्ेषणद्रयममावयोरखण्डत्वत्य ल्फुटीकरणाय ayn |

ee faa

og [ 1) , |

` -दतद्धभवान्‌ बहेरिट्यादाषव्रच्छित्नसाध्यव्यायकताघटकस्याभावस्य अखण्डत्वा- सम्भवादवच्तेगकांशस्य aque भाह--श्रायश' dal ननु अत्र भवच्ेद्‌- miner कैयथ्याज्निहक्तोपाधिना भसाधकत्वसाधनमित्यत भह-- बस्तुतस्त्वि'ति ‘aa भरसाधक्त्वम्‌ | तहि परदेताीरसाधकरवं यत्‌किञश्चिहेदूषणद्वारा साधनीयमिति farmer कुतो रक्ञेत्यत आह -'तदुन्नोते'ति-उपःध्युन्नीतेत्यथंः। तत्साधनम्‌ अताधकताकस्ताधनप्‌ |

मनु शप्रमिचारसन्देहस्थले व्यभिचारस्य सन्दिग्ध.वान्न हदेतुर्वसम्भव इत्यत अह -सन्िप्रेति। 'समशीखे'ति,- यदि तत्न सन्दिग्धोपाधि कत्य (१) हेतुस्तदा ममापि सब्दिग्धिञ्यभिचरारकत्वमेव तथा असाधक्न्वायुमानमपि तस्यमित्यर्थः। भुके 'पत्ञष्रयेऽपी 'ति(२)--पभिचारोन्नग्रनपत्ते सतप्रतिपन्नोक्नयनपन्ते चेत्यथेः। प्षधमाषचिज्गन्नताभ्यत्यापक्रत्वगमेखन्तणप्रत्ते साधनावच्न्नसाध्यश्यापकत्वगमं- Santa sda ava(3) विरशिण्साध्यव्यसिचारस्य अनाकाडक्ति(क)तत्वमभि- धतु केवरसाध्यत्यभिचारदेः प्रदणनं सङ्कमयति-तथा चे'त्यादिना। 'भ्िरोधित्वा (४) fafa - साध्यनिददेशानन्तरं प्रतिवादिनस्तनूसाधकाकाडन्ञाया इष साधनोपन्यासानन्तरं वदनः शुद्रसाध्यानुमितिविरोधिक्रोषाकाङ्क्ञाया पव सम्मव्रादिति ara: |

त्चिन्तार्माणः

ay प्रङुतसाध्यत्यमिचारसिद्धश्चथ विशिणएक्ताध्यव्यभिचारः साध्य(५)१ति चेन्न; भपाप्तकलत्वत्‌ | प्रथमं साध्यव्यभिचार रबोहूमशयः, तत्रासिदाघ्रुपाधिरिति चेत्‌ , तिं प्ररूतादुमाने नोपायिदू षणं स्पात्‌ किञ्च प्ररूत(६`साध्यव्यभिचार- ` हेतस्वेन पक्तधर्मावच्िलिन्नसाध्यश्यापकव्यमिचार वबोपन्यसनीयः(७), नोपाधिः। Gy कोपितः कचिद्‌ ais!) मवत इषि पाठान्तरम्‌| (३) "लक्षणेऽपीति वार्थे इति पाठान्तरम्‌| (४) कत्रचित्‌ (विरोधित्वादिति अ़रद्यून्यं पाठान्तरम्‌| (५) साध्यत इति पाठान्तरम्‌ | (६) पुस्तकविरोषे प्रकृतेति afta) (७) प्यवोद्‌भाव्यः इति पाठान्तरम्‌ |

मी Tenis bed

(क) एतच्च विशिष्टसाध्थव्यभिचारतल्य भथौन्तरदोषपष्तताप्रतिपादनाथम्‌ } भना- काङ्सितामिषानत्येवार्थास्तरङ्पत्वादिति ध्येयम्‌

[ee eee र्का -

इपाधिशण्णम्‌

दोधितिः

उदहुमाग्यः'-विशेषणाव्यभिचारित्वे सति विशिषए्साध्यव्यभिचारेण साधनीयः | ‘aa’ विशिष्ट्पभिचारे। असिद्धो, उदभावितायाम्‌ तत्सिद्धये 'उपाधि'ख्दुभाभ्य ca. ततदीं'ति,- प्ररुतानुमिति(१) बिरोधिशुदसाध्यव्यभिचारासाधकत्वादिवि भावः।

भथं बद््यमाणसीव्या भवच्छिल्रताध्यव्याप कनप्युा धिना आहत्वै्ष साध्य- व्यभिचारः साधनीय इत्यत आह--"किञ्च।त। पक्लधपमावच्छिरनेत्यादिकमुपाधि- मत्रभ्यमिचारोपलन्तकम्‌। नोपाधिः'-न प्राधन्येनापाधिः, ध्याप्त्यादिदिर्हेणा- हेतुत्वात्‌

दीधितिप्रकाशः

उद्भावने(२) असिद्धिर्नास्त्येव क्षातत्यास्चदहिवयस्य साध्यव्यभिचार्स्य aga स.ध्यत्वात्‌ तदभावः प्ते बाध रव, नासिद्धिः। वा उपाध्युपन्यासेन षाध- निरास इत्यतो eras उदुभाव्य त्यादिना "विरेषणाव्यभिचारित्वे सती"ति विशेषणवतीत्यस्योपलक्षकम्‌(२) |

तन्रेत्यत्य व्याख्या शिशिषे'ट्यादिः। पूरयति | ‘searfaararfafa | प्ररृते'ति,--प्ररूतानुमानविरोधी यः शुद्धसाध्यव्यभिचारः, ततसाधक्षो यो विशिष्ट साध्यम्यभिचारः, तस्थैत्रोपाधिना साधनादित्यथेः।

वक्ष्यमाणे'ति,-मित्रातनयत्वं श्यामत्वन्यमिचारि मित्रातनयत्थाभ्यभिचारित्वे सति शाकपाकजत्वश््रभिचार्त्वादिति manent: (आहन्य '(४)ति,- arene, तु विशि्टसाध्यव्यभिचार साधनद्वारिव्येवक्रारा:(५) | उपाधिमात्र वर्वतदुदूषण- सम्भपरे(६) पक्तधव्रत्यादिसतङ्ोचक(७) विशेषणमनुचितमत आह ‘aeraa’- त्यादि उपाधिष्यभिचारत्योपन्यासे किणषणत्वेनवोपायेष्पन्यासान्नोपाधिरिति

(१) शरकृतानुमानः इति षाटान्तरम्‌ | (२) aT इति पाठान्तरम्‌ | (३) वतीव्यस्वाप्युपलक्षणम्‌? इति पाठान्तरम्‌ (४) (आहसयैव साक्षादेवः इति पाठान्तरम्‌ | (५) द्दरारेगेवेव्येवक्रारा्थः इतिं पाठान्तरम्‌ (£) (सम्भवात्‌ इति पाठमेदः। (७) क्वचित्‌ 'सद्धोचकम्‌' दत्यसम्तमाटः।

4

७१४

in is ^ हस्वचिन्तानौ eta? पण कु UM oN oe भण

MR oe +" भुलमसङ्खतमतो नेव्यनन्तरं पुरथति श्राधान्येने'ति। तथा भयमत्रोपाधिरित्यु पन्यासो नोचित इति भावः।

Ra’ पूरयति (व्याष्ट्थादो'ति। भादा पन्ञधमेतापरिग्रहः। व्यभिवारि- mara: सम्बन्धत्वेऽपि तेन सम्बन्धेन भ्याप्यतायाः साग्परदायिकेरनभ्युपगमात्‌(क) | इतरथा तु शृहोपाधिरिव्यस्य, रहोपाधिष्यमिचार इ्येवाथां वाच्यः(१) | तथा स्वायत्ते mena किमित्यवाचकं प्रयुज्मह(२) इति न्यायात्‌ इोपाधित्यभिचार इत्येव वक्तमुचितमिति भावः। सप्तम्या व्यभिचाखप्रतियोगित्वाथंकत्वे इ्ोपाधि- रित्यस्य वतन्निष्ठयमि वारधतियोग्युपाधिरिलयथेः(३)। तथा उपाधिविशेष्यकं व्यभिचारविशेषण कमुदमावनं नोचितं, किन्तूपाधिविशेषणकव्यभि चार विशोष्यकमेबोवु- भावनं युक्तमित्यभिमाद्रः(9) |

तत्वचिन्तार्माणः

स्यादेतत्‌ ,- पर्थ्यवसितसध्यघ्यापकत्वे सति साधनाव्यापक उपाधिः | पथ्येवसितं साध्यं पक्तधमंताबललटभ्यम्‌ | यथा शबव्वोऽनित्यत्वातिरिक्तशन्दधर्माति- रिकथधमेतान्‌ Qrenizena qeiafad यत्‌ साध्यम्‌ भातित्यत्वम्‌ , तस्य व्यापक

एतकत्वमुपाधिः | दीधितिः

` "पर्य्यवसिते'ति,- भत्र लक्ष्यतानियामकं दूषकतावीजं सतपरतिपन्तोश्नायक- त्वम्‌ वयमिचारोन्नायकत्वस्य तसरे(५)साध्यवत्‌पक्ञावृत्तो व्यभिचारोन्नयकऽव्यातेः, धक्पमाणङृतकरत्वोपधेरदृष्रकृत्वापचतेश्च हि तदुभ्यभिचारेण देतो शुद्धसाभ्य- उथमिचारः शक्पोक्नधनः, बाधानवतारदशायां तारशभ्यमिनारप्रसिद्धेः |

(१) अ्रन्थविरोपे वाच्य इति नास्ति। (द) धयोश्ामहे' इति प्राटान्तरम्‌ | (३) Fafaq ‘Rafi’ इति पाठान्तसम्‌। तत्र तथा चः इत्यादिः धयुक्तमित्यभिप्रा + इत्यन्तग्रन्थो दशयते (४) प्युक्तमिति antares पाठान्तरम्‌ | (५) ‘arta’ इति पाठान्तरम्‌

[ Geers: ब्र ee a EE

(क) astral तोह saftarfienca सम्बन्धत्वमेव सवंसम्मतम्‌ तत्र सम्बन्धत्व्य सम्मतस्वेऽपि तस्थ इृष्यनियामकतया बृरयनियामकतम्बन्धे व्याप्यतावच्छेवुकसमबन्धत्वस्य ताम्प्रशापिकेरस्वीकारात्‌ तेन सम्बन्येन प्रकृते वयाप्यताया aru इति भावः |

` ज्र पर्ववसितसाध्यभ्यभिचारः साभ्यष्याप्यताबोधविरोधीति ।, भयैबमपि - कथं तत्र सदेतद्ुराधिप्तम्भयः ? मोमांसकमतेन तदभिधानात्‌ , शब्वशष्दयोभवि- ` प्रधानटवादा | पक्ततावच्छेदकादेशूपाधितावारणाय पन्तावृसित्वे सतीति विशेषणीयम्‌ |

दीधितिषकाशः

दूषकतावीज्ञनिर्णंयं विना लदयालक््यविभागायुपपत्तेस्तदरादो (क) विचारयति (१) "अत्रेत्यादिना अत रवाह(ख) लक््यतानियामकम्‌ः इति = ‘ae’ लक्ष्पता- नियामकत्वे(२)। 'साध्यव्रषठि ति,--तस्य(३) पक्तधमेताबललभ्य(७.पक्तीयसाध्य- ` वयापकत्वादिति भावः(५) |

नन्विदमपि दषणमेतहत्तणे भविष्यतोत्यत आह.--धक्ष्यमाणे'ति। ‘arar- नवतरे'ति,--पक्ञातिरिक्ते स्वनेव साध्सखाद्‌ व्यभिचाराप्रसिद्धः। वबाधाधतारे तत पवानुमितिप्रतिबन्पे उपाधिवेयथ्यादिति भाषः |

पर्यवसितसाध्यन्यभिचारोन्नायकत्वेररव ६) दुध्कतस्त्‌, va आह-न परय्यवसिते'ति। तथा सति पर्घतो afgara धूमादित्यादो धूमस्य पवंतीयवहि- safqarosta विखेधी स्थादिति ara: |

'पवमपि' सतप्रतिपन्नोक्नायकत्वस्य लक्ष्यतानिय्ामकत्वेऽपि | ‘agar- पिति, नैयायिकनये रब्दस्यानिट्यत्वेन वास्तवसतुप्रतिपक्तत्वामावादिव्यर्थः(७) | पीर्मासकमतेने'ति,- तन्मते शब्दस्य नित्यत्वेन साध्याभावसस्ते तवुन्नायक्रत्वस्थ(८) सम्भकादिति ara: | `

[र ee OO gee oe

(१) (विवेचयति! इति पाठान्तरम्‌ (-) ‘ata लक्ष्यतानियामक्रत्वेन' इति + पाठान्तरम्‌ | (३) (ताध्यवति तस्य इति पाठान्तरम्‌ (४) पपक्षताव्रललभ्ये'ति पाठान्तरम्‌ | (५) क्वचिद्‌ “भाव्र 'दव्यनन्तरं (नन्विदमपि' इत्यतः पूर्वं “व्यतिरेकोन्नायके घटत्वं saa प्रमेयव्वादियत्न नटि द्रव्यत्वावच्छि्नप्रस्यक्नलयं विपव्रत्वव्याकरोद्‌ मृतरूपेऽस्य व्यभिच।रेन्नायक्रत्वं argent इत्यतिरिक्तः ae: समुप्रभ्यते। (६) शज्नायक्रत्वस्यः इति पाठान्तरम्‌ | (ॐ) (मावादिनि ary’ हति पटान्तिरम्‌ | , (८) भ्नायकत्वसम्भवादिति ara? इति ाटान्तरम | |

ee eed (0 eee जि = ee => मणी

(क) ‘afa’fa qrearadtafaean: | (ख) ‘xa एतेति qasarditaes लदेया्यमावनियायकत्वादवेल्यः :

FPG र्न . *- 1 भन ~

भतुमनिखण्डे

मतद्रय(क)साधारणार्थमाह--शष्दशष्वयो' रिति, पत्तघ्ाध्यस्थ-(१)शध्यपदयोे feat: | तथा शब्दत्वमनित्यत्वातिरिक-(२)शब्वत्वधर्मातिरिक्तधममेववित्याश- विति भावः। इदमुपलक्षणम्‌ , यदि चेत्या(ल)दावपि शब्दपदं शब्दल्वपरम्‌ | 'पत्ततावरच्छेदक(दे'रिति,-- पर्वतो वहिपान्‌ धूमादित्यादौ पवंतीयवहिष्यापकस्य धूमाव्यापकस्य पवेतत्वादेः सत्‌ध्रतिपत्तजुन्नायथकत्वेनारुष््यत्वादिति भवः | 'पत्ाबरत्तित्त्रे सती 'ति,- त्यश्च साधनग्यापके दूधक्रतावीज्ञससवेऽपि कथ- कान मुपाधित्यव्रहाप्विरह्‌। रेव as साधनाउ्यापक्रत्वं विशेषणमिति ara: |

तचचिन्तामणिः

alg ada तक्रत्वमपि ost साध्यते, तदा भनित्यत्वमुपाधिः। AGHA > “वाद्यक्तसाध्यनियमच्युतोऽपि(^)कथकेसपाधिष्टूमाग्यः। पर्यवसितं नियमयन्‌ दूधक्रताीजसाघ्राञ्या"दिति |

ava साधन ` पक्तधर्मावच्िन्न३)साध्यभ्यापकोऽप्युपाधिः(४) संगृह्यते ; तादृशसाष्यस्य (४) पर्यवस्ितत्व।दिति, तन्न, at हि दश्चणकस्य सावयवत्वे fas दध णकमनिव्थद्रथ्यासमतवरेतं जन्यमहखानधिक्ररणद्रभ्यत्वादिव्यत्र निःस्पशे- दब्यसमवेतत्वप्ुपाधिः स्यात्‌ मवति हि facaguaniad पय्येबसितं साध्यं TET SUT साधनाव्यरापकञ्च। ` (१ ) न्ता व्यप ्षस्थे" ति | पाठान्तरम्‌ | | (२ y 4 रिक्तधमशब्दत्वेति पाटा न्तरम्‌ 1 ) (३) व्यक्षधमसाधनावच्छिन्न' इति पाटन्तिरम्‌ | (४) न््यापकोपाषिःः इति पाठान्तरम्‌ | (५) प्तादृशस्यापि" इति पाठान्तरम्‌ |

नध = शनो = = pew प्यव मौ पि Sere a = ङ्ध निनि @ + कन मेः =

(क) "मतदयेःति-नेय(यिकमतमीमांसकमतोभवरेत्यथंः ; तदुमयमत एव शब्दत्धल्य निश्यध्वादिति भावः |

(ख) "यदि चेत्यादौवपी'ति-अनन्तरवदष्यमाण -'यदि चेश्त्या दिमुलप्रन्थेऽपीत्यर्थः |

(^) ‘qrawearf:—aqram साध्ये यो नियमः व्याप्यत्वं तेन च्युतः निरूपकता- वम्बन्धावच्िछिन्नतदभाववान्‌ साध्यतावच्छेदुकावच्छित्रसाध्याभ्यापक इव्यथः अथवा वाद्यक्त- ‘grey नियमः च्युतो यस्येति वहुवरीहदिणा तवर्थलामः |

उपाधि-्क्षरणंम्‌ दीधितिः

"यदि चेःति,- धतश्च स्वतन्तररृतकत्वसाधनदशायां बोध्यम्‌(१) भनत्यत्व- साधनोपयोगितया तु कृतक चसाधने योरपि सब्दिग्धतवेनेकतरव्यतिरकस्यान्यतर- ` व्यतिरेकासाधकत्वात्‌ |

‘aa ही 'त्यादि,- भक्तमवेतत्वेन द्रव्यासमवेतत्वेन वा भथान्तरवारणाय सावयवत्व' इति साध्ये द्रव्यपदं नित्यद्रव्यव्रत्तितायाः र्पुटतरसिदडधचथ्म्‌ ; द्रह्यसमतेते अनित्यद्र्यासमवेतत्वस्य निव्यद्रव्थसमवतत्वमादाय पर्यवसानात्‌ | हेतो जन्यपदं परम।ए नित्यत्वासिद्विदशायामाकाशादौ व्यासिप्रहाय विशिश- भावस्थाति(र रिक्तत्वानन वैयर्थ्यम्‌ |

नित्यमह्टव्याश्रतानित्ययावन्मह त्वत्र तिजातिविऽच(र)परिचय्राय त्ति तु नं ; तादशज्नातो मानाभावात्‌), वैभवापे्िक्ापकषव्यरवहार स्यानटे गतजातिमिरेष QAM, तुल्यन्धायतया AAT महसर्वापेत्तिको (५) ARI कजात्या ATMA |

freqa fa “-साध्परोपाध्योर््यासिदादवं (६)प्रवशनाय दव्यपदम्‌। गमकता तु तेन विनापि। परवसितप्ताध्यस्तकयाक्त प्योपाधिरिति मनेनेद्रमित्यपि कथित्‌ |

दीधितिपरकाशः `

'लछतन्त्रेल्यादि,- भनित्यदसाधनानुपयोगीत्यथेः। 'उपयागितये'ति,- कृतक्षत्वस्परापि शब्दे साधने तदुव्यतिरेकस्य सन्दिग्धतया aaqafaqerar(s) भनिल्यत्वसाधनस्थ निष्परत्युहत्वात्‌ योः” अनित्यत्वङ्‌तकत्वयोः 'मप्ताध- कत्वादिति, aqranain सम्देहादिति मावः |

जयाता यायः मिसिः चनः = नय नयमो नवयन नतय नायि दटदिच््क्यल यो पम फदर suntan We “= i _— ace eet = को भोः ° कोम > "जदो ter. ने ~ श्र = "४ मिः Ouperigrtetng

(१) Man’ इति पाठन्तरम्‌। (२) भावस्य चाति हृति पादरान्तरम्‌। (8) (विशेष इति पुरतकविेपे नास्ति| (४) ‘sara इति पाटान्तेरम्‌ | (५) श्रषरेगुत्वपिक्षिकः इति ase) (६) व्यनिदादत्र' इति पृाद्रन्तरम्‌ | (७) “तत्‌प्रतिपश्चा्म्गादकत्वे' इति पाठान्तरम्‌ |

णीय 0 1

अत्र (क) पञ्चम्यर्थो "बोध्य'मित्यनेनान्वेति। रत्थञ्च पत्ते यदा कतंकत्वा- an निश्चितः, नित्यत्वं सन्दिग्धम्‌ , ag ततृसाधने इःतकत्वमुपाधिः। यदा भनित्यत्वामावो निशितः, waned सन्दिग्धम्‌ , तदा तत्‌साधने भनिद्यत्वम्ुपाधि- (cea: |

‘araqqean’ gaqamaageieaq | तत्र विशेष्यस्य द्रभ्यत्वांशस्थ(१) प्रथोज्ञनाभवद्‌ garaqaaacanra faafaaqi ax विशेष्यस्य समवेतत्वस्य विरोषणस्य दव्यरांशस्य प्र्ोजनमाह-*भसमवेतत्वेने'त्यादिना |

ननु अनित्यासमवेतःवपमेव(२) साध्यं क्रियताम्‌ , पक्तविशेष्रणसाहित्यान्नित्य- दरय्थरसमवेतत्वे पय्यवसानं भविष्यतीलयत भह - "साध्ये द्रभ्यपद'मिति। स्फुटतरत्वं वि ब्रृणोति, —‘aaqaaaa’ इत्यादिना | geqaaaaca दिविधम्‌ ; नित्यद्रव्यसम- वेतत्वम्‌ भनित्यद्रभ्यसमवेतत्वञ्च ; तच द्रव्यसमतेतत्वविशिषटे अनित्यद्रव्यरसमवेतत्वा- भवप्रररिकचुभिति्जायमना स्यस्वद्रश्ये अनित्यत्वविशेषणत्याच्रुसतिपर््या- खोवनेनोपसितनित्य द्श्रसपवेतत्यपरद्‌वैय विद्चाम्यति; अव्रामाण्याभावानुमितो प्रमाण्यवत्‌ , भन्यथा प्रतीतेरपय्यवसानात्‌ |

sana अनित्यासमवेतत्वानुमितो तु ganar नित्यद्र्य(३)सम- वेतत्वं भासते निःवद्रऽप्रयोस्त्वदगान्थायेनमिव्‌ ७) उकरीच्पर इति भावः(^) t किशिएटाभक्ध्यनतिरिक्ततया दण्डिमति cages नास्तीति प्रतीतेदेण्डे रक्तत्वाभाव- विषयकत्ववह्‌(५) दभ्यसमवेतत्ववति भनित्यद्रःप्रासमवेतत्वप्रतीतेरपि ga अनित्य- त्वामाषपय्येवक्तानेन अनित्यत्वाभाववह्‌द्रभ्यसमवेतत्व पव विध्रामत्‌। सव साभ्ये द्रश्यविशरोषणे सत्येव स्पादित्यभिप्रायः(६) |

(१) गविशेष्पद्रव्यांशस्य' इति पाठान्तरम्‌ (२) भमित्येवः इति TSH: | (३) ग्रन्थविशेषरे ्रभ्य' इति afta | (४) स्त्वरुणया गवा इति न्यायेनामेद' इति पाठान्तरम्‌ | (५) (विषयकत्वाद्‌ इति पाठान्तरम्‌ | (६) स्यादिति भावः इति पाठान्तरम्‌ |

Min ate

(क) भत्रे" ति-.अनित्यत्वसाघ नोपयोगितया स्विश्त्या्ःम्यतरण्यतिरेकाक्षाधङस्वा 'दित्यन्व दीधितिप्रल्थ geau: | ..

(A) अर्ष्णान्यायेने'ति-मीमांसातन्त्रसिद्धारगाधिकरणस्यायेवेत्यर्थः ‘adie’ ईइति- छत्तरकाङीनमानसप्रतीतिविषय इत्यथः |

सावयव्रत्वसिद्धेचव परमाणोः fades नित्यत्वे'ति। तत्र नित्थत्वसिखै पन्च एव (१) सहचारप्रहः सम्भवतीति भावः व्यभिचारव्रारकतया अप्रसिदिषार-

कतया वा व्यापिप्रहोपयिकरविशेषणस्यैव सार्थकता, त्वन्वयसहवारप्रह(२)सम्पाद्‌- कस्यापि, उय्रतिरेकसष्टवारेणापि व्या्तिग्रहसम्मवादत ae— ‘fate’ fa |

‘sifafana'fa,—aar a जन्यत्वस्याप्रवेशान्न वैयथ्यंमिति भावः। ‘ae’ जन्यपदम्‌ भमानाभावा'दिवि,- अत्रयवबहुत्वजन्यतवच्तेदकतया तादश- जातिसिद्धिः, दचवयवद्रभ्ये तदभावात्‌ , अवयवावयवस्य तद्वयवत्वात्‌ , दस्तत्वाथ- वान्तरजातिबिशोषावच्छिक्नं प्रति अवयवबहुत्वविशेषराणां देतुत्वस्यादश्यकत्वे तद्शकाय्यंक।रणभावे मनाभावश्चेति |

ag अणपरिमाणब्याघृत्त-विभुपरिमाणापेन्निकाप्‌ए(३)व्यवहारनियामकतया ताद्रशजातिः स्यादत आह-- वैभवे'ति(४) *भननुगते ति,--हस्तत्ववषितस्तित्धा- दिभिरित्य्थः। aa दकप्रकारकरूपोऽनुगतव्यवहरोऽसिद्धः। पकाकार- शब्दप्रयोगस्तु नार्थस्य(५) साधङः(क), वँभवनिष्ठोत्‌कर्षावधितावच्देदकजातित्वैन वा तादशजातीनामनुभम इति भवः |

aq लाधघवादेकेव जातिस्वाद्रशभ्यवहारविषयतावच्छेदिका nega इत्यत भाह--तुदधन्याये'ति(६) * तवापि त्रसरेणुमह खापेत्तिकोतरुएभ्यष्रे लाघवा- देकस्या पव जतेनिंयामक्षत्वे गगन-त्रसरेणमहस्वथोः परस्पराभाव्रसमानाधि करणयोजञाव्थोधेटादिमहसरे सङ्करः स्यादित्यथ (७) शवञ्च aarta(s) श्रसरेण-

(१) (तजनित्यत्रसिद्धी aay इति पाठान्तरम्‌। (२) त्वन्वयग्रहेति पाठान्तरम्‌ | (३) 'क्षिकाप्रङ्ृष्ट' इति पाठान्तरम्‌ (¢) Temas "वे भवेति" इति पाठो afta! (५) नन व्रस्वुनाधक' इति पाठान्तरम्‌" (६) तुस्यन्यायतयेति इति पाठान्तरम्‌ | (७) स्यादित्यथ श्वयस्मादनन्तरं (दवञ्च'त्यतः पूवं क्वजित्‌ पुस्तके ८अत्रेदमवघेयम्‌ ;--त्रसरेणोः स्पाशनवारणाय द्रव्यस्पानजनकतावच्छेद्‌कतया प्रसरेणु-

हस्वव्याषृतजातिविरशेप्रं कल्पयिता काय्यकारणमाव्रकष्यनस्यावद्यकतवात्‌ | तथाच कथं तुटवन्यायतयेति aga मित्यतिरिक्तः पाठः| (८) तवापि इति पटठान्तसम्‌ |

= oak bo: Oe ee | ऋरि oe ee Boe Sore wera oes

(क) “एकाकारि"यादि,--फवदस्वीकारे सिहतुरगप्रस्तिष्वपि efiftardsrercnes प्रयोगाचत्सकछानुगते करित्वा दिनातितिद्धिप्रसङ्ग इति भाषः |

@& ferent

` ` | त्खचिन्तामणौ अनुमानखण्डे

एएनि उप गा्रधितावन्डेरङरतगा तादराज्नतोनभनुगमदनुगतञ्यवहार इति भावः। | दाद्ये'ति^परभाणनित्यत्वासिद्धिदशायां नित्यद्रव्यनिःरपशद्रव्ययोस्तादारम्य- प्रहात्‌ तदुश्रचित्बथोरपि ताद्ात्म्प्रहेण(ख) व्याप्तिप्रहसम्भवात्‌। अत पव तादात्म्य हवुतूपत्तिभ्यां sarfaag इति वगोषिक्ञाः(ग)। 'गमक्रताः उपाधेः पर्य्यवसित- साभ्याभवोन्नवनोपयोगि(१)रूपवत्ता। पय्यवसिते'ट्यादि,-भन्यथा निःस्पश- समवेतत्वस्य गुणत्व सखात्‌ aa नित्यद्रःप्रसमवेतत्वाभावेन साभ्यन्याप्यतवा- भव्रात्‌। ददं दःपपदम्‌। पण्यवसितसध्यग्यापकत्वमेतहूवादिनैवोक्तम्‌(२), सतरप्रतिपन्तोन्नायकरत्वश्च gadis तदमिमतम्‌ , तदसुपयागितया पर्य्यवसित-

(१) भननगरनोपयिक्र' इतिं पाठान्तरम्‌ (२) (यापकमिय, दिनेवोक्तम्‌' इति पाठान्तरम्‌ |

(ख) (तादात्म्यप्रहेणः तादात्म्यप्रहमूलकतकंणेत्यर्थः |

(ग) ‘aa एवेशत्यादिः+--“अत एवः तादात्म्यग्रहमूरकतकंस्य ग्यासिग्रहोपयुक्तस्वा- देषेत्यर्थः। भत्र 'वशेषिक्ाः इति स्थाने "वेनारिकाः इति पाठः समीचीनः प्रतिभाति, वेरो षिकलन्त्प्रशस्तपादमाप्यस्य व्योमवतीन्यायकन्दरीरोक्ादिपु स्पष्टतया बहुतरैव (तादात्म्य तहुवपत्तिभ्यां व्यातिप्रह्ः इति सिद्धान्तस्य सपरिकरं प्रतिक्षेपात्‌ , कन्द्ीरीकायां “कोऽय- मविनामावो ara) अव्यभिचारः। कल्मादु भवति! ताचात्म्यतदुतपत्तिभ्यामिति altar’ इस्येतेन सण्दभण स्पष्टतयव प्रकृतमतल्य बोदधसिद्धान्ततायाः प्रत्यायनाश्च | ‘Qatfier बोद्धाः। वथाप्यस्मदुदषटवरेष्वादशंपुल्तकेषु aactara 'वेशेषिका इति पाल्य agieraa एव पाठः प्रृते परिगृहीतः | तस्य saa सद्गतिसम्पादनाय वध्यमाणं ष्याश्या नमुपक्षिप्यते। तदु यथा,-- अत्र "तादात्म्यतदुतपत्तिस्यां sarfaag’ हत्येष प्रन्थो तावुहम्परततुतपत्तिस्य मषेत्यवत्रारणपरः ङिन्तु तादरात्म्प्रतदुतपत्तिर्पामपोति समुक्वयपरः | ‘eR काय्याविग्रहणं निदक्षंनाय ad, नावधारणायथम्‌ , scare ध्यतिरेकद्शंनागदिल्यादि. प्रंस्तपादमाष्यप्रन्थादिरपि तमेव सिद्धान्तमनुक्ुरखयति aaa तादात्म्यतदुत्पत्ति्यामित्यस्य तादाहम्यतदु त्वत्तिप्रहाग्यां तादाह्म्यतदुतपत्तिग्रहमूरकतकाम्प्रामितियावदित्यथंकतया तादश- ताहशातक्षल्य शयातिप्रहप्रमोजकताया वषेशेषिकानुमतल्वेन प्रष्टते नासङ्गतिः | तादाहस्यप्रदमूखकतकां यथा यवि शिकपात्वं बृक्षत्वभ्यभिचारि स्यात्‌ स्वात्मकमेव ह्या वित्यादिः agaafiagqesasl यथा-धृमो यदि वहिन्यमिचारी cary वह्धिजन्यो ह्यादिस्यादिः अयमपि arenaenages उ्यातिप्रहप्रयोजकताया मेयायिकानामप्यनु- अतस्वेन प्रहृते नेयापिङा हत्यपहाय वेशोषिक। दत्युकतरनुपपत्तिरिति चेन्न नञ्पन्यायतस्श्रह्य छतर बेरे दिकतत्त्रानुगहस्वेन ततु पपततेरिति

कध्चिदित्यनेन सूचितः |

इपाधि-पकरणम्‌

तत्वचिन्तार्माणः

किञ्च पक्तधमेताबललभ्यसाध्यसिद्धो fens उपाधिः ' ` तदसिद्धौ कस्य व्यापक्रः ? हि सोपाधो पन्तधमताबलात्‌ साध्यं सिभ्यति ? यस्य व्यापक उपाधिः स्थादिति |

इति धीमहुग ्ञेशोपाध्यायविरचिने तखचिन्तामणो अनुमानखण्डे उपाधि -पुद्पन्ञः।

दीधितिः

ननु भवतां शद्धसाध्यग्यापकं स्पशेवदसमवेतत्वं कथं नोपधिः ! अनवष्या(र)मिप्रा कस्यचिन्निरवयवस्य स्परवतः सिद्धो ततसमवेतद्रभ्ये साध्या प्रापक्षत्व(दिति चेत्‌, asi ममापीत्यत आह--शङ्षिश्चेति। सोपाधो सोपाधितया निधिते।

- दोधितिप्रकाशः

भवताम्‌ शुद्साध्यव्यापकोपाधित्व(२)मङ्गीकुर ary | 'अनवस्थे'ति,- दच्चणकावयवस्यापि(2) वयव-तद्धयवादिकत्पने अनवस्था(४) स्यादित्यवध्यं कवि- क्निरवयवत्य्शवरति विध्रान्तिरिति aqaaaa द्रभ्ये ` भनित्यद्रव्यासमवेतव्वमस्ति, तु स्पशंवदरसमवेतत्वमिति शुद्ध साभ्याऽयापकरत्ववन्नित्यद्रव्यसमवेतन्वरूपपय्येष- सितसाध्यस्यापि aa सखाक्निःस्पशद्रग्यसयवेतत्वस्थ arama पय्यवरसितसाध्या- व्यापकत्वमपि TAA: |

सोपाधावुपापरे(५)रक्षनदशायां साध्यं सिध्यतील्यत भआह-- 'सोपाधितया निधित' cf उपाधिसनदेहाधीनःयमिचारसन्रेहकालेऽपि(६) भनुक्कुलतक सखे व्यातिनिश्चयसम्भवाश्िश्चयपय्यन्तानुधावनम्‌

#

दान अविष 9 =| —ne = = ae

(१) (अनवस्थितिः इति पाटान्तरम्‌ (२) ्यापक्रस्मोपाचित्वमिति पाठान्तरम्‌ (३) पुस्तकविदेपे ‘arf? शब्दो नास्ति (४) 'अवयद्मनवस्था इति पाठान्तरम्‌ | (५) सोप्रावावप्युप्राधेरिति पाठन्तसम्‌ | (£) स्थलेऽपि -इति पाठान्तरम्‌

ees cee 1 ees | = 11) . ewe 1 i क. 71 . - _-

| en

ee

ननु छभ्यत्वं छामयोभ्यता, TH यादशं and सेदुमहेति, तदहुव्यापकस्वे सति qargiaeay , पत्ते साभ्यसिदिविरोधित्यापकताशालित्वमिति यावत्‌ स्वव्यति- रेकेण पसे सभ्यरसिदिविरोध्युक्नायकत्वमिति तु निर्गलितोऽथैः। भवति a शप्धमातिरिक्तधर्मरदिते शब्दे अनित्यत्वाभावसिद्धिर्यथोक्तसाध्यसिद्िविरोधिनी | aa साधनादिमति साधनायवच्ङिन्नप्ताभ्याभाविद्धिरपि |

दीधितिप्रकाशः

मतं परिष्करोति नन्वित्यादिना कभयोग्यता, कखोपधानम्‌ , येन सोपाधावित्याहिना दोषः स्यादिति(घ) मावः। ‘area’ agqatearaq | ‘age ति,-- यथा पवंतो afgara(y) धूमादित्यादौ पवतीयवहित्वावच््लिन्नमेव पर्यवसितं anaq , पर्वतावृत्तिददवेः पर्वते घाधितत्वेन सिद्धचनर्हत्वादिति भाषः |

ननु क्षाधानबतारकशायां म्ानसीयवहचादेरपि सिदियोम्यता, तथा ag- ्यापकतया agaaed पवेतो वहिनन्‌ धूमरदित्यदाबुपाधिः स्यादतः - "पत्ते साभ्यसिद्धी'ति। ‘fadfacan’ विरोधिप्रमाविषयत्वम्‌ प्रमा सवो ग्राह्या | तेन (ङ) पत्तविध्ध्य पत्ते aaragqagarai(a) पदंती पबहिः्यापकताशादि- त्वेऽपि. arfazarfa: |

(ug पत्तवुस्यत्यन्ताभावप्रतियोगिताषच्छेवरक्षरूपेण पत्ते साध्यसिदिषिरोधि-

. क्षनविषधव्यापकताशारित्वं पय्यबसितम्‌। ग्याप्य(३)किशेषानपद्काने eran दुवचमत भ(ह--स्वव्यतिरेकेणे 'ति। cag पक्तविरोष्यकसध्यसिद्धिविरोभ्ययुमिति- जनकल्ानधिषयतावच्ठेवकरूपवतु(४)व्यतिरेकपतियोगित्वं पय्य॑वसितम्‌ | ager:

ae See ee YS Tee

(१) व्वह्किमानिव्यादाण्विति पाठन्तरम्‌। (२) श््रहदशाश्रामिति पाठान्तरम्‌ | (३) “अल व्याप्यविशेषति पाठन्तरम्‌ | (४) बविषव्रतारूपव'दिति पाठान्तरम्‌ |

अयि OT ts पिरया => Ae नि पनः नना मर्िसयन् os [11 ae att रीण

(घ) तथा हि सोपाधित्वनिश्चयदक्षायां साध्यसिद्धरयुपपतावपि काछान्तसीणक्षाध्यसिद्धि मुपादाय साध्ये पक्षणमताबरलम्यस्वोपपच्या निरकरूपसम्भव इति ara: | (ड) ‘aaa ज्ञानत्वमपहाय प्रमात्वनिवेश्ेनेत्यथः |

विषयतावच्केदकत्धञ्चं जनकतायां(१) प्रकारतासग्बन्धेन धवच्छेदकरवव्यात्तचधि-- करणत्वम्‌ उप्ाप्यविरशेष्यक(च)परामरशे व्याप्तिपत्तधमेतयोस्तरछमधिकङ्म्‌। `

ननु Ta(2) अभनित्यत्वातिरिकशब्दधर्मातिरिक्तधमेवत्वतिखौ भनिश्य- त्घाभावसिद्धेरसमानप्रकारिकायाः कर्थं (ङ) विरोधित्वम्‌ शवं श्यामो भिना- तनयत्वादित्याबो शाकपाकजत्वाभावाधीनाया मिन्नातनयत्वाबच्डधिन्नध्यामत्वाभाव- सिद्धेः कथं शुदधश्यामत्वसिद्धि प्रति विरोधित्व(ज्)मत आह —aala चे*ति(३)। "रदिते' तचवेन(४) निधिते(क) धथोक्तसाभ्ये ति,- तथा समानविषयस्वेनैष बिरोधिरवमिति भावः। साध्नादिमति',- aaa निश्चिते, सिद्धिरपि यथोक्त- साभ्यसिद्िविरोधिनीत्यन्वयः।

दीधितिः वस्तुतस्तु पक्तधर्माषच्ङिन्नसाध्यग्यापकत्वे सति पक्तावु्तित्वमेवोपाधित्वम्‌ | सिध्यति विशेषणवति विशिष्रलाध्यभ्यापकम्यतिरेकेण शुदसाभ्यव्यतिरेक्षः। तादरशश्च साधनभ्यापकः «dae; व्यभिवारोेननायक ca पत्तबुशिरितरेष्ाम्‌ | भपरेषां सत्पतिपक्तन्नायकस्य(५) साधनव्यापकस्येव अस्माकमपि व्यमिचारो- ज्ञायकस्य पक्तव्रततरसंग्रहो दोषाय परेषां साधनमेदरादिवर अस्माकमपि पक्ञ- भेद्ादुपाधिमेद इति चेत्‌ , भत्र वक्ष्यते प्रन्थकरतेव इति श्रीरघुनाथशिरोमणिकृतायाम्‌ अनुमानखण्डतच्चिन्तामणिदौधितो उपाधि-पुवपन्नः।

#

- ee Ay ee ee a

(१) (त'दृशज्ञानहेतुताया'मिति पाठान्तरम्‌ (२) पुस्तकविशेषे पक्षे" इति नास्ति (३) (भवति af’ पाठान्तरम्‌ एतेन दीधितौ a एव पाटस्तन्मते प्रतिपत्तव्यः (४) ररहितत्वेनः इति पाठान्तरम्‌ | (५) ससत्‌प्रतिपक्षोन्नयनक्चमस्यः इति पाठान्तरम्‌ |

कन्त (मी eS

=: गि यः 1 मी |) र्म. r -

(च) "“व्याप्यविक्ञेष्यकपरामशं' इति areararasqica उपाध्यभावः, पक्षश्रसिरित्याकारक- quant cer: (तस्व 'मिति निर्कल्पमवच्छेदुकत्वमित्यथः | (s) तथा कृतकलत्वादावग्यात्तिरिति मावः (ज) तथा शाकणकजत्व्रादाधव्यापिरिति ara: | (a) स्वरूपतस्तद्धमंराहिस्यस्या किचित्‌करत्वात्‌ तस्वेन निश्चयानुधावनम्‌ |

- ७१६ ` ` वस्वचिन्तामणो भतुमानखण्डे | दोधितिषकाशः

ननु सप्रानधरक्ञारफक्नस्थैव विरोधितया नोक्तक्रपिण साभ्याभावसिदधेयथोक्त- साभ्यसिद्िविरोधित्वम्‌। वं मूलीयनपय्येवसितेष््याद्पेन्षणे उदक्ञरत्वम्‌ , साधनाग्रापकृत्व Aare निरर्थक पतो निष्छृऽप्राह —‘aeqateca’ la |

ननु ग्यपकन्यतिरेक्रात्‌ पक्चधर्मावच्छिन्नस्यैव साधपरस्थाभावसिदिः(१) सा

विरोधिनी, भिन्नप्रकरकत्वादत गह "सिध्यति af) विशेषणवती'ति-

मुग्ध (कारटिखनम्‌ , तेन विशि्ाभावस्य अनतिरिक्तस्वे सामान्यतो दर्स्यैकविशोष

वाध (र) विशेषान्तरथक्रारकानुमितिज्नकत्वे विरोषणवस्ेन fafaa विशि्टसाभ्या-

भावसिदिरव शद्ध साभ्याभावसिद्धिः। इतरथा तु fadanaa सति विशिष्साभ्य- द्रापक्राभावेन हेतुना शुद्धसाभ्याभावस्याचुमितिरिति।

aq व्यभिचासेन्नायकतावादिभिरसंग्रहीततया aswel साधनमग्यापके इनो वहिमान्‌(३)धूभादित्यादौ aftaranarg निर्क्तलन्षणस्यातिष्यािरत भाह- 'ताट्ूशश्चे'ति। ‘aga’ निरुक्त (ज)खन्तणाक्रन्तः। ‘aor efa,—aguar- निथामकदूषकतावीजस्वं लक््यतायां तन्वम्‌ , तु लक्ञणान्तरकल्त"सगरहीतत्वम्‌ | तथा सति सतप्रतिपक्ञोन्नायकतावादिभिरसंग्रहीते caret पर्वतो धूमवान्‌ दह रित्यादावाद्रन्धनादो साधनान्यापक्रत्वघरितलन्नषणस्यातिग्या्िः स्यादिति भावः। ‘satan’ उरभिचारोन्नायक्त्ववादिनाम्‌ |

ननु भवतु साधनव्यापक्स्य संग्रहः, तथापि व्यभिच्रारोन्नायकस्य Tage- THAR दोषायैव स्यादत आह-"अपरेष्राप्‌'(४) इति-व्यभिचारोन्नायकत्ववादिनाप्‌ | तथ चं यथा सत्‌व्रतिपक्तोत्नायकस्य साधनव्यापकस्य व्यभिचारोन्नायकत्वरूप- लक्षप्रतानियामक-दषक्रतावीजाभावादलष््यत्वम्‌ , वथास्माकमपि ग्यभिचारोन्नायकस्य पत्त सेलक्ष्पतानिप्रामक्-सत्‌व्रतिपन्तोन्नायक्रत्वाभावावखक््यत्वमिति ara: |

a wate Ree = पा peri

(१) पपक्षधमेवच्छिन्नसाध्याभावस्येव सिद्धिरिति पाठान्तरम्‌ (९) शशक विदोषराधेत्यमरो ग्रन्थविरेषे नास्ति। (३) बवहिमानित्यादाविति पाठान्तरम्‌, (४) (अपरेषाःमिच्यत्र ‘atari क्वचित्‌ पाठान्तरम्‌ |

erin OO eee, ee = = = कि == = . [ति रि 7

(ल) "निकशक्ते'ति "वस्तुतस्तु" इत्याद्य पकरम्य दीधितिकारेण fasta: |

उपाधि-प्रकरणम्‌ Rye

aq भवतां aa साध्ये दकध्यैव धूमत्वावच्छिन्नस्य पवतादिपत्ततायां ` निद्पाधितम्‌ , हदादिपत्ततायाञ्च सोपाधित्वं स्यादित्यस्यापि साधनयेरेन साम्यं वृशंयति--"परेषा'मिति। "पेषम्‌ व्यभिचारोन्नायकत्ववादिनाम्‌। पवतो वहिमानित्यन्न धूमे साधने निरूपाधिल्वम्‌ , द्रभ्यत्वादिसाधने सोपाधित्वं यथा दूवणाबहम्‌ ; भस्माकमपि GANTT नायं दोषावह इति(१) भावः|

‘qaqa’ इति,- तिद्धान्तप्रन्थे केचित्त साधनव्यापक्रोऽप्युपाधिःरित्यादिना प्रन्थङृतेवेद्‌ (२)वक्तञ््रम्‌ , अतो नत्र (३)दूषरणमस्तीति ara: |

इति भ्रीमदूभवानन्दसिद्धान्तव गीरा्ते भनुमानखण्डतलखचिन्तामणिद्री धितिप्रकाशे उपाधि-पृवेपन्नः |

तचखछचन्तार्माणः

ape ;- यहुभ्यभिचारिन्वन साधनस्य साध्यव्यभिच्रारिव्वं

तत्रोपाधिः(४) | दीधितिः

लष्धपरतावर् केक माह्--'यदूत्यभिचारित्वनेशत्यादि। उन्नीयत इति शेषः| उक्नायङत्वं तदूयोष्ता। साच व्या्िपक्तधमत इति। तथा ग्रदूभष्यभिचारसे यदमार्ाच्छन्न(भावाधिकरणीभूत-परत्‌किश्िदधिक्ररणवरततित्व (५) साध्यव्यभिचार- ad साधन्ति तद्धर्मावच्छिन्नं तत्रोपाधिरिट्यथः। तेनाद्रन्धनाभाषवह- afecaa cal धूपव्यनिचारसाधनेऽप्याद्रेन्धनं द्भ्यत्वादिना तश्रोपाधि'। तद्रुपावच्छिक्नाभाववदुन्रसित्वस्पर दहचत्रसित्वात्‌। शुदढरसाध्यः्यापके तदमाष- वन्मात्रबुसित्वं साष्यव्यभिचारब््राप्यम्‌, अवच्छिन्नताध्यग्यापक्र तु aasarnita- करणोभूततद्रमाव्राधकरणन्रृत्तित्वमित्युभवरत्रापि सङ्गतिः | द्रव्यत्वन wars)

ap fing ene री cee oh

(१) व्यक्षमेदात्तथात्वे दोयवहमिन aaa) (२) “waa वक्तयम्‌ ति पाठान्तम्‌। (३) ‘aan इतिप vay) (*) ‘a safe’ इतिं पाठान्तरम्‌ (५) "्तित्वसामान्यःमिति पाटान्तरम्‌ | aa प्रकारकारामिमतम्‌, छै्तित्वपदस्थ॑त्र वृत्तित्वतामन्यार्थक्तायस्तेन वर्णात्‌ (६) (रूपवत्वेन' इति पाठान्तरम्‌ |

= यनः 1 9

[न

तच्थचिन्तामणो भनुमानखण्डे

साध्ये सत्तीद्रभ्यत्वजलर्वमात्रविगरेष्प्रका या धीः, तष्टिोष्यत्वे जलसमवेतनिस्यत्वे बा सति पृथिवीत्वबहुड्त्तित्वादिट्यादिना प्रकारेण(१) ग्रभिचारोन्नयनसमर्थोऽपि पथिषीत्वामाबाविर्नोपाधिः।

नहि पृथिवीत्वाट्मकतदभावाधिकरणं तादशं कफिञिदस्ति, यहुवत्तित्वसामान्यं सज्यव्यभिचारण्याप्यम्‌ , पृथिषीत्वादवेव व्प्रभिचारत्‌। a व्यभिचारो aaa प्रकतोपाधित्वस्य(२) निर्वाहः, अपितु कषथक्रानां तान्विकाणाञ तथाविधग्यवहार विषयत्वेन | तद्वच्वैवकथोकतरूपम्‌ गप्राप्यत्वासिद्धयन्नायकत्वा- दिकं सम्भवक्पि तथ, गोरवात्‌ aa रव श्वं जलमाक्षाशा दित्यत्र स्वागव्याप्यत्वेन जलत्वाव्याप्यत्वोक्ञायकस्यापि द्रव्यत्वादेरसश्रहो दोषाय |

दीधितिपकाशः

ध्दुव्यभिचारित्वेन' इत्यादेटन्षणस्वरूपत्वे 'लन्षणन्त्वित्यादिक 9 aeqarai पुनरुक्तं स्यादत आह -(लष्टपरतेति। तृतीयाथेः करणत्वम्‌ , निरूपकतया तदन्वयश्च साध्परहप्रभिचारित्वे, यद्ष्यभिचारित्वस्य साध्यद्यभिचारित्व(३)करणत्ववाधादतः पुरथति ‘setaa’ इति तथा saaa(z) तस्य (४) करणत्वं बाधितमिति भावः। उन्नायकत्वस्य फलखोपधानरूपत्वे अग्याप्तचचतिष्याप्ती(ढ) स्यातामत भह -“उश्ना्रकत्व'मिति। उप्रप्तचादिस्रमेणोन्नायकस्याचुपाधेरपि भ्यास्तचादिमस्वेन लायमानत्वरूपयोग्यतासखात्‌(५) तथवातिव्यातिरतो योग्यताविशोषं वरशयति- ‘ar चे'ति।

aq यद्ुभ्यभिचारित्विनेत्यत्र उपाधितावच्केदकामिभितोपाभ्रेः(६) स्वरूप- मात्रस्य यतपदर्थत्वे gad जतेरित्यातौो गुणान्यत्वविशिष्ठसस्ताया गुणान्यत्व-

[मीर - जयो केः Jee. eee [ण ae Cee (न ati aioe ear ण्डेन Ts AA

(१) (वृत्तित्वादिति sate’ इति पटन्तरम्‌। (8) भपाधितानिरवीहः इति पाठन्तरम्‌ | (8) क्वचित्‌ “्वभिचारिषवेः इति सत्तम्यन्तपाठः | (४) पुस्तकविर्ेषे (तस्यः fa नास्ति (९) "वच्वारिति पाठन्तरम्‌। (£) Sark’ इति पाठान्तरम्‌ |

[र [व oe ee ee i [रे iE isl

(z) ‘aea’fa यहन्यभिचा रित्वस्येत्यरथंः | (ड) उन्नयनरूपफलानुपदहितोपाघावभ्याक्षिः। अकतित्याधिश्च = sataarfasacnaae-

| wrasiattararrenfafs saa |

उपाधि-प्रकरणम्‌ ७६९

विशिष्टसचाद्वादिनोपाधिता स्थात्‌(१), स्ताव्यभिचारित्वस्य जातघ्भाषात्‌ , अद्रिन्धनादेरप्यतिप्रसक्तेन द्रभ्यत्वादिनोपाधितापलिश्च, sada सूपविशेषस्य नियमालाभात्‌(२) |

एवमप्यवच्किन्साध्य्यापकर(२) शाकपाकजत्वादाकम्यािः, तदुन्यभिवारस्य शुद्धश्यामत्वव्यभिचारग्याप्यत्वादतो व्याचष्टे तथा चे'ति। ‘aga: उपाधिता- वच्कदकत्वेनाभिमत आद्रन्धनत्वादिः शाक्रपाकजत्वसप्रहाय ध्यत्क्रिञ्चिदिति। ‘gtaed’ देतुतावच्तेदकसम्बन्प्रेन बृत्तित्वसामान्यम्‌ तेन काटलिकादिसम्बन्पेनायो- गोखक-(४) वृत्तित्वस्य धूमव्याप्येऽपि सात्‌ तस्य धुपष्यभिचारा्याप्यत्वेऽपि afa: |) सामान्यपदोपादरानाश्च(ड) रूपवान्‌ द्रभ्यत्वादिल्यादा-(५) वसंप्राह्यस्य पृथिवीत्वाभावादेरभावाधिकररणीभूतपृथिवीद्सित्वविशेषरस्य सन्ताद्रव्यत्वादिनिष्ठस्य रूपग्यभिचारण्याप्यत्वेऽपि नातिभ्याप्तिः। पथिवीत्वादिनिष्ठस्य परथिषीवृलित्वस्य तदव्यप्यत्वादिति |

ठराप्यादिपदसममिव्याहारण अवच्तेदकायच्कैदेनान्वयो sqaqiaaata(é) | तथा यनूफिञिदधिकरणन्रुत्तित्वत्वावच्छैदेन भ्याप्यत्वं व्युतूपत्तिबखाह्भ्यते अन्यथा(ढ) वहिधू'मग्याप्य इत्यप्यवाधितं स्याह वबहित्वसामानाधिकरण्येन तत॒सस्वात्‌(ण) बृतित्वादिपद्समभमिग्याहारे तु भाघेयतावच्छेदकसामानाधि- करण्येन(७), तेन बृत्तित्वसामान्ये साधनन्रुचित्वोक्तावपि तदाश्नरययत्‌फिञ्चिहुष्यक्तो

SSE Ay poe ee निनयन दि =

(१) शगुणान्यत्वविदिष्सत्तात्वादिना waar उपाधिता स्यात्‌ इतिपाठान्तरम्‌ | (२) 'विशेषस्यानियमा'दिति (पाठान्तरम्‌ (३) च्यापकं इति पाठान्तरम्‌ | (४) (कालिकादिखाधारणायोगोककेति पाठान्तरम्‌ (५) द्रन्यत्वात्‌ सत्वाद्वा इस्यत्राग्राह्यस्यः इति क्वचित्‌ (६) ्युत्‌पत्तिवेचित्रथात्‌ः इति पाठान्तरम्‌ | (७) "व्याहारेणाधिकरणतातच्छेदकच्रृ्तित्वत्रसामानायिकरण्येनः इति पाठान्तरम्‌ |

कि शि oom 1 EEE ETD ~) 8 peg * ot 2

(ड) “सामान्यपदोपादाना'दिति cagagfrencgfagerfafa शेषः तेन दीभिव सामास्यपद्‌ा भावेऽपि क्षतिः |

(3) “अन्यथेति श्याप्यादिपदुसममिग्याहरे तति ताहशावच्ेदकावच्ठेदे नान्वयल्य भ्युत्‌पत्िबरूरभ्यत्वविरइ हइत्यथः |

(भ) ‘aqavar’ fafa भ्याप्यत्वक्तस्वादित्यथंः |

as [ax]

9.9० तखछचिन्तामणो भनुमानखणः

तत्‌सख्ेनेद कृतार्थता ततूवृत्तिव्वसामान्यस्य साधनाचृतित्वात्‌ araagie- ट्वेत्यनेनानन्बयापातात्‌ THA ATTA |

श्यदरमे'लयस्य प्रयोजनमाह -तिने'ति। ‘aa’ वहो तदपे ति- द्रब्यत्वा- deri: | 'अमाववदूषसित्वस्य(१) बहयनृचित्वादिति,-यथाश्रतमिदं समवायेन वहे्तुत्वाभिप्रायैण, संयोगेन देतुतायां तद्रुपा(त)वाच्छन्नाभाववति संयोगेन बुसित्वस्थप्रसिद्धतया व्ाक्तचाद्यभवादिति बोध्यम्‌ |

यत्‌किञ्चित्‌पदस्य प्रयोजनं दृशयन्नेवोभयन्र sai सङ्गमयति ‘ge- साभ्ये'ति। तद्भाववन्मात्रे'ति - मात्रपदं सामान्याथेकम्‌ ।` 'अवच्तेदके'ति,- भवरच्छेदक।धिक्ररणीभूतं यदुपाध्यभावाधिक्ररणीभूतं तदुवरृत्तित्वमिल्यथः | ‘saa’ शदसाभ्यग्यापरे भवच्छिक्नसाध्यव्वापके च।

aq किशेवतमविगेवितं वा agafaariced साध्यव्यभिचारित्वव्याप्यं साधनच्रस्ि चेत्यपेक्ष्य(२) यत्किञ्च रधिक्ररणन्रत्तित्वसामान्यगभतायां मोरव- सदिष्णताध्रां वौजमादशयति द्रभ्यत्वने'लयाद्विना। तत्र पृथिवीत्वाभावस्य ह्यभिचारोन्नायक्रत्वं यथाध्रतलन्ञणा्थं दशयितुमाह-“सत्त'ति। द्रव्यत्वं eitaaic ससैत्यादिविशेषमे सति परथिवरीत्वबहुवुत्ित्वात्‌ सत्तावदिति() RATT: | तत्र 'सत्ते' ति euraaq ्रव्यत्वे'ति स्वरूपासिद्धिबारणाथम्‌(४) | जलस्रेति विशेष्यदलसाथक्रयार्थम्‌। अन्यया सत्ताद्रभ्यत्वोभयमाश्रविरेष्यकधी- बिशेष्रट्वाविव्यस्य तद्विरेष्यत्ये सति afacaizgeaeq वा साथक्ये(४) gtaatceqazaiacaeq वेयर्थ्ान्‌। मात्रपदञख घटत्वाक्किमादाय या at, तद्विरोष्यत्वे सति पथिवीन्रत्तत्वस्य घरत्वादावेव भ्यमिचार इति तन्निरासायो- Taq) तन्मात्रविष पकवुद्धिर।थ प्रसिद्धा ca |

Pi a egy cae tome Sao eee eee, ee ee

(१) पुस्तकविशेषे 'अभाववद्‌बरृत्तित्वध्ये ति पाटो नास्ति। (२) “eae” इति पाठान्तरम्‌ | (३) पु्पकविशेषे 'सत्तावद्‌' इति पाठा नास्ति | (४) 'स्वसूपसिद्धवर्थम्‌ हति पाठान्परम्‌ | (५) Saray इति पाठान्तरम्‌ |

| , ote eee le

(तै) ‘agarafesa’fa व्रन्यत्वाधवच्छि्नेत्य्थः | (थ) grt ज्ातिदिषयकत्वंल्य धमिवि्यकस्वनियतश्वादिति माषः |

उपाधि-व्रकरणम्‌ ७५१

तद्िशेष्यकबुदिषिषयत्वञ्च द्रब्येतरादृत्तित्वघटितदरबयत्वत्व धटकञ्जन्य पृथिषी- स्वरपद्रष्येऽपि गतमतो षिशेष्यद्वयम्‌ लधघुप्रकारन्तरमाह--जलसमवेते'ति। पुथिबीत्वादेर्बारणाय सत्यन्तमप्‌। तसयापि सम्बन्धन्तरण जटन्रुसित्वात्‌ 'समवेते'ति। जलपथिवीसंयोगवारणाय "नित्येति जकत्वादो व्यभिचारषारणायु विशेष्यमिति ‘Matha’ नोपाधिलन्तणेन carer: |

संप्रहाभावं वरेयति नहीत्यादिना ‘args साभ्यव्यमिचारनिरूपकम्‌ | 'यहबुसित्वसामान्य'मिति,- सकसाद्रव्यत्वादिनिषएठस्य पृथिवीवुत्तित्वस्य व्याप्यत्वेऽपि तन॒सामान्यस्यान्याप्यत्वादिति भावः दृषकतावीजसस्वे तदूवारणमेव तव कत दतप्रत आह-न व्यभिचारति। मात्रपदेन तथाविधव्यवहारदिष्रयत्वस्य(१) व्यवच्ेदः। श्ररृतोपाधित्वस्य' प्रृतोपाधिलनत्ञणस्य निर्वाहः" नियम्यत्वप्‌ | तथा व्यभिचारोन्नायकत्वं यत्र तत्राबभ्यमुपाधिदन्तणमिति नियमो नेत्यथः।

(कथकानाम्‌' वादजल्यवितण्डाघ्ु कथाह निवुणानाप्‌ 'तथादिधर्यवहारः' उपाधिष्यवहारः। तथा तष्िषयतवमेव(२) प्रङृतोपाधित्वस्य नियामकम्‌ | तव्‌ भावात्‌ पृथिषीत्वाभ्नावादर्नोपाधित्वमिति तदुष्याश्रतपुपाधिलन्षण-(३) पुचितमरिति भावः। ननु परथिवीत्वाभावादिग्याचृत्तस्य ग्यषहारविषयतावच्दैदकस्याभवे तदुव्यावृ्तत्वेन ग्यवह्ारविषग्रत्वमपि दुणिरूपमत आह- तदवच्केदकञ्ेति- तथाविधन्यवहारविषयता(५४)बच्तैदकश |

ननु यद्धर्मावच्िकिन्नाभावाधिकरणीभूत -यतूकिञ्चिवधिकरणवुत्तिः सामान्यं साध्याग्यप्यत्वव्याप्यप्‌ साधनवति तद्धमावच्छिन्नं तत्रोपाधिरित्येवंरूपत्याप्यत्वा- सिद्ध्युन्नायक्षत्वमेव aad पृथिवीःवाभावादिव्यावृ्तं कथं ताद्रशव्यकहार-

विषग्रतावच्केदकम्‌ ? अत आषह--“वाप्यत्वासिद्धी'ति। ससम्भकदपिः पथिवीत्वा- भावादिन्यावृ्तं ara) तथा व्यवहारविवयताषच्केवकम्‌ [

(१) विषयत्वव्यवच्छेद' इति पाठान्तरम्‌ | (२) स्तद्विपयोपाधित्वमेव' इति क्रचित्‌ पाठः| (३) (तदृग्यान्रन्तटक्षणमुचितमिति' इति पाटान्तरम्‌ | (४) मुम्तकविरोय पतथाविधय्यवह्‌ारविपयतावच्छेदकञ्च'ति पाटो नास्ति।

७७दे तस्वचिन्ताबणौ भतुमानखण्डे

'गोरवा'दिति,--भभ्यमिवरितत्व(१) विरिष्टसामानाधिकरण्थरूपग्याप्यत्धाभावापेन्तया ष्यभिचारस्य छधुत्वादिति ara: |

केचितु व्याप्यत्वासिहुष्युश्नायकत्वम्‌ स्वाभ्याप्यत्वेन विरोषिताविशेषित- सधिारणेन व्याप्यत्वामिवोन्नायकत्व(२) सम्भवद्पोलयर्थः। गौरवा?दिति, स्वमते पृथिवोत्वामावादावतिधसङ्कस्य दोषत्वसम्मवेऽपि पूवंपक्निणां(३) पृथिवीत्वाभावादे- रप्युपाधिप्रवहारस्य इ्टत्वात्तद्‌ तिप्रसङ्खो नोपदरशित इति व्याचक्रः(द्‌)। अत aa’ निदक्तब्याप्यत्वासिदुष्युन्नायकत्वस्य भाकाशदेतुके द्रव्यत्वाद्चपसंप्राहक्षस्य sarcacar- सिदुध्युन्नायकव्याप्यत्वासिद्धिधतियोगित्वस्य गोरवेण म्यवहारविषयतानवच्छेद- कट्वदेव(४) स्व्प्राप्यत्वेते'ति,--भक्राशं जलत्वाव्याप्यं द्रऽ्यत्वाग्याप्यत्वादिति

करमेणति भावः | दीधितिः

aig स्वव्यमिचारेण भ्यभिचारोन्नायकत्वमेव तथास्तु saad) तश्च उक्तोपाधाव्षप्यस्तीति चेत्‌, श्वं तडि साध्याभावसाधनोभयाधिकरणवृस्यनाव- परतियोगित्वमेव तथास्तु भतिलाघवान्‌ , अस्तु सहाथेतृतीयाश्चयणेनास्यापि पष फलितोऽथैः |

धतदरुपमात्रक्षने तेषां नोपाधिव्यवहार इति चेत्‌ , तुस्यं त्वदुक्तेऽपि। अत पव शुडसाभ्याव्यापकस्थले साध्ये व्याप्यतावच्छ दकं नियमतस्ताद्रशं धममयसरन्ति ते, यदुषति साभ््यभिवारनियमौो मवत्युपाधिग्यभिचारस्य |

(१) च्चारित्वविरिषटेति पाठान्तरम्‌ (२) क्वचित्‌ '्याप्यलाभावोन्नायकल्वः- मित्यनन्तरं छेदः, तदनन्तरं 'सम्भवदपीति, परथिवीत्वामावादिसाधारणं सम्भवदपीत्पर्थः इति पाठः (३) पक्षिणाः इति पाठान्तरम्‌ | (४) क्वचित्‌ “केचित्त इत्यादि. “न्याचक्रु रित्यन्तग्रन्यात्‌ पूर्वेम्‌ “अत OPT: 'विपयतानवच्छेदशत्वादेव' इत्यन्तो पन्थो दश्यते |

(द) प्रकरणमिदं पूधिवीत्वाभाव देन्य।बृत्तपम व्यवहार विषयताधण्ठेदकत्वन्यवत्थाप- नस्य, अतस्तत्र त।हशरूप(रपरत्येव तत्‌वलण्डनं युक्तं, स्वन्यादशस्येत्यसवर सः के विहिवत्यनेन सुख्यते | 7

उवाधि-प्रकरणम्‌ | दीधितिपकाशः

‘aay’ खाघवस्याद्रणीयत्वे। स्वञ्यभिचारेण' विरोविताविकेवितेन | ‘quar’ व्यवह्ारविषयतावच्छेदकम्‌

'लाघवादि'ति,-यत्‌किथिदधिकरणत्वस्य वसित्व(१)सामान्यस्याप्रवेशाच लाघवम्‌ “उक्तोपाधो' पृथिवीत्वाभावरूपोपाधौ तर्ही ति,- यदि लाघववुर- SHITE उ्यवहारानाद्रेणोक्तरूपे विष्रयतावच्करेदकत्वस्वीकारस्तदेव्य्थः। 'साध्या- भावेति,-- रूपाभावद्रव्यत्वोभयाधिकरण यत्‌ वाय्वादि तन्निष्ठाभावप्रतियोगित्वा- भावात्‌ परथिव्रीत्वाभावपिस्तादतापि वारणमिति भावः। 'अतिलाघवादिति- उक्नायकत्वे व्याप्यत्वादेः(२) प्रवेशात्‌ तव्पेत्तया sraafata भावः |

ननु "यदुष्यभिचारित्वेने'ति- सृके उन्नायकत्वस्यैव व्यवहारविधयताषन्डेष- कत्वकथनात्‌(३) तद्विरोध gaa आह- "अस्तु चे'ति ‘agri'fa- यदुष्यभि- चारित्वेन सह साधनस्य साध्यग्यमिचारित्वमिति मृलथः(४)। तहूपेति- तद्रूपस्य विरुद्साधारणत्वात्‌ साध्यसामानाधिक्ररण्य(५) विशेषणेऽपि age ह्यभिचारस्यातिस्फुटतया तज॒ज्ञानस्योपाधिव्यवहाराजनकत्वादिति यदि तवरा पथिवीत्वाभावसग्राहके त्वदुक्तऽपि रूपे तद्यमित्यथः।

(१) ‘afar सर्वत्र eet) (२) भ्याप्त्यादिप्रवेशात्‌" इति पाठान्तरम्‌ (३) (कस्पनात्‌? इति पाटठान्तरम्‌। (४) क्वचित्‌ संहार्थतिः इत्यनन्तरं प्यदृम्यभिचारिच्वेन साधनस्य साध्यव्यमिचारित्वम्‌ , यदून्यमिचारित्वेन साध्यव्यभिच।रित्वं साधनस्य इत्यत्र area तृतीय्थैः। तथा यदूग्यभिच।रित्व- विरिष्टसाध्यव्प्रभिचारित्वम्थैः। वेशिष्ट्यश्च निरूपकतासम्बन्धघरटिततामानाधिक्ररण्य- सम्बन्धेन | व्रत्तित्वांशद्रये परित्यज्य उपाध्यभावायिकररणङ्त्तित्वनिरू4क यत्‌ तदेव साध्याभाव।धिक्रणव््तित्वनिरूपक्रम्‌ , साधनस्येन्यत्र मप्तम्यथ प्रणी, तच अधिकरणत्वम्‌ , तस्यान्वयः साध्याभावायिक्ररणे, aa उपाध्यमावाधिक्रणव्वे भासमाने तद्‌ब्रच्यभीव- प्रतियोगित्वमपि उपाधौ माने, तथा साध्याभावमाध्नोमयाधिक्ररणवृस्यमवप्रति- यो गित्वरमेवा।स्याथ इति मूला" इति पाटो wart | (^) ‘arena raza’ fy पाटान्तरम्‌ | |

७७७

तत्धविन्तामणो भनुमानखण्डे

ननु.पृथिवीत्वाभावादो तेषां नोपाधिः्यवहार इत्येव कुतो निणीतमित्यत भा्-- भत aaa) यत पव व्यभिचारानुमापकतामाप्रण नोपाधिस्यवहारः, किन्तु यद्धमावच्छिक्नत्यादिरूपेण(१) अत wet: “साध्ये व्याप्यताषच्छेदकम्‌' साभय- निष्ठोपाधिनिरूपितव्याप्यतावच्छेदकम्‌(२) | ‘fara इति, कदाचिषृनुसरणे यथाकथञ्चिद्‌ व्यभिचारोन्नायक्रतामात्रेणाप्युपाधित्वऽयवहारः प्रसञ्येतेति ara: |

aga fa,—aaata उपाधिव्यभिचारे सति aad साभ्यव्यमिचार सत्येष स्पनियम reat: | यया arm मित्रातनयत्वादित्यत्र शाकपाकजत्वोषाधो मित्रातनयत्वं aan am, तति शाक्रपाक्रजत्वव्यभिचारस्य श्यामत्वभ्यभिचार- AACA! वायुः प्रव्यक्त gears उदुभुतरूपोपाधौ वदिद्रग्यत्वं तादशो (२) धैः, तदति रूपव्यभिचारस्य प्रत्यन्ञत्वव्यभिचाररयत्यात्‌। भन्यथा सन्ता-निश्रा- तनयत्वश्याम(४)मिन्रातनयरव्यक्तित्वमात्रदिशेष्यकधीषिरेष्यत्वे सति शाकपाकज्जत्द- व्यभिचारित्वादिव्यादिक्रमेण तत्र व्यभिचारानुमानसम्भवे नियमतसतादरशधर्माचसरणः तेषां fens’ स्यात्‌। तस्मा्तादशधममानुसरणादेषं जानीमो,-- दैकाधिकरणान्त- भविण यदुत्यभिचारः साध्रव्यभिचारनियतः, दवोपाधिस्तेषामभिमतो, नान्यः, भतः(५) पृथिवीत्वाभावादो तहूवारणमुचितमेवेति ara: | |

aq महाकालन्यो घटादित्यत्र देशिकविशेषणतया साध्यतायां कालिकेन ठेतुनायां खण्डकालमेदे पृथित्रीत्याभावनुदयतयानुपाधावतिव्याप्तिः, खण्डकालमेवा- माववति que काटकतया बिल्वस्य महाकालमेदाभाषवन्महाकालवुसित्व- रूपसाध्यव्यभित्तारप्याप्यत्वात्‌ तद्धर्मावच्िन्नाभावाधिक्रणीभूतयतकषिञ्चि- दधिक्ररणनवु तत्वस्य साध्यव्यभिचारुयाप्यतायामधिकरणस्यापि अयाप्यतावच्छदक- कोरिपविष्रत्वविषन्ञणदश्र नातित्यापिः। भत्र तु कालिकसम्बन्प्रेन वरृत्तित्वमाशस्यैष मह्ाकालत्रसतित्वग्याप्यतया वैयथ्रनाधिकरणस्याप्रवेशादिति ara, तथा सति ि (x) ` पुस्तकविरोषे (किन्तु यद्ध्मावच्छिनित्यादिरूपेणः इति पाठो नास्ति) (२) पुस्त ए़विशेे saree’ इत्यादिः “छेदकः मित्यन्तो ग्रन्थो नासि | (३) Tea धतो ay’ इति नास्ति| (४) पुस्तकरविशोपे शश्याममित्रातनयन्यक्तित्व' gaan va) (५) ‘ata’ इत्यादि.+भावः इत्यन्तपठटस्थले प्पृथिवीत्वामावादौ वु तदभावात्‌ तद्‌वारण समुचितमेवेति भावः इति पाठः क्वचिद्‌ टईयते |

उपाधि-प्रकर्णम्‌ ७७

तत्रत्यसदरपाधो महाकालान्यत्वप्रकारकप्रपादिरेष्यत्वादा (१)वव्यातिः. तदुव्यभिचार- स्थापि व्याप्यतायां बेयध्यनाधिकरणस्याप्रवेशात्‌ पवपेतदरपमिन्नं गुणत्वादित्यत्रापि पतटूपमेदे अदुप्राधादतिभ्याधिः, पतदरुपमेदामाववदेतदरूपसमवेतत्वस्यैतदरपभिन्न- समवेतत्वव्यप्यत्वात्‌ |

दतेन तादशयत्‌फिञिदधिक्रर्णवृचित्वस्य तादात्म्येन साध्यग्यसिचार- इाप्यत्वं षिवत्नितम्‌। महाकाटखण्डकालनवरु( त्वयोः स्वरूपसम्बन्धात्मकत्वेन महाकाटखण्डकालस्वरूपपध्यवसंनान्न तादात्म्येन भ्यात्तिरिति परास्तम्‌ |

दीधितिः

वस्तुतस्तु यदभावेन agzacaa वा साधनवति साध्याभाव उन्नयते, स्‌ उपाधिर्टघरवात्‌। भत प्व जलत्वनजस्थ्दयोनं तदुभयत्वेन क्वचदप्युपाधित्वम्‌ | 'यदूब्यभिचारित्वेने'त्यस्यापि वाश: तथाहि यतूव्याभिचारल्यन Raa बृ्तित्वविधया साधनस्य पत्तताव्च्छेदकीभूतस्य साध्याभावरूपसाभ्यवत्पन्तवृ त्तत्वं सिभ्यतीति |

IPE ALE

CAMA पतेद्रूपभिन्नसमवेतत्वस्य चेक्यैन तथाप्यवारणाहू हेन्‌ निष्ठस्वरूपसम्बन्धेन साध्य्यभिचारोन्नयन उक्तव्यासर्याग्यताः वाभावाश्चत्यस्वर- सादाह--'वस्तुतरित्य'ति। ध्यद्‌भावेन ति,- खण्डकाटमेदाभावस्य महाकाटमवरा- मावासाधङ्ृत्वाश्नोक्तस्थले अतिव्याप्तिरिति | =

aq द्रव्यं सघाद्विव्यत्र सयोगदेर्पाधित्वं a eq, साधनवति गुणौ संयोगभावेन द्रःपरत्वाभावानुमानस्या (२) सम्भवात्‌ , तस्य कवटान्वयितया गुणघृत्तिट्वादि विशिष्टस्य तस्थ रहेनुतायां विद्धप्यवे य्यात्‌ गुणादिद्ुलित्व- विशिष्टरछादिना संयोगाभावस्य हेतुत्वमन्ततमेवेति वाच्यम्‌ ; तथा सति गन्धव हपत्वादिव्यश्र साधन्यापक्तया भनुपाधां संयोगाद्ावतिध्यातेः(३)। भवति हि जलं गन्धामात्रवज्‌ जलवृ्तिरधविशिषटादित्यनुमितो aga .विरिषटत्वेन संय्ोगामाव्रस्यापि

(१) पविपयत्वादावव्यातिरिति पाठान्तरम्‌ (२) भमानसिम्भृवाद्‌ इति पाठान्तरम्‌ | (१) ‘sari.’ इति पाठान्तरम्‌ (४) पुस्तक्रविरोप्रे ‘ares fa नास्ति,

[क कि 1 , 1 8 7 8 1, ang "Sad = = शा ° = => es eee eee ee om peel =. 68. Oe

७७६ तखचिन्तामणौ गनुमानखण्डे

हेतुत्वमतो यद्भावमात्रबुसिधर्मेणोन्नायकता वाच्या, तथा चा(ध)ग्यातिस्तदवस्पवेत्यत आह--“यद्व(न)दन्यत्वेने'ति | छाघवादिःति,ः- पूवत्र यहुभ्यभिचारसाध्यग्यमिचारयो- वुः सित्वदयथ्रवेशाद्‌ गोरवमिति ara: |

"अत पत्रेति, जलत्वनेजस्त्वोभयवतोऽप्रसिद्धचा तदन्य ()त्वस्य अप्रसिद- त्वादिति भावः पुविवक्ञायान्तु इदं स्नेहवह्‌ द्रन्यत्वादित्यत्र जलत्वतेजस्त्वयो- दभयत्वेनोपाधित्वं स्यात्‌ , तद्धर्मावच्छिक्नाभावाधिक्ररणीभूत-यत्‌किञ्िदधिकरणा- ` त्मकपुथिग्यादिवृसित्वस्य स्नेह्भ्यभिचारव्याप्यस्यं दग्यत्वे सत्वात्‌ aarlacaria: स्थादिति ara: |

at a साभ्पसमानाधिक्ररणत्येनावच्छिन्नस्य धर्मिणोऽ्न कल्वेऽपि विशेष्रणीयत्वात्‌ तेनैवास्म्रापि वारणाद्‌ ‘aa पवे'ट्यादिपडोऽप्रामाणिक शति केचित्‌(२) |

वस्तुतस्तु उपाधितवच्छेदकपरप्ात्तचवच्छछक्नस्य साध्यसमानाधिकरणत्वम्‌ उपाधितावच्छेदकस्य वा साध्याधिकरणवृत्तितावच्छेद्कत्वं पूरवंकस्पे(३) वक्तभ्यम्‌ | भत्र ay तु उपाधितावच्छेदकाधयस्य साध्यसमानाधिक्ररणत्वम्‌ , अवच्छेदकस्य वा साष्यसवनाधिङृर्णन्रसित्वमात्रं वक्तयम्‌, नतु पर्य्याप्तिरपि प्रवेश() इति लाघवम्‌ |

yaaa दहेरित्यत्र हदघरतित्वविशिशटद्रव्यत्वत्वादिना अत्र कल्पे उपाधिंतापत्तिः, तदवच्छि ामाव्रस्य तद्‌वच्छिन्नवदुमद्स्य वा वधर्न धूमामावाच- ज्ञ(यक्रत्वाभावादिति प्ररृतलन्ञणवाक्रयमपि ततुपरतया व्याचष्टे -“यदुब्यभिचारित्वेनेः , दल्यादिना। दैतुमदुवृित्वे'ति - साधनवान्‌ साभ्याभाववान्‌ उपाभ्यभावादित्यनु-

(१) न्तद्रदन्यत्वस्यः इति पाठान्तरम्‌ (२) पाटः प्रामादिक इति केचित्‌ः इति पाठान्तरम्‌ (३) “wets? इति पाठान्तरम्‌ (४) प्प्म्तिरनुपवेश ति पाठान्तरम्‌ |

"गपि ome

(a) ‘avearfefeft-zet सत्वादित्यादो catararasarfafterd: |

(न) agaaeaeatqaiia aad संयोगवदुन्यस्वस्य गुणे दज्त्वाभावोन्नायकश्वाद्‌- ged सर्वा दित्यत्र संयोगादौ नाव्यासिः जके गन्धाभावानुन्नायकत्वाश्च वा गन्धवहू- इष्यत्वा दिस्यादौ तत्रेवातिष्यासिरिति भावः |

[त 1 हि 0 ER ce eee eg ee कन्यस मनक्तः चयस्य = +~ -~- = = मि

, उपाधि-प्करणम्‌ ७७3.

परने(क) स(धनव्ति उदाप्यमवरूपदेतुमखमने साध्या(१)मावरूपसाभ्यवत्व भाने azag(a)afacantt पक्ततावच्छेदके साधने waa इत्युपाधिव्यभिचारित्वस्यानु- मितिज्ञनकक्षनविषय्त्वरूपप्ुन्नायकत्वं साध्यग्यभिचारस्यानुमितिविषयत्वश्च सम्भव-

तीति भावः। दीधितिः

भत्र सध्यसमानाधिकरणत्वेनाषच्िन्नो धमीं साध्यसमानाधिकरणा्द्- न्धन।दिडयक्तेराद्रन्धर्नत्वादिनोपाधित्वे वुनरबच्देदको धमं द्व साभ्यसमाना- धिकरणनवरुसित्वेन विशेषणीयः | तेन जलहदत्वाभावाधिकरणायोगोलकनवरखित्वस्य धुमब््रभिचारभ्य्ाप्यस्य वहिचरृत्तित्वेऽपि जरहद्वे(३) नातिप्रसङ्कः, वा द्रम्यत्वेन तेजस्त्वसाधने शीतस्पशंजरत्वायात्मकस्वाभावेन तद्वहुवृ्तित्येन वा द्रष्ये द्रव्यत्वे ar साध्याभावस्य वयसिचारस्य वा साधके स्पर्शाभावज्ञाद्यमावाद्वो |

दोधितिपरकाशः

‘an चे'ति-भनयोः कल्ययोरित्यथेः। ‘aaa इति- उपाधिता. वच्केदकावच्िडन्न इट्यथः) ('उपाधित्वे पुन रिति,-व्यमिचारानुमानस्य आद्रन्धन- त्वेन उपाधिभ्यवह(रस्य समानाधिक्ररणव्यक्तवेश्रोपपत्तेस्तस्योपाधित्वाभवेऽपि atafcfa ara: |

अत्र यद्धर्माबचिन्नषयदुब्यक्तथधिक्ररणता साध्याधिक्ररणे agalaiar- तदुष्यक्तिरुपाधिरिति पूवस्य, यद्धर्बावच्छिन्नाधिक्ररणता साध्याधिकरणे agal- घच्छिन्न उपाधिरिति fades: | तेन विरिष्टस्यानतिरिक्तत्वाह धूमवान्‌ वहि रित्यादो(४) हदवृ्तित्यविरिद्रव्यत्वत्वादिना नोपाधित्वमिति ara: |

a ee Ee ee रिं रि

(१) शसाध्येत्यादिः "भाने च! इत्यन्तः सन्दभः सर्वत्र नारित | (२) (तद्‌द्ृत्तित्वमपिः इति पाठान्तरम्‌ | (३) (हृदत्वादौः इति क्वचित्‌ पाठः | (४) 'वहरिव्यादावित्यनन्तरं क्वचित्‌ पुस्तके हुदश्र्तिसववि शिष्टस्य द्रव्यत्वस्य धूमाधिकरणवृ्तित्वेऽपि धूमाचिक्रणे तद विकरणताया अभावात्‌ द्रव्यत्वरत्वादिना उपाधित्व्रमिति ara’ इति पाठो दृश्यते |

(क) अन्रानुमानपद्‌ं करणसाधन भावसाधनञ्च प्रतिपत्म्यम्‌ | तैन कस्णताधनत्वकल्वे. भनुमाने देतुमस्वमानं भावसाघधनत्वकल्पे च॒ साध्यवर्वमानमुपादाय प्रहृतप्रम्थसङ्गतिः कर्तव्या अथवा आवाच्यं घम्मतं लिङ्गोपदितलङ्गिकमानसुपादाय भावसाघनेनेवायुना नपदेन प्रकृतपरन्थाधं उपपादनीयः ; सम्मते नियमेन साध्यत्येव खाधनल्याप्यनुमितिदिषयत्वात्‌ |

a= [२६]

७८ तखचिन्तामणौ अनुमानखण्डे

प्रथम(१)विवक्तानुसारेणाह--तने'त्यादि दहितीय(र)विवन्तायान्तुः इद त्वा- भावस्य साभ्य(३)ग्यमिचारितथा यत्‌(४) ्रििहुविरेषण(ख) दने eat साध्याभावासाधक्त्वात्‌ तदज्ुसरिणाह- वेति। श्वं तेजो द्रभ्यतवादित्यत्र स्पशं सामन्याभावो जत्यमावश्च विदः, तदभावविशेषस्य शीतस्पशजटत्वात्मकषस्य सध्यराभावोन्नायक्रत्वसम्भवरावत्रपि तहूविशेषणम्‌। तन्नापि (५) स्पशांभाव्रस्य अन्यतेज्ञसि स्वमते उत्पत्तिक्ालवच्करेदेन साध्रसमानाधिक्ररणत्वाज्‌जात्यभाष- पय न्ता्ुधाबनम्‌।

'शीतस्पर'ति.- द्रव्यं तेजस्त्वाभाववत्‌ शीतस्पशेवखात्‌ जलत्बद्वा इत्यनु- मानक्रारो बोध्यः। | gaara यद्यपि ear: पुवं दत्ता, तथापि तत्र(६) grant ववद्‌ पोगोलक्त्रतित्वस्योन्नायकतायामयोगोलकन्चत्तित्वस्यैव साम्यात्‌ हृ्त्वाभावश्य(७) वैय्यन(८)यद्‌भावस्योन्नायकतावच्ठेदकको रिप्रविष्त्वविवन्ञषणे ऽपि त॑तुव्रारणसम्मव्रात्‌ तवेन्त्माव्यापि तत्र॒ व्याचरु्तिमा्- तदषदुन्रतित्वने'ति। प्रथमोपन्यस्तस्यापि चरमं sah asaya तदभावस्य परामश शब्दखाघवाय | ववपुख्तरत्रापि यथायथं बोध्यम्‌ |

इव प्रोदिवादेनोक्तम्‌(4)। तथा(३) विवन्तायां महाकालान्यो घटादित्यन्न क।लिकसम्बन्पेन हेतुता्रा(१०) सदुपाधात्रभ्याप्तिः, कालिकसम्बन्धेन बुसित्वमात्रस्यव साध्यभ्यभिचारब्याप्यतया उपाभ्यभवस्य वैयथ्यनाप्रवेशादित्युक्तत्वादिति द्रभ्यस्घं तेजस्ट्वग्यभिव्रारि शीतस्पशंबदुन्र सत्वत्‌ जलत्ववदुचसित्वादुवेत्यनुमानशरीरं बोध्यम्‌ जत्यभावाद्रो a वातिग्यामिरित्यनुधङ्केणान्वयः |

SpE EE, eT 7 वीमि [1 दि 1

(१) प्रथमलक्षणविवक्षानुक्षारेणाह' इति पाठान्तरम्‌। (२) (द्वितीयलक्षण विवक्षायान्तुः इति पाठान्तरम्‌ (३) पुस्तंकविरोपरे (वाध्यः इति नास्ति | (४) ‘ad इति सर्वत्र नास्ति| (९) (जन्यस्शेभावस्य' इति पाठान्तरम्‌ (£) (तत्रः इति पाठो arden: | (७) क्वचिन्‌ हुदत्वाभावस्य वेयर्ध्येन अयोगोलकरश्रृ्तित्वस्येव arava इति पौवैपय्य-व्यतिक्रमेण पाठो cat) (=) ष्वेयथ्येनाप्रवेशात्‌ इति पाठान्तरम्‌| (९) (तथाविधविवक्षायामिति पाठान्तरम्‌ (१०) भमहाकालान्यत्व- प्रकारकप्रमाविषरयत्वादौ सदुपाधा"विति पाठान्तरम्‌ |

(a) ‘afefiac विशेषणे,ति-निधमवृत्तित्वादिविशचेषणेत्यथंः | (A) ्रोदिषादेनेश्यस्यु पगमवादेनेत्यर्थं |

उपाधि-प्रकरणम्‌ ७७६

दोधितिः |

meee तु कम्वुप्रीष।दिमखादो साभ्ये स्वव्यमिचरेण स्वाभावेन षा तदति वा sahrarcey सध्ाभावस्य वा साधकं घरत्वादिग्यभिवारितष- मुपाधिरेव धरत्वदिस्तदभावस्य वा गमकत्वेऽपि धूमप्रागभाववदवेयथ्यम्‌ |

दीधितिप्रकाशः

ननु इदं कम्वुप्रीवादिमहू दग्यत्वाहित्यत्र घरट्वभ्यभिचारित्वे वक््यमाण- लन्तणाक्रान्ते(१) लक््यतावच्देदकस्याव्याधिः, तहुभ्यभिचारित्वस्य aquraca ar वैयर्थ्येन anwafaar सध्यामावे वा असाधकत्वात्‌| तथा हि gad कम्बुप्रोवादिमरखम्यभिचारि धरत्वदयभिचारित्वष्यभिचारित्ाद्‌ गगनपरिमाणवदिष्यत्र धरत्वादित्यस्यैद सामथ्ये अधिकस्य ससरूपासिदिवारकतया वैयर्थ्यात्‌ तथा दरव्यं कम्वुप्रीवादिमसामाववद्‌ धरत्वःयमितारित्वामावाह गगनवदित्थत्र धटत्वाभावादिव्यस्यैव सारथक्षये(२) अधिकस्य वैयादित माह द्रष्यत्वा- विने'ति। घटत्वव्यभिचारित्वं घरत्वाभाववति संयोगेन समवायेन वा alacant धटोपय्य॒त्पन्नषिनष्धटस्थापि धरत्वाभावषत्यधस्तनधटाधयवे(ग) संयोगेन वृत्तित्वान्न साभ्याद्ग्रापकत्वम्‌। संयोगेन गगनदेचु सिमच्वे तु तस्य साधनत्यापकतया धटत्वाभाववतसमत्रेतरवमेक्नोषाधिरिति ध्येयम्‌ |

धटत्वादरेरिति वभिचारसाधनमभित्रेव्य यश्पि घरल्वत्यभिचारित्वा- भावाधिक्षरणीभूतगगनचृत्तित्वादेस्ताद्रप्येण देतुतायां घरन्वदेरभ्रवेशान्न कयध्यर सम्मावना, तथापि प्रोहिवादेन यदमाध्वस्यापि ग्याप्यताषच्तेदककोरिप्रवेशमभ्युचेत्य धयथ्यं समाहितमिति ध्येयम्‌ |

(१) श्ठलश्चणाक्रन्तलक्ष्यतावच्छेदकस्यः इति पाठान्तरम्‌ (२) (वार्थक्रत्वे' इति पाठान्तरम्‌ अत्र (सामर्थ्य इति पाटः सम्यक्‌ प्रतिभाति।

(ग) aa षरत्वामावधति भूतलादाविस्यप्युर्लश्षणेन बोध्यम्‌ अन्यथा सहजकम््यं तादशभूतछा दिकमपहाय ATAFATASUSEA दुर्डष्यानुसरणेन TENET न्थ नहापातान्न भत एव गदाधरेण "वटस्वाभाववति भूतादौ वटोपय्यु तन्न विनषटवटव्यक्तेरधत्तनघटावयये संथोग- सम्बन्धेन, इत्यादिकममिदहितम्‌ |

to वश्वविश्ता्रणो भनुमानखण्डे

तद्‌भावस्ये'ति साध्याभावस्ताधनमभिप्रेत्य शधूमप्रागभावकदि'ति,-न a तथापि धरत्वत्यमिचारित्वः्यभिच।रित्त्रे धटत्वभ्यभिवारित्वत्वस्य सत्वात्‌(ध) तहूपावच्छिन्नस्यैव ग्याप्यतायामधिकष्य वैयथ्यमेत्रेति वाच्यम्‌ , संयोगेन धरत्व- व्यमि तरारित्व्योषाधितायघुपाध्यमाववति हेतुतावच्छेककसम्बन्धेन१) समवायेन बुस्ित्वप्रवेशादेव (ङ) वयथ्राभावात्‌ |

समवायेन घटट्वव्यभिवारित्वस्योपाधितायान्तु धरत्वव्यभिचारित्वस्य घट-चश्यापक्रतय। तदभावस्याखण्डत्वे तदुष्यक्तिमहुषुसतित्वे(२) Fal धरत्वध्यभि- चारित्वापरवेरान्न वेधथ्येमिति। बस्तुतस्तु(च) gamed’ यद्‌भावस्य इप्राप्यता- वच्ठेवकङोरिपतरेश प्य विव्रत्तितः, घररृत्यञ्यभिचारित्वत्वेनाप्युपाधिग्यभिचारि- त्वस्य हेतुतायातुपाधित्वानपाग्रादित्येव समाधानं बोध्यम्‌ |

दोधितिः

न॒ चाभवस्यानुपाधिताप्तिः, प्रतियोगिनस्तद्टदुवु सित्वस्यैव वा हेतुत्वा- दिति वाच्यम्‌ ; तदप्रवेशोऽपि(३) वस्तुतो यस्तदमावः, तस्य तद्वहुषसित्वस्य हेतुत्वानपायात्‌ तवभावाभाववदुब्रित्वेनोपस्थितावपि agzafactagafend- व्यमिवारसाधने वैयर््यमिव्यपि वदन्ति|

(१) देतुतावच्छेदकेन समवायेन इति पाठान्तरम्‌ | (र) "वृत्ित्व्रहेती' हति पठन्तरम्‌ (३) तस्याप्रवेशेऽपि' इति पाठान्तरम्‌ |

(क) घटत्वत्यभिवारित्व-घटलत्वन्यभिचा रित्वव्यभिकारित्वयोः गगनपरिमाणा दिवृत्ति- ह्वास्मकत्वेन तयोभंद्‌ इति घटत्वन्यभिचा रित्वन्यभिचा रित्वे धटत्वन्यभिषारित्वत्वस्य aed agesa इति ध्येयम्‌ |

(ढः) (समवायेन इत्तित्वप्रवेश्ला 'दिति- घटत्वभ्यभिवा रित्वाभाववटवृत्तित्व स्य धटत्व- ध्यभिचावित्वव्यभिचारित्वधटकान्तिमवृत्तित्वत्य समवायसम्बन्ध वच्छिन्नत्य प्रवेशादिष्य्थः | तथा हि घरत्वाभावाधिकरणनिरू पेतसंयोगसम्बन्धा वच्छिन्नवृततिस्वाभाववच्निरूपितसम्रवाय- सम्बन्धावच्छि्तश्र्ित्वात्मक--घटत्वन्यभिचा रित्वभ्यभिचारित्वत्य सूपादिद्ृत्तित्वात्मकतया धटस्वाभाववन्निरूपितसंयोगसम्बन्धावच्छिननदत्तित्वरूपधटत्वग्धभिषासित्विन Faqs: सम्मव- तीति भावः |

(च) पारिभाविकषेयध्य विरहेऽपि अनतिप्रयोजनकत्वरक्षणं वेयध्यं॑तुवारमित्यत आह 'वष्तुतस्त्वि'ति |

डपाधि-प्रकरणम्‌ ७८१ दोधितिषकाशः |

यदुष्यभिवारित्वे anna वा यद्धर्मावच्ङ्िन्तस्य प्रतियोगितया भ्याप्यता- वचछेवककोरिप्रवेश एव तद्धर्मावच्छिह स्योपाधरवमिल्याशयं मरवा gga "न चे'ति धूभषान्‌ वहैरित्य्कावयोगोलक्त्वाभावो नोपाधिः स्यात्‌(१), तस्योन्ञायकताया- मपवेशादिद्यथैः |.

साध्याभावश्य(२) उन्नायकतायां प्रतियोगिनो व्यभिचारस्य उश्नायकता्था तहुषहुवुसिटचस्वैव हेतुत्वादिति ‘ae’ यव्‌भावस्य। स्तुतः" वस्तुगत्या व्यभिचारसाधने यकमावत्वग्रवेशेऽपि बैयशप्राभावं केषाञ्चित्‌ सम्मतं (३) बशेयति (तद्‌ मवामावबहुचतित्वेने'व्यादिना(४)। अगप्रोगोटकत्ववद्वुित्वस्यानुपस्थिता- पोगोलकूत्वाभावाभाववहुश्र स्तित्वस्य व्यभिचारोन्नायकतायां हेतुत्वेन वैयथ्ये- मित्यर्थः(\)।

'हयमिचारसाधनः इति, साध्याभावसाधने तु देतुतावच्छष्करूपेणो- पस्थितत्वाहू वैयथ्यमेतरेति। agedicaeata:, तद्रीजन्तु मशाकालान्यो धरादित्यव व्यभित्रारसाधने कैवटवुत्तित्वस्यव व्याप्यतया उपापरेस्तव्‌भाषस्य चाप्रवेशे मदुक्तमेष समाधानम्‌ aaa कचिद्‌ उप्रप्यतावच्ठेदकत्वोक्तिस्तु प्रोदिवादैनेत्येष

सारम्‌ कम्बुधीवादिमस्वादिग्था प्रतियोगितावच्डरकल्वं तथा उव्राप्यतावच्छद-

कत्वमपि(क), तत्र॒ समनाधिकरणलघुधमाप्रत्रेणेऽपि = उगाप्यतावच्देवकत्वे तस्थ वेयश्पमेवेत्यप्यस्वरसमाहुः(ज) |

“or

(१) ‘safe: स्यादित्यनन्तरं (तस्योन्नायकतायामप्रवेशादित्य्थः इति = as: पुस्तकविरोपे दृश्यते | (2) (ताध्यामावोन्नायकरतायाम्‌' इति पाठान्तरम्‌ | (३) ‘ad इति पाठान्तरम्‌ (४) (तदमभावेत्यादिनाः इति पाठान्तरम्‌ | (५) Test बरृ्तित्वेनेयादिना" इत्यनन्तरं" apathy ववेयर्ध्यमित्यर्थ' इत्यन्तः पाठो हश्यते

(@) धुधमंल्य अवच्छेदूकत्वेनंवोपश्स्या शघुभमनियतगुक्वम + रधुधर्माधटितेऽपि अवच्ठेदुकत्वस्यानस्युक्गमा दिति ara: | |

(ज) भाहूरित्यनेनास्वरतः सूच्यते। सच यत्र नियमतो शधुधमंस्योप्थितित्तत्रेव eI नावच्छेदुकत्वम्‌ , तु सामान्यतो रधुधमाधटित्य गुर्धमस्य eqanfaaacar- वच्छेदकत्ववाध हस्ये ल्थितिमूषढकः 1 |

तस्वविम्तामणो sagas तस्वचिन्तार्माणः

लन्तणन्तु पर्यवतितसाध्यत्यापक्रत्वे सति साधनाव्यापकल्दम्‌। यद्धमा- asia साध्यं प्रसिदम्‌, azafsas पर्य्यवसितं ana धमः Bia साधनमेव, कचिद्‌ greeny, चन्महानसत्वादिः। तथा हि समव्याक्तस्य विषमव्याप्तत्य वा साध्यदपापक्रस्य उयभित्ररेण साधनस्थ साभ्यव्यमिचारः स्फुर दव, दयापकभ्यभिवारिणष्तुऽपाप्यव्यमिन्रारनियमात्‌।

साधनावच्ङिन्नपत्तधर्माषच्दिन्नसाभ्यत्यापकयोध्यभिचारित्ेन साधनस्य साश्यष्यभिचारित्वमेव | यथा ध्वं सस्यानित्यत्वे साध्ये भावत्वस्य, वायोः प्रत्यक्षत्वे साध्ये उदुभूतरूपगसस्य ; विरेषण।उ्यभिचारिणि साधने बिरशि्टव्यभिचारस्य विशेऽपशपिच(रित्वनियमत्‌। अत एत्र नार्थान्तरम्‌(१) |

दीधितिः

sana "पम्यवसिते'ति.२) | पय्य॑वसितपदाथमाह ‘agzala, यद्म- तीत्यर्थः | नन्वेवं सद्धेतौ सपन्नंकदे गवृसिधम भतिप्रसङ्ः ` भथ यद्धरमाविच्छेदेन साधनवति साध्यं प्रतिद्धम्‌ , तद्धमावच््लिन्नसाध्यव्यापकत्दम्‌ , साध्यसाधनसम्बन्ध- इप्रापकृट्वमिति यावत्‌ विरुदधमात्रे चोपाधिविरहेऽपि afa: | लश््यतावच्देध्के साभ्समनाधिकरणतेन(३) साधनं ताद्रशबुसित्वेन वा साधनतावच्छेषूकं

विशेषणीयम्‌ | दीधितिषकाशः

'यदर्मावच्छेदेने' त्यत्र यद्ध मस्य भवच्छेवकत्वम्‌ भन्धुनदृलित्वमनतिरिक्त- ahact अन्धुनानतिरिक्तव्रसतित्वं(४) स्वरूपसम्बन्धविशेषो वा सम्भवति, श्यामो मिन्रातनयत्वादित्यादो मित्रातनयत्वादीनां तथात्वासम्भवाद्त भह- 'यद्धमकबती fa |

(१) (नश्चैन्तरत्वम्‌' इति पाठान्तरम्‌ (२) ‘faders’ इति पाठान्तरम्‌ | (३) सामानाधिकरण्येन ईति पाठान्तरम्‌ (४) पुस्तकविशेषे (अन्यूनानतिरिक्त- ahaa ean दश्यते |

उपाधि-प्रकरणम्‌ ७६३

'रवम्‌' qanafa साध्यं प्रसिद्धं तदवच्लि्नसाध्यः्यापकत्वस्थ विवक्तषणे | ‘aaah fa—afear gaia महानसत्वावच्दिक्तव हविःयपकव्यञ्जनवत्वादा- fami: | ‘aa fa,—amrasazncd व्यापकत्वम्‌ , महानसत्वश्च a yAag- afacafafusalgenang , तेन व्यज्जनवराद्‌(वतिप्रसङ्ग इनि ara: |

साधनवहुवृसतित्वविशिष्टसाध्यव्यापक्रोमूतधर्मावचिदुन्नसाध्यव्यापक्त्वापेक्षथा साधनविरिष्टसाष्यग्यापकत्वस्यैव लघुत्वात्‌ = तदेवाह--साध्यसराधनसम्बन्धे'ति, साधनविशिष्टसलाध्येत्यथः(फ) |

मन्वेवं विष्ठद्रस्थदङीयोपाधावव्यािः, तत्र साध्यसाधनसम्बन्धा(ज)प्रसिदे- ta aig —faszara चे'ति मत्रपदं इतस्नार्थक्रम्‌ यथा agfannaral पिखदे sqreqara त्तिस्तथा विश्द्वान्तेरऽषीदयसपर सूचनाय |

नन्वेवं लक्षपतावच्ठैदकस्य ततसाधारण्यात्तत्र रन्तषणाभावेऽयाि(१)रत आह -लक्ष्पतावच्छेदके चे'ति। धूमवान्‌ वह रित्यत्र धूभमसमानाधिकरणवहन - धू मभ्याप्यत्शात्‌ तत्र व्यभिचारोन्नायकत्वं सम्भवती(र. त्यतः 'ताद्रशच्र्तित्वैने'ति, साध्यसमानाधिक्रणन्रुचित्वेनेत्यथः |

दीधितिः

साधनव्यापक्ीभूतधमावचिङन्नसाध्यज्यापक्ररवं at चिवत्तितम्‌। fasestq साधनत्यापकेनान्ततोऽन्यतरत्वादिनावच्िन्नस्य साध्यस्य व्यापकत्वमस्त्ये- वोपाधीनाम्‌ |

परमेधत्वादिनिा वादो प्रत्यक्तत्र साध्य उदुभुतकपवखाद्िकं नोषाधिः, लष्यतावन्केदकत्ाक्वस्थपरयोजकतल्ववानितृतीयाव्रलाद्‌ यहूऽप्रभिचारम्थले साधनस्य साध्परःप्रमित्रारनियम इत्यथे पथ्यवसानान्‌ |

8 ei =e = शका

(१) भअन्यात्निरेवे्यत' इति पाठान्तरम्‌ | (र) स्व्यमिचारान्नायकत्वमतम्भवीतिं प१।हान्तरम्‌ |

(क्ष) भत्र वेशिष्ठ्य" सामानाधिकरण्यश्म्बन्येन बोध्यम्‌ | (ज) 'साध्यसाधनसम्नरन्ये'त्यल्य साधनविलिष्टसाध्येव्यथ्स्य स्वयमेव , विषरणात्‌ सामानाभिकरण्यत्तम्बन्धेन arafafagarcarafaaficad: |

७८४ तत्वचिन्तामणो भनुमानखण्डे

दोधितिषकाशः

ननु साध्यसाधनरखन्धञ्यापकत्वमपि यथाध्चतशब्डान्न लभ्यत इति साधन- वतीतिपदपुरणेन aqgiara इति यद्धमंपदस्य साधनत्यापकधमपरतया विरूद- स्थखोयोपाधितंग्रहसम्भवरे तदसंप्रहोऽन्याय्य इत्यत आह-'साधने'ति। सद्धेतौ तु स(धनःापक्ोभूतधर्मावचिङ्गन्नताभ्यव्यापककषय साधनत्यापकृत्वनियमात्(१) सपक्तकदेशब्रसतिधर्मे नातिप्रसङ्क इति ara: (अन्ततः इति, तादशधमान्तरा(२) स्फू्तावपि भन्यतरत्व(र)मादायैव लक्ञषणगमनमिति ara: |

ननु वायुः seas: प्रमेयत्वादि्यन्न प्रमेयत्वन्यापकध्माषच्छिन्नप्र्यन्त्वस्य प्रतप्र्तमात्र पव सात्‌ तदुग्यापकृतया नोदुभूतरूपवस्वमुपाधिः स्यादत भआह- भ्रेयत्वादिने'ति। भादिना(३)द्रभ्यत्वादिरूप्यतिरकिधमपरिभ्रहः(४) |

BETAATATHEA AGATA Toy बारथःत (लष््यतादच्वेदके'ति श्रयोज्ञ- कत्ववाची'ति,- प्रयोजकत्वश्चात्र ताद्रप्येण(ठ) व्याप्यत्वम्‌ aaa दशयति (दुग्प्रभिचारस्थलः(ड) इति(५) | उदुभूतरूपत््रभिवारस्य ॒तादशप्रयोजकत्वम्‌ $ भात्मादो प्रमेयत्वस्य तत्‌सच्वेऽपि प्रव्यत्तत्वभ्यभिचाराभावादिति |

(१) नियमात्‌" इत्यनन्तरं ‘a’ इति 'नातिप्रसङ्घः इत्यत्र "अतिप्रसङ्ग इति पाठः केषाञ्चित्‌ सम्मतः | (२) “धमस्पूत्तावपि' इति पाठान्तरम्‌ | (३) (आदिपदात्‌ः इति पाठान्तरम्‌ | (४) «aaa इति पाठान्तरम्‌| (५) भ्यदृव्यभिचारस्थल ती'त्यनन्तरं 'उदुभूतरूपे'त्यतः पूवः 'यदृव्यभिचारनिरूपकं' यद्‌ यत्‌ तत्‌साध्यव्यभिचार- निरूपकं तदवृत्तित्वं साघनस्येत्यर्थ' ईत्यधिक्पाठो हश्यते |

(ट) “अन्यतरत्व'मिति साध्यवतूसाधनवद्न्यतरत्वमित्यथंः अभ्यतरत्वमिस्युप- wari, तेन तदुभयविशेष्रकधी विशेषविशेष्यत्वतल्यापि परिग्रहः अत एव दीधितो “अन्य- तरस्वादिने'व्यत्र आदिपदुमुपात्तम्‌ |

(2) ‘angrier यहुष्यभिचारल्यनेस्यथंः |

(ड) अत्र भह्ावा््याः--"यहुष्यभिवारल्थले साधनत्य साधननिष्ठयट्ग्यभिथारनिरूप- का धिकरण gery: साध्यल्यभिचारनियमः साध्यन्यमिचारनिरूपकत्वनियमः। वथा चं प्रमेयत्वा दिनिष्ठोहुभूतरूपा।दल्यभिवार निरूपका धिकरणास्पगुणादो साध्यक्षस्वेन तदुश्यभिवार - निकपकत्वाभावदु्ततस्थकीयोटुभूवक्पादेनं ताहशस्वमिति भाव, इति carat |

उपाधि-प्रकरणम्‌ ` ७८४

दोधितिः मेवम्‌ ; जनकत्वेन aal क्यानुक्ररेव्यायात्मकषशक्तिसाधने वहिरिन्द्िया- परत्यक्तत्वस्योपाचेग्रन्थङ्ते बोद्‌भावपिष्यमाणत्वात्‌ , तस्य गुरुत्वात्मकसाभ्यस्य साधनस्य चाधिकरणे घटादावनब्त्तेदक्त(१)रूपाभावादेवं वधबहुलग्रन्थदिसेधात्‌ , दूषकरतावीजस्य तत्रापि सम्भवाश्च(२) |

दीधितिपरकाशः

वहिरदाहानुकुलधमंसम पायी दाहजनकवारित्यनुमाने गुसत्वारैर्वाहायेक्ुरत्वा- भावान्नोक्तरूपावचिन्नसाध्प्राभ्यापक्रत्वमतोप्नुमानाकारं दशयति 'जनकत्वेने'ति। तथा वहिः स्वकार्य्यानुक्कुलादि्टातीन्दरिय(२)धम्‌ समवायी (द) जनकत्वाहिव्यनुमाने जनकत्वावच्छिन्नस्य गुरुत्वात्मक्रसाप्यस्य धादौ सात्‌ तदभ्यापकतया नोपाधित्वं स्थादित्यर्थः | वहि रिन्द्ि्ाप्रत्यत्तत्वस्य अगुरुत्वावच्डुश्नसाध्यञ्यापक्रस्य | स्थिति- स्थापकष्य पथिवीमात्रन्रसित्वमिति मतेनेदम्‌ , तेनालोकृदो साध्याग्यापकतेति |

्रन्धङ्कतैते ति,--अन््रेनोद्‌भावने aeaHat a तदभिप्रेतमित्यपि(४) तत्रोसरं स्यादिति तन्निर(करण(शमिदपतुक्तम्‌(५)। त्रन्थविरोधरस्य लक्षणया(६)प्यन्योपाधि- परतया समुद्रत्त{अ)शक्यत्वाद्‌ाह -- दूचक्रने ति जनकत्वं कारययाचुक्कलाष्विछठाती- द्दिय(तोचम्यसिचारि aqecn's) वहिरिन्द्रियाप्रव्यत्तनवत्यमिचारित्वादिल्यादि-

^

रीत्या व्यभिचारोन्नायक-~वस्यत्यथः(१०. |

(१) व्वत्रत्तिव्वादुक्त' इनि धाटान्तरम्‌ | (२) न्नदूभव्याचः इति पाठान्तरम्‌, (३) (काय्यानुकरुलातीद्द्िये'ति ` कंय चिन्‌ पाटः | (४) ‘aa सम्भतमित्यपिः इति पार्टन्तरम्‌ | (५) 'करणाथमुक्तम्‌' इति पाठान्तरम्‌ (६) "लक्षणादिना इति पाठान्तरम्‌ | (७) ध्याख्यातुमिति' पाठान्तरम्‌ | (~) (काय्यानुकरलातीन्दिये'ति पाठान्तरम्‌ (९) (अगुष्णि तेजसि इति पाटान्तरम्‌ | (१०) धयकत्वमस्त्यवेत्यर्थः' एति पा~न्तरम्‌ |

=

(४) शक्तिरूपपदार्थान्तरवत्‌ तस्य षहुयादिकाय्यंदाहायनुद्धरूत्वसिद्िरप्युरेभ्येति स्व- कार्य्यानुदङ्ख्त्वं धम विशेषनम्‌ वहिकाय्यदाहनुष्टुरादश्वदात्मसंयोगेन = fagaraa- निवर्तनार्थमदिष्ठस्वत्िशेषगम्‌ दाहानुद्ेनोष्णष्परान सिद्धसाधननिवारणाथमतोग्व्रियेति दिश्चषणम्‌ | ae [as]

७८६ तत्वचिन्तामणो अनुमानखण

दीधितिः भव्राहुः, यद्धर्मावच्छिन्नसाध्यभ्यापकत्वं तद्धर्मावच्छिन्नसाधनाव्यापकत्वम्‌ | भवच्छरेदकतवशखच सामानाधिकरण्येन तदुघरोत्‌पत्तिक्रालीनत्वसामाना- धिक्करण्यविरिष्टरूपवति तहूधरे अव्रत्तमानमपि तदुधरान्यत्वं तहुग्यापकम्‌ , येन पृथिरीत्वेन रूपे ang तहुधरोत्‌पति क।लाषच्छिन्नरूपत्यापक्रतयोपाधिः स्यात्‌ |

दीधितिप्रकाशः

'यदधर्गे'ति, - महानसत्वावच्छिन्नवहिव्यापकस्य व्यज्जनवत्ादेमहानसत्वा- वच्छिक्नधूमःयापकत्वान्नोपाधित्वमिति ara: | ननु घटो रूपवान्‌ पृथिवीत्वादिति सद्धेतो तदूधरोत्‌पत्तिकालावच्केदेन agaz रूपस्याभाव्रात्‌(१)परथित्रीत्वस्य सलाश्च तद्घरोत्पत्तिकालीनत्वावच्छिन्नरूपभ्यापकस्य तहुघटान्यत्वस्प तदूघरोत्‌पत्तिक्राखीनत्वावच्छिश्नपुथिवीत्ववति तदूघरेऽवत्तमानस्या- पाधित्वं स्यादत आह -"अवरच्छदकत्वश्चेति। तथा यद्धमंसामानाधिकरण्य- fafqecata यद्धर्मावच्छिन्नत्वम्‌ , तु स्वरूपसम्बन्धरूपं विवक्तितमिति ara: | दीधितिः

स्वानधिकरणीभरतसाधनाधिकरणनवृत्तिधमोवच्छिन्नसाध्यव्यापकत्वं वा। यद्यपि शदसाध्यव्यापकस्थरे अवच्छिश्नसाध्यत्वेन भ्याप्यता, तथापि तद्धमाधि- कर णीभूतसाभ्याधिक्ररणनिष्ठान्षोन्याभावप्रतियोगितानवच्छेदकत्वादिरूपं तहुभ्या- कन्वमक्ततमेव | गुणत्वादिना waded साभ्ये उद्भूतरूपवखं दचयणुकजन्यत्वाधय- बच्ङिन्नसाष्यव्यापकःं मवत्येबोपाधिः। दीधितिप्रकाशः

ननु पक्रस्मिक्तेत्रोपाधो व्याप्यतावच्छदकधर्वमदाह्त्तणमेदः स्यादतस्ताद्रश- धर्मान्‌ स्वानधिक्ररणीभूतसाधनाधिक्ररणवृ्तिधमेत्वेनाजुगमय्य साधनान्यापक्रत्व- विशोष्रणपरित्परागेन लाघव हदि निधाय लन्तणमाह--स्वानधिकरणे'ति। स्वम्‌ उपाधित्वेनाभिमतमाद्वन्धनक्रखादि ; तदनधिङ्गरणीभूतं यत्‌ साधनाधिकरणं, ag- घुष्तीद्यधेः(ण) | सिः ) भ्तदूवटरूपस्याभावा'दिति पाठान्तरम्‌ |

(ण) afzary धृमादित्याविसिदेतुस्थले व्यञ्चनवर्वादेरपि सा बनाधिकरणद्रत्तिमहान- सर्वावजच्छित्रसाध्यव्यापङत्वा दतिप्रसङ्गप्रसङ्भङ्ग।य मूताश्तं साजनाधिकरणविशेषणम्‌ |

उपाधि TEC ७६३

सद्धेतो तु स्वानधिकरणीभूतं यत्‌ साधनाधिक्ररणं तदवृसिधमंवच्छिन्न- साष्यत्य स्वानधिकृरणेऽपि ततसाधना धिकरणे aad सखान्न तदुभ्यापक्षट्वमिति भाषः |

व्यापतिनिरूपकत्वं व्यापकत्वमिस्यमिप्रायेण शङ्कते (१)यद्यपो"त(२) केचित्त भवच्छिन्नसाभ्यभ्यापकरत्वं अवच्छिश्नसाध्यसमानाधिकरणाभावप्रतियोगिताषच्लेदष- कत्वत्वावच्छिन्नामाववान्‌ यो धमस्तद्रच्वम्‌। तथा लाघवात्‌ साध्यधरटित- धमेस्यैवाषच्ठेदकत्वम्‌ , नावच्छिश्नत्वधरितस्य धूमसाध्यके भखण्डामावा- वकषेयध्य्रऽपि पतदुधुभसाध्यके आरद्ेन्धनाद्‌।वम्यीसिः, लाघवेन तस्यैवावच्डेदकत्वा- दित्यत आह “यद्यपीति सिद्धान्तयति (तथापीति तथा भन्यतरत्वाषच्छिन्न- साभ्याधिक्ररणं ag यत्‌ तदुवृस्यभावप्रतियोगितावन्केवकत्वत्वमेवाधच्ठेवकम्‌ | अधिक्षरणपरिचया्थं तद्धर्मोपादानमिति। धूमस्याद्रेन्धनम्याप्यताया(३) धूमटवेनेवावच्छेवादद्रन्धनाद्‌वव्याप्तिरिति(४) भावः

तद्धरति ताद्रशावच्ठेदकधमत्यर्थः। अत्र atgoraracfaatitrar विशिष्योपादेयाः, तेन (saga द्रभ्यत्वादित्याद्ौ तहरू(६ ,पाधिकरणनिष्ठाभाव- प्रतियोगितावच्वेदकत्वत्वस्यैवावच्छेदकतगा यत्‌करिञ्चिदर्मास्लिन्नतटूपा धिकरण- घरितत्य गोरवादनवच्डरकत्वेऽपि नाव्या्तिः।

सखण्डोपधेरद्रन्धनदेस्ताश्शान्योन्याभावपरतियोगितानवच्छेदकर्वासम्भवा- are(s)—‘aratfa | तथा उपाधितावच्नेदके ताद्रशान्योन्याभावप्रतियोगिता- वच्छ दकतानवच्छु THIS) विवत्तितमिति ara: | ~ नन्वेवं (६) प्रत्यन्ञो गुणत्वादित्यत्रोहुभूतसरूपवसं नोपाधिः स्यात्‌ ; तस्य शु दस्प्राञ्यापक्तया बहिद्रध्यत्वावच्छिश्नसाध्यभ्यापकतयोपाधित्वे वहिद्रष्यत्वस्य

7 (१) भ्यापकत्वःमित्यनन्तरं “यद्यपीत्यतः पूरव क्वचित्‌ पुस्तके 'अमिप्रेलयाशङ्कतः इत्येतन्मत्रपाठो दद्यते (२) वयद्पीःत्यनन्तरं केचिन" (ईइ्यारभ्य 'तद्धमापादान- मितिः इव्यन्तग्रन्थः दुस्तकविरशेपे नोपलभ्यते (३) “व्याप्यतायाम्‌ः इति पाठमेदः। (४) (अदद्रन्धनाद्यग्यासिरितिः इनि पाठान्तरम्‌ (५) (दनद्रूपतरान्‌ इति पाठान्तरम्‌ | (६) ‘ag? garam) (७) भयोगितावच्छेदकत्वादाह' इति पाठट)।न्तरम्‌ | (८) श्रतियोगितानवच्छेदकत्वं विवक्षितमितिः इनि पाद्रान्तरम्‌। टठेखकप्रमाद एवायम्‌ (९) (नन्वयम्‌' इति पाठान्तरम्‌ |

gat तखविन्तामणो अनुमानखण्डे

स्थानधिक्ररणीभूतसाधनाधिक्ररणन्रु सित्वाभावेन तदादायोक्तटक्षणस्य तश्राभावादत ate -शुणत्वादिने fa द्धवचणकजन्प्रत्वेति,--उदुभूतरूपानधिक्ररणं aaah करणं द्रचणकशगुणः, तहवि दचणकजन्यत्वम्‌ त), तद्वच्छिनप्रस्यक्ञत्वं . बसरेणो तत्र उदुभूतरूपमिति लक्षणसमन्वयः | बदिद्रव्यत्वमादायैवोहभूतरूपे लक्षणगमनमिति नियमाभावादिति ara: |

केचित शुद्रसाभ्याव्यापके साधनावच्छिक्नं qraniafsgea ar साध्यं प्रति द्यापकतयोपाधित्वम्‌ , तथा az प्रत्यन्नो गुगत्वादिव्यस्य तथात्वा- भावाक्नोढुमूतरूप वरुपाधिः स्यादत आह--गुणत्वादिने'ति। ददच्णकजन्यत्वे"ति,- तःद्रशपकिञिद्रमावरिगरन्नताध्याव्यापक्रटवेनेव नियमो, तु ताद्रशधमेस्य साधना- दिरूपत्वेनापीति भ।व इति व्याचक्रः | दीधितिः एवञ्च यत्रैव स्वानधिकरणे साधनत्य साभ्यव्यमिचारः, यत्र स्वाधिकररणे

aq, तदुभयमात्रवुत्तिर्यो adeagifa तटू(१) व्यभिचारेण साधने साध्य व््रभिचारः साधनवति व। तद्धमबसे तवरमाक्षवस्वेन साध्याभावः साधनीयः |

दीधितिषिकाशः

उकतङूपोपाधिक्षाने व्यभिचारानुमानमपि(२) gat भवतीत्याह--"ववश्चे'ति व्यभिचारानुमानध्रक।रमाह यत्रैवे'ति(2)। वायुः eae द्रव्यत्वादित्यत्रोहू- भूतरूपवति परम,णो(४) Gace स।भ्यव्यमिचारसतवान्‌ परमाण (५)घटान्यतर- स्मिन्‌ दःपव्वष्योटभूतरूपञ्यभिताराभावा ईपाधिव्यभिचारस्य हेतोः स्वसरूपा-

1 iE SS ———a ee रि Pe पकाय

(१) पुम्तकविरोषे (तदृव्यभिचारेणेःत्यत्र ‘az’ इति नास्ति। (२) (उक्तरूपो- पाचिव्यमिचारानुमानमपि' इति पारान्तरम्‌। (३) पुस्तकविरोपे शव्यभिचारानुमान- प्रकारमाह यत्रेवेति" इति पाटो नास्ति (४) “उदृभूतरल्पवत्‌परमाणौ' इति पाटान्तरम्‌ | (५) (तत्‌प्ररम!गु' इति पारटा.तरम्‌ |

Sree En नःनचय्धकेनययन ea oe " वृष्यः ee ~ यत जयन्नप

= i EERIE 1

(a) ननु (दइवणुकजन्यत्व'मिलयत्न दवणुक्रपय्यन्तत्य कथमनुधावनम्‌ { अणुजन्यत्वमान्रा- दनेनारि चरितार्थत्वादिति चेन्न मनसोऽप्यणुतरेन तजन्यत्वविशिष्टप्रतयक्षत्वत्य ज्ञानेऽपि स्वात्‌ तत्र उदुभूतरूपल्यासरवान्न निष्ततरूपश्राध्यन्यारकत्वमुदुभूतसूपे सम्भवतोति दरथणुकूपथ्यन्तानुधावनमिति |

उपाधि-प्रकरणम्‌ ७८8

सिच्रिरतः स्वानधिक्ररण' इति। उदुभूतरूपानधिक्ररणेऽतीन्धियगुणदौ सतायाः सध्यव्यभिवारकत्तरात्‌ तदुगुणवदर।(न्यतरस्मिन्‌ द्रभ्यत्वे उदुभूतरूप्यभिनाराभावात्‌ त्थैवासिदिरतः 'साधनस्पेति। स्वानधिक्करणोभूतसाधनाधिक्ररणात्पघटान्य- तरत्मिन्नुहभूतरूफयमिचारस्य प्रत्यत्तत्वःवभिचार((थ)भ्याप्यत्वात्‌ ततृसम्प्तये (ताध्यव्यभिचार' इति विशेष्यभागस्थ(१) साथक्या्थ(द्‌) “ax चेत्यादि| तत्रापि स्वानधिक्ररणसाध्याधिक्ररणस्य प्रवेशे तन्मा्नच्रत्तिधर्मे उपाधिभ्यभिचारिणि साध्यव्यमिवाराभवेन(२) aia व्यभिचार इति 'स्वाधिक्ररण' इति। तदुभयवु्ति- धमस्य स्वानधिक्ररणसाध्याधिकरणवृत्तित्वे aia व्यमिचार इत्यतो ‘aria | तहुव्यभिचारेण' उपाधिव्यभिचारेण |

यद्भावेन साधनवति साध्याभाव उन्नीयत इति कद्पानुसरेणाह 'साधनघति व'ति। मित्रातनयः श्यामत्यामावव्रान्‌ मित्रातनयत्वे सति शाकपाकजल्वाभावात्‌ , धवं द्रऽयत्ववान्‌ धरत्यन्तत्वाभाववान्‌ afegeca सति उदुभूतरूपाभावादिति कर वेणान॒मानम्‌। ककदावात्मादौ व्यभिचारवारणाय सत्यन्तमिति(ध) |

(१) ‘areata इति इत्यनन्तरं (विशेष्यभागव्येत्यतः पूर 'विशेष्यवायु- वृत्तित्यविरि् उदूभूतरूपव्यमिचरेण साध्यव्यभिचारे साभ्ये विरोभ्यमागर्वयथ्यात्‌ इत्यधिकः पाटः क्वचिद्‌ दृश्यते (२) 'भावात्‌' इति क्वचिन्‌ पाटः |

(थ) उदुभूनरूपनव्यभिचवारवति आत्मत्वे प्रत्यक्षत्वन्यभिचारस्यासच्वादिक्ति भाषः)

(दु) “विक्ेष्यभागघ्ये*्ति निर्तरूपोपाधिव्यमिचारण दनुना साधने साध्यन्यभिचाररूप- साध्यानुमितो देतुवरकोग धिष्यभिचारखूपविकप्यमागम्यत्य्थः (सार्थक्थाथःमिति-तथा हि ‘aq Veaufsazzal agen साधनस्य साध्यन्यभिचारनिरूपकाधिकरणमान्रब्रतितादश्च- धर्म॑वटच्रतित्वस्येव साध्यव्यभिचारज्याप्यत्वोपपस्या उपाधिन्यभिचारसूपत्य fancqatned वेयथ्यमिति। ‘aq च्त्थाद्रिसन्दर्मशापादाने साध्यत्यसिचवारनिरूपकाधिकरणमाध्याधि- करणो भयन्रृ्तिधमष्यंव तथात्यन तद्रदुश् तत्वस्य साध्याधिकरणवृत्तिधमं व्यभिचारान्न साध्यन्यभिचारन्याप्यत्वोपपत्तिरिति तनसाथक्रयमिति ara: |

(घ) काङ़ादां उ्यमिचारवारणाय ममित्रातनयत्व सतति प्रथमसत्यन्तं हेतुविशेषणम्‌ | आत्मादौ व्यभिचारवारणाय ‘afezerea सती'ति द्वितीयसत्यन्तं हेतुविन्नेषणमिति भावः

SRO तत्वचिन्तामणो अनुमानखण्डे

| दीधितिः

साध्यासमान।धिकरणस्य साध्यव्यापक्राभावत्य वा अधिकरणं यत्‌ साधनवत्‌ तज्ज उप्रतिप्रोगितवन्क्रेदक(वव्िडन्नपरतियो गिऽ्यधिक्गरणात्यन्ताभावप्रतियोगिताषच्ठै- वक ताप्यसमनाधिङ्रणच्त्तिधमेवसखमुपाधित्वम्‌ | पवञ्च॒साध्पसमानाधिकरण- स्वेनेव सध्ययदद्र्ति्ारणनम्मवरे पय्यंवसितसाध्य्यापकरत्वाभिधानन्तु वयापक- व्यभिचारण व्यरप्यगरभिवारावन्यम्भव(रप्रदशेनाथम्‌ ततसाध्यकतत्‌साधनक-

सकलरोपाधिसाधारगञ्चदम्‌ | दीधितिषकाशः

एतस्यापि waned स्वत्वधरितत्वेन ततसाष्यक-ततसाधनक-यावदुपाधि- साधारण्यं धरत इत्यतो छन्तणान्तरमाह--'साध्यासमानाधिकरणस्ये'ति। सद्धेतावुपाधिलन्तण।तिव्याप्ति(र)बारणाग्र अधिकरण 'मित्यन्तं साधनवदुविशेषणम्‌ | साध्यासमानाधिकरणत्वञ्च साध्यवदबु्तित्वम्‌(न) | सद्धेतुमतः साभ्यवददत्िमत्वा- माषान्नातिप्रसङ्गः। मूलोक्त-साभ्यग्यापकत्वापरित्यगेरव लक्षण कत्ते गुवेपि विशेषणमाह --'साध्यव्यापकाभावस्य वे"ति |

साध्याभवस्येति aaa aay नोक्तम्‌ उपःधिशरीरभाने व्यभिचारस्य प्रथमत दव स्फूर्तावुपाधिना व्यमिचारा३)जुमानस्य सास्पदायिकस्य वैयथ्यादिति। गन्धवहु (४)द्रव्यत्वादित्यादो साधनः rane संयोगस्य वारणाय “उ्यधिक्ररणान्तम्‌' तत्रेव पृथिवीन्रसित्वविगशिण्द्रव्यत्वत्वादिनोपाधित्वरक्षणाय श्रतियोगितवच्ठेदका- aftaa’fa | उपा्रस्तादगाभाव्रप्रतियोगित्योक्तो पृथिवीत्वस्तंयोगोभयत्वावच्लिन्ना- भावस्य तादशप्रतियोगित्वात्‌ तथैवाति्यापिरतः(५) श्रतियोगितावच्छं दके"ति। ठधुत्तमनियतकम्चुप्रीवादिमखादिना तु नोपाधिच्मिति ara: |

(१) 'ध्यापकाभावेन व्याप्याभावावह्यम्भावेति पाठान्तरम्‌ | (२) शलक्षणाति- cas fa पाठान्तरम्‌ (३) “उपाधिव्यभिवारेति पाठान्तरम्‌ (४) “afte गन्धवती इति पाठ।न्तरम्‌। (५) Searfafefa’ इति पाठान्तरम्‌ |

(न) भत्र तुं साध्यवदन्यद््तित्वं साध्या नधिकरणडत्तित्वं वेति शेषः। तथा सति साध्य- व्यापकाभावत्येत्यपहाय साध्य्राभावस्येति छषुनित्रेश्चपन्ति वक्ष्यमाणस्य उपाधिदेतुकभ्यभिचारानु- मानवेय््यस्याश्रापि कल्पे सम्भवादिति ध्येयम्‌ |

उपाधि-प्रकरणम्‌ ७६१

विरुद्धवारणाय 'साध्यसमानाधिक्ररणे 'ति। साध्यासमानाधिक्ररणाद्न्धन- 5पक्तिसंप्र।य ASH TH तदुवत्तित्पं विशेषणम्‌ | अत्र व्यापकताधरकसम्बन्धेन साभ्यग्यापकाभ।वः, साधनवच्श्च देतु तावर्ह दकसम्बन्धेन प्रतिर्रोगिवैयधिक्रण्यं समानाधिकररण्यश्च उपाधिताघटक्सम्बन्धेन |) भ्पाव्रृ्तिस्तु(न) व्यापिलन्ञणवतु बोध्या |

AZ मूरोक्तखन्ञषणे साधनपदस्य सामान्यशब्दस्य(१) साध्यव्यापकाभावादि- समानाधिकरणसाधनविशेष्रपरतया तथा SANA बणनीयः | तञ्च साध्यवदवु्ि- वारणमाज्रकरक पय्यवसितसाध्यःव्रापक्रत्वपय्यन्तं व्यथम्‌ , साध्यसमानाधिक्ररण- त्वेनेव तेदुवारणसम्भवादत आह "रवश्च ति क्वचित्न पय्रवसितेत्याद्येव पाठः | पूवरेखन्नण'देतह्टत्तषणल्योत्‌क्रब्रं wala—aqaras fa 'सक्रोपाधी'ति-पक- सम्ब श्वावच्छिन्न anata: | aa सम्बन्धभदेन प्रतियोगिवैयधिकरण्यादेड- पाधितवच्ज्धेदकतावटरक सम्बन्धमदेन साध्यतमानाधिक्ररणनब्तित्वस्य भिन्नत्वेऽपि ZI: |

(६) पदस्य इति पाठान्तरम्‌ |

(मि 1 1 = [1 -_ oo > = ०७००० mage ee

(प) साध्यन्यापकाभावप्रतियौगितायां व्यापकताघटकसम्बन्ावच्छिन्नत्वा प्रवे afgara धमादिवयादिसदधेतुस्थले समवायेन साध्यभ्यापकस्य द्रव्यत्वदेः संयोगा दिसम्बन्धनामाववति साधनाधिक्रगे afrafa व्यञ्चुनववादावतिन्याधिरतो (व्यरापकताघटकसम्बरन्येन साध्यव्यापका- भाव इति देतुतावच्छेदकसम्बन्धेन साधनवरवाप्रवेश् समवायेन साध्यन्यापकल्य द्रव्यत्व सखमव्रायेनेवाभावत्य कालिकसम्बन्धेन साधनवति स्पन्द्ाद्रौ वत्तमानतया निहक्म्धल एष व्यञ्ञनवत्वादावतिन्याप्षिरतो रेतुतावच्छदुकमम्वन्धन साधनव्रस्वं वाच्यम्‌ उपाधिता- घटकसम्बन्धेन प्रतियो गिवेययिकरण्याप्रयश धमवान्‌ वहरित्यादौो आद्रन्धनाभावादरपि काङिकादिसम्बन्येन प्रतियोगिसमानाधिकरणतया अद्रन्धनादावत्वाक्तिरत उपाधिताधटक- acarda प्रतियोगिवेययिकरण्यं वक्तव्यम्‌ | उपाधिताघटकषम्बन्धन साध्यसामानायिकरण्या feat धूमवान्‌ वह रित्यायौ arsafaegazearz: समायन उपाधित्वापत्तिः स्यात्तस्प्रापि कालिका दिसम्बन्येन प्रृतक्ताध्यततमानाधिषृरगस्वादिति उपाधिताधरकसम्ब्रन्यने स।ध्य- सामानाधिकरण्यं वक्तव्यम्‌ |

७६२ तचखचिन्तामणो अनुमानखण्डे | दीधितिः

साण्ययापङ्त्व-साधनाव्यापकत्वा(क)वच्तेदकरूपानतिरि्तवृततिसाध्यसमा- aba एरण यत्ङ्गि्चि द्रमऽपरापकतवच्तरेदकरूपवखपुपाधित्वम्‌। भवच्छिन्नसाभ्य- उ्रपङोपाधो चान्ततः सध्योपधिशयुन्या साधनवती या व्यक्तिः, तद्र सित्वमेष तादशं रूपमिद्यपि azita |

दोधितिपरकाशः

TU AATS GAT (१) --' साभ्यभ्यापकत्वे'ति | सद्धेतावतिप्रसङ्कवारणाय HVAT | Ws a qartz यद्‌ द्रःऽपरत्वदरेरपि वि भिन्नरूपेण साध्यव्यापकत्व- साधन।तापकत्वोभयरवसात्‌(२) तदनतिरक्तव्रतिरूरणोपा{धता स्यादतो.ऽवच्केद- के"ति। अत्रच agai दकरावच्देदृक्राभावान्नातिध्यातिः।

धूमवान्‌ वह रित्याद.वयोगोल रावृत्तित्वमेव agi रूपम्‌ , तदनतिरिक्त- बृ्ति-वस्य्र हत्वय सस्ादतित्यानिरतः 'साध्ए्समानाधिक्रणः ` ति(३) साध्य- सपर नाधिकरणन्रत्तात्परमिधने हरनत्रसित्यविशिष्टद्रः्यत्वल्वादिनोपाधित्वं स्यादत- स्तस्प्रवाय() निष्कषेः छतः। अआचिन्गुनसध्प्रत्यापक्रो पानिताधारण्याय साध्य व्यापक्रतावच्छदकरेति कृतम्‌ केवखान्ययितावच्देदकस्मैव साध्यसमानाधिक्गरण- धतसम(न्पतयापक्तवच्कद्‌कत्वादतम्भव्र इत्यतो "यत्‌कि्चिदि'ति।

a a यत्‌क्षिञ्ितसाध्यवदुग्यक्तित्रसितावच्करेदकत्वेनेव स्वसामज्जस्ये

गुदतरारम्भो व्यथं इति वाच्यम्‌ ; साध्यवदुदृतितायाः स्वरूपसम्बन्धरूपावच्ेद्‌-

(५) धमाश्रुतं मूलमनुसन्धायादई्‌ इति पाठान्तरम्‌ (र) साधनाव्यापकत्वात्‌'

ति पाठान्तरम्‌ (ॐ) “त्वादत आह साध्यसमानाधिक्रणेति' इति पाठान्तरम्‌ (४) (स्तयेत्रायःमिति पाठान्तरम्‌ |

(क) चात्र साध्यत्यापकत्व-साधनाव्यापङ्ृत्वयरेकतरस्यंवा वच्छेदकत्वं निवर्त, किसुभयावनच्छेदुकत्वप्रवेरोनेति वाच्यम्‌ , afgara पूमादित्यादो cagqaraafamagra , ठयञ्चुनत्वादेः साध्यभ्यापकतावनच्छेदकद्रब्पत्वादेः क्राघनान्यापकतावच्छेतुकमहानसन्र्ति- यत्व देश्वानतिरिकतृत्तित्वात्‌। पक्त्र उमयावर्टेदुकत्वनिरेशे तु तदोषाशङ्केति ध्येयम्‌ |

उपाधि-प्रकरणम्‌ ७९३

क~ब्नभ्युगाभ।त्‌ जनतिरिक्तद्रतित्वदेश्च इदवुसित्वविरिषएद्रग्यत्वत्वादिक्ाधारण- त्वात्‌। यदू गवचडन्नधिक्ररणता साध्याधिक्ररणे तदूवलस्योक्तो(१) तु यरषतत्व- प्रवेरादननुगमः २)। भत्र कम्बुप्रीवादिमसखादिना अनुपाधित्वे यतकिञ्चिदभाव- प्रतिग्रोगितावच्डेदकत्वमपि धव(३,दिशेषणं देयम्‌ |

भवच्छिन्नताभ्यव्यापकोपाधो sat समर्थयति-'भवच्डिनाति। श्यामो मित्रातनयत्वादित्याक्रो गोरमिश्रातनयाद्त्तित्वमेष ares धर्मः, तदनतिरिक्तवत्तित्वस्य शाकपाकज्त्वत्वे सरखान्न(उयाप्तिरिति ara) शकपाकजस्वविशिष्दरभ्यत्वस्यापि भबटिङ्कु-नस,ष्यः्रापङोषाचित्वत्‌ तस्य गोरमित्रातनयावृ्ित्वाभावान्न तेनोपसः प्रह इत्यतः 'जन्ततः इति। तत्रापि गोरमित्रातनयमेद्‌ विशिश्रद्रव्यत्रत्वस्य तादशत्वात्‌ तदनतिरिकिञ स्िल्जेनेव छनक्षणगमनमिति ara: |

भत्र) गन्धत्रती द्रःपत्वादिव्यत्र पृथिवीन्रसित्यविशिणएद्रत्यत्वत्वस्य साभ्यव्याप- कत्व-साधनात्यापक्रतावच्कदकत्वात्‌ तदनतिरिक्त रसित्व्य द्र्यत्वत्वे सखादति- cag: | तदवचिङुन्नाभाववदसम्बद्वस्वविरिष्ट(नामान्यकत्वे(५)व्युक्तो त॒ स्वत्व(६) प्रवेशान्न तत्‌साध्यक-ततसाघधनक-याबदुपाधिसाधारण्यमियस्वरसो "वदन्ती त्यनेन

सूचितः दीधितिः

रूपादि ताध्यक्द्रःयत्वाद्िदेतो पथिवीत्वाभावदेर्पाधिततापत्ते तु स्वविशिषटसाभ्या- नधिकरणीभूतसाधनाधिनरणन्रसिधरमावचिक्तम्याध्णत्याणकत्ये सति-. साधनाग्यप- कत्वम्‌। भत्र gaqaafgor या साधनभ्यक्तिः, तदृन्याप्कत्वं बोध्यम | तेन रूपादिना qeeargl साभ्ये प्रथिवीत्वामावादो नातिप्रसङ्कः। वषिवचयिष्यतं चेद्प्ुपरिशात्‌ |

(१) ^तद्वद्‌श्ृत्तित्वस्योक्तोः इति पाठान्तरम्‌ (र) ध्यच्वतच्वय्रोरनमुगम।[दननुग॑मः इति पाठान्तरम्‌ (३) ‘am इति सप्तम्यन्तषाठः arias: | (४) ‘aa’ इति पाठोन सर्वलिकः | (^) 'कलवाद्यक्तीः इति पाठान्तरम्‌ (६) स्वत्वघ्यः इति पाठान्तरम्‌ |

१०० [25]

७६४ an तखचिन्तामणो भनुमानखण्डे

दीधितिपरकाशः

‘equal ति, - कथकन्यवहारमतिक्रम्य व्यभिचारोकश्न।यकत्वमात्रेणंवोपाधित्वेन dara इत्यर्थः पृथिवीत्वामावात्मक्घस्वानधिकरणीभूत-साधनाधिकरणः यत्‌ gmat तदुवृत्ति(१)धर्माबचिन्नसाभ्यस्य पृथिष्धां ada परथवीत्वामावस्य तदृव्यापकतया galway तत्राभावात्‌ ततसाधारण्याथेनाह--स्वविशि्'ति | स्वम्‌ उपाधित्वेनाभिमतम्‌ , तद्िरिष्टं यत्‌ साध्यम्‌ , तदवनधिक्ररणं यत्‌ साधनाधि- करणं, तदूषुसिधमाषचन्नेत्यथेः |

रूपवान्‌ द्रग्यत्वादित्यादौ त॒ पृथवीत्वाभावविशिषएरूपानधिकरणं यह्‌ धय्वादि aggha ag वागुज्लन्यतरत्वम्‌ , तदव च्दिक्नरूपः्यापकत्वमस्त्येव(२) पथिवीत्वाभावस्येति नासंग्रहः। साध्यानधिक्ररण-साधनाधिक्ररणवुत्तिधमां- षच्िन्नेल्यायुक्तो(३) तु उपाधिशरीरभान पव व्यभिचारभानें स्यादिति तश्निराकरणा्थ 'स्वविरिष्ति साध्यविशेषण विशिटाभावसम्पादकम्‌ वहिमान्‌ gigas महानसत्वादेरपि स्ववि शि्साध्यानयिक्ररणसाधनाधिक्ररणपवता दिबृसिधर्माबच्डिन्न- साधप्रस्मानाधिकरणत्वाद्‌तित्याप्तिरतो ग्यापकरत्वपय्यन्ताचुधावनम्‌(४) |

इदं गरु सूपादित्यन्न पृथिक्ीत्वाभावादावतिव्याक्तिवारणावाह--भत्र चे'ति | ‘qeqa'fa, स्वविशिष्टताध्यानधिक्ररणयन्‌साधनग्यक्तयधिकररणवृसिधर्मावव्िन्न- साध्यब्यापकत्वं ततूसाधनत्यक्तयभ्यापकस्वमिन्यथैः | पृथिवीत्वाभावषिरिष्टगुखत्वा- भधिकृरणरूपाधिक्ररणं दिषिधम्‌ ; oft तेजश्च तत्र पृथिवीवृत्तिधर्माषच्छि्न- गुखत्वभ्यापकत्वं पृथिवीत्वाभावस्य नास्तीति तेजोवृत्िजलतेजोऽन्यतरत्वावच्छिन्न- साभ्यभ्यापकत्वे तेजोबुतिरूपस्य(५) पृवदलप्रषिष्टत्वात्तदुभ्यापकतघादेष नातिव्याति- शति are: | Ay TAcIa रूपे साभ्ये पृथिवीत्वाभाव्ः संप्राह्यः, तु रूपेण Ward साभ्ये grata fa वीजमत आह--'वित्रेचयिष्यत' इति aa द्रभ्यत्वस्य हेतोरेकतया प्रागुक्तरीत्या पृथिवीत्वाभावव्यभिचारेण रुपयमिचाराजुमानसम्भवाह्‌ gnats

(१) नतद्धमावच्छिन्नेति पाठान्तरम्‌ | (२) aaa पृथिवीत्वाभावस्य ना- संप्र दति सत न्नप्म्‌ (३) ननमैदुधक्तौ तु! इति पाठान्तरम्‌| (४) ‘ears. पय्येन्तम्‌' इतन पाठान्तरम्‌ | - (५) तेजोरूपस्य' इति पाठान्तरम्‌

उपाधि-पकरणम्‌ | ७९४

सम्भवति भत्र तु पृथिवोत्वामावग्यभिच।रि यत्‌ पृथिवोरूपं तत्र गुदत्वव्यभिवारः, गुरुत्वभ्यभिव।रि यत्‌ तेजोरूपं, तत्र पृथिगरोत्वाभावव्यभिचार(१) इति ern वीज्ञ(भावादेषषालष्ट्यल्वमिति(२) |

दीधितिः

साभ्यासमानाधिकरणधर्मस्य साध्यभ्यापकाभाषस्य वा समानाधिकरणं यत्‌ साधनं तदक्निष्ठप्रतियोगितावच्तेकरावचिदु्नप्रतियोगिग्यधिक्ररणात्यन्ताभावप्रति- योगितवच्छे्रकसाभ्यक्षमानाधिक्रणच्रत्तिधर्मव्वं ar) रवश्च अवगते साधनवति साधने षा साभ्यासमानाधिक्षरणधर्मादिना ततसामानाधिक्रण्येन षा साभ्याभाषो व्यभिचारो वा शक्यते ज्ञातुमिति भ्यम्‌ उपाधिशरीरभानस्य साधननिषएटसाध्या- व्यभिचार दिविषयत्वसदिष्णतायान्तु साध्यव्यभिचारित्वेन साध्याग्याप्यत्वेन वा साधनं विरशोषणीयम्‌ | दीधितिप्रकाशः

प्रकुतलन्तणस्य स्वत्वघरितत्वेनाननुगमात्‌ परथिवीत्वाभाकसंग्राष्यतापश्षे पर्ववत्‌ ततसाभ्यक-ततसाधनक-यावदुपािसाधारणं लन्षणान्तरमाह-- साध्या- समानाधिकरणधर्मस्ये'ति पूतव्रलन्तणे तु रूपवान्‌ द्रव्यत्वादित्थश्च साध्यासमानाधि- करणस्थाधिकरणं यत्‌ साधनाधिक्ररणं वाय्वादि तन्निषठाभाषप्रतियोभित्वाभावदेष पुथिवोत्वभाववारणम्‌। भत्र तु सध्यास्तमानाधिक्षरणत्य समानाधिकरणं यत्‌ साधनं ged, ततसमानाधिकरणाभावप्रतियोगित्वस्य सस्षासखादेष नाव्या्त्चतिःऽथाती(ब) aan पदभ्यावृत्तिः पूर्ववद्‌ बोध्या |

हदव लिद्रभ्यत्वत्वेनोपाधितवारणाय साध्यसमानाधिकरणषेसीत्यस्यापि gaafasnat बोध्यः(२) पृथितव्रीत्वामावस्यासंग्राह्यत्वे प्प्राहयत्वे(४) घं

(१) ‘aa प्रथिवीत्व।भावभ्यभिचारि' इति पाठान्तरम्‌ (२) धन wera fata? इति पाठान्तरम्‌ (३) वोध्य इति पाठान्तरम्‌ (४) क्वचित्‌ 'संग्राह्मसवेः इव्यशविनाकृतः पाठः |

(ब) रूपवान्‌ द्रव्यत्वा दित्यत्र परथिवीत्वाभावे ताहशप्रतियोगित्वघ्य सत्वात्नाघ्यासिः गुर्त्ववाच्‌ रूपा दित्यत्र ॒गरत्वरूपसाध्यासमाना धिकरणधमल्षमानाधिकरणं यत्‌ ane तवसमानाथिकरणाभावप्रतियो गित्वस्य पथिव्रीत्वामावे भससवाच नातित्ाक्तिरिति |

क्वचित्‌ ‘aeaita’ ह्येव पाडः तन्मते चकारस्य अनुक्तसमुष्वायकत्वात्‌ ATEA- प्रतियोगित्वल्य अषरवान्नातिन्यासिरिति cates एवाथः |

७६६ तस्वचिन्तामणो अनुमानखण्डे

निदकयोछत्तणथोर्ञाने(१) व्भिचारनुमानसोक्यं दश्यति-“रवश्चे'ति निशक्त- प्रकरिणोपाधो ज्ञात ्त्यर्थः।

साधनवती'ति--पूरवंनिखक्तयभिप्रायेण $ (साधने वे'ति प्ररृतामिप्रायेण | साध्यासमानाधिङ्गरण(२)धर्मादिनेत्यादिना साध्यत्यापक्राभावपरिप्रहः | ‘aaqarar- नाधिक्ररण्येते'ति-साध्यासमानाधिकररणधमादिसामानाधिक्घरण्येने त्यथः साधन- वान्‌ anna साध्परसमानाधिकरणधर्मात्‌ , साधनं सभ्यव्यभिचारि स।ध्यासमानाधिकरणध्बंसम नाधिकरणत्वा दिति mang बोध्यम्‌ |

एवन्त्‌ बोध्यप ; उपाधिगरारीरमाने (३) साधनवति वहिमदादो साध्यास्तमाना- धिकरणधर्बंस्य [साधने] साध्यासमानाधिकरणधः समानाधिकरणत्वस्य) बा मने तदृहभावनेनेवामिमतसिद्धेस्तदघरितोक्तोपाधिटन्नषणावच्िन्नस्योदूभादनं व्यध॑- मिति तत्र कथकसमस्धदाय धव शरणमिति |

'सष्िष्णतायान्त्वि'ति,- उपाध्युपन्यासानन्तरं व्यभिचारायुमानःतु सिषा- धयिष्ाधोनमेत्रति भाव्रः। अव्य्रभिचरितसामानाधिक्ररण्यरूपव्याप्यत्वस्य भअभाव- मनि उयभिचारभानानवध्यम्भवान्‌ सिद्धश्चसाव्राधीनपक्ततयापि व्यभिचारानुमानं समथपितुमाह--'साध्याद्याप्यत्वेन वे'ति |

दीधितिः

freq यहुव्यभिनारित्वेनेव्याद्येव sang) पय्यवसितेत्याद्िकन्तु इ्मिचारोन्ना गकरतापयोज ररूपपदशेक (५) तत्र पुवं प्रतीकं व्य.पेरत्तरञ्च(६) पक्ञधमेतायाः प्रदशेनार्थत्‌। wy अग्रम्‌ दरतत्‌साधननिष्ठसाध्यव्यभिचारोन्नायक- ऽपरभिव(रपतियोगीत्यर्यके ara देताबुपाधिरिव्युक्ते कथमस्य व्यभिवारोन्नाय- कत्वमित्याक्इन्ञाया(७) व्यभिचारोन्नयनमपि(८) साधु सङ्च्लंत इत्याहुः |

(१) पुस्तविशेषे (ज्ञानः इति नास्ति। (२) पुसरुविरोप (साध्यासमानाचि करणेति भगो नासि | (3) (ताने! इति पाठान्तरम्‌ (¥) (सामानःधिक्ररण्यस्य ar इति पाठान्तरम्‌ (५) प्प्रदरनम्‌' इति गठन्नमम्‌ | (६) क्वचिन्‌ (उत्तरं प्रतीकम्‌ इनि पठः | प्रतीक aa safes, चिन्तयम्‌ ; प्रतिकूले प्रतीकस्त्रिष्ठेकदेने पंस्यय्'मित्यमरवननात्‌ (ऽ) म्मिव्यादङ्कायाःमिति पाठान्तरम्‌ | (<) प्वारानु. मानमपिः इति पाठ न्तरम्‌ | |

gee eee? ee oe = ees ee पि

उपाधि - प्रकरणम्‌ 989

दीधितिषकाशः

लन्षणन्त्वित्यादैः पोनसक्त्यमत भआह- "पर्यवसितेति ‘safserdera- कताप्रयोजके'ति,-- इत्थञ्च लछन्षणमित्यम्य व्यभिचागोन्नायकतावच्डेदकमिरयर्थः | प्रतीकम्‌ दलम्‌ “उग्राप्ते'रिति शदशेनाथेःमित्यत्रेतनेनान्वयः(१) व्यापक्रव्यभि- वारस्य उयाप्यन्यभिचारःपाप्यत्वादिति भावः| 'उकत्तरश्च(२) पत्तधमताया' इति.-

सधनम्यापक्रव्यमिचारस्थ्र साधने सादिति ara: |

मडनक्तत्वावचिङत्नप्रहि वापकः प्ञ्जनशचयावावतिप्रसङ्कः, तघ्यापि agra- सत्वावच्छिन्त्रह्धिःयमिचारानुमापकतया तदतिप्रसङ्स्यादोष्रत्वात विशिणएसाध्य- 2्रापकोपाधिष्थठे त॒ विशेष्रण(ग्यभिचारित्वेन निर्णीते विशिष्व्यभिचारनिण्यस्य विरेष्यव्थभिचारपय्यंवसानेन शुद्धस्यव्यभिचारसिदसम्भवादिति |

उक्तञयाख्यायापुपष्म्भक्नान्तरपाह--'रवश्चेति; यद्व्यभिचारित्वेनेत्यादे- छक्षण(३) स्वरूपत्वे चेत्य :(४)। "वतत्साधननिष्टे ल्युक्नायकग्यभिचार विशेषणम्‌ | कथमस्ये'ति,- ययप्युक्नायकत्वं aaa, सा भ्यात्िपक्ञधमेतारूपा, तथापि उन्नायकतावच्केदकत्वेनेब तस्याः(भ) प्रवेशः, नतु ताद्रप्येणेति(म)भवल्याकाडततेति(य) भाषः |

(इप्रभिचारोन्नयग(४)मपी'ति,-- अन्यथा भयमन्नोपाधिरित्युहभाषनेनेष arfefanere व्यभिचारानुमाने(६) अर्थान्तरं स्यादिति भाषः। लन्तणर्त्वित्यस्या- पदार्थंव्याख्ग्रानवेवास्वरसो (मिश्नास्तु" इत्यनेन सूचितः | 2

/

= ee a - ergata " ia

(१) ‘fafiaoreay इति पाठान्तरम्‌ (२) “उत्तरं atte पक्षधमेतायाः इति पाठान्तरम्‌| (३) लक्षणद्प्तेः इत्यपरः पाठः| (४) (स्वरूपत्वेनेत्यथः इति पाठान्तरम्‌ (५) व्चारातुमानः इनि पाठान्तरम्‌ | (£) भमानोद्‌भावने' इति पाठान्तरम्‌ |

(भ) ‘acar इति व्थाप्तिप्षघमताङूपतहुयोग्यताया इत्यथः |

(म) (तादुष्येणे'ति व्या्ित्वादविनेत्यथः

(य) "मवत्याकाडङ्शेतो'ति--तथा हि उन्न।यकृतावच्छेदुकत्वरूपसामान्यधमणग उया्षिपक्ष- "तयोः विद्धापि कि तदवच्छेदुकमिति विगेररूपेण तदाकाद्श्ताश्राः सममव इति ara:

७६८ तस्वचिन्तामणो भदुमानखण्डे दीधितिः

नव्यास्तु संयोगवन्यत्वेन द्ध्यव्वाभावस्येश्व संयोगाभाषस्याभावेन संयोगेन दभ्यत्वाभवाभावस्य द्रव्यत्वस्य साधनसम्मकवादेक्रशेषस्य दुष्करत्वात्‌ तस्याप्युषा- धित्वम्‌ | लच्षणन्तु साधनवति सप्याभावोन्नायकव्यतिरेकप्रतियोगितावच्छेदकः- रुपव्रखम्‌ प्रतियोगित्वश्च तदभावत्वम्‌ व्युनूपादितञ्च प्रतियोगितावच्छेदकस्येव न्योन्याभाव्राभावत्वम्‌ | at ८वेवदिति

दीधितिप्रकाशः

(संद्रोगव्रदन्पत्वेने'ति.- द्रव्यं aearfgeaa संयोगाभावस्य केवटान्वयितया करऽ्यत्वाम(वासाधकत्वेऽपि संयोगवदन्यत्वस्य साधडत्वेनोपाधित्वकत्‌ द्रव्यत्वाभाष- वान्‌ सखादिल्यत्रापि संयोगामावववन्यत्वस्याप्रसिदडधचा साष्याभाक्षासाधकत्वेऽपि संयोगामावाभावस्य संयोगस्य तत्‌साधक्रत्वसम्भवात्‌ तस्याप्युपाधित्वमुचितम्‌ |

'दकरोषस्य' अनयोरेकस्रवोपाधित्वं नापरस्येत्येवंूपस्य। (तस्थापि संयोगाभाक्स्यापि। अन्यथा तथात्रिधात्यन्ताभावान्योन्याभावयोरेष साधकल्वे- नोपाधित््रे संयोग्यप्युपधित्वं स्यादिति भावः |

स्योगाभवस्य साधनभ्यापकत्वात्‌ पयवसितेत्यादिलन्ञणाव्याप्षिरत भह - 'छन्षणन्त्वि'ति। तद्रशप्रतियो गिनः प्रमेयत्वादिनापाधित्वनिरासाय श्रतियोगिता- वच्तेत्‌के'ति। संयोगवदन्योन्याभावे संयोगस्याप्रतियोगित्वात्‌ तश्राव्यािरत धाह--श्रतियोगित्वसिति। तादाल्भ्येन प्रतियोग्येवान्योन्याभावस्यामाव्व इत्यत भाह -“उपुतूपादितश्चे fa) तादात्म्यस्य अधिङरण(र)त्वानियामकत्वात्‌ प्रवि- योगिनि प्रतियोगितावच्कैदकाधिकरणतायाः क्लप्तत्वात्‌ तस्याभावत्वमाश्रकल्यने लाघवमिति भावः। शोष मिति,- इदं तेजो दव्यत्वादिव्यत्र जात्यभावादौ fez afasafaarcora साध्यसमानाधिकरणत्वं विशेषणं देयमित्यर्थः |

(र) ` बत्यनियामकसम्बन्यल्य अयिकरणतानियामकत्वामाषात्‌ तादाट्म्यल्य yta- निध्रामकसम्बन्यत्तरेन अधिकरगतानियामकत्वामाव इति ara: |

उपाधि-प्रहरणम्‌ ७६९

तस्वाचन्तार्माणः

विशोषणावब्यभिचास्त्विन ज्ञाते साधने विरिणव्यभिचारः सिध्यन्‌ faner- साध्यव्यभिचारमादायेव सिभ्यति पक्ञधमताबखात्‌ , अन्यथा प्रतीतेरपय्यवबसानात्‌। पक्तधमताबलात्‌ प्ररूतसिद्धाव्र्थान्तरम (१) |

दीधितिः

'विरोषणान्यमिनारित्वैने'व्यादि- सामान्यतोटर्मेदक विरोषवाधे भावयति विशेषान्तरप्रकारिकामयुमितिम्‌। चातिरिट्यते विशिष्टाभावो विशेषणविरशेष्या- भाव्राभ्यरामिति मतेनेदम्‌ |

दोधितिपरकाशः

aq विरिष्-यभिच्ररत्वेन साध्यतायां कथं शुद्रसाध्यःयमिचारसिद्धिः SNGHAMASATHIBANT व्यापक्रस्यानुमितो भनादत आह- सामान्यतः इति | fafnoafaartted हि विरेषणविगेष्यग्प्रभिचारित्वात्मकम्‌ , ax विरेवणव्यभि- चारित्वरूपकविशेषवराध्े विशिश्य्यमिचारसिद्धिरत्र विगेष्यवयभिचारित्वल्षेन तद विश्वयी करोतीति stat मैनेदमिति vara: |

'भाव्रयति' जनयति। ननु साधनवति(२) साध्यामावानुमानमेव्र व्यमि- चायानुमनं विरिध्-साभ्यव्यापकमित्रेन कथं fala , विशिष्ाभावस्यातिरक्तत्वेन विरेषप्राभव्वष्य तरिरिष्नावत्वरूपःापकतावच्तेदकानवच्त्रिषलरादत आह- चातिरिद््रत' «fa |

नसवचिन्तार्माणः यष्टा बत्यत्तस्पर्शाध्रयत्वं प्रत्यत्तत्दव्यभिचारि द्रव्यनवान्यभिचारित्वे सति द3प्रप्रटयन्ञत्वभ्यापक्ःयभिनचारित्वात्‌ महस्वत्‌ तथा मित्रातनयत्वं <atace- पभिचारि नित्रातनग्रत्वाध्यनभिचारितवे सति भ्याममित्रातनय्रत्वत्याप्रकव्यभिचारि त्वात्‌ भधरत्ववत्‌ | अब्यमिचारश्य तत्‌समानाधिक्ररणाटयन्ताभावाप्रक्तियोगित्वम्‌ | तशथचामेदेऽपि | | (१) ध्वथौन्तरत्वम्‌' इति पाठान्तरम्‌ ! (२१) प्रन्थविशेधे ‘aq साधनवतिः इत्यंशो afta | |

too तखचिन्तामणो अनुमानखण्डे

दीधितिः

स्वमनेनाह-- यद्वेति ्रत्यत्तस्पर्शाश्रयत्व मित्यादि प्रत्यत्तसंख्यापरिमाण- वसायुप।भ्यमिप्रायेण यथाश्रतमेत्र साघु, आत्मेकट्वदिरपि प्रत्यत्तत्वाडक्ञारात्‌ | उदुभूतरूपािपरत्वे सभ्ये देतो प्रटपत्तपदं व्रहिरिन्द्ियप्रल्यत्तपरम्‌। द्रम्यपदे धा वहिद्रभ्यपरे, azeaqgay जन्यमहस्पर्‌(१)। ` व्यापकव्यभिवारित्वश्च इप्रपकरतावख्केदककूपावच्छिन्नाभावबदुशसित्वप्‌ |

दो धितिधकाशः

स्वमतेने'ति,- शकविशेषवात्रेऽपि भ्यापकतावच्देदकथरकारेण्व विशेषा- न्तरानुमानं(२), तु पिरशिष्यापीति स्वमतम्‌ उदरभूतरूपस्य भावपावुसित्वेन(३) द्रः्रप्रट्यक्तत्वभ्यापकृत्वमतः कथं aghaqaad व्यभिचारानुमानमत भाह-- ्रत्यन्ञसंख्ये'ति यथाश्रुतमेवेत,- द्रऽप्त्यक्ञत्वत्यापकेति पदं यथाश्रुतमेव साश्वित्यथः.।

ननु आत्मेकत्वपरिमाणयोरप्रत्यन्नत्वनये तयोरपि द्रव्यप्रत्यन्तत्वठयापकत्व- मत आह॒ “आत्मेकत्वादैरपो'ति। इदमुपलन्तणम्‌ , अर्धनिखातवंशादौ (४) द्ित्व- भ्रमज्ञनकदोषस्थटे परिमाणस्यकत्वस्य प्रहु पव तदवान्तरवेजालयस्यपरं प्रहः। प्रत्यक्तषसखरूपयोग्यसंख्पादिमखं बोपाधिरिति बोध्यम्‌ |

भप्रे(५) उद्भूतरूपश्यै्च उपाधित्वप्रदशन।चद नु सारेणाह-"उदुभूतकूपे!ति | सभ्ये हेतो चे'ति,-- साध्ये प्रत्यक्ञषपदस्य सामान्यपरत्वे आत्मादौ व्यभिचारः, Rat सामान्यपरत्वे उद्भूतरूपस्य द्रभ्यप्रत्यत्तत्वाभ्यापकत्वादसिद्धिरिति ara: |

पतत्‌कटपे वायुवहिरिन्दरियश्रत्यत्त इति स्थापनानुमानं बोध्यम्‌(६) | अनेक्षत्र सङो (ॐ) कस्पनामयद्रति विभावशश्नाह--द्वृः्यपदे चे'ति। भत्रापि -भात्भादौ (१) '्परमितिः इति क्व्रचित्‌ पाठः) (२) 'विशेपानुमानःमिति पाठान्तरम्‌| (३) आ्मन्यवृत्तित्वेनः इति पाठान्तरम्‌ (४) ames दुरत्षादौी दत्वेति eafaq पाठः| (५) “अत्रेति पाठान्तरम्‌ (&) पुस्कविशेषे "बोध्यमिति ata (७) (अनेकसङ्कोचे'ति पाठान्तरम्‌ |

0 ee पि) 1 yp a ore पणी

उपाधि-प्रकरणम्‌ | ६०१

ATA प्रथमस्य, TARY TIA वाउ्यापक्रत्वादतिदिबारणाय द्वितीयस्य द्रभ्यपद्स्य afegerqeeaq | वदिष्रवम्‌ आत्ममिन्नत्वम्‌ |

ननु AA क्पे महस्रसामान्यस्य द्रषान्तत्वं सम्भवति, तस्यात्मभिन्न- द्रव्यत्वव्यभिचारित्वा(२)दत आह -'महस्वपदश्चति। (जन्यमरहसे'ति,- यद्यपि जन्यमहस्वसामान्यस्थापि द्णन्तत्वं सम्भवति. घटादिमहसे उदुभूतरूपभ्यभिचारा- भावेन देत्वसखात्‌। चज्ञुरादि निषएठमहस्वविशेषपरत्वे महतस्वपदस्यैवाहत्य ततपरस्व- मनु, fRaatga यमहसरपरत्वोपकव्रणनेन ? तथापि व्याप्यपदम्‌ भव्यभि- arfteaqg वा अन्वपरितावच्केवकावच्तेदेनेव स्वार्थान्वयं बोधयति, धूमो बहचभ्यभि- चारोतिवत्‌ दभ्यं बहचभ्यभिचारीव्यप्रयोगत्‌। तथो महचत्वरूपेण Farrag महखावच्तेरेन वदिद्रऽयत्वाऽ्यभिचारित्वाभावेन अनन्वय दव स्यादतो जन्यमहत्व- परत्वभुक्तम्‌ | जन्यमहखत्वावच्छ देन वष्िद्रव्यत्वाःयभिचारस्य तत्‌सामानाधि- करण्येन उष््भूतरूपः्यभिचारस्य सम्भवात्‌ तेन BIT दरणन्तप्रयोगे(२) नानन्धयं इत्यभिप्र मेण तथा व्याख्यातमिति भावः |

aq व्यापक्ग्रभिचारित्वं यदि वय्रापक्प्रतिग्रोगिकामाववदुचसित्वम्‌ , तशा द्वित्वावच्छिन्नामावमादाय तदूधरत्वादो उमिनारः। यदि व्यापकत्वाषच्छि- क्ञ(भाववदुवृसित्वं तदा असिद्धिः सक्तादेरपि तदुध्यापकत्वाद्‌त आह -- व्यापक्षे'ति। alge व्यापकतावच्लेदकम्‌ उहभूतरूपत्वम्‌ , तद्वच््नामाववदुबुतित्वस्य प्रत्यक्ष स्पशाश्रयत्वे सखन्नसिद्धरिति ara: |

दीधितिः

द्ररप्रपदरवेयथ्यम्‌ , बविरिएाभावस्यातिरिक्तत्वात्‌। दैव्यत्वाव्यभिच।- रित्वे सति उदुभूतरूपादिभ्यभिचार दव हेतुः | ग्यापक्रत्वोपन्यासस्तु तकग्रदशेनायेति तस्वम्‌ व्रभ्यत्वाग्यभिचारः दम्यल्वाभावकषदवृलित्वम्‌। ममित्रालनयत्व'मिति,- भनुमानमिदमुपाधेः प्रमाणान्तरेण साधनाब्यापकतानिणयदशायाम्‌ |

(१) “अआत्मभिन्नद्रव्यत्वाव्यभिचारित्वामावा'दिति पाठान्तरम्‌| (१) श्दन्तो- पन्यासे' इति पराटान्तरम्‌ |

_— eww ee "8 पयोर @ मी : 7 come Cee OP ee ie (न ee eV amie oe oe वनका "(ण्व 1४ पि, |

gor (२ ९]

८०२ तखचिन्तामणो अनुमानखण्डे दीधितिप्रकाशः

‘a व्रुग्यपदे'ति,-प्रव्यत्तत्वभ्यापक्रतावच्ठेदकरूपावच्छिन्नाभाववटूवुसतित्वस्यैव व्याप्यत्वसम्मवे द्रदपरपदस्य उ्रभिव्ारवारकतया असिद्धिमात्रश्रारकतवादिति ara: | बविशिष्टामावस्ये'ति, - प्रत्यत्तत्वसमानाधिक्ररणाव्यन्ताभावप्रतियोगितावच्केदकत्वा- wey द्रग्प्रयक्तत्वसमानाधिक्ररणात्यन्ताभावप्रतियो गितावच्डेदकत्वाभावस्याति- स्किव्वादिव्यथेः |

प्रत्यत्तत्वध्यापकतावच्तदकरुपष्च्छिक्नामावाह्‌ दव्य(र)प्रत्यत्तरवभ्यापकता- धर्तेदकोदुभूत (२) रूपत्वायवच्छिश्नाभावस्यातिरिक्तव्वादिव्यथं इति तु कथित्‌ तत्तच्छम्‌ ; द्रऽपपद्‌(थस्य प्रति यो गितावच्देदककोरिप्रविषएत्वाभाव्रेन विशिष्ट भावस्येति- प्रन्थविरोधादिति। ताद्रशब्यरापक तावच्ठेदकत्वेनोदभूतरूपत्वादेरश्चाने प्रर तेतोरेव ुक्ञंयत्वम्‌ | तजक्षने तथैव हेतुकरणध्ुचितमिव्याशयेनाह-- द्रभ्यत्वे'ति | भःयमिचारशच'ति- मूलस्य पततपरत्वश्रमं निवारयितु व्याचष्टे व्यत्वाभ्यभिचार' इति। तथा रेववेयध्यरमिति भवः। नतु शाक्रपाकजत्वस्य सन्दिग्धोपाधि- aq वक्ष्यमाणत्वाद्‌ व्यभिचारानुमाने दतोः स्वरूपासिद्धिसन्देह इत्यत भाह-

अनुमानमिति | दीधितिः

ननु oagataatteq तदः यन्तामाववदवृचित्वम्‌। तथा साधन. fagaisd साध्यवान्‌ gira इत्यत आह-“अग्यभिचारश्चेति। नन्वेवं विशेष्य(३) घेयध्यम्‌। धूमप्रागमाववद्ध्मिमेदादरवेर.ध्यमिति aq, तथापि मित्रातनयत्वव्याप- कत्वषिशेषितं वुत्तिमस्मेव गमकमिति चेन्न ; यत्‌कििचद्रधिकरणनिष्ठात्यन्ताभाका- परतियोगित्वस्य कुलतः सायानाधिक्ररप्रपर्य्यवसितस्योक्तत्वात्‌ तथा चायमथेः \ मित्रातनयत्वाधिकरणयः व्यक्तिनिघात्यन्ताभावाप्रतियोगित्वं तत्न शाकपाकजत्वग्यभि- ` च।रित्थात्‌ मित्रातनये शाकपाकज्ञत्वव्यतिचारित्वादिति याबत्‌ तेन श्यामत्वादो नं ष्यमिचारः |

| (>) ‘afezer'fa पाठान्तरम्‌ | (९) "वयापकीद्‌भूते'ति पाठान्तरम्‌ | (३२) रषं इति पाटन्तरम्‌ |

उपाधि-प्रकरणम्‌ So}

अव्यभिचारश्ेत्यादि,- तथा बहु्रोहिः। ag agahafaartel सति यदमावच्जन्नत्‌साष्यश्यापक्रः्पामिचारि तत्‌ तनूसाध्यव्यभि ्ारोति साम्‌ारत- इ्ाषेरघरत्वं FUT इ्यप्याहुः |

दीधितिषरकशः

'साधनविकरोऽय'मिति,-'साधनविकलोऽय'मित्यम्बयदरशन्तस्भ्युक्ासाय | साध्यवानि'ति cafetageracasqarara | ‘aa’ मित्रातनयत्वव्यापकटवस्य सत्य न्ताथत्वे धूपप्रागमावव'दिति,-ष्यभिचारित्व(१)निषठःथापेस्तदहुविशेषणं किना qa हत्वाह्‌ यत्नष्ठेद्यादिन्यायेना (र)वैयथ्यैमिति(ख)भावः। 'ियोषितम्‌' सामानाधि. करण्येन भ्यापहत्यविरोषरितम्‌। "वृतिमख'मिति.-- व्यभिचारित्वे वृत्तिमखस्य विशेष्यव्वादिति | ‘aaa’ इति,-यतकिञ्चिवदधिक्षरणनिष्ठाव्यन्तामवरप्रतियोगित्व- qs: सामानाधिकरण्यवुदधि(३) करत्वादिति भावः |

नन्वेवं श्यामत्वे उमिचारः, तस्यापि मित्रातनयत्वसमानाधिक्रणस्य शाक्ष- पाकजत्वण्यभिचारिणः श्यामत्वहयभिचाराभावाकत आह-तथा(४) चायमथ शति | यसवरयेयोरनयुगमराशिष्डृष्याह -'मित्रातनये'ति | तैने'ति,--ध्यामत्वस्य मित्रालनये शाकपाकजत्वव्यभिचारित्वं नास्ति, किन्तु काकादाषिति aggre: | (१) (उपाचिव्यभिचारिवे'ति पाठान्तरम्‌ | (२) न्यायेन वैयथ्यमिति' इति पाठान्तरम्‌ | (२) बुद्धेः इति पाठान्तरम्‌ (४) (तेनायमर्थः इति पाठान्तरम्‌ | एतन्मते दीचितावपि एव पाटो ayes: |

(कछ) aargaerareat:, » भित्रातनयत्वाच्यमिवारित्वे सतत्यत्र. भव्यभिचारपदाथल्य भभ्यभिवारश्ेत्यादिना प्रविद्धाथपरित्यागेन वणंनमवरत्ववदिति दशन्ताविरोधोपपादकतया सङ्गमपितुमकतारयति ‘afea’fa अयं अवटत्वरूगे दशन्तः प्ाधनविकलः भवटत्वल्व पटादौ रित्रातनयत्वन्यभिच।रित्वात्‌। aur हषटान्तासम्भव इति भाषः। eafate- दष्टास्वतेवाटित्वति ast निराकरोति 'साध्यवानिति | अवटत्वल्य श्यामत्वव्परभिचारिस्वादिति भावः "विशेष्यवेय्यंःमिति,--मिन्रातनयतवमभ्यापकत्वरूपस्य सत्यन्तार्थस्येव इयामत्वष्यभि- चारगमकतवषम्भवादिति मावः | ga -धमव्रागनाववदिति। यथा धमप्रागभावघ्य वद्धिगमकधमयरितत्वेऽपि तद्धिन्नतथा यच्नि्ेत्या दिन्यायेन faacaaacd, तथा मित्रातनयस्व- ध्यापकःव विशिष्टशाकपा कजत्वग्यभिवारघ्य स्ववटकमिश्रातनयत्वन्यापकता भिन्नत्वेन विषेष्या-

वे पथ्यं मित्यर्थः इवि।

८०४ तस्वविन्तामणो अनुमानखण्

मतान्तरमाह अग्यभिचारश्चे'ति शोषत्ेयथ्यनिरा(१)सायाह - "बहुव्रीहि रिति। मित्रतनयत्वम्‌ अऽपभिवारि व्यापकं यस्येति बहुत्रीहिःरत्यथः। मित्रातनयत्व- व्याप्यत्वन्तु फलितार्थः। इद श्यामतवद्रौ व्यभिचारवारणाय दान्तासिद्ध- -निरासायाह(२) 'दि'ति। इदं गुणश्दधरत्वादित्यत्राघरत्वमघटरत्वाव्य्भिचारित्व सति अव्ररत्वावचिङन्न पुण परखतयपकधघरभिन्नद्रव्यल्वव्यभिचारि, भथ गुणवस्व- ध्यभिचारीत्यघटत्वं gurea इव्यर्ंः यथाध्रताभ्यभिचारित्वेनेव सामञ्जस्ये अवमि- च(रपदस्प दय्राप हत्वम कड्पयिट्या पुनवेदुत्रो्ना भ्याप्यतलते qaqa सन्वभ- विड दमित्यस्वरस आहुरित्यनेन सूचितः |

चन्तार्माणः यद्वा यः साध्नभ्यभिचारी साध्यव्यभिचासोन्नायकः उपाधिः | तच्च Arana परस्परथा वेति नार्थान्तरम्‌ | दोधितिः

प्रमे त्वाद्‌ वपि(२ विप्र प्रणवति विरशिषएटसाध्यञ्यापक्रोपाधिभ्यभिचारेण शुद्धसाध्य- दपरमिचारः साधनीधः। रवं विशिषरस(भ्यश्रापकस्यापि साक्ताच्छुद्रसाध्यश्यभिचारो- क्ष(यकतयोपरधित्वं GALI साक्तत्परम्पराप्ताधारण(४. तदुन्नायकतामान्रेण ace ध्यवस्थापयति-- यद्धे त्यादिना (५ दषणाकाङ्क्ञायां परम्परयाप्युपापरेदोषित्वादिति aa: | अत्रापि qeag षिर्द्धधरारणाय सधरस्तमानाधिकरणति बोध्यम्‌ |

व्यभिव्रारोन्नायकः वश्च यत्र कत्रचित्‌(६) | रवश्च पृथिवीत्वादिना qacarat साभ्ये दथ्यत्वादो व्यभिचारोह्वायकस्य रूपवत्व दिर्वारणाय (साधनव्यसिचारी'ति बहुत्रीहिः |

चैवमपि गुशन्वादिसाध्यके रसवस्वादिेतौ gcd गुरत्वादिष्यमिवारि solaa परथिवीत्यादिव्यभिचारित्वादिति व्यभिचारोन्नायके परथिवीव्वादावतिप्रसङ्,

(१) शहोपवेयथ्यादाह' इति पाटरान्तरम्‌ | (२) पुस्तकविरोपे ‘are’ इनि नस्ति | (३; ममेधत्वादावपीति प्रशब्दरहितं पाठान्तमम्‌ (+) पपरम्मरयेति पाटान्तरम्‌ | (५) व्दुषणेःत्यादिः माव" इत्यन्तो ग्रन्थः सर्वत्र दृश्यते (६) Fafa’ इति पाटान्तःम्‌ | |

उपाधि-प्रकरणम्‌ Roy

साधननिष्टं यड्‌ व्यभिचारित्वं साध्यव्यमिचारोन्नायक्षं तस्वस्योक्तरवात्‌ sie afasars qaeary Bz |

दोधितिप्रकाशः

विशिष्टसाभध्यव्यापक्ोपाधिस्श्टीयव्यभिचारानुमाने हेतो विशेषणाव्यमिचारित्वे सतीत्यस्य विशेषणवतीत्यथकरणस्य फलान्तरमाह-- ्रमेयत्वादादपीति(१) | वायुः ्त्यत्तः प्रमेयल्वादित्यत्र ध्रमेधत्वस्य बहिर्रव्यत्वाभ्यभिचारित्वाभावेऽपि प्रमेयत्वं प्रत्यन्तत्वव्यभिचारि वदिद्रेभ्ये उहइमूतरूपउपभिचारित्वादित्यनेन व्यभिचारानुमानें घुकरमिति ata: |

‘aan’? उक्तक्रवेण «6 ‘sarfaeaa’ उपाधिःऽपवहारविषयत्वम्‌। सान्ञत्‌- परस्पर(सधारणे'ति -विशिष्पाभपरष्यापकव्यभिचारेण विशिएसाभ्यव्यभिचारः, तेन a यत्‌शििद्विरि्टेन शुदसाधप्यभिचारः साधनीय ईति परम्परगेत्यथंः। ततुश्नायकङते'ति--शुद्रताध्यव्यमिचारोक्नायकतेत्यथः | 'तथात्वम्‌' उपाधिग्यषहार- विषयत्वम्‌ | ‘qaata’fa—eg तेजो द्रहत्वादित्यावरौ प्रागुक्तरीत्या व्यभिचारो- छ्रायकस्पशाम वादेर्बारणायेत्यथः व्यभिवारोन्नायक्षत्धं यदि साधन(व) निषएटसाध्य- वरयभिचारोन्नायकभ्यभिचारपरतियोगित्वम्‌ , तदा साधनव््रभिचारीव्यस्य वैयर्थ्य मित्यतो भ्याचष्टे “व्यभिचारः इति। ‘an कुश्रचिदि'ति,-साधननिष्टत्वं विवक्तितमिति ara: | ‘aay’ सधननिषठत्वस्य अविवक्तषणे |

साधनब्यभिचारित्वस्य यथाश्र॒तस्य पृथिवीत्यव्यभिचारिणि qa स्वाह बहुग्रीहि'रिति, साधनं व्यभिचारि ater) “वमपि' बहघ्रीहिना साधना- व्यापक्रता(र२)रपार्थरन्धावपि | ‘sefae इति जटत्वाद्रौ व्यभिचारवारणाय |

'साधननिष्ठमिति-रसवचनिष्ठम्‌ | पथिषीत्वव्यभिचारित्वञ्च गुरुत्वभ्यभि- चारोन्नायक्मिति भवः उक्तिवंचिडप्रा'दिति- साधनविगेष्यक्माध्यव्यभिचारो- (१) भेयत्मादाव्रपीनिः इति प्रशब्दद्यून्य पाठटान्तमम्‌ | (२) य््यापक्रतार्थ' इति पाठान्तरम्‌ } | (व) अत्र 'साधननिष्टे"ति उन्नायकन्यभिचारविशेषमम्‌ avewafirarit विक्ञषणस्त्र उपाधिशरीरभाने acta tat साध्यज्यभिचारस्य भाननियमाम्‌ उयमिवारोत्तयनस्य aacale |

८०६ तत्वचिन्तामणो अनुमानखण्डे

sara यहुऽयभिचारित्वमिति पद लक्ञणार्थः तत्न योग्यतापदार्थमुद्टया साधन- निष्ठत्वं यद्ग्यभिचारित्वे छ्धम्‌ , अत्र साधननिष्ठं यहूव्यसिचारित्वमिति शब्दादेव तस्य Sl | उन्नायकत्वम््यादरया साष्यव्याभिचारित्वन्याप्यत्वमात्रस्य राभ

ceafmatasatata ara: | दीधितिः

केचित्तु उप्रमिचारोन्नयकत्वमिह तदुऽ्याप्यकोरिप्रविटतामात्रेण cag जरत्वेन HCH साध्ये जलत्वं करकात्व्यभिचारि स्नेहव्यापकतवात्‌ , घटेन वा घटत्वे साध्ये घरो धरत्वन्यमिन्रासे seagate भ्यभिचासेन्ननसमर्थस्य स्नेहस्य द्रऽपत्वस्य वारणाग्र (साधनःधरभिवरासे"ति। भयं घटः सचादित्यादौ ae धटत्वऽयमिचरि ura व््रभिचारोन्नायकस्य शडदरादेर्बारणाय -साभ्यसमाना धिक्ररणे 'त्यपि वक्तयम्‌

पश्चञच रुपेण गुखत्वादो साभ्ये रूपं गुदत्वादिध्यमिचार जलमिन्न एथिवीत्वामाष- वदुृत्तित्वादिति व्यभिचारोन्ना(यकस्य गुदत्वा द्िभ्यभिचारितंजषरूपनिष्ठन्यमिवाशा- प्रतियोगिनः पृथिवीत्वाभावस्य वारणाय यत्राधिकरणे साधनाव्यापकत्वं तत्र व्यभि- TORTS WHET यथा कथञ्चित्‌ स्वग्यभिचरेण व्यभिचारोन्नायकमात्रस्य लक्ष्यत्वे यतूसाधनग्यक्त पऽथापकत्वं AIM! व्यभिचारोन्नायकं वाख्यमित्याहुः |

दीधितिषकाशः

तहुव्याप्ये'ति --भ्यभिचारउयाप्येत्य्थंः (कोरिपविषएते'ति,--उपाधिष्यमि- वारित्वस्य सध्यञ्यभिचारव्याप्यतायामुपाधेश्तदव वेदक क्ोरिपरविषटत्वादिति भावः | मत्रेणे'ति,- तु व्यमिचारोन्नायकव्यभिचारपरतियो गित्वेनेद्यर्थः |

fag’ उक्तवपभिचारोन्नायकृत्वस्य Raat ‘serena’ स्नेह- समानाधिक्ररणान्धोन्याभावपरतियोगितानवच्छेदकत्वे सति amar) शतेन मेयत्वादिना स्नेहव्यापकत्वस्य सर्वत्रैव स्वाद्‌ व्यभिवार इति परास्तम्‌ |

eadeq जलन्वाठ्भिनारितया यथाश्रतप्ताधनञ्यभिचारित्वेनापि वारणसम्भवादु Seat :त्रयणफरं दशयितुप्ुदाहरणःन्तरमाह -"घरेन वे'ति 'जन्यद्रव्यत्वादिती'ति,-

उपाध-प्रकरणम्‌ Gog

qeequahrariced हि azarraaqaaaacad, तथा faeaget तद्भावात्‌ aa व्यभिव्ररव।प्णाय 'जन्येति। धररूयदो उपमिचारव।रण,य द्रञ्य'ति। जन्य- द्र्रत्वे(१)घटब्यभिचारित्वस्य स्यात्‌ साधनं व्यभिचारि यस्येति बहुप्रीहिराश्रयणीय इति भावरः (व्यभिचारोन्नायङक६प' तदृव्याप्यकोरिप्रविष्टस्य | 'ताध्यसमानाधिक्षरण' इति,-तेजो दव्यत्वादित्यत्र स्पशैसामान्यामावस्य विर्द्धस्य तादशब्याप्यकोरि- प्रविष्स्वाभावेनैव वारणसम्भवात्‌ तन्नोक्तम्‌ |

साभ्यसामानाधिक्ररण्श्च साधनाभ्यापकतानियामकसम्बन्येन बोध्यत्‌ तेन सम्बन्धान्तरेण साध्यस्मनाधिक्ररणत्वेऽपि cea स्ततिः। शत्थश्च(२) सद्धेतौ साश्परसमानाधिकररणस्य साधनाः्यापकस्य बःरणाय पर व्यमिचारोन्नायकरवमुक्तम्‌ | तञ्च प्रे साधने साध्यञ्परभिचारानुमितिजनकतावच्केदकव्याप्चवच्तेदककोटि- प्िष्न्वम्‌। सद्धेतो साध्यव्यमिवारानृमितिप्रयोजकासम्भवात्ताद्रशधमेव्युदासः।

दं गुरु रूपादित्यवर पथिवीत्वाभवे alae fa nasa निवेधति(3),- ‘cay रूपेण त्यादिना पृथिवरीत्वाभावस्य वारणीयथताप्रयोजकः रूपमादशंयति शुरुत्वे' | गुखुतवठय्रमि वारि यत्‌ तैजसं सूपं तजिष्ठञ्यभिनचार प्रतियोगिन इत्यथेः। पृथिवीत्वा- भवत रभिवारिणि पृथिवीरूपे गुरुत्वव्यभिचारभाषाद्‌ गुरुत्वव्यभिचारसिण तेजोरूपे-४) परथिवीत्वाभाव्रव्यभिचाराभावाद्‌ स्यभिचारोश्नायकरत्वाभाषेन तस्या- लक्ष्पत्वमिति ara: | यत्रेति, यतरः धकृरणाचच्रनेत्यथः | ‘aa’ तदवच्छेदेन पुथ रीटाभवस्य पृथितयवय्केदेन साधन।(व्यापकत्वम्‌ . तव्रवच्ैरेन गुर्त्व- व्यभिचार इति तदुग्युष्।सः।

नन्वेवं रूववान्‌ द्रज्यत्वादित्यतापि पृरथिवीत्वाभावस्य सत्ताद्रभ्यत्वज्खत्वमाश्र- विशेष्प्रकि। या धोः afgasaca सतीत्याद्विप्रागुकतराव्या उप्राभचारोन्नयनक्तमस्य व(रगमयुकमत आह -- वथाकृथल्चिदि ' ति 'यत्‌-साधनभ्यक्ता'तिः- तत्र द्र्य-

(१) जन्य॑दं सार्व्तिक्रम्‌ ] (२) ‘ure इति पाठान्तरम्‌ (३) ‘Mead’ इति पाटान्तरम्‌ (+) ८तेजसरूपे' इति पाठान्तरम्‌'।

६०६ तचखचिन्तामणो अनुमानख१डे

स्वस्यैकरयात्‌ , इह तु रूपस्य साधनस्य(१)मेदादिति(क) भावः (२) | भत्र भमावमात्रस्य -अनुपाधितापत्तिः, वेयर््येन तस्य ग्याप्यतावच्छेदकृकोर वेप्रवेशादिल्यस्वरसः केचि- हित्यनेन afaa: |

तछचिन्तार्माणः किञ्च अर्थान्तरस्य पुरषहोषतया(३) आभासान्तरस्य तत्र अभावादुपाधिरेव

भावत्वादिकं दोषः | दीधितिः

नन्वस्तु पारिभाषिकमुपाधित्वम्‌ , तथापि arg व्यभिचारानुन्ञायकतया दोषत्वाभावेन तदुदुमावने अर्थान्तरं स्यादेवेत्यत भआह--'किञ्च ति। आभासा- न्तरस्य' तदानीं ज्ञायमानस्य | तथा तस्यावभ्यभ्युपेयदोष्रमावत्वे तदुदुभावने नार्थान्तरमिति भावः ¦

दीधितिप्रकाशः

भूखे अर्थान्तरस्येलयादि,- तथा अर्थान्तरेण पुरुषस्य दु्त्वेऽपि परम्परया द्रमिच्र(रोन्नाप्रकृतयापि उपाधरेरनुमानदूषकत्वं नायुपपन्नमित्यथेः। अर्थान्तरमपि नास्तोत्याह--'भमासान्तरस्येति सोपाधो भ्यभिचारादेराभासस्यावश्यकत्वा- qraracacer asraateaazafaera: पूरयति दीधितो ‘age?’ fala तथा उ्रभिचारस्यास्फुरणेऽ(४)प्युपाधिमात्रोहूभावनेन वादिनिग्रहात्‌ तस्यावभ्यं वोषत्वमभ्धुपेधम्‌ , अभतस्तस्यापि दोषत्वेनाकाङ्कक्लितत्वात्‌ तदुदुभावने नार्थान्तर- fread: | मूले (माषत्वादिकं दोष' इत्यस्य ध्वंसो नाशी जन्यत्वादित्यादा(५)- faearta: |

(१) साधनस्य व्यक्तिभेदेन भेदादिति भावः इति पाठान्तरम्‌ (2 ) "भावः हश्त्यस्मादनन्तरं ‘ava: पूवं क्वचित्‌ (तदुन्नायकत्वं व्यभिचारोन्नायकत्व'मिति पाठो दयते तेन Ararat पाढरान्तरमुन्नेयम्‌ | (३) दोषत्वात्‌ इति पाठान्तरम्‌ | (४) “व्यभिचारास्फुरणेऽपिः इति पाठान्तरम्‌ (५) ‘ara इति पाठान्तरम्‌ |

(क) तथा तंत्र पृथिदीरकाभाषे पाथिवरूपाक्मकसाधनाभ्यापकत्वस्य वत्तमानतया an गुरुस्वन्यभिवारल्यासस्त्ेन तदुन्नायकत्वाभावान्न तन्रातिन्यातिरिति भावः |

उपाधि-प्रकरणम्‌ seg

दीधितिः

भत्र वदन्ति; साभ्योपन्यासानन्तरं तत्‌साधकस्येव साधनोपन्यासानन्तरं AQT ग्यभिचारादेराकाङ्क्तितत्वात्‌ तमनुदमाग्य ATA तवसाधकस्य शुदसाभ्य- ग्यापकस्योपाघेष्डमावन पवाप्राप्तकाङत्वम्‌ . केव कथ। परम्परया ततसाधकस्या- वच्छन्नसाध्यभ्यापकस्य अन्यथा ततूसाधकपरम्पराया अपि प्रथममुपन्यासे तथात्वं स्यात्‌। निग्रहस्थानट्वेन विशेषः, परतिश्ञाहान्यादितो देत्वाभासाश्च बहिभू तस्य तथात्वायोगात्‌ |

दोधितिपकाशः

उपाघेद्‌ षकत्वं (१) देत्वाभासकिधया निग्रहस्थानान्तरत्वेन ate भाघ ‘aaa व्यभिचारदे'रिति। उपाधेरचुमितितत्‌क्रारणन्नानं प्रति सान्ञादबिरोधि- त्वेन हेत्वाभासत्वाभावादिति भाषः। ‘aq’ व्यभिचारादिकम्‌। 'ततसाधकस्यः

व्यभिचारादिसाधकस्य | 'भप्राप्तकालत्व'मिति- तद्रानीमनाकाङज्ञितत्वादिति भावः। परम्परये'ति- शुद्धसाध्यवग्यभिचारसाधकोभूतावच्छिन्नसाध्यत्यभिचार- सिदधिद्वारत्य्थंः |

'अवच्छिन्नसाध्यभ्यापकस्ये'ति 'उद्‌भावन' इति पुबणान्वीयते ag साक्ञात्‌- परम्परासाधारणततसाधक पवर तदानीमाकाङन्ञा “इत्यत आह-"अन्यथे'ति | ‘aaa तत्‌साधकपरम्पराया भपि तदानीमाकाङ्ज्ितत्वे। `उ्थात्वम्‌' भप्राप्त- कारकत्वम्‌ द्वितीयं निराकुरुते--न aia, "विषः इति ,—aqaras- परम्पराया निग्रहस्थानत्वात्‌(२) ad? fana हति भावः। 'तथात्कायोगात्‌ः निव्रहस्थानत्वायोगात्‌ |

दीधितिः

विभाजक सूत्रस्थेन "देत्वाभाप्ताश्चे'ति-चकारणानुकतसमुश्वयपरेण साक्षात्‌ परम्परया वा अनुमितिनहोषोन्नायकस्य संग्रहः, तथा सति व्यभिलारस्येवाधया- AMAA तदुभयोक्नायक्रपरभ्परायश्च तथात्वापातात्‌ |

ei 2. eee

(१) ‘gameay’ इति पाठान्तरम्‌ | (२) स्थानत्वादतो fata eae’ इति पाठन्तरम्‌ | °

ae ie fe = oo. 1 a eR ES ee ^ -तिपक 77. 1 1 1 77 "7 धि 7 7 1 / ) 1 ke Res ts ee es ee i, "0 , „0 1" ee me था कण 5

१०२ [३०]

Rye तस्वचिन्तोमणो भनुमानखण्डे

Taq अप्राप्तकाटतामासादयन्नपि प्रथममुपाध्युपन्यासः कथकसम्प्रदायानु- रोधादेव कर्तव्यः, तादशसम्प्रदायमननुरन्धानस्य तदुदुभावक्षं पराभवतः शपथ- निवारणीयताप्तेः। तस्मात्‌ प्रथमं शुद्धसाध्यञ्यभिचार पवोहुभाव्यः। तत्र कथन्तायां तद्धेतुत्वेन शुद्धसाध्यव्यापकोपाधिव्यमिचारः, बिरेषणाभ्यभिचारित्वे सति विशिष्टसाध्यव्यापकस्योपाघेविशिषसाध्यस्य वा म्यभिचारः, aa विशेष्ये(१) विशिष्साध्यन्यापकोपाधिन्यभिचार इति वक्ष्यते म्यभिचारदेरिव तहूव्यप्यवचवादेरपि ज्ञानं व्याप्तचचादिप्रहपरतिबन्धकम्‌। तथा साध्यव्यभिचार- व्याप्य्ोपाधिग्यमिचारवनयमिति बोदुभावनीयमिति।

दीधितिपष्रकाशः

`विभाजके'ति,--“पतिज्ञाहानिः प्रतिक्ञान्तरं प्रतिज्ञाविसेधः प्रतिक्षासन्न्यासो हत्वन्तरमर्थान्तरं निरथेकम विज्ञाताथेकमप्रास्तकारत्वं न्थुनमधिकं पुनख्कमननु- भाषणमप्रतिभा विक्तेपो aaga पय्यनुयोञयोचेक्ञषणं निरनुयोज्यानुयोगोऽप- सिद्धान्तो हेत्वाभासाश्च निगप्रहस्थानानी "ति विभाज्कं सृ्म्‌(क) |

पतेनाज्ञानरूपासिद्धन्चादीनां निग्रहस्थानत्वप्राप्तये "हेत्वाभासाश्च यथोक्ता इती ति-- चरमसूतरस्थचकारस्यैवरायुक्तसमुश्चयपरतया मिश्चादिन्याख्यानमपारतम्‌ | तत्र यथोक्तत्वस्येव चिघ्रेग्रतया निप्रहस्थानत्वस्याविघेयत्वादिति।

व्यभिचारस्येवे'ति--उक्नायकस्येत्यत्र उन्नयन अन्वयि। (तदुभयेति व्मिचारोक्ञायकम्‌ आध्रयासिद्धचन्नायकञ्च तदुभयम्‌ "तथात्वापातात्‌" निग्रह- स्थानल्वापातात्‌। कथकसस्प्रदायाचुरोधाःदिति,--कथकानां तादरशग्यवहार- बलादित्यथंः(२,। -तदुटूमावकम्‌' उपाध्युटभावकम्‌ भप्राप्तकराङत्वेन निग्रहस्थानेन 'पराभवतः' पराभवं Ha) 'शुद्धस'धष्यग्यभिचार aq’ तु उपाधिः। ‘aa शुद्धसाध्यव्यभिचार | कथन्तायाम्‌' कुत दत्याकाङक्ञायाम्‌ ‘Agger’ शुड- साध्यभ्यभिचार्देतुत्वेन |

[गि षि षि 1 1 [ [1 . PFE अनयाय > Mas

(१) ‘Saree’ इत्यनन्तरं (कथन्ताया'मित्यधिकः पाठः क्वाचित्‌कः। (२) '्व्यवहारादित्य्थेः इति पाठान्तरम्‌ |

= ay ee जः Gee Eo ee GE

(ख) 'विभाजकमिति-निप्रहष्था नविभाजकमित्यथः 'सृत्र'मिति-गोतमीयभमिति शेषः |

उपाधि-प्रकरणमप्‌ 5११

विशिष्टसाभ्यव्यापकोपाधिस्थले(१)ऽव्याह-'विशेवणे"ति। विशिष्टसाभ्य- व्यापकस्य परम्परया व्यभिचारानुमानपत्ते व्वा्ट- भविरिषेति। ` अत्र a’ विशेषणाग्यभिचारित्वे सति विशिष्टसाध्यव्यभिचारे हेतो ‘faa विरिष्टसाभ्य- व्यभिचारे प्रथममपि उपाेरूपन्यासं सम्थयितमाह- "वक्ष्यते चे'ति। साध्य- व्यभिचारव्याप्यत्वेनोपाधिव्यभिचारस्योदभावने अनुमितिप्रतिबन्ध शइत्युक्तरूपेण प्थममुपाभ्युपन्यासः समथितो भवतीति भावः। व्यभिचारित्वादेः सम्बन्धत्वे विवादादुपाधिमानिव्युपेक््य उपाधित्यभिचारवानित्युक्तम्‌ |

तचचिन्ता्मणिः aaa शब्दोऽभिेयः प्रमैयत्वाद्वित्यन्न अध्रावणत्वम्‌ , जलं प्रमेयं रसव्रसा- दित्यत्र पृथिवीत्वमुपाधिः स्थादिति वाच्यम्‌(२), केवलान्वयित्वसाधक्रप्रमाणन तत्र साध्यसिदेख्पाघेविशिषएरा्यापकत्वात्‌ |

qaat स्वन्याघातकत्वेनानुपाधावतिन्यापिः, तत्रानुकुलतक्राभावेन साध्यव्यापकत्वानिश्चधात्‌ , सहचारदशनादेस्तेन चिना संशायकत्वादित्युक्तम्‌ | वाधोन्नीते चानुक्कूकतरकोऽस्त्येवेति

` दीधितिः

'साभ्यभ्यापकत्वानिश्चयात्‌' उपाधित्वापयिकतदनिश्चयात्‌ | अनुक्ुरतर्कादिना तारशञ्यापकत्वनिश्चय तु बाधोक्नीतवद्‌ भवत्येव चिश्ितोपाधिः। स्वव्याधात- कत्वान्नायत्तुपाधिः, तद्धि सर्वानुमानसाधारण्यम्‌ , अनुकूखत्‌कादिनिशितत्या के हेतो तदभावात्‌ | |

नापि तदव्यभिचारण वयभिचारान मानेऽपि प्तेतरान्तरस्योप्ाधत्वसम्भवः, भनुक्कुखतकादिना तस्य साध्यत्यापकत्वनिश्चयं व्यापक्रव्यभिचारिणि व्याप्यनव्यभि- चारावश्यम्भावेन तदयोगात्‌ अत एव पत्ेतरस्योपाधिल्व Basa ताद्रलोषाधि- सम्भवेनायुमानमात्रविलोपे ग्यभिचारानुमापकत्वगभम्योपाधिखस्य व्याघात इति परास्तम्‌! कथक्रसम्प्रदायानुरोधाह्‌ वाधानुश्नीतः पत्ततरो, नौपाधित्वन कथाया aad इति तु वदन्ति

7 (१) aud त्वाह" इति पाठान्तरम्‌| (२) स्यादिति are RT सस्यात्‌ इत्येतन्मात्रः पाठः क्वचिद्‌ दश्यते |

८१२ तत्छचिन्तामणो भनुमानखण्डे दोधितिप्रकाशः यतक्षिञ्जिदर्मावच्छिन्नसाध्यव्यापकत्वनिश्चयस्य पत्तेतरेऽपि सस्वादाह- उपाधित्षोपयिकेःति। स्वानधिकरणीभूतसाधनाधिकरणबुत्तिधर्मावच्छिन्नसाभ्य-

व्यापकत्वपुपाधित्वोपयिकम्‌ , तस्यानिश्चयादित्यथः |

नयु यत्र कथञिसाद्रशब्यापकत्वनिश्चयो जातः, तत्र उपाधिः स्यादत शण्- पत्तिमाह-भनुक्कले'ति। तकादिनेलयादिपदात्‌ स्वतःसिद्धभ्यमभिचारग्रहादिपरिग्रहः | 'निधितोपाधिःरिति +--उपाधिनिश्चयो(१)ऽचुमानदूषक्रः सन्दिग्धोपाधित्वस्याप्र शङ्नीयत्वाक्निधितोपाध्यभिप्रायकत्वमस्य epi `निधितेःत्युक्तप्‌ |

'स्वव्याधातकत्वेनाचुपाधा"विति- मृखोक्तथुक्ति निराकरोति- स्व- व्याघातकत्वा'दिति। स्वम्‌ भनुमानसामान्यम्‌, भ्याधातकत्वं तदुदूषणापादकत्वम्‌- इत्यर्थाभिप्रायेणाह--'तद्धी'ति स्वग्याघातकत्वं «ete: “साधारण्यम्‌ दृषणा- पादकर्वम्‌ | तदभावात्‌" तत्र साभ्यग्धाप्याभ्यापकत्वेन साध्याव्यापक्रत्वनिश्चयेन प्तेतरस्य दुषकत्वाभावात्‌ |

स्वं स्वीयं स्वप्रयुक्तव्यभिचारायुमानप्‌ , तदुष्याघातकत्वं स्वसमानज्ञातीयेन पच्चेतरान्तरेण तदुदूषणापादकत्वमित्यथािप्रायेणाह-- "नापी'ति (तहुव्यभिचारेण' पक्तेतरब्यभिचारेण | धूमो वहिग्यभिचारी पवेतेतरत्वव्यभिचारित्वादित्यत्रापि धूमरेतरत्वस्योपाधित्वस्षम्भव cea) 'भवश्यस्मावेनः अवभ्यम्भावनिश्चयेन | ‘agama साध्यग्याप्याव्यापकत्वेनोपाधेः साभ्यान्यापकत्वनिश्चयेनोपाधित्वा- योगात्‌ |

व्यभिचारानुमापकभ्यभिचारप्रतियोगित्मुपाधिटन्तणम्‌ , पत्तेतरत्वस्यो- पाधित्वे अनुमानमातोच्केदाह व्यभिचारानुमानस्याप्युच्छेद इति स्वीयस्योपाधि- लन्षणस्य व्याधातकत्वान्न उपाधिरिति मिश्नन्याख्यानमाक्तिपति- "भत पवे'ति | अनृक्ूलतकादिना साध्यव्यापकताप्रहे व्यापकव्यमिचारिणि व्याप्यत्यभिचारावध्य म्भावेन व्यमिचारानुमानस्यायुच्छेदा(२)देव दृषकतावीज्ञसखे पत्तेतरस्यानुपाधित्व-

(१). ननिश्चयेनानुः इति पाठान्तरम्‌ (२) (मानस्योच्छेदामावादेवः इति पाठान्तरम्‌ |

उपाधि-प्रकरणमप्‌ ८१३

Taz: किमुलक्रस्तत्राह -'कथके'ति। नोहूभाव्य' इति, स्व थानुमाने, दुष भवत्येवे(१)ति भावः। नियु क्तिकः प्रवादो aga इत्यस्वरसो बदन्तीत्यनेन सूचितः | तक्वचिन्तामणिः

एवं पव्तावयववरुस्यन्यत्वादेरपि नोपाधित्वम्‌ , पक्तमात्रव्यावत्तकविशेषण- घ्वात्‌ | अत एव धूमे ाद्रेन्धनप्रमववहिमचम्‌ , द्रभ्यवहिरिन्द्रियप्रतयक्तत्वे उदुभूत- रूपवच्छम्‌ , भित्रातनयश्यामत्तरे शाकपाक्रजत्वम्‌ जन्यानित्यत्वे भावत्वम्ुपाधिः।

दोधितिः

"पत्तमान्ने'ति.-- यद्यपि पत्रंताबयवखूपादेरपि व्यावत्तकः aq, तथापि तस्य व्याव सिर्नोपाधितायामुपयुञ्यते, भपि तु पक्तस्यैवेति तन्मात्रस्यावसेकत्वपुक्तम्‌ |

इदञ अनुपाधितायां वीजं परिभाषामात्रत्वात्‌ , किन्तु अनुकूलतकाभावेन ताद्रशसाध्यव्यापकत्वानिश्चय इति gag 1 `अत द्वः व्यापकताग्राहकप्रमाण- संम्भवादेव(२) -आद्रन्धने'ति,--जथात्र स्वतन्तान्वग्रग्यतिरेकाभ्यामारद्रन्धन(३)त्वै- नेव कारणत्वम्‌ , वुनर द्रन्धनप्रमववहित्वनेति चन्‌ , किञ्चातः ? नहि कारणता वच्छेदकमेव व्यापकतावनच्छदकम्‌ , तारशाभावप्रतियोगितानवचर्ठेदकरस्यव azata(z). तद्वच्छन्नप्रतिश्योगिताकाभवस्य चातिरिक्तता तद्रदून्रत्तित्वेन साध्यश्यभिचार- साधने वैय्याभावात्‌ सत्यपि चाद्रन्धन तत्‌संयुक्तं agl दाहप्रतिबन्धकससे धूमाचुनपादात्‌ क्लनतत्‌(५)कार णमावस्य वहेविेषरूपेण कारणत्वकल्पनयवोपपसा- वक्लृनतत्‌कारणभावानां दाहप्रतिबन्धकाभावानां ततक्रारणच्वक्रस्यनानो विद्यात्‌

वकस्यामाद्रन्धनमग्यक्तौ प्रतिबद्धायां(६) तत्रैव अयक्तयन्तराह्‌ धूमोत्‌पादेन(७) तत्तदिन्धनजन्यधूमं प्रति तत्तदभावानां कारणत्वस्य वाच्यत्वे अतिगोरवाश्च महति चादरन्धने ततुप्रमवरे चाणीयसि वहवो महति वह्चन्तर विद्यमानेऽपि भद्रन्धनप्रभव- महावहेरनुन्‌पाददशायां परुणधूमानुनपादरादा दर ATTRA कारणटवमिद्यपि aqatea | (१) 'भवव्येवे्यथेःः इति पाठान्तरम्‌ (२) “aquraza’ eft ठान्तरम्‌ | (३) न्धनत्वादिनेवः इति पाठान्तरम्‌ (४) तथात्वात्‌" इति पाठान्तरम्‌| (५) (्तन्‌'पदं सर्वत्र नासिनि | (६) शरतिसद्रायाम्‌' इति पाडान्तमम्‌ | (9). इति पाठान्तरम्‌| |

८१४ तत्वचिन्तामणो भनुमानखण्डे दीधितिषकाशः

‘aq पर्वतावय्वचृस्यन्यत्वम्‌ तस्यः पवेतावयवरूपादेः। "पत्तस्यैवे'ति,- पक्षव्यावृत्तिः साधनाभ्यापक्रत्व उपयुज्यते | पवेतावयवरूपादेभ्याश्च सिस्तु कुजाप्युपगरुञयत इति भावः तथा उपाधित्वापयिकपक्तमात्रीयभ्यावृत्तिप्रयोजक- विशेषणवलखादिति gerd: |

केचित्त विशेषणवस्वादिति मतुप्‌ , किन्तु तुल्याथक्ो वतिप्रत्ययः, तथा पक्तमात्रयावच्कं विशेषणं यस्य तथा पत्तेतरः, साध्यभ्यापकताप्राह(१)काचुकूल- तरकाभावेन तत्तदयत्वादिल्यथ(२)माहुः "इदम्‌" पक्तमात्रभ्यावत्तकविशेषणवत्वम्‌ | ताद्रगेति,--उपाधित्वोपयिकेत्यथः व्याप्कताप्रा्टकानुक्रुटतकाभवस्थेव gana प्रकरन्तत्वात्‌ ततूपरामशंकत्वे(२) असङ्कतिरतस्तत्‌प्रतियोगिपरामशकतया अग्राच ‘aa एवेति |

‘ar धूमे स्वतन्त्रे ति,--आद्रन्धनत्वेन वहित्वेनेव कारणता, तयोः संयोगः प्रत्यासत्तिः, परस्परपरत्यासन्नानामेव कारणानां कारययोपधायकत्वादित्यथः | अतः आद्रन्धनप्रभववहित्वस्य कारणतावच्छेदकलत्वखण्डनात्‌ आर्दरन्धनप्रभव- वहित्वस्य कारणतावच्छेद्‌कत्वाभावे कि तेन रूपेण भ्यापकत्वं निवेहति, तद्रूपा- वच्छिन्नभयभिचरेण अ्यभिचारायुमानं बा? ara नहोत्यादि। "तत्वात्‌" ४) ऽयापक्रतावच्छेदक्त्वात्‌। दहितीये (तदबवच्छिन्न'ति। "अतिरिक्ततयेति.- आद्रन्धनत्ववहित्वावच्छिश्नभावाभ्यामतिरिकितयेत्यथः |

aq पत्तमात्रव्यावत्तंकविशेषणघरितस्यापि व्यापकत्वे बाधकाभाव इति चेत्‌ तदुश्राहकतकाभावोऽत्राभिधित्‌सितः, भत द्व व्यापक्रताप्राहकतक सद्भावे उपाधित्व- प्रह इत्याह | अत॒ ववे'ति(४)। वस्तुगतिमनुरूप्य(६) तेन रूपेण तथास्वमरपि(७) उपव्स्थापयति--'सलयपी्ति | विशेषरूपेणः आर्द्रन्धनप्रभववहित्वेन | _ (१) ग््रहानुकृरः इति पाठान्तरम्‌ | (२) व्दिव्याहुः इति पाठान्तरम्‌ (३) (मङक्व्वासङ्गति' इति पाठान्तरम्‌ (४) (तथात्वात्‌ इति पाठान्तरम्‌ | (५) सन्थविशेषे ‘aa? इत्यारभ्य “अत एवेति' इत्यन्तसन्दभा नास्ति | (६) शखध्य चेदम्‌" इति पाठान्तरम्‌ (७) (कारणत्वमपि' इति पाठान्तरम्‌ |

उपाधि-प्रकरणम्‌ ८१५

अक्ट्त'ति,--दाहप्रतिबन्धकरा भावानां दाह धव कारणत्वस्य क्ल्मत्वात्‌ धूमं प्रति कारणत्वस्य अक्दृसत्वादिति भावः रतिबन्धकाभावानाःमिति-बहूवचनेन मणिमन््रोषधादिमेदेन काय्यंकारणभावानां aged सूचितम्‌ |

इन्धनव्यक्तिमेदेन काय्येकारणभावस्यानन्त्यादतिगोरवं दर्शयति-'पकस्याः निति | aaa’ तदिन्धनव्यक्तावेवं भ्यक्तयन्तरात्‌' आद्रन्धनव्यक्तयन्तरात्‌ | "धूमोतुपादेन' संयोगसम्बन्धेन धूमोततपाददशंनेन(१) पतेन प्रतिबन्धक्राभावानां कायस्य संयोग- धरितसामानाधिकरण्यप्रत्यासस्या काय्यकारणमावकल्पनयापि गोरवस्य समाधानं भवतीति (२) सूचितम्‌ |

ननु मण्यादीनां प्रतिबन्धकत्वे संयोगः प्रत्यासत्तिः, मन्तस्य षदं मा बहत्वित्युदेश्यत्वम्‌ | काय्यस्य धूमस्य संयोगो जन्यताघटकप्रत्याससि- ahaa, किन्तु उपधायकत्वम्‌ तथा यत्र उपधायकतासम्बन्धेन धूम्र उत्पद्यते, तत्र संयोगेन ताद्रनोदेश्यत्वेन वा मण्यादिमन्तयोरभाव शव्यवंरूप- सामानाधिकरण्यप्रत्यासस्या कारणभावस्य कल्पने कथमतिगौरवम्‌ ? भत प्व WAI मण्यादिसम्बन्धा जातः, Zaz धूम्रो जातः, तत्रापि उक्तसम्बन्धेन सामान्यसामध्रीतो धूपरस्रमान्योतूपस्यापाद्नम्‌ , भन्यथा तदिन्धनजन्यधूमस्या- प्रसिद्धचा उक्तक्रमेण प्रतिबन्धकाभावस्य रेनुत्वाकस्पनान्‌ सामान्यसामध्रीतो धूमसामान्योत्पर्यापातादिति(२) Aq उपधायकत्वादीनां काय्यतावच्दक-(४) सम्बन्धत्वे मानाभावादु धूमाञुपधायकवहियुक्तपरतिख्देन्धनभ्यक्तंः फलाभावेन विशिष्य हेतुत्वाकल्पनाद्‌ धूमोपधायकेन्धनानां विशिष्य हतुन्वकरल्पनात्‌ तादशविशेष- सामग्रोविरदेणापि धूतानुतूपादसमर्थनसम्भवान्‌ gaia मणिमन्तोवधादिमदेन कायकारण भावबाहुस्यस्यातिस्पुटत्वाश्चेति अत पव वदहित्वेन आद्रन्धनत्व॑नेष (ग)

णद OS oy [30 1

(९) WEAN “धूमोत्‌पादेनः इन्यार्य ‘ead’ दप्यन्तग्रन्थो नाहि | wea एतेनः इत्यनन्तरं (संयोगसम्बन्धेन धृमोत्‌पादधदयनैनः इति ग्रन्थो वत्तं | (2) (सम्भवतीति प्राठान्तरम्‌ | (२) व्पस्यापदनादिति' पाटान्तमम्‌ | (४) (क्रायताघटक्रसम्बन्धत्वेः इनि पाठान्तरम्‌ |

[,, ग) mec Sales

(ग) एवकारो नाम मादजनप्रमद वह्धित्वेन faftesin कारणत्वं व्यवच्छिनत्ति |

८१६ तत्वचिन्तामणो अनुमानखण्डे

qa प्रति हेतुता, तयोजन्यज्ञनकभावः प्रत्यासत्तिः, परस्परप्रत्यासन्नानामेव कारणानां कार््योपधायकत्वादित्यपास्तम्‌ |

यत्तु धूमजनकतावच्देवको जातिविशेष दव (घ) वहिनिष्ठ इति, aa; ताणेत्वादिना सङ्रप्रसङ्गन तादशजातेरसम्भवात्‌। तुणादिज्ञन्यतावच्छरेदकतया ताणं- त्वादे(ङर्नानात्वेऽप्यदोषात्‌ ताणत्वादिभ्यापकः बवैजाल्यमिति वाच्यम्‌ ; अनन्तानां वेजात्यानां तद्वचनं प्रति अनन्तानां कारणत्वानां प्रतिबन्धकत्वानाश्च कल्पने भतिगोरवात्‌ , बद्रन्धनजन्यवहित्वेनेबोपाधिना कारणत्वकल्पनस्य खघुत्वात्‌ |

धवं विलन्षणेन्धनजन्यवदह्विना पाके रसादिविशेषो भवति, यथा हरिद्रानलेन qn हरिद्राजखेन सिक्तं हारिणं मांसम्‌ उपयोगात्‌ सयो मारयतीति aa तुल्यन्यायतया रसादिविशेषजनकतावच्तैदकत्वेनोपेयवा हरद्रानखादिनिषएज्ञात्या सङ्रप्रसङ्ाश्चेति | उ्तानास्तु रूपादिपराव्रसिलक्षणदाह-वहि-धूमजनकतावच्छेदको नाद्नाभि- ध।तत्वारिविर्द्धा(१)द्रन्धनसंयोगगतज्ातिविशेष रव Read, द्ाहपरतिबन्धक्रत्वे. नाभिमतानां मण्यादीनां तदवच्िश्नं प्रत्येव प्रतिबन्धकत्वं RTA | रूपरसादिमेदेन दाहस्य नानात्वाद्‌ दाहे बह्मयादौ ततुप्रतिबन्धकत्वकस्पने क।ययेक।रणमावबाहुटयप्रसङ्कादित्याहुः |

मूलाजुसारेण युक्त्यन्तरमाह --'महती'ति | आद्रन्धनत्ेन वहित्वेन धूमं प्रति हेतत्वे तद्वच्छक्प्रकर्षादेव प्रङृएधूमोत्‌पर्तर्वाच्या प्रकृते तत्‌सतवेऽप्यर्दरन्धन- प्रभवप्ररृ्टवहयनुत्‌पादे(र) प्रकृए्धूमा नुतपादः, अतस्त्वेन देतुत्वमिति समुदायाथः | दाहप्रतिबन्धकाभावस्यापि awa प्रदशयितमाह--'तत्‌प्रभवः sia) ‘agaeat शयष्केन्धनजन्यवहौ ‘aqedVeaearaigaiaay तद्वीजन्तु ; धूमस्य प्रकर्षो

(१) षविरदधेन्धनवह्निसंयोगः इति पाठान्तरम्‌ (२) ‘agra?’ इत्यारभ्य अतः इत्यन्तग्रन्थस्थले बवह्वथनुत्‌पादेन तादशधूमानुत्‌पादात्‌" इति पाठन्तरम्‌ |

(a) भत्रापि एवकारेण विशिष्टोपा धिन्यवच्छेवुः प्रत्याय्यते तथा भाद्रन्थनप्रभव- वहिस्वेनोपाधिना कारणत्वे विशेष्यविशेषणमावे विनिगमनाविरहात्‌ कारणताबाडुष्यमवष्ठेदुक-

गोरथच्च प्रसज्यत इति भाषः | (क) ताणस्वादेरिति-सिडदष्येति शेषः |

ee)

उपाधि-प्रकषरणम्‌ ८१७

ज।ति्िशेषः, छिन्त च्चवातिशयः 9 a काय्य तावच्केदकः , धूमस्य स्वकारणात्‌ प्रृषएटमहस्वस्य चावयवगतबहुत्वातिशयादेक्योतपत्तेरित्यादिकमिति |

तच्वचिन्ता्मणिः तदुत्‌करष्ेण साध्योतकर्षात्‌ अभनन्यथासिद्धान्वयव्यतिरेकतो aaa क(रणतावगतरेन घटान्मजञनप्रसङ्ञन च(१) साध्यग्यापकतानिश्चयत्‌ |

दीधितिः तदुतूकषणेति,-- भाद्रन्धनप्रमववहिसामान्यं चिना धूमसामान्यस्य प्रर्ट- तादशावहिं बिना प्रृष्ट(रोधूषस्यानुन्‌पादनिवमादरदरं न्धनप्रभववहेरव धूमोपधाय- कत्वम्‌ aa आदद्रन्धनप्रमववहित्वं .कारणतावच्केदकमथेवशसम्पन्नं नान्तरीयक मेव वास्तु (३), फलतो किद्‌ विशेष इति भावः |

"अनन्यथेति, ताद्रशान्वय्ग्यतिरेकाभ्यापुहूुभूतरूपस्य तदतो द्रव्यस्यैव वा कारणत्वम्‌ , उभग्थापि ग्यापकत्वम्‌ , उदभूतरूपत्वेन तत्वं वुनस्पषरणितमेच

'धटोन्मज्ञने'ति ,-- ध्वं सप्रागमावानधिकरणक्ाटस्य प्रतिग्ोगम्यधिकरणत्व- नियमादिति भावः) प्रागभावस्य प्रतियोगिष्वंस(५) इव तदध्वसोऽपि प्रतियोगिनो स्वरस इति वाच्यम्‌; अप्रामाणकुष्वंस्ततनक्रारणधाराक्रल्पनातो धवं सानन्तत्वकल्पनाया वबोचितत्वादिति(६) |

भेदे

* दोधितिप्रकाशः

मूलाजुक्तमपि न्धूनताभङ्गाय पूरयति, -- आरदरन्धनप्रभववह्धिनामान्य' मिति 'ताद्ररोति,--भाद्रन्धनप्रमवेत्य्थः “अर्थवशसमस्पन्न मिति, वहमयाद्रन्धनयोधू म- जनकयोजेन्यजनकभावः प्रत्यासस्िरित्यभिप्रायः।

(१. क्वचित्‌ व्च'कारच्यून्यः पाटः। (२) धक्रष्टसाददाधूमस्यानुनूषाद' इति पाठान्तरम्‌ (8) ‘Aare इति क्वचित्‌ (४) क्वचित्‌ (नियमा दिव्यन्तमेव वाक्यम्‌ (५) ध््रागमावस्य eae: प्रति्ोगिध्वस इवेति पाठान्तरम्‌ | अल इवेति भिन्नक्रमे बोध्यम्‌ (&) ‘fafa भाव इति क्वचित्‌ पाठः |

Peg 1 „1, ^ 0 [ ए1. 1 हि 1

Sen Oe eee eee a ee Gans:

१०३ [22]

६१८६ तेत्वचिन्तामणो agar

‘gaa’ इति,- भाद्रन्धनप्रमववहित्वेन व्यापक्षत्वस्योमयथापि(क) सम्भवा- दिति ara: | तादशान्धये'ति,- उदुभूतरूपवत शव बटिद्रव्यस्य(ख) sad, त॒ तच्चुन्यस्येव्येवमाकारकेव्यथेः |

‘ae ga’ रिति,- बषिदंभ्यस्य quer वा भ्रत्यज्ञं प्रति लाघवादुदुभूतरूपत्वे- नैव करणत्वम्‌ | तत्र प्रत्यन्ञल्य विषयता, रूपस्य समवाय रत्येवररूपं(ज) सामानाधि- करण्यं geqrafa: | fare सामान्यतो धिषयत्वेन, विशेषतस्तत्तद्व्यक्तित्वेन वा प्रत्यन्ते हेतुत्वम्‌ , तु यावानेव विष्रयनिष्ठो धमेस्तेनेत्यादि प्रागेवोक्तभित्य्थः।

मूके वेद्यक!दि'ति,- नरस्य ध्यामत्वे शकाद्याहार्परिणामस्य प्रयोजकताया qaqa प्रतिपादनादिति ara) घरोन्पजनं (१) स्पष्टयति दीधितौ 'ध्वंसप्राग- भावेति जन्यत्वेन विनाशित्वे साभ्ये घटभ्वंसस्यापि ध्वंसः प्रक्तञ्येत। तथाच तदानीं TATA ततूप्रागभ।वस्य aaa?) उक्तव्यापिबलात्‌ तहूधरसखप्रसङ्ग इत्यथः |

प्रागभावस्येति,-भन्यथा प्रागमावध्वं सस्य प्रतियोगिनो sag प्राग (३)भावोन्मज्ञनं स्यादिति भावः | प्रतियोगिध्वंस्तो यथा प्रागभावस्य ध्वंसः, तथा

( १) 'घटोन्मजनःमित्यनन्तरं “घटोत्‌पत्ति'रिति पाठान्तरम्‌ | तन्मते 'स्पष्टयतीः. त्यादि वाक्यान्तरम्‌ | तत्र ‘afar afr पाठो नास्ति। (२) भ्चासच्वेः इति सपतम्यन्तपाठः क्वाचित्‌कः | (३) क्वचित्‌ “ध्वसकरालेः इत्यनन्तरम्‌ “असच्वे' इत्यधिकः पाठः|

(a) “उभयथापीति -विरिष्टरूपावष्छिन्नकारणत्वे पृथग्‌ ङ्पावच्छिन्नकारणत्वे चेटः | तथा हि कारणताया विशिष्टरूपावच्छिन्तत्वपक्ते विरिष्टरूपं यदि धूमन्यापकतावच्छेगुकं care , तदा धूमकारणतावष्छेदकं स्यात्‌ पृथगृरूपावच्छित्तकारणत्वकक्पे तादशं सूपं यवि धम- भ्यापकतावष्छेदकरं स्यात्‌ तदा धूमकारणतावच्ेदकं घ्यादितपरं तक्णेव ल्यापकताप्रह इति भाषः

(s) 432 वदिषटविशेवणमात्मप्रतयके न्यभिचारनिवत्तकम्‌ | गुणा दिप्रत्यकषे व्यभिचारवारकं विशेष्यदकम्‌ 1 ..

(अ) यत्र विषयतासम्बन्येन वहिदर॑भ्यल्य ade वा प्रत्यक्षं ( का्य॑म्‌ ) तत्र समवायेन उहभूतलूपं (कारणम) इति प्रतीतिसिदधं का्स्यकारणयोः सामानाधिकरण्यमित्यरथंः |

उपाधि-प्रकरणम्‌ ८१९

धरं भ्रं तोऽपि परतिपोगिष्बंसः। तया aqnd प्रतियोगिश्वं सानधिकरणत्वमेव नास्तीति तदुन्मज्ञनमिति ara) (भप्रामाणिके'ति,- जन्यभावत्वापेक्या छाघबाज्ञन्यत्वेरव ध्वंसं प्रति कारणत्वस्य RAT सामप्रीबलाह्‌ ध्वं सस्थापि ध्टसः, फलमुखगोरवस्यादोषत्वादिति वारम्‌ ; तथापि प्रागमवप्रतियोगित्वरूप(१) जन्यत्वाल्लाघवेन स्वेनेव ध्वंसहेतुताया उचितत्वात्‌, नित्यस्य व्योमादेरकस्तमवायिकारणनाशामावाइ्‌ गुणादेश्चाध्रयनाश- विरोधिगुणयोरभवेन(म) विगोषरसामघ्रीविरहेणाविनाशोपपत्तेः, पाकस्यापाथिष-

रूपाद्यनाशकत्वात्‌ , अन्यथा जन्यत्वेन हेतुत्वेऽपि पाकाज्ञलतेजो ऽवयषिरूपादरीनां विनाशः स्यात्‌ |

यदि कालिक्र(२) सम्बन्धेन Amalia समवायेन ATA लाघवम्‌ , कालिक (३)सम्बन्ेन agag waaracaafa तस्यापि विनाश भापाद्यते, तदा विरोषसामभ्रीनिरपेन्ञस्य aaa ध्वंसं प्रति प्रयोजकत्वे जन्यमात्रस्यव त्षणिकत्वा- प्तिः | विेषक्तामग्रचपेत्तणे दव्यादिल्िव ध्वंसे फलाभावेन विशेषसमप्रचच- करल्पनान्न(४) तस्य विनाश इति, अत परवह --अप्रामाणिकध्वंसतत्‌कारणधार'ति | "धयं सानन्तत्वे' ति ध्वंसस्य अविनाशित्वमिल्यथः(५) |

तच्वचिन्तार्माण

तत्‌ fe कार्य्यकारणयोरव व्याप्तिः? तथा बहुधा व्याह्लीस्याविति चेन्न ; तदुपजीव्यान्येषामप्यनुकूलतर्केण व्यातिनिश्चयात्‌(६)। यत्र साध्यो- पभ्योरहतुसध्यथोवा उपरातिग्राहकसास्यान्नकरज उयानिनिश्चयः, तत्र सन्दिग्धोपाधित्वम्‌ 2ग्रभिचारसंशाया(७)धायकत्वात्‌। यदा ताद्रभ्यकजानुक्कूलतकावतारस्तवा हेतुल्वमुपाधित्यं बा निश्चितम्‌ परक्ेतरस्य स्वग्याघ्रतकत्वेन हेतुग्यभिकचार- संशायकत्वमभ्‌(८)। अतो सन्द्ग्धोपाधिरपि सः।

(१) (रूपाजन्यत्याह्ावतरेन' इतिं पाठान्तरम्‌ (२) (काठिकादि-सम्बन्धेन' इति पाठान्तरम्‌ | (३) "कालिकेन हति पारान्तरम्‌ | (४) ^तस्यन विनाश इति पाटान्तरम्‌ (५) Farmed “ध्वेनानन्तत्वेतिं cate अविनारित्मिः्यथै' इति पाठो नासि (६) श्यासिग्रहात्‌' इति पाठान्तरम्‌ | (७) 'सेशयोधधायकरव्वात्‌' इति पाठान्तरम्‌ (८) स्संशयाधायक्त्त्रम्‌ इति पाठान्तरम्‌ |

` ठो जनाति भ्रति रेपः =

८२० तस्वचिन्तामणो भनुमानखण्डे

यक्त पक्ञेतरस्य यथा साध्यव्यापकत्वम्‌ , तथा साध्याभावभ्यापकत्वमपि, प्ाहकसाम्यात्‌। तथा उमयव्यापकनिच्चरया साभ्यतदभावाभ्यां पत्ते निवत्तितभ्यम्‌ , चैवम्‌ , तथा पत्ञेतरः साध्यभ्यापकतासंश्येन समन्दग्धिः कथं परं दूषयेदिति, तन्न, तथापि fe साध्यव्यापकतापत्तमालम््य हेतुव्यभिचार संशयाधायकत्वेन दषक्रत्वं (स्यादेव |

दीधितिः

‘FARCRY काय्येकारणमावप्राहकप्रमाणक्रोडीङ्तयोरव "पत्ते तरस्ये'त्यादि,- ननु सन्दिग्धोपाध्यन्तरवत्‌ THATS व्यभिचारशङ्कामाद्धानः केन वारणीयः ? स्वग्याधातकत्वश्च निराङ्कतमेव |

दीधितिप्रकाशः

शाक्रपकजत्वादेरकारणस्यापि व्यापकत्वोपदशेनात्‌ काय्यकारणयोरवेच्या- शङ्कनमनुचितम्रतो ग्याचष्टे (काय्यकारणभावन्राहके'ति | ततुक्रोड़ीरृतत्वं नियमत- स्तज्ञन्यप्रती ति(२) विषयत्वम्‌ , तञ्च काय्यकारणयोस्तच्वयोश्चान्ततमिति(ज) भावः|

ge तदुपजीभ्ये ति,- द्रव्यत्वेन गगनादेः परिमाणवसाचुमाने कथं का्य्यकारणम।व उपजीव्य इति वाय्यप्‌, घटादौ परिमाणद्रव्यत्वयोनिरूपाधि- , सहचारग्रह पव तादशव्याप्तो मूकम्‌ ;, धराद परिमाणसत्वे भवयवगतम््व- बहुत्वादीनां ततूकरणत्वक्रस्पनमेव २) मूलमित्यादिरीत्या सवतवब तस्योपजीग्यत्वा- दिति।

‘aa ततूसमशीलम्‌ निरुपाधिसहचारारिकिम्‌ 'उपजीग्ये'ति arnt: नयु afafgata g3 स्वग्याघातक्रत्वमत आह-- 'स्वव्याघातकत्वश्च fai "निराङ्त-

(५) (तादशग्यराप्तौ मूलमिति पाठान्तरम्‌ (४) 'जन्यत्वाजन्यत्वादिक "मिति पाठान्तरम्‌ |

(न) (तत्वयोःरिति--काय्यत्वङ्ारणत्वयोरित्यथंः। तथा हि क्ाकपाकज्ञत्वादेः काय्याद्यनात्मकत्वेऽपि काय्यत्वादिष्वशूपत्वादेव दोषः |

उपाधि-प्रकरणम्‌ ८२१ +>

दीधितिः | aaa कश्चिदुपाधिमंविष्यतीति ger शङ्ापिशाचीत्वादू यथा व्यभिचार agratan, तथा पर्ञेतरस्योपाधित्वशङ्पि। तदाहितापि व्यभिचारशङ्का पत्ते afaarcaga प्रतिबन्धिङा, अन्यथा निरुपाधिकसहनारभङ्प्रसङ्गमाश्रबल- प्रब्तानामनुमानानां बिखयप्रसङ्कखादिति चेन्न ; सद्िग्धोपाध्यन्तरसराधारणम्यभिचार- शङ्खाधानप्रयोजकरूपबता पक्तेतरेण तद्राधाने प्रयोजनत्तनेः प्रतिबन्धकत्वासम्मवात्‌ |

व्यभिचार क्ञानत्वेन प्रतिबन्धकरता्थां कारणविगेधजन्यत्वाश्रिकं निविशने गौरवात्‌ मानाभावाश्च |

दीधितिप्रकाशः

शङ्का पिशाचोत्वा दिति, शङ्ास्यु at सवत्र सम्भावितत्वेन पीशाचा(१)- तुट्रत्वादित्यथंः। व्यभिचारशङ्धानप्रयोजकससर(र) तद्धाधरानमावश्यकमित्या- शयेनाह-- तद्‌ाहितापीति, पन्नेतरोपाचित्वशङ्ाहितापीव्यथः "पन्ते व्याभचार- ag ति, - पक्ते(२) व्यभिचारशङ्का यथा प्रतिबन्धिका तश्रा तदाहितापि agra प्रतिबन्धिकेत्यथः |

'मङ्धसङ्कमाच्रे'ति मात्रपदेन काय्येक्ारणमावादित्युदासः अनुमानानाम्‌ गगनं परिमाणवन्‌ द्रश्यत्वादित्यादोनाम्‌ ‘fawwazrtata,— सवत्व पर्चतरी- पाधित्वशङ्ाय्ाः सम्भवन निरुपाधित्वाप्रसिद्ध (रति ara: |

^

अथात्र कथ्िदि'(द)त्यादिप्रथमकल्पं दूधयति, -सन्दग्धौपाधाति। साधनाव्यापक्रत्वसन्देदे , साध्यव्यापक्रम्यभिचारित्वस्य साध्यव्यभिचारव्याप्यत्वान तत्‌सन्देदेन व्यभिचार(ठ) सन्देहः साध्यव्यापक्रत्वसन्देदे साधनात्याप्रक- व्याप्यत्यस्य साधनाव्यापकत्वव्य्ाप्यत्वात्‌ तन्‌सन्देदन साध्य AVATAR TAR

जकः ee अवि रि वा भिमः

(१) पुस्तकविरोये ‘aga पाठः| (२) पु्तकव्िराप पपक्ष इत्यारभ्य प्प्रतिवन्धिक्रेस्यन्तः म्रन्थो zea) (३) Frey (अथात्र कश्चिदित्यादि' इति पाटो नास्ति)

[कि » eee

(ट) प्रयोजक्रेति तादकप्रयोजकोषाधित्वशटेत्यथः 'तदाधानःमिति व््रनिचार- शङ्धाधानमित्यथः : (ड) ‘caftarzaete’ इति- साधने anaes व्यभिचारसन्देह इत्यथः |

८२२ तत्वचिन्तामणो भनुमानखण्डे

ततप्रयोज्ञकं रूपं(१) साधननिष्ठसाभ्यव्यभिचारब्याप्यसन्दिग्धव्यभिचारप्रतियोगिव्वम्‌ ध्ये साधनाग्यापकत्वग्याप्यसन्दिग्धव्याप्यत्वप्रतियोगित्वं पक्तेतरेऽप्यस्तीत्यथः

MAI: भनुमानविदयरूपायाः |

तद्राहितापी'त्यादिद्धितीयकरपं evafa—‘safrarceraeaa ‘fa (कारणे 'ति- पत्तेतरक्षाना तिरिक्तकारणेत्यर्थः | “भज्ञन्यत्वादिकमित्याविना पक्ञीयव्यभिचार- संशग्रान्यत्वपरिग्रहः |

aitata:

कथमन्यथा करवहिसंयोगः aa: संयोगो वा प्रत्यत्तसंयोगधर्मातिरिक्त- धमेसमवायी समव्रावित्वादिच्यादितो(२) शक्तयादिसिद्धिः निरूपाधित्वे- ऽप्यप्रयोजकत्वादिति चेन्न, निरुपाधित्वस्यैव प्रयोजकत्वात्‌। तथात्वेऽपि चाप्रयोज्नक्त्वे निरूपाधित्वाभिमतानामितेरषामपि तथात्वात्‌ |

दीधितिपरकाशः

नयु पक्तेतरोपाधित्वशङ्ाहितव्यभिचारशङ्खसस्वेऽपि व्या्िग्रहप्रतिबन्धा- भावात्‌ तथान्वयव्यतिरेकानु विधानपेव मानमत आह--'कथमन्यथे'ति। अन्यथा पत्तेतरोपाधित्वशङ्कायज्न्यत्वस्य पत्तीधरग्यभिचारसन्देहान्यत्वस्य वा निवेशने |

करवदहिसंयोगमात्रस्य पत्तत्वे संयोगान्तर पक्ञातिरिक्ते व्यभिचारसनरेहस्य संयोगान्यत्वस्य पक्ततावच्तेदकावच्छिश्नसिन्नत्वरूपपक्तेतरत्वादन्यस्य शुद्धसाभ्य- व्यापकस्योपाधेः(३) सम्मवादाषह.४) ‘aa: संयोगो वे'ति waa यः संयोगधमेः, तवतिरिक्तो धर्मो gar, संयोगाबुहिरधत्यक्तः संयोगधमश्च | तत्र भाद्ये(ड)वाधात्‌

7 7) 9) 2 = 2 1 —i ——<< see EE == a Le aa EE = Be ee Eee 08 ककर —<—<—<

(१) क्वचित्‌ (तत्‌प्रयोजक्रं रूपःमित्यनन्तर 'साधननिष्ठेत्यादि-ष्पक्षेतरेऽप्यस्तीत्यर्थः इत्यन्तवाठस्थके ‹वाध्यन्यमिच।रग्याप्यसनिद्ग्धव्याप्यत्वप्रतियोगित्व पक्षेतरेऽप्वस्तीत्य्थं इप्येतन्मात्रपाटो दृश्यते। (२) समवाव्रित्वादित्यतः इति पाठान्तरम्‌ | (३) पराधिखनम्भव्रादाह' इति पाठान्तरम्‌ (४) पुस्तकविरेषे (अष्दे'ति नास्ति |

(ह) ‘ararfafa—daiaaadea संयोगरूपपक्ते aararfacad:

उपाधि-प्रकरणम्‌ ८२३

पन्ञधमंताबलदप्रत्यन्तसंयोगधमेसिद्धिरित्यथः। तत्र व्याप्िग्रहप्रतिबन्धकानतरस्या- भावात्‌ पत्ञीयब्यभिचारसंशयः पक्ेतरोपाधित्वशङ्ाहितव्यभिचार संशयश्च भनायत्या प्रतिबन्धकोऽभ्युचेय इति भवः।

निरुपाधित्वेऽपी'ति,- तथा तदनुरोधात्‌ परह तरोपाधित्वं स्वीकरस्तव्य- मित्यथः(१)। "अप्रयोजैकत्वा'दिति- का्यकारणमावादिव्यापिग्राहकतकश्युन्यत्वा- दित्यथेः। इतरेषाम्‌ गगनं ` प्ररिमाणवत्‌ द्रव्यत्वादित्यादौीनाम्‌ (तथात्वात्‌(२)

अप्रयोजकत्वात्‌ दीधितिः

भत्र कुत्र पत्तातिरिक्ते व्यमिचारशङ्क, कश्चायं sailed ag व्या्षिग्राहक- टतरथपाणविरहिणि(२) निरूपाधित्वमिति। यतस्तन्नान्ततः(४) पक्तसपक्तेकरेश- वृ सिघध्माषच्लन्नसध्यत्यापक्रानां सपक्ञकदेशन्र्तिधर्माणाम्रुपाधित्वं सम्भवति (५) | इत्थञ्च यथा नातिप्रसङ्गस्तथा तन्न तत्र aca इति सत्यम्‌ , कथकसमस्परवायानु- रोधात्‌ कथायां सदिग्धोपाधित्वेन पत्तेतरो नोहूभाव्य इत्येवस्पसेऽयं प्रन्थ इत्याहुः |

दीधितिपरकाशः

‘aa चे'ति, पन्ञातिरिक्ते(६) साधनवति aaa साध्यवसनिणयादिति ara: | तथा भनायत्या प्त्तीयभ्यभिवारसन्देह एव aa प्रतिबन्धक इति। पत्तेतरस्य।- नुपधित्वेऽपि तदनुमानानां निदपाधित्वं नास्तीत्याह-- कश्चाय'मिकि। रढतरे'ति, निदषित्यथः |

"अन्ततः इति,-शुद्धसाध्यः्यापक्रास्पूसिद्शायामपीति | 'पक्तेति-तद्ध्मा- वच्छिक्नसाधनाव्यावकत्वरक्ाथम्‌ | तद्धमविच्छिश्नसाध्यन्यापकत्वरकल्षणाय सपक्तेक- afi सपन्तेकरेशवृ ्िधमेस्य सपन्तान्तर अभावाद्‌ यावत्‌सयपनत्तत्रुखिधर्मावच्छिश्न- साध्यस्य सवंत्रेैव aa aaa साध्याग्यापकत्वपरिक्ाराय 'वकदैगोति।

(फीणी दि | 1 1 ee भेन

(१) स्वीकत्तम्यमिति भावः इति पाठान्तरम्‌ (२) ^तच्वात्‌" इति पाठान्तरम्‌ | तन्मते दीधितावपि एव पाटः प्रतिपत्तव्यः। (३) 'विरहिणाःमिति पाठान्तरम्‌ | (४) यतस्तत्र तत्रान्ततः इति पाठान्तरम्‌| (५) (सम्भाव्यते इति पारठान्तयम्‌ | (£) ररिक्तसाधन' इति पाठान्तरम्‌ |

८२४ तत्वचिन्तामणो भलुमानखण्डे

तद्शोपाधेः पत्त्र सित्वे साधनभ्यापकत्वमैव स्यादतः पत्ावुसित्वलाभाय 'सपत्तकदेशे'ति। यथा गगनं परिमाणवह्‌ दन्वत्वादित्यादो गगनप्रथिभ्यन्यतर- त्वावच्छिन्नसाभ्यभ्यापकं पृथिवीत्वपरुपाधिरित्यथैः।

नु पक्तेतरस्थापि सन्दिग्धोपाधित्वे पक्तीयव्यभिचारशङ्ायाश्च प्रतिबन्धकत्वे पवतो वहिमान्‌ धूमादित्यादिप्रसिद्धानुमानविटयग्रसङ्ग इत्यत आह --¶त्थश्चे'ति | ताद्रशशङ्कायाः प्रतिबन्धकत्वे चेव्यथः वक्ष्यामः इति,- भनुङ्ूखतकानवतारदशायां ततूप्रतिबन्धकत्वमिषए्मेव, तकाच्छङका (द) निवृत्ता्रेवाजुमानप्रवृ्तिरिति देत्वाभासादो वक्ष्यत इत्यथः(१) |

तच्वाचन्तार्माणः

ननु यत्रोपाधिस्तत्नानुक्कूखतक्रो यदि नास्ति, तदा तदभावेनेव व्याषेरग्रहः। अथास्ति, तद साध्यव्याप्याव्यापकत्वेनोपाधिः साभ्याव्यापकत्वादिनिश्चयान्नो- पाधिरित्युभग्रथापि नोपाधिदू व्रणम्‌ |

व्याप्तच्यभावव्याप्यत्ुभयम्‌ , भत उपाधिरपि तद्‌भावोश्नयनेन दोष इति वाच्यम्‌ ; उपाधेरात्मलामाथमनुक्कुखतकाभावोपजीवकत्वेन तस्यैव दोषत्वादिति Ja, सोपाधावेकज्न साभ्यतद्‌भावसम्बन्धस्य बिरुद्धत्वाद्बच्ठेदकमेदेन तदुभय- सम्बन्धो TST: | तथा साधने साभध्यसम्बन्धितावच्तेदकं रूपप्तुपाधिरावभ्यकः(२), तथा भनुक्कलतकमिवोऽप्यावध्यक इति उभयोरपि विनिगमकाभावाह्‌ दूषकत्वम्‌(३) |

दीधितिः

सोपाधवेकत्रे'त्यादिः--उपलन्षणमेतत्‌। ग्यभिचारिण्युपाघेरवश्यस्भाष- मात्रे aT उवज्ञीभ्योपज्ञीवकमभावो हि कार्य्यकारणमावः ; असम्भवात्‌ | व्याप्यग्यापकमभावस्तु अफिञ्चित्कर णव, fant क्षायमानदूषकतायामेक- मविक्ञायाप्यन्यतरक्षानाश्च ज्ञाप्यज्ञापकभावः। चानुङ्कटतक विरह देव ग्यापेरप्रहे रतपरुपाधिज्ञानेन, विनाप्यनुकूलतक व्यभिचाराग्रदे ग्याप्िग्रहसम्भवादिति भावः

es ce oe le [1 .

(१) ‘ata भावः इति पाठान्तरम्‌ (२) रूपमनुकूकतकाभावोभजीवनमन्त रेणोपाधिरावश्यक' इति क्वचित्‌ प।ठः | (३) “gaara fea पाठान्तरम्‌|

= ~ ~~ --- -=---- - ~ ~~न

[ गि Sega as toi —— = a ee = [रि दि | मरे मा नमा मव मयु = दय TS, - |

17 क) ao [गौ [ए हि

(3) ‘asta’ अनुद्धरुतर्कत्‌ ‘agra व्यभिचारदाङ्कानिदता वित्यर्थः | ध्यभिचारापाद्ककतकस्य ध्यभिवारवत्ताबुद्धि प्रति प्रतिबन्धकत्वल्य कत्वादिति भाषः |

उपाधि-प्रकरणम्‌ ८२५

दीधितिप्रकाशः

सवत्रेवानुङ्कुटतकस्य व्यापिग्रदे हेतुत्वमिव्यभिप्रायेणाशङडूते ye "नयु यत्रोपाधिःरित्यादिना “उपाध रितिः-'उपधेः' उपाधित्वेन तजक्षानस्य 'भात्मलामाथम्‌' स्वनिष्परयथेम्‌ ‘sq: उपाधिस्वरूपस्य ‘arena’ उपाधित्वेन. स्वन्ञानाथेमिति वा avr: |

(अनुङ्कलतकाभावोपजीवकत्वेने 'ति,-भनुक्रुलतकं सस्ते साधने साध्यभ्याप्यत्व- प्रहत्‌ साध्यव्याप्याव्यापक्रत्वेन उपाधेः साध्याव्यापकत्यनिणये साध्यव्यापकत्व- धरितोपाधित्वस्य ज्ञानमेव स्यादत उपाधित्वज्ञाने aqgeantaa caste इत्यथः | अनुक्कूखतकभिावस्थापि Fs उपाधिर्पज्ञीव्यः, साध्यसहनचरिते हेतो साध्याभावसामानाधिकरण्यक्ञानजननेन(१)हि तस्य दोषत्वम्‌, ata साभ्य- सम्बन्धितावच्कदकविधयोपाधिक्ञानप्ुपजीग्यम्‌ , साध्याभावसम्बन्धिनि faerea स।ध्यसम्बन्धस्य अवच्केदकमेदं विना अक्ञानादित्युपाघरेरात्मलाभाथेमनुक्कटतर्का- Wa तस्य RS साध्राभवसम्बन्धबोध्रे उपापरेसपजीव्यत्वादविनिगमनाबिरहा- दुभयोर्दोशरत्वभिति सोपाधा'वित्याद्विमूलस्याथंः, तं दूषयितुमाह - ‘saan fata | (वतत्‌' उपाघेरूपजीऽयत्वाभिधानम्‌। उपलष्च्यं दशयति स्यभिनचारिणी'ति। उपलन्तणत्वाभिधाने वीजमाह-'उपजीव्य' इति (असम्भवादि 'ति,-उपाधिस्वरूपस्य अनुक्कूुखतक्रामावस्वरूपस्य तन्‌(२)फटयोवा पर स्वर मुपजीव्योपजीवकभावाभावा- दनुकूलतक्रण देतो साभ्यव्याप्यत्वग्रहेऽपि तदव्यापकत्वाप्रतिसूधानदशायाभ्ुपाधः सप्यत्यापकत्वध्रहसम्मवान्‌ साध्याभावसम्बन्धिनि साध्यसम्बन्धस्याविरूढत्वेना- वच्त्वैदकध्रहानपेक्तणाव्‌नुकूखतकाभावक्राटेऽप्युपाधेसपजीत्यत्वासम्भवा दिस्यथः |

"उयाप्यव्यापकभावस्त्वि ति,- ययपि उपा्रेरनुक्लटतकाभावध्याप्यत्वेऽपि भनुक्कुरुत्काभावस्य सद्धेतावपि कदाचित्‌(३) सम्भवन नोपाचिव्याप्यत्वम्‌ ,

4 . ad =. ome 0 le Ee” ee = ~~ a. oe —— ote Oe eee श्च ~~ भक

(१) ‘aay इति सप्तम्यन्तपाठः क्तराचित्‌कः। (२) (तत्‌कर्योर्वीः इति पाटो सर्वत्र दश्यते। (३) क्वचित्‌ इति पाठान्तरम्‌ |

ae ee प? [छा १" 0 हि 711 ` 1 गया जिमि विषोयििष्य्ययोयिर्डिकनिियेयययि

०४ [३२]

1 7. ति [ ति 1 हि

[क A 1 यी

८२६ तत्वचिन्तामणो अनुमानखण्डे

तथापि अनुक्कूलतक्गंपरं सत्तक्ग(ण)तिषश्रीभूतापाचम्यतिरेक(१)परम्‌ , तद्भावस्तु न(त) सद्धेताविति भावः अकिञ्चित्‌करः इति,--व्याप्यत्वेनेवोपज्ञीग्यतेत्यस्य निगु क्तिकत्वादिति ara: |

ननु स्वरूपसदुदूषकतायां उापकस्याधिकदेशच्रत्तेरन्यन्न दृषकवक्ेदपनेरवा- न्यथासिद्धत्वानन्युनदेशवृततेर्व्याप्यस्य दूषकरत्वं कल्पत इत्यस्यैव विनिगमकत्वमत आह --'विभेषतस्त्वि'ति। पकतराक्लानकारेऽपि अन्यतरक्ञानाद्‌ व्या्िग्रह प्रतिबन्योदयान्नैतद्‌ बीजमिति भावः। अभनुकूलतकामावस्यानुमानक्िधया ्याभ- चारधीद्वारा दूधक्रत्वमित्यमिप्रायेणेदम्‌ |

अनुक्कुलतक्स्य व्यासिप्रदे करणत्वात्‌ तद्भावः कारणाभावतया KATA Tata इत्यभिप्रायेण शङ्ते -"न चानुक्रके'ति। व्यभिचारशङ्ा- प्रतिबन्ध(र)मावे भनुकरूखतकस्य प्रयोजकत्वम्‌ , तु तस्य कारणत्वमि्यभिध्रायेण परिदरति--'विनापीति। तथा अनुकलतकं विनापि व्यापिग्रहप्रसक्तो aa परतिबन्धकङ्गीभूतव्यभिचारध्ीसम्पादनह्ारा (३) उपाधेदुधकल्वमन्ततमिति भावः तवचन्तार्माणः ` भने त॒ agrawal यस्य साधनस्य साध्यं faada, धमस्तन्र हेता वुपाधिः। धर्मां व्स्यामावात्‌ प्ते साध्यसाधनसम्बन्धाभावः, यथा

"रयि 1 षकं . [म भी —a es oes ee ee ——————

(१) (अधाद्यपरम्‌ हति पाठान्तरम्‌| तच्च समीचीनम्‌ , तदभावस््विलयाद्यत्तरग्रन्थस्पमर सहैव निभदस्यानुपपत्तः। (२) वरन्धक्रत्वः इति पाठान्तरम्‌ (२३) सम्पादनेनः इति पाठान्तरम्‌ |

जि पो -

Ee ag जण Rea <a १) "णि न्क —aD ae

(ण) “nary वहरित्या्यसद्धेतुकस्थरे afgafe धमन्यभिचारी स्यादु द्रव्यं स्या दिव्याथघ्तत्तकविषयीभूतष्य द्रन्यत्वाभावरूप्रस्यापाद्यस्ययो व्यतिरेको दन्यत्वं तदभावरूप- परकृतानुद्भुरतककछाभावल्य उपाधिमति प्रृतदेताववत्तमानतया उपापेह्तादकानुदलत्तकौमाव- व्याप्यत्वा सम्भव हति सत्तकौनुधावनम्‌ |

(त) ‘azataeg’ हइत्यह्य सत्तकं विषयीभूतापाथन्यतिरेकाभावस्त्वित्यर्थः तथा हि बहिमान्‌ ` warfaeatigaggeus मो यवि वहिव्यभिचारी स्यात्तदा afgaeat स्यावि- त्थादिसत्तकष्य विषयीभूतमापाद्यं यत्‌ वहिजन्यत्वाभावादि ageafitar afgacacarh: तदभावात्मकल्यानुद्धरुतकाभावस्य धमादिकूपसद्धेतो सम्भव इति भावः |

tay AE

उपाधि-प्रक्ररणम्‌ ८२७

भद्रन्धनवसवम्‌ | भ्यावत्तते हि तदुभ्याबुस्या धूमवखमयोगोखके | भत दव aa साध्यसाधनसम्बन्धाभावः Tt |

qq भवत्वव्याव्रच्या wa जन्यत्वानित्यत्वयोः सम्बन्धो निवर्तमानः पत्तधमेताबलदूनित्यत्वा(भवमद्राय सिध्यति तथा armas निवर्तमानं वहिद्रभ्यत्वे सति प्रत्यत्तव्वं निदत्तयत्‌ प्रत्यन्तत्वाभावमादाय सिध्यति तथा उमयत्रापि पत्ते साध्याभावसिद्धया साध्यसाधनसम्बन्धामावोऽस्तीति। भत पव वाधानुन्नोतपक्तेतरस्यानुपाधित्वम्‌ ; स्वञ्याघ्रातक्त्वेन तू यतिरेकस्य साभ्यात्यावत्तै- कत्वादिति |

दोधति

agua ia—aq va इति पूरणन्‌(१) पक्तनिषएटसाय्यन्यावरृखयुन्नायक- व्य बरृत्तिप्रति्रोगित्वमथः | सनूप्रतिपह्तोन्नायरकत्वश्चात्र दूषकरतावीजम्‌। aa(®) चाप्रथ्रोजक्रतबात्‌ सयनाञ्य्ापक्रत्वं नोक्तम्‌ (३) |

साधनस्य सोपाधित्वव्युत्पादनायव Fad शस्य साधनस्येति। यद्रा साधनस्यैत्यनन्तरमधिक्ररण इति FOU सःधनवन्नि्ठनाप्यव्याद्खुन्नायकमग्याचत्ति- प्रति्ोगित्वमथंः। aa यहूभ्यभिचारित्वनेत्यादेरुपदशिताथनिष्कष पवायम्‌ |

गुदस्य साधनावाच्छन्नस्य साध्यस्य व्यपक्रानापुपाधीनां प्रत्ते क्वचिन्‌ साधनवति at स्याभा वस्यकरमुक्नयनप्रकारमाह--'स चैट्यादि। साधनवसेन ज्ञायमाने पत्ते साध्यसाधनसतम्बन्धामावः सिध्यन. पत्तेधमतावटात्‌ साध्याभाव- मदाय पय्यवस्यति |

दीधितिप्रकाशः

ननु पवतो वहितान्‌ धूमादित्यादौ महनसत्वादवतिव्याभिः, हदो aga-

भाववान्‌ हद(थ) महन सान्यतरत्वे सति महानसत्वाभावादिति क्रमेण तहुव्याचरृत्तेरपि (१) पूरणीयम्‌" इति क्वचिन्‌ पाठः| (२) (अत्र इति क्वचित्‌ प्राठः |

(३) नोपात्तम्‌" इति पाग्रान्तरम्‌ | | (थ) caafigren वटादीनां हदुभिन्नानामन्यतरत्वघटकत्येन Afing स्वस्पासिद्धिः eq: सत्वन्तवटकान्यतरत्वणम' हदरति। सत्यन्तगम मद्ानमपरि्ारेण कैषाचिदु agiarartt घशादरोनां (are वितेत्यदखंपध्यंम्‌ वहिमरां adalat निवे preaatan ठग्रभिचारः। वितेष्यदरानित्र्ते asraareantan व्यभिचार बोध्यः |

Pew 46 eee

तरत तस्वचिन्तामणोौ भनुमानखण्डे

क्वचित्‌(व्‌) साभ्यव्यावर्तकत्वादत आह --'भत्र(१) qa’ इति पत्तनिष्ठा या प्यव्यात्रुदयुक्नायिक। व्याच्ुतिः(ध) तत्‌प्रतिथोगित्वमित्यथः। उश्नायकत्वं तदूयोग्ता, तेन व्याप्तखाभः |

ननु हदो वहिमान्‌ धूमादित्यादो(२) वहिसामभ्यादो तदृतिभ्यासिः तेषां व्यभिचारनुन्नयकत्वादत आह--'सतूप्रतिपत्तेति। तन्न ` तेषां लक्ष्यत्वमेवेति भावः। ‘aa’ सतुप्रतिपर्तोक्नयने |

नन्वेवं Ta agen साध्यं व्यावत्तंत(३) इत्यत वव सामज्ञस्ये यस्य साधनस्येति व्यथमत भह --'साधनस्येति। यत्‌साधनीयं साध्यं faaaa तत्‌ साधनं सोपाधि इत्येवं परम्परासम्बन्धखाभायेत्यथधः। केवटपदमवधारण(9)- परम्‌ , तु san विव्तितमिव्यवधारणाथः |

wan तत्सख(५)मप्युपपादगितुं कव्यान्तरमाह--“यद्रे'ति नन्वेवं यदभवेन साधनवति साध्यं निवर्तत इति पवंछक्षणार्थन पोनरक्तयमत भाह-- तथा aia) तथा यद्व्यभिचरारित्वेनेत्यस्य तवर्थपरतया व्याख्यानं कन्तव्यमिति भावः|

ननु यद्ष्याबखा साध्यं व्यावसत(£) इति कक्लषणप्तुपक्रम्य साध्यसाधन- सम्बन्धव्यराव्तकत्वरूपतदर्थोपवणनेनोपसंहासो विरुद्ध इत्यत आह-'शुद्धस्ये'ति। तथाः उश्नयनप्रकारमाज्रकथनम्‌ , नत छन्ञणार्थोपवणनमरिति विरोधः

(१) ‘arf इति पाठन्तरम्‌। तन्मते दीधितावपि सर एव पाठः| (२) भ्धूमादित्यादवतिन्यराक्षिरिति पाठन्तस्म्‌ | (३) ‘aaa’ इति पाठान्तरम्‌ | (४) Sar’ इति पाठान्तरम्‌ धर'मिति नास्ति | (५) (तत्‌प्वेशः इति पाठन्तरम्‌ | (६) “निवत्तत' इति पाठान्तरम्‌ |

(द्‌) (तदुब्याढृत्तेरपी'ति महानसत्वादिन्याद्ृततेरपीत्यथः। "क्व चित्‌ः faaneqeud enati ‘arsaqeqradacara’ व्ट्यादिरूपषाध्याभावसाधकत्बा दित्यर्थः |

(a) पश्चनिष्ठत्व्य साध्यज्पावृत्तो प्रथमोपस्थिताथां fastened भयोगोकक्ं धमव ag रित्यादौ भयोगोककात्मकपक्षनिष्टा या धमरूपसाध्यव्यादृत्तिस्तदुज्नायकबरहिग्या वृति प्रतियोगितया वहपादावतित्य।तिरिति प्रयमोपस्थितक्ताध्यग्या्त्तिमपषहाय तदुन्नायकड््राटृत्तो पक्षनिष्ठत्वं विशोषणम्‌ |

`| =

उपाधि-प्रकरणम्‌ ८२१

प्रथमव्यारपानुलरेणाह-- पत्त इति द्वितीयग्पारथानुसारेणाह- “क्वचित्‌ साधनवती"ति। दक'मिति-साधनावच्छिक्नसाध्यग्यापफोपाभ्ययुरोधेनैव। १) तत्‌ परकरस्प्राश्चप्रणीयत्वे शुदसाष्यरव्यापक्षस्थलेऽपि तनूपरक्षारः सम्भवतीत्याशयेनो- भवसाधारणोन्नयनप्रकारकथनमिति भावः। साष्यसाधनसम्बन्धाभावरसिद्धौ कथं साभ्याभावसिद्धिरत आहु.-साधनवसेनेति। विशि्टाभावस्येव ततस्म्बन्धामा- वस्थापि अनतिरिक्तत्वादिति ara: |

दीधितिः

ननु शुद्धसध्यामवोन्नायकरस्यारद्रन्धनक्यादेः क्रथं साध्यसाधनसम्बन्धा-

भवोन्नायकत्वमत आह --भ्यावत्तते हीति(४)। (“भत ai 'ति,-- साध्यामादसस्वे साभ्यसाधनसम्बन्धामविस्यावभ्यकत्वा्चगुन्नायक्रत्वमन्नतमिति भावः wee’ इति -द्रध्यत्वस्य देतुत्वाभिप्राय्रेण अयश्च प्रायशः सम्भवतीत्यमिहितः।

वस्तुतस्तु प्रकारभेदेऽपि af) तथा शुद्धसाध्यव्यापक्रौपाधिस्थकले Waa: अभवच्छन्नतटुग्यापक्रस्थरे त्ववच्छेदकवत्यवच्िन्नसाप्याभावोऽ्व- asain Tahaan शुद्ध साध्याभावः साधनीय्ः। अभत एत्र गगनादौ aaa प्रसेय्रत्वेन प्रत्यत्तत्ये साध्ये यदिद्रव्यत्वावच्छिन्नसध्य- व्यापकस्य उद्भूतरूपस्य तादशसध्याभावोश्नयनहेतुत्वमिति |

पत्ते यदुग्यात्रूव्या यस्य साधनस्य सम्बन्धि यनसाधनविशिप्रं साध्यं निवसने इत्यथस्तु यथाध्रतत्रन्थस्वरक्तसिद्धः। aa दूषकतावीजं यदि सनुप्रतिपत्तोन्नाय- कत्वम्‌ , तद्वा साधनानुप्रवेशो व्यथः, जटं get गन्धवसादित्यादो प्रथिवीत्वादावति- याश्च | दीधितिप्रकाशः

नु साध्यसाध्रनसम्बन्धाभावोन्नायक्रत्वव्रदणने THA REY शुद्धसाभ्या- भावोन्नायकत्वप्रदशेनमसङ्तमतस्तन्‌ सद्भमवितं शड्धामवतारयंति- (नन्विःति। साध्यमि(वसलख' इति, तथा साध्यःमावस्य साध्यसम्बन्धाभावत्याप्यत्वात्‌ व्याप्य व्याप्यस्य सुतरा तटुभ्याप्यत्ादित्यभिध्रायण उपाध्यभात्रे साध्याभात्रे व्याप्यत्वं

यी) हि Wee ee कथ Setehe— => पिन ee हि „नः

(१) ‘day इनि पाटन्तरम्‌ |

८३० तच्रचिन्तामणो अनुमानखण्डे

दशयितं शुद्रसाध्यग््रवत्तकत्वपुक्तमिति भावः। वायोः प्रत्यक्तस्वे साध्ये प्रत्यन्त स्पर्शाध्रयत्वस्थेव हेतुत्वेन प्रतिपादनाद्‌ द्रव्यत्वे सती'ति मुलमनुपपन्नमत आह-- द्रभ्यत्व इतीःति। द्रव्यपदं बहिद्रंव्यपरम्‌ , प्रत्यत्तपदं वा बहिरिन्द्रिय(१)प्रट्यक्षपरम्‌ |

नु उक्तक्रमेणोन्नायक तयैव SUA THA यत्र साध्यसाधनसम्बन्धाप्रसिडचा पन्त्य साधनवसेनाज्ञानेनात्यापक्रव्वेन वा उपाधनतन्‌प्रकारस्य(२) सम्भवः, तत्र निश्क्तलन्षणस्या(३)सङ्गतचखागसङ्तिरत भाह--भअव्रश्चेति ‘mag’ इति,- तथा प्रायिकोऽयं प्रकारः, तु साव॑लिकर इति भावः|

'शुद्धसाध्याभाव' इति- साधनीय इत्यत्र तनेनान्वयः | 'अवच्तेदकवती'ति,- विगरेषणव्रसेन ज्ञाते विशिषए्भाववुदविगेष्पाभावावरम्बितत्वाद्विति ara: | fataar- भावस्यार्ति्कित्वपत्तेऽप्याह -"भवच्छेदकवस्ययिशधितेनेति। ‘sag इत्यस्य eqrafa स्फुटयति(४) - "अत पव ति गगनं प्रत्यन्तं स्पर्शात्‌ प्रमे्त्वादेव्यादो(५) गगनं (न)तदुभग्सम्बन्धाभाववह्‌ उदूभूतरूपाभावादित्यत्र पत्ते गगने(६) शद्धसाध्या- भावोन्नायकत्वसम्भवात्‌ द्वितीय(प)रेत्वनुसर्णम्‌ | aa गुणादौ व्यभिचारत्‌ प्रत्यक्तत्वप्रमेयत्वसम्बन्धत्यापक्रत्वाभावादुहूभूतरूपस्य तथ्रा(कः) उन्नायकत्वमिति।

wee 8 1 eet ee See ee ०० 1 1 | = = ag = a = क्ण

(१) धवहिरिन्द्रिसजन इतिं पाठान्तरम्‌ (२) प्रकारसम्भवः इति पाठान्तरम्‌ | (३) (सत्वादनङ्गतिरत आह" इति पाठान्तरम्‌ | (४) सएयतिः इति पाठान्तरम्‌ |

(५) प्प्रमेवत्वद्वित्यत्नः इति प्राठन्तरम्‌ | (£) “et गगने इत्यनन्तरं (ताहशक्ताध्यामविति' इत्यतः ya क्वचित्‌ पुस्तके भ्सशात्मकतसाधनवतच्वेन जसानाभावानोक्तक्रमेण प्रक्षे साध्याभावसिद्धिपय्येवसानम्‌ | wa क्रचित्‌ सशधति उभयसम्बन्धाभावस्य साधने शुद्धसाध्याभावोन्नायक्रत्वतम्भव्राद्‌ द्वितीयहेत्वनुतरणम्‌ | तत॒ गुणादौ व्यभिचारात्‌ प्रत्यक्षत्वप्रमेधत्वसम्बन्धव्यापकरल्वाभावादुद्‌भूतसरूपस्य तथोपाधिस्वमिति' इति पाठो ददयते।

(न) 'तदुभयसम्ब्रन्धामाववःदरिति साध्य्क्ताधनसम्ब्न्धाभाववदित्यर्थः। स्पशंरूपप्रथम- wasey स्पशंप्रत्यक्षत्यो भयसम्ब्न्धाभाववदिति भावः |

(१) द्वितीयेत्वनुसरणं प्रमेप्र-वहगह्धि ayers aaa ta: |

(फ) Ca aT उन्नायकत्व'मिति स्पशंदेतुकर्पोक्तरीत्या A TH तसाध्यस्ाधनोभयक्षम्बन्धा- भावरोज्नायकत्वमुदभूतरूपा भावस्पेत्यथः

ऽपाधि-प्रकरणम्‌ ५३१

भत्र क्वचित्‌ स्पशंबति तदुभयसम्बन्धाभावस्य साधने ताद्शस्पर्शात्मकसाधनवसयेन ्ञानाभवान्नोक्तक्रमण शुदस्पामवसिद्धिपय्यवसानम्‌। तादशसाध्याभवे ति.- afegeacaa व्रिशेषिते गगने वष्टिद्रेव्यत्वावच्छिनपत्यत्तत्वाभावस्य वहिद्रंव्यत्वे सत्युदभूतरूपाभावादििति क्रमेण वा प्रल्यत्तत्वरूपश्चद्धसाध्याभावस्योन्नायकस्व- मित्यथंः। यथाश्रताथल्यागे वीजमदशयितु' यथाध्रताथमाह ‘aa इन्यादिना ‘aq स(धनसम्बन्धी'त्येतावन्मात्रण साधनविरिष्साध्यामावोक्नायकत्वारमत्‌ तदथ nig—‘aq साधनविशिएमिति। बेयथ्प्रभुक्तवा विपरीताथेकत्वमप्याह--जल'- fafa तत्र पृथिप्रीत्वद्य जले दरव्यव्वाभावानुन्नायकत्वेनालष््यत्वात्‌ गन्धविशि्- द्रथ्यत्वाभावोन्नायकत्वेन wang | पवमत्रऽप्यृह्यम्‌ | तदैत्यादि दूषणं पूवत्रापि बोध्यम्‌ |

दीधितिः

अथासिद्न्नायक्रन्वम्‌, तदा साध्यानुप्रयेशो fama, जनं गन्धवत्‌ द्रभ्यत्वादित्यादौ पृथिव्रीत्वादावतिप्रसङ्श्च |

अश यथासम्भवमसिद्धः सनुप्रतिपन्ञस्य चोन्नायक्रत्वम्‌ , तदा वायुः स्नेहवान्‌ गन्धव्रखादित्यादा जदत्वपरथिवीन्वादा(र)वव्याप्भिः. साधनविगिएरमाध्याप्रसिद्धः। साध्यसाध्रनवधकारकवोधविरोधिवु द्धकाभावोन्नायकत्वमथः | fants चकेका- मववुद्धिरुभगवत्ताबोधप्‌,२)। विण्दस्थरे तु चरमादिगपतथाविधकोधप्रसिदच्चा समन्वय इत्यपि वदन्ति| दीधितिप्रकाशः

सधनविगिणस(प्याव्रसिद्ध'रिति, - -माध्यमाधनाभयं fara इत्यर्थं तु यद्यपि नायं दोषः, विर्द्यो(३)दमयत्वेनाभावस्य gaa, तथापि aa भिन्न yaaa साध्यसाधनभावः, aa सेतौ पवंतो(५+) - afar

[गी

(१) "जटत्वादावव्याि'रिनि क्वचिन्‌ पाठः| (२) वृद्धिम्‌ इति पाठान्तरम्‌| (३) वविरुद्धयोरप्युमव्रतवेनेति वाटान्तरम्‌ (४) ‘areata क्वचिन्‌ षाठः | (५) ग्रन्थविरोपे ‘ade इत्यारभ्य ‘agama’ इत्यन्तग्रन्थो दंदयते।

BAR तत्वचिन्तामणो भनुमानखण्डे

दतदरुपदित्याद्‌ हेतुतावच्छेदकसम्बन्धेन(१) समवायेन साध्यतावच्छेदकेन संयोगेन बा उमयाभावस्य केवलान्वयितया(२) तदुन्नायक्घपवंतत्वादिरूपभ्यतिरेकग्रतियोगिनि पवतत्वाभावादावतिव्यापिरिति | साध्यवसप्रकारकप्रमायिशेष्यत्वसाधनव- प्रकषारकप्रमा विशेष्यत्वोभयं निवत्तते cad तु अन्रृ्तिहेतुके तत्‌साध्यके चा(ब). प्रसिद्धिरित्यादिकमृह्यम्‌ |

यथासम्भवमसिद्धेः सत्‌प्रतिपक्ञस्य (३) उश्नायकत्वं छष््यतानियामकमिति पत्त aq निष्कषेमाह-सध्यसाधनवसःति साध्यवच्वप्रकारकसाधनवस्वध्रकारकां यो बोधस्तहूविरोधिनी बुद्धिर्यस्य ganda योऽभावः साध्यस्य साधनस्यवा भावः(४), पक्ते(भ) तदुन्नायकव्यतिरेकप्रतियोगित्वमित्यथः | |

पवतत्वाद्यवच्चेदेन वहयादयभावश्रमदशाथां प्ेतत्वादि(५)बुद्धेरपि ग्यावस्तकधमदशंनादिबिधया तादशबोधविरोधित्वात्‌ तदुश्नायकेअतिव्यास्ति arora (अमविति प्राह्यामावप्ुद्रया विटन्षण(म)विसोधित्वप्रापकम्‌ | aq यद्यपि स्यस्ताधनघशदिमखनोधस्यापि ताद्रशत्वात्‌ (य) तद्विसोधि- algnazaaaeaas afasala:, तद्रशबोधत्वावच्छिक्नविरोधत्वश्चा-

(१) देतुनावच्छेदकेन anata इति पाठान्तरम्‌ | (२) HarareaPreara , इति पाठान्तरम्‌ (३) कचित्‌ oa qaqa धवाः कारः aad) (४) Farad (वा 'कारस्थले चक्रारपाठः | (५) 'पर्वैतत्वादेवद्धरपि' इति पाटान्तरग्‌ |

दिः eles @ : - . ey

Fs ee te

(ब) aafarg® साधनवरवप्रकारकप्रमायाः अब्रत्तिपाध्यके चाध्यवरवप्रकारक- प्रमाया अप्रसिद्धधा तन्निरूपितषिकशेष्यत्वद्यरक्षणप्रतिगोग्यप्रसिद्धिरित्यथंः। एवज्ारीक- प्रतियो गिकनिव्त्तिरप्यसिद्धेति भावः |

(a) ‘qa’ इति--प्रहतपक्ष हत्यथः अत्र पक्षाप्रवेषे अन्यत्र साध्यसाधनामावोन्नायक- ध्यतिरेकप्रतियोगिनि प्रकतोपाधिमिन्ने अतिप्रसङ्कापात इति ara: |

(म) '"विरक्षणे'ति--ग्यावत्तंकधमं दशना दिष्याकृत्तेह्य शः |

(य) 'तादशत्वा'दिति--साध्यप्ाधनवस्वप्रकारकबोधत्वादियथंः |

उपाधि-प्रकरणम्‌ 533

प्रसिद्धम्‌ (र), तन्पाल्नप्रकारकबोधविरोधित्वश्च साध्ये साप्यतावच्छेदकाभावादावपि, तथापि afaaasazatafas धर्मिणि यदमाववयक्णाने नियमतस्तादशसाध्य- साधनवसबोधप्रतिरोधः, तदभवो faafaa) साध्यतावच्छदक्राद्यभावस्तु anata aaa गृह्यमाण च्व ताद्रशबोधविरोधी. त्वन्यधरमितावच्केदकेनेति नातिग्रसङ्नुः

भरमरूपेति, पकधरमिंकसाध्यवसमाध्रनवरयवोधस्य तत्र(ट) भ्रमेकरूपत्वा- दिति भावः। श्रमादिरूपेति we णकधर्मिक्रल्वं agi विवात्तितम्‌ , fq साभ्यसाधनप्रकारकबोधं प्रति समानधमितावन्कतेदकल्वप्रल्याससा (१) विरोधित्वं चिवक्नितम्‌। aa वायुः स्नेहवान्‌ गन्धादिल्यादो wage: सनेहगन्धव्रकारकप्रमामादायापि(रोतलभम्‌। vara तनूमाध्यके वा gaqiaaa प्रसिद्धिरिति। णवं व्याख्यानेऽपि साधनस्य साध्यमिति यथाश्रतार्थत्याग पव, अन्रृत्तिदेतुकाद्िस्थरे (व ) भ्रमा (३) सम्भवन लन्षणस्या्यासिः, मूले a mangers साध्यम्यावर्तकल्वग्रैव सर्वत्र दशितम + कवापि साध्रन 2ग्रावत्तकत्व(४)मित्यादिरस्वरमोऽपि वदन्तिभ्यां सूनितः।

दीधितिः

यत्त॒ साध्यानरृत्तित्वे सति साधनानर्ियस्तच्दुन्यत्वन माध्यसधन भनुगमय्य

aman वाच््रमिति) at; यत्न सिन्नभिन्नमम्बन्ध्रन स(ध्यसाधनमावः,

(१) न्तमानयर्मितावच्छेदकानच्छिनविदाप्यकलवद्रस्यासत्यति पाटरन्तिःम्‌ | ( 2: (२) परमामादाय aaa fafa पाद्रान्तमम्‌ | (३) पप्रमामम्मवनः दति Ysa | (८) प्साधनप्रकारकवोघव्यावत्तकत्वःमिति प्राटरान्तमम्‌ |

(र) साध्याभावसाधनामावनिश्रयदुक्ञायां त्ाध्यमात्रव्रकारकमाधनमात्रप्रकारकब्रोधयो- रप्यनुत्पस्या सध्यप्रक्ारकबुद्धित्वावच्छित्तं प्रति तसाध्याभावनिश्रयम्य साघनप्रकारक- afeenafsad प्रति साधनाभावरनिश्वयस्य विरौधिताव्ाः कटृकषत्कत्‌ तनव तत्तष्भाव- निश्वय दशायां उभयप्रकारकबोधस्य वारणसम्मवन प्रथक्‌ तया उभयनरोधत्वावच्छिन्त विगौधिताया अतिरिक्ताया अकल्पनादिवि ara: |

(3) ‘aa fa त्रिरद्भस्थर इत्यथः |

(व) भादिपदेन भवृत्तिषाध्यकत्थलपरिग्रहः | १०५ [23]

८२४ तत्वचिन्तामणो अलुमानखण्डे

तत्र॒ Aaah देत॒तासम्पदिकेन सम्बन्धेन साध्यस्य साध्यतासम्पादकेन हेतोरन्यत्रापि यथाकथञित्‌सम्बन्धेनोमयस्याभ(वोन्नायके alae: |

क्षिञ्चं तादरशधगेशयुन्यत्वेन रूपान्तरेण वा तदभाव(१)स्योन्नायकत्वमभिमतम्‌ ? नाद्यः ; सध्यसाधनान्यतस्वति तदसम्भवात्‌ नान्यः, ata पव॑ते agl साध्ये मह्‌(नसीयवहित्वा चवच्छिन्नाभावोन्नायक(२)महानसत्वादावतिम्यापतेः |

दोधितिषिकाशः

अस्मिन्नेव at सावंभोमभ्याख्यानं दृषयितुमुपन्यस्यति-- "वत्तः इति | पन्ते स(ध्यसाधनान्यतरऽग्रावत्तकत्वं SA वक्तव्यम्‌ , तत्र जलं गन्धवत्‌ प्रवेयात्‌ प्रतेयवद्वा गन्धाद्िव्यादो(३) सतुप्रतिपत्तस्य भसिद्धेवन्नायके(४) पथिवीत्वादो लन्तणगमनाथ प्रवेयत्वावच्छन्नमेदधरटितस्यान्यतरत्वस्याप्रसिद्धया अन्यथा तक्िविक्ति--साभ्याच्रुसित्वे सती'ति। तत्र agfata ताद्रशः(५) प्रसिद्ध इति areata: |

ताद्रशाभावः क्रि anaqarasaga(s)azaraa दतुतादच्तैदक७) सम्बन्धेन ¢ (^ Ny & यत्‌फिञ्चिनसम्बन्धेन वा? आययोराह--ग्यत्र भिन्नभिन्नेति। पर्वतो afxara पतद्रपादित्यादो समवायसन्बन्धेन वहचमावस्योन्नायके तद्वयवत्वादो सू योगेन रूपाभावस्योन्नायके व्यतिरकिणि धममात्रे अतिव्याप्तिः(श) |

(१) (साध्यामावोन्नायक्रत्वः इति पाठान्तरम्‌। (2) (भावोन्नायकेः इति रप्तम्यन्तपाठः क्वचित्‌ (३) “जकर गन्धवत्‌ प्रमेयादित्याद प्रमेयवद्‌ गन्धादित्यादौ a इति पाठान्तरम्‌ (४) 'असिद्धश्चोन्नायकेः इति पाठान्तरम्‌ (५) तादशो धमे इति क्वचित्‌ पाठः (६) साध्यताविच्छेदकेन सम्बन्धेन" इति पाठान्तरम्‌| (७) 'हेतुतावच्छेदकेनः इति पाठान्तरम्‌ |

(श) भन्न पू्वाक्त-साध्यतावच्छेदकक्ताधनतावच्छेद्‌कलम्बन्धक्रमगुहय आदो देतुता- घच्छेद्कसम्बन्धेन तादक्ाभावनिवेक्ञनत्य पवतो वह्धिमानित्या दिसतदवयवत्वादा वित्यन्लप्रन्थेन साध्यता वच्टेदुकसम्बन्धेन ताहशामावनिवेश्षनल्य संयोगेनेत्यादिप्रन्येन बग्याब्ततिद शिता |

{^ उपाध-प्रकरणम्‌ ८३५

चर पै(ष)ऽप्याह-- अन्यत्रापि चे'ति गकसम्बन्येन साध्यसाधनमत्रेपि(१) afama धूतादित्यादो समव्रायादिना सम्बन्धेन वहचभाव(र)स्थोन्नायके qe वयवत्वादावतिन्या्चिरित्यशः।

साभ्यतावच्केदकसम्बन्धावच्दक्नसाध्यनिष्टप्रतियोगिता-साधनतावच्छ- दक सम्बन्धावच्छक्नसाधननिष्ठपरतियोगितान्यतरवदभावोक्तौ नायं दोष इति वाच्यम्‌ ; जटं waaay सखादित्यादो स्वरूपसम्बन्परेन साध्यतायां प्रमेयत्वेन सछस्यापि हेतोः साभ्यतय। स्वरूपसम्बन्धेन तदभावोन्नायके-अतिभ्यात्तेरिति |

सम्बन्धमेदेनेष प्रतियोगितावच्छेदक (३) मेेनापि दूषणं दातुमाह--“ङिश्चे'ति 'साध्यसाधनान्यतरवती'तिः-- तत्र सतूपरतिपत्तम्य असदधेवा saat भयात्िरिति भावः (स)

महानसीये'ति,--न साध्यतावच्केदकरस।धनतावनच्तदकान्यतरावच्दवन्न- प्रतिप्रोगिताकभावोक्नायकत्वं वाच्यम्‌ ; यत्र(४)ोभिन्नमिन्नमम्बन्धेन साध्यसाधनता- वच्केदकता तत्र प्रागुक्तगीत्या(ह) तदवच्द्गननताद्रगाभावोश्नायक्रे अतिष्यापेः |

पयण 1 1 = ee oe - [षो

(१) साध्यसाधनयोरपिः इति क्वचित्‌ पाठः| (२) वह्म्राद्यभावे अतिव्यरप्षिरिव्यथे' इति पाठान्तरम्‌ | (३) (मम्बन्धमेदेनेन अवच्छेदकमेदेनापिः इति पाठान्तरम्‌ | (४) य्यत्र यन्नेति पाठान्तरम्‌ |

कए) नयक, @ 9 = Sm:

(प) “चरमः इति यतूकरिचचितूसम्बन्धेन ताहशाभावनिवेशकल्प gerd:

(स) अत्राहुरभहा चार्य्यः किञ्चे ति-ताहशधमंति-धमपदं स्वस्पाथकम्‌ ताद्शान्य- तरत्वावच्छिननप्रहियौगिताकत्य ताहशान्यतरत्वाध्रयप्रतियोगिताकस्य वा अमाष्योन्नायकत्वं विबक्षितमित्यथंः। अन्यतरषति-पक्षे तदुसम्भवात्‌-अन्यतरत्वावच्छिन्नाभाश्रघ्य वापेनो- न्नायकत्वासम्भवात्‌। तथा हदो वहिमाच्‌ द्रव्यत्वादित्यादौ वह्विसामग्रयादेः, पर्व॑तो afgary महानसत्वादित्यादो saquararz: सत्‌प्रतिपक्षल्या सिद्धेशरोन्नायकस्या सग्रह इति भाष ईति |

(इ) "प्रागुक्तरीत्ये"लि यथा पूवं तादशामावस्य साध्यतावच्छेदुकसम्बन्धावच्छन्न- प्रतियो गिताकत्वादिविकश्येनातिन्याघिद रिता, तथा प्रहृत साध्यताषच्छेदु रतावच्छेदुक सम्बन्धा - च्छिन्नावच्डठेदकताकप्रतियोनिताकत्वादिविकल्पेन भतिन्याकप्तरत्यिधः तथा हि साध्यता घच्छेदुक-साधनतावच्छेद्ुकान्यतरावच्छित्तप्रतियो गिताकेत्यत्रान्यतरनिष्ठा प्रतियोगिताषच्छदुकता

८३६ तत्वचिन्तामणो भनुमानखण्डे दीधितिः

यञ्च प्ञाृत्तित्वे सति ये साधनवद्चचयस्तच्छुन्यत्वेन पक्तसाधनवन्ताविति प्रमाविरेष्यत्वन वा द्ावनुगतीद्घत्य तन्न साभ्यन्यावत्तकत्वमथमाहुः। तत्र यदि सतप्रतिपक्तव्यभिचार्योरन्यतरमानोन्नायकत्वं दूषक्रतावीजम , तदा द्वयोरनुगमन- TRAY अथ यथासम्मवप्नभयोन्नायकत्वम्‌ , ag aghata® सत्‌प्रतिपन्ोन्नायके अयासिः |

दीधितिप्रकाशः

प्रमेयपन्तके प्रमेग्रत्व(श)देतुके वा तदन्प्रान्यत्वरूपस्पान्यतरत्वस्या्रासद्ध रन्यथा तक्निवक्तिं ‘aaagiaa सती'ति। सखाघ्रवादाह-- "पक्तसाधनवन्ताविति। प्र्ततावच्तरैदकप्य साधनस्य वा म्रमविशष्यै हरे वद्धिःयावत्तके(२) अतिव्याप्ति- वारणाय ‘Stal ताद्रशप्रमा समूहाखम्बनात्मिका शङ्क्राहिकगयोपादेया। तेन पवतो (३) वह्निमान्‌. धूमादित्यादौ पव तधूमवन्तौ हवश्चेति समूलाम्बनप्रमा- विशेष्ये हरे(४) बह्विञ्यावत्तके algaraaaiat नातिव्यासिः।

पक्ततावच्ठदकदरैरपि विषयत्वात्‌ तद्विगेष्यत्यनेति। द्रो, पत्तसाध्रनवन्तो | तत्र (५) तादशप्रमाविगष्ये | अन्रत्तिेतुकेः वक््यमाणाव्यािदूवणस्य लक््यन्वनिणय पव सम्भवान्‌ लद्पत्वं (६) घटवरितुमाह ` - तत्रे"ति | ‘aa’ तादशलन्तणे | 'दूषकता-

(१) ््रमेमलादिदेनुक' इति पाठान्तरम्‌ | (२) ‘aaa साध्य्रावत्तकः इति पाठान्तरम्‌ (३) (तन बह्धिमान्‌ भूमादित्यादाःविति पाठान्तरम्‌ | (४) (जक्दश्चः इति पाठान्तरम्‌ | (५) पुस्तकविरोपे ‘aa’fe पाठो नास्ति। (६) ‘ory द्रढयितुमाह इति पाठान्तरम्‌ |

साध्यतावच्छेदुकताघटकषम्ब्रनधावच्छिन्ना साधनतावच्छेदकताघरकसम्बन्धावच्छिन्ना यत्‌- किल्चित्‌सम्ब्रन्धावच्छिन्ना वा विवक्षिता तत्र प्रथमः कल्पः, पवंतो विषयितया वह्धित्व- वज्हानवान्‌ खूपा दित्यादौ विभिन्नसाध्यताबच्छेदकतावरकसाधनतावच्छेदकताघरकसम्बरन्धस्थके विषयितया रूपत्ववजक्तानायभावोन्नायक्रे ताहशक्तानसामग्रयादावतिप्रसङ्खात। द्वितीयः, faameud एव समवायेन हित्ववहुवह्मयमा वोन्नायकवहूयवयवत्वादावतिप्रसङ्ापातात्‌। तृतीयः, निरक्तरीत्या निहक्तो भयदोषप्रसङ्घात्‌ |

उपाधि-प्रकरणम्‌ ८३७

वीजं' लद््यतानियामकमिति शेषः। “अफल मिति, सत्‌प्रतिपत्तोक्नधने साधनवतो व्यभिच्रारोक्नयरने पत्तत्यानुपयोगित्वेनोपादानं(१) निष्फलं स्यादिति ara | 'अत्रुसिहेतुक' इति - जटं वहिमदाकाशादित्याद्राविलयथंः। 'अव्यािरिति- साधनवतोऽप्रसिद्ध्या निरुक्तखन्षणासम्भवादिति भावः। पत्ततावच्क्रेदक- मनुपादायापि पत्तस्य(२) तत्तदव्यक्तित्वेनोपादाने अत्र्तिपक्ततावच्तेवकस्थले(त्) व्रभिचायोन्नायके suqiaa सम्भवतीति सा नोक्ता |

दोधितिः

दपि परत्ततावच्कदकरे AVIA वत्ते यत्‌ तच्छुन्यस्य पक्ततावच्ेदक- साधने इति प्रतीतिविणेप्यस्य वा आश्रयं साध्यवयाचत्तकत्वमथमाहुः। तत्रापि क्रि गेन सम्बन्धेन हेतुता तेन, भथ येन सम्बन्धेन पक्ञतावनच्करदकं पत्ते aaa तेन, उत गैन केनचिन्‌ तद्रगधर्माश्रये साय्यठप्रावचक्त्वमभिमतम्‌

नाद्यः, 3% afeag धूमादित्यादौ (२) जटपत्तक्वद्विसाध्यकरे संयोगसम्बन्धेन साधते yal वह्मिनामग्रचादाकत्यामेः। प्रत्ततावच्तरुदकरस्य संयोगेनावत्तेः, संयोगेन धूमवतश्च वह्निमच्नियमात्‌ |

द्वितीयः; त्रो जातिमान्‌ मेयन्वादि-यादौं समवायिन्वादावव्यापतेः | f con ae fa वहविघन्‌-पवं तपन्तक्रे पव्रतो वद्विमान धूतादित्यत्र | yar वदह्धिः्यावनके वहि सामध्रयदावतिव्याप्तश्च। अत ण्व नतरोऽपीत्यादि स्वयसूहनीयमिति छृतं पटटवितेन |

(*) शक्षत्यानुपवायिःवेनापादासस्य निष्ददल्वादिति मावर इति परादान्तमम्‌ | (र) ग्रन्थविशेण सन्नश्यति पाटा afer) (३) . पम्तकविरोष “जलं

‘a.

यद्धिमद्रमाद्ित्यादाविति पाट) afer |

(a) भव्ृत्तियक्षतावच्छदृकरूथले गगनवान्‌ aaara वह रित्यादावित्यथः |

535 तख चिन्तामणो अनुमानखण्डे . वोधितिप्रकाशः

आब्र ्तिदेतुक्र(१)सन्‌परतिपन्तोन्नायक्र भत्यासितरुद्धन्त्‌" प्रकारान्तरमुपन्यस्यति-- “यद्रपी'ति | "पत्ततावनच्क्रुदक-मसाधने इती ति-- अत्रापि प्रतीतिविशरषो(क) विरशिष्यो- पादेयः, तेन समूड्टम्बनमादाय दषः |

ग्रद्यपि साधनावच्क्धैदकस्यानुपादाने दरव्यं विशिणए्सखादिव्यत्र aan द्रत्वाभावरोक्नायक्रे alata: तदुपादानं तद्‌(ख)भ्रममादाय अतिव्याि- वारणाय प्रमात्वोप्राद्रनप्रुचितम्‌ , तथापि ताद्रशप्रतीतिविभ्रावस्य तदुव्यक्तित्वेनो- पादनि RAY परमत्वं निविशत इत्याशयेन प्रमास्वं नोपात्तम्‌ |

"तच्चापि तादूश(र)वाक्रप्राश्रऽपि | अभिमतमित्यनेनान्वितं तेनेत्यादि तृतीयान्तत्रिकः तादशध्रमाश्रय इत्यनेन सम्बध्यनं। -संयोगेने'ति,- समवायेन हेतो जल TET समवायनाघ्रये वह्धिःयावत्तकतवन छत्तणसम्भवारिति ara: |

'पत्ततावच्तुदकस्येति,--तथा तदाश्रये साध्याध्याचत्तकत्वेन लन्ञषणगमनमिति भावः। संयोगेन साधनवतः प्रसिद्धावपि तत्र साध्यव्यावन्तक- canara खन्तणगमनमित्याह - "संयोगेन gata) 'समवायित्वाद्‌ा"- विति,--पक्ततावच्ेरकताघटकममनवायरन मेयत्वस्यानरुततेःः पत्ततावच्क्ैदकरधटत्वा- धरये जातिमखस्य साध्यस्य सच्निग्रमादरिति |

——"

(१) श्हेनुनत्‌प्रतिः दति great) (२) ताहशतादशोति पाठान्तरम्‌ |

(क) प्रतीतिविशेषः" साधनपक्षतावच्डेद्‌कधम भिन्न! विरेष्यक- ज्ञानविशेषः ‘falar’ पूवंकल्पवतस्‌ श्रङ्कप्राहिकया तत्तदुन्यक्तित्वेनेति भावः ‘aa’ तादृज्ञप्रतीतिविक्षेषोषादानेन | 'समूहारम्बनंः पक्षता वच्छेदकसाधने हदत्वञ्चेत्यादिरूषं समूहारम्बनमादाय मन दोपः तादशसमृष्ालम्ब्रनविशेष्याश्रये हदे वद्धिभ्यावत्तके afgaranarat पवतो afgana धूमा दित्यादिष्थले अतिप्रसङ्ग gerd: |

(a) "तद्श्रम'मिति-साधनतावच्छेदकप्रङारक्नममित्यथंः (अतिन्याप्ती'ति-वह्िमानू घमादित्यादिशदधेतुस्थते धमत्वादिप्रकारकध्नम विषथोभूतवःप्पादयाश्रये जलादौ साध्यन्यावत्तक- afgaranarziafasaim@eay: |

उपाधि-प्रकरणप्‌ ४८६३६

aaa) कल्पे भतिन्यासिमप्याह--'वहिमतप्ते ति निरव हिपवं तपत्तके सतप्रतिपक्ञोज्ञ(यकत्वेन संप्राह्यत्वात्‌ "वहिमदि'ति। ध्धूमावयव' इति.-- तस्य पत्ततावच्छुदकताघरक समवायेन साधनाश्रयत्वादिति भावः। `गत wa’ उक्ताति- व्यराप्रश्(२) |

तरखाचन्ता्माणः

यत्त॒ उपाधिमाच्रस्य BAT व्यतिरक्रिधमेत्वम (ग), पक्नेतरोऽपि कचिदुपाधि- रेव(२)। तत्तदुप(घेस्तु तत्तत्‌साध्यञ्यापक्त्व सति तत्तत्‌साधनाव्यापकत्वम्‌ | वहिपूम(४)सम्बन्धोपाधिः(घ्र) पक्ञेतरत्वं स्यादिति वाच्यम्‌ ; भपाच्याप्रसिद्धेरिति। तन्न; अनुमितिप्रतिबन्धकज्लानविधवतावनच्तरकमुपाधित्वमिह निरूप्यम्‌ ; तश्च व्यतिरे ङ्कित्वम्‌ , अतप्रसङ्कात्‌ , विणोषलन्तणत्व(५ तु बहिधूमसम्बन्ध्र पत्तेतरत्वस्य उपांधत्वप्रसङ्ाच्च

दाधितिः

आपाद्याप्रमिद्धेः-- आपाद्यस्य वह्धिव्याप्कत्वे सति धूमाग्यापकलत्वस्य भप्रसिद्धः। "अनुमिती'ति,--भस्मदुक्तं व्यभिचरोन्नागरक्रत्वं तदुन्नयनस्वरूप- योग्यत्वं तदुव्यामिपन्तृचमतारूपम्‌ (:)पय्यवमितसाध्यत्यापकत्वादिकञ्च भनुमित- प्रतिबन्धकन्ञानविवयतावच्क्रदकमेताति भावः| (५) अनैव कल्पे<प्यतिव्धातिमप्याहः इति पौाट।न्तम्म्‌ | (२) "उक्तानि. प्रसङ्खादेव' इति पाठान्तरम्‌| (ई) ्ण्वःशम्दः सर्वत्रं Bead | (४) क्रचित्‌ ‘qaafe’ इति व्यतिक्रमेण पाठः| (५) ‘eat नु. दणि क्वचित्‌ पाटः। (६) ‘geqqie’ इति पठन्तम्‌ |

(ग) ननु व्प्रतिरिकित्वमभावप्रतियोमित्वम्‌ , waa व्यासन्यन्त्तिधमवच्छिन्न- प्रतिथोगित्वस्य यत्‌किञ्िनत्म्बन्धावच््छिन्नप्रतियोगित्वन्य, fafasan adda सम्भवात्‌ व्य तिवेकित्वमग्यावत्तकमिति चत्‌ सत्यम्‌ , ततम्म्बन्धावच्छिन्नप्रतियौगिताकामाचप्रतियोगिता- वच्छदुकत्व afa ततसम्बन्धावच्छिन्नश्रृत्तितावच्छदको यो धमंर्तद्रखवं तन सम्बल्धन तेन ein उपाधित्वमिव्यघ्य निष्क वक्तव्यत्वात्‌ संयोगादिमम्ब्रन्धेन गुणत्त्र-गुणघरो- भयत्वायवच्छिन्नाद्रीनामुपा्ित्वप्रसङ्गनिराकरणाथ farce |

(a) '"वहिध॒मसम्बन्धोपाधिरिति-वहित्वावच्छिन्रवियेयक-थमत्वावच्छिन्नेतुको पाधि- स्त्यिर्थः। पक्षेतरत्वं atemtarfa: स्यादित्यापरस्याकारो बौध्यः | |

तखचिन्तामणो अनुमानखण्डे

६०

ननु सामान्यलन्तणमितरभ्यावृचयोपयिकम्‌। विशेषलन्नणन्तु दूषकताय्राभुप-

युञ्यत इत्यत आह(१)--“विग॒षे'ति |

दोधितिपकाशः

उपाथिपदवाच्यत्वादिरूग्पायत्य नाप्रसिद्धिरतो - aqras—‘arqrered’- त्थादिना। ‘agVia—a धूम्यापक्रे प्रत्तेतर वहविऽ्यापक्रत्वस्य आपाद्यन्वं नप्रसिदिरिति वाच्यम्‌ ; व्यतिरेकिधमत्वस्य तद्भ्याप्यत्वेन अनापादकत्वादिति।

ननु waza, यदुव्यभिचारित्वेनेःत्यादिकमपि नानुमितिप्रतिबन्धकतावच्छे- व्‌कमिति तुच्य पवानुयोग इत्यत आह -“अस्मदुक्तःमिति। तदृन्नयनस्वरूप- योग्यत्व 'मिति--फलोपधानरूपतदुन्नायकत्वस्य व्माप्षिपत्तधमतारूपत्वासम्भवादिति भावः।

'तद्ग्याप्तीति--साध्यत्यभिचारण्यापीत्यथः। व्यभिचारस्येव तहू(डः)व्याप्य- वत्त(र)क्षानस्यापि व््राप्तिधीविरोधित्वादिति ar: पय्यव्रसितसाध्यव्यापकत्वादिः कश्चेति,--उपाधिशरीरमाने (३) व्यभिचारादिविषयकत्वसषहिष्णतायां साध्यव्यभि चरित्वेन साधनविशेषणात्‌ इतरथा तु व्यभिचारव्याप्यताचच्केदक साभ्यव्यापका- भावसमानाधिक्ररणत्वत्वावच््न्नध्रशितत्वान्‌ तदपि प्रतिबन्धकतावच्दैदकमेवेति भावः। ाचृय।पयिकम्‌' तु दूषकम्‌ |

दीधितिः

यथाश्रुते अवच्छिन्नसष्ययाप्रकोपाध्यव्याप्त्या यन्‌किञिदर्मावच्छिन्नसाध्य- ध्यापक्रत्वमेव वक्तव्यम्‌ तथा वहिना धूमस्य धूमेन agai साधने (४) परन्तेतरश्य तदटुपक्षानदनुमितिप्रतिबन्धापत्तिरित्यथः। उ्वहारोपयिकत्वे तत्रोपाधि-

(१) प्पम्यवसितेत्यादिकञ्चषति पाठान्तरम्‌ | (२) स्व्याप्यवत्ताया! दृति पाठो युक्तः। (३) पपय्यवसितेत्यादिकञ्चति' इति पाठान्तरम्‌ | (४) (अस्मन्नय एव प्रवेशः" इति पाठन्तरम्‌ |

(ङ) 'तद्ुग्याप्यवत्तति"-उ्यभिवारव्याप्यवत्तत्यथः अभाववत्ताजुद्धि प्रति भावनुदधेरिव भावन्याप्यवत्ताबुदधेरपि प्रतिबन्धकत्वस्य नियमतः कटप्तत्वा दिति ara: |

उपाधि-प्रकरणप्‌ cut

ग्यह्ार पसिः पय्यवसितेत्याद्यमिधाने भस्मन्नयप्रवेश इति भावः। व्यवहारोपयिकं स्वभ्यभिचारेण साध्यव्यभिचारोन्नायकत्वम्‌। छन्तणन्तु aaa समानाधिक्ररणत्वे सति ततस्ततसाधनाव्यापकत्वं arvana भिन्नमेव वस्तुतो श्यमिवारिणः साधनस्थेवानुप्रवेशाश्च नातिप्रसङ्गः |

रूपेण Tad साध्ये पृथिवीत्वामावादैरूपाधितपसिः, गुरुत्वव्यभिचारि- रूपब्यक्तश्तदुव्याप्यत्वात्‌ तवव्याप्यरूपव्यक्तेश्च गुरुत्वाभ्यभिचारादिति। दूषणतो- पयिकन्तु यथासम्भवमनन्ुगतमेषेति मतमिदं पर परिष्करवन्ति |

दीधित्रकाशः पक्ेतरत्वस्य(१) शुद्धसाध्यभ्यापकत्वाभावान्नातिव्यात्निः सम्भवतीति तदुपपद्रयति-'यथश्रतः इत्यादिना |= ‘ara’ शदधसाध्यभ्यापकत्वघ्रिते।

afer धूभस्थे'ति(२)- पर्वता gaara वहेरिव्यत्र धूमवत्‌-पवंतस्य Taarai पक्तेतरस्य निरुक्तयद्धर्मावच्छिक्नसाभ्यभ्यापकत्वादिरूपपय्यवसितसाध्यभ्यापकत्वा- यपाधिलक्ञणानाक्रान्ततया सिद्धान्तिनये अलष्ष्यत्वादिति भावः 'तद्रपे'ति,- यत्‌- किञ्िदर्मारच्छि्नसाध्यवयापकत्वधघरितोपाधिरन्नणज्ञानादिव्यर्थः(२)। व्यवहारो- पयिकमिं , दश्रकमिति यदि त्रयात्‌ तन्राह--भयवहारोपयिकत्वे च'ति।

aq मयापि यद्धमाबच्छिन्नसाध्यग्यापकत्वं तद्धरमावच्छिन्नसाधनाग्यापकत्व- मेव तवर्थो वाख इत्यत आह -- पथ्येवरसिनेव्यादी'ति। मतान्तरमाह - `अ्यवहार- पथिक ' मित्यादिना | “उयरवरहर।पयिकम्‌ः उपाधिन्यवहारापयिकरम्‌ कक्ष्यतवच्छ- ककम्‌ तेन सन्‌प्रतिपन्नोन्नायके साधनव्यापक वक्ष्यमाणलन्नषणाव्यािनं दोषायेति भावः। 'तस्ततसाण्य'ति-धूमसमानाधिकरणत्वे सति बहचध्यापक्त्वमित्यादिक- मिष्यथः।

नन्वबमननुगमय इत्यत आह -`साध्यसाधने ति,--लष्च्यस्याप्यननुगतन्वा-

दित्यथेः(४) | | (१) ¶क्षेतरस्ये'ति पाठान्तरम्‌ | (२) वहिन धूमेन वा धूमस्य ager साधन इतिः इति पाटान्तरम्‌ (३) लक्षणेत्यर्थः इति पाठान्तरम्‌ |

(४) ्लश््यस्याप्यननुगतत्वादिति भावः इति पाठान्तरम्‌ |

te | [गै ~ 1 0 717

१०६ [३४]

८७२ तच्वचिन्तामणो भनुमानखण्डे

नन्वेवं ate yafaal धूमाव्यापके बहिसमानाधिक्ररणे महान- सत्वादावतिप्रसङ् रत्यत भह -षस्तुत' cia) ष्वस्तुतो' वस्तुगत्या, तु थमिचारित्वेन तत्‌प्वेशः, येन उपाधिशरीरभाने व्यभिचारान॒मानमफलं स्यादिति भाषः।

नातिप्रसङ्ः"(?) afgara धूमाद्विल्यादो स्पेणेत्यादि, रूपवह्‌ द्रऽ्पखादित्याद्रो पृथिवीत्वाभावः संग्राह्य aafa माः ` इदं(२) गुरु रूपादित्यत्र पुथिवीत्ामावो संग्राह्य धवेति ara: |

परथिवीत्वामावादे'रिति,- तस्यापि गुरुत्वसमानाधिकरणस्य रूपाग्यापक- त्वादिति गुर चःयभिचारी ति, ताद्रशतैजसरूपव्यक्तेः = तदुव्याप्यत्वात्‌ः-- पृथित्रीत्वाभावभ्याप्यत्वात्‌। 'तदृभ्याप्ये'ति- पृथिवीत्वाभावाव्याप्येत्यर्थः। तथा वस्तुता यदुव्यमिचारि यत्‌ साधने, तदु्यक्तयव्यापकत्वं लक्षणार्थः, तु व्यभि- चारितावच्छव्‌कर साधनतावच्छेदकावच्छिन्नाव्यापकत्वं ; येन अतिव्यातिः स्यादिति ava: | 'दूषणोपयिकन्त्वि ति. दूषणं व्यभिचारोन्नयनादि। ग्रदधर्मावच्छिन्नसाध्य- व्यापक्रत्वं तद्धमाबच्िक्नसाधनाव्यापकत्वं व्थमिचारोन्नयनोपयिकम्‌। पक्षधर्म वच्छिश्नस।४यभ्यापकत्वे सति पक्ताबृत्तित्वश्च सतपतिपन्तस्येत्याद्विकमित्यर्थः |

दीधितिः

तन्न(३) साधीयः, तथाहि साध्यस्ाधनग्यक्तिस्वरूपगमं नोपाधिल्वम्‌. अपितु साध्यतावच्छतक-साधनतावन्केव्‌कधमेगभम्‌ | तत्तदुगुणत्वेन सकटगुणव्यक्तिषु (४) सोपाधेरपि द्रव्यत्वस्य गुणत्वेन anaes निरूपाधित्वात्‌ | गुणत्वेन गुणे साभ्ये सत्तत्वेन करूपेण सोपाप्रेरपि सत्ताया गुणकर्मान्यत्वविशिष्सन्तात्वेन निरूपाधित्वान्‌। तथा तदूपावच्छिक्ने साभ्ये aguafes साधने क्र उपाधिरित्यत्र तहूपाव्रच्छिन्नताध्यसमानाधिक्ररणत्वे सति तद्रपावच्िन्नसाधनाव्या- परूत्वमनुगतं sad वाच्यम्‌ , तु तहूपावच्ङन्नतसतसाधनभ्यक्तयभ्यापकल्धम्‌ अननुगमात्‌ तथा गुरत्वत्वा्वच्क्नसमानाधिक्ररणस्य रूपत्वावच्छिन्ना- (१) ध्नातिपरसङ्ग' इत्यत आरभ्य 'धमादित्यादाविति नन Vera: gaat WS पुस्तकविशेषरे नास्ति। (२) 'हदःमित्यत आरम्य धन संग्राह्य एवेति मावः इत्यन्तः पाठः पुस्तकविरोषे नोपलम्यते। (३) प्साघौपः इति षाञो सार्व॑निकरः | (४) '्व्यक्तिष्वेवः इति पाठान्तरम्‌ |

उपाधि-प्रकषरणम्‌ | ८४३

दपपङृल्य पृिद्रीत्वानवदेरपाधिन्वं दुर्वारम्‌ उभिचार्त्विन साधनक्िष्रणन्तु उपदशितमैवेति aa: |

दीधितिप्रकाशः स।ध्परतवच्छरकगमत्वे वीजमाह- तत्दि'ति | सकलगुणव्यक्तिष्वि'वि,- यरि कस्याश्चिद्‌ गुणव्यक्तो द्रव्यत्वं निरुपाधि स्यास्तदा गुणत्वेन निरुपाधिभ्यक्षहारे aq व्यक्तिविष्रय इत्युक्तऽपि(१) परिहारसम्मवे साध्यतावच्केदकगभंता नोपादीयेत त्वेतत्‌ सम्भवतीति भावः। "निशूपाधित्वा'दिति,- तथा साध्यतावच्ठेदका- waa तत्तदुगुणसमनाधिक्करणस्य द्रभ्यत्वा. २) वच्छिक्नसाध्यव्यापके ऽप्युपाधिध्यवहारः स्थादिति ara: | साधनतात्रच्तेदकगमतायां वीजमाह-- गुणत्वेन gov इ्यादिनिा | 'गुणकम्मोन्यत्व'ति,- साधनतवच्ैदकप्रवेे गणत्यावच्िश्नसमानाधिकरणस्य दरभ्यत्वस्प सत्ताग्यक्तयत्यापकस्थ(२) विशिण्रसत्तात्वावच्छन्नहेतुतायामप्युपाधि- प्रहरः स्यादिति भावः प्रागुक्तातिग्रसङ्कवारणाय माभ्यतावच्ेदकाटि गभमुपा- धित्वं वक्‌ aaa लभ्यं द्रढयितुं जिज्ञसामाह तथच्रेल्यादिना। ‘agna’fata— तदरुपावच्छिन्नसाभ्यसाधनकप्राव्रदुपाभ्यनुगतमित्यथः

ननु साधनतावच्छैदकान्ुधावन(४) वुरःसरमेव तहूभ्यक्तिगभेतायां रूपेण गुरुत्वे सध्ये पृथिवोत्व(भवाद्वतिव्यापिः, वा गुणत्वेन गुणे साध्ये सकषाया सोपाधित्तरेऽपि गुणकर्मान्यत्वविरिषएसत्तात्त्रेन सोपाधितापत्तिरित्यादिदोषः, भत(*) arg —‘a त्विति,

f

‘aaanar दविति-व्यभिचारिसाधनव्यक्तीनामेकव्यक्तिव्यापकस्यापि ग्यक्तय- न्तर(व्यापक्रस्य, व्रक्यन्तरण्यापक्स्थापि रतदुव्यक्तयत्यापरकस्य उपाधित्वेन तदुभ्यक्ति- प्ररितलक्षणस्य तन्‌साधनक-यावदृपाधिसाधारणत्वाभावादिति ara: |

(१) “इत्यक्तवापि' इति पाठान्तरम्‌ (२) द्रव्यत्वापादकस्य गुणत्वावर्छिन्न- साध्यकेऽपिः इति पाठान्तरम्‌| (३) समानाधिकरणस्य सत्ताव्यक्तयापादकस्यः इति पाठान्तरम्‌| (४) (साधनतावच्छेदकानुपरवेदापुरःसरमेवेषति पागन्तरम्‌ | (५) ‘gaa’ इति पाठान्तरम्‌ |

८७४ तस्वचिन्ता्रणो भनुमानसण्डे

"ह कल्यावच्छिन्नाव्यापकस्ये'ति,- चात्र रूपत्वावच्छिश्नतेजोकरूपाभ्यापकषत्वमेव वाच्यमिति गुक्तम्‌(१), तथा सति श्येकयामावादिति |

aq साध्यव्यभिचारि यत्‌ साधनतावच्केदकावच्छरन्नं तदव्यापकत्वस्योक्तो नाननुगम इत्यत आह -- “व्यभिचारित्वेने'ति। 'उपदशित'मिति-'उवपाधिशरीर- मानस्य साघननिष्ठमाप्यश्यभिचारादिविषयकत्वसदिष्णतायाःमित्यादिना

तचिन्तामणिः केचित्त माधनन्यापकोऽप्युपाधिः कश्चिद्‌ यत्र पक्तावृत्तिहेतुः ; यथा करका पृथिवी कटिनसंयोगा(र)दिल्यत्रानुष्णागीतस्पशेवस्वम्‌। तत्र स्वरूपासिद्धिगव दोष इति व्राच्यप्‌(३) ; सत्रेत्रोपावरदुषणान्तरसङरादिर्याहुः |

दीधितिः उपाधिलन्षणे साधनाव्यापकत्वं विशेषणम्‌ दृषकतायामनुपयोगादव्यार्षि- करत्वा (४)केति सनुप्रतिपन्तोन्नयकत्वेनोपाघरेदंषकतावादिनाममिप्राये प्रकाशयति-

‘Sfae’ इति | धिति दीधितिपकाशः

ननु “अन्ये तु" इति कृट्वा यन्मतमुपन्यस्तं, तत्रापि साधनन्यापकत्वस्या(५). प्रवेगाकथेतः साधनत्यापकस्योपाधित्वस्वीकारान्‌ केचि'दित्यादिना तन्मतापाथक्येन मतोपन्यासोऽनु चित इत्यत आह - उपाधिलक्षणः श्त्यादिना दृषकतायाम्‌, सन्‌प्रतिपन्तोन्नायकतायाप्‌ | भाुक्ूटयाभावमुत्तवा प्रातिक्रुल्यमप्याह- ‘eee fa | करका पृथित्री कटिननंयोगव्रखादित्यन्न भनुष्णाशीतस्पशंवत्वादौ स्ाधनन्यापके अह्यासिकरत्वाहिव्यथैः |

अभिप्रायं प्रकाशयती'ति,- तथा “अन्ये त्विति त्वा यन्मतमुपन्यस्तं aaa 'केचिस्वि'त्यादिना रतम्‌ , तु मतान्तरमेतदिति ara: |

[71 हि oe —wr » ग्यक) 9) 1 , + eee Bee ee a i A Siete, St = oh eee

=u [कि 2 (त eye ८;

(१) ‘ef युक्तम्‌ इति पाठो ata: | (२) भ्ंयोगकत्वा"दिति पाठान्तरम्‌ (३) दति वाच्यम्‌ इतिषपाठोन aaa: | (४) परत्वाचतिः इति पाठान्तरम्‌ | (५) 'कत्वस्योपाषिरक्षणेऽप्रवेशात्‌' इति पादढान्तरम्‌ |

उपाधि-प्रकर्णप्‌

तच्वचिन्तार्मणः साष्यञ्च tats: ; भ्यिनारसाधने साध्याविशिषन्वादनमितिमात्रोष्ठेष-

TARTS | दीधितिः

माध्यतावच्त्रदकावच्छिक्तं Brag नोपाधि: परं प्रति sere. साध्या- विशिष्रत्वात्‌ प्ते साधनस्य निश्चये अनुमानस्य वैयरथ्यान्‌ . अनिश्चये(१) तस्था- ग्रोगात्‌ |

सन्दिग्धोपाधित्तेनापि तदुदुभावनमित्याह--'भनुमितीति। हेतो साधप्रत्यभिचारः मनद्धिग्धक्ेत्‌ , कृतं सन्िग्धोपाधिना अमन्दिग्धश्चत्‌ , कथं aeq सन्दिग्धोपाधित्वमिति तु तचम्‌ |

८७४

दीधितिप्रकाशः yaaa वह रत्यादौ साध्यस्याप्ययोगोटकावृ्ित्वादिना उपाधिनवाद्वाह साध्यतावच्कदके'ति साध्यतावच्तेदकरूपेणापि साध्यग्यापकत्वादिरूपोपाधित्वस्य सरत्रात्‌ aa(a)ataagsaga इत्यत आह--“पर प्रती'ति

साध्ाविशिष्त्वस्य (२) दूषक तावीजं दरयति ‘aw’ इत्यादिना sea स्थापना(३)हेतुरेब पत्तः, तत्र साध्यव्यभिचारस्य(४) साधनस्य fang agara- aqeaiq , भनि्णंये तत्र पक्ञधर्मताया अनिणयात्‌ ` तस्यायुमानस्यायोगादित्यरथः।

न॒ तवुदभावनम्‌',-न साध्यताक्च्तेदकावच्छिन्नसाभ्योदमावनम्‌। ननु यत्रानुकूखतकौदिना हेतो ^न साध्य्यभिचारसन्देहः, तत्रेवानुमानं भविष्यतीष्यतो दूषणं स्वरयमाह--'हेता' वित्यादिना (सन्िग्धोपाधिना' साध्यग्यापकत्वादि- खत्तणोपाधित्वसन्देदेन कथं तस्यै'ति,- साध्यस्य स्वःदधापङ्ताया निषणःयान्‌

@. & ^

साधना, ५)उयरापकरतासन्देहनेव सन्दिग्धोपाधित्वस्य प्रसक्तत्वादिति भवः |

(१) (अनिणयेः इति aaa) (२) साध्याविशेष इतिं पाठान्तरम्‌| ( ३) धप्रकरतोपरस्थापना' ट्ति पादरन्तगम्‌ | (४) 'न्चारमाध्रनस्यः ziq पाठान्तरम्‌ | (५) भसाधनव्यापकरताः इतिं पाटरान्नरम्‌ |

(ख) ‘aqafaad’ इति -'साध्यन्च alah fifa qeaqezan माध्य उपाधित्न्य प्रतिषेध इत्यथः |

तवचिन्तामणो अनुमानखण्डे

नत्वचिन्तार्पाणः

चायं द्विविधः; निश्चितः मन्दिग्धश्चेति। साध्यव्यापकत्वेन साधना- वयरापकल्वेन निश्चितो व्यभिचारनिश्वयाधायकतया(१) निश्चितोपाधिः। यथा हिमेन yaaa साध्ये भद्ेन्धनप्रभववहिमच्म्‌। यत्र साधनाव्यापकत्व(२)- सन्देक्टः, साध्यव्यापकत्वसंशयो(३) वा तदुभयप्न्दहो ar aa हेतुभ्पमिचारसंश- याध।यकतया(४) aka: | यथा मित्रातनग्रत्वेन श्यामत्वे साभ्ये शक्राद्या

हारपरिणतिज्त्वम्‌ | दीधितिः

Qqafaar ति,-याप्यमंजयस्य व्यापरकसंशये() देत॒त्वादिति ara: | चात्र) मानाभावः, कोटिस्मरणाद्रित एव तयुपपत्तेः, कचित्‌ तदृनुविधानस्यापि ग्याप्यतदभावयो्व्यापकतदमावसाहचय्यस्य गृहीतत्वेन ततस्मरण TITANIA | तदश्रहे तु ततसंशराद्‌ व्यापक्रसंशया(«)भावादिति वाच्यम्‌ ; महानसे हुताशनो जलद इति स्मरतां पवलादिक्रमपि पश्यतां धूमादिसंशयमवाभावाभ्यां हुताशन- संशयभवाभाकदशनात्‌ तस्यापि तद्धेत॒त्वात्‌ | भत पवोतकटकोटिकाह्‌ व्याप्यस्य ang व्यापक्रस्यापि उत्‌करकोरिक्ः संशयः, कारणोत्कर्वेणेव कायोत्कर्षात (>) | समानेत्यादिसूत्रन्तु उपलक्षणपरम्‌ , तत्रस्ध(ई)श्चकारो ar भनुक्तसमुश्चयाथं शति वदन्ति |

८७६

दीधितिप्रकाशः

ननु उपाधित्व(१०)सन्देहः fafa साध्य(११)व्यभिवार संशयाधायक cera भह -“यपप्यसंशयस्ये'ति साधनाव्यापकत्वस्सन्देहे साध्यव्यापको(१२)

(१) भायकत्वेनः इति पाठान्तरम्‌। (२) “कतासन्देहो वाः इति पाठान्तरम्‌ | (३) ध्यपिक्रतासन्देदयो वाः इति पाठान्तरम्‌ | (४) (^धायकत्वेनः इति पाठान्तरम्‌ ; क्वचित्‌ “संशायकरत्वेने'ति (५) (संशयहेतुत्वा*दिति पाठान्तरम्‌ | (६) नच तत्तेति पाठान्तरम्‌| (७) ससंदायस्याप्यभावादितिः इति पाठान्तरम्‌ | (८) ‘eT gf’ इति पाठान्तरम्‌ (९) (तल्नत्थचकारो ar इति पाठान्तरम्‌ (१०) <उपाधिषन्देह' इति पाठान्तरम्‌ (११) म्रन्थविरेषे area’ नास्ति। (१२) (साध्यवपरापक्रव्यभिचारस्ये'ति पाठान्तरम्‌ |

उपाधि-प्रकरणप्‌ ८४७

पाचिःपमिचारत्य साभ्यत्यभिवारपाप्यस्य साध्यव्यापकत्यसन्देहे साध्य साधना- उ्रापङतयाप्यल्वरत्य साधनन्ग्रापक्त्वःपाप्यस्य सन्देहस्तत्तदुढ्यापकसंशयाधायक(१) इति भावः|

नयु तेन(ङ्ख) विना संशयानुपपच्िरच तन्न(ज) मानपमत आह-'कोरि- स्मरणादित' इति पवकारण व्याप्यसंशय्युदासः। 'तदूपपत्तेः.- व्यापक- ANTI: |.

ननु संणयसामान्यस्य acai faa araasia संशव्र(फ) fang तदृन्वयाय(ज)चुविधानाद्धेतुत्वं,२) भविष्यतीत्यत आह - कक्वचिदि'ति। ‘aagq- विधानस्य' उग्राप्यसंशयानु्धिधानस्थ `तनस्मरण रव'- व्यापकतदभावयोः स्मरण पव, नतु संशाय इति ara: |

नयु यन्न तत्‌साहचय्य गृहीतम्‌ , त्रैव तदनुविधानात्‌ कारणत्वं(३) भविष्यती्यत ara—agae’ इति | तारश्साहचर्य्याप्रह इत्यथः | 'स्मरता- पिति,-तथ(४) ग्परप््रसंशयस्य कोरिस्मारकतयरा नोप्रयोग इति ara: |

धमिज्ञानादिरूप(५) कारणान्तरणान्यथासिद्धं(६)निर सितु माह--'पवंतािक- मपी'ति। आदिना धूमसंशयशुन्यचत्वरादिरूपधमिपरिग्रहः। ‘yardt’fa,— पवते धूमादिसंशयस्य भावेन हुताशनसंशयस्य भावः, चन्वराद्‌। धृमसंशयस्याभावन बहविसंगयस्यामावः, तयोदेशंनादित्यथः |

: Sete 31१5) २१ ८, nr अत वव' व्याप्यसंशयस्य क्रारणत्वादेव अयाप्यांणं उनूकरक्छोरिकान्‌ संशयाद्‌ ग्यापकानेऽपि उनृकटकोरिकः संशय इत्यथः। उनूकरन्वश्चात्र

(१) भसंशायक' इति पाठान्तरम्‌ (२) wefan Seger’ नास्ति। (३) क्वचित्‌ “कारणत्वमिति नास्ति (४) क्वचित्‌ त्तथा चः ईति पाटो नास्ति। (५) “र्पः इति सर्वत्र द्श्यते। (£) कारणान्यथासिद्धिःमिति पाठान्तरम्‌ |

(कें -= —_ मदोः = = oom -

oo a णि

(8) ‘aa विनेति जव्याप्यसंशयेन faders: | 'पंशयानुपपत्ति'रिति-ष्यापक-

संशयानुपपत्तिरित्यथं | (ज) 'हत्रे"ति--तवाष्यदश्चवल्य श्वापकतंशयाससकतन्दृहमद्‌ इत्यथः | (क्ष) 'संशयविशषः इति--व्यापकसंशधात्मकसन्दहमः्‌ इत्यथः (ज) (तवुन्धयाद्नुबिधालाःदिति-ग्याप्यरसंशयान्षयञ्पतिरेकानुि्रानादिन्यधः |

८५८ तखचिन्तामणो अनुमानखण्ड भ्पाप्य(टर)बलिर्ञातिः विषयताविशेषो वेति भावः। (कारणोत्‌कर्चेणे वे त्येक्षकारेण अक्ारणोतकषेव्यवच्छेद्‌ः |

नन्वेवं GAs) व्याप्यसंशयस्य हतुत्वादशनात्‌ तदहिरोध इत्यत आह- 'समनेत्यादिसूत्रन्त्वि'ति। 'उपलन्नषणपररम्‌', - व्याप्यसंशयोपलन्तकत्वे तात्‌पय्य- प्राहकप(१)। चक्षारस्य निरर्थकत्वापस्था तस्यैव तदथकत्वसम्भवे पदान्तरे छन्तषणकिस्पना(२) अन्याय्येत्यत(३) आह-"तत्रस्थश्च(छाक्रारो वे'ति |

'समानानेकधर्मोपपत्तेवि प्रतिपत्तेरुपलश्प्यनुपलःभ्यग्यवस्थातश्च fara विमशंः संशय' इति सूत्रम्‌ | भस्याथः ; समानो यः अनेकेषां ततक्रोरितदभावकोरि- मतां धमः, तदुपपसतः--धमिणि तद्वख(५)ज्ञानात्‌ , विप्रतिपतसेः--विषश्दकोरिद्य- प्रतिपादकात्‌ शब्दात्‌(६) शजो नित्यो वेत्याक्रारकात्‌(७)। उपरभ्धिरनुपरुभ्धिश्च तत्कोटरे: तथा aqnizaa(s) sqafsa:, यत्र वा भनुपलभ्धिः अभाको- quia: काये कारणोपचारात्‌ , तयोरऽपवस्था अमभावनिश्चयः, तस्मात्‌ सपक्तविपन्त- उ्रावृ्तधमवत्ताज्ञानादिति यावत्‌ विशिष्यते व्यावस्यते विशेषदशनविशेषो यस्मात्‌

(१ व््याप्यसंशयोपलक्षकाथैतात्‌पय्यक'मिति पाठान्तरम्‌। (२) क्वचित्‌ (कस्पनेषति नास्ति। (३) 'अन्याय्या इलयाशयेनाह' इति पाठान्तरम्‌ (४) (तज्नस्थचकारो af इति पाठान्तरम्‌ (4) ^तद्भत्ताज्ञाना'दिति पाठान्तरम्‌ (६) पुसतकविरोपे Saez’ इति नास्ति, परन्तु career’ इत्यनन्तरं पवाक्यात्‌' इति aad) (७) ननवेत्यादिवाक्या'दिति पाठन्तरम्‌ | (८) क्वचित्‌ ‘aa तत्‌कोटेरुपलन्धिरि'ति पाठो व्यतिक्रमेण |

(र) weqeagfaed स्वाधिक्ररणकृस्यभावप्रतिथौ गित्वम्‌ तन संशयं fefaz विषयकश्वाच्छेदेन सा जातिः, किञ्चिदुविषयकत्वावच्छेदेन तदुभाष हति। अत एव पुरषस्वविवयकोत्‌करसंकशयात्मकसम्भावनात्यले ofan ged सम्भावयामीष्येषानुन्यवसायः, नतु धमिणि पुहषत्वाभावं सम्भावयामीत्यपि। तश्र धर्मिविषयतानिरूपिति-पुश्वत्व बिंवयता- कत्वाच्छेदेरब ताहशजातः Geary ताहशपुरवस्वाभाषविषयताकत्वा वच्छेदेन तदसस्वा दितिं

भावः| (3) ‘qa’ इति न्यायदशंनोक्तसंश्षयसूत्र इत्यथः |

उपाधि-प्रकरण॑म्‌ ८४९

सं विशेषः विशेषादृशंनं ततसपिन्ञ इत्यन्तेन कारणमुक्त्वा लन्तणमाह--विमरशं' इति कध्मिक विरुदो (ड)भयार्थो(१) fang इव्यर्थः |

भत्र शब्दो नित्यो वेति संशयस्य स।धारणधमेदशंनादितः प्रत्येकं सम्भवात्‌ परामर्शाचुमित्योरिवाग्यबहितोसरत्वं कायवंतावच्ठेदकीकूत्य दहितुता(ढ)ग्रहः, arcane धमिंतावच्ठैदकत्वेन संशयविषयत्वसम्भवेऽपि भसाधारणत्वस्य स्वरूपसनूसभ्यतवभावनिश्चयगमंतया विप्रतिपरेश्च तथात्वासम्भवादिति भाषः |

दीधिति

कोरिद्रयसचरितधमवसया धर्मिज्ञानं हेतुः धमैस्थैकत्वं ज्ञानस्य निश्चयत्वं नोपयुज्यते गोरवात्‌ अवगाहते fagarie टैद्धिकतदभावसहचरितो लिद्तव्‌- भावो ध्बिणि(२) तथा साधारणधमं वव्र भस्यान्त्भाव(२) इति तु नव्याः |

दीधितिप्रकाशः यथाश्र॒तमरैव(ण) सूत्रमुपपाद्रयितु मतान्तरमाह- करिष्ये त्यादिना | तत्‌ रोरिक्हचरितधमेवसान्ानं तदभावक्रोरिसद्टचरितध्मवन्तान्ञानश्चेत्यथः | (१) - ‘faz rarer are पाठान्तरम्‌ | (र) ` व्धर्भिगः इति पाठान्तरम्‌ | (3) (तस्यान्तभावः इति पाठान्तरम्‌ | |

रि ति + रि वि oe

(3) 'विहद्रोभयाथं इति--विष्दधं उभयमथः विवयो धस्य इति ध्युतषस्या विशढधमंद्थविवयक हत्यर्थः, विषहटद्धोभयधर्मप्रकारशू हति यावत्‌। faadt इति जा नमित्यथः | विभिन्नधर्मिकामयविकद्रधमप्रकारकषमुश्चये अतिव्याक्षिनिराकरणाय 'एकधमिके*ति विसिन्नरूपादिना एकधर्मिकोभयविङ्ढघमप्रकार कसमुक्लयादावतिप्रसङ्गवारणाय एकधमपर्यातावण्टेदुकताकविशेष्यताकत्वं विभिन्नावच्छेवुकताका(म्यदविकषेष्यताकस्वं चा एकधमिकेत्यल्यार्थो वक्तन्यः। एवच्च aa तत्रातिप्रषङ्कसम्भावनापि। तादशो नयप्रकारता- निरूपिततादकशोकविशेष्यताया faced विवक्षणा arenagqea अतिप्रसङ्गः, aged प्रकारताद्वयनिरूपितविशेष्यतताह्योपगमात्‌ |

(ढ) साधारणधमंद्शंनोक्तरसंश्षयं प्रति स्ाधारणधमदकशंनस्वेन इत्यादिरीत्या Rare इति भावः 7

(ण) पूर्वदीधितौ ‘anrveafs qaeg उपरक्षणपरम तत्रस्थश्नकारो वा भनुक्त- ageaara’ इत्यनेन निरुकन्यायसूत्रल्य यदुपकक्षणपरस्वं चकारस्य चा aqmaqgeraecd व्याख्यातम्‌ तदल्यषच्छेदाथंमाई यथाश्रुतमेव "ति |

१०७ [ax]

© )

कि = ब्य ee वमोः er Ea = शयः दाम ay EPRI

६५० तसखचिन्तामणो अनुमानखण्डे

'धर्मसक्त्व'मिति,-कोरिद्यसहचरितो पको धमः, तद्र्ताज्ञानत्वेन a हेनुत्व(त) मिल्थथेः। ददनुपरन्तगप्‌ , कोशिद्व्राधिक्ररणे दकसम्बन्धेन तस्य(र) वुसित्वमपि नापेक्ष्यत इति(२) बोध्यम्‌ |

वतावता छिङ्(थ) सन्देहस्य कशं तजान्त्मावस्तद्‌ (३) दृश्.यति--“अव्ग,हते चे'ति शलेङ्किके'ति,- रेङ्िकञच(द) तदभावश्च तयोः सहचरितो, साध्यसहचरितं fee साध्याभावसक््चरितश्च ४, लिङ्ाभाव इत्यथः (साधारणधमं पवः ama पव "भस्यः व्याप्यसंशग्स्य।

भत्र वहविमहच्रितधूपवान्‌ वह्यभावसहनचरितघूमाभाववान्‌ वेट्याक्रारक-

संशयामवेऽपि धूमवान्नवेत्यकारकसंरय्ादनुभवसिद्धस्य वहिमशयस्यादपपतसिः, भनुवसत्व--उयावृ्तत्वसम्बन्धरेन वहितदभावसद्चरितधुमन्ञानात्‌ संयोगेन वह्ि- सहचरितधूमवस्यावगाहिनः समवायन वह्वच्भावसहनच रितद्रत्वाव ५)गाहिनो grazing ate :)संशय्रापिश्चास्वरमो azar इन्यनेन afaa: |

दीधितिः

लिदतदभावमोः प्रन्येकमेकेक्रकोरिसाधारण्मेऽपि भिलितमो(ज)रसाधारण्यम सनूप्रतिपक्तश्थके विद्यो रिव ह्व रिति(८) रीक्राकारानुयायिनः।

दीधितिप्रकाशः मिलितयोरिति,- अत्र मेखनं(६) अपेक्ञवुद्धिविशेषविवयत्वरूपर तदुभयत्वम्‌ , तथा सति संग्रोगसम्बन्धार्वच्छिन्नप्रतियोगिताकस्य लिङ्तदभावयो- भवस्ववच्न्ना(१०)मावस्य केवलान्वयिनः कोरिद्रयसहचरिततया तत्‌व्रतियोगिता-

= ममम eS ~ किमि .

(१) ध्धमस्येति पाठान्तरम्‌ | (२) ‘seam’ इति प्राटान्तरम्‌ | (३) भतदन्तभावः अतष्टद्‌ इति पाठान्तरम्‌ | (४) चरितो fee’ इति पाठान्तरम्‌| (५) द्रव्यत्वव्रच्ावगाहिन इति प्राठान्तरम्‌ | (£) क्वचिद्‌ afeaear नास्ति। (७) भिकितयोरसाधारणत्वम्‌ः इति पाठान्तरम्‌ (८) द्देत्वोरिति तुः इनि पाठान्तयम्‌। (९) मिलनम्‌? इनि पाठान्तरम्‌| (१०) (तदभावोभवत्वाचच्छिनप्रतियोगिताकाभावस्यः इति पाठान्तमम्‌ |

Th © =७' Se णमी

(त) लाषश्ेतुतायामवर्टेदककोटौ उभयत्वघ्य qeaded waa सोरवादिति भावः | (थ) "किङ्गसन्दै्स्येःति--व्याप्यर शयस्येत्यथ: (द) ‘efga? घखाध्यमित्यर्थः |

गणी a कछ ey ——

उपाध-प्रकरणप्‌ ८५१

छर्‌ कं पणतन्बन्येन छिङ्तरमावोभववत्ताज्ञनल्वासम्मव्रादसाधारणस्थसरे यत्‌ सम्बन्धवच्ट्ल्लाभ।वस्य कोटिद्रयसाहचय्पं, तेन सम्बन्प्रेन प्रतिगोगितार्वच्छेदक- वच्छक्नप्रतियोगिनो(?) धमित्रचतिता्ञानध्यैव संशयहेतुत्वात्‌ . अन्यथा समवा सम्बन्धावच्छिन्नधूभामवस्य वहितदेभावसाहचय्यग्रहे संयोगेन धूमवत्ताज्ञनेनापि GANT: :

नापि पक्रविरि्टापरल्यम ›, धूमधूमराभावयोरि रुत्व(रोक्ञानं पकरविशिएा- परत्वेन AXA MATA | तस्माद्‌ Yar स्यागेन तद्भावस्य विग्रोषण- ata धर्मिणि(३) संशवविषयत्येन(ध) भपेन्तावुद्धिषिषथत्वरूपोभयत्वावच्छिश्नत्य- प्रह तदरशसंयोगवरिशेषण नारूपान्यतरसम्बन्धरेन, ४) तदुभग्रत्वारवच्श्नप्रतिग्मोगता- Meaney कोरिदयस।हचग्यग्रहाद्‌ aafa कथञ्चिन्‌ संशयापपत्तिरित्याशयः।

‘Daa ta, - ठीकाद्रता सकृप्रतिपत्तम्थरे दिरडयोरत्योः प्रत्यैकमकेक- कोरिन(मानाथि(४ करण्यऽपि मिलितयोरमाधारणदिधया स्शग्रजनक्रव्व- स्वीक्षारान्‌ ; लिदतदभावमन्देह() स्थे तथात्वस्यानुक्तत्वादनुयायिन इति |

अत्रापि वहविनदभाव्रसंडचरितत्यतिरक्रप्रतिग्रोगितावनच्छदक) भगत्ववलूधूमतद्‌ माववनप्रमित्याकारकरकानामावरेऽपि yaaa चति संशयादनुभवसिद्स्य वदह्विमेणयस्य अनुपपत्तिः, अन्यतरनम्बन्प्रेन अभावज्ञानासम्भवाद श्रमरूपताद्रश(नोश्नानेनापि नापरपत्तिरव्यस्वरसः | attata: rq | Araaeaqacaaese(s) साध्यव्याप्रकर््याभिचारमन्देहान्‌(८) areqaifaaicaezey हतौ ERI TT) साध्पव्यापकल्यमन्दें नु साधनाव्यापक

यः 2. ee: oe so

(३) क्वचित्‌ ्परतियोगिनायन्केदकावच्छिनिप्रनियामिन' हूति uray ater | (२) व्विरोधज्ञानः इति पाटन्तन्म (३) Sara दति पाठान्नमम्‌ | (४) (नम्बन्ध्रवच्छिननिति पाटन्त्रसम | (५) वनायरारण्यल्पि' इति (डान रम्‌ | (६) ण्टिङ्गमन्देहस्थठे' इति usa | (७) संशयः इनि ५ाटान्तमम्‌ |

संशयात्‌: ZA पाटान्तरम्‌ | त्‌

ae = नेको [न

(ध) &faza 'संश्चयविपयत्वे" हति प्रथमा द्विवचनान्तं arenas चछद्ुमाहुः | (न) afqar प्रमाद्मकतादशक्ञानसतुच्चयः

KR तत्वचिन्तामणो अनुमानखण्डे

भ्याप्यत्वसन्देहात्‌ साभ्ये साधनाभ्यापकत्वसन्देह्यो बोध्यः उपाधेः साध्यव्यार्पकरत्व- सन्देहेनाहितात्‌ साधने सध्यभ्यापक्रश्यभिचारसन्देात्‌ साध्यव्यभिचार सन्देहः, यमेव दुलद्रमे संशवस्थञे गरभिचारसंशग्रस्योक्तिसम्भव्र इत्यपि वदन्ति!

दीधितिप्रकाशः 'इत्थञ्चु'ति,-- व्याप्यसंश्नायस्य स्वातन्त्येण साधारणधर्मादिन्ञानविधया वा संशयहेनुत्वे Fert: | स्ट प्प्रे'ति,-उपाधो साधनसमनाधिक्ररणाभावप्रति- योगित्वस्तन््े साधनेऽपि उप।ध्यभाववदुवृतित्वसन्देहस्प ओचित्यावर्जिंतत्वात्‌(१) तस्य(प) स्व(२)साभ्यम्यभिचारव्याप्यतया देतो साध्याभाववदूवसित्यस्य स्व (३)साध्रव्यमिचारशूपतायाः स्फुटत्वाहित्यथेः |

साधनाव्यापक ति,-साधनाव्यापक्श्याप्यत्वस्य साधनाव्यापकत्वव्याप्यत्वात्‌ साधने सध्याभाववदुन्र्तित्वस्येब(४) साध्ये साधनवहूुब्रययमभाकप्रतियोगित्वस्यापि व्यभिवारत्वाहु व्यभिचारसंशयोपपत्तिरिति भाषः |

मतान्तरमाह -'उपघे रित्यादिना = "वदन्तीश्त्यन्तेन। यथा दण्डदच्वेन पुरुषस्य निश्चयेऽपि(५) तदण्ड रक्तत्वसन्देहात्‌(६) gan रक्तदण्डवाश्न वेति संशयः, तथा उपाधिभ्यभिचारिः्वेन निणीतेऽपि साधने तदुपाधो साध्यव्यापक्रत्वसन्देहात (७) साधनं साध्यव्यापक्रोपाधिव्यभिचारि वेति संशय gem:) शत्थतेवे'ति,- साध्यर्पापक्त्वस्पानिण्यात्‌ प्रथमप्करारस्य, साधनाग्रापकत्वस्यानिणयाह्‌ हितीय- प्रकारस्य तत्रासमभ्भवादिति भावः |

अत्र साध्यम्यापकरव्यभिचारित्वं तदुः्यापकतावच्छेदकावच्द्रन्नाभाववहु- वुलिस्वम्‌ , साध्यव्यापकस्य प्रमेव्त्वादरेः सवत्र सम्भवेन तदभ.वग्रहासम्भवात्‌ |

(*) “ओौचित्यात्‌' इति पाठान्तरम्‌ | (२-३) पूुस्तकविशे स्वपदद्वगं नास्ति (४) (्ृत्तितरस्येवः ददत्यारम्थ' भाव (इयन्त टस्थले क्वचित्‌" ‘ahaa साध्ये साधनपरद्‌ बृ्पमत्रपतियोगित्रश्यापि व्यमि तारसंशग्राधायकस्योपतत्तिरिति भावः इति पाठो दृश्यते| (^) पपुदषनिणैयेऽपि' इति पाठान्तरम्‌ | (६) (सन्दे इति पाठान्तरम्‌ ¦ (७) (साधने साध्यव्यापकोपाधिव्यभिचारो af इति पाठान्तरम्‌ |

bal eee eee —— .

(q) ‘aca’fa साधननिष्ठोपाध्यभायवदुवृत्तित्वल्येत्यथं

= जिनी मिरी 1 0S

उपाधि-प्रकरणम्‌ ८५३

तथा UMM धूभग्रापकतावच्छेदक्रत्वस्य सन्देहे तदुन्यभिच्चारित्वेन निर्णीति वहो कथं धूक्रत्यापकतावच्केरकारद्रन्धनत्वावच्िश्नभाववटूच्चित्वस्य सन्देहः, agro कोर्य परस्थितेः सधारणादिधगदशेनस्य चाभावात्‌(!) ?

किञ्च आद्रन्धमं यदि(र) धूमव्यापक तदा वहिधूमव्यापकव्यभिचासी भविष्ति ; यदिन azarae तदा नेति क्रमेण संशयाधायक्रत्वं सम्भवति | संशयकर टितावच्छेदरकधूमव्यापकतावल्करेदकादरन्धनत्वानुद्टेसे तादृशकोस्यप्रसिद्धः। आद्रेन्धनत्वाद्यखेखे धूमभ्यापकाद्रन्धन (३)त्वावच्िक्नव्यमिचारि नवेति(४) संशयस्य धूमव्यापकरदरन्धना दिभ्यमिचारस्य वक्षो निणयेनासम्भवात्‌ बआादरन्धनत्वमनुल्िख्य धूभव्यापकतावच्छरेदक-यन्‌ क्कििदटूपावच्िन्नामाववहुवृत्तित्वम्य संशये आद्रन्धनत्वे धूधभ्य'पकतावच्ठेदकत्वसन्देहोऽप्रयोजक रत्यादि (क)रस्वरसो वदन्तीत्यनेन सूचितः |

उभयत्र Beets उपाधित्यमिचारस्य साध्प्स्यभिचःरव्याप्यत्वसन्देदे तस्य(ब) बह्लो सन्देहे उ्याप्यत्वसन्दे्ट(५) विषयस्य सन्देहे विधयसन्देहकोरिता- वच्वेदकाभे सन्देहात्‌ कथञ्चिहू हेतो व्यभिचारसं शग इति भावः |

तच्वचिन्तार्माणः

तेनैव Baar शाकपाकजत्व()मपि साध्यम्‌, तत्र भ्यामत्वस्य उपाधित्वात्‌ , उभयस्यापि(3) साधने अर्धान्तरम्‌ | र्यामत्वमात्रे(८) विवादो तुभयश्र |

(() “चासम्भव।दितिश्ाठन्तसम्‌ | (२) क्वचिन्‌ ‘ate आद्रन्धनमः इनि व्यतिक्रमेण पाठः| (३) व्व्यापकरादद्रन्धनव्यभिचारि ईति षाटन्तगम्‌ | (४) नन वेति" इत्यतः परं सामान्यतः इति पाठः क्वचिदयिकः। (५) सन्दे इति क्वचित्‌ प्राठः | (६) (तदपि इति प्राटठान्नम्म्‌ | (+) (उभवमाधने इति प्राठान्तरम्‌ | (८) ‘Saat fe इति पाठान्तरम्‌ |

IIT भीरी 0 1 + री

(क) आदिपदेन यत्र उपाधो साध्यत्यापकताप्ंवायदृश्षायामन्यत्र करेवान्वयिनि ` एष साध्यन्यापकता निणयल्तत्र साध्यन्यापकीयोऽभाव हइत्यनिश्चयन साधनं साध्यत्यापकाभाष- acafe वेति संशयाम्मव इत्यस्य दषणत्य संग्रहो बोध्यः | ,

(ब) तस्य चे'ति उपाधिन्यभिंचारल्य चेत्यथः |

= eee हि | |

wee eee कायाः = अकि भन्न Rete = Ok.

८५४ तखचिन्तामणो भनुमानखण्डे

चैवं धूमाद्‌ बहयनुमानेऽपि वह्विसामध्री उपाधिः स्यादिति वाच्यम्‌ १) aa बहिनैव तत॒सामगप्रचापि समं धूभ(२)स्यानोपाधिकरवनिश्चयात्‌ , अत्र तु मित्रा तनपट्वःयाप्यन्वामत्वसामप्रचा स्थातव्यमिल्यन्न काय्यकारणभव्रादीनां व्याधि- प्राहकाणामभावात्‌ | अत पव स्ताध्यसामग्रचा सह हेतोरपि यत्र) व्याप्िग्राहक- मस्ति, तत्र सामप्री Maha: | यच्च तु तन्नास्ति, तत्र सापि उपाधिरित्यभिसन्धाय aan a क्वचिक्षोपाधिः, नतु सदत्रेत्युक्तम्‌। यथा ` तुस्ययोगक्तेमयोख्पाधः साध्य(५)रापक्रतासन्देह ईश्वरानुमाने शरीरजन्प्रत्वाणत्वाद्‌।, यथा शाकपाक्र- जलत्वस्य साध्पव्यापक्रतसन्देद सित्रातनयत्वे(भ) |

दोधितिः ‘Say fa,— पक्रागेऽपरस्य पक्विरिणए्रपरसाध्यतायान्तु दकेकस्य उपाधित्व-

मिति तस्वम्‌। ई्वर'ति,-- वस्तुतः सहेतव्पि तचाग्रहेदशायामुपाधि(५)- सन्देहेन(६) उ्रभिचारसन्ेह(«) इति ara: |

दोधितिपिकाशः अर््रा्तरस्य वुखष्रदापत्वाद्‌ वस्तुदराष्रमाह.-- "रकां इत्यादिना यदि प्रत्यकरूपेण स्यताया प)पुभयस्य समूहालटम्बनानुमितिः तद्ा(8) "पकारो भपरस्य ति श्यामत्वांने शाक्पाक्रजत्वस्य, शाक्रपाक्रज्त्वाग श्यामत्वस्यलयथः।

qig उमग्रत्वतरकविशिष्परत्वम्‌ , भपन्चावुद्धि विशेवविचयत्वं वा साध्यता वच्तदकर, aVT—‘aalatag त्यादिना gs 'तुल्यगोगत्तेमथो रिति, सहचार- दशन-उ्रभिचःरादेणानदख्पव्धासिग्राहकसस्यन तल्ययोागन्तेमयोः साध्यसाधनयोः TOTTI CTE: |

(१) क्वचित्‌ इति वाच्यम्‌ इत्यशातिनाकरृत ey ge: | (२) (तस्या area A १।उन्तरम्‌ | (३) (अत एव दत्थनन्तरमेव क्वचित्‌ ‘49 CACTUS दृश्मते | (४) प्रन्थविरोप नाध्येति पाठो नास्ति (4) (उपराचिध्वः ईति पाठ न्तरम्‌ (६) संशयेन इनि पाठान्तरम्‌ | (७) संशयः इति ाठान्तसम्‌ | (८) साभ्य्रत्रोमयस्य इति पाठान्तरम्‌ (९) वतेति पाठान्तरम्‌

SOs pets = = swe oe गि १)

(भ) ae हेतो ाकयाकजत्वमिति शेष इति माधुरी व्याख्या | _

2

उपाधि-प्रकरणमप्‌ ८५६

्तित्यङ्कुरा दिक 2) सक्तु कं काय्येत्वादित्यस्य सदनुमानत्वात्‌ कथं तत्रो- पाधिसम्भव्र इत्यत आह्‌,-- वस्तुतः इति (तस्ाग्रहे' ति, सद्धेत॒त्वाग्रह reat: | उपाधित्वसन्देदेने 'ति,- उपाधित्वधटक (२) सन्देहेनेत्यथ | तथा साध्यव्यापक्छत्व- सन्देहस्य व्यभिचारसंशयाधायकत्वे उद्राहरणप्रदरनयिदम्‌ , तु वास्तविक्रोपाधि- प्रदशेन(२)मिति भवः |

` त्छचिन्तार्माणः

यत्त उपाधिसन्देहो नोपाधिः, वा हेत्वाभासान्तरमिति तहुहभावने निरनु- योऽग्राचु(मोयोग इति, तन्न; संन्द््धारकान्तिकरवह्‌ व्यभिचारसंशयाधायकत्वैन दृश इत्वात्‌(3) उपाधेखि व्यभिचारनिश्चयाध्रावकतया |

दीर्धितिः सन्दग्धिति,--न धनैक्रान्तिक्रत्वसनरेहः प्रतिबन्धको, तु तज्ञक्ञानमिति तदथं तदृदुभावनमफलटमिति बाच्यम्‌ ; अरमैकान्तिकन्वसंशयान्मम(५)व्या्तिप्रहो मा भूदित्यसिप्रायेण oral दतुदावत्यनामाधकतासाधक्तय। जिज्ञासा (ई)ढारा परम्परया मन्देदोपयोगिन्तेन तवुहूभावनस्य साग्यदायिकरत्वात्‌ |

दोर्धितिप्रकाशः द्रथान्तासिद्धिमाशद्धुते चानेक्रान्तिक्रत्वति। ‘ana’ Beige | : 3 ~ हते ५1 ¢ rire” | rq ' अतं कत्व न्दैशोनः श्य कथ (७) तत्‌-सन्देदक्ञानाथम्‌ | (तदुदभावनप अनंक्रन्तर्ल्व(=)सन्दशोदट्‌भाख्नम्‌ | इत्यसिप्रायेण' azarae सास्पदायिकन्वादित्यत्निमेणान्ववः। व्याप्तयज्ञानस्थ- योद्‌भावनं किमर््मत आह-श्राचा'मिति। अन्नानसूपासिदधेरपि नेवां aa

a

Reanqacia(s) aqraRargaa taza तनक्ननाथ तवृद्रभावनमिन्यशः।

( ) | ऽक्षित्यादिक'मिनि Wey | ( २) शप्र RATOL AAT BAA देदेनेय्थ इनि पाटनम्‌ | (३) व्वददानपगमि0ि' इति पाटरन्तरम्‌। (५) “arora इति पाठान्तरम्‌ (५) श्नन्देहृन्ममः इति परदरन्तम्म्‌ (३) BEATE दति पाठ़ान्तरम्‌। (~) प्रन्थविदोये तदथै मिति प्राटो नास्नि। (८) मन्थविज्ञापे

दुद्भावनःमिति aay नाकि | (९) तेगा हेत्वामानन्व इनि पराठनन्तरम्‌ |

pa ab a Seo sense: णमी "यणी | spite a णि . [णम 1 ००।

(म) तथा परार्थानुमान एष॒ उपाधिवनदहो वृषणं, तु स्वाथौनुमानेऽपीति भाष इति माथुरी sqrem निरयुयोञ्थानुयोगश्च अनिग्रहस्धाने {निग्रहस्थानाभियोग इति |

६५६ तत्वचिन्तामणो भनुमानखण्डे

` नवीनमने(१)ऽपि तदुदमावनोपयोगं दर्शयति जिकन्नासादी'ति। अनेकान्त. acqaragizaaa तद्वीजजिक्ञासयां साधारणधमवसवादिन्ञानस्य तद्ीजस्यानु सरणे स्वश्यापि सधधारणध्मवखादि्ञने कोस्य पस्थितो संशयस्यापरीहारादिति भावः। (जिज्ञासादीःट्यादिपद्‌।त्‌(२) कोश्य्‌ पस्थित्यादिपरिग्रहः। तदुदहुभावनस्य,--अन- कान्तिक व्व सन्देहोदभावनस्य | दीधितिः

उपाधित्वस्य संशये निश्चये जायमानं यजक्ञानमनुमिति ants, तदेवास्य दूष ङतावीजनिल्यनिव्रायेणाह सन्दिग्धेति तदुभ्यतिरेकस्य कश्चिद्‌ व्याप्यत्वेन क्वचि पन्तधमेत्वेन सन्दग्धत्वाह्‌ ‘anata’ (a |

दोधितिपकाशः

सन्दिग्धोपाधेरपि निश्चयदशायां सत्‌प्रतिपक्तोन्नायकत्वस्य सलखाह्‌(२) दश्रकत्व(पत्तिरित्यसङ्गतमत भआह--“उपाधित्वस्ये'ति। (तदेवास्ये'ति,- सत्‌प्रति- पक्लोज्ञ भनञ्च उपाधित्वस्य संशये सम्भवतीति दूषकरतावीजमिति भावः |

साध्यग्यापक्षत्वसन्दरेदे साधनाव्यापकत्वनिर्णयस्थकले तटुभ्यतिरेकस्य qa सन्द्ग्धित्वमतः पुरथति(४)-कचिहू ग्यप्यत्वेने'ति कचित्‌", - सध्यव्याप- कत्व सन्देहस्थले(५) | ‘aa’ geet ग्याख्या 'कचिश्चे ति "कचित्‌ साधना- व्या।परूतव सन्देह स्थरे पत्तधमत्वेनेति |

तच्वचिन्तार्माणः agua Haas निरूप्यते) नाप्यस्य स्वव्यतिरेकद्वारा सत्‌- पर तपक्ञोन्नायकतवा sea , तक्रा हि सत्‌प्रतिपत्ते सतप्रतिपत्तान्तरवदपाध्युद्‌भाषनं स्थत्‌। प्रतियत्तबहुध्येनाधिकूबलयेप्ुपाध्युदुम।वनम्‌ , शतमप्यन्धानां पश्यतोति न्यायात्‌ , दकेन।पि बहनां प्रतिबन्धाञचच |

Qe ee ee पि

(१) नवीनस्य agaadaaa’ fala पाठान्तरम्‌ (२) भजिज्ञासादीत्यादिनाः इति पाठान्तरम्‌ (३) शछम्भवादिति aaa: | (४) (^तदुवृपयरति' इति asta | (५) ग्रन्थविरीषे कृत्रचित्‌' ‹साध्यव्यपकत्वकतन्देहूस्यलेः इति पाटो arfta | (६) चिन्त्यते" शति पाठान्तरम्‌ |

उपाधि-प्रकेरणम्‌ ` . ६४७

म्याप्तिपक्षधमंते हि बलम्‌ , तश्च तुल्यमेव, तु भूयस्त्वमपि; दकस्मव्प्य(१)जमितिदशनात्‌ , सन्विश्धोपाघेरदूष(२)कतापन्तेश्च, तदुम्यतिरेकस्य , पक्ते(२) सन्दिग्धत्वात्‌ अपि चैवं वाधोन्नोतपक्तेतरस्थोपाधित्वं स्यात्‌ , व्यतिरेके भसाधारण्थात्‌ |

qaafa(yanathad स्यात्‌ , यथा घडोऽनित्यो दन्यत्वादित्यत्र काय्यत्वम्‌ , अन्धकसि दभ्यं स्वातन्त्रेण प्रतीयमामत्वादिस्यत्राध्रवणत्वं, तहुब्यतिरेकस्य पक्तचरसित्वात्‌ नायपुपाधिः, aaa, अन्यथापि(५) दूषकत्व- सम्भवाश्च |

किञ्च साभ्यग्याप्याग्यापकत्वेनोपाघेः साभ्याग्यापकत्वे कथं(६) तदुभ्यतिरेकेण सत्‌प्रतिपन्नः 2 हयव्पापकाग्यमिरेकादव्याप्यव्यतिरेकः।

athata:

aT AA अवतीर्णे तत चव देतोरसाधकत्वान्‌ छृतमुपाधिना नकषा भसाधारण्यम्‌ Weta सपत्तत्वात्‌ | अनवतीर्णे तु नोपाधित्वम्‌ , पक्तेतरान्तरवत्‌ साध्यभ्यरापकताधा पवाग्रहात्‌ भनुङ्कखतर्कादिना कथञ्चित्‌ तदग्रहे नासा- धारण्यम्‌ , स््रतिरेकितया अन्वयग्याप्त्यत्रहस्य सत्‌प्रतिपक्ततया सतप्रति- पन्ञन्तरस्याकिञ्चिन्‌करन्वादिव्यसुचेयह - "पत्तन चिश्च'ति (५) पत्ते तट्प्रहदशार्या तद्भावघ्रहासम्भवादरिति भावः | 7

" दीधितिप्रकाशः 'तत पवः बाधावतारादैव। (त्तमुपाचिने'ति,-तथा शटापल्तिरिति भावः। श्यतिरेके भसाधारण्या"द्विति दतु दूषयति "न चैति। "पक्तस्यैव

Tee EY जका = ee = = नम हि, = oe >

योर a ति F So = ऋः is: _——

(१) (अनुमितेरिति पाठन्तरम्‌ | (२) (व्वूधकत्वा प्ता" इति पाटान्तरम्‌ | (३) ग्रन्थविरोपे ‘aa’ इति पाठोनास्ति। (४) प्पक्षधर्मः इति पाठान्तरम्‌ | (५) ‘af? शब्दोन सार्वत्रिकः (£) क्वचिन्‌ नतदूव्यतिरेकेणेत्यनन्तरं "कथमिति पाठः| (७) मूके पक्षधर्मः इति पाटक्रत्पे क्षधर्मश्चेतिः इति बोध्यम्‌ |

eer ~

ES "> ee ~= जा मिः भे भिन्न जज)

१०८ [३६

नी

८५८ ` तत्वविन्तामणो भनुमानखण्डे

सपत्तत्वा'दिति,- हेतोश्च तहुग्यावु्त(र)त्वाभाक्षादिति ara: "अन(रोवतीण gq’ ara नोपाधित्वं' grea) "पत्तेतरान्तरवदि'ति,- यथा बहिमान्‌ धूमादित्थत्र प्ेतसे नोपाधिः, तथा अत्रापीत्यर्थः। भत्र हेतमाह--.साभ्यग्यापकताया' इति | तथा पत्ते साध्यस्तन्देहाल् व्यापकत्वनिश्चय इति भावः|

'भनुक्ूखतकादिनेःत्यादिना स्वतःसिद्धव्यभिचाराग्रहसंप्रहः | ‘agay’ साध्य- व्यापक ताप्रहे, नासाधारण्यं त्ततिक्षरम्‌। असाधारण्यस्य हि साध्यसहचारधी- प्रतिबन्धेनान्वयग्याप्तिधीप्रतिबन्धः | ध्यतिरेकव्याप्त्यादरे त॒ साध्यतदभावयो(३)द्रयोरपि तदषिशरोषात्‌ सतप्रतिपक्तो दूषकताबीजम्‌ | तदुभयमप्यत्र सम्भवतीत्याह--“्यतिरेकितये'त्यादिना भन्बय- व्याप्त्यगप्रहस्य भकिञ्चितकरत्वादित्यप्रिवेणान्वयः। qagaca qaghacame- वशाया सतप्रतिपन्तोन्नयनसम्भवाद्‌ाह-- पन्ते age fa |

तत्वचिन्तामणिः

नापि व्यािविरहरूपतया, भसिद्धत्वेनानोपाधिकत्वस्य earfacafacrare | नाप्यनोपाधिक्षत्वक्षानस्य व्यातिधीदेतुत्वेन ग्यापिक्षानकारणविधटकतया व्याप्यत्वा- सिखावन्त्मावः(४) | ager साभ्यग्यापकत्वक्ञानमन्यभ्यापिक्ञानं प्रति प्रतिबन्धकर-

मित्युक्तम्‌ | दीधितिः

व्यातिषिरहरूपतां निरस्य व्यातिक्चानामावद्वारकतां निरस्यति-- नापीति | 'अनौपायिकत्वक्षानस्यः भोपाधि(५)कत्वल्नानाभावस्य | कारणविधरकतया' कारणाभावसरूपताटशक्षानविषयतया अनोपाधिकत्वज्ञानस्य कारणत्वं नान्वय- व्यतिरेकसिदम्‌ , परन्तु सोपाधित्वक्षनस्थ प्रतिबन्धकतया बिना कारणीभूतक्षान-

[र oo [र @ oe, [nr = न्म [र - ——e eee Ue PES LS A = = को

(१) (तद्ग्यात्तेकत्वाभावादिति भावः इति पाठान्तरम्‌| (२) “अनवतीर्णे तु इत्यनन्तरं *अनुकूलतका दिनेत्यादिने'त्यतः Gad! सन्दभः क्वचित्‌ स्वहितो दक्ष्यते। (३) (तदभ।वयोरपि' इति क्वचित्‌ पाठः| (४) '््याप्निधीदेतुत्वस्य aaa व्यापिश्षानकारणविधटकृतया व्याप्यत्वासिद्धेऽन्तमाव' इति पाठान्तरम्‌ (५) शछोपाधिकत्वज्ञ(नाभावस्यः इति पाठान्तरम्‌ |

उपाधि-प्रकरणप्‌ ८४६

धिघडनमसम्भवित्वेन कट्पनोयम्‌ , सैव त्वसिद्धेति दूषणतातुपर्यादु प्रथाश्रृतमेष साधीय ceafq aga; '"व्पाप्यत्वासिद्धो' (१) व्याप्यत्वाक्षने | 'भन्तमाषः' ABSIT दूषकत्वम्‌ |

दीधितिपरकाशः

पोनक्क्यपरिहाराय ग्याचषरे--'व्यातिविर्दे'ति “्यासिक्ञानाभावहयरकता- मिति,-्याप्यत्वासिद्धा(२) aaala’ qeqea(a) यथाश्रतार्थानुरोधेनेदभुक्तम्‌ | सोपाधित्वज्ञानस्य प्रतिबन्धकतायाः पुवपक्िणोऽभिप्रायाविषयत्वे हन्यस्ये'ल्यादि- दूषणस्य(9)द्रानमसङ्कतमतस्तदभिप्रायेणैव व्याचष्--भनोपाधिकर्वेति(४५)। तथा ` नञर्थस्य भपाधिकत्वक्ञानेन सममन्वय इति भावः ततप्रतिबन्धकटवरूपस्य बिधटकत्वस्यासम्मवराद्राह,-- कार णाभवरूपे'ति 'ताद्रशक्षानम्‌', भोपाधिक्षत्व- ज्ञानम्‌ |

नभर्थ॑स्योपाधिकर्वेन सममन्वयं समर्थयितु (६) मतान्तरमाह--भनो- पाधिङत्वज्ञनष्ये त्यादिना "विना कारणीभूतेति,- सान्ञादविरोधिनो ज्ञानस्य जनङोभूतज्ञानषिघटनद्वारेव प्रतिबन्धकत्वादिति (कल्पनीय'मिति "कारणत्व'मिति र्वे णान्वितम्‌। ‘aa’ सोपाधित्वक्ञानस्य प्रतिबन्धक दूषणे'ति न्यस्य साध्यञ्यापक्रत्वे'त्यादिदृश्रणव्रन्थेल्यथेः | “यथाश्रुतमेवेति,- ध्रतिबन्धकत्वरूपस्य यथाग्रतविघरकत्वस्यैव रक्षणादिति मावः |

पतदुम्बाख्याने दृषणम्रन्थे (स्वतः प्रतिबन्धक'मित्यत्र स्वतः श्त्यस्या- सङ्तिरित्यस्बरत्तोऽपि ` वदन्तिभ्यां सूचितः। व्याख्यानद्वय कववोपधे्यातति- विरहत्व।(मावात्‌ | "ाप्यत्वासिद्धा' विद्यादिप्रतीकस्याथमाह--व्याप्यत्वा(७)सिद्धोः इति sacqear(s)ara उपाघेरन्तर्माबासम्भवादाह--'भन्तभावः हति |

= = ~ eee = ~ eee = शिवि निन

(१) मूले (व्याप्यत्वासिद्ध इति पाटठकृल्पे अत्रापि भ्याप्यत्वासिद्धः इति पाठो ज्ेयः। (२) अत्रापि “्याप्यत्वासिद्धः इति पाठान्तर केयम्‌ | (३) (इयम्रिमस्य' इति क्रचित्‌ पाठः| (४) नन ह्यन्यस्येत्यादिना दृपणमष्ङ्खतमिति पाठान्तरम्‌ | (९) (ओौपाचिकत्वेति पाठान्तरम्‌ | (६) Sane इति , पाठान्तरम्‌ | (७) राप्यत्वासिद्धे' इति पाठन्तरम्‌ (८) Seared ईति क्वचित्‌, We: |

८६० ` तखचिन्तामणौ अनुमानखण्डे तत्वचिन्तार्माणः

साध्यव्यापक्षाव्याप्यत्वन्ञाने विद्यमाने साधनस्य साभ्यभ्याण्यत्वज्ञानं नोत्पंच॒महेतीति वाच्यम्‌ ; हि साध्यःयाप्कञ्याप्यत्वक्ञानं व्यापिक्ञान.१)कारर्णम्‌ , येन तत्‌ प्रतिवन्धकः स्यात्‌, किन्तु साध्यव्यापक्रव्यभिचारित्वेन साभ्यव्यभिचारत्व- लानद्वारा | नापि व्यभिचारोन्नायक्त्वेन, यथा हि साध्यव्यापकव्यभिचारित्वेन(२) साधनस्य सध्यभ्यभिचार्त्विमनुमेयम्‌ , तथा साध्यव्याप्यव्यभिसारित्वेन साध्य- व््रभिचारित्वप्रुपाधेर(३)प्यनुमेयम्‌ , व्याप्ि्राहक्साम्यात्‌(४) |

नापि साध्यव्यापक्षाग्याप्यत्वेन व्या्िविरहोन्नायकतया साभ्यन्याप्याव्याप- कत्वेनोपाधेरेव साध्याव्यापकत्वसाधनात्‌ , तस्मादुपायिषत्वाभासान्तरमिति |

दीधितिः

भिन्नधमिकत्वं परिहरन्नाह-नचेति। ‘a षश्ीति,- विरोधिविषयकटषा- भविन areata प्रतिबन्धक्रत्वासम्भवादिति भावः। "साध्यव्याप्यव्परभिचारित्वेन' 'साष्यव्यभिचारित्व'मित्युभयनेव बहुव्रीहिः। तस्मादिल्यादेरदूपणं वेति शेषः

दीधितिपकाशः

साध्यत्यापके साधनाव्यपिकत्वं साधने वा साध्यव्यावकाव्याप्यत्वमित्यनयो- ्विरोषण -- विशेष्यभावमान्रमेदेऽपि तुदपत्वादेक्दूषणेनेवान्यस्यापि दु्त्वात्‌ वुन- राशङ्नमनुचितमतस्तच्छङ्ावीजमाह --“भिश्नधर्मिकस्व'मिति “न ह्यन्यस्ये त्यादिना सिन्नध्िंकत्वमेवा(य)प्रतिबन्धकृत्वे वीजपुक्तम्‌ , तदेव(र) afte पुनः शङ्कत भाषः। |

(१) ग््यासिज्ञाने' इति पाठान्तरम्‌ (२) Sarftaar’ इति पाठान्तरम।

(३) (्पाघेरनुमेयम्‌ः . इति पाठान्तरम्‌ (४) प्तौत्यात्‌' इति पाठान्तरम्‌ |

(य) “दुव "कारेण विरोधा विषयकत्वन्यवच्छेद्‌ः |

(र) "तवेःति-भिन्नधर्भिकत्वमेवेत्यर्थः |

उपाधि-प्रकरणम्‌ ८६१

क।रणविधटकत्वामवेनाप्रतिबन्धकत्वाशङइनमनुचितं सान्ञात्‌ प्रतिबन्धकलत्र- स्यापि. सम्भव्रावृतस्तदसम्भवमाह--'विरोधिविषयकत्वे'ति। azaraag(z)- व््ाप्याविषयकत्वेनेयथेः “उभयत्रैव ति, -'साध्यव्याप्यग्यभिचारित्वे"नेव्यत्र बहु- ्रीह्यकरणो व्यभिचारः स्यादतः साध्यभ्याप्यं व्वमिनचारि यस्येति ब्युतपत्या साध्य- व्याप्याभ्यापकस्वेनेत्यथंः करणीयः

साध्यव्यमिचारित्वःमित्यत्र तदकरणे (ल)प्ररूते न्तिः, साध्यव्यापकत्वादिः- घरटितोपाधित्वस्या्ततेः, भतः साध्यं व्यभिचारि यस्येति बहुघ्रीहिणा साध्या उ्थापकत्वमथेः करणीय इति भावः।

'तस्मादि'ति मूलस्य क्लृतदूषकतावीजस्याभावादित्यर्थः ततोऽदूषकल्व- स्थापि सम्मवाद्र देत्वाभासान्तरमिति ' निद्धारण(ब)मनुचितमतः पूरयति- ' तस्पादित्यादै'रिति। |

तत्वाचन्तार्माणः

उच्यते; -आद्भन्धनवसादेस्तककछादिना साध्यव्याप्रकत्वसाधनात्यापकत्वे निश्चिते दूषकतावीज्ञविन्तनम्‌। यदि हि(२) साभ्यसाधनसहनारवशेननोपाधो साध्यव्यापक्रतानिश्चय शव नास्ति, तद्रापाधित्वनिश्चयाभावाहू(३) दूधकतेव नास्तीति क्व बहिभावान्तर्भाव्रचिन्ता ?

किञ्च सनप्रतिपन्ततया व्याप्यःवास्िद्धतया स्वातन्ध्यण at यद्ि-दूघकत्वम्‌(७) aa साध्यभ्यापकरतानिश्चयो , वाच्यः(५), aa चिना तेवाममावात्‌, तस्मादुषाधै- निश्चयाद्‌(६) व्यमिनारनिश्चश्ः, agar तनृसंगथ इति उयिचारक्ञानद्राग साभ्यष्यापक्र(उयराप्यत्वेन स्यापिषिरहोश्नायकतयरा चा उपाघेदू्‌ क्रन्वम्‌ |

=-= ~"

(१) (तदभाववत्तदूव्याप्ये'ति प्राटन्तरम्‌ | (२) Safe a इनि पाटन्तरम्‌। (३) ‘ata’ इति पाठान्तरं क्वचित्‌ | तत्र 'दूपकतेव नान्तीतिः अंभो दृश्यते | (४) दोषत्वमिति oar) (५) वक्तव्य" इनि wera (६) न्तस्मादुपाधिनिश्वव्ादिति पाठान्तरम्‌ | |

(क) ` "कवुकरणः ति-बटु्रोद्यकरण gee: (व) ‘fagtor firfa-aa हि ened सावधारणं मवतीति स्यायप्राप्तमवधारणमित्यथः '

wes@hnk शी

८६२ तस्वचिन्तामणो भनुमानखण्डे दीधितिः

दृषकतावोज्चिन्तन'मिति,-निश्चयदशामधिरृत्य | यक्निश्चयद्वारा उपाधिटव- निश्वस्य graced तत्रसंशयद्वारा ततसंशयस्थापि तथात्वमिति ara | ,

यभिचारज्ञानद्वार'ति,ः- मानसे व्यभिचारनिश्चये उपाधिक्ञानं विशेषद्शन- रूपत्वेनोपयुज्यते। उ्यभिचारानुमानं पुनरपरे वक्ष्यते (१) |

दोधितिभरकाशः

ननु साध्यव्यापकत्वादिनिश्चय प्वोपाघेदू षफत्वे सन्दिग्धोपाधेरदूषकत्व- wag cat आह्‌ --निश्चयदृशा'मिति। नन्वेवं सन्देहदशायां दूषकतावीज्ञस्या- कथनान्न्थूनत््रमत भाह-- यक्निश्चयद्वारे'ति। तत्‌संशयस्य'--उपाधित्वसंशयस्य | agataeata पोनरुक्तयमाशङ्ाह--मानस' इति। चाज्ञुषादिरूप- तक्निश्वथस्य साध्योपाधिव्यभिचारनिरूपकाधिक्ररणसन्निकर्षाधीनतया तत्‌सनक्निकष- aa युगपदेबोभमय(र)निणया(श)दुपाधिनिणयस्य प्रयोजकत्वं (ष) सम्भवतीति भावः| |

ययप्युपनीतभनाटमकचान्ञुषादिरूपतन्निश्चयेऽप्युपाधिनिणयस्य कथञ्चिदुप- योगः(३) सम्भवत्येव, तथापि पराथाभिप्रायेण् दम्‌ तथा उपाध्युषन्यासे परस्य कयचिन्मानसं क्वचिचानु मानिकं उ्यभिचारक्ञानमिति ara, |

दीधितिः

“उयाप्ती'ति-साध्यसम्बन्धितावच्छेदृकरूपविरहः साधनतावच्ठेदके साभ्य- सम्बन्धितानवच्देदकत्व(४)पय्यवसन्नः, anqazgargfacafafqeanaaga(aca-

(१) ‘ara’ इति क्वचित्‌ पाठः| (२) ्युगपदेवोभयोनि्णैये'ति पाठान्तरम्‌ | (३) पक्वचिदुपयोगः इति पाठान्तरम्‌ (४) "्छेदकरूपत्वेति पाठान्तरम्‌ |

(श) -“डभयनिर्णया दिति-साध्यन्यभिवारल्य उपाधिन्यभिचारत्थ faviaritend: |

(ष) प्रयोजङत्व मिति-साध्यम्यभिवारभिणयं प्रतीति श्षेषः, सव्येतरविपाणयोरिव युगपजायम(नयोः प्रयोज्य प्रयोजकमा स्यासम्भवा दिति भावः |

उपाधि प्रकरणम्‌ ८६३

विरहो वां उन्नेयः, तु स्वसमानाधिकरणात्यन्ताभावप्रतिवोगिसाध्य कत्वम्‌ ; स्वत्वस्याचुगतस्याभावेन तत्ततसाधन(१)पय्यवसाने साध्यग्रसिदिमातरेणैव इतार्थ- त्वात्‌ साभ्यव्यापकोपाधिव्यभिचारित्वेन हेतो साभध्यग्यभिचारित्वं साधनाग्यापको- पाधिभ्याप्यत्वेन साध्ये साधनाव्यापकत्वमनुमेयमिति तु नव्याः।

दीधितिप्रकाशः

भग्रे(२) थद्धे'त्यादिप्रन्थे व्यभिचाराञुमानाद्‌ ग्याप्िविरहामानस्य पथग्‌भाव दशेयति--साभ्यसम्बन्धिते'लयादिनि।।

ag द्रव्यं सवादित्थादो गुणकर्मान्यत्वविशिएसत्तात्वादैः साध्यसम्बन्धिता- वच्छेदकस्य स्वात्‌ तादशबग्यापिषिरहण्नुमानं बाधितमित्यत भआह-साधनता- aan इति तथा साधनताषच्देवकमेव पत्तीरृत्योपाधिव्यभिचारि- बु सित्वादिना साभ्यसम्बन्धितानवच्तेदकत्वमनुमेयमिति ara: |

भग्यभिचरितसामानाधिक्षरण्यं कारणीभूतक्षानविषयताबच्तेदकं व्याप्तिरिति मतमनुखत्याह--'साभ्यकषन्ये'त्यादि श्वत्वस्यानुगतस्ये'ति,- भनुगततत्‌सम्भवे तु साधनान्तरे ततप्रसिद्धश्चा प्ररूतसाधने तदनुमानं सम्भवतीति ara: |

‘gardear fafa,— बहिक्षमानाधिकरणात्यन्ताभावप्रतियो गिधूमकत्वग्रद धूमे वहिक्तमानाधिक्रणात्यन्ता (३)भावधप्रतियोगित्वस्यापि विषयीरृतत्वेन व्यभिचारधी- द्रया तस्यैव विरोधित्वसम्भव इत्यलं व्थापिविरहानुमानेनेति भावः(४) |

aad ग्यापकसामानाधिकरण्यरूपत्यापाव्रुप्ाधिक्ानमफिश्चिततकरमतस्तत्‌- प्रतिषन्धकत्वाभिप्रयेण व्याचिख्याद्ठुसचरे-'सध्यव्याप्कोपाधीत्यादिना(५) | 'साधनाग्यापकषोषाधी'ति,- तथा 'व्या्षिविरहोन्नायकतये'ति प्रन्थस्य धूमत्वं बह्व

(ष ) apart पाठान्तरम्‌ | (२) ‘Has इति पाटान्तरम्‌। (३) ‘aerate पाठान्तरम्‌ (४) (तस्येव विरोषित्रतम्भव।दिति भावः इत्येतन्मात्रकः क्वचित्‌ पारटः। (५) प्रायेणाद साध्यव्यप्रकोपाधीव्यादिनाः इति पाठान्तरम्‌ | |

[व मि , 7 ति , | 1) WR

«६६४ तत्वचिन्तामणौ अनुमानखण्डे

समानाधिकरणात्यन्ताभावब(१)प्रतियोगितावच्केदकं वहचग्यापकादन्धनादिव्याप्यता वच्दैवकत्वादित्यनुमाने तात्पय्येमिति भावः।

तचचिन्तार्माणः

यद्वा साध्यग्यापकामाववहुवृत्तितया साध्यव्यभिचारित्वमुन्नेयम्‌। साघनाभाववदृच्र्तित्वमुपाधिरिति बाच्यम्‌(२), उपाधिमानोच्ेदप्रसङ्गात्‌ , सत्‌- प्रतिपक्ते पूत्रेसाधनव्यतिरेकवत्‌ , अवरृसिगगनादो साध्याव्यापकत्वात्‌ संयोगादौ देतो साधनव्य(पकत्वाश्च |

दीधितिः

व्यतिरकिणि साधने व्यािविरहस्य व्यभिचारस्य चोन्नयने उपाधिः साधनाभाववदुचत्तित्वम्‌ ग्यभिचारास्फुरतदशायामुपाभ्यनुसरणाद्‌ यक्राधिकरणे हेतोः(२) साध्यत्यभिचारित्वं तद्रीयधमे(७)नास्य साभ्याग्यापकत्वप्रहः |

'उपाधिमान्रे'ति,- तेनापि ग्यभिचारनुमाने तत्रापि तथाबिधोपाधिसम्भवा- दिति ara: | दीधितिप्रकाशः वहिमन्‌ प्मेयत्वादित्यादिकेवलान्वयिस्राधने व्यभिचारनुमाने साधना- भावस्यप्रसिद्धयातद्वदुवृ्तित्वस्योपाधित्वासम्भवादाह--भ्यतिरेकिणी ति। भव्य- वहितपरक्रान्तःप्रमिचारनुमान शवस्योपाधित्वमिति शङ्ानिरकरणायाह--“्याति- विर्हस्येति भत पवावृत्तिगगनादो (५) दूषणं वक्ष्यति |

नयु विधू मव्यभिचारी भारद्रन्धनग्यभिचारित्वादित्यत्न agaaadtgafacd वस्तुगत्या नोपाधिः(६) तस्य सध्याव्यापकत्वात्‌ | साध्यग्यापकत्वधरितोपाधित्व- (९) करणामावेषति पाठान्तरम्‌ | (२) क्वचित्‌ पुस्तकान्तरे “इति वाच्यम्‌" इति नास्ति (३) `देतौ'हति पाठन्तरम्‌। (४) ^तद्दृत्तिधमेदौ' इति पाठन्तरम्‌ | (५) ‘aafammarafafa दुष्रणमितिः इति पाठन्तरम्‌। (£) भोपाचिः साध्याव्यापकत्वात्‌ | तस्योपाधित्वज्ञानादनुमितिप्रतिब्रन्धः इति पाठान्तरम्‌|

उपाधि-प्रकरणम्‌ ८६५

नादरनुमितिपतिबन्धः स्यादित्यपि a, धूमभ्यभिचारनिरूपकायोगोलकवृ्तिधमं दव धूम. १)गव्यभिच्राररिण वह्चयभाववदुव्रुसित्वस्यासचवेन साध्यव्यापकताया warmer भाह --“उ्रमिचारस्फुटते'ति। अयोगोलक््त्तिधर्मान्तरे धूमव्यमिचारस्फुरणे बह्वपि तुह्धसामप्रीकतया ग्यभिचारस्फूसिः स्यास्तदानीञ्च उपाभ्यनुसरणमफलं स्यादिति भावः। तथा(२) धूमाभाववदुचसित्वं हदत्वादो, तश्र बहच्चभाववषहु- बुसित्वमपि ada cia aca साभ्य(३)व्यापकत्वमिद्यथेः |

'अस्य-साधनाभाववदुवृ्ित्वस्य उपघेः। ननु नोपाधिमात्रोच्छेद्‌ः, भस्यै(स)वोपाधेः सख्त आह -"तेनापी'ति। ‘aa साधनाभाववदचलित्वेन | 'तथाविघ्रे'ति - साधनाभाववदुक्रसित्वोपाधिना ax साधने व्यभिचारोऽनुमेयः, ततसाधनाभावबदुवुसित्वोपाषेस्तत्र सम्भवात्‌ , भाद्रन्धनव्यभिचार्त्विं धूम- 2प्रभिचरित्वज्यभिवारि बह्यमाववरहुवुसित्वःऽ्य्रभिचारित्वादिति ग्यभिचाराुमाने भद्रेन्धनञ्यभिच्रा रा(४)भाववदुवृज्तित्वस्योपापरेः सम्भवादिव्यथेः।

दाधितिः वस्तुतस्तु भ्यपकव्यभिचारिणो ग्याव्याव्यभिच्रारित्वे ग्याप्यव्यापकमाष-

दय्राघातापस्या Bal: साध्यव्य।प्यत्वेन साधनाभाव्रबदुखखित्वस्य साभ्याव्यापक्षत्वा- क्नोपाधित्वमिति तस्वम्‌(५)

a

‘age ति-प्याप्यत्वाभावसाधनामिप्रायेण | | araarenicacqenrarhaee नेष दोषः साधनेति यथाश्रुताभिप्रायण, प्रतिग्रोगिन्यधिक्ररणसाधनायाबवशु- ghacaea साधनवदन्यत्ु्तित्वस्य चोक्तो तथात्वासम्भवात्‌ |

(१) ग्रन्थविशेषे ध्धूमेति पाठो ares) (२) म्रन्थविक्रष (तथाच!इत्यारम्य (ताध्यग्य्रपिकत्वमित्य्थ' इत्यन्तः तन्द्रा area | (२) ततल्य ज्व्राप्रकत्वमित्यथः इति पाठान्तरम्‌ (४) भ्चारित्वाभावः इति षाठन्तरम्‌ | (५) क्वचित्‌ "तत्वम्‌. इति arta |

(a) ‘eae’ —arquraraazgfreacateay: | १०९ [३७]

८६६ तस्वविन्तामणो भनुमानखण्डे दोधितिभकाशः

ag नोपाधिमाब्रोच्छेदः, केवटान्वयिसाधनीयोपाधेरेव सम्भवात्‌, व्यतिरकि- साधनेऽपि तथा(ह)विधोपापेरपरतितन्धनेऽस्योपाधित्वसम्भवादत आह--"वस्तु- तस्त्वि'ति। भ्याप्यन्यापक्रमावत्याघ्रातति,-- व्यापकव्यभिचारिणो अ््राप्या(्ञ) इ्रभिव(रिव्वं उ्रापक्ञयमित्रारनिरूपकाधिशरणे व्याप्यसख रव सम्भाव्येत, तञ्च इपापकामावकति व्य्राप्यसस्वे Har व्पाप्यत्यापकभाव इति ara: |

ear’ व्यमिचारनुमनेदेतोरद्रन्धनादिग्यभिचारित्वस्य। (साध्यान्या- पयतेन! धूमादिः्रमि वारित्वरूपसाधपवयः्यत्वेन | साध्याग्यायकत्वादरव्यस्य साभ्य- व्यप्द्रहेत्वव्यापक्रतयेत्यादिः। व्यमिचारसाधने aghast व्यभिचाररूप- साभ्यस्थेब्ाससखेन(क) कथं तत्र॒ साध्यवपापकःवमरत आह -“्याप्यत्वाभावे'ति। तश्रापि साध्याव्यापक्रत्वं परिहरति 'सःधनाग्याप्यत्वस्येति। मूके "संयोगादा"- विति, रूपवत्‌ सं्रोगादित्यत्र स्पशं उपाधिः) तत्र व्यभिचारनुमाने संयोगः रूपव्यमिचारी स्पशेऽवमिवारित्वादित्येकरूपे संयाग।भाववदुवृत्तित्वं स्परव्यभि. च।रित्वरूपसाधनग्यापक्रत्वान्नोपाधिरित्यर्थः |

तदृदुषणं सप्ुद्धरति(१)--्रतियोगिध्यधिक्ररणे'ति। संयोगे संयोगा- मत्रषतुन्रुलित्वष्य सखेऽपि प्रतिधोगिभ्यधिङ्गरणक्तयागमाववहू अरि वदस्य awa साधनाव्यापकरत्वमन्ततमिति भावः ; प्रतियोगस्वस्येकस्याभावात्‌ awa संयोगा- नधिकरण इृसिसंयोग।भाववः्‌ (र)वृत्तित्वं फलितम्‌ तत्र स्योगां(३ शस्य धेयथ्याह गोरवाञ्चाह -साधनवदन्येति। (तथात्वासम्भवात्‌ः साधननव्यापकत्वा- सम्भवात्‌ |

(१) नतद्ूदूषणमप्युद्धरति' इति पाठान्तरम्‌| (२) भसंयोगाभाववत्छमिति पाठान्तरम्‌ | (३) संयोगामावांशस्यः इति पाठान्तरम्‌|

(इ) 'हथाविघोपाधे'रिति- साधना मावषटन्रततित्वरूपोपाधेरित्यर्थः | (कष) एततप्रकरणे ada ष्याप्यव्यापकशम्दो ततत्वेनाभिमतपरो भस्यधा sqrarara | (क) (भस्वेने"ति- व्यभिचारस्य तित्वात्मकट्वा दिति ara: |

ङपाधि-प्रकष्णप्‌ ate

दीधितिः .

ववञ्च सत्रप्रतिपत्ते निश्चितोपाधिवत्‌ सन्िग्धोपाधिष्हुभाव्यः। aa ततुक सेऽस्प्र व्यभिचारसन्देहस्य प्रतिहेतुसम।जादेव fag: कि तेनेति वाच्यम्‌ परस्परसंबल(१) नेनैवानुमित्यनुत्‌पादे तन्न व्यभिचारसन्देहस्यावश्यतुतपत्तो माना- भवात्‌, उपाधिसन्देह्‌(ट्‌ विशिष्यैकञअच अप्रभिचारसन्देहेन(२) तुद्यबलत्वाभाषात्‌ | aqewaa gaara व्यभिचार (३)शङ्भधानं वा, स्वरसतः सन्दिग्ध- व्यभिचारादिनापि तथात्वप्रसङ्ञदिति |

दीधितिपकाशः

यद्रथं॑व्यभिचारोन्नायकत्वेन ततसंशयाधायकत्वेन उपाघेदू weed sweated az दशयति-"रवश्चेति। 'सन्विग्धोपाधि'रिति- निश्चितोपाधिना व्यभिचारनिश्चयः४)इव सन्िग्धोपाधिना व्यभिचारस्तंशयेऽपि व्याक्तचप्रहे देतो. सनुटयबलत्वाभवेन सन्‌प्रतिपन्तविच्ठेरादिति ara: |

(तत्क सव्यस्य' सनिग्धोपाधेः कत्तेव्यस्य(५)। (समाजः, सम्बलनम्‌ ‘Aa’ सद्धिग्धोपाधथिना। .तथा प्रतिदैतुसग्बखनाधीनव्यभिचारसंशयास्कन्दितिस्ये- pasta war नंशवासफचितस्थापि सनूप्रतिपक्तोक्नायकत्वस्याद्चुण्ण- त्वेन तत्र सन्दिग्धोपाध्युपन्यासस्य दूषणत्वा(६) सम्भवादिति भाषः |

सनप्रतिपत्ते) व्यभिचार मंशयर्यानावश्यक्रटवे दृषक्रता तस्य कथमत

आह --परस्पर'ति। तथाच साक्ञदनुख)मितिप्रतिबन्धेनेव तस्य दूषकत्मिति भावः |

(१) ध्परस्परप्रतिवन्धेनेवानुमिःयनुन्‌पादेन' इति पाठान्तरम्‌ (२) सन्देहे

इति क्वचिन्‌ समम्यन्तः पाठः| (३) भ््यभिचारादिः इति पठन्तम्‌ |

(४) ‘fatty इवे'ति पाठ।!न्तरम्‌। (५) (नन्दिग्धोपाचिकत्तव्यस्य' इति पातान्तरम्‌ |

(६) दूपरणत्व्रःभावादितिः इति पाटान्तगम्‌ ` (७) अ्रन्थविङ्घोपे (सतूप्रतिपक्च

इत्यारभ्य (पनत्वमिति भावः इत्यन्तः सन्दर्भ arféa | |

= [ए | _ 2 गोन DB alten wees:

(ख) “साक्षादुनुमितिप्रतिबन्यनवे'ति- साध्यवताबुद्धौ. aenaraeqearenfaaces प्रतिबन्धकत्वकल्पनेन विपरोतसाध्यानुमितिप्रतिबन्धनंरेत्य्थः। एवकारेण पूीकरीष्या ढप्रमिचारकंशयं इारोडत्य दूषकत्वग्यवण्णेदः | |

तश्वचिन्तामणो भवमानखण्डे

‘ax सत्‌प्रतिपत्ते। क्वचिदुपाधिसन्देहवशात्‌ त्रप भ्यभिचारसन्देशो मवत्येवेत्यत आह “अव्रभ्य'मिति। उपाधिसन्देहात्‌ कथं सत्‌प्रतिपक्तविच्छेव्‌- स्तद्‌।इ “उपाधीति अनयोरन्प्रतरद्‌ बाधमिति क्रमेणान्पतरत्वेन व्यभिचार समस्य स।धारणस्पापरतिबन्धकन्वेऽपि विशिष्य व्यभिचार सन्देहोऽवभ्यं प्रतिबन्धक इत्य ह--विशिष्ये'ति। ‘fared तत्त दरेतुताबच्छेदकं धमिंतावच्छेदकीरत्य | सत्‌प्रतिपन्नः' प्रतिदेव्वधीनानुमितिप्रतिबन्धः।

८६९

GRA दयाप्तचादिमङ्कषानद्वारा(१) सत्‌प्रतिपक्स्य दषकत्वमिति aad मनुखत्याह -“्यमिच(रशङ्धानं.रोवेति स्वरसत उपाधिसन्देहं विना स(धारण(दिधमेवत्ताङ्ञनेन(२)। ‘aafraregverfmar व्यात्तिपक्षधमतादि- परिग्रहः ‘arcana सतूप्रतिप्रत्तप्य व्यमिचारशङ्काधानस्य वा प्रसङ्खा-

दित्यथः | दीधितिः

भत्र क्वनिदुपाधेस्तुखयबलत्वे सतप्रतिपन्नोक्नायकतया तर्कादिसाचिष्या- वधिकबरत्वे वधोन्नयङत्रापि दृष्रक्ृत्वम्‌ उयाप्त्यादिप्रतिसन्धाने तदुश्नयनस्य ततोऽनुमितिपतिरोधक्य दु्ारत्वात्‌,+ परन्तु सावंत्निकत्वं न॒तस्थैति ध्येयम्‌

दोधितिषकाशः

नन्प्ेवपुपाघेव्ये भिचारक्षानजननद्वारेव दूषकत्वे तदस्फूर्तौ(ग) सत्‌प्रति प्तोक्नायकताप्रयोजकव्याप्तचागिस्फूर्तो ततोऽनुमितिप्रतिबरन्धो स्यात्‌, ग्व- मसाधारणविपय्येयाद्रीनां वक्ष्यमाणामासत्वानुपपसिः, सत्‌प्रतिपन्ञोन्नयन पव तदाभासत्वसम्भवरादत आशय परयति - “भत्रे त्यादिना तुल्यबलःवे' समान(घ) व्याप्िपक्तधमेताक्ञापकसामप्रीसमबदहितव्यतिरेकप्रतियोगित्वे तर्कादिसाचिव्यात्‌' (*) Sagar’ इति पाठन्तरम्‌। (२) ‘ag’ इति पाठन्तरम्‌। (3) "धमेक्ञानेन' इति पाठान्तरम्‌ (ग) ‘agegat 'विति-व्वभिचारस्यास्फर्ता वित्यथः।

(ष) ‘aaracaaa ज्यािपक्षधमंताज्ञापकसामप्रया विक्षेषणम्‌ तश्च प्रङतताध्य- साधकेतो््या िपक्षधमंता प्रकारेण ज्ञानजनकसामग्रीतुल्यकारूत्वम्‌

उपाधि-प्रकरणम्‌ ८६६

प्रतिबन्ध(ङ परामशाप्रमाण्यप्रतज्ञकतकादिसानिगव्थात्‌ | ‘antaerfear, fade- वशेनपरिग्रहः | “अधिकबलत्वे' प्रतिबभ्यपरामर्शा(वप्रामाण्यक्ञानकालीनाप्रामाण्य- श्षानानास्कन्वित-परामशविष्रयग्यतिरेकप्रतियोगित्वे। वाधोन्नायकतयाः | anger साध्यभाववतपन्ञादेरनुमित्युपधायक्रतया |

व्यभिचारोन्नायकस्य कथं तदुक्नायकत्वमत (क) आह - ‘sarcarat iat व्याप्त्यादीत्वरादिना पक्तधमेतापरिग्रहः। (तदृक्नयनस्य' सतुप्रतिप्षवाधान्यतसे- ज्ञयनस्थ सतूप्रतिप्तोश्नयनश्च स्वव्यतिरेके साध्याभावनिरूपितव्याप््यादिबोध- जननम्‌ ततः तदुक्नपनात्‌। परर्त्वि'ति,-- इत्थञ्च व्यभिचारोन्नायकत्वघ्या- सावंत्रिकत्वेऽपि-?) मूके तन्भात्लोपदशंनमुपलन्षणपरमिति ara: |

वस्तुतस्तु(ज)उपाधिलन्षणप्रविष्र साधनाव्यापकलत्वदर्स्य व्यभिचारोक्नयन रव्रोपयोगो, तु Alas इति तन्म्नम्ुपदर्शितमिति भावः |

ततछचिन्तार्माणः भथोपाध्याभासाः। असाधारण(क)विपय्ययः+- यथा भअन्वयव्यतिरक्रिणि साभ्ये वाधोन्नीतान्यपत्ते(२)तरत्वम्‌ भप्रसिद्ध(ज)साध्ययिषय्येयः,- यथा

केवल(न्वयिनि साध्ये पन्तेतरत्वादिः(३) वाधितसाध्यविपय्येयः,- -यथा बहिखष्ण- स्तेजक्त्वा दित्यत्र अकृतकन्वम्‌ ! पक्तात्पापक्रविपय्ययः, ` यथा ्तित्यादिकं सरत कं

(१) च््यरमिचारोन्नायकत्वस्यामार्वत्रिकत्वात्‌ इति पाठान्तरम्‌ (२) ‘eat gQarara पाठान्तरग्‌ | (३) प्पक्षेतगदिः इति पाठान्तरम्‌ |

(ङ) (प्रतिब्ध्यपरामर्श'ति--प्रतिष्ष्यप्रकृतसाध्यानुमितिजनकषरामरत्यथः

(च) अत्रापि प्रतिश्नध्यपृरा मर्हास्यस्य पूर्वाक्त एवाथः |

(छ) "तदुत्रायकत्य'मिति- वाधसत्‌प्रतिषक्षोन्नायकत्वमित्यथः |

(ज) मूल्य उपलक्चणपरत्वमसहिष्ण राश - "वस्तु तस्त्वि?ति |

(क्ष) +मपाधारणविग्यय' gfa—uararen: विपर्ययो व्वतिर्को यल्येहि agente: | साध्याभावे साध्य इति पूरणीयम्‌ तथा यदुभावः साध्याभाव साध्ये असाधारणो भवति उपाध्याभाष्च इत्यथः | |

(न) (अप्रलिद्साध्यविपय्यंयःहति--अप्रतिद्धः अष्टीकः साध्यविपय्यंयः साध्यता- वच्छेदुका वचछिन्नप्रतियोगिताकानावौ यस्य हति अत्रापि बहुबीहिः। यदुदृत्तिषाध्यल्य साध्यतावच्छेवुकरूपेगाभाक्ोऽछोह्ृः, भव्यन्ताभावप्रतियोगितानवच्ठेद्‌कसाध्यतार्वच्टेषका- वच्छिन्नसाध्याश्रय हत्थथंः | |

Ryo atafararaon भतुमानखण्डे

eraeneanreafatacay | भत्र भणव्यतिरिक्तत्वभ्यतिरेकस्य(१) facar- रेकदेशबरुर्य।(२) गातिद्धेः। qaaraaeafate:,—aar शकेरारसोऽनित्यो- ऽनित्यवुलिगुणत्वात्‌(द) . रसो नित्यः रसनेन्द्रियज्ञन्यनिविक्षल्पक्र विषयत्वात्‌ रसलत्ववदित्यादौ पूर्वं स।धनतायाः प्र्ोगाजुरो(३)धित्वेनाग्यवस्थितत्वात्‌ कदाचि- नित्यत्वसाधनत्यतिरेक्षस्योपाधित्वं, कदा चिद्‌ नित्यत्वसाधनव्य तिरेकस्येति(४) वस्तु- उवस्थ स्परत्‌, उपरेनिंत्यदोषत्वान्‌(५)। a हि ag येन सोपाधिसम्बदध तस्तनानुपाधिसम्बद्धं सम्भवति |

न॒तु सतप्रतिपक्तोच्छेद्‌ः पूर्वसाधनभ्यतिरेकल्यानुपाधित्वे वीजम्‌ स्थापनाथा यत्रामासत्वं तत्र पृत्र ्ाधनःयतिरेकस्य साध्याव्यापकत्वेनानुपाधित्वात्‌ न॒ पृवंहेतोस्तत गत्रासाधक्रत्वात्‌ सनूव्रतिपक्तर्वेयथ्यं तत्रेति वाच्यम्‌ ; भगरह्यमाणविशेषदशा्थां सत्‌प्रतिपक्तसम्भवात्‌ +

पुवंसाधनन्याप्यव्यतिरेकः,-- यथा(ठ) भक्‌ कत्वानुमाने नित्यत्वादिः। पक्तविपन्ञन्यतरान्यः,--यथा प्रसिद्धाचुमाने पर्तजलहदान्यतरान्यत्वप्‌ |

पक्तेतरसाभ्याभावः,- यथा भक्रेव(६) पवंतेतराश्िमस्वम्‌ area(s) व्यथे विशेषणत्वं दूषणम्‌ , तसर(८):पुपापरेरामासत्वान्‌ तनष्यश्च, यथा भत्रैव^९) पवतेतरेन्थनवस्म्‌। धवं बहितामग्रचचदिकमृहयम्‌ |

इति शभ्रीमहुगङ्ेशोपाष्यायविरचिते तस्वचिन्तामणो भनुमानखण्डे उपाधिप्रकरणं समाप्तम्‌ |

(१) (अणुत्यतिरेकस्य इति पाठान्तरम्‌ (२) पक्षित्यायक्रदेशवृत्तितया इति पाठान्तरम्‌ | (३) 'रोषेन।व्यरवस्थितत्वात्‌" इति पाठान्तरम्‌ (४) 'रेकित्स्येति' पाठान्तरम्‌ (५) (दोपत्वाच' इति पाठान्तरम्‌ | (£) ‘ada’ इति पाठान्तरम्‌ | (७) क्वचित्‌ (अन्नेति afta) (८) ‘ame इति पाठान्तरम्‌ (९) ‘aaa’ इति पाठान्तरम्‌ | |

i: Cai ities a i = = = [णी [णर cw pe ee

(द) wa गुणान्यत्वे सतीति पूरणोयम्‌ अन्यथा षटादिद्त्तिरते भ्यभिवारापत्तेः | दाकराया रस इत्युपनीतमानगोवरशकंरायां व्यभिचारवारणा्थं निर्विकल्पकेति निविकर१- Sram सप्रकारकमिन्नत्वम्‌ तेनांशिकनिविकह्पसूमादाय तहोषतादवस्थ्यमिति |

(ॐ) भयेति कादुाचित्कस्वेन asa कत्वस्य स्थापनायामिति शेषः | ‘awe कल्वानुमान' इत्यक्त कत्वसाधके प्रतिदेतावजन्यत्व हत्यथ:

उपाधि-प्रकरणम्‌ ८७१

दीधितिः

'असाधारणविपययः इति, इदं सनुप्रतिपत्तोन्नायक्रत्वमसिप्रेत्य। यद्यपि उ्यतिरकेण(१) सत्‌ ग्तिपक्ञत्वे सत्प्रतिपन्ने सन्‌प्रतिपत्तान्तरस्यादोष(२)त्वान्ना- साधारण्यम्‌ दोषाय, तथाप सतप्रतिपन्नोन्नयनोपयिक(३). साध्यभ्यापकत्वप्राहक-

प्रमाणाभावे तातपय्यम्‌ | दीधितिपकाशः

ag भप्ताधारणत्यतिरेकप्रतियो गिनाप्युपाधिना व्यभिचारोन्नयनस्य निष्प्त्थूहं (ड) सम्भवात्‌ कथं तस्या(द)भासत्वमत आह - इग्‌ ' सिति | ‘egy’ भसाधारणविपय्य्य- स्याभसत्वाभिधानम्‌ | तत्रापि.ण. तदाभासत्वं(त) सम्भवतीति शङ्ते -- 'यद्यपी'- त्याविनिा | अन्वयम्यापिग्रहप्रतिबन्धोऽसाधारण(४)दषकतावीजं नान्न सम्मक्रतीत्याह- व्यतिरेकिण fa सतुप्रतिषन्तोक्नायकतग्रा दूषक्रत्वं सम्भवतीत्याह -'सत्‌- afaqa(x) सन्‌प्रतिपक्ञान्तरस्थये'ति।

ce स्वम्यरतिरेकेणोपाघ्रैः ayaa i arvnea असाधारण्यम्‌ , साभ्य- व्यापकरताप्राहकपमाणशुन्यस्याभासत्वे अवरच्छन्नसाध्यव्यापक्रस्यापि णाक्रपाकजत्वादे- tava ea: 'सत्‌प्रतिपन्नोन्न परनापयिके"ति। प्रतिपक्षः साध्याभाक्षवान्‌ पत्तः, प्ावृ त्वे सति पत्तधर्मावच्श्नसाध्यव्यापकत्वं तदुक्नगनोपयिकम्‌ यद्यपि qazaiala उपाधावेतदस्ति, तथापि तस्याप्याभासतया qageaata षवेति भाषः |

(१) ene? इति पाठान्तरम्‌ | (२) ररस्यादोप इति नासाधारण्यम्‌ इति पाठान्तरम्‌ | (३) नज्नप्रनोपयोगिक्रः इति पाठान्तरम्‌ | (+) ` प्धारणस्यः इति पाठान्तरम्‌ | (:) ग्रन्धविंशेषे ‘Sagara इत्यरो नास्ति (६) पक्षोत्थाषकत्वेः इति पाठान्तरम्‌

(इ) निष्प्रत्यूह'मिति-अक्ाधारणतया निहक्तोपापिग्यतिरेकस्य पके साध्यामाव- साधनासामथ्यन agafiar सनुप्रतिप्क्षोन्नयनं यथपि सम्भवति, तथापि धमो वहविष्यभिथारी पथं तेतरस्वन्यमिचा रित्वाहुदरष्यत्वा दिवदित्या दिशूपेणोपा धिष्यभिचरेण साध्यभ्यमिवारानुमामे अताधारण्यल्य। मवेन उ्यभिवारोन्नयनमविन्नितप्रसरमिति भावः ` |

(इ) ‘aca’ fa— भक्ताधारणविपव्यंयत्येल्यथं; |

(ग) ‘aarfy aeq दृपकतावीजस्वेऽपि | .

(त) ‘aqraracafaeaa sea aararorarsafaqecqed भ।मासस्वमिति तत्‌ पुर्वः |

७२ तस्रचिन्तामणो भनुमानखण्डे

| दीधितिः

तदयं fremt:; ax यदोधोन्नायकतया दूषणत्वमुपायेः, तत्र ages पयिकरूपवैकत्यमेवाभास्ततवे प्रयोजकम्‌ Ta यल स्थापनायां पक्ततावच्छरेदक- सामानाधिकरण्येन साध्रसिद्धिश्देश्या, at पत्ताव्या(१)वत्तकषिपय्ययस्या- भसत्वम्‌। तदुभ्यतिरेकेण(२) पक्तकदेशे सतप्रतिपक्तेऽप्येकदेशान्तरे साध्य सिद्धेरपत्यृहत्वात्‌ |

यत्रं तु पन्नतावच्छेककावच्तैेन तथा तत्र तादशपस्योपाधित्वमेव कदेशो sfaqaenta ताद्ररशसिद्धिविसोधित्यत्‌ स्यविपय्ययस्यासखमनुपाधित्वे प्रयोजकम्‌ , त्वज्ञानम्‌ , भक्ञातत्यापि तस्य व्यापक्रभ्यतिरेकेण सिद्धिसम्भवात्‌ |

दोधितिभकाशः

उपध्यराभासानापेकोक्या भभासताध्रयोजकं रूपमाह - 'तदथमिति | ay यत्पक्तक-यत्‌साध्यक -यत्‌साधने ‘wera: व्यभिचारः सतप्रतिपक्ञो वा |

सामान्यतोऽभिहित(३मुदाहर्ण विशेषे दशयति ्वश्चेल्यादिनिा 'सामा- नाधिक्ररण्येनः तन्मात्रेण ‘seq’ seat, प्रकृतानुमित्यविरयोधितया भाभा- सत्वमिति वशयति -'तदुऽ्रतिरेकेणे'त्यादिन।। ‘canis! तादशापाध्यभाववति (यक देश(न्तर' तद्रशोपाभ्यभावशुन्ये। ‘aa’ साध्यसिद्धिश्देश्या ताद्रशस्य' पत्ताग्यावसते रविपय्यैयस्य | ‘ang’ इति, श्रतिपक्तस्यापी' (४) ति -- पकतंकदेश- मात्रविषयकतदमाव्यराप्यवत्तानिण यस्येत्यर्थः | ‘aguas 'ति,- पक्ञतावच्केदका- वच्छेदेन सिद्धीत्यथंः |

भप्रसिद्धसाध्यविपय्येयस्याभासत्वं मूल उक्तम, da भप्रसिद्धिपवस्य अतद्थकत्यम ताथक्रतवे ging दशयति -.साभ्यविपय्येयस्ये त्यादिना सभ्य- रि गप १६१ सापरषप उपतिरेकाप्रतियागित्वमनुप। धित्वे प्रयोज्ञकमिति ara: | साध्यस्प्र वप्रतिरेकाप्रतियोगित्वे निशिते साध्पव्यतिरेकसिद्धेर(५)सम्भवादिति भावः। ‘ae’ साध्यविपय्ययस्य। 'सिद्धिसम्भवा'दिति,-भप्रसिद्धसाध्य- ह्यतिरेकसिदिसम्मवादिति भवः |

(१) प्पक्षाव्यापक्र' इति पाठान्तरम्‌ (२) fafa’ इति पाठान्तरम्‌ | (३) ‘fet उदाहरण विशेषम्‌ इति पाठान्तरम्‌| (४) पुसरूविशेष्रे पप्रतिप्रक्षघ्यापीति' पाठो नास्ति। (५) “सिद्धेरभावस्तम्भवादिति' इति पाठान्तरम्‌|

उपाधि-प्रकरणम्‌

दीधितिः

गथ सिद्धसाभ्यविपय्येयत्वेन चाभासत्वम्‌ , व्यभिचारोन्नायकतया दूषकत्व- qa विनापि साध्यप्रसिद्धि प्रत्येकपदाथेप्रसिदुष्यैव धरो artes इत्यादि- प्रतिज्ञा्प॑तः। व्युत्पाद्रयिष्यते तत्र प्रतिज्ञाविरहः; व्यापक्षामावेनाप्रसिहुभ्यैव व्याप्याभावस्य सिद्धचभ्युपगमात्‌(१) | |

पुठ साधनन्यतिरेकत्वन्तु नोपाधित्वेन नाप्यनुपाधित्वेन नियतम्‌ बहिना धूमस्य स्थापनायां प्रतिदेतावाद्रन्धनाभावे वह्वयमावस्योपाधिताया, धूमामावस्य चर्द्रन्धनाभावेन स्थापनायां प्रतिदेतौ बह्यवाद्रन्धनस्यानुपाधितायाश्च प्रसङ्गात्‌ | परन्तु पूवंसाधनव्यतिरेकस्य प्रतिहेताबुपाधित्वनोहूभावने सत्‌प्रतिपक्ञमाच्र- भुच्च्द्येत, सवन्नेव तत्सम्भवात्‌। भाभासत्वऽपि स्थापनाया विशेराग्रह- दशायामेव सतप्रतिपक्ञोपन्यासात्‌

वस्तुतः साध्यान्यापकस्यापि पूतव्रंसाधनभ्यतिरेकस्य तदानीं तच्ेना्रहादुप- न्याससम्भवात अतो "बखवत्तरनुक्रुटतके विना पुवंसाधनव्यतिरेको नोपाधित्वे- Taare इति कथकसमयवरादेवासावुपाधित्वेन नोपन्यश्यत इति यथा ana कत्वे'ति,-क दा चित्‌रत्वेन ana कत्वस्थपनायामजन्यत्वै प्रतिहताविल्यथः |

इति धरमहुरघुनाथशिरोमणिक्रतायां वीधितो aqaaaz उपाधिप्रकरण समानम्‌ | दीधितिप्रकाशः

पुवं साधनव्यतिरकत्वं नामास्य तन्वमिति वक्तु विशोषनिपधबलात्‌ प्रसक्तां षाभ्यनुक्ञामपि निचधति पूत्रःत्यादिनिा। क्रमण दृदणमाह--वहिने'ति | उपाधथित्वनिय्मे ai qaaa वहे रित्यत्र नाय धूमवान्‌ आद्रन्धनामावादित्यश्र बहच- भावस्योपाधित्वप्रसङ्न्‌ |

अनुपाधित्वनियमे धूमामाववानरद्रन्धनाभावादिल्यस्य प्रतिदेतो धूमवान्‌ बह- रित्यत्र भरर्द्रन्धनामावामावात्मक-पूष साध्रनत्यतिरकस्य wea अनुपाधित्व- प्रप्तङ्ादिव्यर्थः। 'उपाचधिताया' इति--प्रमङ्कादित्यध्रिमेणान्वय्रः | 'सन्‌प्रतिपन्तमानत्र- मिति,--पतिरङ्किणि पृत्रेहताविति 7ेवः। तनूसम्भवान्‌" ~ पृवेसाधनम्बतिरेकस्य उपाधत्वसम्भक्षात्‌ | |

a a i CO) ee

(2) weafaay ‘apr इत्यन आरभ्य भसिद्धवभ्युपगमात्‌' इत्यन्तसन्दभा afta |

eer ar ee a

११० (२८)

८७४ तत्वचिन्तामणो भनुमानखण्डे

ag धूमवान्‌ agers स्थापनायां धूमवानारदरन्धनाभावादिल्यत्र प्रति- स्थापनाया पृवसाधनवहयमावो नोपाधिः, aie धूमाभाववति बहचभावस्या- सखेन साभ्याभ्यापकत्वाद्‌त भह--'आभासत्वेऽपी'ति। उक्तक्रमेण साध्या व्यापकत्वग्रहे स्थापनादेतोव्यभिचारभ्रह पव स्यात्‌ , धूमाभाववति बह्भावाभावस्य वहिग्रहादुक्तरूपविशेषाग्रहदशायामेव सतप्रतिपन्नोपन्यासात्‌ तदानीं साध्याग्यापकत्वा- प्रहादित्यथेः। वस्तुतः वस्तुगत्या | तदानीं" स्थापनाहेतोव्येभिचाराग्रहकाले | 'तत्वेन' साध्याभ्यापकत्वेन |

यद्यपि धूमाभाववति बहिरित्याकारकं यत्न ज्ञानं जातम्‌, agua इत्याकारकञ्च जातम्‌ , aia स्थापनाहेतोग्यभिचाराप्रहात्‌ साध्यव्यापकत्वग्रहा- भावाश्च सतप्रतिपत्तस्वमन्ततमेव, तथापि विचारकस्य धूमाभाववति दहचमावाभाव इति Sans बहित्वेनापि क्ञानसम्भवात्‌ , ताद्रशाभिक्ञविचारकसतप्रतिपत्तोच्छदो बोध्यः |

'उपन्याससम्भवा दिति, पूव साधनभ्यतिरकस्येत्यनुवत्तते (अतः' सत्‌- प्रतिपक्षमात्रोच्छरेदापस्तिभिया (बलवत्तर'ति,- प्रतिस्थापनादेतुग्यापिश्राहकानुकरुल- ang बलबवन्तरत्यर्थः(१) "बलवत्तरेत्यादिः "नोदूभाव्य इत्यन्तः कथधकसमय- स्थैवाकार इति कथकसमये'ति-इत्याकारक -कथकसमयेत्यथः | "बलादैवे'ति,- स्वामासत्वादित्येवकाराथः।

ag fae सक्‌ कं काय्यत्वादिल्यत्र स्थापनायामनित्यत्वस्य प्रागभाव- ae: काय॑त्वाग्याप्यत्वेन नित्यत्वं पुवंसाधनव्याप्यन्यतिरेको सम्भवति(२) | वं क्तित्यादिकं सक्तं शरीराजन्यत्वाह्‌ ग्योमवदित्यादो क्तित्यादिव्योमान्य- तरत्वावच्छिश्नसाध्यग्यापकं नित्यत्वं सदुपाधिरवेति कथमाभासत्वमित्यत भाह-- कावाचित्‌कत्वेनेति। तथा fangs anda कादा्चित्‌कत्वादि्यत्र भनित्यत्वं काद्‌ चित्‌कत्वभ्याप्यं तदुभ्यतिरेकश्च नित्यत्वमिति पूत्रक्तदोषः।

्तित्यादिकमकन्त्‌ कमजन्यत्वादित्यत्र प्रतिहतो त्तित्यादि्योमान्यतरत्वा- बच्छिन्नसाध्यव्यापकःं नित्यत्वं यथा तथा तदवच्छिन्नाजन्यत्वरूपसाधनमभ्यापकमपीति सदुपाधित्वमिति द्वितीयोऽपि दोषः

इति श्रीमद्‌भवानन्दीये तखचिन्तामणिद्रोधितिष्काशे भनुमानखण्डे

उपाधिप्रकरणव्याख्या समाप्ता |

(१) अन्थविशेषे व्वरख्वत्तरेत्य्थ' इत्यारभ्य एवकारार्थं" इत्यन्तग्रन्थो दृदयते | (२) ‘a भवति" इति पाठान्तरम्‌,

अध पर्ता-प्रकरण तसचिन्तामणिः

व्याप्ठ्यनन्तरः(क) पक्ञधमता निरूप्यते at a. तावत्‌ सन्विग्धसाभ्य- MAE (१) TACT , सन्देहो हि न(२) विशोषणम्‌ , परामशेपूवं छिङ्दशेन-व्यापि- स्मरणादिना तस्य नाशात्‌ नोपलन्नषणम्‌ , अव््राव्तकतापत्तेः।

दीधितिः भनुमितिलन्षणककार््याचुक्रुकतासङत्या पत्तधम॑तां निरूपयितुमाह “भ्याप्ती'ति | (सन्दिग्धेति, यत्र साध्यस्य यादशसम्बन्धावगाहिनिण्यनिवर्या यः संशयः, (३) तत्र॒ a(x) ताद्रशसम्बन्धेन साध्यानुमितो पक्तेत्यथः। तेन पत्त(५)साध्य- विशेष्यकसंशयाननुगमः, वा सम्बन्धान्तरेण सन्देहेऽपि निणीं तसम्बन्धेन पत्तत्वम्‌ , वा तमःप्रभरतिधु समवायेनाकाशादिसाधने तद्वेकद्यम्‌ |

दीधितिप्रकाशः

वकका्यानुक्रूखत्वम्‌' प्रते रककार््यानुकूटक्ाने विषयतया अवच्छेव्‌- कत्वम्‌(ख) | "निरूपयितु'मिति,-- पक्तताया(६) भनिरूपणे पत्तत्वविशि्पक्तधम- त्वस्यानिरूपणादिति।

(१) '्धर्मवरच्'मिति पाठमेदः। (२) सन्देहो नः इति षपाटभेदः। (३) ‘arte? इति पाठमेदः| (४) aa इति पाठभेदः| (५) पपक्ष विशेप्यक-साध्यविरोप्यकः इति पाठान्तरम्‌ | (६) “waar ओनिरूपणे पक्षधरममेताया अनिरूपणादिति' इति प्राडान्तरम्‌ |

(क) '“व्याप्यनन्तरणमित्यत्र व्यािपदं व्याक्षिनिरूपणपरम्‌ भस्यन्ताभावादिक्पाया व्याततेध्वसघटितानन्तप्यंस्यालम्भवात्‌ केचित्त “्यापतिनिरूपणानन्तर' मित्येव प्रकृते परन्ति तवुनुखत्येव दीधितो "व्याप्तीतीति-प्रकृतप्रन्थस्वरसम्बछितमूर प्रतीकधारणमुपपादयन्ति

(ख) snafia पक्षधमंताया aff पएक्षसम्बन्धात्मिकाया विषयतया पराम निष्ट हेतुतायामवश्रेगकत्वात्‌ पक्षधमताथां तादृशानुद्भुरत्वोपपत्तिः जगदीशस्तु पक्षधमतापवं पक्षतापरतया व्याड्याय कारणतावच्छरेदृङाव्ररयन्यथासिद्धिचतुष्टयराहित्ये सति नियतपूववत्तिह्व- छपकारणकारणतावच्डटेदुकपाधारणप्रयौ जक्त्वलश्षणमनुषुरस्वमाह | TQ कारणतावच्छेदुकस्पायां suTatfad कारणस्पायां पक्षधमतायामन्यक्षतम्‌ |

८७६ तखचिन्तामणो अनुमानखण्डे

‘area fa,— भत्र निर्णयत्वं पन्ते साध्यप्रकारकत्वे सति पक्षसाध्यवं शिष्ठ्या-

anrfeca सति वा साध्ये पक्तनिष्ठात्यन्ताभावप्रतियोगित्वाविषयकत्वम्‌(ग); साभ्याभावाप्रकारकत्वगर्भम्‌ , केवरन्वयिन्यप्रसद्धेः(घ) | |

| तादशानिणयनिवरसनीयस्य (१) ga साध्यामावनिणयस्य पत्तता(ङ)त्वाभावा-

दुहि- "संशयः इति। सध्याभावक्रोरिकक्तंशयस्य विवक्नितत्वे साध्ये पक्त

(न पदो [ष - re (क ee 818 =

ee मीर मिमे)

(१) ‘mae’ इति पाठान्तरम्‌ |

[द = ——— "यम

[रिम

(ग) पक्षे साध्यामावप्रकारकसंशयष्यापि तुर्यवित्तियेद्यतया साध्ये पक्षनिष्टात्यन्ता- भावप्रवियो गित्वगोचरतया निर्क्तनिणयत्वमतः सं्चधपदाभावे ग्राह्यसंश्चयष्य प्रत्यक्षनिश्चयं प्रति प्रतिवन्धकत्वमादाथ a प्रत्यक्षनिश्रयेऽपि अतिव्याप्तिः |

(घ) "केवछान्वयिनीःति साध्य इति शेषः "केवलान्वयिनो'ति केवरान्वयिषाध्यक- eye हति वा aga: "प्रसिद्धेरिति साध्याभावाप्रसिद्धया साध्यामावाप्रकाग्कत्वधरितप्रञत- निर्णंयत्वल्याप्रसिद्देरित्यथः। साध्यप्रकारतानिरूपितप्रतियो गित्वनिष्ठसांसगिकविषयता- निरूपिताभावनिष्टप्रकारताश्यन्यत्वलक्षणघाध्याभावा प्रकारकत्वगमं निणंयत्वस्य प्रकृते परिग्रहे घटाभाधादंशे प्रतियो गित्वसतम्बन्धेन केवलान्वयिसाध्यघ्य श्रममादाय तादृशनिणंयत्वल्य प्रसिद्धिसम्भवात्‌ कथं निरक्ताप्रसिद्धयमिधानमिति वाच्यम्‌ ; प्राचीनैः प्रतियोगितासम्बन्धेन भ्रमरग्रानभ्युपगमा दिति |

(ङ) विश्िष्टबुद्धिसामास्यं प्रति वाधनिश्चथस्य प्रतिबन्धकतया ततसचस्वे अनु- भित्यापत्तिरूपदोषासम्भवेन साध्या भावनिणयस्य पक्षतात्वेऽपि क्षतिरिति वाच्यम्‌ ; तत्र पक्षतान्यवहारातिप्रसङ्कघ्य तथाप्यवारणात्‌ यत्र निश्रयत्वेन कारणत्वं प्रतिबन्धकत्वं वा तत्र ज्ञानत्वेन, यत्र तदधिन्नख्पेण कारणत्वं प्रतिबन्वकत्वं वा तत्र निश्चयत्वेना प्रामाण्यज्ञानस्योत्तज- कतया निश्वयत्वभिन्नरूपावच्छिन्नायां पक्षतादेनुतायामप्रामाण्यनिश्चयस्योत्तेजकत्वेन निश्चयत्वा- afssaat वाधनिश्चयप्रनिबन्धक्रतायाज्चाप्रामाण्य्ञानमात्रघ्योत्तजकत्येन सन्दिग्धाप्रामाण्यक- वाधनिश्रयसत्त्वे सिद्धवयात्मकपरामक्शादनुमितिवारणाय संश्ञयनियेशस्य छतरामावश्यकत्वाच्च |

हदानीन्तनपरामर्शादितोऽतीतानागताचयनुमितिवारणाय aagafafa प्रति तत्तत्‌-

परामशव्यक्तं विशिष्य हेतुताया धक्तव्यत्वेन निशक्तस्थलीयपरामशन्यक्तेः काञ्चिद्भ्यनुमिति ofa हेतुताया अकल्पनेन निरक्तत्थले कथमनुमितिप्रसङध हदति वाच्यम्‌; यत्र प्रथमं सन्दिग्धा- प्रामाण्यकवाधनिश्रयः, "ेऽपेश्ाबुद्धधात्मकसिद्धयात्भकपरामक्ः, ततः सिद्धये qantas भप्रामाण्यज्ञानं, ततः साध्यर्शयः पूवाप्रामाण्य्तानधममिकाप्रामाण्यत्तानज्च ततोऽनुमितिष्तश्र तघ्या agiaa: सिद्धि गमिकाप्रामाण्य्ानक्षणे वाधनिश्चयरूपपक्षताब्रलेन सघ्रुत्पादापत्ति- वारणाय संशशयनिवेशस्यावश्यकत्वात्‌ , तत्र॒ भमान्यनुमित्यथ त्य quasica तदनुमिति- दहुतायाः कटुष्ठत्वात्‌ |

पदता-प्रकरणप्‌ ८७७

वृत्तित्वकोटिकसंशयासंग्रहः, पत्तवरत्तित्वकोटि कम शयस्य विवनक्तितत्वे साध्याभाव- कोरिकसंशग्रासंग्रह इति वाच्यम्‌ ; पत्तसाध्यसम्बन्धावगादहिक्ञानस्यैव प्रृते संशयपदाथत्वात्‌(१) , atgaiafa सिद्धेनिव्ययान्त(च)वसेनैव बारणादिति। केवलान्वयित्वक्ञानदशायां पत्तविगेष्यकसंशया(२)सम्भवात्‌ साध्यविगोप्यकपत्न- वुसित्वकोरिकसंराय(३) ध्व तथेति ara: |

'याद्रशसम्बन्धेने'व्यस्य mane --*न वे'ति संयोगेन पवने बहिनिश्चय(४) - सत्वेऽपि समवायेन ततसंशयसस्वान्‌ संयोगेन ततसिद्धौ qacafafa भावः!

'तमःश्रभ्तिष्वि'ति,- 'सन्द्ग्धसाध्यधर्मां धर्मीति यथाशतलन्षणे दूषग- मिदम्‌ , आकाशस्य समवायेन ध्मत्वाभावात्‌(५)। तमःद्रभतेश्च(६) समवायेन afacafafa(g) भत वव्र qaaaaacaara साध्ये सन्िह्यत इति यद्युच्यते तदापि निस्तार इति भावः। स्योगादिसम्बन्धेनाकाशस्यापि adem स्वरूप- सम्बन्धेन ama धमित्ादुक्तं समघायेने'ति | 'तदूर्वैकस्य ' पत्ततार्वेकृत्यम्‌ |

तच चिन्तार्माणः

नापि साधकवाधक्धरमाणामावः, उभयाभावस्य(ज) प्रत्येकसचेऽपि सखात्‌ | नाप्यभावबद्रयं तथा, ' वाधक्रप्रमाणाभावस्य(ञ) व्यशत्वात्‌। were: पत्तत्वेऽपि वाधहेत्वसिद्धचादेरावध्यकत्वेनाचुमित्यनुनपाद्‌ान्‌ | |

नापि साधकमानाभावः ; श्रोतव्यो मन्तव्य इति शल्या समानविवयक्ष- ध्वणानन्तर मननबोधनात्‌ , प्रत्यत्तद्ऽप्यनुर्मानदऽ.नात्‌ , चकलिष्कावगनेऽपि लि ङ्कान्तेरण तदनुमानाच् | मन्तव्यश्चोपपसिभिरति बहुव्रचन(<) स्मरणात्‌ |

(१) Saar wera) (२) स्संदायायागात्‌? इति पाटान्तमम्‌ | (३) Samael इति garam) (^) ववह्विनियः इति पाटान्तरम्‌ | (५) (अक्रादाघ्य धमेत्वाभावाःदिति wera) (३) तततमःद्रभतिपु इति पाठान्तरम्‌ (७) व्वाधकमानाभाव्रस्य' इति wera) (८) पुस्तक्रान्तरे 'वहुव चनेति नास्ति |

(a) संशयपक्षतावादिमते meafaat तादा ननिवरय॑त्वानङ्गीकारात्‌ | (छ) एतश्च प्रकृते धर्मत्वं धर्मित्वज्च साध्यतावच्छदकषम्बन्धनेत्यभिसन्धाय | (ज) उभयाभावस्यत्या दिप्रन्थल्य वाधाभावदुश्चायां सिद्धिमच्धऽपि agfacarafa-

eqalarfata भाषः |

८७८ तत्वचिन्तामणो भनुमानखण्डे | दीधितिः

सेशययोग्यतां निरस्यति नापीति 'साधक्रवाधकमाने"(१) सिद्धिवाधो | . केवखान्वपरिनि प्रज्ञनिएठामावप्रतिग्रोगित्बधीरव gaat ara | | दोधितिप्रकाशः नापीत्यादेलंन्ञणान्तरपरल्वे योग्यताया मूरेऽनुक्तव्वान्न्यूनतापत्तिरत are (संशवयोग्ताः मिति "निरस्यति-पक्ततात्वनेति ae: | साधक्रमानस्याचुमान- रूपस्य सचात्तदभावा(क)सङ्खतेरुक्तेः सम्भवाथंमाह-- साधकेति | ‘tatgarar- विति,- तथा प्रत्ययार्था) विबत्ित इति भवः, केवलान्वयिनि साध्याभावप्रसिद्धश्वा तन्निणयरूपवाधाप्रसिद्धेराह-- कवरखा(खन्वपिनी!ति। स्वाचन्ता्मणिः

भथ सिषाधयिप्ितसाध्यधमां धमां aa) तथा हि qaqa: शब्दादात्मा- वगमेऽपि मननस्य मोक्तोपायत्वेन सिद्धिविगेषानुमितीच्छया आत्मानुमानम्‌ |

(१) dat साधक्रवाधकमानेः इति निर्देशः मूके (नापि साधकवाधकः- प्रमाणाभावः इत्यत्र नापि साधक्याधष्मानामावः इति पाठान्तरं सूचयति।

= ends सूय ig गे Se Sa

(क्ष) ‘avarfefa सवत्र अनुमितः qafafa शेषः लिद्धिवाधयोजनकल्य व्यासि- जान-मनोयोगादेः सर्वत्रेव अनुमितेः पूव सत्वाहु व्याचष्टे साधकेत्यादि। तथा साधकेन वाधकेन जनितं यन्मानमिति मूले अन्वयः स्वार्थं वा agafafa पक्षतादीधितिभ्याख्यायां जगदीशः |

(न) प्रत्ययाथं इति,-साधकवाधकेतिपदद्रये कन्त विहितणकप्रययाथं विवक्षित इत्यथः, किन्तु साधनं साधः वाधनं वाध दत्यट्प्रत्ययान्त-साध-वाधशब्दोत्तरं कप्रत्ययेन निष्पन्नाभ्यां सापकवाधकशब्दाभ्यां सिद्धिवाधसूपप्रकृतिभूतधात्व्थमात्रमेव विषक्षितमिति भावः |

(ट) कैवलान्वयिनोत्यादि-दीधितिवाक्यान्तगंतघ्य ‘aqua’ हत्यल्य ‘qaal वाच्यत्ववानित्याकारकः qztaara प्रतियोगितासम्बन्धेन वाच्यत्वाद्यवगाष्यपि बाधः खण्डशः प्रसिद्धया aa सम्भवतीत्यावेदयितु' awa इत्युक्तमिति तातपय्यं माह जगदीक्षः |

पत्तता प्रकरणम्‌ ८७६

भअत aa ्रत्यक्ञ(ठ)परिककितमप्यथ॑मनुमानेन बुभुत्सन्ते तकंरसिक]:'। नहि करिणि go चीत्कारेण तमनुमिमते भनुमातारः। इति वाचस्पतिवचनयो- रविरोधः, अनुमित्रसातदुविरहाभ्ां तनुपपत्तेरिति Fa; सन्दरेहवन्‌ परामर्शंपृच सिषाधयिष्राया अप्यभावात्‌ , योग्यतायाश्चानिरूपणात्‌ , सिषाधयिषाविरहेऽपि घनगजितेन मेघानुमानात्‌ स्वकरारणाधीन ठृतीयलिद्ुपराममंबलेनानयेन्नितानुमान- दशनाश्चेति |

दीधितिः

ननु तत्रापि दुनरनुमिनसा ततः परामरशान्तरप, स्मस्णात्पकाद्वा परामशादनुमितीषए्टसाधनताविषयक्रादनुमित्‌सा, ततोऽन॒मितिरिति near कटपनीयमित्यत भाह--"सिघ्राधयिषःति |

a च(ढ) अनुमितिजनिकेच्छव पत्तता। सा कचित्‌ स्वनि््व, कचिदीश्वरनिषटेव genta चायम्‌ ; तम्या नित्यत्वेन सिद्धा सत्यामपि पन्नता- TAS |

(ठ) प्रत्यक्षेत्यादिमृखन्य प्रत्यक्षपरिकरितत्वविरिष्टविषयकौ योऽनुमानजन्यो बोधत्तदिच्छावन्त gerd: तेनोपजातप्रव्यक्षविपयत्वदशायामेव अनुमितिविपयत्वखाभान्न वचनयोविरोधस्याषङ्कतिरिति तात्पय्य॑माष् जगदीशः वचनगतविरोधश्च विर्दा्थ-

प्रतिपादकत्वम्‌ |

ननु अनुमितीच्छाविषयत्वानु मितिविषग्रत्वाभावयीमिधो विरोधविरध्म कथं प्रकृते निरक्तवचनयोधिरोधषङ्गतिरिति चेन्न ; मूलथातोः कमत्वम्यंव सन्नन्तकमतात्वातत प्रथमवाक्येन प्रत्यक्षविषयीभूलायं अनुरितिविषयत्वस्य द्वितोयवक्येन तद्रयानु्मिनिविषयस्थाभावस्य बोधनेन प्रकृ तविरोधसङ्गतेः मथुरानाथन्तु 'वुभुतमन्त' इव्यम्य “जानन्तीणत्यथ परिकण्य निरायासमेव विरोधमुपपादयति स्म |

(ड) स्वकारणेत्यादि,+-- स्वं वृतीयलिष्धपरामशंः त्स्य कारणं व्यासिज्ञानादिकम्‌ , तदधीनः थः तृतीयरिङ्गपरामश्षः सटबरहेन अनपश्षितस्य agqafaaca शत्र सम्बदादः अनुमान्य 'शत्रम सम्पत्तिमान्‌ विदुरमातङ्गतुरद्गायपकरणव्रस्वा दित्या दृ दशना दित्यथः |

(ढ) ‘a चेश््यादि-दोधितिप्रन्थ इच्छाया विषयनिष्ठव्रत्याखस्या भ॑नुभितिैतुत्व- afuazara पुशवान्तरीयेच्छाया अनुमितिविपयकल्यऽपि पुरपान्तरीयानुमिततिजनकत्वा-

६८० तत्वचिन्तामणो अनुमानखण्डे

न्‌ तस्यास्तदानीं तज्ञनकत्वम्‌ , तद्धि तहुयोग्यता, भनपायात्‌ | तदुपधानप्‌ , भनुमितेः पूवं तदभावात्‌ तत्‌सामप्रीसमवधानम्‌, कारणमात्रस्य पक्तताक्रु्तिनिन्ञेपव्रसङ्गात्‌ , रशोष्वेय्यात्‌ , तदानीं सामभ्रीविरह- प्रयोज्ञकभ्यतिरकप्रतिग्रोगिनः क।(रणश्य वक्तव्यत्वापाताच्च | |

दीधितिपरकाशः

तत्रापि स्वानन्तरग्यातिस्मरणादिनाभ्य-सिषाधयिषास्थेऽपि परामशा- न्तर'मिति,-पूवपरामशंस्यानुमित्‌सोनूपादकानुमितीएटसाधनताज्ञानादेव नाशादिति

भावः।

पर(मर्शान्तरास्वीकारपप्युपपत्तिमाह -- (स्मरणे ' ति(ण)। वहिभ्याप्यधूमवान्‌ पवेतो बहचनुमितिरि्साधनमिति ज्ञानादनुमितसेत्यथः। चेदानी(त)मयुमित्या- प्तिः, भनुमित्‌सारूपपत्तताया अभावात्‌। सिद्धान्तिमतेऽपि पुवं स्िद्धिसम्भवा- दिच्छासामप्रचा qatar तदभव्रोपपत्तरिति |

'फटबला'दिति-यत्र चेतादशक्रमेणानुमिनसानुतपादस्तत्र फकलाभवोऽपि कल्पनीय इति भवः ‘eafata’fa—‘ea’agaiat तस्याः" द्वरच्छायाः। 'तदानीम्‌' सिद्धिकाङे। (तज्ञनकत्वमः अनुमितिजनकत्वम्‌। तथा चाुमितिज्नकत्व- विशिणेच्छा ater: | तद्धि" भनुमितिजनकत्वं हि 'अनपाया'दिति,- सिदि- करेऽपि तदिच्छायाः स्वरूपयोग्यतासच्वादित्यथः | 'तदुपधानम्‌' भनुमित्युपधानम्‌ | 'अनुमितेरिति;ः- तथा कुत्रप्यजुमितिने स्यात्‌ , अनुमित्युपहितत्वविशिण्ेच्छाया

अकि = Aerts © 7 Eoin. eon Pm ~ . ००० ००७ . . ——— mm शि) eee 1 7 7771 ee eT कि ` ` ` पथ [. oe =

भावान्नातिप्रपङ्कः। अत एव भनुमितिविषश्रकत्वमपहयाय इच्छाया जुभितिजनकत्घं

विशेषणमुपात्तम्‌ | तथा ततूपुदषीयततूपक्षकतत्‌ साध्यकानुमितौ ततूपुदषीयतत्पक्षकतत्‌- -

साध्यकानुमितिजनिकेच्छव पक्षता एतन्मते विषयतेव का्यंतावच्छेदुकः कारणताषच्छेगुकश्च

सम्बन्धः बस्तुतस्तु इच्छानिष्ठविपयितासम्बन्येन तत्‌पुरषीयततपक्षकतत्साध्यकानुमितो

ततपुरषीयततुपक्षकतत्‌साध्यकानुमितिजनिकेच्छा तादास्म्येन सम्बन्धं कारणम्‌ |

(ण) विश्िष्टाजुमषं प्रति fatangraca हेतुतया स्मरणात्मकपरामशंकलपे विशेषण- शानकल्पनगोरवमपि नास्तीत्यनु्न्पेयम्‌ | (a) इदानीमिति अनुमिद्साया उत॒पत्तिकाछ इत्यथः |

पक्तता-प्रकरणम्‌ दथ भनुमितिषकक(रेऽमवात्‌ क।रणतावच्छरेदकावलीदपुदेच्तित्वस्य कार्योत्‌- पादकतामते(थ) त॒ सिद्धो सत्यामनुमितिप्रसङ्धस्तद्वस्थ(द) धवेति भावः |

'तत्‌सामग्रीसमवबधानम्‌ः अनुमितिसामप्रीसमदधानम्‌ भनुमितिजनकषत्वं नेत्यथः। कर णमात्रस्ये'ति,- alas रत्‌स्ना्थेकम्‌ तथा पक्ततामाश्रस्येष कारणत्वं स्यादित्येककारणपरिगेषरापस्िरिति भावः

ननु परामशत्वादिनान्वयग्यतिरकानु(१)विधानत्तेन सरूपेण तेषां हेत॒त्वमशक्रचपहश्रमिव्यत आह --गेपेति। अनमितिसामप्रीसमक्रह्िता २) श्च्छा पत्ततेत्यत्र भनुमितिस(बप्रचतिरिक्तस्येच्छाभगस्य Taree: (a) |

ननु अनुमितिसामग्रीविशिष्ेच्छा aaa, जनकत्वन्तु भनुमितिसामध्रचा- स्तसदरपेण, इच्छाया अनुमिन्‌मत्वेनेति। सिद्धिकाले तु अनुमितिसामग्रचा sana नाचुमरितिरन आह --'तदानी'मिति तदानी" सिद्धिकरे परामर्शादि- रूपरक्रारणस्य नित्येच्छारूपपक्तताय्श्च सस्यं अनुमितिसामप्रचचभावो यवभावात्‌ , aq तत्र हेतुरस्तु, किमुक्तपत्ततयेव्यशैः। 'वक्तःये'ति, ` तश्च कारणं सिधाधयिषा- विरदवि गिए्मिद्धयक्नावरूपमन्वयग्यतिरकवल्टारिति ara: |

(१) ्परामशाद्यनुविधानात्‌" इति पाठान्तरम्‌ (२) ‘aa? इति पाठान्तरम्‌ |

(थ) an—'g’ asta प्रकृतमततस्याश्वरसः सूच्यतं तथा हि कारणतावच्छदुका- वरीद्पू्वृत्तित्वस्य कारणतावच्छेदुकोपलक्षितपूचव त्ित्वसत्ररूपस्य कार्य्यातिपादकस्ये अप्रामाण्यज्ञाना्याषूकन्दितिपरामशा देरपि कदा विदर्रामाण्यन्तानामाधाद्यपलक्षिततया ततोऽव्यनु-

मित्युत्प्च्यादिप्रसङ्कः |

(व्‌) “तदवल्थ' इति--सिद्धिद्शायामपि अनुमित्युपहितस्थोपलक्षितेच्छाया ब्तमान- ल्वादिति तात्षय्यम्‌ |

(ध) saarafafaaraitfafaecsa हेतुत्वोक्स्यंव द्रोयास्पर्शातिति wai aa तादशतग्मग्ीत्येनेव कारणत्वमस्तु, fe विशिषटत्वप्ययन्तानुख्ररणेनेति वाच्यम्‌ ,-एकंककारण- विशशिष्टापर।पर-कारणानातेव सामग्रोत्वन तेन sin कारणतायां धिनिगमनाविरदप्रयुक्त- कारणताबाहु्यप्रसङ्गात्‌ स्वमते तु सामप्रवाह्मकतावतुकारणानामेकत्र द्वयं रीत्या विकषेषण-

तया कथात्वमिति ara: | १११ [ae]

रनर तत्वचिन्तामणो भनुमनंखण्डे

तच्वचिन्तार्माणः उच्यते ,--सिश्राधगिषाषिरहसहङ्तसाधकप्रमाणाभाषो यत्रास्ति, पत्तः | तेन सिषाधयिषाविरहसहकृतं साधकमानं(१) यत्रास्ति, पक्षः यत्र साधक- qa(2) सत्यसति वा सिषाधयिषा, यत्न वा उभयाभावः, तत्र विशिष्टाभावात पत्तत्वम्‌। यद्यपि पत्तत्वस्य केवलान्ववरिव्वान्नास्य मेदकत्वम्‌ , तथापि पक्षपद-

प्रत सिनिमि्तपरुक्तप्‌ | दीर्धितः

सिष(धयिषेति,-- यत्र अनुमित्‌सानन्तरं साध्यतहुब्याप्यविशिष्टपन्तस्मरणम्‌ , मनुमितीष्साधनताविषयकतादशस्मरणाद्वा भनुमितसा, भनुमितसापुवंकालोत्पन्न- विशेष्रणस्मरणाद्वा भनुमितसाकालोत्‌पन्नेन्द्रियसक्निकषेसहितात्‌ साध्यतदुव्याप्य- विशिष्पन्तप्रत्यन्ञं, तदनन्तर अनुमितिः, aa पक्नतासम्पस्ये सद्र तान्त साधक- मानविशेषणम्‌ | दीधितिप्रकाशः

परमशेरूपक(रणससखे सिद्धिरूपविसयोधिसचवे यदयनुमित्सा स्यात , तत्रा तस्या Sawa सम्भाव्येत, चेतत्‌ सम्भवति योग्यविभुविशेषरगुणत्रयस्य युगपद्‌(न)व्रस्थनष्पासम्मवादिव्यतस्ताद्रशस्थलमुदाहरति धत्रेःत्थादिना |

साध्यनिणयसामान्येच्छानन्तर'ः तादशस्मरणे तादशेच्छययाः स्वविषय- सिहध्युपहितत्वेन नोसेजक-वं(प) स्यादत उक्तमनुमि्‌सेति।

अनुमित्‌सानन्तरं पवेतो(२) बहविर्याप्यधूमवान्‌ way वह्निमानिति स्मरण यत्रेत्यथः। अनुमितिरिध्साधनं वहिव्याप्यधूमवान प्रेतो वह्िमानिति स्मरणानन्तरं

(१) प्रमाणम्‌ इति पाठान्तरम्‌ | (2) ‘gay इति पाठान्तरम्‌| (३) पुस्तकान्तरे पर्वतः दइत्ययमरो नास्ति

[गीं . mee “ee eee: PS A a i sa SE ot ate. = Se ee 6 ee eee ene यं

(a) atafayfataqorat स्वोत्तरोतुपत्तविशेषगुणनादयत्व नियमादिति भाषः | Cae अपेश्षाबुदधिष्थलमपह्ाय बोध्यम्‌ |

(प) ‘eafaqvenfa—aai faqrafanat स्वविषयसिद्धयनुपहितत्व विशेषणल्य दोषनिरासाय ameacarfafa ara: |

पत्तता-प्रकरणम्‌ ८८

agar तत्रापि तत्प्रयोजनमाह “भनुमिती'ति। स्मरणात्‌ पूरंमनुमितीष्ट- साधनताधीससे इच्छासामप्रया(१) qari स्मरणपरेव स्यादतोऽनुमितीष्ट- साधनताविषयकत्वपय्यन्तानुधावनम्‌ |

'ताद्रशस्मरणात्‌ः ततसाध्यतदुभ्याप्यविशिष्पत्तस्मरणात्‌। स्मरणात्मक- सिद्धिपरामशस्थले सहृतान्तस्य (२) प्रयोजनमुत्तवा धरत्यत्तात्मक-सिद्धिपरामशेस्थके aqie—agtaqaga fa) अनुमित्‌सापृत्रंक्राले बिनश्यदवस्थस्य विरशोषणक्षानस्य नाचुमितसोक्तरपरामशे उपयो गित्वमत (उत्पन्ने ति 'विेषणे 'ति,- परामशसिदि- विशेषणेत्यर्थः। लोकिकत्वसम्पादनायाह--'भनुमित्‌साकालोत्‌पन्न'ति भनु- मितसापुवंकछे इन्दियसन्निकर्षानूपारे प्रव्यक्तसामप्रीप्रतिबन्धावजुमितसे्र स्यादतो निवि वादस्थलासिग्रायेणोक्तम्‌ `अनुमित्‌साकारोतपक्नेति 'तदनन्तरञ्चानुमिति"- रिति साध्यतदुञ्याप्यविरिणए्रपत्तस्मरणमित्यादिप्रथमान्तत्रिकेणान्वेति (र) |

दाधितिः

सिषाधयिषा तत्‌साध्यविशिपए्रततपक्लविषयकत्वप्रकारिकाचमितिविष- पिणीच्छा यतूकिचिदगोचरं ज्ञानं जायतामितीच्छायामपि fafaa भनुमित्यनुत्‌- पादात्‌ अनुमितित्वाप्रकारिकाय्रामपि प्रव्यक्ताद्यतिरिक्तं पवते विज्ञानं जायता्मिती- च्छायां प्रत्यज्ञाद्यनन्तरमनुमिव्युत्पादाश्च -

, दीधितिघ्रकाशः

सिद्धिमात्रगोचरच्छाया aq सिधाधयिवात्वे पवत वहिशाध्यं ara. यतुकिञ्चिदयुमितिर्वां जायतामित्याकारच्छाससव fafsaa पन्नताप्रसङ्क श्यत ्ह--'सिवाधयिवा aia तन्‌साध्य'ति(४) तन्‌साध्यतावच्छरेदकावच्िन्नसाध्य- वि रिएटततपत्ततावच्छेदकावच्किश्नपन्तविवयकत्वप्रकरारकेत्यथः। तेन(क) तैजो-

(१) (सामग्रीवलवच्वात्‌ इति पाठान्तरम्‌| (२) पुस्तकविकशेपे 'तहृकृतान्तस्य' इति पाठो नास्ति। (३) ‘fam पवान्वेतिः इति पाठान्तरम्‌ (४). पुम्तकविरोपे तत्‌साध्येति' हइति--ग्रन्थप्रतीकधारणं नास्ति |

(फ) ^तने"ति-साध्यतावच्छेदुक -प्तावच्छेदुकयोधिरिप्य geod निवेच्नेत्यर्थः |

RS

Soy तत्वचिन्तामणो अनुमानखण्डे

वि शि्पवंतानुमितिर्ञायतां, वहिविशिषए्पाषाणमयायुमितिर्जायतामित्येवमाकारकाया qaqa: | तत्तसाध्यविशिष्रतत्‌पक्तत्यत्न वैशस्य वंक्षानिकः (ब), तेन Warg- ` मितो प्ततान्ततिः। |

'तन्‌पत्तविष्रयत्वेत्यन्तस्य प्रयोजनमाह- यत्किथिःदिति। श्ञान'मिति- धतदृ्तरकाटीनक्ञानमिव्यथेः। अन्यथा(१)यत्‌क्रिञ्िहुगोचरज्ञानस्य नियमतः सिद्धतथा तेन रूपेणेच्छाया असम्भवात्‌ यत्‌किञ्चिदुगोचरक्ञानश्य सिद्धत्वेऽपि तत्‌सि.दत्वाग्रहदशाय्ामुक्तच्चमसम्मव इति वाच्यम्‌ ; wages स्वरूपसत्‌सिद्ध- त्वस्यैव प्रतिबन्धकत्वकस्पनादिति |

भनुमितिल्वप्रकारकत्यं विहाय अनुमितिविष्रयत्वपय्यन्तानुधावने वीजमाह-- 'अनुमितित्वाप्रकारिकायामपी'ति। प्रत्यज्ञाययतिरिक्तिमिति.- आदिना शाब्दोप- fay: परिग्रहः | प्रत्यक्ञाद्नन्तर'मिति,-- प्रत्यन्त ससे शाब्ददिसासश्रचभावकले प्रतयक्तभिन्न पवते वहिक्षानं जायतामितीच्छासखे अनुमित्युतपादात्‌। wa शाष्दादि(भ स्थरेऽपि उदयम्‌ |

यन्न शाब्दसाभश्रचां सत्यां प्रत्यत्तमिन्न' पवते वहिक्नानं जायतामितीच्छाः; तत्रानुमिच्यापत्तिः। तत्र ताद्रशेच्छायाः शाब्द(म)विवयत्वेनानमितिविवयल्वा-

(१) पुस्तकविशेषे (अन्यथा इति पाठो नास्ति।

(ब) वेक्तानिकं afer प्रकृते ततसाघ्यता षष्ठेदकावद्छिननप्रकारता निहूपितततपक्षता- वच्छेदुकावच्छन्नविरोष्यतावस्वम्‌ "तेनेति वेन्ञा निकवे शिष्टयेन प्रकृतेन शघ्रमानुमितो' हवो वहिमानित्यादौ ‘a पक्षताक्षतिरिति--पक्षे carat वास्तविकवहुया दिरूपतसाध्यवे शिष्टय- विरहेऽपि वहित्वा दिशूष्रकृतसाध्यतावच्छेदकावच्छिन्तप्रकारतानिरूपित-ह दत्वा दिरूपप्रङ्‌ तपक्षता- धच्छेदुकाषच्छित्तविशेष्यतावरवस्य तत्र निर्वाधतया तत्र पक्षताया अनुपपत्तयमाधादिति ara: |

(भ) “एवं श्षाढनादिस्थलेऽपि ऊश्च'मिति- तथा हि शाष्दसिद्धिसरे प्रत्यक्षा दिसामप्रय- भावदुश्चायां श्ञागदभिघ्रं पवते afgard जायतामितीच्छासतवे, तथा उपमित्याल्यकसिदि सने प्रत्यक्षादिक्ताभैप्रवयभावकाले उपमितिभिन्नं पवते हित्तानं जायता मितोच्छापसच्वे अनुभित्युत्‌- पावादित्यृहनीयमित्यथंः। ` (म) (शाष्दविषयस्वेन' शाब्दुमाश्रविषयतवकल्पनेन |

पद्ता-प्रकर्णप्‌ Sey

भावात्‌ यद्वा तदानीं पत्तताससखेऽपि भनुभितित्वप्रक्रारकताद्रगेच्छाविरहविरि- समानविषयकशाभ्बस(मभ्रचाः पृथक्‌ प्रतिबन्धक्तत्वःदेव तदानीं नानुमितिरिति |

दीधितिः

याहशयाद्रशेच्छासखे सिद्धौ सत्यामनुमितिः, त्त(१)दिच्छाभावसमुहायस्य विशेषणत्वादिच्छाया अनन्गमेऽपि ala: |

दोधितिप्रकाशः

ननु यत्र॒ पवते afgaead तटुञ्याप्यपरामश्च समूहा(य)टम्बनात्मा, विष्रथान्तरे(र) चानुमितिसामघ्रचमावः, तत्न यन्‌ फिञ्चिटूगोचराममितिजजायता मितीच्छससेऽपि प्रवते वह्यनुमितिरनुभवसिद्धा. तत्र तनसाध्यविशिएट- तनपन्तविषयत्वप्रकारकानुमित्‌साविरह विशि्सिद्धिसचात्‌ पत्तताभङ्ः

पवमुक्तसमूहालम्बनकाठे यत्र शन्दादिःल)सामग्रचभावस्तत्र प्रत्यक्ञभिन्नं

जानं जायतामितीच्छायामप्यनुमितिदश॑नात्‌ aa(x) wang: | पवमनुमितित्व-

प्रकारकत्वानिवेणो यत्र वहिविरिए्टपवतविषयकप्रव्यत्तत्वरूपेण अनुमितावैव इच्छा

ज्ञाता, at पन्नतापल्िरतोऽनुमितित्वप्रक्रारकत्वपय्यन्तायुधावन(२)स्यावश्यकरन्वात्‌

कथं प्रत्यक्तादिमिन्न' aaa बवहन्ञान जायतामितीच्छासाधारण्यमितयरत शह-

(१) (तावदिच्छाभावसमुद्ायस्यः इति पाटान्तरम्‌। (२) Teta faa ‘ay हति नास्ति। (३) प्पग्यन्तस्यावदयकत्वे' इतिं क्वाचिनकः az: |

(य) (समूहाछम्बनातमे'ति- क्रमिक्रत्वन हिप्रत्यक्षतद्व्याप्यपरा मक्षयोद्पाद्राने = afg- प्रत्यक्षतृतीयक्षणोषपन्नानुमितसोतवत्तिकाठे षटहिप्रयक्षात्मकसिदुध्युपरमेण प्रकृतपक्षतामङ्गप्रसङ्च

इति समूह्ारम्बनत्वेनोपादानम्‌ (र) निदक्तस्थले afgfaaaercafafaaamaca निरक्तवहिसिद्धवनिवत्तयघटाथनु-

मित्येव प्रञ्रतेच्छाया विषयसिद्धिसम्भवेन बवहूयनुभितिरनुमव सिद्धति विषयान्तरे अनुमिति-

सामग्रधमावानुष्षरणम्‌ | | (छ) निक्कत्थले शाष्दादिसामगप्रीसत्वे शाष्टादिक्ञानमेव जायत नानुमित्तिरिति

TBA दिसामप्रयमावानुक्तरणम्‌ |

Sus तच्वचिन्तामणो अनुमानखण्डे

‘qeytal तथा तत्‌साध्यविशिष्रततपक्लविषयत्वपकारकायचमितित्वप्रकारके- च्छाया aga भपि भनतिप्रसक्ताया भनुगत(र)रूपेण्व निवेशः अत पव शधूपेनेःट्थादि वक्ष्यति | भन्यथेच्छासामान्यस्थैव त्तद्व्यक्तित्वेन निवेशे" भिन्नलिङ्‌- के च्छाग्यक्तेरनिवेशादेव तत्न qaatface तत्‌प्रतिबन्धकत्वकस्पनं विशषणान्तरदानं वा निष्प्रयोज्ञनं स्यादिति।

यत्‌ किञ्चिद्गोचरायुमितिर्जायतामिल्या(र)कारिकायास्तु तच्दुव्यांक्तत्वरेव निवेशः, विषयान्तरे भयुमितिसामप्रीससखे तादशेच्छाया उन्तेजकत्वाभावादिति |

लो किकप्रत्यक्तसामग्रीषिरहकाले सिद्धेरसस्वे पव॑ते वह्वप्रत्यन्नं जायता- मितीच्छासच्वेऽपि अनुमितिदशनात्‌ सिद्धिस्तसवे तदिच्छासखग्रयुक्तपक्तता- वार णायोक्तं ‘fast सत्या मिति। सिद्धौ सत्यां ताद्रशेच्छासचवे अनुरमित्यभावात्‌ तदिच्छा पक्ञताप्रयोजिकेति भावः।

(अननुगपऽपी"ति, अनुमितित्वध्रकारकथत्यक्तादिमिननज्ञानरवप्रकारिकाणा- मिच्छानामननुगमेऽपीत्यथेः। = | दीधितिः

धूमेन अनुमिनुयामितीच्छायामालोक्रपरामर्शादसत्यामपि सिद्धो यदि नानुमितिः, तदा भन्यमत्रलिङ्(३)कानुमितीच्छा कामिनीजिक्ञसादिवत्‌ पृथक प्रतिब^न्धका |

दोधितिषकाशः

‹असत्यामपी'ति,- सिद्धो सत्यामावभ्यकप्रतिबन्धक्रताकतया तस्या(व) धव बिलन्षणरूपेण प्रतिबन्धकता eat तादशेच्राया इति शङ्का स्यादिति भावः| अपिना fafaawa ताद्रगेच्छ्धातः aqea नाजुमितिरिति सूचितम्‌ “अन्यमात्र-

(१) “अनुगतेन इति पाठान्तरम्‌ (2) ममितीच्छायास्तु' इति पाठान्तरम्‌ | (3) “(अन्यमात्रलिङ्गकसिद्धेरिच्छा' इति पाठान्तरम्‌ |

== = कक) ०, @ Oe eee कम [ eS 1 1 शि] (ए [ 7 |

(व) (तत्वा एवेति तदुानीन्तनसिद्धेरेव 'विलक्षणरूपेगः तलिङ्गकानुमिषसाविरड- | fafnefafzeasinn |

व्तता-प्रकरणम्‌ ८६६ fase ति,-- पसमरष्य(श)मानान्यमात्रलिङ्केत्यथेः | मात्रपदघुभयलिङ्के ध)च्छाया भनुकूलत्वेन तद्वारणाय |

दीधितिः

यदिच तश्राुमितिस्तदा सिद्धिस्ते तत्राजुमिते्बारणाय तदिङ्कानुमितीच्छा तदन्यमात्रलिङ्ञकरानुमितीच्डातिरिक्ताचुमितीच्छा वा वाच्या।

दोधितिप्रकाशः

"यदि चे'ति, ` तथा तस्याः(स) पृथक््‌(र) प्रतिबन्धकत्वं नास्तीति ara: | saancag सवेथैव तस्या रइत्यमिग्रायेणाह(२)-तद्िङ्के'ति तदलिडकानु- मितित्वप्रकारकेच्छेत्यथेः अन्यथा तलिङ्कानुमितावेव तदन्यरिङ्गकानुमितित्व- परकारकेच््राया अपि उत्तेजकत्वापत्तेरिति। लिङ्कोदा(ह)सीनायाः पवते aga- मितिज्ञातामितीच्छाया असप्रहापराह - (्तदन्यमान्नेति। तथा तदृन्यमात्र-

लिङ्क या भनुमिन्‌मा(३) तदुभिन्ना(४) लिङ्ादासीना इच्छापीति तस्या नासंग्रह इति भावः|

ee बे [कि [१ 1 ननवयन ष्णि गि एकि ae | 1

(१) परुतकविरोतरे ‘gag’ इति पाटो नास्ति। (२, Mane इत्यनन्तरं "तदेति इत्यतिरिक्तः क्त्रचित्‌ पाठः। (३) “अनुमितीच्छा इति पाठान्तरम्‌ | (४) (तदन्या लिज्धोदासीना अनुमित्‌तापीति तस्या असंग्रहः इति पाठान्तरम्‌|

(श) aa आलोकमान्रलिङ्गकानुमित्‌सा धमाकोकोभयलिङ्गकपरामशंश्च क्रमेण जातो, तत्र धमान्यमात्रलिङ्ककतदनुमित साया धमलिङ्घकतघरत्यानुमितिप्रतिब्न्धङ्त्वापत्तिवारणाय धूमाचन्य- मात्रशिङ्धकत्वमयहाय पराशरकषयम।नान्यमाश्रलिङ्गकत्व मिच्छाविशेषणमुपात्तम्‌ तेन धूमवत्‌ areca aa पराष्भ्यमानल्येन तत्रत्यालोकमात्रणङ्गकानुमितसावा धृमान्यमात्र- fegarafaqareast पराष्टदयमानान्यमाश्रशिङ्गका नुमित्‌सात्वमिति ध्येयम्‌ |

(ष) “उभयरिङ्गकेच्छाया' इति-धमेन area घा षहूयनुमितिजयतामित्या विलिङ्ग विकल्पविवयिण्या इच्छायाः, तु aaa आलोकेन धह्यनुमितिर्जायता मित्यादिशिङ्गससु्षय- विषयिण्ट" इच्छाया हल्यः धममाश्रपरामन्ञदुत्ाया तादश्लिङ्विकष्पविषयकेष्छासष्ये अरमितेरनुभवविद्धत्वात्‌ तादश्लिङ्गसभु्वयविषयकेष्छाप्त्वे वानुभवविषश्दस्वादिति दन्ति |

(a) ‘acar इति सिद्धय्तमानकारीनाया APART HSA SHAT FAY

(इ) ‘fegtareaterar’ इति fe fafgxacaraanttgeat इत्यथः

ace तखचिन्तामणौ अनुमानखण्डे

धूमेन वहिभनुमिनुयामारोकेन बहिमनुमिनुथामित्याकारक-समुहालम्ब- नेच्छासग्रहाय ‘aria | तदिह्भतावच्ेदकावच्ठिन्नलिङ्कटवा (१)प्रकारकत्वे सति या तदरन्यलिङ्गतावयस्ठेदक।वच््िन्नटिहकत्वप्रकारिका, या तद्धिशिष्लिङ्कत्वा- परकारकत्वे सति तद्विरुदधधमविरशिष्टलिङ्धकत्वप्कारिकेच्छा, तदुभयान्यायुमित्‌- Aart) तेन यत्र धूनतवावच्डेरेनेव उपप्यत्वपरामशा, तु द्रभ्यत्वावच्छेदेन, तत्न द्रभ्यत्वावच्लिन्नलिडकदहयनुमितसाय्रा अपि भनुत्तेज(२)कत्वात्‌ तस्या नपि वारणप्‌(क)। यत्र eae लिदट्तावच्ैदकत्वाजुह्ेखिनी gato afgaz- मिनुग्रामितीच्छा तस्याः संग्रहः(ख)। बा यत्र आलोकत्वस्य भवच्तेद्‌- कत्वानवग।हिनी आरोक्िन वहिननमिनुग्राभितीच्डा, तस्याश्च dag: |

गदि yada बहविनुमिनुयामितीच्छा(३) धूम(ग)लिङ्ककाचुमितो उतसेजिक, az ति टरतावच्वैदकावच्ङिन्नयिङ्काजुमितित्वावच््िक्नानुरेश्यकत्वे सतीति वक्तव्यम्‌ धूमेन आखोकन वहृच्रनुमितिजांयतामितीच्छायान्तु gatas कत्वे सति आलोक्रखिङ्ुकाचुमितित्वपुटेभ्यतावच्ैदक, तु धूपमरलिङ्कानु- fafacafafa(a) azeqare: |

ee CEG ae ed Ee | (अ गणगति भी 1 So ee भः ees 9 Se he

(१, afta at nara (२) a RRata? इति पाठान्तरम्‌ | (३) भमितीच्छापि' इति पाठान्तरम्‌ |

1 711 1 1 1 गीर '. 7M हि कि 7 | हि [| ae ee 1 न्न क्च जि जानमाना ee) - [|

(क) निरक्तानुमित॒प्ताया धमव्वावव॒खित्नरिङ्गकत्वाप्रकारकत्वे सति मत्वभिन्नदरभ्यत्वा- घचछिन्नरलिङ्कत्वप्रकारृत्ववस्वेन प्रथमोक्तानुमित्‌सारूपत्वान्निरक्तोभयान्यत्वाभावात्‌ |

(ख) निरक्तंच्छाया धमत्वविश्दालोकत्वादधिम विक्षि्टारोकादिशिङ्गकत्बप्रकारकत्वेऽपि धूमत्वरूपलिङ्धतावच्छेदकविशिष्टो यो धमल्तचिङ्गकत्वप्रकारकत्वेन सत्यन्तदुलविरक्ाहु द्वितोय- प्रकारे च्छामिन्तत्वस्य किञचिद्ध्मावच्छित्रलिङ्गकत्वाप्रकारकत्वाच्च प्रथमप्रकारेष्छाभिन्नत्वष्य सरवादुभयान्यानुमितसात्वात्‌ उमयान्यत्वं हि प्रहृते उभयत्वावच््छिन्नप्रतियो गिताक- मेदवस्वम्‌, किन्तु प्रव्येकप्रतियो गिकमेदद्रयवतवम्‌ अन्यथा प्रङूतत्थके घारणीयाया qeaear- धच्छिन्न लिङ्कबहूथनुमितसाया, भालोकत्वस्यावच्छेदकत्वानव्रगादहिन्या आषोकेन afgag भिनुयामितीष्छायाश्च तत्र an वारयितुमश्ञक्यत्वात्‌ |

(ग) "घमणिङ्गकानुमिताविति-धममात्रलिङ्गकानुमितावित्यथं;

(a) ‘steaatasdaa’fafa उदेश्यतावच्छेदकतापय्याप्तयधिकरणमित्यथंः '"घम- किङ्ग ङानुमितित्व'मिति केवरूधु मलिङ्गकानुमितिस्वमित्यथंः |

पकता-प्रक्रणम्‌ ace

यदि a द्रव्येण बहिमनुमिञुयाम्‌ भालोक्िन वा वदहिमनुमिनयामितीच्छा धूमलिद्काचुमितावुतेजिका तदा तलिद्धुतावच्छेदकाविरुदधर्मविशिष्लिङ्कानु- मितित्वावच्ङिन्नानुदहैश्यकत्वे सतीति द्वितीयसत्यन्तेन विग्रोषणीयम्‌(१) सर्वत्र विरुदत्वमविरुद्धत्वञ्च वेज्ञानिकं ङ) बोभ्यम्‌(२) तेन द्रव्यत्वादेषू मत्वविस्दत्व- त्रमदशायां san बहिमनुमियुयाभितीच्ाया अपि उत्तेजकत्वा(३)भावान्ततूसंपरहः |

afgearcagaar qaqa इति quae सिद्धिससे महानसीयधूमेन वहयनुमितिजयतामितीच्डापि यदि नोत्तेजिका az तत्‌पवतीयधूमत्वकिरुदड्धधमे- विशि्टलि ्कानुमितित्वप्रकारिका या तदन्यत्वं (४) विवक्षणीयम्‌ |

एवं पूवकारीनपवतीयधूमैन ह्यु मितिरजायतामितीच्छ्ाया यदि नेतत्काखीन- धुमपर(मर्शादयुमितिः, तदा पतत्‌काटीनधूपलिङ्धकानमिति प्रत्येततूकालीनधूमलिङ्- कत्वावच्ङिन्नानुदेश्यकत्वे सति पतत्तकाटीनधूपमत्वदि र्दधधमेविशिएटलिङ्काुमितिल्व- प्रकारिका या तदन्यत्वं प्राह्यम्‌ oa प्रतिपदभ्याब्ृत्तिरपि बोध्या |

दीधितिः लिङ्विशेव्रणापि नियन्तितं परत्तत्वम्‌। afagarafaal सिदिकाीनी तलिङ्गकानुमितीच्छाविरहबिशिणान्यटिट्ुकायुमितीच्छ्धैव वा प्रतिबन्धिका |

दीधितिपरकाशः नन्वेवं घूमटिदकानुमितित्वावच्न्नायुदेश्यकत्व सति या ब्रूमट्वसिन्नधर्मा- वच्िन्नलिङ्गकानुमितित्वप्रकारका) ay) तलिद्धतावच्देद्‌काविरुद्रधमं विशिष्ट

मि... यी = (कि ह) [ह [| [1

(१) वविकरक्षणीयःमिति पाठान्तरम्‌। (२) प्रन्थविहोप ‘aera’ इति नासति | (३) "अनुत्तजकत्वात्‌' इति पाठन्तरम्‌ | (४) ध्या इच्छा तदन्या श्च्छा विवक्षणीया? इति पाठान्तरम्‌ | (५) ध्या धूमत्वविगद्रधर्मविरिष्लिङ्गकत्थप्रकारिका तदुभग्भिन्नाः इति पाठभेदः |

(ड) Sarfad faeged विष्धत्वप्रारकन्ानविपयत्बम्‌। तेन दध्यत्र षास्वविक- मर्थ विरद्धस्व विरहेऽपि मत्वधिर्दत्वभ्रमरूपविर्ढत्वप्रकारकल्लानस्य विवयत्वमरादाय प्रहृतं बेला निकं बिदद्धत्वमुपपन्नमेषेवि भावः | ११२ [vo]

५१० तखचिन्तामणो भनुमानखण्डे

लिङ्गकायुमितित्वावच्दन्नानुदेश्यकव्वे सति धूमत्वविर्ड धम विशि्टलिद्कत्व- कारिका, तदुभयभिन्ना(च) या पर्व॑ते वहयनुमितीच्छा तदभावविशिष्टसिडचभावः पर्वता बहिभानित्यनुमितौ पक्ञतेत्धागतम्‌। तथा सिद्धिसचे area alg प्चुमिनुयामितीच्छाससरे भाकोक्रपर मर्शादप्यनुमितिन स्यात्‌ निरक्तपत्तताया(१) भभवावरत(ह) भाह--“छिङ्कविशेष्रेणापीष्ति। तथा धूमलिङ्ककजुमितो सा Gaal, भलोकलिङ्गका(युमितौ तु धूमपदस्थरे(२) भलोकपदं निक्तिप्य(२) विशेष्य(४) पक्षता हेतुत्वं बोभ्पमिति(ज)। भपिना पक्तमेद्‌दिपरिग्रहः |

ag तलिङ्ककानुमितो तदन्यमात्रचिडकाु(५)मितीच्छन्याचुमितीच्छाविरह- विशि गसिहूभ्यभावत्वेन देतुत्वपित्तपरा टाघवात्‌(६) सिद्धिविशि्ठतदन्यमात्रलिङड्कानु- मितीच्छ्‌विरहत्वेन हेतुत्वं युक्तम्‌ तवापि सामान्यतस्ततपक्तकतत्‌साभ्यका- नुभितित्वषचङगन्नं प्रति(9) ततूपत्तकृप्तत्‌साभ्यरकपक्ञतात्वेन कारणत्वान्तर HH) HLTA गौरवम्‌। लिङ्गमेदेनानन्तका्यंकारणभविषु उरतेजिकास्वनन्तास्विर्छकाघ्ु args ख्डान्धत्वस्य(<) विशेषणत्वापेक्षया स्वेसाधारणस्येकस्य काय्यरकारणमविस्यैव emt लाघवादित्याशयेनाई --'तदिङ्कानुमित।'विति |

(१) व्यक्षत्रामावादत'इति पाठान्तरम्‌ (२) “Tater इति पाठान्तरम्‌ | (३) पप्रक्षिप्यः इति पाठान्तरम्‌ | (४) ग्रन्थविरोपे (विरष्यः इति नास्ति। (५) (्तदन्यमात्रलिङ्ग शनुमितीच्छाभिननच्छा' इति vara | (६) era’ इति पाठान्तरम्‌ | (७) म्रन्थविशेषे (ततपक्षक्तत्‌साध्यक्।नुमितिखावच्छननि प्रति' इति पाठो नास्ति (८) उत्तेजक्रानन्तानुमिन्‌सान्यखस्य इति पाठान्तरम्‌ |

oe ee मी gee ee eee ee = बो eee = "क =

(a) (्तदुभयमिक्ने'ति-अश्रापि पूववत्‌ तत्तद पावच्छिननेदद्रयवतीति तदथः, तु ततुमयत्वावच्छित्मेदवतीत्य्ंः ; व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदुस्य प्रस्येकमपि सश्वेनादिप्रसङ्कापातात्‌ |

(@) उक्तरूपेच्छायाः प्रथमोक्तेच्छाह्वरूपत्वेन तद्ध दामाबयेनानुत्तेजकत्वादुतेजकीभूहा- परेश्छाविरहइविशिषटटसिद्धयमावल्य प्रकृते असच्वात्‌ |

(ज) तथा हि भालोकलिङ्गकानुमितिष्थकले भारोकणिङ्ककानुमितित्वावच्छिन्नानुदेश्यकत्व afa या अष्छोकत्वमित्रधर्मावच्छिन्न शिङ्कानुमितित्वप्रकार्करिव्यादिरीत्येति = ara: | एवमन्यत्रारि |

(क्ष) नादशकारणत्वान्तरत्याकल्पने तिद्धवास्सकपरामशंमाश्रतस्वे अनुमितिप्रसङ्गः |

| THAT - AK Corey Sar सिदचमाषस्वे aed (a) sqraeascagfreanareare-‘ferfemreha tr सिदिविशिरेत्यथेः। aa(z) यत्राविरलक्रमेण सिदि-भिन्नलिङ्ककसिषाधयिषा- धूमलिङ्गकपरामशः, तत्र सिद्धिनाशक्तणे ताद्रशेच्छाससेऽपि अनन्तरं धूमलिङ्कानु- मितो वोषः(2) धूमेन वहिमनुमिचुयाम्‌ भालोकेन वहविमयुमिदयामिति समूहा लम्बनेच्छाय।ः सिद्धिविशि्टाया भप्रतिवन्धादाह- 'तलिङ्कानुमितीच्छाषिरष- विशिष्टेति। विशिष्टत्वं दककारावच्छरदेनैकात्मवृसित्वम्‌ |

धुमत्वावच्छिन्नधूमलिङकानुमितित्वावच्छिन्नोदेभ्यिक्रा या इच्छा aface- विशिष्टा या धूमत्वमिन्नधममावचिदन्नयिङ्ककानुमितिच्वप्रकारकेच्छा, या धुमत्व- विर्दधमविरिष्टणिङ्काचुमितित्वप्रकारकेच्छु। सा अन्यलिङ्भ्कत्वेन विबत्तिता(१)। तदुभयरस्य निरुक्तरूपेण भमवद्वयमेव(ड) कारणप्‌ | प्रतिपप्रयोजनन्त्‌ ara |

दीधितिः

(साधकमाने साध्यवखनिश्चयः। पाषाणमयत्वाद्गिना पर्दते तेजस्त्वादिना वहेः सिद्धावपि पवंतत्वेन ax वहित्वेन तस्यानुमिनेधेमित्वसाध्यत्वयो- रषच्ठेदकावनुप्रवेशनीयो |

दीधितिप्रकाशः

साधकमनपदस्य प्रमाणपर्त्वे = faarafaafacent® कशाव्यनुपितिन स्यात्‌ , भनुमनप्रमाणस्य सखादत आह--'साध्यवखनिश्चय ईति "पाषणे'ति,-

(१) धूमत्वावच्छिन्नलिङ्गकानुमितित्वावच्छिन्नानुद्यकरवे सति या धूमत्वमिन्न धर्म(वच्छिनिलिङ्गकानुमितित्व safer, या धूमत्वविगद्धषमविशिएटलिङ्खकानु- मितित्वप्रकारिकेच्छातदन्यत्वेनविव क्षिता इति पाटभेदः।

(ज) 'ताहशेच्छे'ति-तदिङ्गकानुमितीच्छा वि रहविशिशम्यकिङककानुमितीच्छेत्यरथः |

(र) 'तेनेःवि--सिद्धिकाष्टीनेस्यस्य सिद्धिविशिषेत्यथकरणेन | |

(3) विदिकृतीयक्षणे भिन्नरिङ्ककसिषाधयिषायाः सिद्धिविरिषटत्वामावेन तस्यास्तत्र प्रतिज्रन्धकत्वायोगाद्ि्ि भाषः |

(ड) aa casita उमयत्वावचिन्नाभाषो भ्यत्रच्छिदते। तेन प्रस्येकमरात्रस्तेऽपि उमयत्वाषच्छिन्ताभावसस्थान्नातिप्रसङ्कः |

५१९ तष्यविन्तामणो भुमानसण्डे

पावाणमयो विभान्‌ पषेतस्तेजस्वीति सिद्धावपि(१) पवतो वहिमानित्यसुभितैः पत्तताषच्ठेकक विशिरे साध्यतावच्छेदकषिरशिष्टसाध्यवस्वनिश्चय पव साधकमान- पदाथ eT: | इदमुपलक्षणम्‌ ; साध्यतावच्छेदकसम्बन्धताध्यतावच्डेदकता- ` धटकसम्बन्ध-पन्ततावस्ठेदक (ढ) सम्बन्धा अपि निवेशनीधाः(ण) |

दीधितिः यदि पर्वतत्वसामानाधिकरण्येनेकन्च साभ्यसिद्धावपि विनानुमित्सामन्यत्र तादरशानुमितिरनचुभविको az धमिषिरोषोऽपि निवेश्यो, नान्यथा | |

दीधितिप्रकाशः अन्यन्न पवेतान्तर। तादरशाजुमितिःः सामरानाधिकरण्येनाचु मितिः 'लामानाधिकृरण्येने'ति - एकज Ara पवतान्तेर अवच्तदकावनच्केदेन साध्य- सिद्धो विवादाभावादिति। तदेति, तधा पव॑तत्वष्य(२)सामानाधिकरण्येन ततूपवंतविधेष्यक-वह्वव्नुमिति प्रति पवेतत्वेन.३)कूपेण तत्‌पवतविगेष्यक-वहि- निश्चयत्वेन प्रतिबन्धङ़त्वमित्यथः। ननान्पथे'ति,-- अनुमितेसयनभविकत्वाभावे प्वैशनोय(त) इव्यथंः | |

(१) "परवैतस्तेजस्वीति ar Marts’ इति पाठान्तरम्‌| (२) पपर्वतत्व- सामानाधिकरण्येन" इति पाठान्तरम्‌ | (३) पपवतत्वरूपेणः इति पाठ,न्तरम्‌ |

(४) पक्षतावष्छेदुकसम्बन्पेश्यत्र षषठीतत्‌पुर्षसमासेन पक्षतावच्टेदकपम्बन्धपदेन पक्षता- वण्ठेवुकताधरकसम्बन्धः प्रतिपत्तष्यः |

(ग) तेषामनिवेशे एकसम्बन्धेन पक्षे साध्यत्य fafgary सम्बन्धान्तरेण तत्र साध्यानु- मितेः, एकसम्बन्धेन साध्यतावच्छेदकविशिषटस्य पक्षे fafgaek सम्ब्रन्धान्तरेण साध्यता- वच्ठेदुकविशिषटघ्य तश्रानुभितेः, एकक्म्बन्धेन पक्षता दच्छदकविश्तिे साध्यत्य सिद्धिकरे सम्बन्धान्तरेण वक्षताघच्छेदक विशिष्टे तदुनुमितेश्वानुपपत्तिः प्रह्तज्येत। तेषां बि्िष्य सति निषेशेतु तथेति ara: |

(त) “श्चनुमितेराचुभषिकत्वाभावः--इति तादृशस्थले अन्यत्र ताहन्ानुमितेरानुभवि- कत्वा माव इत्यथः |

Qa - THT ८९

दोधितिः

पत्ततावच्केदकस्य सामानाधिकरण्येरक्र साभ्यसिद्धावपि तवषन्तेदे- नानु्मितिद्रशेनात्‌ पक्ततावच्छेदकावच्छेदेनानुमिति प्रति तव्वच्छेदेन सिद्धेः, ततसमनधिक्ररण्यमत्रेणानुमिति भ्रति तु सिद्धिमात्रस्य विरोधित्वम्‌

दीधितिप्रकाशः ‘aqasaia’ पत्ततावच्केदकावच्तेरेन, ‘fas: anafae: | विरोधित्व- मित्यन्वयः। (तन्‌सामनाधिक्ररण्यभात्रेणे ति, - पत्ततावच्छेदकावच्केदेन साध्यानु- मितावपि(१) पत्ततावच्छैदसामनाधिक्रण्येन साध्याव(र)गाहित्वसचवादाह- 'मलवे'ति। 'सिद्धिमावस्य'ति मात्रपदं एर्स्नाश्रकपु तथा साध्ये पत्तता- वच्तेदकावच्ङिक्नत्वानवगाहि-तन्‌साम।नाधिकृरण्यावगाद्यनुमिति प्रतिप तविगोप्यक- वाहिनिश्चयत्वेन(थ) विगोधित्व(३) मित्यधः।

काहु ध्‌ noes दधति ' इत्थञ्च टिष्कमदन्यायोऽनुसरणीयः।

दीधितिप्रकाशः इत्थञ्च ति,- सामानाधिकरण्येन सिद्ध्यनन्तरं तववच्तेरेन सिवाधयिषाया- मपि सामानाधिक्ररण्यमत्रेणानुमित्यदशंनात्‌ सामानाधिक्ररण्यमानेणानुमितो (४) पत्ततावच्ङरेरक्वच्डिन्नत्व्मनवगाहि-तन्‌सामानाधिक्ररण्यावगाहि-सिधाधयिषाषिरह- विशिष्टनिश्कसिद्धचभावत्वेन देतत्वम्‌ |

(१) साध्यसिद्धावपि' इति पाठ न्तरम्‌ | (२) पपक्षतःवच्छेदकमामानापि. करण्प्रात्रगाहित्वाद्‌ाहः इति पादान्त | (३) धतिवन्धकत्वमित्यथः इति पाठान्तरम्‌, (४) प्सामानाधिकरण्यमात्रवगाह्यनुभिति प्रति“ इति पार्टन्तरम्‌।

(थ) “पर्वते'त्यादिः--पर्ब॑तत्वावच्छित्रधिशेप्यङमंयोगत्वावच्छित्तसंसगकवहित्वावस्छिन्न- प्रकारकनिश्चत्येनेत्य्थः एवं काथ्यंतावच्छदरगमऽपि areadanfaat नियश्यः पं aaa प्रतिपत्तभ्यम्‌ |

Say

तस्वविन्तामणो steerer’

qqaqsagniacaea सिदधिससे atarafanceasia स्िषाधयिषाया- AAISHTH ASS aT MATAT AUN पत्ततावच्ठेदकावच्छेदेनानुमितो Taree वच्छिन्नत्वानवग।हित्वाप्रकारकत्वे(द) सति पत्ततावच्देदकसामानाधिक्ररण्याव- गाहित्वप्रक्रारकाजुमितीच्छाविरहवि रि्ट-पक्लतावच्छेदका(ध) वच्डिन्नसिदधचंभावत्वेन हेतुत्वम्‌ |

तेन(न) अग्रच्केवका(१)वच्ङिन्नत्वावगाहित्वतदभावानवगाहिन्याः शद्ध- सामानाधिकरण्येन सिष्राधयिषाया भवच्केदरकरावच्तैदेन सिषाधयिषायाश्च dng: |

यद्वा उभयत्र पक्ततावच्छेदकसामानाधिकरण्येरेव इच्छा उतसेजिका। तथा भनुमितिसमान्यं प्रति ताद्रश(प)सिषाधयिषाविरहविशिषए्पत्ततावच्ठेदकावच्दिन्न- तसिद्धचमाबत्वेन, सामानाधिक्ररण्यमाज्रेणानुमिति प्रति तादशसिषाधयिषाविरह- विशिट-सिद्धिसामन्याभावत्वेन हेतुत्वम्‌ |

आत्रच्ठैदकावच्तैदेनानुमिति प्रति तदवच्तैदेन(२) सिद्धिकालीनायाः सामानाधिकरण्यमन्रेणानु(फ)मित्‌सायाः पृथगेव प्रतिबन्धकत्वम्‌ |. पवं समनाधि- करण्यमश्रेणानुभिति प्रति सिद्धित्तामान्यकालीनाया भवच्ङ्भैदक (वच्छेदेन सिषा- धयिष(याः पृथगेव प्रतिबन्धकृत्वमिति aac: |

(१) “अवनच्छेदकत्वावग।हि' इति पाठान्तरम्‌ (२) “अवच्छेदकावच्छेदेनः इति पाठान्तरम्‌ |

(व्‌) सत्यन्तस्य पक्षतावच्छेदकावच्छिन्नत्वावगाहित्वाभावाप्रकारकत्वे सतीत्यर्थः

(a) "पक्षताषच्छेदकावच्छित्न विद्धयमावत्वेनः पक्षताबच्छेदकावच्छेधत्वावगादहिसाघ्य- निश्वयाभावत्वेन सत्यन्तं प्रकारकान्तन्न अनुमितीच्छाविशेपणम्‌ |

(न) 'तेने'ति--पक्षतावष्छेदकावच्छिन्नस्वावगाहित्व-प्रकारकत्वरूप-छषु-विशेषणमपाय अभावद्वयधटितनिरक्तरूपगुरविशेषणोपादानेनेत्यथः

(9) "तादशसिषाघयिषे'ति--पक्षताषच्छेक्कस्ामानाधिकरण्येन सिषाधयिषेत्यथंः | भन्तरोक्तताहशपदस्यापि AAT:

(फ) ° पश्षतावण्ठेदकावच्छेद्यत्वावगा हित्वा प्रकारकसामानाधिकरण्यावगाहित्वप्रकारका- नुमितीष्छाया हति लामानाधिकरण्यमात्रेणानुमितखायाः इत्यष्याथंः |

पत्तताःप्रकरणप्‌ Sey

दीधितिः

साभ्यविरेष्यकरसिद्ध्नन्तरं पत्तविगेष्यकासमितेः arated’ तां प्रति पत्नविरोष्पिकेव सिद्धिविरोधिनी। at पक्तविशेष्यकसिद्धधनन्तरमपि साभ्यविशेष्यिकरावुमितिर्जाय्ते तुख्पन्यायात्‌ समानाक्रारायाः fag: प्रतिबन्धकस्वे पय्यवसानात्‌ |

दोधितिषकाशाः

‘ary प्षविशेष्कानुमितिम्‌ | "पक्तविगशेष्यिकेवे'ति waite साभ्य- विशेष्यकव्यवच्ठेदः |

प्राचां मतमाधित्याह--"गवश्चेःति। नवीनमते तु प्त्तधिगेष्कत्वपेव नियतम्‌ | भत वच बहयनुमितेश्चाज्ञुषोपनीतभानन्वं पूवपक्तयन्ति अन्यथा साध्यविशेष्यक््वे अतन्निरृष्टविषयविगोप्यकन्ञानजनने चन्ञुषो ऽमनामथ्परात्‌ कथं पूर्धपक्ञावतारः स्यादिति | तुल्यन्यायत्वं वशेयति--'समानाकारे 'ति(ब) |

दीधितिः तादशाचमिति ' प्रति सिद्धिमात्रं fadfa साध्यव्रसिद्धिरेव ari भत दष प्रसिद्ध साध्यकस्थके पक्तविशेष्यिकेवानुमितिरमुभूध्रत इति |

दोधितिप्रकाशः साध्यप्रसिद्धौ सत्यां साभ्यविणेष.णक्रेवानमितिः, तदभव त॒ साध्यक्िणेष्यि- केव भन पवर ‘art अव्रामाण्याभावः इत्यप्रसिद्धाभावविणेष्यिकानुमितिरिति मतेन।द -'तद्रग'ति -साध्यविगेष्यकेव्यथः। सिद्धिःपदैन पत्ते साध्यनिश्चयस्योक्त- त्वात्‌ तत्र पत्तवैशिष्श्यावगादित्वनिवेशनं(१) निरस्यति--'साध्यप्रसिदिःरिति।

क्छ भन = = = tee ee ee ae a-h = ——— ae पनया ees

(१) प्पक्षताध्योमयवेरिष्स्यावग)दहिव्व facia’ इतिं waz: |

(ब) प्रकृते fag: सम(नाकारत्वन्न प्रकृतानु मितिविश्रेप्यता विशिष्टविशेष्यताकटवम्‌ वि्ेष्यतायां बिशेष्यतावे शि्यन्न स्वनिरूपितमुख्यप्रकारता विरिष्प्रकारताकत्व-स्वावच्छेगुक- धर्मावच्छिन्नत्वोभयक्म्बन्येन प्रकारतायां प्रकारतावेशिषटयन्न स्वाधण्डेदकधमाविच्िन्नह्व- हवावण्डेदुकसम्बन्धावच्छि्तत्वो भवसम्बन्भेन

Bae तस्वचिन्तामणो भनुभानखण्डे

‘aaa सध्यव्रसिद्धिनत्रस्य सध्यविगेष्यक्जुमितिव्रिरोधित्वादेव तथा

qaqa साध्यविरष्यकानुमितेरप्रसिद्धतग्ा अमावसाभ्यकस्थल पव उक्तक्मेगानुमिनेद्विध्यात्‌ साध्यविरेप्यकायुमिति प्रति साभ्य(म)प्रसिदिमश्रस्य विरोधित्वम्‌ |

तत्र श्वाने अप्रामाण्याभाव' इत्यनुमिति प्रति भप्रामाण्याभावप्रसिद्धित्वेन विरोधित्वम्‌ १).अप्रामाण्याभावपत्त(र)काधरेयत्वसम्बन्धेन क्ञानसाप्यकाञुमितेरपि(३) तदाकारतया तां प्रल्यविरोधित्वात्‌ |

नापि ज्ञानमप्रामाण्यग्यापरक्राभावप्रतियोगिमदित्याकारकपरामशः- (म) ज्न्य- ताद्रशाचमितित्वेन(४) परतिवध्यत्वम्‌। ज्ञानमध्रामाण्यव्यापकाभावगप्रतियोगिमत्‌ अप्रामाण्याभावो ज्ञानीयत्व(घ)व्यराप्यवानिति समृहालस्बनाटमकपरामशे (य)जन्याचु- मिति प्रत्यविरोधित्वात्‌ , किन्तु ज्ञाननिष्ठोटेभ्यट्वावगाह्यप्रामाण्यामावनिष्ठविधेय- त्ववगाहिनीं शने अपमाण्यामवः इव्यक्ररकानुमिति प्रति साभ्यप्रसिदित्वेन(५) षिरोधित्वम्‌। भप्रामाण्यामावपत्तक्र-क्ानसाध्यकस्थरे तु अभपरामाण्याभाषस्यैबो- दैष्यत्वं, क्षनस्य विधेयत्वं भासते। उदेश्यत्वं विधेयत्वश्च स्वरूपसम्बन्धविशेषः प्रतीतिसान्निकः। भनुमितो तु पत्न्य उदेभ्यत्वं साध्यस्य विप्रेयत्वं भासते।

भप्रामाण्याभावे क्ञानग्ग्राप्यवत्ताक्ञानाजन्यत्वे सति(६) अप्रामाण्याभावे ज्ञनीयत्वावगादिज्ञानाजन्यत्वे सति श्यनि अप्रामाण्याभाव्र' इत्याकारकानमितित्वा-

—— wa —- Pa a ee =

(१) प्रतिबन्धकत्वम्‌ इनि पाठान्तरम्‌ (२) (अप्रामाण्यामावे पक्षः ara इति पाठान्तरम्‌ | (३) व््ानसाध्यकानुमितेस्तदाकारतयाः इति पाठान्तरम्‌ | (४) (तादशानुमिति प्रति सिद्धि्ञान विरोधि ईति पढठन्तरम्‌। (५) (ताध्य- प्रसिद्धेः इति पाठान्तसम। (3) प्रन्थविशेपे प्राथमिकं सतीति पदं नास्ति

(a) 'साध्यप्रसिद्धिमात्रष्येति साघ्यक्तनमात्रष्येत्यथंः। तथा साध्यक्षानत्वमेव ताध्यविशेपष्यकानुमितिविरोधितावच्छेदकम्‌ , तु पश्षप्रकारकसाध्यविशेष्यकन्तानत्वसाण्य- प्रकारकपक्षविशेष्यकनज्ञानत्वादिकमिति ara: |

(म) (परामक्ष'ति-व्यतिषकपरामशत्य्थः |

(य) . "परामर्श 'ति--अन्वयत्यतिरेको मयपरामशत्यर्थः, स्तानोयत्वश्याप्यवा निस्यनेना- PUTAS: समुदहेशात्‌ |

पक्ततान्प्रकरणम्‌ Gay

afd प्रति तथात्वम्‌ क्ञानीयाप्रामाण्याभावत्वेन aa qaat, atgarafate- वारणाय द्वितीयं सत्यन्तमित्यपि वदन्ति(र) |

दोधितिः

भत्र ्रातिस्मरणादिना qaqa परामशःकारे सिदिसस्वे भनुमित्‌सान्तरोत्‌पत्यैवानुमितिः, तथैव कार गीभूतस्य विशि्ाभावस्य(छ) सम्पचे- रिव्युपाध्यायाः। दोधितिप्रकाशः

'्यात्तिस्मरणादिने'ति-उत्‌पावक्रमनियमाथमुक्तम्‌(१) भनुमितसान्तसोत्‌- पर्येवे'ति, तवनुमित्‌सायोग्यसयेत्येवक्राराथः। 'त्भैव' भनुमितसान्तसेोष्‌- पस्यैव (२) |

दीधितिः ay तु दित्रित्तणान्तरितायामप्यनुमित्सायामनुमितिषशेनावनुसितसा- योग्यता बाच्या। सा स्वोनृपरयनन्तरं स्वविष्यसिदच्यनुत्‌पादः; भनुमित्‌- सानन्तरमन्तराचुमित्यनुत्‌पपरे द्विनादिविटम्नेनेन्द्रियादिना निर्णीतिऽपि साभ्ये लिडपरमशादयमितिग्रसङ्खात्‌। किन्तु अनुमिन्‌सानन्तरं लिङ्वशनादिक्रमेण यावता काठेनोतस्गंतः TAN जायने, तावानेव क।लः, फटबलेन तथा कल्पनात्‌ |

अथवा अनुसितसोतपखयनन्तरमनुमिन्‌सानागेऽपि सिद्धा स्यां याषत्‌- करमध्ये भनचुमितिर्जायते, तावानेव कालोऽचुमिन्‌सगयोपलन्तितः।

(१) ननियम।दुक्तम्‌ः इति पाठान्तरम्‌| (२) (अनुमित्‌सान्तरोत्‌पादेनैवः इति पाठान्तरम्‌ |

(र) वदुन्तीत्यनेन प्रङृतकल्ये भ^्वरसः qaia निशकरीत्येव छाषवत उपपत्ति- सम्भवे गुङ्तरतादशकल्पानुसरणस्यानोवित्यमेत्रति |

(छ) (“विशिष्टाभावस्ये"ति--तिषाधयिषाविरई्विरिष्टसिद्धयभावल्येव्य्थः | ११३ (४१.

६९८ तस्वचिन्तामणो भनुमानखण्डे दीधितिपरकाशः

योग्यता वाच्येति उततेजक्त्वेनेति रोषः(व)। ‘ar चेति,- agiaaar) उतपत्तिपदम्‌(श) उनपादकसामप्रीपरम्‌ , तेन(षर) भयुमित्‌ aches पत्तता भनुमित्‌सापुवंकाटव्रारणाय पत्रं ॒प्रतीकम्‌(स) भनुमिव्युश्तरकरादवारणाय विशेष्यम्‌ |

aa प्रात्यत्तिकादिसिद्िसखे(१) पत्ञतासम्पत्तये 'स्वविषये'ति। दिष- सादी'ति तदानीमनुमित्यनुद्रयस्यानुभविकत्वा्थम्‌। भनुमितप्रादिषयसिद्धचनुत्‌- पादकाटक्तम्पादनाय शद्दियादिनेति। “अवुमित्‌पानन्तर'मिति-भनुमित्रसोन्‌- पादृक्र-सामप्रनन्तरमित्यथः; तेन अनुभिन्‌सोत्पसिकरारष्यापि daz: |

ननु भ्या्तिघटक्रीभूतपदार्थानां क्रमिक्रोपस्थितावनुमित्‌सानन्तरं कषाचिषु वृशाक्ञषणानन्तरभपि परामर्शो भविष्यतीत्यत आह-'उत्‌सगत' इति श्च्छा, लिङ्क- anid, व्यातिस्मरणं, enfafafyeyancad, ततो वहित्याप्यधूमवान्‌ पेत इति विरि्टवैरिटयबोधात्मकः quad दति क्षणपञ्चकाटमकक्ाल पवोत्‌सर्गिक इति भाषः।

नन्वेतादशकाटस्य कथमुत्तेजकत्वमत आह॒ फलबलेन ति | नन्वनुमित्‌ सानन्तरं क्षणश्ररूक-स्षणसपतकरमध्ये अनुमितेयानुभविकट्वान्‌ तन्‌साधारण्या(२) याह--'भथवे'ति(२)

oe ee ee

(१) (ततापि प्रायक्षिकसिद्धितछे' za पाठान्तरम्‌ | (२) 'साधारण्याग्रहादाह इति पाठान्तरम्‌| (३) (अथवेती'तयनन्तर (शरणं ममेति हदयमिति पाठः क्वराचित्‌कः |

(व) तेन भनुमितूसायोग्यताविरहविशिष्टसिद्धयभाबत्वेनानमिति प्रति कारणत्वात्‌ भन मितसान्तरोतपत्ति बिनापि नोक्तस्थले अनुमित्यन्‌पपत्तिग्ति भावः

(श) “उतपत्तिपद्‌'मिरत्ति-स्वोतूपत्तयनन्तरमित्यत्रेति शेषः |

(ब) तेने'ति-भायुषू तमिस्यादिक्रजनकलक्षणया उतूपत्तिषदस्य उतपादकक्तामग्रीपरस्वे- नेष्यथंः अन्यथा भवुमितसोतपत्तिकार्स्य अनुमितसोवपत्तयनन्तरक्षणत्वाभावात्‌ तदार्नी पक्षतामावादुनम्तरमनुमितिनं स्यादिति सामप्रयनन्तरत्वन्तु तश्नास्त्येषेति भाषः |

(a) प्रतीरं ^स्बोतपतयमन्तरःमिति 1 fasted 'स्वविषयसिद्धधनु्‌ पाद” इति |

पत्ता. RRC Bad

दीधितिः

यदि सिद्धचनन्तरं तक्नरेऽपि द्विक्रित्तणमध्ये विनानुमिवदसामयुमिस्यन- तपदो ऽनुमव्रसिद्धः, तदा सिद्धश्चापि तावानेव समय उपलन्तषणीयः(ह) विशिष्य त्षणनियमस्त्वव्रहितेः करणीय इति वदन्ति |

दीधितिपकाशः

तस्यन्यायतया उसेजकवत्‌ प्रतिबन्धकेऽपि योग्यतामाह्- यदि fa | ag सिषाधयिषानन्तर कि दण्डात्मकः कालः, क्षिं वा न्षणदशकात्मकः काल उत्तेजक इति कथमवधारणीयम्‌ , ad सिद्धचनन्तरं त्षणचतुए्यात्मकः क्षणषटकाल्मको AT कालः प्रतिबन्धक हदत्यपि कथमवधारणीयमित्यत आह--'विरिष्य न्षणनियम- स्त्वि'ति१) (ज्ञ) ववदन्ती"ति,--भत्रायमस्वरसः - पिरिष्य ज्षणनियमो ब्रह्मणोऽपि दुर्बधारणः। पवश्चैक्स्य स्िषाधयिष्रायामुत्‌पन्नायामप्य(र)न्यस्य सदिसे भनुमितेरयुदयात्‌ ततपुरतीयसिष्राधयिवानन्तरताद्रशक्तणाभावषिरिष्टसिड चभाषस्य ततूवुदषीयानुमितिं प्रति sqea(3) वाच्ये भतिगोरवमिति |

दीधितिः

भत्र यत्न साध्यनिणयेच्छानन्तरं(क) पूर्वोक्तन्यायेन साध्यतष्ुव्याप्यविशिश- GAY प्रत्यक्तम्‌ स्मरणं वा, यत्र॑ साध्यतदुव्याप्यधमताद्रशब्याप्यधर्मान्तरिशिष्ट-

1, , 2 ^ ES EE Sy a eS ET EES = [व gp ^ |

(१) ‘fret क्षणनियमस्तु अवहिते; करणीयः इति पाठस्तरम्‌ (२) (सिषा धयिषरायामपि' इति पाठान्तरम्‌ | (३) कारणत्वस्य वाच्यत्वे अतीव गौरवम्‌" इति पाठान्तरम्‌ |

(इ) िदधिनाशोत्तरमपि यावत्करालमरध्ये भनमितिनं जायते तावानेव मय इत्यर्थः | AAA क्षणपसम्‌ |

(a) अत्राह जगदीशः ""नन्‌ क्रियात्मङानां तावनस्तमय्रानाममाव्रस्य adgarenfix qratensaraafaaaata अन मितप्तानाश्ोत्तरमर् मितेः , सम्भव इयत आह (विशिष्ये्ति। तथा जन्यमाश्रस्य कारोषाधितया आत्म्तमवरेतं तततजुश्ानादिकिमेव तादरसमयो वाचय हत्यदोषः'° हति |

(क) 'साध्यनि्णयेचे'ति- घाध्यनि्णयो जायतामित्याद्यकार-साध्यनिणवैस्वप्रकारके QBEq: |

१०० हस्वविन्तामणो भतुमागखण्डे

Rel ततपत्तक साध्यतहुव्याप्यवलानुमित्योरिष्टसाधनताशश्चेकं स्मरणं, ततस्तयो- रनुभितसा, ततः साध्यतदुयाप्यवखाञुमितिः, तत्र॒ तद्नन्तरभनुमितिप्रसङ्गः | योग्यताषिवक्षणे तु दतरमेवेति तदिच्छाविष्रय(ख)सिद्धश्चनुपितत्वं तद्िशेषणम्‌ |

वोधितिपरकाशः भनुमित्‌सायां सत्यां ताद्रशप्रत्यक्ञादिसस्वेऽप्यनुमित्युतपादावाह-साध्य- निणयेच्छानन्तरमिति। «= ‘qataearaa’ia, —- सिष्राधयिषाप्राक्रकालोत्पन्न()

fadunaaa faaraiainaatgrafaan यत्र afgata बह्धिन्याप्यर्बाश्च qaqa(2) cence प्रत्यन्नं स्मरणं वेत्यथः।

भतुमित्रसायामपि स्वविष्यसिद्धचनुपदितत्वविरोषणदाना्थमाह-'यत्र चे'ति | afgara, वहिःपाप्यत्रान्‌ बहिःप्राप्यव्याप्यरवांश्च पवतः पवंतपन्तकवहितदुप्याप्यानु- मितिरिष्सधनमित्येवं स्मरणं यत्रेट्यथः। भत्र इच्छीसामप्रया अनुभितिविसे- धित्वस्य सनिग्धत्वादनुमिन्‌सोतपत्तिकारे दक्यजुमितेर्वारणाय रमरतो(३) बहि- विषयकत्वोपादनम्‌ | वहितदुव्याप्याजुमितिसाम्रीसम्पादनाय दहिव्याप्यतहुव्याप्य- वस्विषयकत्बोपादानम्‌ उभयान्ुमिदसासम्पादनाय उभयाय॒मितीष्टसाधनता- विषयकत्वोपादानम्‌(४) amy) बहयनुमितेरव पराम त्मकतया पू्॑परामश- नातेऽपि aiamfaca(s) इति भवः |

(६) "कारीनः इति पाठान्तरम्‌ (२) ‘aa’ इति पाठान्तरम्‌ (३) Sega? इति पाठो सार्वत्रिकः | (४) (विप्र्कत्वमुपत्तम्‌' इति पाठान्तरम्‌ (५) (अत एव हिन्याप्यानुमितेरेव इति पाठान्तरम्‌ | (६) 'विरहादितिः पाठान्तरम्‌ |

(ख) (तदिच्छा विश्यसिद्धयनुपहितत्व मित्यस्य तदिच्छानिरूपितोेश्यतावष्छेदकापय्या- प्यधिकरणधर्मावच्छिन्नानुमित्यभावविशिष्टत्वमित्यथः। तेन अनुमितिद्यं जायताभितीष्छया क्रमिकानुमििद्वयोतपादस्थके प्रथमानुमित्या इच्छायाः स्वविषय सिद्धधनुपहिहच्व विधटनेन तदिद्‌ छाबङाहु द्विवीयानुमित्यनुपपत्तिप्रसङ्कः। अभावविरिषटस्वन्न एकक्षणावष्ठिन्नेकास्म- बु तिष्व सम्बन्धेन |

(ग) ‘afaface’ इति--दरितानुभितिप्रसङ्धाषङ्धतिरूपक्षतिविरह हत्यर्थः |

| पश्ता-प्रकस्णप्‌ १०१

छतर"मिति,--सिषाधयिषानन्तरत्तणषरकाटमककालस्यैव सिथाधयिषा- पद्‌थत्वाद वुमि्यभ्यवदितप।कङू के शच्छाविरदेऽपि ata: | सुतरामेष भयुमिति- TAS इत्यन्वयः(१) |

भनुमित्‌सानन्तरं ceaaiefafeeasit अनुभितिदशेनात्‌ १) ‘afea- fared’ far सिद्धिविशेषणप्‌ तद्विशेषणम्‌" तदिच्छाविशेषणम्‌ |

` दोधितिः

पक्लसाध्यभेदेन पक्तताया भेदात्‌ पृथक्‌ पृथगेव कारययंकारणभावः। तथा an सिद्धचयनन्तरं aqcagiafaa जाता, aa सिद्धचभावमाब्रं कारणम्‌ नतु तब्ेच्छूनिवेशोऽपि गौरवात्‌ प्रयोज्नाभावाचच्च तेन यत्पक्तकयत्‌साभ्यकानुमितौ कस्यापीच्छा जाता, तत्र उक्तिसाध्ारण्यमात्रसम्पादनायेभ्वरच्छधा निवेशनायासो नोपादेयः |

दोधितिप्रकाशः पक्तसाध्यमेदेन'ति,- उपलक्षणमेतत्‌ , सम्बन्धमदोऽपि(घ) द्रष्म्यः। ‘ay’ यतूपन्नकयतसाध्यकस्थले। `'गोरवा "दिति, -- सिवाधयिवाविरहविशिएसिद्धच- भावस्य सिंद्धचभावतौ (ङ) ऽन्यत्वेऽपि azaaar गुसत्दादित्यथः। यत्‌पत्तक-यत्‌साध्यकसिद्धिस्थके कस्यापि सिष्रधयिषा जाता, aa सिश्धयिवविरहविशिए्रसिद्धयमःवस्यापि(च) नाधिक्यमिति(३) |

(x) cad इति क्वचित्‌ पाठः। (२) “अनुमित्युत्‌१ादाद्हि तदिच्छाविपयेति सिदि विशेपणः मिति क्रचित्‌ पाठः| (३) 'सिद्धयभावस्य नातिरिक्तत्वम्‌ इति पाठान्तरम्‌ |

न्वी री | [1 ry —e ——s

(ब) 'सम्बन्धमेवु" इति - ताध्यरतावचटेदकपम्बन्ध- साध्यतावधणेतुकताघटकलतम्बन्य - पक्षताववदटेद्कतावटकसम्बन्यमदेनापि पक्षताया भदादियिपि gesafafa ara: |

(क) ‘fagaaad इति कैवलमिद्धयमनावत इत्यथः “अन्यत्वे ऽपी "ति प्रत्तियोगिदा- qadeeuza अक्षमनयत्येन भदे सत्यपीत्यः। gaa arareafagaaiace-fafnefaga भावत्वयोरसःवानाधिकरण्यात्‌ स्वस्मानाधिकरणमाध्यध्याप्यतस्वच्‌ छदुकधर्मार्तरषटितल्व- sq रिभ पिकवेयथ्यंप्रयुक्तवि शिषटतिद्धयमावत्वावचचछिन्नकारणत्वनिरासत्याखम्भवः . सूचितः |

(च) ‘afaed नातिरिक्तत्वं कैवरसिद्धुग्रभावत इति शेषः तश्र केबरविद्धयमाव- विरिष्टतिद्धयभावयोः समनियतत्वान्‌ समनियतय।रभावयोौरे क्यस्य भ्यायनयसिद्धत्वात्‌ तेन तत्र स्वस्तामानाधिकरण्यवरितवंयथ्यदोयेणापि निर्क्तविशिशटरूपावचृदिन्नकारणत्वमिरासः- सम्भवतीति भावः

१०९ वश्वचिन्तामणो भतुमानखण्डे

a यत्पत्तक्-यतसाभ्यकसिदिकके नियमत(१) श्व ॒परामर्शामाषः, a सिद्धच्यमवोऽपि कारणम्‌। तत्र परमरशसिद्श्चोर्थोगिनमेव सम्भवात्‌ कथपेतदिति वापम्‌ ; एनव्रं(२) सति यत्र विषयविशेषे विषयविशेषस्य भरमानुमितिः, तत्र fafsars परामर्शाभावस्य सृपपादत्वाद्‌,(२)योगिनां अ्रभाभावात्‌ , अन्यत्र (ज) सिद्धिकाले परामर्शाभावनैयत्यादिति श्रयोजनामावा'दिति,ः-सिद्धिकारीनायु- मितूसधीन(४)पक्ञताया अनुमितिसंघरनमेव्र(५) प्रयोजनम्‌, aa तत्र सम्भवतीति भावः|

उक्तिसाधारण्यमात्रे'ति,- मातपेनार्थकयव्यवच्छेदः 1 ईश्वरस्य उयवर्था- पनं faa तदिच्छानिवरेशोऽपि दुधट(६) aera आह --'आयासः(ज) इति

दीधितिः

यत्त॒ सिष्राधयिषाविरहविशि्स्वन्नणाव्यवहितो्तरत्तणोत्‌पत्तिकानुमितिक- haar या सिद्धिः, स्िवधयिषावरिरहवििएायास्तस्या अभावः पत्तता(क) |

दोधितिप्रकाशः

सिष्राधग्रिषति ,-- सिष्राधयिषाविरदतिरिष्टो यः eam: aqeaafgarac- तषणोत्पसिक्रानमितिकरं यद्‌ यत्‌ तद्धिक्ना या सिद्धिः, सिषाधयिषाविरह्विशिष्टाया- स्तस्था अभावः पत्ततेत्यथः। पतन्मते सित्राधयिष्रनशेऽपि सिद्धिस्ते द्वितित्तण- मध्येऽपि भनुमितिस्वीकारः। अत ga ata भिक्नेव्यस्य प्रतियोगिप्रसिदधिः। भनुमिट्यशवहितपाक्कके सिप्राधयपिष।विरहविशि्ा या सिद्धिः, तहूभिन्नसिद्धय-

वष पत्तताप्रतियोगिन्य इति | (१) 'नियतपरामशाभावः' इति पाठान्तरम्‌ (२) (एवमपि इति पाठान्तरम्‌ | (३) (उपपन्नत्व्रात्‌ इति पाठान्तरम्‌ (४) 'सिदधिकाठेऽनुमित्‌ साधीने'ति पाठान्तरम्‌ | (५) क्त्रचित्‌ (तस्य प्रयोजनमिति पाठः| (६) "निवेशो घटतः इति पाठान्तरम्‌ |

(@) (अन्यत्रः--योगिभिन्न, निरक्ताङ्छ्र विशेषे इति शेषः

(ज) जगदरीशस्तु-“धात्वथसमानकत्त केच्छायामेव सनो बिधानादनुमितिगीचराया भपि श्वरेच्छाया अनुमातृनिष्टत्वाभावेन सिषाधयिषाश्ष्देन वोधयितुमशक्यत्वादायास gram fafa प्रन्थेनास्यथेव अगयसपदुतातूपय्यं बणितवान्‌ |

(ष) सावंभोमनिरक्तिरियम्‌। तदुक्तं जगद्रीशेन--““सिषाधयिषानाशेऽपि दित्नि- क्षणाभ्यन्तरे सिद्धितसत्वे अनुमितेः सम्पादकं सार्वभोमोक्प्रकारमुपन्यत्यति यस्विति" इति

पत्तता-प्रकरणप्‌ ६०३

दीधितिः |

भथ तृतीयक्षणः्यव्रधायकद्धितीयन्नषण कवाव्यवहितत्वपय्य॑वसानाद्‌ यत्रा विरलक्रतरेण सिद्धिसिषाधयिषःनुमितयः, तत्र द्वितीयन्षणे पक्ततासम्पत्तये द्वितीय- सिष्राधयिषाव्रिरहो विशेषणमस्तु सिद्धेः, प्राथमिकस्तु cane क्रिमथमिति चेत्‌ ; यन्न RAT सिष।धयिष-प्रात्यत्तिकसि द्वि-परामर्शानुभितयः, तत्र तृतीयन्तणे qear- सम्पस्प्रथमिति।

दोधितिपरकाशः

द्वितीयसिष्रधयिवाविरहविरिए्पदस्य व्यावृत्तिं प्रकशंयष््व प्राथमिकसिवा- धयिश्राविरहविरिष्पदस्य(१) enafa प्रदःयितुः पृच्छति, "अथेति तृतीय- त्तणस्थ apy यो दितीयत्तणस्तन्नेव्येः। तथा fadaata व्यवहितत्वात्‌ तृतीधादित्तणे नाव्यवहितत्वमित्यथः।

सिद्धचनन्तर anfaaaa सिधाधयिषायां स्टजत(ज) पव fagaarania- पक्ततासखमित्यत उक्तम्‌--'भविरखक्रवेणे'ति। 'सिद्धिसिवाधयिषेति,- भत्र a सिश्राधयिषर(विरदवितिषएटः wan सिदुध्युत्‌प्तिन्तषणः, तदभ्यवदहितोचरन्तणः (२) नानुमित्यु7पत्तिरिति भव्ति सा सिद्धिः सिवाधग्रिषविरहविशिष्टस्वन्नषणाव्यव- हितोत्तरत्तणोन्पत्तिकानमितिक्रिन्ना, तस्या वश्र्ाभावोपपत्तये Rat विरिशन्त- मित्यथेः।

¢ ¢

'स्वन्नषणस्य'ति,- सिङक्तणवच्यल्यशः। ‘aq क्रमेणलि,-सिवाधयिधा- aman प्रात्य्चिक्रसिदुभ्युतपत्तां पत्ततासम्पत्तिरक्तविशवणनापि सम्भद्तीति भत उक्तं MAT fa अधिरखक्रमेणेत्यः। at सिद्धिपरमशंयोः समूहाटम्बनत्वे स्वन्षणाञ्यवहिताचरक्ञषणोत्पत्तिक्रानमितिकेव सा सिद्धिः स्यात्‌ तदन्यसिद्धचभावषः सम्मुखत(र) ववास्तीति तद्‌ विशेषणदानमफटं स्यादतस्तत्नापि क्रमो विव्रक्ितः।

(१) श्रथमसिपाधयिपाविरहविदिष्टस्य' इति पाठान्तरम्‌ | (२) तदव्यवहित- क्षणे" इति पाट।न्तरम्‌ | (ज) 'खजनतः इति--लिषाधयिषाविरहरूपविशे षणभ्यतिरङण्ेय्ः (2) "सम्युखत पएवे'ति~- प्राथमिकसिपाधयिपा विरह विक्षेवणविनाङषस्वक्षणान्यवदहिवो- स्रक्षणोत्पतिका मितिकसिद्धिभिन्नसिद्धवमावसत्वादबेत्यथः | |

९०४ तस्वचिन्तामणो अनुमानखण्डे

तथा स। सिद्धिः स्वन्षण्यवहितोत्तरत्षणोतपत्तिकरानुमितिका भवति, स्वन्नणाग्यवहितोत्तरत्षणे तस्याः परमरोस्येवोत्‌पादात्‌ |

अनुमिलयग्यवहितप्राक्त्षणे तस्थाः(ठ) सिषाधयिषाविरहधिशिष्टाया aq सत्वादतो बिरोषणोपादानम्‌। स्वत्तणे(१) दत्ते तस्मिन्‌(ड) तदृत्‌- पतिन्ञणत्य सिव(धप्रिप्राविरदवि शिषएत्वं सिषाधयिषाविरहैविशिषएस्य स्वस्थिति- त्षणस्याव्यवहितोत्तरत्तणे अनुमित्युत्‌पत्तिरिति सिषाधयिषाविरहविशष्टस्य स्वक्ञणस्याव्यवहितोत्तरन्षणोतपत्तिकेव सा सिद्धिः, तदन्यसिद्धेरभावः सहजत वास्तीति भवात पत्ततेत्यथः |

तद्रभ्यवहितोत्तरत्वश्च तहध्वं साधिक्ररणकाटधंसानधिकरणत्वै सति तद्ध्वं- साधिक्रणत्वम्‌। तथा यत्र सिषाधतरिषा-प्रात्यक्तिकतिद्धि-परामर्शा-वुमितयः, aa सिद्धिस्थितिकाले(२) av: सिहष्वुत्पत्तिकालपय्यन्तस्थायी क्रियाद्यात्मकः कालोपाधिः, तस्य qane सिप्राधवरियाविरहविशिषटत्वात्‌ सिषाधयिषा विरहविरिषएस्वक।लः, तद:यवहितोत्तरक्षणः सिद्धिस्थितित्तणः परामर्शोतपसिन्नषणः, तत्र॒ अतरुमितेरनुदयान्‌(२) सिवाधपिषाविरहविशिष्रस्वकाखाव्यवदहितोन्तरत्तणोत्‌

पततिकानुभितिकमभिन्नैव्र स। सिद्धिः, तस्याश्च सिबाधयिधाविरहविशिष्टाया द्व ® TANS सखात्‌ पक्ता स्यादतः प्रथमं ANITA |

एवं सिषाधयिषा विरहव्रि रिप्रस्क्षणाग्यवहितोन्तरकालस्ताद्रशाव्यवहितोन्तर- ANA स्थूलक्रालोपाधिः, तथा स्थृकाटोपाधिमादाय aia सिद्धिः सिष(धयिषाबिरह्‌ विशिए्स्वन्षणाव्यवहितोत्तरकाटोत्‌पचिकानुमितिकेति, तदन्या सिद्धिरीभ्वरस्थैवेति तस्या हैष्वरीयसिष्राधयिवाविरिषाया «a aaa सि्राधयिष।- विरहवषिरिष्टतादशसिद्धचप्रसिद्धयचा अक्तम्भव ईत्यतो दहितीयं त्षणपदप्‌ |

(१) म्रन्थविशेपे cepa’ इति पाठो afta) (:) (सिदध्युत्‌पत्तिकराट- पर्य्यन्तस्थायी सिद्धिस्थितिकाठे विनष्टः इति पाठान्तरम्‌ (३) “अनुमितेरनुत्‌- पादात्‌ इति पाठान्तरम्‌| ` प्वल्याः -स्वक्षणाग्यवहितोत्तरक्षगोववत्तिकानमितिकषिदेभिन्नसिद्धेः। = `

(ड) ‘afenfarfa सिदाघयिषाधिरहविरिषटेतिविकशेषण दस्यथंः |

पक्तेता-प्रकरणम्‌ ९०५

पवतो वहिमानित्यनुमितेरनन्तरं विनभ्यद्वस्थ-पुहं (१`परामर्शोेनानुमित्यन्तरा- प्तिः, अनुमित्यात्मकसिद्धः सिषाधयिषाविरह विरिएस्वन्ञषणाव्यव हितोल्स्त्तणवृलि- स्वाट्मकानुभिविक्रत्वेन तदन्यसिद्धरभावस्य सच्ात्‌। तादशक्षणाव्यवहितोक्सर तणवल्ति-स्वभिन्नानुमितिकत्वविवन्ञषणेऽप यत्न प्रचेतो वहिमानित्यनुमितिरपेन्ता- बु दचयात्मिका, agat पवतो वहिमान्‌ वहिव्याप्य्वाश्चेति प्राव्यत्तिकसिद्धिरपेन्ञा- बुदधिरूपा, तत्र॒ ताद्रशाञुमितिनाशानन्तरं प्रत्यत्तिकसिद्धिससेऽप्यजुमितिप्रसङ्कः, प्त्थन्ना्मक-सिदधेस्ताद्रश्षणाभ्यवहितोत्तरत्षणद्ति-स्वमभिन्नानुमितिकर्वेनाप्रतिबन्ध- कत्वादत भह-'उतपस्तिके"ति |

अनुमितिपद्ञच प्रकृताचुमितिपरम्‌ अन्यथा दद्कियाप्यवान्‌ afgaiar gaat घरठयाप्यवानिति प्रत्यत्तस्य स्वाव्यवहितोश्चरत्षणोतपततक्-त्रटानुमितिकत्वेन दहचनु- मिट्यविरोधित्वेन(ढ) तत्रापि पक्तताप्रसङ्गादिति |

दीधितिः तन्न; यत्र॒ अनुमितसानाशक्राङे swacafant सिद्धिः, भथ a(x) परामर्शाच- मिती, aa पक्तताविरहप्रसङ्कात्‌ |

दोधितिप्रकाशः

‘ag भनुमितसेशट्यादि,--भनुमित्यात्मकसिद्धो अनुमिह्तसायाः फलोपहि- तत्वेनानुचेजकल्बं(ण) स्यादतः ्रात्यक्िक्री'ति। “भनुमिनसानाशकाल' हत्यनेन ताद्रशसिदष्युनूप्रसिक्षणस्याचुमितिप्राकरन्तणस्य . सिचाधयिवाविरहविशिएटरवं सूचितम्‌ |

‘aq परामर्शाुमिती इत्यनेन सिद्धेः परामणेब्यवहिनत्वन ताद्रगस्वक्षणा- उग्रवहितोसरत्षणोन्‌पलिक्रानमितिकभिन्नन्वं सूचितम्‌ |

(१) ्रन्थतिशोमे पूर्वेति प्राटो नास्ति। (२) म्रन्थविश्पं (अथ Baa

चकारो नासिति।

[ ति [|

(ढ) "वह्ृयनुमित्यविरोधित्वेने'ति,- अनुमिता प्रङृतस्वानिवेश्चे सिषाधयिषा बिरहविशिश- ल्वक्षणान्यवांहतोत्तरक्षणोत्पत्तिक-यवकिद्धिदनुमितिकतिदधिभिन्नायाः सिषाधयिषार्बिरहविशि्टापा qa विरोधित्वात्‌ प्रकृतायाः fagaraurearfafa भाषः |

(ण) "अनुत्तेजकत्वःमिति-स्वधिययक्िदह्धयनुपहिताया एव॒ सिवाधयिक्षाया भत्राषि

निषेकशादिति भाषः | ११४ ४२.

९०६ तखचिन्तामणो भनुमानखण्डें

दीधितिः ay quae दहितीयस्येव दवितीयमपेक््य वृतीयस्याण्यभ्यबहितोत्तरत्वम्‌ | स्वभ्वंसायिक्ररणकाटष्वं सानधिकरणत्वे सति स्वाधिकरणकालष्वंसाधिक्ररणत ` वा ताद्रशाव्यवरितोस्तरत्वं वाच्यम्‌ |

दीधितिप्रकाशः 'द्वितीयमचेक्षयेति,- तथा स्वाधिकरणन्नणं तन्तदुभ्यक्तित्वेनोपाद्‌।याभ्य- afeataced निर्वाखय्म्‌(१) अन्यया स्वाधिकरणक्षणध्वं सनधिक्ररणत्वस्य तृतीय ai अप्तम्भवेनासङ्गत्यापातात्‌ | तत्तदुभ्यक्तित्वेनोपादाने स्ाधिकषरणीभूततत्तत्‌- त्षणध्वं साधिकरणक्षणध्वंसानधिक्रण्त्वे सति ताश कणध्वं साधिकरणत्दं तृतीय- ल्षणेऽप्यविकटमिति भावः |

तत्तहूव्यक्तित्वेन fad गोर्वाद्ाह -स्वभ्वंसे'ति | ‘ea’ सिद्धिः 1 विषयितया सवश्व साधिङरणकशनभं साधिक्ररणत्वादसम्भव इत्यत आष्--'काठे'ति कालिक सम्बन्धेनाधिकरणत्वप्रापकम्‌। तन्न गुरुत्वात्‌ waned नोपात्तम्‌ स्वष्वंसा- धिकरणीभूतः(२) कालः स्वतृतीयन्नषणः, तदुध्वंसानधिक्ररणत्वे सतीत्यर्थः | तेन चतुर्यादित्तणःपुदसः। स्वपृव्रकलव्रारणाय विगेष्यम्‌(त)। तत्रापि स्व्राधिक्रण- कष नश्वरं ससस्ात्‌ काठे'ति(थ) |

स्वाधिकरणत्वेनेव (द्‌) स्वपूदेकाटवारणेऽपि भनु्िव्युतूप्तिन्ञणवारणाय BRAC: | भन्यथा तत्रानुमिनेर'प(३) ताद्रणाव्यर्वाहितोच्तरस्वोत्‌प्ति्षणोत्‌- पशिकानुमितिक्रत्वेन तद्धिश्नसिद्धेरभाव्र(४)सखादनुमिच्यनन्तरं वुनरयुमित्यापात्तः स्यादिति

(१) (अग्यवहितोत्तरत्वं वाच्यमिति पाटान्तसम्‌। (२) सस्वध्वसाधिक्ररण- eres’ हति पाठान्तरम्‌ | (३) (तदनुमितेरपिः इति पाठान्तरम्‌| (४) 'सिद्धैर भावस्य इति पाठान्तरम्‌ |

बवे 1 SE a Ty

(a) "विकशेष्य'मिति- स्वा धिकरणकारण्वं साधिकरणत्व मिर्यर्थंः |

(थ) (कले'ति- पूववत्‌ कारिकसम्बन्धेनाधिकरणत्वप्रापकमिति शेषः

(द) ्ाधिकरणत्वेनेषे'ति-- स्वा धिकरणकारुध्वं सा धिकरणत्वरूपगुशूतर निषेशमव शाय कषुतर-स्वा भिकरणत्वमाश्रनिवेशेनेवत्यर्थः

GAA ARCA १०७

तथा यन्न क्रमेण सिद्धि-सिषाधयिषानुमितयः, तत्र quad पल्लता- arma उत्तरक्ञषणस्य विशेषणं परथमं विशिष्टान्तम्‌ द्वितीयन्तु fadeata हितीयन्नणे पत्नतास्म्ण्ये |

दीधितिप्रकाशः

नन्वेवं स्वत्तषणे सिषाधयिवाविरहविशरेषणं व्यर्थम्‌ ; यत्न क्रमण सिषाधयिषा प्रात्यक्तिकसिद्धिपरामर्शाचमितयः, तन्न॒ तादशसिद्धेनिंसक्तस्वक्ञषणाव्यवितोच्र- तषणोत्‌पलसिकानुमितिकत्वेन तदन्यसिद्धेरभावस्य सखतः प्रकारान्तरेण ततुप्रयोजन- माहै-'तथा aia, सिद्ध्चनन्तरं तृतीयन्नषणे सिषाधयिषायां सिषाधयिषा- तृतीयक्षणे भनुमिव्युत्‌पसो बा fad: स्वक्ञषणाग्यवहितो्तरत्षणोत्‌पतिकाञुमितिकत्वं घटत इत्यतः क्रमणे,ति--भविरलक्रमैणेत्यथः |

‘quae इति,--तादशतसिद्धेः स्वन्तणाव्यवहितो्तरत्तणोतपल्िकानुमिति- कत्वेन तवृन्यसिद्धेरमावस्य प्रथमक्तषणेऽपि सखादिव्यथंः। “उखरत्तणस्ये'ति,- स्वन्नणस्य(१) faded ताद्रशसिदधेखन्‌पसिन्नषणस्य सिषाधयिषाविरहविशिष्टत्वेन प्रथमन्ञषणे(२) तत्र पत्ततावारणासम्भवादिति। ‘saan’ ताटशसिटरव्यष- हितोचरक्षणस्य (२) तथा तद्रशसिद्धेरव्यवहितोशखरक्षणस्य सित्राधयिषा- fafaseaa सिषाधयिवाविरहविरिष्टो a: स्वत्तणाग्यवदहितो्तर क्षणः, तदुतपल्िक्षा- नुमितिकं यत्‌ (४) तदुभिन्नायास्ताद्रशसिद्धः प्रथमक्षणे ऽधि aera cael ara:

‘fata’ सिदेविंशेषणमित्यनुषज्यते। ‘aaa'fa भन्यथः तादश सिद्धः प्रथमत्तण इच द्वितीयत्तणेऽपि azarae प्नता स्यादिति भावः | दीधितिः

यदि पुनरिच््काजनिका सामग्री प्रतिबध्नाव्यनुमिति, तकरानुमित्यन्यवहितपुष- वत्तिसिद्धिभिक्तसिद्धचभावमान' wal चेत्‌ ; तद्रशसिद्धोनां तत्तहुव्यक्तित्वेना- भावः कारणम्‌ , निख्करूपविशिष्रत्वेन वा ?

(१) प्रथमक्षणस्यः इति पाठान्तरम्‌ | (२) प्रन्थविदपरे प्रथमक्षण इति पाठो ata) (१) प्रन्थविरोये “उनरक्षणस्य तादृशसिदूषेरव्यवर्हितोत्तरक्चणस्य' इत्यरो नास्ति (४) भयदूयत्‌ स्वम्‌" इति क्वचिन्‌ पाठः|

gor त्वचिन्तामणो Marrero’

ata! ; अनन्तकषा्यकारणभावप्रसङ्कात्‌ , ताद्रशसकलसिद्धो भनुमितसा- विरहविशेषणद्‌ानस्य व्यर्थत्वात्‌, तत्तत्‌समयसम्बन्धन्यक्तीनां तत्तत्‌समधा- वच्छिक्न-तत्तन्मनोयोगादीनां वा प्रतिबन्धकत्वप्रसङ्ञाश्च |

नान्त्यः ; सत्यपि परामर्शादो कस्थाधित्‌ सिद्धेरनन्तरमतुमितिः, कस्याधि- केत्यत नियामकाभावात्‌ |

दोधितिप्रकाशः

(दच्छाज्निके'ति ,- तथा प्रथमक्षणे पत्ततासचेऽपि alias) तदानी- मनुमित्युत्पादस्येच्छाजनकसामग्रया प्रतिबन्धेनेवाभावादिति भावः। इच्छा धटितस्तामग्रचा चव प्रतिबन्धकत्वं द्रम्‌ , नेच्छाजनकसामध्रचा इत्यतस्तत्‌प्रतिबन्ध- moet सद्दिग्धतां दशयति ‘aig पन'रिति। ‘agrafadria,—aata यत्रा पेत्तावु दच।(त्मकसिद्धिः, तत इषटसाधनताधोः, ततः सिधाधयिष्रा, ततोऽनुमिति- स्तत्र ताद्रगसिद्धेरपि निख्क्तस्वत्तणाव्यवहितोत्तरत्षणोत्पत्तिक्रायुमितिकत्वेन तदन्य सिद्धेरभादस्य प्रथमक्ञषणेऽपि सखादिच्क्ासामप्रत्रमाबाश्च इष्साधनताधीकाले अनुमित्यापस्तिरत इच्क्रासमप्रचः प्रतिबन्धकत्वेऽपि सिधाधयिषाविरहविशिष्त्वं विश्चेषणं तत्रावश्यकम्‌, तथापि ataad: दे(१) द्रव्ये इति प्रव्यक्ञन्यथानु- पपस्या.ध) ्षणत्रयावस्थापित्वप , अत्र(२) ताद्रशप्रत्यज्ञाभावाश्न त्षणत्या- वस्थायित्वमित्यभिप्रव्यतदुक्तम्‌(३)। स्वाग्यवहितोलरल्षणोत्‌प्तिकाचुमितिक- सिद्धिभिन्नसिद्धचभवषस्य बहुव्रीहिद्रयानुप्रवेशेनः ४) गुरुत्वा्तदुपे्लितम्‌ |

भनुमित्यत्यवहितपूवेत्वश्च तकनुमित्युनूपिकालोतपत्तिकध्वंसप्रतियोगि-

त्वम्‌ ताद्ररान्षणन्रस्ि-सिद्धिमिन्नसिद्धीनामभाव इत्यर्थः मात्रपदेन सिष्राधयिषा- (१) ` अ्मन्थविरेषे र" इति पाठो नास्ति | (२) ‘aa a’ इति पाठान्तरम्‌

(१) प्रेय तदुक्तम्‌? इति प'ठःन्तरम्‌ | (४) व््रहुग्रीह्य्थप्रवेरोनः इति पाठान्तरम्‌ |

(ध) आद्रो अयेक्षाबुद्धिस्ततो द्वित्वोप्तपत्तिरततो द्वित्व द्विस्वत्वे इति निर्विकल्पकं ततो दविव्वप्रयक्षभिति क्रमेण भयेश्षाबुद्धि वतुथक्षणे दित्व प्रत्यक्षं जायते, तत्र यदि अपेक्षाबुदधः ह्वोत्पत्तितृतीयक्षणे arn: स्यात्‌ , तदा अवेश्षाबुदधिनाश्चाषतुशक्षणे दित्वनाश्चः स्यात्‌ ततो विषयस्य suet प्रति हेतुत्वात्‌ तदभावेन चतुथक्षणे द्वित्वप्रत्यक्षं नोपपचेतेति भाषः |

परता व्रकस्णप्‌ ९०8

विरह विशेषणव्युदासः। सिद्धश्चमावस्य पत्ततात्धसम्पस्ये चर्मसिदिषवं सार्थक यतु (१) प्रथमं सिद्धिपदप्‌। भखण्डामावधटरकतया ar भस्य(र) वयथ्यम्‌ |. तथा भनुमित्यग्यहितपृवेन्तण (a)afalafehiaer परामशदि प्रतिबन्धकत्वापाताश्चरमसिदिपदम्‌ |

Rafaa अदुमित्पःय बहितपुवंत्तणव्ति(9) भिन्नसिद्धचभावमत्रमिति पाठः | aa सिद्धिपदस्प्ाखण्डाभवमसम्पादकतश्ा वैवथ्परेमप्‌ 'तादरशसिद्धीनाम्‌। सिष(ध्िषविरहवि शि -- स्वक्तण।ऽयव हितक्षणोत्‌पत्तिकानुमितिकमिन्नसिद्धीनाम्‌ | ‘fren ति(५),--"निरूकरूपम्‌ः सिष्ाधयिषाविरहविरिष्ेत्यादिरूपम्‌। नयु अनायत्येवनन्तक्ताय्यंकरगभ(वोऽस्त्वित्यत आह-"तादभे'ति। ननु भनुमित्य- उ्यवहितपूववत्तिसिद्धिमिन्नसिद्धीनां (६) तत्तदु्यक्तिन्वेरेवाभावः कारणम्‌ , भनुमित्य- उयवदहितपुवेवृत्ति-ताद्रशसिद्धीनान्तु सिवाधयिषःविरहवि शिवेन, शब्येक्यमनुपादेयमेव इत्यत आह - - "तत्तदिति! अल्मनिष्ठस्य प्रतिबन्धकन्बङामाय "सम्बन्धेति | यत्र सिद्धिसिधाधपििषानुमितयः, तत्र॒ सिद्धः प्रथमन्नषण प्रतिबन्धकत्वम्‌ , तत्र लाघ्रवात्‌ ततक्तणसम्बरधस्यैव तथान्वमस्त्वित्यथः।

ननु तनृत्तणतप्तम्बन्धप्वरत्मान्तरेऽपि सखान्‌ तदानीमनुमितिने स्यात्‌ तद(ट्मीयतनृन्तण सम्बन्ध शव प्रतिबन्धक इति वाच्यम्‌ ; तदात्मा ततृन्तण- ्येत्प्रनोऽधिकस्य तदात्मीय्रतन्‌सम्बन्धस्याभावाव्रत ag— तत्तत॒समयावच््विक्नेति | 'तत्चनपनोयोगे'ति,-- यत्र आन्मनि ag भनुमितिर्नोनिपद्यते, तदाट्मीयमनोयोग पष तदुऽयक्तितस्वेनोपादेय(ॐ) इत्यर्थः| भाद्धिना तदात्मीयपरिमाणादिसंग्रहः।

यद्यप्येवं तत्तनक्तणवचिन्रक्नसिद्धिग्यक्तेरपि प्रतिबन्धकत्वमागतपेव धिनि- गमनाविरहात्‌ , तयाभ्यतादरशानन्तव्रतिवध्यप्रतिबन्धकभावे मानाभाषष इत्यत्र

याकार ee eee कवन = eee 1 रे

(१) (साथैकीकनम्‌' causa) (र) 'अकण्डामावनयाच वैयर्थ्यम्‌ इति पाठान्तरम्‌ (३) ‘gaat इति पाटन्तरम्‌ | (४) पूरवक्षणवत्ति' इति पाठान्तरम्‌ (५) म्न्धविदोष ननिर्क्तेतिः इति प्रतीकधारणं नास्ति| (६) पूर्वेव्रातिमिनसि द्वीनाम्‌' gtr ५|२न्तण्म्‌ | ( ५) मनोगरोगस्तदूग्यक्तित्वेनाषादेय' इति पाठान्तरम्‌|

"वि 11 8 ----

६१० वश्वचिन्तामणो भनुमानखण्डे

तातपर्यम्‌। भत्र सामान्यतः प्रङृतानुमितिच्छमेव कार्य्यताषच्छेवकम्‌ , त॒ तत्तदयुमितित्वम्‌। सामानाधिकरण्यप्रट्यासस्या प्रतिबन्धकत्वकल्पनान्नातिग्रसङ््‌- गन्धोऽपीति ‘acanta’ वित्यादिपदेनात्ममनोयोगादिपरिपरहः |

दीधितिः

वा कारणतावश्ठेदक(वचिलिन्नसमाजाधीनकार्य्यातिपादाविकं क्एप्णता- वच्ेदककोरो निविशते ; तथा सति उन्प्तिकालावच्िन्नत्वविशोषितेन स्वन्षणा- व्यवदहितोत्तरक्षणोत्पतिकश्वसमनाधिकरणानुमितिकसविषयकत्वेन, स्वसमानाधि- करणानुमित्यव्यवदहितयपुवेक्ञणोतूपन्नसविषयकत्वेन, स्वन्षणाभ्यवहितोतस्तरल्षणानुत्‌- पल्िकस्वसमानाधिकषरणानुमितिकमिन्नसविषयकत्वेन वा ; वा स्वसमानाधि- करणानुमित्यःयवहितपुवेक्ञणन्रु्तित्वविरशिष्टज्ञानत्वाद्रिना कारणत्वं स्यात्‌। अव्य. वहितोत्तरश्च दवितीयन्नण cata नाति्रसङ्कः |

दोधितिप्रकाशः

az उक्तरूप(१९)विशिष्टाभाव धव नियामकः नियामक्रान्तरकल्पनें विना तदेव दुक्षयमिति वाच्यम्‌ ; तस्य स्वरूप(२)सत aa(a) हेतुत्वेन तदज्ञानेऽपि ्तिविर्।त भाह-- Via) कारययत्वादस्य कारणतावच्करेदककोरिप्रवेशे az वच्छन्नस्य पूवेकाठे aaa काय्योतपादो स्यादित्येतत्सूचनाय कारणता- वच्ेदकावच्िन्नसमाजाघीनेत्युक्तम्‌ का्य्योतिपादरादिकमित्यादिपदेन प्रतिबन्धका- धीनकाय्याचुतपादपरिप्र्ः(३) |

तथा सति' कारणतायाः फकलगभंत्वे()सति परामर्शेन संस्कारेण ar स्वग्रवहितो्तरक्षणे भनुमिव्युतूपादानन्तरं त्षणान्तरे (५) भनुमितिज्ञननस्य वारणाय उपलिक्राल वच्छक्नत्वेति वक्ष्यमाणत्रितयान्वितम्‌। कालोऽत्र at; aa ताद्रशस्थूलकारोपाधि(६)मादाय नातिप्रसङ्गः |

(१) “उक्ततिशिषटेति क्वचित्‌ पाठः| (२) स्वरूपत एवः इति क्वचित्‌ पाठः| (३) “परतिवन्धकसच्वाधीनक्राय्यानुत्‌पत्तिपरिग्रहः इति पाठान्तरम्‌ (५) तथा सति ` इत्यादिः (गभत्वे सतिः इत्यन्तोऽ'शः पुस्तकरविरोषे दश्यते (५) (अनुमित्ुत्पच्यनन्तरक्षणे' इति पाठान्तरम्‌ (६) (कालमादाय' इति पाठान्तरम्‌ |

(न) "स्वरूपसत एष" भक्ञायमानस्येष |

पक्तता-प्रकरणम्‌ ९११

स्वन्षणे'ति,--्षणः समयः | घटज्ञानादैरप्युत्तरत्तण (प) समानाधि- करणानुमित्युत्पादात्‌ तदूवारणाय ‘aaa: स्वकालाग्यहितोश्रकालः स्वक्रारुष्वं साधिक्ररणकारभ्ड सानधिक्रणत्वे सति स्वकाटष्वंसाधिक्ररणकालः , द्वितीयक्ञणपय्यन्तस्थायी स्वपू्कालस्थायी manag) तथा घटक्ञनदेरपि ताद्रशस्वाव्यवहितो्तरस्थलकालोतपत्तिक- स्वपुवंकालीनानुमितिकतया तथैवातिप्रसह्कः इत्यतः ‘ani’ fa |

aq परामरोनाुमिति-संस्कारा-(१) वेकदैव जनितो, aa स्वद्वितीयन्नषण- बृत्ति-तादशानुमितिकेन तेन संस्कारेण(ब) स्वद्धितीयन्षणे भनु्मितिजननप्रसङ्क श्यत आह -+उत्पत्तिके"ति |

यत्न Axed घर्ञानाव्यवहितोत्तर्षणो मेत्रस्यासमितिस्तत्न ताद्रशधघरक्षानस्यापि निरुक्तरूपशालित्वाञ्चैनस्याप्यनुमितिजननप्रसङ््‌(२) ger: स्वसमानाधिकरण' ति | धरटभ्याप्यवान्‌ पक्रेत इति परामशेस्य स्व्षणाभ्यषहितो्तरक्षणोत्पलिफघटानुमिति-

(१) "अनुमितिः संस्कारश्चकदेवः इति aera) (र) ‘aa चेत्रीय- परामरनानुमितिस्तत्र तादशमेलीयघटज्ञानस्यापि निरकशूयताटित्वान्‌मेत्रस्याप्यनुमिति- जननप्रसङ्क' इति क्वचित्‌ पाठः

ae a ययय a [ 1 [गि 1) = [रियो

(प) “उत्तरक्षणेः--उयषहितोत्तरक्षणे | 'तद्वारणाध!-उत्तरत्वमाव्रवरितःताहश्तविषयङस्येन धटल्लानमुरवाय तवरष्यवहितोततरक्षणे अनुमिदयापत्तिवारणावेस्यथः | घटज्ञानादेरपि स्वक्षणा- व्यवदहितपूलक्षणोत्पत्तिक-स्वस मा नाधिकरणानुमितिकसविपयत्वेनातिप्रसङ्ग शव्वुत्तरपदम्‌ |

(फ) "घ्यूरकालोपाधि'रिति-स्थूलकालोपाधिरपोत्यथेः

(a) अनुमितो स्वेतरस्वनिवरेशेनेत्र प्रकृतस्थले अनुमित्या अनुमि तिजननस्यापाद्पितु- मश्चक्ष्यत्वेन संस्कारानुधावनम्‌। arty स्वास्षमानक्राछीनत्वमेवानुमितो नितवतत, तेनेव संल्कारवारणसमभ्भवादिति चेन्न अस्म्भव्रापत्तः, उतपततिकाराषष््ठत्रतादशसविषय- कत्वा यतरच्छिन्नजन्यानुमितिमान्रघ्येव स्वसमानकारीनत्वा दिति भावः। चल्तुतस्तु भनुमितौ स्वेततरस्वनिवरेशे यत्र साध्यानुमितिदयं जायताभितोच्छथा साध्यतदुन्याप्ययोरपेक्षाङ्खदपाह्मकानु- मिस्यनन्तरं साण्यमाप्रानुमितिः, तत्र साध्यप्यानुमित्वन्तरप्रसङ्गह्य वारणायतादुभितो area निवेशानुगृहोतृततित्व निवेशेनोत्‌पततिनितरशगोरषं शक्ष्यमपोहितुमिति

६१९ तसखचिन्तामणो अनुमनिखण्डे

कस्पराग्यव्रहितोचरत्तणे वबहचनुमित्युनूपादप्रसङ्ग इत्यतः (अनुमिती'ति-प्रकृतानु- मितीदयथेः(म) |

यन्न यैत्रमेजत्रततिद्वित्वाव्यवहितोन्तरन्षणे मेत्रस्यानुमितिर्जाता, तन्न arg द्वित्वस्थापि निखक्तरूपशाकित्वात्‌ नेन चेत्रस्यानुमितिजननप्रसङ्ख इत्यतः सबिषयक- त्वेने'ति। सिषाधयिषा-संस्कारसाधारण्याय ज्ञानत्वमुपेक्ञितम्‌(म) |

एतस्य स्वत्वद्रयघरितत्वाहू बहु हिद्रयप्रवेशेन च, १) गुरुत्वादाह--स्वस्तमाना- धिक्ररण'ति। स्वम्‌ भनुमितिजनकत्वेनाभिमतम्‌ wane) तदन्यवहित- पर्वत्व॑.य) तदुत्‌पत्ति्षणोतपत्तिकध्वंसप्रतिगोगित्वम्‌ | भनुमित्युत्प्ति्षणोत्पत्तिक- ध्वंसप्रति्ोगिस्थलककारोतपक्न नादि (र)वारणाग्र ‘Asi ta |

यस्य(२) परमशस्थ संस्कारस्य वा afranan(s) ववानुमितिः, तस्यापि ताद्रशाजुमित्यग्यवदितपृवेन्तणचुत्तत्वेन दुनूप्तिद्धितीयन्नषणे भनुमिति(व)¶्रसङ् इत्यत^स्तदुतपन्ने'ति | aa उत्पसिरुपरन्षणम्‌ , तेन 'उतपसिकरालावच्छि्नत्वे त्य- स्यापि साथेकत्वम्‌। उत्पन्तवि शेषणत्वे उत्पत्तिधरकीभूतायवस्य वेयर्थ्यात्‌ , तादशानुमित्यव्यवहितपुवेक्षणञ्रतित्व विशिष्टत्वगेवातिग्रसङ्गमङ्गात्‌ | तश्च कि वे त्यनेन वक्ष्यते पदान्तरप्रयोजनन्तु पूवबदुक्नेयम्‌ |

(१) ‘aa इति पाटन्तरम्‌ | (२) Cana’ fa क्वचित्‌ पाठः |

| 0 कि [= ^ पं

(भ) प्रकृतानुमिती'ति-- प्रकृतसाध्यपक्षकानुमितीतयथः तेन षहधिन्याप्यधमवन्महानस- मिल्यादिपरामशशषघ्य स्वक्षणाघ्यवष्ितोत्तरक्षणोतपत्तिक-महा नसपक्षकवदहविसाध्यकानुमितिकल्या- ्यवहितोत्तरक्षणे पवतपक्षकवदहिक्राध्यकाधनुमित्युतपादप्रषङ्ोऽपि निरस्त इति ध्येयम्‌ |

(म) इत्थञ्च यत्र man सिद्धयात्मकपरामर-सिषाधयिषानुमित्तयः पत्र सिषाधयिषायाः, यत्र परामक्षंतजनन्यसंल्कारानुमितयस्तत्र तत्रत्यस्ंह्कारल्य तेन Vier कारणत्धोपपत्तिः +

(य) 'तदब्यवदहितप्वत्वःमिति--स्वक्षमानाधिकरणानुमित्यभ्यवहितपूषत्वमित्यथंः |

(र) ज्ञानादिवारणायेःति - कारमात्रवटिततादश्रूपावच्छिन्नकारणतया तादशक्तानादेः परिप्रहनिरासावेत्यथंः |

(छ) 'अस्तिमक्षण' इति-जन्तक्षणे ara इति याघत्‌ जगदीक्ेन पतद्व्याव्रत्तिप्रदशं ना- gar “यत्न Wrage स्वनाशक्षणे अनुमि तिजंन्यते* इत्येव स्पष्टमुक्तम्‌ |

(व) (अनुमितिप्रसङ्ग'- हति,- अश्र कल्पे उतपत्तिवदु वबृ्तित्वस्योपरक्षणस्वाभि- प्रायेेषेदुम्‌ |

वत्तता-प्रकरणप्‌ ६१३

नन्वत्र अनुथोगिनि TAC स्वत्वस्यानुगतस्याभावात्‌ कथमनुगत- RETHCTAT CAT आह -स्वक्तषणे'ति। अत्र स्वशाभ्रेन यस्य ज्ञानादेरब्यव- ferracat नचुमित्युतूवादः, तस्थैवाभिधानम्‌। तावहुमेद्‌क्रूटवत्‌ बिषयकत्वस्य चादुगतत्वान्ञाननुगमः(श) |

ag waver an: समयः। भव्यवहितपद्‌-द्वितीयक्षणपदादि प्रयोज्जनन्तु पुवं्त्‌ अत्र प्युतपत्िक्रारवच्छिन्नत्वेत्यनुषञ्यते(१) ; तेन यस्य परामशेस्य संस्कारस्य वा(२) asaafgaracan अनुमितिः, तस्यापि कारणता वच्छेदकाक्रान्तत्वान्न पुनरयुमित्युतपादप्रसङ्कः |

चेवमुत्पसेः(ष) स्वत्वघरितत्वेन कथमेवंक्रमैणाप्यजुगम इति वाच्यम्‌ $ स्व(धिक्ररणसतमयस्वंसविशिष्ट(स)स्वामावक्रूरस्य विशेषणत्वात्‌(३) |

aq कशषनेच्छासंस्कारादिसाधारणं सविषयत्वं नेकम्‌ , भतिरिक्तषिष्रयताया भनभ्युपगमात्‌ , चवम्‌ भवुमिव्यःयवहितपूवंन्षणे नियमतः सविषयकपदार्थोतूप्लो मानाभावाश्चेव्यत आह-किं वे'ति अभनुमित्यग्यवहितपवन्षणे परामशेश्या- axqneaa क्षनत्वघरितोक्तरूपवच्छिन्नस्याुमितिजनकत्वे व्यभिचारः |

(१) “च्छिनित्वेत्यस्यापि अनुषङ्गः" इति पाठान्तरम्‌। (२) प्रन्थविरोषरे संस्कारस्य ar इति पाठो नास्ति। (३) म्न्थविशेषे ‘sax’ इत्यनन्तरं (ननु शनेच्छेत्यादितः पूर्वं 'नचेवमुत्‌पत्तः स्वत्वघटितत्वेन कथमेवेक्रमेणाप्यनुगम इति वाच्यम्‌ ; स्वाधिकरण- समयध्वसविशिष्टस्वाभावकूटश्य विशेपणत्वा'दिति ग्रन्थो दश्यते |

(श) भत्र wee प्रतियोगिनि स्वत्वान्तर्माषात्‌ तावदु मेदषरटवसप्रनानुगमः | (व) “उतूपतते'रिति--उत्परिकारावच््छिन्नस्वधटकीभूताया इति शेषः

(ल) spa ४वंसवे शिष्टय" स्वपदार्थे विशेषणम्‌ तन काङिकसम्बन्येन बोध्यम्‌ | छ्वपदेक ततटग्यक्तीनासुपप्रहेऽपि तावद्भावगतकुटस्वत्यक्यादुननुगमवोवदाङ्धानिरासः | ara संल्छारावाङुतपतिकारावण्ठेदेनेत्र arensdafaftiecararageca avd, द्वितीयादिक्षणे ऽपीति argetaatrersrafsgaeafiganaaa गताथंमिति च्येयम्‌ |

११५ [४३]

९१४ तखचिन्तामणौ अनुमानखण्डे

aka ` परामर्शोनायुमितिज्ञननानन्तरं पनरजुमितिजञननस्य वारणाय ताद्रशा- इ्यवहितपुवत्तणवत्तित्वविशिष्टत्वमुकतम्‌(ह) दित्वाद्रिवारणाय क्ञानत्वमुक्तम्‌(्ष) | शेषं पुषेवत्‌ | भादिपदैन तादशसंस्कारत्व-ताद्शसंयोगत्व-धमंत्वादीनां(१) संग्रहः | नु पूर्वोक्त -स्वाग्यवहितोचरत्वस्य तृतीयक्षणसाधारणतया येन पैरामरेन विनध्यदवस्थेनाुमितिज्ञेनिता (क), तेन(२) स्वद्वितीयत्षणेऽप्यनुमितिजननापद्िरत भह -अग्यवहितोचरणश्येति। तथा ag सर्वेषु स्वाधिक्रणक्ाटष्वं साधिकरण- कारष्वंसानधिकरणत्वे सति स्वाधिक्षरणक्रारप्वं साधिकरणत्वमेबाव्यवहितो रत्वं निर्बाच्यम्‌(ल)। तत्रापि विशेष्यदले स्वाधिकरणत्वेनैव स्वपुवंगोष्ठीवारणेऽपि स्वोत्पसिक्ञषणवारणाय 'कालष्वंसे'ति। तदूषारणफलन्तु भनुमित्युतपरिकालोत्‌- प्तिकसंस्करेणायुमिव्यु रक्षणे (ग) भनुमित्यन्तरापसिबारणमिति(३) |

दीधितिः

नच भआद्धिमेषु fy परामशस्थितिक्षणे यत्र विरोधिसिद्धयादिनाशः(घ), धक्रोत्तरत्तणे भनुमितिने स्यात्‌ , परामशेस्यातथात्वादिति वाच्यम्‌ ; भनुमिति-

(१) ताहशसंयोगत्वादीना'मिति कचित्‌ पाठः| (२) तेन परामश॑नः इति क्वचित्‌ qe: | (३) (अनुमित्मन्तरोत्‌पत्तिवारणमितिः इति पाठान्तरम्‌ |

सयाया ककरन स्वाद ee ee ee en a

(इ) qdanghaerafieaca qaan एव, पु क्षणान्तर इति नातिप्रसङ्गः |

(क्ष) अन्यथा भनुमिह्यन्यवहितप्रा्क्षणे सिद्धयनात्मकपरामशवति तरिन्ने चात्मनि सिदधवाद्मकपरामशंवति ag हिस्वसुतपन्नं वष्याप्यनुमित्यग्यवहितप्रा क्षण तिस्व वि शिषटत्वादि- हपकारणतावश्छेदुकथर्माक्राम्तत्वात्‌ तदुबलेन सिद्धयात्मकपरामक्ंवति निहक्ताट्मन्यपि wearg- fafacagrfafa ध्येयम्‌ |

(क) "अनुमि तिजं नितेःति-स्वतृतीयक्षणे भनुमितिङत्पादिता, पूधातपन्नविरोधिषिद्धधादि- धाश्च स्वद्वितीयक्षण इति शेषः |

(ख) अत्र सव्यन्तदलं स्वोतपतिक्षणोत्तरवृतीयश्षणा दिरूपक्षणगोष्ठीवारकं fadcaqeg हव पूर्वं कषणगोष्ठीवारकम्‌ ह्वोष्पतिक्षणवारकश्चेति

(ग) dears अनुमिष्यव्यव हितपू्वातपन्नपरामर्शा दिप्रभवेण संहकरेणेस्यथंः | उत्पति. RHETT संह्कारोतुपत्तिक्षण एव संल्काराग्यवहितक्षणः, sea ततक्षणोत्पत्तिकानुमिति- कश्चासाविति मवल्येवातिप्रसङ्ग इति ध्येयम्‌ |

(४) र्रामशं स्थितिक्षणे लिद्धधा दिनाशोक्तया। परामरशातपतिक्षणे सिद्वा विसस्वसुचनात्‌ परामर्वत्थितिकाडे प्रहतानुमितिप्रसङ्धशङ्कख बारिता |

वरता. प्रकरणम्‌ ९१४

qranat षिरोधिन्या बिरदेण ततनीमुत्कन्नावनुभ्यबसायदिरम्वतः संस्कराद्वा तत्‌- aera | संद्क।रजन्यस्वेन स्घ्रतित्वस्य प्रागेव (१) निरासात्‌ |

दीधितिषकाशः

न॒ a(a) भदिपरेष्वि'ति,- चतुर्थ तु परामशंस्यैवानुमित्यम्यवदितपुरष॑त्षण- बुत्तित्वविशिष्स्थ(२) सत्वान्न प्रसङ्ः। सिद्धच्रीत्यादिना वाधादिपरिप्रहः। 'भवथात्वात्‌' स्वन्षणग्यवहितो्तरत्षणोत्पत्तिकतादशायमितिकत्वाभावात्‌ |

(तदानी परामशेस्थितिन्ञणे | ag यत्र कामिनीलौक्षिकप्रत्यक्तात्मकः परामर्शो जञायतामितीच्छानन्तरं विनश्यवरवस्थसक्निक््षेण कामिनीरो किकप्रतयक्तात्मकः परामशों ज्नितः(ङः), तत्र हितीयक्तणे ज्ञानमात्रस्यैवानुत्पसिः, कामिनीजिक्षासाया वब प्रति- बन्धकत्वात्‌ , वा ga: कामिनीलोकिकप्रत्यत्तं सन्निकर्षाभावात्‌ , तत्न gata भनुमितिने स्यात्‌ ताहवशसबिषयाभावात्‌। रवं यत्र॒ दतत्‌परामर्शाव्यकषहितो- तरत्षणे मन्यक्षानं मा भवतु"(३) इतोच्छया मन्तरादिकमोषधादिकः वा प्रयुक्तं तश्र पीत्यतस्तव्रापि atest संस्कार (च)मुपपादयति मन्तत'(४) इति "तत्सम्भवात्‌ भनुमितिसम्भवात्‌ तस्या(५) भनुमितेः संस्कारजन्यत्वेन(६) eqfacarafaca माह-'संस्कार'ति। ‘aa’ gat संस्कारत्वेन encase

(१) qiita’ इति पाठान्तरम्‌ (२) “Taaraeafree’ इति पाठान्तरम्‌ | (2) ‘a भवतु इति पाठान्तरम्‌| (४) (अन्ततः संस्कारादिति' इति पाठान्तरम्‌ | (५) भननु अनुमितेः" इति पाठान्तरम्‌ (६) क्वचित्‌ “जन्यत्वे इति स्तम्यन्तपाटः।

(ह) ‘quant अनितः इति,-न कामिनीनजिज्ञासाया ज्ञानसामास्यं प्रति प्रतिवम्धकत्वात्‌ कथं तत्र परामर्शात्वत्तिरिवि वाच्यम्‌ ; erfadiniareagraarared sete stfamtfagrarar: cfaseaseaa निदक्तपरामराघ्य कामिनीकानात्मकतया तवुन्यस्वाभावेन निदकल्थके परामर्शानुपपत्तिः |

(च) ‘arest संल्कारमुपपाद्यती'त्यल्य सल्कारमेव तादा स्वक्षणाभ्यवदितोलरक्षणोत्‌- परिकानुमिविकादिषूपम्‌ व्यवल्थापयतीस्यथः |

१६ तश्छविन्तामणो भतुमरानसण्डे

स्य॒तिसामप्रीजन्यत्वस्य वा esfaca प्रयोजकत्वात्‌, भन्यथा संस्कारजन्यप्रत्य- भिक्षदेरपि esfacarqariafa ara: |

दीधितिः

स्याद्वा स्वसमानाधिकरण नुमिव्यष्यवहितपुवत्षणश्स्िमिन्नत्वेन, स्वसमाना- धिकरणानुमित्यभ्यवहितपृषस्वानधिकरणक्तषणड्त्तित्वविशिष्टत्वेन वा, स्वस्माना- धिकरणानुमित्युत्पस्यनधिकरणसमयाग्यवहितपुवंक्षणवृल्तित्ववषिशिष्टत्वेन वा प्रति- बन्धकत्वम्‌ तद्‌व्यवदहितपूवत्वश्च तदुत्‌पतित्षणोतपलिकष्वंसप्रतियोगित्वम्‌ |

दीधितिप्रकाशः

ननु THEAS परमशेस्यापेक्तात्वे कथं संस्कारसम्भावना ? कि वेव्यादिपक्तेऽपि भनुयोगिनि स्वत्वप्रवेश।दनयुगमस्तदवस्थ पवेत्यतोऽनुगतरूपेण प्रतिबन्धकत्वमाह- 'स्पादर'ति। मेत्रीयानुमित्यभ्यवहितप्राकन्षणोतपन्नसिद्धघादिमत(१)भ्वन्स्य सिषा- ध्रयिषाशुन्यस्याचुमित्यापरेराह-स्वसमानाधिकरणे'ति स्वसमानाधिकरणानु- मिव्यग्यव्हितपू्॑ञणवरृत्ति यदयत्‌ तद्धिशनतवेनेव्य्यः। स्वसामानाधिकरण्यञ्च समवायेन, तेन स्त्रासमानाधिकररणानुमिनेविषयतया(२) स्वसमानाधिकरणत्वेऽपि aia: |

चैवं पवंसादेस्पि arenqdafahracda(e) प्रतिबन्धकत्वावनुमिति- मात्रस्यैवानुतपाद्रापसिः, अनुमित्यभ्यवहितप्राकन्षणे ध्वरंसाद्विसस्वेऽपि समवायेन तवमाषस्य सखादिति (ज) भावः |

(१) “सिद्धयथादितः इति पाठान्तरम्‌ (२) सस्वव्यधिकरणानुमितेरपि विषयतया इति पाठान्तरम्‌ |

(छ) (ताहशे व्यादि ; प्रकृते सामाना धिकरण्यघ्य स्वा धिकरणत्वांहोऽपि समवायधरितल्य निविषटतय्रा सपवायपेरितष्वंसादिसामानाधिकरण्यत्याप्रसिद्धया तादशपूवश्ुसिमेददरवस्व- भिति मावः

(ज) पतेन aga प्रतिबन्धकतावश्छेदुकसम्शन्थोऽपि समवाय. ga विवक्षित इति

सूचितम्‌

Tea TRC ९१७

इ्कानीन्तनाना(म) सिखश्चादीनां स्वेषमिष(१) प्रायश(अ)स्ताष्शानुमिति- परवंत्तणद्सित्वात्‌(२) तादरशानुमित्युत्पसित्तणोतपसिकष्वं सप्रतियोगि(३)स्थखकाला पाभ्यात्मक्र-ताद्रशानुमित्यभ्यवहितपषेकालघ्तित्वाश्चाप्रतिबन्धकतया सिदच (४) सर. मनुमित्थाप्तिरत(५) आह-'भव्यवहिते"ति ‘aorta ary.

वष्ट्यमाणसिद्धचात्मकर-परामरशानन्तरं सि्रधयिषोत्‌(६)पादकाके ततवुख्षीय- संयोगादेरवध्यं नाशोनपत्तौ मानाभावात्‌ सिषाधयिषाप्राकत्षणन्रलीनामयुमित्यब्यव- हितप्राकल्तणन्रत्तित्वेनाप्रतिबन्धकत्वात सिषाधयिषोतपसिकारे अनुमित्यापलि- रित्यस्वरसादाह-“स्वसमानाधिकरणे'ति ताद्रशायुमिव्यभ्यवदहितपुषं्तणवृत्तेरपि(3) परामशेस्य तादशानुमित्युतपत्तिकालोत्‌पसिकरष्वंसप्रतियोगित्वरूपाव्यवदहितपुषंत्वा- नधिकरणस्थुलक्ाल-(८) वृत्तितया प्रतिबन्धक्त्वाद्‌नुमितिकारे भनुमित्यनापक्तेरह- fa) त्णत्वञ्चात्र स्वन्रसियावदुष्वंसविशि्रसमयत्वं विशिष्योपदेयम्‌ ; भम्यथा स्वस्वपूरवरचलोत्यादिक्रमैणाचक्तषणावच्छक्नस्थिरस्यापि क्षणत्वेन तस्य चानुमिल्यभ्यष- हितप्राङघत्ञणस्थापि निशक्तानुमित्यव्यवदितपृवंत्वानधिकरणतया तदुवृत्तित्धषिशिष- पराम स्य प्रतिबन्ध ङत्वादनुमितिकाङे भनुमिट्यनापेः।

ताद्रशानुमित्यन्यवहितपु्वं्षणवृत्तेरपि(8) ताशशानुमित्यम्यवदितपुवत्वानधि- करणत्तणवुशखित्वेन( १०) प्रतिबन्धकत्वादनुमितिकाठे भनुमितिनं स्यादतो ‘fafge- त्वेने'ति। भनुमित्यभ्यवहितप्राकक्ञषणे अनुभित्यव्यवहितपूषेत्थानधिकरणक्षण- धृतित्वषिशिष्टामावस्थ सच्वान्नानुमितिप्रतिबन्ध इति भावः।

[ गो

(2 ) ८सर्वप्रामेवः हति पाठो सार्व॑िकः| (२) 'वत्तित्वात्‌' हति पाठान्तरम्‌ | (१) '“स्वपूर्वव्रसिस्वानन्तरतृतीयक्षणोत्‌पन्नध्वसप्रतियोगिः इति पाठान्तरम्‌ | (४) (Rea? इति पाठान्तरम्‌ (५) प्पत्तेराहः इति पाठान्तरम्‌ (६) “सिषा- धविषाया उत्पादक" इति पाठान्तरम्‌ | (७) ्रत्तित्वेऽपि'ः इति पाठान्तरम्‌ | (८) सस्यूलकालमहाकालन्रृनितया इति पाठान्तरम (९) ‘areas’ इति पाठान्तरम्‌ | (१०) पपूर्वत्वानचिक्ररणतया तदूत्रत्तित्वेन' इनि, पाठान्तरम्‌ |

(क्ष) वरमसिद्धयादिष्यत्तयुत्तरमनुमित्यभावेन तादशसिद्धयादिष्यक्तीनां निदक्तानुमिति-

ूर्वक्षणवृरित्वविरहादाह “इदानीन्तनाना "मिति

(ल) इदानीम्तनानामपि यतसिद्धवादीनामनन्तरं तादशानुमितिः, तेवामपि तादशानु-

मितिपूबक्षणदत्तिस्व विरहादाह ‘sran’ इति |

तल्वविन्तामणो starr’

ag भनुमितयभ्यवहितपुवंत्वम्‌ भनुमित्युतपतिन्तणोत्पत्तिकष्वंसप्रतियोगि- aq; तथा तद्नधिकरणस्षणत्रुसित्वषिशिष्टत्वे क्षणदयप्रवेशात्‌ ताष्टशा- नुमित्युव्पस्यनधिकरणसमगयोतपत्तिकष्वंसप्रतियोगित्तणबुत्तित्वविशिष्टत्वे पकमत्र- हणपरवेशाह्वाघवमित्याशयेनाह स्वसमानाधिकरणादुमित्युतपत्यनधिकरणे'ति | भत्रापि(१) स्ववृ्तियावदुभ्वंस्िशिष्टसमयत्वं क्षणत्वम्‌ ; तेततानुमितिप्राकत्तणोत्‌- पन्न्याचमितिदितीयक्षणोत्‌पसिक-नाशप्रतियोगिनो ऽप्यनुमिव्यग्यवदहित- प्राक दणस्य स्व-स्व-पूर्वृ्तीट्यादिरूपत्तणत्ववत्वान्न तहुबुत्तित्ववि शिष्टत्वेन प्रतिबन्धकत्वमिति।

acs

भव्र त्षणत्वस्थ TAN गौरवात्‌ ता्रशस्थुलकालाग्यवदहितपुवंत्षणश््तित्व- विशिष््वेन प्रतिबन्धकत्वे क्तिविरहाश्च 'समये'त्युक्तम्‌ | कालिकसम्बन्धेन ताशोत्पस्यधिकरणताथा अभावस्य तदुत्पत्तिकैत्यघ्र कालिकसम्बन्धेन agaaie- कत्वस्य लाभाय तदुपादानम्‌ ; अन्यथा उत्‌पत्यनधिकरणसमयस्याप्येकक्ञान- विषयत्वा दिस्तम्बन्धेनोत्‌षस्यधिकरणतया भप्रसिदिः स्यात्‌ |

ताट्शोत्पयनधिक्षरण(२)क्नने अनुमित्यभ्यवहितप्राक्षणथ्यंसोतपरेशपि विषधतया षत्तेमानत्वात्‌ तनृत्ञणन्रुसतित्व विशिष्टस्य प्रतिबन्धकत्वे" भनुमितिन्षणे ag- पितिने स्यद्िति। अनुमितिस्थितिन्षणस्याप्यनुमित्ययधिकरणतया तदभ्यवहित- पराक्क्षणवृसतित्वविशिष्टस्याप्रतिबन्धकतया अनुमित्युश्तरमनुमित्याप्तिरत उत्‌-

qe’ fa |

भनुभितिस्थितिक्षणस्यापि() agheqaraatiacnaa तदब्यवहित- पराक्षकालस्य(४) स्थलकालोपाधेरनुमिव्यव्यषषितप्राकक्षणेऽपि सत्वात्‌ तदुवृतित्व- विशिष्टस्वेन प्रतिबन्धकत्वे भनुमितिकारेऽप्यनुमितिनं स्यादतः (ज्षणे'ति। भत्र ताहशसमयागव्यवहितपुवंत्वं ताद्रशसमयोतपत्तिकष्वंसप्रतियोगित्वम्‌, तु ताटश-

(१) ‘sar? इत्यारभ्य श्षणत्यवक्वान्नः इत्यन्तपाठस्थले (अत्र BT स्वदृत्तिग्रावदध्वंसविशि्टसमयतवम्‌ अतो नासम्भव इति। अत अनुमिव्यव्यवहित- प्राकृक्षणघ्य स्वस्व पूवैवत्तात्यादिरूपस्य अनुमिव्युत्‌परयनधिकरणसमयाग्यवहितपू वत्वा - भावान्न' इति क्वचित्‌ पाठः। (२) (तादशानुमित्युतपत्यनधिकरणः इति पाठन्तिरम्‌ | (१) श्षणेऽपि' इति पाठान्तरम्‌ (४) ‘TRAINED इति पाठान्तरम्‌ |

पचता-प्रक्रणप्‌ are

समयोत्पत्तित्तणोन्पत्तिकघंसप्रतियोगित्वं गोरवान्निष््रयोजनकत्वाश्च ;. तादूशानु- मिव्युतपरयनधिकरणस्थूलकालस्य उत्पत्तिस्थितिक्षणसाधारणन्नणसामान्योतूपत्तिक- ध्वं सप्रतियोगिक्ञणचुसित्वव्रिशित्वेन प्रतिबन्धकत्वे त्षतिविरशादिति।

इदन्त्वत्रावधेयम्‌ (१) ; - यत्र पवंतो वहिमान्‌ वहिज्याप्यवांश्च, पर्वते बहचनु- मित्यन्तरमिष्टसाधनमित्याकारक-समूहालम्बनानुमितिः(२), ततो वहयनुमित्यन्तरं जञायतीमितीच्छा, ततः पुनबहयनु मितिः, तत्र श्च्छोतूपततिन्षणे भनुमितिप्रसङ्कः | स्षणिकरपदर्थानम्युपगमेन = स्थिरस्यैवान्त्यक्षणावच्दिन्नस्पायक्षणावच्छिन्नस्य षा त्षणतया भन्त्यन्तणावच्छिश्नस्येच्छोत्‌पत्िक्ञषणस्य पूवानुमित्युतूपत्यधिकरणतया भाद्य- तणबच्छिन्नस्य चोत्तरानुमित्युत्‌पलयधिकरणतय्रा ताद्रशाघुमि्युत्‌पस्यनधिकरण- त्वाभावात्‌ तस्मात्‌ ताद्रशसिषाधयिषोतपत्तिक्ञणो नानुमित्युत्‌पस्यधिकरणमिति सबंसाक्तिकग्रतीतिबरत्‌ ताट्ूरशक्षणत्वविशि्रस्यैव तादरशायुमिव्युतपस्यनधिक्रण- त्वम्‌ ताद्रशत्तणत्ववि शिष्टत्वावच्ेरेनोत्‌पच्यधिकरणत्वाभावो वानन्यगलत्या- भगुपेयः। ताद्रशोतुपस्यधिक्रणत्वाभावावच्देदेन तादशसमयोत्‌पत्तिकभ्वसप्रति- योगित्वञ्च॒तक्भ्यवहितपूरंत्वम्‌ ; तेन स्थिरस्यापि कञ्चितृत्तणत्वषिशिष्टस्यानु- मिव्युतूपसयनधिक्ररणत्तया भनुमित्यग्यवहितपुवंन्षणस्य तदुतूपत्तिकष्वं सप्रति- योगित्वेऽपि क्षतिः(३)। परान्तरण्याबरृ्तिस्तु पूवबदुन्नेया(४) |

ननु भनुमित्यब्यवहितपुवंत्वानधिक्रणत्वधघटितलन्षणे तदभ्यषहितपूषंत्वं तदुनपतिक्तणड्रत्तिष्वंसप्रतियोगित्वम्‌ , तच्चातिपूंक्षणस्यापीति sgafacatatgerar- मप्रतिबन्धकृत्वापत्तिरत , आह -तदब्यवहिते"।त तथा तदुध्वंसस्यादुभित्युत्‌- पिन्तणञ्चत्तित्वेऽपि तदुतूवस्तिकत्वाभावान्न तस्यान्यघहितपूबत्वमिति। भवुमिति- लणोत्‌पततिकभ्वंसप्रतियो गित्वमनुमित्युन्‌पत्तित्तणस्यापोति तदुबुसित्वषिशिषटस्या परतिबन्धक्त्वावयुमिव्यु्तरमनुमित्यापत्तिरतः 'तदुत्‌प्ती'ति |

पाठान्तरम्‌ | (३) क्षतिरिति ara’ इति पाठान्तरम्‌ | (४) पदान्तरपयोननन् ूर्ववदुनेयम्‌' इति पाढान्तरम्‌ |

१२० त्छचिन्तामणो अनुमानखण्डे

सस्पैषान्त्यन्ञण।वच्छिन्न्यानुमित्युतूपच्यधिकरणस्थ॒लकारु महाकालोत्‌- प्तिकृण्वंसपतियोगिस्वद्धरसिद्धिक्रारणाय ‘an’fa | सर्वस्यैव क्षणस्य तदुतूपल्ति- तणोत्पत्तिकष्वं सात्मक-(ट)स्वमेदभरतियोगित्धादरप्रसिद्धिरतो ध्वं सत्वनिरूपितप्रति- योगित्वलभाय "वंसे"ति।

केचितु-ननु तद्ः्यवहितपूरवत्वं तत्‌प्रागभावाधिकरणन्नण(१प्रागभावानधि- करणत्वे सति ततप्रागमबाधिक्ररणत्वम्‌ ; तश्च प्रागमावानङ्खीकारे सम्भृवती- स्यत भाह--“तद्‌भ्यवदहिते'तीव्याहूः | दीधितिः

चाश्र परथमे यत्र सिद्धचाल्मकपरामर्शानन्तरं सिषाधयिष्राया उत्पत्तिकाले ततुपुखु्ीधस्य कस्यापि धमस्य विनाशः, अनन्तरं पुनर्नुमितिः, तत्र तदुत्पसि- समयेऽपि सा स्यात्‌ , ततपु्कारीनानां स्वेषां ताद्रशपुवंवस्तित्वेनाविरोधित्वा(ठ)- दिति षाच्यम्‌ ; अनवरतपरिस्पन्दमानापरिमितपवनादिपरमाण- चेतनसंयोग- सन्तानान्तःपातिव्यक्तीनामविरतमेवोपरमात्‌ , फखाचुतपादबरेना पि तादशकल्पना- सम्भवात्‌ , कारणान्तरकट्पने गोरवाश्च , अन्वयग्यभिचारसन्देहस्य कारणत्व- प्रहविरोधित्वात्‌। उवदीवन्तां वा तततरात्मसमयविशेषसम्बन्धा पव तादश

पुववृ्तिभिन्नाः | ति दीधितिधकाशः

चात्रेति, प्रथमः इति,-चरमगोस्तादशपूत्रत्वानधिकरणतसिषाधयिषा-

पराकक्षणन्रुलित्वविशिष्परामरोनेव प्रतिबन्धान्न सिष्राधयिषोतूपसिकारे अनुमिति-

(१) "कालेति क्वचित्‌ पाठः |

(द) “भबंखास्मक-स्वमेदे'ति,-भभावाथिकरणकामाषल्य निरुकाधिकरणीभूतामाव- हवङ्पस्वनिपमा दिति भाषः |

(3) भत्र यदयप्यनुमितसाया भपि उपयेच्छात्वात्‌ ततकारणीभूतफरेष्छाया एवानुमिवि- प्रागृहतिभिन्नायाः सत्वादनुमित्‌सोत्पत्तिकारे अनुमितेरलम्मवः, तथापि इलात्मिकानु- मितिजयताभमिष्याशाग्किवान्र सिषाधयिषा बाच्या। ता फरेच्छात्वदेव करेष्डान्तर- AIA इत्यदोषः परामशाऽन्यत्न ्मरणात्मको प्रादयः, अन्यथा विशतिशबुमवत्वे aad- भपेक्षणीयत्य विशेषणज्ञान देष्ताह शपू वत्ति मिन्नस्वेन विरोधित्वसम्भवात्‌ | स्मरणात्मक- पराम tal: संस्कारस्येव रछना$वत्य तादशपूं पत्ति भित्रस्वसम्मवः, समूहाङम्बनसंस्कार- जन्यप्रामक्षंल्य वरमफङत्वाभायेन संस्कारानाशकटवादिति रहस्यमश्रानुखन्भेयम्‌ |

a

पत्तेता प्रकरणम्‌ ६१

faa भावः। सिद्धचनन्तरं quae सिद्धेरेव तादृशाव्यवहितपृेबुत्तिमित्तत्वेन प्रतिबन्ध ठत्वत्‌ सिष्राधयिषोत्पसिन्ञणे(१) -भनुमित्युत्‌पादो (२) स्यादत sa सिद्धचयात्मके'ति

'तत्‌वुरुष्रीयस्ये'ति ड) ;- पुरुषान्तरीयताद्रशधमंस्य प्रसिद्धा्षपि तते पुरुषे समवायेन तदभावस्य सख्वान्न तत्‌ वुरुषीयाचुमितिव्रतिबन्ध इति भावः| कस्यापी'ति ;-यचेवम्भूतं यत्किञ्चिन्‌ स्यान , तेनैव प्रतिबन्धान्न तदानीमनुमिति स्यादिति ; प्रतिक्षणं कस्यचिक्नाशोपगमेऽपि तदात्मबु्तिधर्भ॑स्य प्रतिक्षणं नाशो- पगमाभावादिति भावः |

अनन्तरं वुनरचुमिति'रिति.- भन्यथा परमशंस्यैव arenqaafatiacd स्यादिति ‘agaafaaad’ सिषाधयिषोत्पलतिसमये ‘ar भनुमितिः।

अनवरतेति, अनवरतं परिस्पन्दमाना ये अपरिमिताः पषनादिपश्माणवः, a: arg यश्चेतनसंयोगसन्तानः, तदन्तःपातिव्यक्तीनामिस्य्थः। प्रतिक्षण ताश- संयोगनाशक-क्मापपादनाय(३) "अनवरते'्युक्तम पकपरमाण स्योगकाकलेऽपि परमाण्वन्तरस्य संयोगनाशो भविष्यती (ध)त्येततप्रतिपादनाय 'भपरिमिते'ति। जल -तेजसोषिलम्बगमनशीलत्वमिट्यमिप्रायेण ‘anna! ag aat प्रतिक्षणश्रुपरमे मानाभाव इत्यत आाह-फलाचुतप्रादे'ति |

ननु तद्रानीमयुमिव्युतूपाद वारणाय-(५) कारणाम्तरमेव करप्यतां, यदभावात्‌ तदानीं नानुमितिरत भाह.--"कारणान्तरेष्ति। ननु कारणताग्रहसमय पष

(१) (“सिषाधयिपोतपादक्षणे' इति पाठान्तरम्‌ (२) (अनुमित्यनुत्‌पादः स्यादिति पाठान्तरम्‌ (३) (कममोनूपादनाय' इनि पाठान्तरम्‌ (४) Safe’ इति पाठान्तरम्‌) (५) “अनुमित्यनुनपादनायः' इति पाठान्तरम्‌ |

[मा omen oe eee

(3) ‘aagefaetdfa—a प्रागभावस्य प्रतियोगिषामप्रौनाष्यत्वमते सिषा- धयिषोतपत्तिकारे सिषाधयिषायाः प्रागभावः, प्रतियोगिनाहपत्वप्रते परामष्ाप्रागमाबं एवास्ति arent यत्य तदा नाशो भवति cam समवायस्य प्रतिबन्धकतावण्छेवुक- daneaseqaa निरशकप्रागभावत्य प्रकते प्रतिबर्धक्रत्वाप्रघक्ाबपि ssadtfafareur- agfag श्परि्रेति वाच्यम्‌ ; प्रकते ततयपुरूषीयत्वं तत पुहवसमव्रेतस्वमिष्यस्य विवक्षितत्वात्‌ प्रागभावत्य समवेतत्वामभेनासङ्भतिपरिहारादिति ध्येयम्‌ |

११६ [४४]

६२२ तस्वचिन्तामणो भनुमाणखण्डे

अन्वयत्यभिचरिसन्देष्टः प्रतिबन्धकोऽस्तु, भत भआह-'अन्वये'ति,-- प्राह्याभावानव- गाहित्वादिति भाषः (2) |

aq स्व-स्वद्राप्येतरयावटूघण्हेतुसमवधाने दण्डससे धटससखमिति ari कारणत्वप्राहकम्‌ , तद्विरोधितया अन्वयव्यभिचारनिण्यवत्‌ तत॒संशगोऽपि प्रति- बन्धक पव किञ्च यत्र ‘afgar वहिव्याप्यवान्‌ पर्वतः, पवते वह्वयनुमित्यन्तुर- मिषए्रसाधनःमिति-सपृहाटम्बनात्मकानुमित्यनन्तरमनुमिव्यन्तरेच्छा, ततो बहन मित्यन्तरम्‌ . aa क्षणिक्रपदाथाभावान्‌ ताद्रशसिबाधयिषाप्राकन्तणनवृ्तीनां सर्वेषां ताद्रशाचुमिट्यव्यवहितप्राक्‌त्षणत्रुसित्वेन तदुभिन्नत्वाभावादन्वयव्यभिचारनिर्णंय धवेत्यस्वरसादाह--'उपादीयन्ता"मिति। तथाच तत्र परथमानुमिव्युनपत्तिक्तषण- सम्बन्धक्येव ताद्रशानुमिव्यःयवदितपूववरत्तिभिन्नत्वेन प्रतिबन्धकरत्वान्न सिषाधयिषो- तूपत्तिकाठे अनुमितिः |

स्वसमानाधिकरणेत्यत्र स्वाधिक्रणत्वञ्च त्षणसम्बन्धस्य विलन्तणस्वरूप- सम्बन्धेन(ढ) वाच्यम्‌ ताद्रशसमयस्य(ण) पुरुषान्तरीयानुभित्यग्यवहित- grange ततूसम्बन्धपय्यन्ताजुधावनप्‌। तदात्मीयतत्‌सम्बन्धस्य तदा- हमन्येव सखात्‌ दुरषान्तसीयानुमितिने तत्‌समानाधिकरणेति नोक्तदोषः |

दीधितिः

भवेह वा तत्‌ पुरुष्ीयानुमिति प्रति तत्तवीपरानुमित्यत्यवहितयुदज्षणत्वादिना, तादशत्षणच्रत्तित्वविरिएत्वादिना वा कारणत्वम्‌ | तथा उपमानादेः प्रमाणान्तरत्वं भज्येत |

(१) ग्राह्मामावावगहित्वाभावादिति प्राठान्तरम्‌

(ड) "विकृश्चणे 'व्यादि- कालिरविकशेषणत्वाख्यत्वरूपसम्बन्येनेत्यर्थः प्रकते प्रति- बन्धकताणच्छे दकोऽपिं एव सम्बन्ध इति ध्येयम्‌ |

(ग) (तादशखमयरपरे'ति -यस्मिनू कारे तत्‌ पुरषे नानुमित्युषपादः, ततक्षणाध्यवहित- पूवक्षणस्पकालत्येत्यथंः

पर्ता प्रकरणम्‌ . 8६१ दीधितिषकाशः

TT ताद्रशक्षणसम्बन्धानां स्वरूपसम्बन्धात्मकतया तदात्मरूपत्वं ततन्षण- रूपत्वं वा स्यात्‌ ततात्मनः प्रतिबन्धकत्वमसम्भाषितमेव(त)। न्षणस्य स्वसभानाधि ङरणयु्षन्तरोयानुमिद्यञ्यवहितपूर्वंत्तणवृ्तितथा तद्धिश्त्वाभाष इत्यत भआह--'भवेहु वे'ति तथा तत्तत्‌ पुरुषीयानुमितित्वस्य कार्य्य तावच्छेदकत्वान्न पुरकरान्तरे तद्रशानुमिट्युत्‌पावः। पुरुषान्तरीयानुमित्यव्यवहितपूर्तणस्य ठत्‌- पुखुषीयानुमित्यज्ञनक्चात्‌(थ) कारणे तत्‌ पुसषरीये'ति। परामर्शादीनां कारणत्व- रक्ताथेमाह ‘aes’ fa

° ततवुर्षीयानुमित्यग्यवहितपृवंक्षणवरतित्वषिशिष्टपरामशदिः वुखुषान्तरे- ऽपि crear तत्रापि तत्‌ पुरखुषीयानुमितिप्रसङ्क( १) इति वाच्यम्‌ ; तदात्मसमवेतज्ञन्यं प्रति तद्‌।त्मत्वेन समरवबायिकारणत्वकदपनात्‌ पुखष्रान्तरे तदीयानु(२)मिव्युतपादना- सम्मव्रादिति। वस्तुतस्तु तत्‌ वुरुषीयानुमित्यव्यवहितपुवेत्वस्यैकस्याभाषा(व्‌)- SHARIR सम्य गिति ध्येयम्‌ |

aq इत्थं कारणत्वे कोऽपि दोष(३) इत्यत are—‘aur ala | निरुक्ताचुमितिकारणस्य सवते सम्भवादनुमितिसामग्रच्चभावेन(४) samen: प्रमाणान्तरत्वकव्यनं यत्‌ तन्न स्थादित्यभः।

(१) प्रसङ्गः स्यादिति" इति vera) (२) सतदात्मीयेति पाठान्तरम्‌ | (३) (कारणत्वे को दोषः इति पाठान्तरम्‌ (४) स्तामग्रयभाव।त्‌' इति पाठन्तरम्‌ |

(त) 'भसम्मावितमेवेःति-कारणत्वप्रतिबन्धकस्वयो मिथो faegaar भनुमितिकारणीभूते भत्मनि भनुमितिप्रतिबन्थकत्वस्याभ्युपगन्तुमशक्यत्वाद्रिति प्रकृतासम्भावितत्वे केचिदु वीजं वणं यन्ति, तच्नास्माकं समोचीनं प्रतिभाति, पकेनेव Sin पकेनेध सम्बन्धेन कारणगतव- प्रतिन्धकल्वयोर्मिथो fartarza तु क।रणत्व प्रतिबन्धकत्वे तथति। कालिकसम्बन्धेनापि विभुपदु(थतस्यात्मनो दृत्तित्वमनम्युपगस्छतां प्रटतप्रतिबन्धकता वष्टेदुककालिकलम्वन्धेनात्मा- भावस्य केवलान्वयिस्वेनातिप्रषङ्कप्रपङ्ग एव धोजमिति तु युक्तमुतपदयामः।

(थ) वप्रभिचारवारणाय srzafafa, ufanagarcora कारणदि्ि . दत्‌ दुहवीयत्वं

देयमिति ara: | (द) “फकल्याभावा'दिति-- प्रगुक्ताभ्यवहितपूवंत्वर्रोतप्तिवटकष्वत्वधरितस्मेन ततततु-

व्यक्तिविश्रान्ततयानेकल्वमिति ara: |

तश्वचिण्तामणो भतुमानस्षण्डे दोधितिः

विलीयेत परामरशत्वादिना कारणत्वम्‌ , वाधत्वादिना प्रतिबन्धकत्वम्‌ | भनयैव रीत्या का्यःन्तरेष्वपि क्लृप्तानां कारणानां प्रतिबन्धक्रानाञ्चातथाल्व- AIHA तथात्वं प्रसञ्येत। अत दव हितीयोऽपि प्रकारः, वैय्याश्च सिद्धेः |

दोधितिप्रकाशः

नयु उपमिव्यम्यवहितपूवंक्षणस्यानुमित्यग्यवहितपूवेत्वाभावात्‌ कथं सर्वेतरा- नुभितिसामध्री ? अथोपमितित्षणे भनुमितिकट्पनयेव स्वसमानाधिकरणायुमित्य- व्यवहितयपुवंत्षणोत्पन्नत्वादिना क्लदभकाय्यक।रणभावेन निर्वाहान्नोपमितिसाभप्री करप्यत इति चेन्‌, तहि अतुमितिस्थठे उपमितिकद्पनयैव स्वसमानाधिक्ररणोपमिती- त्यादिरूपेण कलुपकराय्यकारणभावेन निर्वाहाक्नानमितिः कल्प्या स्यात्‌ |

यदि अनुमिनोमि नोपभिनोमीत्यनुऽयवसायबलादनुमितिन्षणे उपमित्य- भावस्यानुभविकत्वान्नोपमानेनाचुमानस्यान्यथासिद्धिः, तदा उपमिनोमि नानुमिनोमी- त्यनुढ्यवबसयबलादुपपानादेरपि नान्यथासिद्धिरित्यस्वरसादा्--'विछीयेत चे'ति |

परमशेस्यापि तादशत्यवदितपुवत्षणचरत्तित्वविशिषत्वादिना कारणत्व- स्थोक्तत्वात्‌ "परामश (१)त्वादिने'ति(ध)। वं बाधस्यापि तादशा(२)व्यवहित- पुषेत्तणकृत्तिमिन्नत्वेन प्रतिब्न्धकत्वाहू वबवाधत्वादिने'ति(न)। भादिना तदमाष- व्याप्यनिश्चयत्यादि- (३) परिभ्रहः।

(१) (परामशत्वेनेतिः इति पाठान्तरम्‌। (२) (तादृशानुमित्यग्यवदहिते'ति क्वचित्‌ पाठः। (३) भतदभावग्याप्यवत्तानिश्चयथत्वादिव्यवच्छेदः इति पाठान्तरम्‌|

नि निः ~ग गै [णी ae चन oe eo [117 Oe oe, ae’ नप

(ध) ्परामर्ात्वादिनित्यादिषपदेन sarfaqracarfaafiag: |

(न) 'वाधत्वाहिने'ति -सम।नध्रमिकविपरीतनिश्वयस्यव वाधनिश्चयविधय। प्रतित्रन्ध- कत्वमिति मते य्मि बाधत्वमेकरिवम्‌ तथापि घटवदुभूनरूमिदयादिक्ञानं प्रति “छटाभाव- वदुभूतल'मिति निश्रयवदु “वटो भूनलनिष्ठाभावप्रतियोगीः "वटो भूतलादृत्तिःरित्यादि- निश्वषःनामरपिः प्रतिबन्धकृत्वमते वाधत्वमनेकविधं वाच्यम्‌ : विभिन्नखूपेणेव तत्र तत्र प्रतिबन्धकत्वमुपेयमिति ध्येयम्‌ |

पकता ब्करणप्‌ ९४

क्यान्तरेषु' प्रत्यन्ञादिधरादिकाहाद्यात्मकेषु (१) "क्लृप्तानां, क्िकषोहीनां दण्डादीनाम्‌ Kasay "कारणानाम्‌, पतरं कलप्रानां प्रतिबन्धकानां मण्यकीनाम्‌ 'अतथात्वम्‌' ARTA अप्रतिबन्धकत्वञ्च | ‘aaa तादरशप्रत्यक्ताद्यव्यषदहित- पूवेक्लषण इलित्वविशिणानां तदात्मपरिमाणादरीनाम्‌ , तादशघराधिकरणकपालमात्र- बुसिद्ित्वादीनाश्च कारणत्व(प) स्यात्‌ शवं दाहं प्रति arercrafeaqaafe- भिननन्नत्वेन प्रतिबन्धकत्वे रसभादीनामपि प्रतिबन्धकत्वं स्यादित्यथः(कः) |

‘aa qa’ कर णताचच्ठैदकावच्छिक्नसमाजाधीनकारय्योत्पादस्य (ब)क्ारणता- वच्छेदककोटो निवेशादेव द्वितीयोऽपी'ति, -- भनुमि्यभ्यवहितपुवववृ्तिसिद्धि- भिन्नसिद्धचमभाव एव पत्ततति-कल्प त्यथः दूषणान्तरमाह वैयर्थ्याश्चे'ति | भनुमित्यग्यवहितपू्ववर्तिमिन्नत्वेन वस्त्वन्तरस्यापि प्रतिबन्धकत्वे त्ततिषिरहात्‌ ।सद्िरयथ्येमित्य्थः(२) | |

दीधितिः

सिष्ाधयिकाविरहविरशिएटस्य सिद्रश्चनुमानातिरिक्तसाधकमानयोरन्यतरस्था- भावः कारणमिति तु कचित्‌ ; तन्न; साधकं हि मानं सिद्धिस्वरूपयोग्यं, agate, तत्सामघ्री षा ?

पाः कामकाज 2 बऽ = ies caw Lt} 1 गदि षि [ eee oe Se षी) —— = we —, = 1 17 7 | . . च्च = = = 1 “Sees ee ee 1 aye गणी = se कि हि 1) . . न्क Tn ta Pei» aie af one

(१) ‘saanfaematy इति पाठान्तरम्‌ | (२) भसिद्धेवयध्यमित्य्थ इति पाठान्तरम्‌ |

(प) “कारणत्व 'मिति- प्रत्यक्षादिखूपकाय्यं तादवाकार्याधिकरणतत्तदात्मपरिमाणादीनां घटा दिरूपका्यं घटाधिकश्ण-कपालमात्रदृततिष्ित्वादीनां कारणत्वं घ्य दिस्यथः तेवां ast कारणत्वेनेवाप्रसङ्कातिप्रसद्भा दिदोषासम्मवादरिति भावः |

(क) अत्र जगदीक्ञल्तु -"कारय्यान्तरेषु areqepararerfag’ saat शाभ्वुबोषल्वा- afesd प्रति स्वघमानाधिकरणज्ञाणटद्‌ाव्यवदहितप्राकक्षणीत्‌पन्नसविषयकत्येन हेतुत्वे विनश्य दुवल्थल्य पदार्थोपल्थित्याःः क्ञाष्दधीदैतुत्वं स्यान्‌, प्रत्युत शाष्दधीप्राङक्षणोत्पन्नस'स्कारदे- रपि तत्र हेतुता स्यात्‌। पुवं स्वसमानाधिकरणदादान्यवहितप्रार्‌क्षणदृत्तिभिन्नस्वेनेव मण्य पधादेदहप्रतिन्धकत्वे कदाचिदुपदिन्दाहानां मण्यादरीनां दा्प्रतिबन्धक्त्वं स्यात्‌ mega तादप्येणोदासोनल्यापि बटादेदहिषरिरो धित्वं स्यादित्यथः' इतव्य॑वमाह |

(ब) कार्य्योत्पादस्येत्यत्र का््योतपादा दिकस्यति पाठः समोचीनः प्रतिभाति, स्वेनेवोक्ते दवितीयप्रकारे का््यातिपादल्याधटकत्वात्‌ | जगदीश्षस्तु (भत एवेत्यस्य का्याष्यवहित- पूव॑त्वाद॑ः कारणतानवश्छदकत्वादेवेत्यथ्मेव CILATE |

& 8

तल्विन्तामणो भलुमाणखण्डे

नाधः, aguftea विनायुमितसामयुमित्यभावप्रसङ्गात्‌ द्वितीयः | सिद्धेः पूर्वं तदुपहितत्वाभावेन प्रव्यक्ञसामप्रीस्ेऽप्यनुमित्यापत्तेः , भनुमानाति- रिक्तेल्यस्य वैयर््या्च। तृतीधः; भनुमितिसामश्यभावत्वेन प्रत्यस्कारणत्वम्‌ , भनुमितसाविर्ह-विशिष्पत्यत्त-सामध्रचमावत्वेन चानुमितिकारणत्वमिस्यन्योन्या- Taq) स्थाणत्वाभावव्याप्यद्शेनन्ञषणे प्रतियोग्यारोपविरहेणाभावध्रल्यक्तसामप्री- विरहात्‌ Taare स्थाणत्वारोपन्तणे तदभावानुमित्याप्तेरित्यपि कथित्‌ |

दोधितिपकाशः

उपाध्याय -(भ)मतं (१)निरस्यति.--.सिषधयिषे'ति। अनुमानात्मकसाधक- मानस्य तादराष्य aera तिष्राधयिष्राविरहकारे कदाप्यनुमितिनं स्यादतो"ऽनु- भानतिरिक्तेति। ‘agian सिद्धयुपहितम्‌ , स्वजन्यसिद्धिविरिषए्म्‌(म) | 'तत्‌सामप्री,- सिद्धिसामप्री | "तदुपहितत्वाभावेने'ति, -स्वजन्यसिद्धिकार ध्व॒तदुपदितत्वस्य सखादिट्य्रथः। “अनुभानतिरिक्त ति, भनुमितेः पुवंमनु- मानस्यापि तदुपहित(योत्वामावारित्यथेः।

a8

यद्यपि सिद्धिक।ले(र) पतदुपदितत्वेन(२) ताद्रशलिद्ध्चभावहेतुत्वेरव तादरश- सिद्धचपदहितसाधकमनामाबोऽपि(र) aa इति साधकमानप्रवेशोऽपि व्यथं द,

( ) °मतमुपन्यस्यति' इति पाठरन्तरम्‌ | ( ९) सप्तम्भन्तं ‹सिद्धयपदितत्वेः दति क्वचित्‌ पाठान्तसम्‌। (३) Saran’ शाब्द ardfaa: |

(भ) (उपाध्याये'ति यज्ञपत्युपाध्यायेस्यथः | (म) वेशिष्टयमत्र कालिकविकेषणताटितसामाना धिकरण्यसम्बन्येन बोध्यम्‌ | (य) aa जगदीक्ञस्तु-“अनुमितिभिन्नसिद्धिप्राक्क्षणा वच््छिन्नत्वमेव तादृशसिद्धयपहितत्व- faeget नातिप्रसङ्गो वा घयर्थ्य॑मिति sta ' मित्याह |

(र) ‘fafeare’ इति-सिद्धिकारु clea: एवं तदुपघानकाछ एव पिद्धिसम्भवेने- त्यपि बोध्यम्‌, तेन उभयोः खमनेयत्येन तदभावयोरपि समनेयत्यपरवति gerarafaae- नेवापराभावस्यापि छामः एवमपि rata तादश्शतसिद्धयमावत्येनेव कारणतायाः कल्पनीयतया साधकमानेन तिदेवंयथ्याशङ्ेति धरयम्‌ चेयथ्थंमच्र निस्प्रयोजनकत्वम्‌ अन्यथा भखण्डा- MASI साथंक्यसस्मवाव्‌ |

पक्षिता-प्रकरणम्‌ ६२७

तथापि स्वजन्यसिद्धचसाधारणकारण(९)कालोन्नरकाखीनच्दं (ल) यदि faaraafgaca निवेश्यते, तदा जनितेकसिद्धिकापरसिद्धिसामप्रीक्ालावच्छिश्नचन्ञुरादिकारे ताहूश- सिद्धरभावात्‌ तत्रानुमितेकरणाय्र साधकमानदस्य साथक्येऽपि(२) सिद्ध यपहित- स्यैकस्यानुमानसप्र तद्रशसिद्धश्चभावदशायामनुमित्यन्तराजनकत्वादचमानातिरिक्ते- त्यस्य वैयश्यमेवेति भावः) |

सनुमितिसामप्रेच ति,-- भनुमितिसामप्रीो ताद्रशब्र्यन्नसामप्रचभावघरिता, ` तादशप्रत्यत्तसमप्री भनुमितिसामग्रचचभावघरितेति तादशसामप्रीज्ञानाधोनमपर- ` सामध्रीक्ञानमिति काय्यकारणभावग्रह अन्योन्याश्रयात्‌ (व) ताद्रशकार्कारणभाव- प्रहामावु इत्यथैः |

केषाञ्चिद्‌ दूषणमाह -श्थाणत्वेति। प्रतियोग्यारोपेति। स्थाणत्वा- रोपेत्यथः "अभवपरत्यन्ते ति --'भभावरो करिकप्रत्यन्नेत्यर्थः। उपनीतभानन्तु(श) सवतो दुवेरमिति भावः(४)। (तदभावेति स्थाणत्वाभावेत्यथः। केचिदित्य- स्वरसस्तद्वीजन्तु प्रतियोग्यारोपस्य(५) दैतत्वमैव खण्डितमिति।

दीधितिः

वस्वुतस्तु स्वतन्त्रान्ययव्यतिरेकशालित्वाक्नियमेन प्रथमपुपस्थितत्वाहघवाश्च

TABATA तथात्वम्‌। अन्यधा वाघादेरप्यत्रेवान्तभावप्रसह्त्‌ (घ) |

(१) स््रजन्यसिद्धयपिएरणक्ालोत्तरकालीनतम्‌? इति क्रचित्‌ पाटो ea | (२) '्दलसार्थेकत्वेऽपिः इति पाठान्तरम्‌ (३) eased इति पाठान्तरम्‌ | (४) उपनीतमभानन्त॒ सर्वथा दुरभमिनि मात्रः इति -क्धचित्‌ पाठः| (५) कोचिदि्यस्वरतस्तु प्रतियोग्वारोस्यत्यादिः क्वचित्‌ पाठः ¦ | _ (ट) अत्र स्वजन्यतिद्धयसाधारणकालछः काला यस्येति बहू वी हिसमासाश्रयणात्‌ स्वजन्यसिद्धधक्राधारणकारणकालेत्यस्य सवजन्यसिद्धिसाम प्रीकालीनेत्यथः उसतरकारटीनत्व- franca स्वजन्यसिद्धुवत्तरकालीनत्वमित्यथः। तथा स्वजभ्यसिद्धिसामप्रीकाीनत्व- मित्यथंः तथा स्वजम्यसिद्धिन्नामग्रीकाछी नत्वोपरक्षितत्ये सति स्वजन्यसिदुवत्तरकाीन- त्वोपरक्षित्व मित्यथः

(व) स्वग्रहसायेक्षप्रहमरापेक्षग्रहकत्वल्यान्योन्याश्रयरूपत्वा दिति भाषः |

(a) अनेन alfeaqzeatgfasatearar |

(ष) aware जगदीक्षः--"वाधादेरित्याद्विना सनप्रतिपक्षमग्रहः। तथा भनुमिवता- fare विशिश्तिदधेतयाविवप्रस्यशसामग्रया वाधपनूप्रतिपश्वादेश्वन्यतमत्वावच्छिन्रभावस्येने- वानुमितिेतुता emg वाचायमावस्य पथक्‌ करणस atearafiad:? इति

तस्वचिन्तामणो अनुमामखण्डे

दोधितिप्रकाशः

aq सिद्धिसाम्रीपदेन सिद्धचसाधारण-कतिपयकारणमेव धत्तभ्यम्‌ ; नतु सिद्धचपधायक्रयावत्‌-(१)क(रणचक्रम्‌ , येनान्योन्याश्नयः स्यात्‌ , भनुमितसाविरह- विशिश्प्रत्यत्तसामग्र्यभावत्पेनानुमितिंतुत्वमित्यत्र परव्यन्ञसामग्री चच्चमनोयोग- सहितालोकसंयोगा(२)वच्छेदक वच्छेदेन बहिचनज्ञुःसं योगा दिरूव (२) धत्तव्येति कथ- मन्योन्याश्च् इत्यस्वरसादाह - 'वस्तुतस्त्वि"ति।

९२८

स्वतन्े'ति,- ताद्रशसिद्धचभावं विहाय ताद्रशसामग्रच्चभावस्य ताहूश- सामश्रचभाबं विहाय ताद्ररसिद्धचभावस्यान्वयव्यतिरेकादित्यथः(४) ताद्रशान्य- तराभावोपदस्थितिकारे तारशसिद्धयभावारेनियमेनोपस्थितत्वादित्यथः |

यद्यपि ताद्रशान्यतरक्नास्तीति शाब्दबोधकरारे ताद्रशसिद्धचभावादेश्पस्थित्य- भवान्न(स) नियमसम्मवः, तथापि तद्नीमपि मनसा(५) तादशबनोधसम्भव इत्यभिप्रायः |

"लाघवात्‌ शरीरखाघवात्‌। श्रत्येकमेवः ताद्ररशसिद्धचभावत्वादिनेष | 'अन्यथाः स्वातच्छयेण प्रतिबन्धक्रयोरपि भन्यतरत्वेनाभावस्य हेतत्वे। ‘asta’ पज्ञवाप्रतियोगिक्रोरावेव |

a शा

(१) ध्यावत्‌'पदं म्रन्थविरेष्रे afta | (र) संयोगावच्छेदेनेति क्वचित्‌ पाठः| (३) (वहिसंयोगादिरूपैव'इति क्वचित्‌ पाठः| (४) (तादृशसामग्रयम।वं विहाय तादश सिद्धयमावत्यः दत्ययमशः पुत्तकविरोष्रे arta) (५) मनसेति क्वचित पाठः|

भवच विरिष्टुदधित्वसामान्यल्येव वाधसतप्रतिपक्षप्रतिबध्यतावच्छेदकत्वादयुमितित्वल्य' तशुनवण्छेदुकत्वेन वाधदिरित्यायसङ्गताथगिति वाच्यम्‌ ; इच्छाविशेषाणाभुत्तजकव्वानुरोषेन प्रस्यक्षष्थले चाक्षुषत्वाह्टिकमेव प्रतिबध्यतावच्छेदकं कल्प्यते, शाब्दस्थरे योग्यताज्ञानस्य कारणतयेव निर्वाहान्न तत्र वाधप्रतिबन्धकता seca, उपमितेः शक्तिपरिच्छेदात्मकतया बहुपादिषाधप्रतिबध्यत्वम्‌ , स्ष्टतिल्थले aracq विपरीतक्तानजन्यसंल्कारनाहस्वया फरुबलकृरप्योद्ोधकाभावेन वा रुष्टत्यनुषपादसम्भवात्‌ पारिशेष्यादनुमितित्व्यंव वाधप्रवि- बध्यता वच्छेवकत्वान्ना सङ्गतिरिति ध्येयम्‌ |

(ख) शाष्दुबोषत्य शब्दोपल्थाप्याथमात्रवि षयकस्वादिति |

पचता-प्रकरणम्‌ ६२३

दीधिति

अनुमितसाषिरहस्य प्रत्येकविशेषरणत्वे गोरवम्‌ ; cael सत्याम्‌ AIST Mat जञायतामितीच्छायामनुमितेखतपादात्‌ सिद्धावनुमितिविषयेच्छा विरहस्य, प्रत्यक्ञसामप्रीसखे ताद्रशोच्छाया (१)मनुमितेरनुतपादेन (ह) साधकमाने अनुमिति. त्वादिप्रकारकेच्छाविरहस्य पृथगेव बिशोषणतायास्त्वयापि वाच्यत्वात्‌ |

दीधितिप्रकाशः

ननु agaaarfacer यत्र विशेषणं तयोरेबान्यतरत्वेनाचुगमः, नतु वाधदिरपि, अन्यथा तस्य प्रत्येकविशेषणत्वे गोरवादित्याशङ्च निषेधति चे'ति | भनुमितसाविरहस्य प्रत्येक (२) विशेग्णत्वस्यावश्यकत्वं दशयति- शाष्दसिद्धा'विति।

परात्य्निकादिसिद्धो सत्यां aged ज्ञानं जायतामितीच्छायुष्यात्‌(न्ञ) ४शाग्दे'ति। 'ताद्रशेच्छायाम्‌ः-अशाब्दं erat जायतामितीच्छायाम्‌ ‘agfafa- त्वादी'व्यादिनिा प्रत्यक्ञान्यक्षानत्वादिपरिपरहः।

दीधितिः

स्थनिवत्तेकग्रत्यन्ञादिसामप्रीसमवहितान्यत्वादिना ताट्रशोच्छयोरुगमे गोरबम्‌ , भन्यतरत्धघटकयोरन्योन्याभाषयो(क)मिथो विरशेषरणविरष्यभावे

दिनिगमरकाभावबश्च |

+ eee eee, 1) = ति 1 1

(१) ‘saree ज्ञानं जायतामितीच्छाया'मिति पाठान्तरम्‌ (१) पपरत्येकमेव'

इति पाठान्तरम्‌ |

(ई) प्रत्यक्षसामग्रीवकादुपजायमानेन verte तत्रत्येषछाविषयसिद्धिसम्मवात्‌ प्रका- शभ्तरेणासम्भवतल्व विषयसिद्धिकाया एव सिषाधयिषाया अनुमितिप्रयोजकस्वाविति मावः |

(क्ष) शाण्दान्य-तन्रत्यप्रास्यक्षिकादिसिद्धेरशान्दशानस्वप्रकारक-तादरोच्छां प्रति प्रति- वन्धकस्वादिति मावः |

(क) मेवह्वयावण््छित्रप्रतियो गिताकमेवस्येवाम्यतरस्वषूपतथा प्रहृते तदषटकीभूतसिदधि भेद-निक्करूपसाधकमानमेदास्मकान्योन्यामावयोरित्यथंः |

११५ (४५

१३० तच्वचिन्तामणौ भल्मानखण्डे

दोधितिप्रकाशः

ननु सिद्धाबनुमितिषिषयेच्छाविरहस्य विशेषणत्वे पवते ag: शाव्वसिद्धि- सखे घरनुभितिज्ञनक(१)परामशंससे age? ant जायतामितीच्छाया. भि उसेजकत्बपत्तिः।

चानुमितिविषरयकेच्छाभावत्वेन विशेषणत्वमिति नार्थः, fara aafafa- विषयिणी या इच्छ्‌, तस्यास्तदुभ्यक्तित्वेनाभावः सिद्धो विशेषणम्‌ scaagra- mam घटानुमितिसामप्रीकाखे अशाब्द ज्ञानं जायतामितीच्छा(२) तसह भ्यक्तित्वेनोपादेयेति नोक्तातिप्रसङ् इति बाख्यम्‌ ; तथा सति प्रत्यक्तसामप्रचामपि तक्तदुष्यक्तयभावस्य विशेषणत्वे afafacerq नहि यदिच्छाभ्यक्तिसे भनुमितिः तदिच्छायक्तिससे प्रत्यन्तं जातमिति(३) चेत्‌ aged ari जायतामित्यस्य पवते बहिरशाभ्वं aa जायतामित्यथः(४)। सिद्धावनुमितिविषयकेच्छेत्यादेः सिद्धावन्‌- मितिविषयिणी या तादशेच्छा(५) तद्भावस्य विशेषणत्वमित्यथः। तथा पवते धहिरशण्दं aia जायतामित्याकरकेरक्तभमावधघरित-तसदिच्छाभाव(६)स्तोमविशिष्ट- सिद्धित्वेन प्रतिबन्धकत्वं वक्तु" शक्यते, तु तादृशेच्छाभावधरितस्तोमविशि्ट()- परत्यक्नसमप्रीतवेनेव्याशयात्‌ | अत पव पवते बहयनुमितिविषयङ्किच्छात्वेनैबोभयन्रो सेजकत्वम्‌ |

प्रत्यक्तादिसामग्रीसमवहित-ताटूशेच्छावारणन्तु स्वनिवत्तकेत्यादिना काय्ये- मित्याशयेनाह -स्वनिवत्तके"त स्वं ताद्रशेच्छा, तक्निवत्तंकं यत्‌ श्रत्यन्ञादि प्रत्यन्तं seq उपमितिश्च, ततूसामप्रीसमवहितं यत्‌ स्वं, तदन्त्वादिनेत्यथंः। भादिना त्तहुव्यक्तयन्यताद्रशेच्छात्वादिपरिग्रहः। प्रत्यत्तादेरिच्छानिवत्तकत्वन्तु स्वबिषयसिदडत्वतुद्रथा, क्नेच्दु स्थे स्वरूपसतसिद्धत्वस्यापीच्छाविरोधित्वादिति | स्वनिवत्तेकानुमितिसामप्रीसमवहितेच्छासंग्रहाय ्रत्यन्तादीति। प्रत्यत्तादिसामप्री कालीना पेते बहवरशाब्दादिज्ञानं जायतामितीच्छा तु स्वनिवत्तकप्रत्यक्तसामप्री- कालीनेवेति नातिप्रसङ्कः | |

(१) पक्षतापरामर्ससच्वेः इति क्वचित्‌ पाठः| (र) धन प्रत्यक्चसामग्रचाम्‌ घटानुमितिसामग्रीकारीनाश्चाब्द ज्ञानं जायतामितीच्छाः इति पाठान्तरम्‌ (३) (जातमस्ति". इति क्वचित्‌ पाठः| (४) (जायतामितीच्छाथामित्यथे इति क्वचित्‌ पाठः| (५) चया इच्छाहइति पाठान्तरम्‌ (६) (तादशेच्छाभाव' इति पाठान्तरम्‌ | (७) स्तोमधटितविशिषटे'ति क्रचित्‌ पाठः|

प्ता -प्रकर्णप age

ag fatgarst या cca उत्तेजका, तसदिच्छामाषधिशिष्टसिदिःवत्यक्ताहि- सामव्रचोरन्यतरस्यानुमितित्वादिपरकारकेच्छाभावसमुदायो विशेवणमस्तु, तादश- साधारणेच्डभावसप्रुदायस्य प्रत्येकविरेषणत्वे atari किञ्च यत्र॒ विषय- विशेषे भनुमितित्वादिप्रकारिकेवेष्ा जाता, त्वशाब्द्‌ ज्ञानं जायतामित्या(९)- कारिकः, तत्र तादशेच्छाभावस्य प्रत्येकविशेषणत्वे गौरवाद्न्यतरामावः कारणमस्तु इत्यत(२) आह--अन्यतरत्वे'ति। सिद्धिभिन्नत्वे सति यत्‌ तादृशसामप्रीभिन्ं तद्धिन्नत्वमन्यतरत्वम्‌ , किं वा ताद्रश(र)सामग्रीभिन्नत्वे सति यत्‌ सिद्धिभिन्न तद्धि- न्नत्वमन्यतरत्वमित्यत्र विनिगमनाविरह इत्यथः |

दीधितिः

आत्मनिष्ठश्च समवायेन सिद्देरभावः कारणम्‌ , सिन्नमिन्नेन सम्बन्धेन तत्तदसाधारणकारणरूपायास्ततसामग्रच्ाः, मणिविशष्स्य agita इतरविशिष्टस्य मनोयोगादेः प्रतिबन्धकत्वायोगात्‌ ; तथा कथमन गवरूपेण तयोरभाषः कारणम्‌ |

दीधितिष्रकाशः

नयु - स्वरूपक्षम्बन्धरूपा कारणता, सा अवच्करेदकमेवाद्‌ faaa | अवच्छेदकमेदो ऽप्यवच्छेदकानामसमनियतत्वम्‌। saa बिशेषणविरोष्यभाष- भेदेऽपि भवच्छेदकयोः समनियतत्वमेवेति) कथं कारणतावच्ेदक मेव्‌ः(५) स्यादत व्ाह-'भत्मनिष्ठश्चे'ति। ततवुरषीय-मनःसयोगविशिश्लोकसंयोगावच्ठेदका- वच्लिन्न-(६)चन्ञुःसंयोगस्य समवायेनाभावो afefag an तदनुमितिज्ञनकः स्यादित्याशङ्मपनेतमुक्रम्‌ “भाव्मनि्ठश्चेति 'भिन्नमिन्नेन चे'ति, ताद्रशचश्ुः- संयोगप्रतियोगिचनज्ञुनियामकाद्रणा दिसम्बन्धेनेलयथः

तस्तदसाधारणे'ति,- कालाद्िघरित(ख)सामप्रच्चाः प्रतिबन्धकस्वे माना- भावात्‌ ; भआत्मसंयोगावच्छिन्न-मनःसंयक्तचन्ञुःसंयोगादिरपाया avs) aa sana सिश्नमिश्रसम्बन्वनाभावः कारणमिति gazes: | (४ (जायतामि्येवमाकारिकाः इति पाठान्तरम्‌ | (२) इत्यस्वरसादाह"९ति पाठान्तरम्‌ (३) तदिच्छासामग्रीः इति पाठान्तरम्‌ | (४) (लमनयत्यमेष कथःमिति पाठमेदः। (५) (क्रारणतामेद' इति पाठान्तरम्‌ | (६) संयोग।वच्छिन्न'इति पाठान्तरम्‌

(ख) (काङादी'ति-जन्यमात्राधारणकारणकाष्टादीस्य्थः |

वस्वचिन्तामणो भतुमानखण्डे

नुः तादशवन्ुःसंयोगविशिष्ट-मनोयोगः(१) प्रतिबन्धकोऽस्तु ; दथा arenfas पव समवागरेनोभयोरन्यतरत्वेनाभावः कारणमस्तु, अत भह- 'मणिबिशिष्टस्ये'ति 'अग्रोगादि'ति गोरवादिति भावः जनकटवप्रतिबन्धकत्वयो-

विरोधात्‌(ग)। दीधितिः

ad faz: सिषाधयिषाषिस्हेण वं शिष्यम्‌ दककालावच्डेदेन काठधलि- त्वम्‌, वरत्यन्तादिकारणचन्ञुःसंयोगादेस्तु अन्याद्रशमिति सामप्रीषिशोषाभावस्य हेतत्वेऽपि खघवात्‌ सिद्धयभाव aa पक्तव्यवहारनिमिश्म्‌ पतदेवामिसन्धाय प्रव सिनिमित्तमुक्तमिति वक्ष्यति |

dak

फानुपहित सि द्ीच्ड्‌ विरह विशिषटसिद्धचमावापेत्तया बाधामाबस्य लघुत्वे- ऽपि सिदस्ाधनष्य> qamagicacan वाद्रशसिद्धचमावस्थावभ्यकत्वे बाधाभाषो

निविशते गोरवात्‌ दोधितिप्रकाशः

प्रतिग्रोगितावच्छदकसम्बन्धमेदावभावेक्यासम्भवपुक्वा सिदि-तवसामप्र्चोः सिष्राधयिषाविरष्टस्य प्रतियोगितावच्ेदकस्य सम्बन्धमेदादभा्वक्यासम्भवमाह- 'दव"मिति। सिष्राधपरिषाकारीनतसिद्धेरपि तदात्मवरल्तिना कालान्तरीयेण ततकालीनेन धा आलत्मान्तस्डृस्िना सिबाधयिषाभावेन विरिषत्वादाह-- पककालावच्ठेदेगकात्म- वृचित्व' मिति | (अन्यादश'मिति- यत्‌कालावच्छेदेन यदात्मनि सिवाधयिषाभावः, ततूकालावच्छरेन तद्रात्मीयमनःसं युक्तताद्रशचल्ञुःसंयोगः प्रतिबन्धकः, aa सिषा- धयिषाविरशविशिटतदात्मीयमनःसंयुक्तचक्ञुःप्रतियोगिकरषं agfgealacay: |

(१) ‘anda एवः इति पाठान्तरम्‌,

(ग) पएतदधिकारेण जगवोक्षस्तु - "यद्यव्यात्ममनोयोगत्वेनानुमितिजनकल्यापि निहका- न्यतरत्वेन ततुप्रतिबन्धकत्वेऽपि क्षतिः, gestae तयोर्षिरोधाव, मभिस्वावेक्षया शुङस्वेनेव मणिविशिष्टव हित्वेन दाहप्रतिवन्धकत्वाकल्पनाव, तथापि fafieraraca विक्तेषणाद्यभावानि- ग्कित्वादखण्डतत्तदुषपक्तित्वेन हेतुत्वासम्मवादुक्तास्यतरत्वावच्छिन्नाभावत्येन हेतुत्वे अन्यतरत्वां शेः विशेष्यविरेषणमावन्यत्यासेन गुरतरकाय्यंकारणमावहूयापत्तेः fafearae- सामप्रयाः प्रत्येकाभावल्वेनेव देतुस्वमिष्येव qe युरूमिति stan’ इत्या |

परता-प्रकरणम्‌ aah

यथपि aeqag:daine स्वप्रतियोगिचजु्निंयामकादष्टसम्बन्येनारमषूुसि- स्वादु यत्‌काषावच्छेदेन तादशादषठसम्बन्धेन ताद्रशचन्ञुःसंयोग(१)स्यात्मवृतित्वं aa- कालावच्छयदेनात्मनि सिषाधयिषाविरह शत्यत्राप्येककालावच्छेदेनेकातमषुचितं वैशिष्टय' aa शक्यत ca, तथापि तत्रैकात्मञ्रचतित्वमभाषस्य fader, fea: समवायः, भत्र तादरशसंयोगस्य ताद्रशाद्र्टसम्बन्ध इति सवथा सम्बन्धक्यं सम्भवतीति ara: | नन्वेवं सामप्रीविशेषाभ।वस्य स्वातन््येण हितत्वे रव किमिति a quad भाह-- 'सामप्री'ति। ‘ara’ ताश्शसिदिसामप्रचभाकापेक्षिया ताहश- सि्चमावस्य रधुत्वात्‌ | "दतदेव' छाधवमेव | इदमुपलक्षणम्‌ ; सिद्धसाधनस्थक्े(र) ताशशसामप्रीविशेवाभावस्य ससेऽपि पक्ता (दे)ग्यव्हारामावात्‌ ताद्शसिदच- भाषस्तथेत्यपि बोध्यम्‌ |

नन्वेवमपि लाघवाद्‌ बाधाभाव पतत्‌पतलिनिमिक्तमस्तु, भत भाह-- "फे fa ‘page पक्षपवप्रतसिनिमि्तस्यावश्यकत्वे। गोरवादि'ति,- areas पक व्यहाराभाबो नोभयसम्मत शति Ula: |

दोधितिः

वि रिष्टसिद्धशचचभावस्य चात्मनिषएठस्यैषायुमितिदेतुत्वेऽपि तस्य परभ्पर- सम्बन्धादेव पवंतादौ पक्ष्यवहार इति ध्येयम्‌ रकस्य पंसोऽनुमितसासखे- ऽप्यन्यस्य afgcfgo: प्रव्यन्ञादिसामप्रीससरे भनुमित्यनुत्पाद्त्‌ तत्इक्वीयायुमिति प्रति तन्‌षुर्षीग्ाजुमित्‌साविरहकालीनतत्‌पुख्षीयसिदिसामग्री विशेषविरहो ऽनन्यगति- mead हेतुरुपेतन्य इति वदन्ति | दीधितिष्रकाशः

नन्वेवमात्मनिष्ठस्यैव सिद्धधभावस्य हेतुत्वात्‌ पवंतादौ कथं पक्तब्यहार इत्यत भ।ह--'विशिषटसिद्धचमभावस्य'ति | "परभ्परासम्बन्धा'दिति- साक्तातसम्बन्धेन सिद्धचभावस्य तथात्वे सिद्धिदशायामपि पवते समव्रायेन सिदधशचचभाषस्य सत्वात्‌

(१) (तादशसंयोगस्यात्मन्रत्तित्व "मिति पाठान्तरम्‌ (२) "सिद्धक्षाधनसत्तवेः इति पाठान्तरम्‌ | (३) पपक्चव्यवहाराभावात्‌' इति aera | |

तस्वचिन्तामणो भयुमानखण्डे

awe पक्ञष्यषहारः स्थति, स्याश्च भयमात्मा सखी cagreneargers agara: सिधश्चमावदशायां पत्तीभूततदात्मनश्च अहं सुखीति सिदधिदशा्यां तदात्मनि पत्त्यव्ार इति | =. *s

परम्परासम्बन्धश्च WaRsasaea यदात्मनि aaqwH यतसाध्यकसिडश्च- भाषः ततकाटावच्छिन्नतदाट्मीयततपक्तत्वं तदात्मीयतनपक्तत्वव्यवहारनिमिचम्‌ | तवात्मीयत्वश्च ततपत्तस्य तदात्मन्रुसि- arg शसिद्धन्चभावप्रतियोगिसिद्धिनिरूपिह्न-तत्‌- साभ्यनिष्ठप्रक्रारतानिरूपित-ततपन्ततावच्तेषक (१) रूपावच्छिन्न-विशेष्यत्वम्‌(घ) ; तेन भत्तीतानागतयोरपि(ङ) भत्मनि सिद्धश्चभावकारे पर्तत्वव्यकहारक्ञतिरिति(२) ध्येयम्‌ |

ननु तदात्मीयताद्रशचज्ञःसंयोगस्य agaal सच्वेऽपि दोषवशाद्‌ षहचयादे- रप्रहदशायां वहेरनुमितिदशनात्‌ तदभावोऽपि ताद्रशसामप्रीमध्ये(च) निवेश्यः | दोषाश्च वुद्वमेद्‌ नियन्त्रित विषयेन्द्रिययोवत्तेमानाः | तव पुरुषान्तरीयचक्तुषि विषये वा तत्‌ पुखषीयचज्ुदोषस्य विषयदोषस्य वा सखदशायामपि पुरुषान्तरस्य प्रत्यक्तो- वयात्‌ कथं सामान्यतः सामप्रीविशेषाभावस्य हेतुत्वं ae) अतस्तक्ततवुखुष ` मेदनियन्ितमेव(३) काय्यैकारण भावमाह ‘ane | (तद्िरहिणः' भनुमितवसा- विरहिणः। 'तत्वुर्षोये'ति,- भत्र अनुमित्‌सायां तत्‌ पुरुषीयत्वमन्वितम्‌*४), तस्यानुमितसासचेऽपि घरादो तद्विरहस्य ससेन तन्‌काटीनायाः(५) साम्रचाः प्रतिबन्धकत्वापातात्‌ , किन्तु तद्विरहे ; तथा तत्‌ पुद्षीयो योऽनुमितसाविरहः aaangiacafafger या तत्‌ वुरुषीया सिद्धिसामप्री तदभाव इत्यथः(६) |

(१) पपक्षतावच्छेदकावच्छि्नि' इति पाठान्तरम्‌ (२) पपक्षत्वक्षतिरितिः इति पाठान्तरम्‌ | (३) (अतस्तस्य पुरुष्रभेदे'ति पाठान्तरम्‌ (४) (तत्‌पुरुषीयत्वं नान्वितः मिति पाठान्तरम्‌ | (५) Tear "तत्‌कालीनायाः इति पाठो नास्ति (६) (तत्‌- काटीना तत्‌पक्षब्रृत्तित्वविरिश ar सिद्धिसामभ्री तदूविरह हत्यर्थः इति पाठान्तरम्‌|

(a) एतेन ag भात्मनि यदुविकेष्यकप्रकृतसाध्यप्रकारकसिदयभावस्तदा वत्र पकषता- ल्यवहार हति स्थितम्‌ |

(क) वत्तमानकालावष्ठेदेन तदुविशेष्यकप्रकृवसाध्यप्रकारक सिद्धयभावस्याध्पनि ad- म।नत्वादिति area: |

(व) (तवमाबोऽपिः-दोषामावोऽपि (ताहशसाममप्रीमण्ये'-पक्षताङ्कषिनिकषित्तसिदधि- सामग्रीमण्ये |

पन्षता-प्रकरणम्‌ ६३५ तत्‌पुख्षीयसिद्धिसामप्री ततवुरुषीयचन्ञुमंनोयोगस्तादशचसुःसंयोगः(१) तत्‌- पुरुषीयचन्ञुषि विषये तत्‌ वुरुषीयताद्रशदोषामावश्वेत्येवंरूपा प्राह्येति दोषः(२) |

तत्‌वृख्षीयानुमितसाविरहकाठे पुरुषान्तरीयग्रत्यक्नसामप्रीसखेऽपि पतत्‌- युख्षीयाजुमितिसम्भवात्‌ सामग्र्यां तत्‌ पुरषीयत्वमिति - 'भनम्यगतिकरयेने"ति- gaint स्ेपुदषुसाधारण(२)कास्यंकारणमावस्यासम्भवादिति भावः |

दीधितिः

भथ सिद्ध्चलरायुमितो सिषाधयिषा हेतुरस्तु चेवं मण्यादिस्थलीयदाहं प्रति , उत्तेजकस्य हेतुत्वाप्तिः ; उन्तेजकानामनद्धगत्वात्‌ , aaqarafatae- मण्याद्यभावस्य चाञ्चगतत्वादिति Aq, इहापि दरिं तोऽनन॒गमः सिषाधयिषायाः |

दीधितिपरकाशः

सिषाधयिषाविरहकाटीनायमितो ग्यभिचारादाह- 'सिद्धचन्तरे'ति। (रवम्‌ विशिष्टाभाषस्याहदेतत्वे। उन्तज्ञकाभावकाटीनदादे व्यभिचारादाह- भण्यादि- स्थटीयेःति। “अननुगातत्वा'दिति-मणिमन्जोष्रधादि(४)साधारणस्योत्तेजकटवस्यै क- स्याभाबादिव्यथः | aq तेषामनन॒गतत्वे तदूघटितविशिषएाभावोऽप्यननुगत वचेत्यत(५) आह- तावदि'ति। यत्‌किञ्चिदृसेजकविशि्मणिसस्वेऽवि तावदुत्तजकाभावस्तोमविश्ट- मणेरभावसखादिव्य्थः(६) | हापि भनुमितावपि। दशितः इति याद्रश-

याद्श्ेत्यादिनेति शेषः , दाधितिः

सिद्धचक्तराजुमितित्वश्च भनुगतनतिप्रसक्तं दुवचम्‌। सिद्धिस्थितिक्षालीनां स्वेतरसिद्धिकाखीनां वा भनुमिति प्रति हेतुत्वकल्पने विनापि सिषाधयिषां सिदिनाशकाले भयुमित्युत्पादो दुर्वारः |

(१) क्वचित्‌ ‘ada इत्यनन्तरम्‌ (तन्‌ पुरपीयतादशसिपाधरयिप। मावश्चेत्येव मिति पाठो दृश्यते (२) नोक्तदोषः इति पाटरान्तरम्‌। (३) सर्वनाधारणस्यः इति पाठान्तरम्‌ (४) भमन्त्रौपधी' इति पाठान्तरम्‌ (५) वविशिष्टाभावोऽपि कथमनुगत इत्यतः इति पाठान्तसम्‌ | (&) (मणेरभावादित्यथः इति पाठान्तस्‌

तसखचिन्तामणौ भनुमानखण्डे

दीधितिप्रकाशः

ननु यतवन्षकयत्‌साभ्यकस्थरे पकविधैव सिषाधयिषा, तत्र तेन सरूपेण हैतुटवमस्तु, भतः कार्यंतावच्केदकं खण्डयति ‘fagaavia सिद्धच्तरत्वम्‌ भनुमितिसामान्यवृत्तितथातिप्रसक्तम्‌ | सिद्धचम्यवहितो्तरत्वञ्च तततदुव्यक्तिधिधान्त- तथा अननुगतमित्य्थः। अनुमितिमात्रस्यैव स्वात्मकसिद्धिकाटीनत्वात्‌ 'स्थिती'ति। स्थितिकाखीनत्वञ्च तत्‌(१)कारोतपसिकषत्वम्‌( ङ) ; तेन नोक्तदोषः |

९३६

नच सिद्धिस्थितिकाखत्वं तसिडशच्चधिकरणकाटभ्वंसाधिक्षरणत्वे सति सिद्धश्चधिकरणक्षालत्वम्‌ सिद्ध चधिकरणकालमात्रस्यैवातस्तत्‌ सिद्ध चधिक्रणकाल- साधिक्षरणत्वे सति ततूसिद्धचधिकरणन्नणत्वं ततसिद्धिस्थितिकारत्वं वाच्यम्‌ , तथा ततदुव्यक्तिविधान्ततया. कथमनुगम इत्यत आह -'स्वेतरे'ति। भनुमिति- मात्रस्यैव स्वात्मकसिद्धिकाखीनत्वादाह--्वेतरे'ति |

यद्प्यत्रापि स्वत्व(र)प्रवेशादननुगम पव, तथापि स्वमेदा(ज)वच्छिन्नस्वाधि- करणक्षणोतपलिकत्वसम्बन्धेन सिद्धिविशिष्टाञचुमितित्वम्‌ उत्‌पत्ति३)प्रवेशात्‌(म) स्वानन्वसेत्‌पत्तिकतिद्धिविशिणा्चमितो(ज) व्यभिचारः | 'सिद्धिनाशकाल इति- तत्‌कालीनायुमितेनिं ङ््तकाय्यताबच्ेदकानाक्रान्तत्वादिति(४) Ara: |

` (१) (तदुत्‌पत्तिकालोत्‌पत्तिकत्वम्‌' इति पाठान्तरम्‌ (२) 'स्वत्वस्ये'ति पाठान्तरम्‌ | (३) “उत्‌पत्तिकत्वप्रवेशात्‌' इति पाठान्तरम्‌ (४) भनाक्रान्ततया- इति" हति पाठान्तरम्‌ |

(छ) am तत्पदेन feufata cea) जानत्य स्थितिश्च प्रथमक्षणे दरिभाष्यते, भत पव शानादेः प्रथमक्षणे उत्पत्तिः, द्वितीयक्षणे स्थितिः, तृतीयक्षणे रय इत्येवं भ्यवदहियते तेने- वानुमितिमात्रल्य स्वात्मकसिद्धिकारीनत्वप्रयुक्तो दोषोऽत्र set निराकतत शक्यो नाम्बया |

(ज) "ह्वमेदेःत्यादो प्रथमस्वपद्मनुमि तिरूपानुयोगिपरम्‌ द्वितीयस्वपदं सिद्धिशूप- प्रतिषोगिषरम्‌ |

(क्ष) wy वृत्तित्वम निवेष्ये ति शेषः |

(न) हवानन्तरोवुपतिकेःत्यत्र स्वपदेनानुयोगिभूतानुमितिः, acat: सिदयत्बतिक्षण- छपर्वद्वितीयदहणश्त्तिस्वात्‌, aaqia सिकाधपिषाङूपकारगाभावादिति |

पर्तता-प्रकरणप्‌ 8

दीधिति

वकस्य पुसः सिद्धिसत्वे भन्यस्य सिषाधयिषाशन्यस्यानुमिल्यनुर्पाद- प्रसङ्ूः | तसत्‌ वुखुषीयताद्रशानुमिति प्रति तत्तत्‌पुख्षीयसिष(धयिषाया हेतुत्वे भनन्तक्राय्येकारणमावप्रसङ्गः। गपि सिद्धो acai विनापि सिषाधयिषां सामान्यसामश्रीतोऽचु मितिसामन्योत्पत्तिप्रसङ्कः |

® ®e

दोधितिषकाशः

, ननु स्वाग्यवषहितोत्तरक्षणोत्पत्तिकत्वसम्बन्येन स्िदधिविरिएानुमितित्शं तथा | भग्यवहितोत्तरत्वश्च दितीयतुतीवन्तषणसाधारण(र) वाच्यम्‌(१), भत भाह- 'वकस्ये'ति। "भनुमित्यनुत्षाद'ति- तदीयानुमितेरप्यन्यकीयसिदच्रव्यवहितोलर- कालोतपत्तिकत्वेन काय्यतावच्केदक्षाक्रान्तत्वादिति भावः। ततसिकाधयिषात्वेनः ततुपुकूषीयसिषाधयिषात्वेन रत्थश्चातिप्रसङ्काभाक्रात्‌ क्षाय्यंकारणभावेऽपि साभानाधिक्षरण्यं प्रत्यासन्तितया निबिशत इति भावः | नयु स्वखामानाधिकरण्यावच्छिन्न-स्वाम्यवहितोत्तरक्षणोतुपलिकत्वसम्बन्धेम सिदिविशिष्टाचुमितित्वं तथेति काययक्षारण(२)भवानन्त्यमत आह-*भपि 2’fa | 'सामान्यसामप्रीतः शति,- सिद्धचनुस्तराचुमितिस्थरे याषदुपधायकपरामशास्मिमनो- योगादिकस्य सिद्धिकालेऽपि aaa सामत्रया भनुमित्युतूपावप्रसङ्कः |

सिद्धच्नु्तरायुमित्युपधायकर-परामशव्यक्तं स्तप्वेन देतुरब्यावश्यकल्वात्‌ anaes तसिद्धिकारे सामान्यसामप्रीतोऽचमित्यचतूषाव इति वाच्यम्‌ ; परामशं- नकानुमित्यनन्तरं बिनध्यव्वस्थेन विनापि सिवाधयिषामनुमित्यन्तरजननापातात्‌ तस्तूपरामशंब्यक्ति-तद्वात्मसंयोगा दिभ्यक्तीनां .सखात्‌(३) |

न॒ ततत्तणसम्बन्ध A कारणम्‌ , अनन्तानां ततत्तणसम्बन्धारना awz- भ्यक्तित्वेनानन्तक्ार्य्यकारणमभाषमपेश्यैताद्रशसिड चभावस्थैकस्यैव देतुत्वकषल्पनाया

(१) ‘Marae इति पाठटन्तरम्‌} (२) भभावस्यानन्त्यमत आहः इति पाठान्तरम्‌ | (३) 'तदात्ममनोग्ोगादिव्यक्तेस्तदार्नीं सत्वादिति पाठान्वरम्‌ |

(2) afed निदक्तमेषाघल्तात्‌ सावंमोमनिरक्तिप्रकरणे | ११०८ [vg]

९३८ तस्वचिन्तामणो भनुमानखण्डे

युक्तत्वात्‌ | "भन्यथा(१) ततत्तणसम्बन्धानां विशिष्य देतुत्वेनेवातिप्रसङ्खभङ्गे विशेष- कारणमाभरस्यैव कल्पना स्यादिति

दीधितिः |

नहि ताद्रशबिशेषसामप्रीं विना सामान्यसामधध्रया भन्चुमितिजनकत्वं नास्ति, धा भन्यत्रापि तहूविशेवसामप्रचन्तरमस्ति, तत्‌कस्पने चातिगोरवम्‌। शह ज्ञायमाना सा fageqaata स्यात्‌ , सा चन जायते, ततकारणाभाबादिति चेत्‌, सामा जनिष्ट, भनुमितिसामान्यन्तु स्यादेव कार््याचुतूपादस्य ‘fear कारणा- भाषमसम्भवात्‌ |

करणव्यापारत्वेनादश्यककारणभावस्य परामशंस्य कारणतादच्छेदिका GAA कारणमिति तु भ्रमः, प्रतिबन्धकान्तराभाववदन्वयव्यतिरेकशाटित्वेन हेतुत्वात्‌ ¦ भन्यथा यथाकस्तम्मवं निमित्तकारणस्य समवायिकारणत्वाद्यवच्वेदकत्वप्रसङ्खात्‌ |

दीधितिप्रकाशः

नयु सामान्यसामग्री विरशेषस्तामग्रीसदितैव(२) कार्य्यो पधायिका ; प्रते घं सिषाधयिषारूपविशेषसामप्रीविरशान्न कार्यमिदयाशङ्कय निष्धति-- नही"ति 'ताद्रशे'ति-सिव्राधयिवारूपेव्यथः। 'तदूविशेषे'ति- तसत्‌पर(मशेव्यक्तितचन्मनो- थोगभ्यक्तोनामपि पूर्वोक्तरीत्या सादिति ara: |

. मनु faaaqucafaat सिद्धचभाव श्व विशेषसामप्री ; aaa aqz-

भाषान्न Haat भाह-"ततुक्षस्पने चे'ति। "भतिगोरव'मिति,- सिषाधयिषा- विरहविशिष्टसिदधयभावस्यैवोमयन्न देतुत्वकल्पनेनातिप्रसङ्गभङ््‌(३) काय्येकारण- भावद्वयकतेपने(४) गोरवमित्यर्थः |

aga ‘ce जायमाने ति। ‘ge’ सिद्धिस्थके ‘ar भवुमितिः। ‘ara’ सिडेखराजुमितिश्च "तत्कारणम्‌ सिषाधयिषा ‘ar सिदुच्तराजुमितिः | वताहशसामध्रचा विनापि सिषाधयिषां तसिद्धयनुच्तरानुमितिज्ञनकत्वादेव(५) ताद्रश- सामप्रीधशादनुमितिसामान्यं(६) स्यादिव्यथः। |

(१) (अन्यथा adda aan’ इति creamy) (र) (समवहितेव' इति पाठान्तरम्‌ | (३) “कस्पनेनानतिप्रसङ्घः इति पाठान्तरम्‌ (४) कलपनागौरवमित्य्थ' इति पाठान्तरम्‌ (५) “जनकत्वादेतादश' इति पाठान्तरम्‌ (६) (बल।देवानु- मितिसखामान्यम्‌ः हति पाठान्तरम्‌ |

वर्ता AHCI are

कारणाभाष'मिति,- कारणामाषस्तु पूर्वोक्तरीत्या सम्भवतीति भावः(१)। ननु पक्ततातुत्वे परामर्शोऽवच्ठेदकोऽस्तु, भत आह--करणः्यापारत्वेने'ति | करणस्य(ठ)(२) भ्यापारवत्वनियमैन(३) परामशेस्य कारणत्वमादश्यक्षप्‌ | पत्ततधिास्तु ग्यापारत्वासम्भवात्‌ पक्तत्वविशिष्टे aa पत्तधनतान्ञानं हेतुरिति- भरमेणावच्तदरकत्वमेवेव्यर्थः(४) | ्रतिबन्धकन्तरे'ति,- बाघावीलयर्थः(५) “भन्यथा' स्वातन्त्येणान्वयष्यति- रेकशालिनोऽप्यहेतुत्वे(६) "यथासम्भव'(ड)मिति- यत्र निमित्तकारणस्य समाय. क।रणप्रत्यासन्नतया(७) कारणत्वं aaa: ; यथा इच्छां प्रति mare: aw तस्य(ढ) क्ञानषिशिष्त्वेनेव हेतुतया(८) भतिप्रसह्नवारणसम्भवात्‌ | समवायिकारणस्य कार्य्येण साक्तातसम्बन्धात्‌(ण) तस्य कारणत्वमावश्यकमिति भावः|

(१) ‘dar असम्भवीति मावः इति पाठान्तसम्‌। (२) (करणत्वष्य' इति पाठान्तरम्‌ | (३) (नियमात्‌ इति पाठान्तरम्‌| (४) प्पक्षत्वविशिष्टे पते धमेताज्ञानम्‌ इति क्रमेणः इति पाठान्तरम्‌ | (५) प्रतिवन्धकरान्तयाभावेति वाधाभावा- aay इति पाठान्तरम्‌| (8) ‘stad’ ह्यनन्तरं (यथासम्भवमित्यतः पूर्वं 'हेतुतावच्छेदककोरिप्रवेश इति वाः इत्यतिरिक्तः पाठः क्वचिद्‌ दश्यते | (७) प्रत्या सत्याः इति पर्ठान्तसम्‌। (८) तत्र विशिषत्वेनेव हेतुतया इति पाठान्तरम्‌

ee eed का" णक डि --ध-नविन न्क मोः 1 [~

(2) व्यापारषत्‌कारणत्वस्येव करणरक्षणत्वादिति हदयम्‌ तथाहि हजग्यष्ये सवि तन्यज्ञनकत्वस्यैव वध्यापारषक्षणत्वादनुमितो व्यातिक्तानरू्पकरणस्य ध्यापारभूते परामर्शं तजन्यानुमितिजनकत्वं विना quae श्यापारत्वं fadefa, तत एव नोपपथते तशर ध्यासिक्षानल्य करणत्वमपौति तत्तदोषनिवरत्तनार्थं॒परामर्सस्यानुमिंतिकारणत्वमावश्यकमिति भावः

(ड) भयथासम्भव'मिष्यनेन धटध्वंसादिषरूपकाय्यस्य समवायिकारणत्वाप्रसिद्धया adfia- निमित्तकारणत्य दण्डदेस्तथात्वासम्भवेऽपि क्षतिरित्यपि सूचितम्‌ |

(ढ) "तस्येःति--षमवधायिकारणत्येत्यधः |

(ग) 'साक्षावूसम्बन्धा'दिति-समवायरूपसाक्षातसम्बन्धादित्यथंः | ITI तु समषाव- वरिततामानाथिकरण्यास्मकपरम्परासम्बन्धादिति। ननु कार्ण सह सद्षमतसम्बन्धत्य रम्परासम्बन्धत्य वा डिच्चिदायन्ययसाधकत्वं कारणतावच्छेदुकसम्बन्धस्योभयनरेव घाक्षात्‌- संसर्गहशादिति चेन्न जन्यसस्वावच्छिन्नं प्रति द्रव्यत्वेन दन्यस्य सामान्यकारणतायाः कल्पन- घ्यातिप्रसङ्कमङ्गाथंमा वद्य कत्वेन विशेषल्यकेऽपि तत्य कारणताकष्पनायाः छर न्याप्यत्वा-

दिवि इदमेव समषायिकारणताकल्पने विनिगमकं बोध्यम्‌ |

ayo aeafararaott भनुमानखण्डे

भयायुभितिस्ताधार्णसिद्धः प्रतिबन्धकत्वे तद्भावस्य मण्याद्यमादष्रत्‌ प्रतिबन्धकाभावत्वेन काय्यकालश्ृ्तेरेव देतुत्वादनुमितिकाले तदसम्भवात्‌ सा नोतपद्येतेति चेन्न, यस्थ मण्याधथभावादेः काय्यसमकालतया भन्वयम्यतिरेक्षित्वं, तस्यैव तथात्वेन हेतुत्वम्‌ , तु सर्वस्य गोरवात्‌ | भन्यथा समवायिकारणस्य

स्यं सहभूतस्यैव हेतुत्वात्‌ कारणमात्रस्य तथात्वप्रसक्तौ प्राभाकरा धव विज्ञयेरन्निति |

दीधिनिषरकाशाः

(तद्भावस्य' अनुमितिसाधारणसिदश्चमावस्य (तदसम्भवात्‌ तादश- सिद्धचमावासम्मवात्‌। ‘ar अनुमितिः "यस्येत्यादि, "काय्यसमकारतया!(१) कार्य्योत्पस्िन्षणवच्तेदेन का््याधिक्ररणदेशब्रसितया (तथात्वेन काय्यंकाल- बु्तित्व्रेन। तु सवस्य परतिबन्धकाभावस्य। “अन्यथा aga कटटृतत्वेनव अन्नापि कल्पने |

'समवायिक्ारणस्ये'ति,-- अन्यथा विनध्यदबस्थस्य स्मवायिकारणत्वे निरध्रयत्(त) त्षणिक्त्वञ्च ततुकाय्यस्य स्थादिति |

यद्यपि प्रतिबन्धकाभाबस्य काय्येसहभूतत्वेन हेतुत्वात्‌ कारणमान्नस्य तथात्वापस्ति(ध)रित्पुपेक्ष्य समवायिक्ृरणस्येति विशेषायुधावनमफरम्‌ , तथापि क्यसामान्ये समवायिकारणस्य तथा(२) हेतुत्वं Fag, तु प्रतिबन्धक्राभावस्य, यत्र गुणविशेषे द्रव्यविशेषे बा प्रतिबन्धकत्वमेव Faq, तत्र तदभाषस्या- हेतत्धादिति |

(१) (काय्यकालन्रृ्तितया' इति पाठान्तरम्‌, एतेन "काय्यंस्तमक्रालतयाः इति दीचितिग्रन्थस्थलेऽपि “काय्यक्रालब्रृतितये"ति पाठान्तरमवगम्यते। (२) अन्थविरोपे तथाः इति नास्ति।

(a) "निराश्चयत्व'मिति--काय्ोत॒पत्तिकारे समवायिकारणरूपत्याश्रयस्याभावा- दित्यथः। शकगिकेर्वन्चेतिः-समवायिकारणनाशघ्य कार्यं नाशकत्वेन स्वद्वितीयक्षण ca कार्यंत्य नाज्ञादेकक्षणमात्रवृत्तिस्व मित्यर्थः |

(थ) “तथात्वापत्ति'रिति काय्यंसहभूतस्वेन हेवुल्वापत्तिरियथंः |

पहता-प्रकरणप्‌ ९४१

'तथास्वप्रतकतो' क्य॑सहमूतस्वेन हेतुर्व-(१।१्रसकतौ श्राभाकश धवेति, तेषां काण्यसहवसिंत्वेनेष(२) हेतत्वाहु विनध्यदवस्थतादशा्या(९) कारणत्वमान्रस्यैवाभावादिति भाषः।

भ्॑रेदं तत्वम्‌ ; - यत्र यतृन्षणे वाहोतूपत्तिः, ax aaa तदभ्यकषहितपूर्वं्णे मण्य।चमाव इत्याक्रारकान्वयग्यतिरेकाभ्यां हेतत्वभ्रहः। मप्यायुत्पल्तिकालेऽव्य- धिकरणाम्तरे मण्पाचयभावस्य स्वाह दाहापसतिरतो यतेत्यस्याम्बयभ्यतिरेक- शरीरमभ्ये fais: ) तथा स्वाधिकरणक्तषणाग्यवहितपूर्त्षणषृसित्वप्रत्यासस्या मण्यभावादेः(३) कारणत्वम्‌ मण्युत्‌परिक्षणाग्यवहितपुवक्षणश्च तव्धिक्रणे मण्याद्यमावाधिक्ररणक्षण।ग्यवहितपृबेन्ञण इति |

aad समवायिकारणस्यापि खा धिक्षरणक्षणाभ्यषहितपुवत्षणवृतित्वप्रत्या- सस्या कारणत्वम्‌। तेन विनभ्यद्वस्थस्य समवायिनो(४) काय्यौपधायकत्वम्‌ | कारणताग्रहश्वम्‌ ;-यदा घरोतूपत्तिः, स्वाधिक्षर णतह्‌कालायव्यवहितपुदत्तषण कपाल fafa स्वाधिकरणक्तषणाव्यवहितपु६न्षणं यदा कपालमितरकारण(व)- समवहितम्‌ , तदा तत्र RWS तदुत्तरन्षण(५) धट इत्याकारकान्बयव्यतिरेकप्रह ईति भाषः(६) | तसदिन्धने (७) aagie प्रति तन्तदिन्धने तत्तट्द!होत्पलिकालीन(धोमण्यभाक्षस्वेन हेत॒त्वम्‌ (=)। `

(६) ‘agafua एवे'ति ‘aaa’ इति पाठान्तरे। (२) हेतुत्वादिति विनश्यदवस्थदशायामिति पाठान्तरम्‌ | (३) भ्मण्याद्यभावदेः'हति पाठान्तरम्‌| (४) (विनश्यदवस्थसमवायिन' इति पाठरन्तरम्‌। (५) ददा तत्र तदुत्तरक्षणे" इति पाठान्तरम्‌ (£) ग्रहेणेति भावः" इति कचित्‌ पाठः| (७); कचित्‌^तस्दिग्धनेः इति काय्यांशचे fanaa arma एव पाठः| (८) हेतत्वे"हति क्वचिन्‌ पाटः |

णी eee ee 21D oa = —— . [री णै

(द) "काीने'ति-क्षणदृत्तीत्यथंः अन्यथा eqesreataa मण्युतपत्तिकाढल्यापि दाहोत्पतिकारूतया मण्युतपरिक्षणे दाहोत्पत्िप्रसङ्गात्‌

(a) (कारणतावच्छेदुकावलीदृल्येव' कारणतावच्छेदकोपलकषितल्येव, तु कारणता- वण्छेदुक वि शिषटस्येति | अत्रेदमवपेयम्‌, ~ कारणत्य कोरधायकतायः प्रयो अकं कार्ण्याष्यवहित- प्राङ््षणावच्ठेदेन कार्याधिकरणदृत्तित्वं कारणवावष्छेदुकसमानापिकरणमेव, तु कारणता- वच्ेदकावच्छिन्नमपि, तेन दाहोतपत्तिप्राष्क्षणावचछेदेन दाहाधिकरणेन्धननिङ्पितशततिताया वाहोवपत्तिकारीनत्वानवच्छित्तत्वेऽपि तवसामानाधिकरण्यल्यानपायान्न arelrtarasararat मण्यभावस्येति तात्पर्यम्‌ | |

तस्वविन्तामणो भतुमानसण्डे कारणता ( १)बष्ठेवकषलीदस्येव(न) वय पुषंसखं = का्योपधाने तप्‌ , बीतस्वहुकाहोत्‌(२)परयधिकरणक्तणवृत्ित्वविशिष्टस्य तत्दुदााक्‌काके avast तिः

कनी

ava

ad तस्दुघटं प्रति त्ततूकालीन(प)तसत्‌कपाटत्वेन हेतुत्वम्‌ | सामाभ्य- Sam विशेषसामध्रीसष्टकारेण काय्यापिधायिकेति a. षिनध्यव्वस्थकपाछे घटोतपसि(३)रशित्यपि कथित्‌ |

दीधिति |

प्रभाकरस्तु षिनाप्यनुमितसां क्वचित्‌ परामर्शानमितिप्रबाहस्याहिर्ल- लप्रस्यानुभविकत्वात्‌ कालमेदकल्पनायाश्च मानाभावात्‌ मानाभावाच्च पत्तता नानुमितिदेतुः। परथानुमाने त॒ सिद्धसाधनमर्थान्तरबिधया दूषणमित्याुः(क) |

इति श्रीमदुरधुनाथशिरोमणिङृतायां दीधितौ अनुमानखण्डे पत्तताप्रकरणं समाप्तम्‌ |

(१) ‘aa कारणतावच्छेदकावरीदंस्यैव फलोपधाने aan’ इति पाठान्तरम्‌ | (१) ("तत्तद्‌ दाहोत्‌पत्तिक्षण वृत्तित्ववि शिष्टस्य तत्तद्दाह-प्राकूकाले wats कषति'रिति पाठान्तरम्‌ (३) 'धटे(त्पत्तिरित्याहूः केचित्‌ इति पाठान्तरम्‌ |

(न) (तत्ततकालीनेःत्यन्र॒तत्तत्कारपदस्य वष्टीसमासनिष्यन्नत्वे भात्माभ्रयादिदोषात्‌ कम धारयपक्षाङ्गीकारेण तत्र तत्र कारे वत्तमानेत्यथंः। त्रापि काप क्षणपदम्‌ , तेष धटाधिकरणं यो यः कणः तस्येव ततततृक्षणत्वेन परिग्रहः, भन्यथातिप्रसङ्गात्‌

, (ष) स्वाधिकरणक्षगाष्यवहितपूरक्षणे यदा कपारमितरकारणासमवहितं तदा वत्र काक agent बटानावाहु व्यमिचारवारणाथ कपाले इतरकारणसमष हितस्य विशेषणम्‌ |

(र) भाइरित्यनेन प्रहृते Reza: सूच्यते, a ्रमाणपुङ्षानुभवल्येष बस्तुसाधकतथा "नहि करिणि इष्टे चीत्कारेण तमनुमिमते अनुमावार' इति प्न्येन तिद्धिसस्ये परमाणुरषीयानुमित्यभावानुभवस्यावेदितत्वात्‌ प्रजृतल्यानुभविकस्वो क्तिरसङ्गते"ति |

पत्तता-प्रकरणम्‌ १४७३ दीधितिष्रकाशः

श्राभाकरास्त्वि'ति-कविदि'ति,- यत्र अनुमिच्युतपतिन्षणेऽपि(१) परा- मर्शान्वरसामप्री नियता तत्रेत्यर्थः(ब)। ("परामशंप्रवाहस्याचुमितिप्रवाहस्य चेत्यथः |

शकालुमिति नाशानन्तरमेवापरानुमितिरिव्यश्राह(२)-*कालभेदे'ति | सिद्धे रपरतिबन्धकत्वे कथं सिद्धसाधनोदुभावनेन परस्य निग्रह इत्यत्राह (३)- "पराथ 'ति। भर्थान्तरे'ति,- सिद्धे भे भाकाड्ञाविरहात्‌ तदभिधाने(9) भर्थान्तरमित्यथः(भ) |

इति श्रीमदभवानन्दीये तखचिन्तामणिदौीधितिप्रकारो अनुमानखण्डे .पत्तताप्रकरणन्याख्या समाप्ता |

(१) “अनुमित्युत्तरक्षणेऽपिः इति पाठान्तरम्‌| (२) ‘faa ame’ इति

पाठान्तरम्‌ (8) शस्यत आहः इति पाठान्तरम्‌ | (*) तदभिधानम्‌ इति पाठान्तरम्‌ | ^ |

(a) एकपरामर्शादबुमितिदहयस्योवूचादेऽपि careracaarlafa भाषः

(भ) वदुक्तम्‌--"प्रकतादर्थादप्रतिसम्बद्धाथंमर्थान्तर'मिति भ्यायसुत्रव्याख्याने बत्तिकृता विश्वनायन्यायपञ्चाननेन--्रृतात्‌'-परजृतोपयुक्तात्‌ ,-श्यवछोये पञ्चमो, तेन प्रकृतोपयुक्मधं- ्पेष्यासम्बद्धाथोमिभागम्यान्तरम्‌ , प्रह़तानाकारङ्कितामिधानमिति कटितार्थः इति सिद्धेऽथ भाकाङ्क्ा विरश्च विरोभिसमषधानात्‌' इति तकी दि-पक्षतास्तंस्य प्रन्थस्य पदुरिष्यनी | aeterean सन्टश्वा धीकाकीपवुशमंणा

एण्ड) By Tae Asiatic Socrery 1963 |

Price Rs. 20

Printed by Sri Sunilaksha Chaudhury at Metropolitan Printing & Publishing House -Private Ltd. 7, Chowringhee Road, Calcutta-13. == `