Gangesa Tattvacintamani-didhiti- Vier tl UNIVERSITY OF TORONTO LIBRARY WILLIAM H. DONNER COLLECTION purchased from a gift by THE DONNER CANADIAN FOUNDATION | | { ८ BIBLIOTHECA INDICA A COLLECTION OF ORIENTAL WorxKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL New Serigs, No. 1265. तत्वचिन्तामणि cifata-faafa DEDEDE DEDEDE VE DEE DED (९ t C £ —~y बहते, Ne OAVALWAYWAS OY AI/PLY BS BY AW DVAYV AN AX PWEL SS PYAWAYR AWASAWAS APASALADAS ALAR ARABRAWALS AS ALAS ALABDAS J , ५ ५ प 3 ८ १ ॥ ॥ चे १, Ss w © fa A MDCCXLVI-MDCCXCM| TATTVACINTAMANL DIDHITI-VIVRITI BY GADADHARA BHATTACHARYYA WITH TATTVACINTAMANI AND DIDHITI EDITED By MAHAMAHOPADHYAYA KAMAKHYANATHA TARKAVAGISA, Professor, Sanskrit College. POR LOLOL LOLOL + VoLuME 1. Fascricunus II PPL SAPP LILO IDOL LOD NAN LO QLQEAE Ge GE Qe QE HE QW AU QE AW Qe Qe Aw Galcut im PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSKRIT PRESS No. 5, Nandakumar Choudhury’s 2nd Lane AND PUBLISHED BY THE 4414116 SOCIETY, 1, PARK STREET, 1911. नीर १-९0-९ र~ ९ दर (> क ~ ee टय le waa न° <, वनारस-' सङ्गि ~+ 91 LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL. No. 1, PARK STREET, CACUTTA, AND OBTAINABLE FROM THE SOCIETY’S AGENTS, Mr. BERNARD QUARITCH, 11, Grarton Street. New Bonp Street, Lonpon, W., anp Mr. Otto HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY म कि I OLS LVL LOL LLL LD OP POP Complete copies of those works marked with an asterisk * cannot be supplied.— sume of the 2५५८८२५६ being out of stock. BIBLIO'THECA INDICA. Sanskrit Serzes ® Advaita Brahma Siddhi, Fase. 2, 4 @ /10/ each ... ae Rs, 1 Advaitachinta Kaustubha, Fase. 1-3 @ /10/ each .. hy ४. 1 “Agni Purana, Fase. 6-14 @ /10/ each a Aitaréya Brihmana, Vol. 1, Fase. 1-5; Vol. IJ, Fase. 1-53 Vol. 111, Fase. 1-5, Vol. IV, Fase. 1-8 @ /10/ each i ह ¦ Aitereya Lochana ; isn ec was ¢-Anu Bhiashva, Fase. 2-5 @ /10/ each ee Ee = Aphorisms of Sandilya, (English\ Fase. 1 @ 1/ ... ay Ba Astasahasrikaé Prajhaparamita. Fasc. 1-6 @ /10/ each ध न *Atharvana Upanishad, Fase 4-5 @ /16/ each as Dain aAtmatattavireka, Fase. I. @ /10/ each ... i. aie च acvavaidyaka, Fase. 1-5 @ /10/ each ne Avadana Kalpalata, | Sans. and Tibetan) Vol. 1, Fase. 1-7 ; Vol. Ii. Fase. comma Wh ॥5 +> € ©ॐ +~ < Wom ore (ॐ ६० +~ 1-7 @ 1/ each ies me Balam Bhatti, Vol. I, Fasc. 1-2, Vol 2, Fase. 1 @ /10/each =... a Bandhayana S‘ranta Siitra, Fase. 1-3 Vol. II, Fase 1-3 @ /10/ each : Bhamati, Fase. 4-8 @ /10/ each a Bhatla Dipika Vol. 1, Fase. 1-6; Vol. 2, Fase. 1, @ /10 each wee Baudhyostatrasangraha ... nee £ aoe Brhaddévata Fasc. 1-4 @ /10/ each .., ete see Brhaddharma Purana Fasc 1-6 @ /10/ each ie a Bodhiearyavatara of Gantideva, Fasc. 1-5 @ /10/ each sa ame Cri Cantinatha Charita, Fase. 1-3 ध ae Catadnsani, Fasc. 1-2 @ /10/ each Catalocue of Sanskrit Books and MSS., Fase. 1-4 @ 2/ each ... ae Vatapatha Brahmana, Vol I, Fase. 1-7, Vol II, Fase. I-5, Vol. III, Fase. 1-7 Vol. 5, Fase. I-4 @ /10/ each er oi ed Ditto Vol. 6, Fase. 1-3 @ 1/4/ each woe ove ee Ditto Vol. VII, Fase. 1-5 @ /10/ _—... oo CatasahasrikA PrajAapiramita Part, I. Fase. 1--14 @ /10/ each 1 *Caturvarga Chintamani, Vol. IH, Fase. 1-25; Vol. 111. Part I, Fasc. 1-18. Part II, Fase. 1-10. Vol. IV. Fase. 1-6 @ /10, each क Ditto Vol. 4, Fase. 7-8. @ 1/4/ each ae oe Ditto Vol. IV, Fase. 8-9 @ /10/ ea "गा Qlockavartika, (English) Fase. 1- 7 @ 1/4/ €6}) = a क Crauta Siitra of Apastamba, Fase. 1*-17 @ /10/ each ua व Ditto Cankhayana, Vol. I, Fase. 1-7; Vol. 17) Fase. 1-4, Vol. 171, Fase. 1-4 ; Vol 4. Fase. 1 @ /10/ each = ere (1.1 Bhashyam, Fa:e 1-38 @ /10/ each ... ४ a oe Dana Kriya kaumudi, Fase 1--2 @ /10/ each i = Gadadhara Paddhati 1९ 3185314 Vol. 1, Fase. 1-7 @ /10/ each — | | itto Acharasarah Vol. IT, Fase. 1-4 @ /10/ each mC Gobhiliya Grihya Sutra, Vol. 1 @ /10/ each betes ्ः. किः; Ditto Vol II. Fase. -2 @1/4/ each.. + वि Ditto (Appendix) Gobhila Patisista ... £9 oe Ditto Grihya Sangraha on न ae Haralata APE as 94 “a a | Karmapradiph, Fase. I aes as क [ः 1 Kala Viveka, Fase. 1-7 @ /10/ each च 4 Katantra, Fase. 1-6 @ /12/ each sal ,,, Katha Sarit Sagara, (English) Fase. 1-14 @ 1/4/ each i 1 *Kiirma Purana, Fasc. *-9 @ /10/ each ff का Lalita-Vistara, ( English ) Fase. 1-3 @ 1/- each vee 4 Madana Parijata, Fase. 1-117 @ /10/ each Mahi-bhasya-pradipodyodta, Vol. !, Fase. 1-9; Vol. L1, Fase. 1-12 Vol. II Fase. 1-10 @ /10/ each i: ; ५०० Ditto Vol. IV, fase. 1 @ ` 4 a 2 oo 1 Manntika Sangraha, Fase. 1-3 @ /10/ each tee =. : } Markandéya Purana, 11711150) Fase. 1-9 @ 1/- each AE कि : I (= ©> ॥> +> ¶> rh 00 £= po 02 => अनुमितिनिरूपणम्‌ | ७ पक्षघरतानिश्चयस्य निदेणएनोयत्वादित्ययः, यथाश्युतविषयानुगमो नादर्णोयः भ्रमासंग्रहात्‌ (१) । रूपान्तरेण व्या्षिविषयकनज्ञान- जन्ये (२) श्रतिप्रसद्गात्‌ प्रतिबन्धकतावच्छदकविषयिताशालि- ज्ञानस्य ताटृश्विदयतावदिषयकतेन निवेशस्य शिरोवेटटमेन नाशिका सभशतुल्त्वाच | व्याष्यवच्छत्ररेतुविषयतेव वा व्यभिदार- धोप्रतिबन्ध कतावच्छेदकत्वेन निवेशनोया, तव्रतिवन्धकत्वेन पत्चघस्मताज्नानमेव कथं न निवेभ्यते इति चेत्र, तथा सति धूमो- वदङ्किग्याप्यो द्रव्यवान्‌पव्वैत इत्यादटिज्नञानाव्याहत्तः प्रतिदन्धकता- |. +4 a qunzafacqataefuafanuaafear at रहतुविषयता तत्रिरूपितपक्तविषयताण लिष्ठन प्रतिवन्धतावच्छेदकडतुविपय- तावच्छित्रतवमकारतानिरूपितपक्तविषयता7शलितेन वा ज्ञान- निवेशस्यावश्यकल्रात्‌ | चिन्तामखिदौधितिः। भवति हि धूमसमानाधिकरणालन्तामावाप्रति- योगिवङ्किसमानाधिकरण्धूमलत्वे उद्युभावव्यापकौभूता- भावप्रतियोगित्वे वा खहीते नियमतो उद्किव्यभिचारधी- प्रतिरोधः तथाविधधूमसमानाधिकरणत्वादिकन्तु न तथा रासभादौ तद्‌ ग्रहेऽपि व्यभिचारग्रहात्‌ । व्यति- (१?) यत व्याश्चिघटक्रपटाथांगे Waren: परामशः तट्संय्रहात्‌ | WATT मितेरलच्यत्वे प्रमायुसितौ खरूष्योग्यतानादाय लच्ण्णसुमन्वये त्वाह, रूषा- acu fa | (२) प्रभेयवदु धूमवान्‌ gad इति HAA दूत्यः | १२ ह~ ्रनुमानगादाधययां रेक सह चारेणान्वयव्याद्चियहगाश्रयगादा। न च न्रम- संशयो त्रप्रयक्नं प्रि बिशेषदशनयख इतुतामते तचरा- faaiia:, तथाडिघिनिश्चयसखेन qatar faataa- त्वात्‌ faituerae च भमादि विरोधित्वेन त्वमि- DAA | a RR ~~~ ~~~ ~ ~ ~ ~ ~ -~-- - ~ -------_-- --- गादाघरो विहतिः | अत्र व्यापकतान्नानस्य कथयद्धित्‌ व्यभिचारधोविरोध्ितेऽपि साष्वाभावव्यापकाभावप्रतियोगिलज्ञानस्य तदिरोधित्र माना- भावः; ग्राद्याभावाद्यनवगाहिल्लात्‌ डेखभावप्रतियोगिकाभावत्वन 2ai साध्याभावसासानाधिकरखावगाद्िनीं हेत्वभावे साध्या भावसमानाधिकरणाभावप्रतियोगित्वमवगादमानां (१) धियं प्रति हेत्वभावे साध्वाभावसमानाधिकरष्णभावाप्रतियोगित्वरूप- साभ्याभावव्यापकत्वन्नानस्य विरोधित्वऽपि डतुतावच्छदकरूपेण चेतौ साध्याभावसामानाधिकरणधियं प्रति तस्यातथात्वात्‌ (२) डेत्वभा वाभावत्वन हेतुधस्मिकव्यभिचारधौ निवेशे च हतुव्यापक- साध्यसामानाधिकरणयन्नानासंग्रहः हेत्वभावाभावत्वेन डहेतुविषय- कतत्समानाधिकरणाभावप्रतियोगिलग्रहे तेनेव रूपेण तददिषयक- तव्समानाधिकरणाभावाप्रतियोगित्वज्ञानस्य प्रतिवन्धकत्वादित्या- १) देत्वभावाभावत्वावच्छिन्ने साध्याभावसानानाधिकरण्यप्रडहे तल्यवित्ति- वेद्यतया Bawa साष्याभावखमानाधिक्ररणाभवप्रतियोगित्वस्यावगाद्नादिति ATT: 1 (२) Baw साध्याभावव्यापकत्वन्नानखाप्रतिबन्ध॒कत्वादित्ययः। + > अनुमितिनिरूपणम्‌ | ee uel afaauifearaa एकविधव्यभिचारधियं प्रति उभय- विधव्यात्िज्ञानस्य प्रतिदव्धकताव्यवस्थापकं aaa फलानुत्पाद- नियममाह, भवति हौव्यादि, रासभादौ धृमव्यापकवद्किमामा- नाध्िकरख्यग्रेऽपि वद्धिव्यभिचारग्रहात्‌ (१) वद्किसमानाधिक- रणधूमतवग्रहानुधावनम्‌ । 'वद्किव्यभिचारधोप्रतिरोघःः age- समानधभ्िकवद्किव्यभिचारग्रहानुत्पादः। नन्वत्र प्रतिवन्धकता- वच्छेदकत्वं न सखरूपसमस्बन्धविशेषः, व्यापकसमानाधिकरण्य- घटकसामानाधिकरणयांगस्यय व्यभिचाराविवरकतयवा व्यापकता- विषय कत्वस्येव तदियो व्यभिचारधौविरोधितावोजत्वात्‌, सामा- नाधिकरखविषयतायाः प्रतिबन्धयकलतावच्छदटकशरोरेऽनन्तभीषेन प्रतिबन्धकतावच्छ्दकतया धूमव्यापकल्वविषवतायास्वदवच्ित्ि- वह्िविषयताया वा उपादेयतया तादहृशण्विषयतया च समं पत्त- विशेषणतापन्रहेतुविषयत्वादेनिं र्प्य-निरूपकभावविरदेख दर्भित- रूपेण पराम येनिवेणसम्भवात्‌, अतोऽत्र यादयविषयताकनिश्य- त्व्यापक्ं प्रतिबन्धकत्वं ताटशलभेव प्रतिवन्धकतावच्छदकत्वं वायं तथाच घूमव्यापकवद्किसमानाधिकरणधृमसामानाधिकरखयादि- विषयवताकनिश्यत्वस्यापि धुमधर्िकव्यभिचारधीप्रतिबन्धकला- व्याप्यतया तदिषयताया अपि agrmaaaaafa बह्िव्याप्य- धुमसमानाधिक्ररणरासभवानितिन्नानजन्येऽतिप्रसङ्गः । न च पत्त- विशेषणतया भासमानो दाटगघश्चस्ताटशधम्माशे व्यभिचार (१) ताहशस।मानाधिकरर्यविशिटधरूमत्वस्येव व्यमिचारविर्ङत्वादिवि भावः। १०० अ्रनुमानगादाघय्ां siana faafad चअतोनायं दोष इति वाच्यम्‌} तादृशरास- भवान्‌ धृमवांश्च पत्त इति सम्बूहालम्बनस्य तावताव्यवार्ादि- त्याशङ्॒ पक्षविशेषणतापनब्रहेतोयी विषयता प्रतिवन्धकतावच्छ- दिका प्रतिबन्धकतावच्छेदकविषयतानिरूपिता वा खावच्छटक- धञ्मावच््छित्रधन्धिकव्यभिचारन्नानस्य प्रतिवन्धयव्तावच्छटकत्वेन प्रतिवन्धकतावच्छेटकविषयतानिरूपितत्वन वा सेव fads इत्या- णयेन समाधत्ते, (तथाविषधूमेति वदधिव्याप्यघुमसामानाधिक- रणाद वच्छिन्ररासभादिविषयत्वन्तु, "न तथाः न खावच्छद- कावच्छित्रधरश्िकव्यभिचारद्धानप्रलिवन्धकतावच्छेदकत्वादिमदि- त्यर्घः। एवमपि धृमव्यापकवद्किसमानाधिकरणरासभसमाना- धिकर्णधूमवानयमित्यादिज्नानाव्याहत्तिरिल्यत are, “afta रेकेति | ut ¢ aq वङ्कित्वादयवच्छित्रधश्िकधुमल्राद्यवच्िन्नव्यापक- लग्रहतवेनैव धूमो वद्िव्यभिचारोत्यादिव्यभिचारक्ञानप्रतिबन्ध- कता लाचवादावश्यकत्ाचचनतु घूमव्यापकवद्किसमानाधिकरण- धुमत्वदिरूपव्यासिज्नानत्रेन गौरवात्‌ मानाभावाच्च, तथाच तादटृशव्यास्िविषयता a व्यभिचखारधोप्रतिबन्धकतावच्छदिका। अय इदन्दावच्छित्रं तादणधूमत्वादिरूपव्यासिग्रहे तदवच्छिन्ने व्यभिचारग्रहानुदयात्‌ समानधघस्डिकव्यभिचारज्ञानं प्रति atx व्या्िन्नानत्वेनापि नणिमन्तादिवत्‌ एयकप्रतिबन्धकता वाचा, तथाच तादशव्यातिविषयताया व्यभिचारघोप्रतिबन्धकता- वच्छेटकत्रमन्ततमेव ) नच घञ्ितावच्छ्दकत्लनिरूपितविरोधि- — श्रनुमितिनिरूपणम्‌ | १०१ प्रकारताया एव प्रतिबन्धकतावच्छेदकतया धुमव्यापकवङ्कि- समानाधिकरगत्तिधुमत्वव्वान्‌ पत्त इत्याकारकताटशधुम- तल्ामकव्याघ्यंये निधभ्िंतावच्छेदककन्नानोयतादशव्यासिप्रकार- ताया व्यभिचारधोप्रतिबन्धकतावच्छेदकत्वासम्भवात्‌ तादशपरा- मर्णीसंग्रहः। प्रतिवन्धकतावच्छटकौोभूतप्रकारतावच्छेदकताप- याल्यधिकरणधरमावच्छिन्रप्रकारताशालिपक्तधग्यतान्नाननिषेगे च धूमल्वादिना पदा्घीन्तरावगाद्दिपरामगासंग्रहः, तादशप्रकार- तलावच्छछेदकतापय्धाश्यधिकरणस्य वास्तवधुमादिघटितव्या पित्वस्य तादशश्चमप्रकारतानवच्छटकत्वादिति वाच्यम्‌ । ध्चिविगरेष्यता- निष्ठ्यभिचारधोप्रतिबन्धकतावच्छेदकतायां (१) निरूपितत्वसम्ब- aq यप्मकारताया श्रवच्छेट्‌कत्वं तद्वच्छदकतापय्यास्यधि- करणरूपाश्योभूतप्रकारताशालित्वेन सकलपरामगंसंग्रहसम्भवा- दिति (२) Safe, वङ्किव्याप्यधूमसामानाधिकरख्यादि विषयत्वेन किमपरादं टदभितव्यास्िवत्त्वटितधन्यान्तराणामपि व्यापकता- (१) wa ayer: निर्ध्पितत्वम्‌ | (२) यद्यपि धभ्डिविषयतानिष्टावच्छरट्‌कतानिर््पितं यल्मकारतानिषटनिर्- पितत्वसम्बन्ावच्छिच्रावच्छट्‌कत्वं तटद्‌वच्छद्‌कतापय्याप्यधिकरणं यत्परम्मरया धम्सिविष्रयतःनिद््पित-व्या्िघटकधूमाद्विषयतानिष्हूपितत्वघटितनिरप्य-निक््‌- पकभःवापनच्नप्रकारतात्वं तख परम्मरया धभ्जिविषयत्वानिरूपित-व्याप्चिषटक- धूमादिप्रकारतानिद््पितत्वघटितनिङम्सितावच्छेटककन्ञानीयप्रकारतायामसत्वात्‌ fasfaauer निद््पितत्वखख भेदात्‌ निद्गस्दितावच्छेटककपरामश्रीसंयद्ः, तथापि तादशप्रतिषन्धकतावच्छेटकतापग्याल्यधिकरणधम्प्वत्मकारत्वावच्छिन्न- जनकतानिद्यितजन्यतावच्छेटृकौभ्रूतप्रकारताशालित्वेन waaay, विशि्वेशष्टयवगाहिवङ्धिं प्रित निद्धंस्मितावच्छेटककन्नानसाधार्विशेषरता- वच्छदट्‌कप्रकारकक्नानस्छ हेतुत्वारेतदपि चिन्त्यम्‌ | १०३ अनुमानमादाधयां घटितत्वाविेषात्‌, किमपराद्धं वा धूमत्राद्यसदहितेन धृमव्याप- कवद्किसामानाधिकरणादिना, तत्तदिषयितायाञ्रपि व्यभिचार- घो प्रतिवन्धकतावच्छेद्‌ कत्वोपगमे वङ्किव्याप्यधूमसमानाधिकरग- रासभवानयं धुमव्यापकवद्किसमानाधिकरणरासभवानयमिल्या- दिजन्ञानजन्येऽतिप्रसङ्गो gat satiny मरणिमन्वादिन्यायेन प्रतिबन्धकतान्तरकल्यनमम्यनुभवानुरोषेनेव धूमव्यापकवद्किसिमा- नाधिकरणधुमत्वादिरूपव्याप्यतवग्रहे तद्ितावच्छेदकावच्छितर व्यभिचारधौर्नोत्पयते इति निव्विवादानुभवात्‌तद्रदस्य समान- धर््ितावच्छेदककव्यभिचारधीप्रतिबन्धकत्वमावश्यकं वङ्किव्याप्य- धूमसमानाधिकरणोरासम इत्याटिज्नानदशयाञ्च रासभादौ वद्कि- व्यभिचारग्रदस्येवानुभवात्‌ न तथाविधधूमसामानाधिकरण्यादि- ज्ञानत्वनापि प्रतिबन्धकत्वान्तरमिति विशेषमाद, (भवति डहौत्या- दिना (रासभादौ तद्रहेऽपि व्यभिचारग्रह्ादित्यन्तेन। ननु धम- व्यापकवद्किसमानाधिकरणधूमत्वादिग्रद्विषयें यदि व्यभिचार ज्ञानानुत्पादोऽनुभवसिदस्तदा वङ्किधूमव्यापक इत्यादिन्नानकालो- नकेवलधुमत्वादिग्रहविषयेऽपि तदनुत्पादस्तथा सामाधिकरस्यांश- स्याशिचित्करत्वादिति साध्ये धृमादिव्यापकताग्रहकालोनघूमला- दिग्रहत्वनेव प्रतिवन्धकत्वसुचितम्‌ । वस्तुतो बह्धयादौ धूमल्ाद्य- वच्छित्रव्यापकताग्रहदशायां धूमत्वादययवच्छ्देन व्कयव्यभिचार- स्यापि सुग्रहतया (१) धुमव्यापकवद्किसमानाधिकरणधृसूत्वादि- (१) वद्धो धूमत्वावच्छिद्रसमानाधिकरणाभावाप्रतियोगित्वनिश्चयस्येव तुल्य पित्तिवेद्यतवा भूमलावच्छिन्ने वद्कयभाववदुत्तित्वाभावसहद््पत्वादिति भावः| च्रनुमितिनिरूपणम्‌ | १०२ ग्रह विषयेऽवच्छेदकधन्धरदशेनरूपप्रतिवन्धकवशाटेव न व्यभिचार ग्रह दति न ताहगधृम्रत्वादिविषयताया व्यभिचारग्रदप्रति- बन्धकतादच्छदकत्वमितिनोक्ानुगमः साघोयानत ate, “arfa- रेकसदचारेणेति व्याचक्रुः | व्यतिरेक सद चारेण अन्वयसह चार ग्रह निरपेच्यव्य तिरेक सद- चारग्रहेणापि, “्रन्वयेति ब्रन्वयव्यतिगृद्यते इत्याचायमताखयगण्ण- दित्यथः, तथाच व्यतिरेकिणयपि aquaria गमकतयाऽनुगमा- सम्भवेऽपि aratfafefa ara) ययप्येतन्मतं न विचारसदम्‌ cate मिक्ता व्यतिरेकव्याेरेवानुमित्यौपयिकत्वं व्यवस्या- पितम्‌ । तथापि जातिघटितलक्षणादरेणाननुगम निबन्धनाव्यापेः परिहरणौयतया आआपाततस्तन्मतावलम्बनेन समादितम्‌। ननु विपरौतशभ्रमानन्तरं ग्राद्यसंशयानन्तरच्च विना ग्राद्यव्याप्यवत्ता- Sta पुरुषत्वादिनिख्यो नोत्पद्यते सति तु तस्मिन्‌ जायते अतोऽन्वय-व्यतिरेकात्‌ विपरोतन्नानानन्तरप्रत्यत्तनिञ्चयलतावच््छिनं प्रत्यपि ग्राद्यव्याप्यवत्तानिययत्वेन हेतुता Had | नच ग्राद्या- wanda प्रतिबन्धादेव waaay प्रत्यत्तनिखयानुत्पत्ति- निन्धादहे fa विगेषदभनडेतुतयेति वाचम्‌ । विपरोतभ्चमादि- सच्छेऽपि सति विशेषद्ने प्रत्यक्षनिश्वयोत्पल्या प्रत्यत्तनिशयें ग्राद्याभावन्नानस्याप्रतिबन्ध कत्वात्‌ विपरोतनिश्वयकालेऽनुमित्या- दटेवीरणाय विपरोतनिश्वयस्य विशि्टघोविरोधिलकल्यनाया आव- प्य कत्वऽपि प्रत्यक्तनिशख्यान्यलस्य तव्प्रतिबध्वतावच्छ्दकललोप- गमात्‌। न चप्रत्यत्तनिखयं प्रति विपरोतज्ञानस्याप्रतिवन्धकले १०४ ्रनुमानगादाधयां Wawa इत्याकारकपित्तादिदोषजन्यविपरौतनिश्चयकाले भ्ेत्यव्याप्यशङ्त्वादिदर्भनात्‌ WE: Wa इत्यादिचात्तुषापत्ति- रिति वाचम्‌ । atenzigaa श्वत्यादिग्रहप्रतिबन्धकत्वात्‌ | यदिच विनष्टेऽपि दौषे तादृश्विपरोतनिखयसच्वे न warfe- Yad aziq waa समानन्द्रियजन्यस्य दोषविशेषाजन्योप- नौतभानभिन्रविपरोतनिखयस्य प्रतिदन्धकत्वम्‌ (१), एवं we: aa इति चात्तषनिश्चयोत्पत्तौ सल्यां aa दोषसमवधानं aa तादृणनि्यसच्वे यदि dara wel न खेत इत्यादि चान्तुषनिञ्य- स्तदा तन्निव्वादोऽपि समानेन्द्रियजन्य विपरोतनिखयप्रतिबन्धकत्वा- देव(२) अतएव साक्तात्कारिभ्मे साक्ात्कारिविगेषदशनमेव विरो- धोत्यनेन मरणिक्ितां दोषविशेषजन्यभ्चमे समानेन्द्रियजन्यलोकिक- ग्राद्याभावन्नानस्य विरोधिता नान्यविपरोतन्नानस्य इत्यभिधानं संगच्छते | AAG AT उरगत्वश्चमेऽपि लचा aa तदभावग्रहात्‌ समाने न्द्रियजन्यत् निवेशनं, wet न wa इत्यादिनिख्चयानन्तरं ~ eS शाः क aS (१) सान्तात्कारित्व्द्ायोग्यद्य उपनीतभानद््पबाधग्रहस्य लौकिक- प्र्यन्तत्िरोधित्वनिर्व्वाह(य faq, टोषविशेषजन्यख लो किकग्रत्यच्ततुल्यख सख््यमाणारोपस्य तदिरोधितानिव्वाह्ायाजन्यान्तं भेटृप्रतियोगिविशेषग्णं, aq भिन्नान्तनितेगापेच्तया साच्तात्कारित्वव्यञ्जकविषयतान्त्वनिवशे लाघवसम्भव।त्‌ तत्पच्त परित्यागे किं बोजमिति चिन्तनीयम्‌ | (२) वस्तुतः समानेन्द्रियजन्यबोधस् प्रतिजन्धकत्वं fasaigifaaa एवं विशे ष्रद्ृरनवश्य।त्‌ नोक्स्यले आपत्तिः, विपरीतन्नानविरोधित्वेनेव विशेषद्शनस्य कारणत्वात्‌, तच्छञ्च॒ विपरीतन्नानाव्यवद्ितपूत्वस्ून्यत्त यटत्तित्वविशिषटत्वं उक्तविशेषदट्श्नस्य टोषविशेषजन्यन्नानं प्रति अवरतिबन्वकतया agut शङ्को न 4a saifeqraizata, तस्यच न विप्ररोतज्नानविरोभित्वसिति। अनुमि तिनिरूपणम्‌ | १०५ लति विशेषदशने arqcaraaifana शष्कः Ga इत्यादि- मानसन्नानमिष्यत एव विशेषदगेनेन तच्रिश्चयनाशे विशेषदभ्- नेन प्रतिबन्धात्‌ तादशनिशयान्तरस्य चानुत्पत्या तादश्मानसोः त्मादस्यावश्यकतया तत्मृञ्बेत्तणे तदुत्मादोपगमे अरनुभवविरोध- विरहात्‌ | अस्तु वा तादृण्मानसादिसाधारणं लौकिकनिखया- न्यज्ञानत्वभेवानुमित्यादिसाधारणविपरोतनिश्यप्रतिवध्यतावच्छे- दकं, aa सत्यपि चन्तुरादिसत्रिकपषं कराद्यदशैनसदहितदूर लादिदोषादयं सखाण्रित्यादिश्रमः ततः करादिदशेने नायं स्थाणुरित्यादिलोकिनिश्यस्तवेव भ्वमोत्तरप्रत्यक्ते विशेषद्शनत्ेन खेतुता। अथ तत्र wainfaat a कथं तादटृशलीकिकन्ञानं विपरौतज्ञानोत्तरप्रत्यत्त एव विशेषदशनहेतुतया तदुत्पत्तिच्तणे पर्य्ोत्पत्तेवि शेषदभेनविरदेऽपि दुव्यैीरत्वात्‌ । यदि च टूरत्वा- दिदोषरेण प्रतिबन्धान्न तदा तदुत्पादापत्तिरिति, तदा ्रमो- at विशेषदशथनात्‌ कथं तदुत्मत्तिस्तदापि तदोषसच्छात्‌ इति चेत्र, विभेषदभनसदितस्यैव दूरत्वादेः प्रतिवन्धकत्वेनोभयोप- पत्तेः (१)। AY वा तादृशदोषसमवघानकालौनप्रत्यक्तेऽपि विशेष- दगेनस्य डतुत्रान्तरं विपरौतन्ञानवत्ताटृश्टोषाणाच्ाप्रतिबन्धय क- त्रमिति मते प्र्यक्तविरशेषेऽतिव्याभिमाश्ङ्य निराकरोति, नन चेत्यादिना, wat विपरीतनिखयः, एतच मतं मिखाणामेवा- (SS ~~ RA RI ~~ - ~~ -------- . (१) wade चिन्त्यः तादशप्रतिबन्धकतासीकारे उक्तस्यते विरेषद्भनख हेतुत्वं नियुक्तिकं, परन्तु यत्र विनश्यद्वस्यदोषेख भ्चमो जनितस्तद्‌हितोयच्चरे प्रत्यच्तवारणाय विशेषदटगेनख Sad बोध्यम्‌ | ९४ १०६ अनुमानगादाघय्यां नुमतं न तूपाध्यायानां तेविगरेषदशेनाभावविशिष्टसं्यसाघारण- विपरोतज्ञानप्रतिबन्धकतामुवगम्य संशयादयुत्तरं प्रल्यत्तनिश्वय- वारणात्‌ न च विगेषदभेनाभावविशिष्टग्राद्याभावज्ञानलरेन विशिष्टवुदिप्रतिबन्धकत्वे वाघधनिश्चयकाले लिङ्गपरामभरूपविरशेष- टभनात्‌ अनुमिल्यापत्तिविश्ि्टाभावसत्लात्‌ एवं निञ्यत्वानिवे- शत्‌ संगयोत्तरं संशयानुपपत्तिः योग्धतासंण्यस्य शणब्दवबोध- प्रतिचन्धकतापत्तिश्च प्रतिबध्यतावच्चछदके निश्चयत्वप्रवेडेन dnai- त्त एसंशयोपपादने बाधनिञ्चयोत्तरमयपि संशयाप्िरिति वाच्यम्‌ | परोतच्तन्नाने वाघनिश्वयस्य प्रतिबन्पकल्लान्तरकल्यनेन वाधनिञ्चय- दशायामनुभिल्यापत्तिगारण्णत्‌, प्रत्यन्ननिथयत्स्यैव च संश्या- दिसाधारणविपरोतधोप्रतिबध्यतावच्छ्दकतया ग्राह्यसंशयोत्तरं शाब्द्बोघाय॒पपद्दः। न चेवं बाधनिश्चयोत्तरं संश्यस्यापत्तिः, अनुमित्यादिसाधारणवाघनि्यप्रतिवध्यतावच्छटकगमं प्रत्यक्त- निश्चघान्यत्वस्य प्रवेगनोयतया संशयस्य निथयप्रतिवध्यतो पपत्तेः | न च प्रल्यत्तनिखयान्यवुद्धौ विपसेतनिश्वयत्वन प्रतिबन्धक aay एतन्सतेप्यावण्यकवते waufaaa विशेषदशनाभाववि- शि्टविपरोतज्ञानाभावड्तुताकल्यनापेलया विशेषदश्चनस्य लघो- तुत कल्यनभेवोचितमिति वायम्‌ । व्याप्तेः सम्बन्धादिभदेन भित्रतया व्याप्यद्‌शनस्याननुगभमेन व्यभिचारात्‌ तदेतुलकल्यना- सम्भवात्‌, नानाविधविशेषदभेनाभावकूटविशिष्टविपरोलज्ञाना- भावस्यानुगतत्राच । अन्यधा (१) अतेवान्यत्राप्य॒त्तेजकडहेतुतया (२) तत्तहिशेषदैनाभावकरुटलावच्छिच्नाभावत्वादधिना कथञ्चिदुपपत्तावित्यथेः। ae अनुमितिनिरूपणम्‌ । 208 अतिप्रसङ्गवबारणसम्मवेन waa उत्तेजकदिलयप्रसङ्गात्‌ । एव- मसव्यपि विशेषदशेने विपरौतन्नानासच् इव विरोतन्नानसच्सेऽपि सामान्यसामग्रौवलात्‌ प्रल्यच्सामान्यापत्तिद॑वरिदेति विपरौत- ज्ञानानुत्तरप्रत्यक्ते संश्यसाधारखविपरोतन्नानाभावस्य विङेष- सामग्रौत्मावश्यकमिति गौरवम्‌ । नच नानाविधविश्रेषदभ्‌- नाभावानां विपरोतघोप्रतिबन्धक तावच््छेदक गभे निवेशे एकाभाव- विशिष्टित्वेनेवापराभावस्य निवेशनीयतया तावदभावानां परस्मरम- प्रामाखग्रहाभावादिभिख समं विरेष्य-विशेषणभावे विनिगमना- विरहेण क्ारणतावादल्यमिति ताहश्तादृश्विगेषद शनानन्तर- प्रत्यक्ते तादृशताद्टशविशेषदभनानां विपरौतन्नानानुत्तरप्रत्यक्ते तदभ।वसख च पश्चक्‌कारणत्वं युक्तमिति वाच्यम्‌ । आनन्तथ्स्य सत्वघटितत्ेन काथ-कारणमभावस्य तत्तद्ययक्िविखयामापन्तेः | यदि च नानाविधविशेषदशनानां विपरीतज्नानविरोधित्वेनानु- गम्नात्रेकदिघविग्रेषदर्भनस्यान्य विधदिग्रेषदशनजन्यग्रत्यक्ने व्यभि- चार इति न तञ्नन्यतावच्छदककोटावानन्तयनिदेगनं अत- एवावच्छेदकधघदशनस्यापि संग्रह इत्युच्यते, तदापि विपरीत- ज्ञा नानुत्तरप्रत्यक्ते विशेषदभ्रनस्य व्यभिचारवारणाय विपरोत- ज्ञानाव्यवहितोत्तरत्वस्य विशेषद शनजन्यतावच्छेद क गर्भऽवग्यं faa- शनौयतया विद्ेषदशनजन्यतावच्छेट्‌कस्य तत्तद्यक्तिविखामो दुव्वार एव । ud विपरौतज्नानप्रतिवध्यता वच्छेद्‌ क शरौ रेऽव्यव- हितोत्तरतल्निवेशस्यादणश्यकतया (१) तदननुगसात्‌. तदभावजन्य- (१) आनुत्तरत्वधषटकतयावश्यकतयेत्यथः। १०८ च्रनुमामगादाध्य्यां तावच्छदकस्य तत्तदिपरौतज्नानाव्यवहितोत्तरत्वाभावकूटगभला- ate TATA | यत्त॒विशेषदशंनजन्यप्रत्यच्तं॒व्याप्यधनविशिष्टघभ्भिविशेष्य- कमेव, तदनुत्तरन्तु न तथा, तथाच तथात्वातधात्योविंशेष- दशन-विपरीतन्नञानाभावजन्यतावच्छेदकप्रवेडेनेव व्यभिचारवार्णे नानन्तयप्रवेण इति, तदपि न, करादिमान्‌ पुरुष इत्यादि- नि्यकालोनकरादिमत्तारूपावच्छेदकधर्निखयस्य यपुरुषत्वा- दिनिथायकतया तज्जन्यनिश्चये विपरोतज्ञानाभावव्यभिचारस्या- नन्तव्यम निवेश्य aia, करादिमत्तावच्छिद्राविशेष्यकत्रस्य विपरोतन्नानाभावजन्यतावच्छदकत्वे करादिमान्‌ पुरुष इत्यादि- निश्चयशून्यकालोनकरादिमत्ताय्रहोत्तरजातस्य करादिमान्‌ पुरुष- दइत्यादिप्रत्यत्तस्यासंग्रहप्रसङ्गत्‌ | aq विपरोतज्ञानविरोधिलेनैव विशेषदनादौनां हेतुता away (१) विपरो तज्ञानाव्यवहितपूव्व॑त्वशून्वक्तणए्तित्वविश्टलं, तदवच्छितच्च निश्चयपूव्वं सर्व्ववेव सुलभमिति सामान्यतो faza- aaa तज्जनन्यतावच्छदटकमिति विपरौतज्ञानानुत्तरप्रल्त्ते तद- भावदेतुलापि नास्ति। न चेवं विगेषदशनोत्मत्तिकाके संशया- यनुत्पत्या तत्पृव्चन्नणेऽपि उक्तकारणसत््वादिगेषदशनानन्तरमिव तदुत्पत्तित्तखऽपि निश्चयो जायतामिति वाचम्‌ । इष्टत्वात्‌ । न च यत्र संश्यादुत्तरमसत्यपि विशेषदभेने न संश्यादिः aa oe ee =-= (१) faydiasrafactfyagera: | }- ्रमुमितिनिरूपणम्‌ | १०९ निश्यापत्तिरिति area विपरौतकोटिनिवत्तेकविशेषदगना- aaa उपसखिततव्कोटिक्नानोत्पत्तेवाधविरहेणावश्यकलत्वादिति | तदप्यसत्‌ । श्रव्यवहितपूव्वेत्रस्य तत्तदाक्तिघटिततया गौरवा- दिति, णवं विशेषदशेनानां हेतुत्वं दौधितिकाराणामप्यन- नुमतं संशयोत्तरविशेषदशनासत्े संशए्यजनककोयुपस्िति- धञथ्चिज्ञानादिषटितसामग्रोवशणात्‌ संगशयस्योत्पादेन संश्यान्यज्नान- त्रूपनिश्चयल्ावच्छित्रापच्ययोगात्‌ तत्सामग्रयभावसदहितज्ञान- सामान्यसामग्रया एव तजनज्नानान्यज्ञानतावच्छित्नोत्प्तिप्रयोजक- त्वात्‌ । अधेवं संश्यसामग्राभावस्य निश्योत्पत्तावपेत्तणे संप्य- प्रयोजकविशेषदभैनस्याभावो विशेषदशेनं ततरिश्चयदहेतुरिति ्राधातसिति चेन्न, तम्रयोजकाभावस्य तदटन्यलावच्छित्राजनक- स्यापि तटन्यलावच््छिन्नोत्पत्तिप्रयोजकत्वात्‌ Aa पटज्ञानान्य- घटज्ञानत्वावच्छिन्रोत्पत्तावपेचितस्य पटादिज्ञानसामग्राभावस्य पटज्ञानान्यज्ञानत्वावच्छित्रहेतुताप्रसङ्गात्‌ | विपरोतनिशथयानन्त- रञ्च तेन प्रतिवन्धादेव न प्रत्यन्तं विपरोतनिश्चयस्य प्रत्यत्तसाधा- रणलौकिकसन्रिकषाद्यजन्यवि शिष्ट वबुदित्लावच््छिननं प्रत्येव प्रतिबन्ध- कत्वात्‌, विपरोतनिश्चयानन्तरं विशेषदशने सत्यपि त्राशानन्तर- मेव wad जायते (2) | यत्तु yas घटो नास्तोति शाब्दादिनिशखयानन्तरं लोकिक- (१) सिश्रादिमते विपरोतनिश्वयोत्तरं fatven? तटव्यवदह्ितोत्तरच्तणे प्र्यच्चनिच्चयः wand टतो यक्तखे इति त्षणविलम्बस्य शपथयनिखेतव्यत्वाद्ति भावः| ११० अनुमानगाराधयां सन्रिकषेवशात्‌ घटावगादितत्संशयः कथं नोत्पद्यते लौकिकसत्रि- कर्षाजन्यतजज्ञानस्येव तदभावनिश्चयप्रतिवध्यत्वात्‌ अतो लौकिक- निनयान्यतदत्तान्नानलंतदभावनिथयाभावजन्यतावच्छेदकं वाचम्‌ एवमपि याषहशसामयोबलात्‌ लौ किकप्रत्यत्ते घटौ भासते aa- हितघटाभावोपस्ित्यादिसहितचघटाभावभानसाममग्रोतो बाधकाले संगशयापत्तिर््व्वीरेवेति निश्चयेऽपि विशेषसामग्रयन्तरं कल्यनौयम्‌, तच्च निर्क्रविपरोतज्ञानविरोधित्वादच््छिन्रमेवेति (१) विशेष- दशनस्यापि तेन रूपेण डतुत्रमायातोति। तदसत्‌, लौकिक aaa वलवत्या विपरोतकोटिभानप्रतिवन्धकलत्वादुक्तसंशया- पल्ययो गात्‌ , तव्मतिवन्धकलत्वाकल्पने उक्तवाघधनिखयानन्तरं लौकि- कसन्रिकषीदयत्र वास्तवो घटादिनिश्यस्ततर घटाभावभानप्रति- बन्धकासच्वेन AAU संग्यापादनस्य ब्रह्मणोऽपि दुव्वार- त्वात्‌ इति विशेषदगनडेतुतायां विवादान्मत इव्युक्तम्‌ । संश्यो- त्रप्रत्य्तनिश्ये fatuenatqa घटादिप्रकारकमानरेच्छा- विरहविगिष्टघ्टाभावादिशब्दसामग्रमा वोग्यतासंशयात्कघटा- दिसंगश्यघटिताया घटादिमानसरं प्रति प्रतिबन्धकत्वं न कल्पते इति लाघवं (२) तदानीं घटाभावादिमानसे ताहटशश्णब्द्‌- (९) तथाच ues विविधं लोकिकनिखयभिन्रं लोकिकनिणंयात्मकञ्च, तत्र qafeq बाधाभावः उत्तरत्र विपरोनन्नानविरोधित्वावच्छिन्नञ्च कारणमिति विभेषसामसोविरद्धाच्चापतिरिति भावः| (२) संशयानन्तरं घटाभावव्याष्यवत्तान्नाने षटाभावशाब्दूसामग्रोसन्त्वे न घटाभावमानससतः समानविषये शाव्दूसामस्ाः प्रतिजन्धकत्वमवश्य कल्पय, तथाच तत्मकारकमानसे तद्भावशाब्द्सामय्रयाः प्रतिञन्धकत्वाकल्मनमेव लाघव- सिति भावः| अनुभिलतिनिरूपणम्‌ | १११ aaa: प्रतिबन्धकतया मानसघटादिविशिष्टसंश्यस्य टदिशेष- दशनरूपकारणविरहेरौव घटादिमानसनिश्यस्य च वारणसम्भ- वात्‌। विश्ेषदशेनसत्वे च तस्य विपरोतकोरिशाब्टधीप्रति- बन्धकत्वात्‌ शाब्द्धोसामग्रयभावाज्जायत एव मानसमिति केचि- न्मिश्रमतं परिष्कज्न्ति। aq दोधिकारादिमतेऽपि व्याप्यवदरश्ि- निश्चयस्य विशेषणन्नानादिविघया तदृत्तरप्रत्यक्तहेतुतया तथा- विधनिश्चयत्वन हेतुत्वादिवक्दशायां तादृशप्रत्यत्तेऽतिव्याप्तरा- वश्यकत्वात्‌ विग्रेषदश्नस्य हतुतामत इत्यभिधानमयुक्तमिति चेत्र, निश्चयत्वेन हेतुलविवच्णे मिखान्यमते arfaarfafas- मते च ताद्निश्चयत्वनापि प्रत्यत्तविशेषदहेतुतेत्याशयेन तथाविधा- भिघधानत्‌। waa menfaagaa डतुत्रविवक्तषामाचेणए न समाधानम्‌, afa तु तदिवत्तया waa atenfagaaa हेतुता- विर्दप्रदशेनेन चेति सामल्नस्यात्‌ | अधवा (१) तादृशनिश्वय- जन्य तावच्छेद कानुभवत्वव्याप्यजातिविवक्षणे (२) नान्यमतेऽति- व्यापिरित्याश्येन विपरोतन्ञानोत्तरप्रत्य कषत्वावच्छिन्नं प्रति विशेष- दशनहितुतामते ्रतिव्याष्यभिधानम्‌ | “विशेषदगेनस्य चेति, “ay ag, भ्रमादि विरोधित्वेन ग्राह्याभावविरोधितेन, “aw प्रत्यत्त- ~~~ A TE ~ -~--~--~~__~~_______~-~-~~_~~~__~-~_~~__-~-~--~-~-~--- > (१) यथाद्तमभिप्रे्य es समाधत्ते अथ वेति। (२) aa जन्यता किद्धिडमावच्छिन्नविशेष्यकत्वावच्छिच्ना याद्या नातस्तत्‌- प्रारकप्रत्यत्ते तद्विषयकन्नानत्वेन हेतुत्वात्‌ वादशजन्यतामादायातिव्याप्िरिति, किञिद्धम्मावच्छिन्नत्वनिवेशात्‌ सामान्यलच्णाजन्यप्रत्यक्ते नातिव्याप्चिरिति च विभावनोयम्‌। ११२ अनुमानगादाधय्ां विश्रेषहेतुत्वं, “उक्तत्वादिति, विशेषदशनत्वरूपेणए तुत्वे अन्धकारे घटसंयये श्रालोकसमवधानात्‌ तच्निश्चयानुपपत्तिः, एवं ङुङ्कमादौ तेलस॑यो गा दि रूपव्यज्ञक विरद्धाधौ नसौ रभादि सन्द हानन्तरं व्यच्क- समवधानेऽपि तत्रिश्यानुपपत्तिथ। न चालौकिकत्वस्य विशेष दशनजन्यतावच्छेदकल्लोपगमात्‌ नेयमनुपपत्तिः aa घट-सौर- भादटेलौकिकप्रत्यक्तस्यैव विरेषदशेनं विनोत्पत्तेरिति वाचम्‌ । लौकिकसन्रिकभवत्यपि aa विशेषादश॑नसहितदूरलादिदोष- प्रयुक्तः पुरुषत्वादि संशयस्तच विशेषदश्ने waa लौकिकप्रल्य- च्तोत्त्ते विशेषदशनजन्यतावच्छेटकरूपेग लौकिकस्यापि प्रत्यत्तस्य संग्राह्यलात्‌ । अतएव faguena अनुमितिसामग्रोसच्ात्‌ adfafata भविष्यति न प्रत्यक्तमिति कथं तस्य प्रत्यक्तहेतुता द्रत्याचिष्य समानविषये प्रत्यक्तसामग्रया बलवत्वमिति प्रत्यत्तमेव जायते नानुसितिरिति मणिकारेण समाहितमुत्प्तिवारट्‌ (१) 1 विशेषदभथनस्यालो किक प्रत्य त्तमात्रडेतुते तादटशप्रत्यत्तसामग्रया श्रनु- मितिसामग्रयपेच्या होनबलत्वादसङ्गतेः। यदि च विपरोत- ज्नानोत्तरप्रत्यत्तनिष्ठविशेषद शनजन्यतावच्छेदटकणशरौोरे श्रलौकिक- त्वनिवेशेऽपि न त्ततिः दूरस्थे ufafu पुरुषत्वादिसन्देहोत्म्ति- चण एव लोकिकसतरिकषात्तत्रि्चयवारणाय दूरत्वादिटोषसम- वधानकालोनप्रत्यक्ेऽपि विशेषदभनरेतुताया अआरवश्यकत्वात्तत एव दूरस्थे धञ्चिरणि संणयोत्तरमपि विना विशेषदशेनं पुरुष- (१) व्युत्पत्तिवादे इति are | अनुमितिनिरूपणम्‌ | ११२ त्ादिनिश्चयवारणसम्भवात्‌ saad । तदापि सम्बन्धादिभेदभित्र- नानाविधव्याघ्यवगाहिविशेषदशनावच्छेद कधम्मदयंनसाधारणवि- ओेषदभनत्वस्यानुगतस्याभावात्‌ न तेन रूपेण हेतुतासम्भव दति विपरोतज्ञानविरोधित्वमेवानुगमकं वाच्यमिति भावः) अथ यदि अ्लोकसंयोगादिसाघारण्यं विपरोतन्नानविरोधित्वस्य तदा तत्क- धसुपपद्यतां चघटवदह्‌ तलादावालोकसंयोगादिसच्ेऽपि तत्र चत्तुः- संयोगाद्यसच्चय तत्च््वेऽपि च दूरत्रादिटोषात्‌ घटादिसंश्योत्पच्या भ्रालोकसंयो गसकत्वेन विपरो तन्नानाविरोधिलात्‌ | aq at लौकि- क प्रत्यक्तकारणान्तरसमवदहितालोकसंयोगत्वेन तथात्वं, त्रापि तस्यातमनिष्टोऽन्यः सम्बन्धः(१) अन्यशखच(२) विशेषदभेनस्येति उभयो- रनुगतकारणतावच्छेदकसम्बन्धो eau इति चेत्र, लौकिक- प्रत्यच्कारणालोकसंयोगादिसमवदहितातममनोयोगस्येव श्रातम- निष्ठप्रत्यासन्नस्य विपरोतनज्ञानप्रतिबन्धकत्वोपगमेन तत्साघधारणल- तद्रूपावच्छिन्रस्य विगशेषदशेनस्य समर वायसब्बन्धेनेव हेतुतासम्भवा- दित्यलमधिकेन। चिन्तामणिटदधितिः। अतण लिङ्गवच्वादिलच्न णातिदेशवाक्चाघज्ञान- जन्यीपमितौ नातिव्याप्तिः, तथाविधदाक्वार्थप्रति- सबानत्वेन तद्य ईतत्वात्‌। न चोपनयाथन्ञान- (१) स्वजनक्राटटवन्वसह्पः। (२) आन्यः समवायः। १५ ११४ अ्रनुमानमगाटाधयथयां जन्यन्यायार्थन्नाने तच्छब्देन सङ्कतितशब्दान्तरेण वा व्याप्रादिबिशिष्टोपस्ितिद्वारा जनिते शाब्दबोधघेऽति- व्या्तिः, व्युत्यादयिष्यते च मदावाक्वाथज्ञानस्यावा- न्तरवाक्चाथधौजन्यतवं तदादेश्च विशेषरूपैणोपस्थापक- त्वमिति बाच्यम्‌ । तच्ातिरिक्तस्य पदजन्यत्वस्य कार- गतावच्छट कैऽनुप्रषेशाच्चिश्चयत्वस्याप्रेशाच् | गादाघरो faafa: | autfaufagaaa ईत्‌ ताविवक्तणएस्य प्रयोजनान्तरमपि दशे यति, ‘sauafa, लिङ्गवच्वादिलक्णः' बह्किव्याप्यधृमवच्वादि- घटितः, a: “्रतिदेशएवाक्याथंः पसादृश्यविशिष्टे पदवाचखत्वादि- बोधकवाक्चप्रतिपायोऽघेः, तददिषयकं यज्ञान्‌ वद्किव्याप्यधूम- वत्पव्वेतसदणो महानसपद्वाचय इ्यादिज्नानं तज्जन्यायाम्‌ अयं महानसपदवाचख इत्याद्युपमितो वस्तुगत्या साध्यव्याप्यत्वावच्छिन्र- ेतुप्रकारकं परक्विशगेष्यकं यत्तादृशं wea तज्जन्यत्वेऽपि atfa- व्यास्िरिव्यथः । (तथाविघवाक्यार्थेति पटवाचयत्वविशि्टवदह्िव्याप्य- धूमवत्प्यैतसादृश्यावच्छिववश्िन्नानल्नेत्यथः। यद्यपि wa साधारण्याय ताटशविशिष्टवाक्याथघटकतत्तत्पदार्थानां परस्यरो- पश्ेषावगाद्दित्वेनेव उपभितिविग्रषरेतुताया वक्तव्यतया ain व्याधिप्रकारेणए हेतुमत्तावगाहिज्नानत्वमप्युपभमितिजनकतावच्छ- दकं, तथापि cain व्याप्याभावानवगाडितारश्हेतुमत्तावमाहि- न्नानत्वरूपमनुमि तिजनक तावच्छद कनव्याप्यवत्पननिञ्चयत्व नोक्तो- aa चरनुमितिनिरूपणम्‌ | १११५ पमितिजनकतावच्छेदकम्‌ ब्रतिटेवाक्याधन्नाने व्याप्यवच्छस्य धस्थितावच्छेटककोटिनिविष्टतया भानादर््ितावच्छेदकघटकांगे च संगश्यस्यानभ्यपगमात्‌ उपमितिजनकतायां निश्चयत्वनिवेशन- स्यानधक्याद्ती न तादटश्रूपावच्छित्रजनकताकत्वरूपानुमिति- लक्षणस्य aatfaarfa: | अतएव (१) निश्चयत्वपय्न्तनिवैशन - मप्यथेवत्‌ (२) । अन्यथा (३) निश्चयल्रनानुमितिजनकत्वऽपि afuafeafa न्यायात्‌ अनुमितिजनकतायाः पक्विशेष्यक- व्याप्यवत्ताज्नानलावच्छित्रत्लात्‌ तादटशज्ञानलावच्छित्रजनकताक- त्वमाचनिवेशेन ्रमादिविरोधित्ावच्छिन्रहेतुताकप्रत्यकत्तविगशेषा- तिव्यास्िवारणसतम्भरवेऽपि तदटनथकत्वमापदयेत। वस्तुतस्तु (8) वह्किव्याप्यधूमवत्वेन (५) पव्वेतसदृशो महानसपदवाचय इत्य- (१) उपसितावतिव्याप्रेरेवेत्यथेः। (२) उपरमितावतिव्याभ्चिवारणक््पप्रयोजनवदित्यथेः। (३) उपसितिविशेषेऽनतिव्याप्रौ | (४) धम्दरितावच्छट्‌कावच्छिन्रे सादश्यन्नानसू्पोपसितिकारखणतामादाय महानषपत्तकानुमितिस्यलोयलच्तणषस्योपमितावतिव्याप्िमाशङ्ते, वस्तु तस्तिति | (५) वद्किव्याप्यध्‌मवन्त्वेन पथ्चतसहशं मद्ानसं दूत्याकारकसादृश्यविशिष्ट- मद्धानसप्रत्यच्तं पव्बतभिन्नत्वे सति पथ्चतटटत्तिताटशपूमप्रकारकमङानसपिशेष्यकं तदेवोपमानरूपं Basa BAAS तज्जन्योपसितौ मद्ानसपत्तकानुमिति- खच्च णस्यातिव्याश्चिः निश्वयत्वनिवेशेनापि न शक्यते वारयतु इति प्योाश्चिनिवेशः तथा सति असम्भवभयेन तत्र निञ्चयत्वनिनेश आवश्यकः, सादश्यषटकवङ्िव्याप्य- धूमादेस्तृतीयान्तत्वेनोपाटानं तादर्येण धम्िविशेषशतालाभाय तथाच वद्धिव्याग्ब- धूमेन परव्वतसटशं महानसमिति wag पर््वतभिन्नत्वे सति पष्वतदटटत्तिरबाङ्कव्याम्य- घमप्रकारकमहानसविगेष्यकं तज्जन्योपमिवि; महानसं महानसुपट्वाच्यमिनत्ा- कारिकेति सखदितनात्मय्यम्‌ | ११९ अनुमानगादाधय्ां तिदेशवाक्यायन्नानसदहल तव्याम्यवत्ताघटि तसाद श्यज्ञानजन्यायासुप- मिती जनकतावच्छदके वाप्यांशे usafaaranfeaaity. कस्य (१) निवेगनेऽपि धम्मे व्याप्यवत्तावगादिनिखचयत्वरूपानु- मितिजनकतावच्छेदकावच्छित्रहेतुताकत्वस्य (२) तादटशोपमिता- वत्ततत्वात्‌ अतिव्याप्रेवारणाय तादगनिश्चयत्वपयधाप्तरेतुतावच्छे- दकलताकत्वपय्यन्तनिवेशनमावश्यकं (३) तथाच अनुरितिजनक- तावच्छेदकता यादटगयसमुटाये VSIA तादहगससटायस्येव लदण निवेशए्नमावश्यकमन्यया समुदायपययाप्ताच्छेदकताया एकदेश. पयाप्रतया असम्वापत्तः। Bawa उक्तनिश्यत्चटकाभावदल- स्यापि साधकता, एवच्वाप्रामाखन्नानानास्कन्दि तत्वस्य कारण- तावच्छदकत्वमते (४) तदंशोऽपि लके निवेगनोयः। न च सादृश्यज्ञानस्य उपमितिडहेतुतायां पव्वेतादिहततिलावच्छिन्िव्या- प्यादि विषयता पव्यतादिष्ठत्तित्राबरच्छित्रविषयतात्वेनेव निवेश्या न तु व्याप्यादिविषयतात्वेन प्रयोजनाभावात्‌ तथाचानुमिति- जनकतावच्छछेद कधम्भस्य उक्तोपसितिजनकतावच्छेटककोरिनिवे- शोऽपि नास्ति किं पय्धाक्षिनिवेगनेनेति वाचम्‌ । व्याप्यवत्ता- (१) तङ्धिन्नत्वे सति तहुचतिधन्यैवत्वस्ये TREATY | (२) उपमितौ जनकतावनच्छेदट्कघम्दितावच्छेटकघटकांशे निश्यत्वानिवेशेऽपि प्रकारांश निश्चयत्वनिवेशस्यावश्यकत्वाद्ति भावः। (३) तथाच पव्वेत्र निञ्चयत्वनिवेशनेन नातिव्याप्निरतर त॒ पय्यीप्निनिवेशानच्नाति- व्याश्चिरिति ara: | (४) अप्राम।ख्यन्नानाभावस्य Baaqw saa केषाञ्चित्‌ सम्मतमतो मते LOAF | अ्रनुमितिनिरूपणम्‌ | ११७ चटितसादश्यावच्चछित्र धिक वाक्याथेज्नानस्य तहटितसाटश्यन्नान- सहकारेण फलजन कतया उभयचर सादृश्यघट कधम््ाणां विरिष्या- वश्यनिवेशनोयत्वात्‌ | न च पथ्यासिविवक्वायामपि भूमवच्वेन धूमव्यापकव्किमत्ादृश्यात्कतादशवङ्किमदहुत्तिधुमवत्तानिश्चयज- न्योपसितावतिनव्यास्सिः (१) न शक्यते वारयितुमिति ara | सादृश्यघटकमेद विषयताया अपि प्रवेशेन faafaafaaaa तत्वारणतावच्छेद क तापय्यांसि विरहात्‌ । लाघवाद्धेदाघटितसाट- ष्यन्नानमेवोपमितौ कारणमिति तु न वाचं, तथा सति गवादा- वपि सादटृश्यनिश्चयसच्ेन गवयादिपदवाच्त्वोपभिल्यापत्तेः | यदि च वेधर्मयन्नानादपि उपमितिः - खोक्रियते aware च इतर- वेधश्चयत्वन Wa नाप्यते तदा व्याप्यधश्धरूपवेधर्यज्ञानजन्यो- पमितावतिव्यासिः (२) कारणतावच्छेटकतापय्धा्चिनिवेशेऽपि दुर्व्बारेति तदारणप्रकारचिन्त्यः (२) । मद्ावाक्याथेविषय कशाब्द्‌- (१) wads धूमव्यापकवद्किमत्छटथः पव्वेतपद्‌ वाच्य दन्य तिदे धवाक्यायन्नानं अयं waa धमव्यापकवद्किमल्टश इति qemu ततोऽयं पव्वेतपद्वाच्य इत्यप fafamarfaarfatch ara: | (2) यथा अयमतिदोर्षसरीवश्चपलतरौष्टः कठोरकण्टकाशोति cacawajy- ज्ञानं ततोऽतिटोषमोवञ्चपलतरौष्टः कटोरकण्टकाशो करभपटवाच्य दूति प्रागलु- भूतस्य वाञ्याथ॑सख afa: ततोऽयं करभपट्वाच्य दूति प्रागनुभ्रूतख्य वाक्याथेख ख्यतिः ततोऽयं करभषद्वाच्य द्त्युपमितिः तथा प्रश्ुतवव्याप्यसास्ञावान्‌ अयं इतीतर वैधम्यै्रन्नानं ततो वाक्यायैसृतिः ततोऽयं गोपद्वाच्य इति aways करश्िका उपमितिः तत्रातिव्याश्चिः प्रयोश्चिनिवेशेऽपि वारयितु न शक्यते दूति मावः। ३) चरमन्नाने व्याघ्यविषयकत्वखाभावाविषयकत्वख्छ उपमित्यन्यत्वख at जिबेश एव AMATT: | ११ च्रतुम्रानगादाघ्यां ara श्रवान्तरवाक्याधयेनिथयस्य ताटटश्निचयत्वेनेव तुता, एवं विश्िष्टपदाधगो चरशब्दबोधेऽपि विश्ि्टपदार्थोपख्ितेस्तदिषयक- निश्चयत्वेनेव Zqat a q वि्षणान्तरप्रवेश इत्यभिमानेन शाञ्द्‌- वो घविगेपेऽतिव्यासिमाशङ्ते, (न चेत्यादिना, (उपनयाथेन्ञानेति उपनयवाक्चप्रतिपाद्यसाध्यव्याप्यहेतुमत्यन्नरूपावान्तरवाक्यायेन्ना- नेत्यथेः, "न्य्या्ज्नानेः निगमनसदहकतो पनयजन्ये वद्किव्याप्य- धूमवानयं धूमन्नानज्नाप्यवद्किमानित्यादिमहावाक्याथन्ञाने इत्यथैः, तेन प्रतिन्नादिपञ्चकवाक्यातसकन्यायस्य विशि्टेकाथन्नानजनक- तायाः स्वयं दूषणौयत्वेऽपि न क्ततिः। यद्यपि वज्किव्याप्य- धूमवांग्रायमिव्यायुपनयजन्यबोधे व्याप्यवत एवाभेदो fafa भासते न तु व्याप्यस्य व्याप्यतावच्छेदकसम्बन्धः नामाथेयोभेदटे- नान्वयस्याव्युत्पत्रत्वात्‌ । तथाच नातिव्याष्यवसरः पक्तांशे व्याप्य- प्रकारकनज्नानस्येव लन्तणघटकलतात्‌, यत्र तादात्मयसम्बन्धेन धश्डिणो हेतुता तत्र व्याप्यस्य पक्तांशे तेन सम्बन्धेन उपनयप्रतिपादययत्वेऽपि व्याप्याभेदस्यैव हेतौ भानात्‌ तदंशे व्या्िप्रकारकत्वाभएवैन नाति- area, तथापि तादातासम्बन्धावच्छिव्रव्यासिविशिष्टधस्धि- रूपदतुपरतच्छब्ट्वरितस्य सचायमिति वाक्यस्य प्रतिपादय fafa- wa निगमनाथस्यान्यस्य वा कव्यचिदथंस्यान्वयवोधस्तचाति- afta ga, साध्यव्याप्यहेतुविशिष्टपच्पय्यन्तपरतच्छब्द्‌- जन्यवोधेऽतिव्याक्षिपरश्च 'तच्छब्देनेत्यग्रिमग्रन्य इति न पौ नरुक्तयम्‌ | व्याप्यवि शिष्टपक्तरूपवाक्याधनज्नानजन्यतामादाय तहरितमदहावा- क्यायवोधे संयोगादिसम्बन्धेन VAN व्याप्यप्रकारकन्नानकरणता- अ्रनुमितिनिरूपणम्‌ | ११ घटि तलकणस्य अर तिव्याघ्यसम्मवादटेव च व्याप्यविश्ि्टपत्तासक- परटाधेन्नानजन्यवोषरेऽतिव्यािमाद, तच्छब्देनेति, arenfafaer- धबोधकपदान्तराभावात्‌ सब्यैनामानुधावनं, सव्वनास््रां विशेष- रूपेण पटार्थोपस्थापकतामत wa तज्नन्योपख्ितेः पत्तविशे- व्यकव्यासिविशिष्टेतुप्रकारकनि्यरूपतासम्भवः न तु वक्तु वुदिस्थत्वेन उपस्थापकतामत दइत्यविवादायाह, शङ्तितशब्दा- न्तरेण वेति arfafafaezaqfafucaa आघुनिकश्ड्तशालिना घटा दिपदेनेव्यथंः। इदमुपलक्षणं विशि्टपक्षलाक्तणिकपव्वेता- दिपदटेनेत्यपि बोध्यम्‌ । व्याष्यादिविश्ष्टोपस्यितिदाराः व्याघ्य- वच्छिग्रहेतुविशिष्टपक्तोपख्ितिद्ारा, जनिते वद्धिव्याप्यधुमवान्‌ पव्यैतोऽस्तौत्याकारकशाब्दवोषेऽत्िव्यासिः। ननूपनयायेघटित- महहावाक्याधेवोध्रे कथमतिव्या्िः उपनयाथेन्नानस्य पक्विगेष्य- कव्याप्यप्रकारकन्नानत्वेन तद्तुताया अप्रामाणिकलत्वात्‌, तत्त त्पदाधेन्नानत्वेन तदन्वयबोधै ईहतुल्रादेवानुपस्ितपदाथान्वय- बोधाप्रसक्तेः। नच खण्डशः सकलपदाथोंपस्थितावपि अवान्तर वाक्वाधे्नानं विना तदइटितमहावाक्यायेज्ञानानुदयात्‌ भ्रवान्तर- वाक्यप्रतिपादो याटृशविशि्टाधेस्तदिषय कन्ञानत्वेन महावाक्याध- बोधहेतुत्वमावश्यकमिति वाच्यम्‌ । दण्डो कुण्डलो वाससौ चच- इत्यादौ दर्डयादिविगेषणान्वितचेतादिज्ञानं विनेव तादटशवाक्या- धंघटिततावद्िशेषणान्वितविशि्टरूपमदावाक्यायेधियः समूहा- लस्बनतावत्पदाथस्मृतित उत्पत्तमेणिक्लता सखौकारादित्यत We, '्युत्मादयिष्यत इति, (महावाक्याधन्ञानस्यः विशिष्टपदार्थेनापर- १२५ ्नुमानगाटाधयां ` पदार्थसंसरगावगादिज्नानस्य, “अरवान्तरेति तादशविशिष्टाथविष- यकन्नानत्वावच्छित्रजन्यत्वमथेः | अ्रयश्भावः | याहशविगेषणविशि- टस्य विशेष्यस्य विगेषणस्य वा शब्दादुपख्ितिस्ताष्टगशेनेव विशिष्टेन विरेषणान्तरस्य विशेष्यान्तरस्य वा अन्वयवोधोऽनुभवसिद्धः, a4 युगपदेव एकस्मिन्‌ धञ्थिणि सम्बुहालम्बनोपस्ितनानाविगेष- न्वयवबोधस्तत्र विशेषणणनां तुद्यतया भानात्‌ नासौ एकविगेषण- fafae विगेषणान्तरपैशिश्यवोधः, wat न तत्र विशेषणविशि्ट- विरेष्योपस्थितेरपैचा, एकविगरेषणविशिषे विगेषणान्तरषेशिष्ं विशिष्य वा यत्र विशेषणान्तरविशिष्टस्य वेश्यं भासते सबोधो विशिष्टविषयकवोधादेव saad, नतु विश्हलसम्ूदहालम्बनात्‌ अतएव इष्टविशेष्यकडउपायसाध्यतान्नानस्य प्रवत्तंकतामाश्ड्य तन्मते (१) विधिवाक्यात्‌ वाक्यभेदभिया (२) कछतिसाध्ययागसाध्य- भिषटमित्येतादृश्स्य समूहालम्बनविलक्षणविगिषटयागविगेषणक- बोधस्यैव सोकायथतया तदघमन्तरा क्रतिसाध्यो याग इत्यवान्तर- वाक्याधबोधस्य कल्यनोयतया मौरवं, उपायविगेष्यकफलसाघनता- बोधस्य प्रवत्तकते च आदहत्यैव (2) एकत्र दयमिति Cat afa- साध्यतेष्टसाधनत्वरूपविगशेषण्दयावगाद्ो यागः कतिसाध्य इष्ट- साधनमिति बोधः स्वीक्रियते इति लाघवमिव्युक्तं विधिवद्‌ मणिकारेण, विशिष्टेन सममन्यान्वयनोधे विशिष्टधियो हेतुत्व (१) दष्टविशेष्यकोपायसाष्यतान्नानयख प्रवत्तंकतामते। (२) afaareg? यागः यागसाध्यमिष्टसिति वाक्यभेदभियेत्यथः। (९१) साच्तारेवेत्यधैः । be अनुसितिनिरूपणम्‌ | १२१ ताहृशान्वयतात्पयघोघरटितशाब्दसासग्रया भिन्रविषयकप्रत्यक्तादि- प्रतिबन्धकतायां विशचिष्टविषयकैकोपस्वितिनि विश्यते अ्रन्यथा तत्‌- स्थाने विङ़ेषण-विशेयोपस्थितिदयम्‌ wal लाववादपि तदेतुता- fats: | एवञ्च उपनयप्रतिपादयरहेतुविशि्टपच्विशिष्यकेतरान्वय. बोघेऽतिव्यापिर्दव्वारेवेति। नतु तदारैव्विशेषरूपैणौपस्थापक- ताया विचारासहत्वात्‌ कथं तद्‌ादिपदजन्वणब्दबोधेऽतिव्यास्ि- सङ्गतिः। तथा हि तदादियदस्य न घटल्-रूपत्वादिविरेषघन्य- विशिष्टे (१) शक्तिः नानाधताप्रसङ्न गौरवात्‌, घटादिकं बुद्धि- mina प्रथुक्षतच्छब्दात्‌ पटादिबोधस्य शक्तिञ्चसमन्तरेणएापि प्रसङ्गात्‌। न च aqua वद्रूपावच्छिन्रं बुदधिखोक्त्य यत्पदव्यक्तिः प्रयुक्ता तद्रूपावच्छिन्ि तस्याः शक्तिः अतो नायं दोष दति वाचम्‌ | एवमपि पदव्यक्तिभेदटेनानन्तशक्िकल्यनया रौरवात्‌, यत्पदव्यक्ति- प्रयोज्या प्रयोज्यत्रद्रप्रहत्निर्नोपलब्धा तत्पटव्यक्तौ शक्तेरणग्टहौतत्वेन ततोऽन्वयवोघानुपपत्तेः अतः सामान्यतः खप्रयोक्तपुरुष बडिस्ये तदादिपदसामान्यश्क्तिः कल्वनोया, तथाच तत्वेनेवोपख्ितिः सव्वनामपदाद्वविष्यतिन तु विरेषरूपैण । न च बुदिस्थत्वेन शक्या- नुगमेऽपि तेन रूपेण व्युत्पत्तौ सत्यां (२) घटल्वादिरूपविशेषधम्च- पुरस्कारेण बदिसयत्वज्नानरूपविगेषद शनात्‌ (२) उपलक्तणौभूत- घटलत्वादिप्रकारेण ्रिग्रहसम्भव इति तेन रूपेण न तत्पदाद्प- (१) घटत्व-पटत्वाद्िविगेषधघम्दमविशिष्टे इति पाऽ | (२) शक्तिन्नाने सतोत्यथेः। (२) बद्वस्यस्तत्मद्‌ वाच्यः बद्विस्यो घट द्त्यादिरूपविगेषटयंनादिव्ययः। ९६ १२२ अनुमानगादाघर्थां खितिर्दुलभा सम्बन्धग्रह प्रकारताया एव स्मतिप्रकारताप्रयोजकतया प्रकारांशे शक्तिग्रहानपेच्तणादिति वाचम्‌ । द्रव्यादिपदात्‌ घटत्वा- दिप्रकारेण शक्तिभ्चमशृन्यरय शब्द्बोधानुदयात्‌ शक्तयघोनोपलन्त- णौभ्रूतघम्बप्रकारकोपखितेः शब्द्वोघधानुपयोगिल्लादित्यत आदह, "तदादे धेति,.विगेषरूपेणोपखापक वत्वं? चव्युत्पादयिष्यत इत्यनुषङ्ग ना- न्वयः | अयमभिप्रायः । खप्रयोकतबुदिप्रकारत्व नानुगतीोक्ततघ्रला- दिरूपविग्रेषधर विशिष्ट amenfa: wat न विदेषर्मेटेन शक्या- amy नवा विद्ेषधम्चप्रकारकशाब्दवोधोययोगिविरेषधस्मप्रकार- कोपस्ितिदुंवेटा । न च लाद्रशवुदिविषयल्वविशिष्ट शक््यैवो- पो पपत्तो किमेतावता प्रयासेन विशेषरूपेणोपस्यापकताविरहपि afafacerfefa वाचम्‌ । विशेषधन्यप्रकारकसंश्यनिदहच्ययं- मपि (१) तदादिघटितवाक्यप्रयोगादिशेषप्रकारेण शाब्दबोधस्य दुरपड्कवतया तदुपपत्तये तदादैविशेषरूपेण उपस्थापकताया- श्रवण्योपपादाल्रात्‌। वुिप्रकारत्वेन प्रव्तिनिभित्तघटत्वादो- नामनुगमेऽपि ताद शधन्यस्या शक्यतया तदंशपरित्यागैन निव्विशे- षणकघटत्वादिप्रकारकवोधोपपत्तिः बुदिप्रकारत्वस्याशणक्यतलेऽपि तत्पदं वुद्धिप्रकारविशिष्टं वोघयतु इत्याकारकभगवत्सङ्तरूपशक्तौ तेनानुगतरूपेष्ए घटत्व-पटल्वादिभानात्‌ wate, वुदिप्रकारत्वस्य सद्तविषयत्वेऽपि तस्य शक्योपलक्तणता न. तु शक्यान्तभाीवेन विशेषणत्वे, तद्पलच्नितघटल्वादिप्रकारकत्वेनेव बोधस्य सङ्केत- (१) तमानयेति वाक्यानन्तरं आनयनं wenn न वेति संशय निटच््यर्ध- fae: | श्रनुमितिनिरूपणम्‌ | १२३ विषयत्रात्‌ नतु तदिशिष्टप्रकारकत्वन। शाब्दबोधप्रकारतायां शणाब्द्वोधविषयतावच्छछेद कत्वेन सङ्घतविषयलवज्नानं (१) प्रयोजकं, यथा घटत्वस्य घटपदटजन्यशाब्दबोधघप्रकारतायां घटलावच््छिन्नी घट- पद जन्यशब्द्वोधदिषयतावान्‌ भवतु इत्याकार सद्धेतौयस्य शब्द्‌ बोधविषयतावच्छेद कत्वेन विषयत्वस्य ज्ञानं (२), तादटथसङ्तग्रहश्च घटत्वावच्छन्रत्विषयतानिरूपितसङ्केतोयशाव्दवोधविषयत्वप्रका- रतानिरूपितविषयलतावान्‌ घट इत्याकारकः, शाब्ट्मोधप्र- कारतावच्छटकतायाञ्च श्णब्द्बोधविषयलतावच्छेद्‌कतावच््ेदकत्वेन सङ्तविषयत्वज्नानं (३), यथा aaa पश्पदजन्यशाब्टकेध- प्रकारतावच्छटकतायां लोमल्वावच्छिन्नरलोमावच्छिनरिः पशपद- जन्यशब्द्बोघदिषयतावान्‌ भवतु इत्याकारकंसङ्कतोयशाब्टवोध- विषयता वच्छेट कला वच्छटकत्वेन विषयल्ज्ानं, तादटशसङद्ध तग्र लोमल्ावच्छिन्रखनिष्टावच्छेटकताकत्सस्वन्धावच्छिन्नलोमनिह-- प्रकारतानिरूपितविशेष्यतावच्छ्न्नाया शब्दवोघधविषयत्वनिषठ- प्रकारता तद्िरूपितविशेष्यतावान्‌ लोमादिमान्‌ इत्याकारकः। प्रकते च वुद्धिप्रकारत्वाययावच्छिन्रस्तत्पदजन्यशब्टनोधविषयो भवतु इत्याकारकभगवत्सट्तोयं शाब्दबोघविषयतावच्छेटकता- वच्छछेदकत्वेन विषयत्वं न बुद्धिप्रकारत्वस्य faq तदंशे (१) शाब्ट्बोधविषयतावच्छेद्‌कत्वनिष्टविषयतानिरूपितसख सद्धेतोयविषयत्वख तान मित्यघः | (२) प्रयोजकमिति परूचेखान्वयः। (२) अत्रापि प्रयोजकमित्यस्यालुषङ्खः | १२४ अ्रनुमानगादाघय्यां सद्तेन शाब्ट्ोघविषयतावच्छेदकतासामानाधिकरण्यस्यै वाव- गनात्‌ सङ्तोयशाब्द्वोघविषयतावच्छेटकतासमानाधिकरण- स्वेनैव दिषयल्सिति तस्य तत्पदजन्यगब्दबोधप्रकारत{नव- च्छेटकत्वनिरव्वाहः। इदञ्च विशि्टशक्तपदस्से, उपलदधितवाचक- गगनादिपदसखले च asa घ{ितावच्छदकयेक्तत्य भाब्द्बोघविषय- aa सङ्तविषथलत्वग्रहस्तश्न्मप्रकारक एव बोध उत्पद्यते इति तत्र शब्दाययत्वाययनियतधगप्रकारकवोघनिव्वाहः। टरौधितिकारास्तं सर्वत्रैव णाब्द्बोधप्रकारतायां तददच्छेद- कतायाच्च सङ्तोयशाब्द्बोघधविषयत्वप्रकारतानिरूपितविशेष्यता- वच्छेट्‌कत्व-तदवच्छेद्‌कत्वरूपशक्यतावच्छदकलत्व-लदवच्छेदकत्वज्नानं डेतुः, यथा घट पश्एपदस्यले घरव्व-सलोमल्ादेः, गगनादिपदस्यले च शब्दा खयत् एव निर्क्रगक्यतावच्छदकत्वसच्वात्‌ शब्दाशयत्वप्रका- रक्र णव गशक्तिभ्चमाजन्यबोध इति घटपद-गगनप्रदयोरविरेष्‌ इति वदन्ति । तन्ते वुद्धिप्रकारलस्य शाब्द्बोधप्रकारतानवच्छद्‌ कत्वं दुरुपपादम्‌ | नानाथदर्व्यादिपदस्से चोपलक्तग्णेभवता केनाप्यनुगतर्‌- पेण (१) प्रत्तिनिसित्तागामभानात्‌ अश्क्यस्रूपसदनमुगतरूप- aasfa शक्तिमेदान्रानावतानिव्बादहः । विप्रकारविशि्टवाचकं तत्पदमिति सर्व्वपसंहारल व्यत्यच्तिसौकव्यादपृन्बचंत्त्वादि- विशिष्टे तदादिघटितवाव्छात्‌ प्रहद्यादनुपलन्भेऽपि न तत्‌- प्रकारकशाब्दवोधस्य तदादिपदादनुपपत्तिः। WA सामान्यतो- (१) अन्यतमत्वाद्नित्यघेः | श्रनुमितिनिरूपगणम्‌ | १२५ वयत्पपत्तेयै ्रताद्यपूव्वधश्च विश्ष्टिगो चरलत्वेऽपि खरूपतस्तदर्यप्रका- रेण श्त्यप्रहात्‌ सखरूपतस्तव्रकारकोपसितेः ताटृणशशब्दबोधस्य चानुपपतिः, जातिमान्‌ इस्तिपकसम्बन्धौ इति ज्ञानात्‌ खरूपतो हस्तित्वादिप्रकारकस्मरणानुट्‌यात्‌ सखरूपतस्तव्मकार कस्मुतौ खरू- पतस्तम्रकारकसस्बन्धधिय एव हेतुत्वात्‌ । यत्तु अनुगमकधन्ममोष- वशात्‌ सामान्यव्युत्पच्यधोनं स्वरूपरतरैतरलादिप्रकारकशक्तिस्सरगं सुघटमिति ततस्ताटगचेंदरत्वादिप्रकारकपदार्थोपस्िति-गान्द्बोघध- योनानुपपत्तिरिति । तदसत्‌ । स्ररूपतस्तम्रकारकस्ममतो सखरूपल- स्तत्रकारकानुभवस्येव हेतुताया wawiwaraigana विजि- टटतव्मरकारकानुभञादविशिष्टतमप्मरकारकस्मरणानुत्पत्तरिति चेन्न, प्रकरणादिना निच्ित्रेषणकचै्रत्वादयवच्छिते वक्षवुंदिविषयता- ग्रहे वुद्धिविषयतावच्छदकविशि्टवाचकं तत्पदमिति स्मरतो सल्या- मविशि्टचेवत्वादिवििषटवाचकतायास्तदादिपटेन मानसन्नानस्यै- aad: सश्चवेन BARA ¦ न च चेत्ोऽस्य वक्तवुदिस्य इति faaaa a3 विशिष्य तत्पदवाचतानिखयेऽपि चैदतलबिशि्टे तत्पद- वाच्यताया निश्चयात्‌ तप्रकारकशाब्दवोधानुपपत्िरितिवाच्यम्‌। यदिशिदविषयकबुदिप्रयोज्यं यत्पदं तत्‌ तदिशि्टिवाचकमिति सामान्यनोव्याप्रेरवधारणेन प्रकरणाद्यघोनस्य तत्पद्‌ विशेपि aq त्रविशिष्टविषयकबुदिप्रयोज्यलग्रहस्य विरेषदभनतया तदि शिष्ट वाचकतापं्यविघटकत्वन विशिष्टवाचकतायाः सुनि्यत्वात्‌। न चैवमपि खप्रयोजकबुदप्रकार्ते खपदा्स्याननुगमेन ana- तत्पदाद्युपसंहारेण व्युत्म्ति्टुघटेति यत्पमदव्यक्तवभौनप्रह्तिरनो- १२६ अरनुमानगदाध्ययां पला तस्या व्युत्पद्यनु पपन्तेस्तदधोनगाब्द्बोधानुपपत्तिवारणम- शक्यमेवेति वाच्यम्‌ । तदननुगमोदारस्यावहितेः परिचिन्तनोय- त्वादित्यलमधिकषेन (१) | "तत्रातिरिक्तस्येति, शाब्दवोधनिरूपितावान्तरवाक्याथबोध- पदार्थोपस्ितिनिजनकतावच्छेटक गभंऽनुमितिजनकलतावच्छद-- कोक्लधर्प्रविष्टस्य पदहत्तिन्नानजन्यत्वस्य निषेश्णदित्यथेः। यच्रावान्तरवाक्याथवोधानन्तरं चरमपदज्ञानं तदुत्तरं चरमपदाथ- स्मृतिस्तचव तदानोमवान्तरवाक्याथगोचरशणाब्दवोधस्य विनष्टत्वात्‌ महावाक्यायवोधदहेतुलासस्भवेऽपि aa तटशशाब्टवोधोत्प्ति- दितौयक्ण एव पूर्व्वोत्पन्नचरमपदज्ञानात्‌ चरमपदाथेस्पुतिस्तात्‌- पव्यीदिविषयकसमूहालम्बनरूपा तत्रेव ताद्रशश्राब्टबोधस्य महा- वाक्याथेवोध हेतुत्वम्‌, अन्यत्र (२) समूदहालम्बनरूपतावत्पदज्ञान- जन्यतावत्पदाथगोचरसमूहालम्बनस्म तिरेव गतिः । इदन्तु बोध्यम्‌ (१) तत्पदं सखजनकत्व-खपकारप्रकारकबद्धिप्रयोज्यत्वोभयसम्बन्धेन बोध- विशिष्टं भवतु दत्याकारकभगवत्सदवरूपशक्तौ Biee परिचायकत्वान्नाननु- Ta: | अथवा खप्रयोजकतावच्छेदकोभूता या afgwarcar तदाञ्रयावच्छित्र- विष्यताकत्व-खजन्यत्वोभय्तब्वन्बेन बोधस्तट्‌ाद्िपद्वान्‌ भवरतववित्यारको भगवत्‌- स्तो वाच्यस्तत्र च खपटायेस्य सम्बन्धघटकतया तत्तत्पदव्य्तित्वेन न पटानां विषयता अपितु सव्यनामसंन्तकतत्मदत्वादिरूपाचुपूर्योविशेषेणेवेति, न uate भेदेन शक्तिमेदः. अत्रच sarees विषतायां प्रकारावच्छिन्नत्वं बेशिष्ट्रूपं aig तञ्च स्वनि्ठावच्छेटकतानिस्पकत्व-खसामानाधिकरर्योभयसम्बन्धेन बोध्यं, एतदुभयसम्बन्धघटकसामाधिकररण्यघटकाधिकरणविषयतेव शक्तिरिति न काप्यनु परपर्तिरिति बोध्यम्‌ | (२) WS कपोतन्यायस्ये इत्यधेः | न्द अनुमितिनिरूपणम्‌ | १२७ अ्वान्तरवाक्याथेनोधस्य महावाक्यार्यवुद्धौ शाब्दल्लजातिपुरस्कारे- शेव कारणला न तु पदजन्यतेन गौरवात्‌ । न च तधासति विशिष्टविषघयकश्णब्दबोधादिव विशिष्टे ग्होतहत्तिकपदजन्यवि- शिष्टस्मृतैरपि विशिष्ट इतरान्वयवोधोत्पत्या तत विशिष्टविषयक- शाब्द्धियो व्यभिचारः स्यादिति ताहृशस्मृतिसाधारण्पदजन्यत्व- नेव हेतुत्वमुचितमिति वाच्यम्‌ । पदज्ञानजन्यत्वेन aia धियोरनुगमे पदरूपलिङ्गन्नानजन्याधंविषयकानुमित्यादितोऽपि शाब्द्धौप्रसद्गात्‌ छत्तिमत्पदजन्यस्मृतित्र-शाब्दत्वाभ्यां कारणता- इयस्यावश्यकत्वान्मियो व्यभिचारस्य चागल्या तत्तत्कारणाव्यव- हितोत्तरत्वस्य काय्यतावच्छेदके निवेशेनैव वारणौयत्वात्‌ | यत्रावान्तरवाक्याघवबोधान्महावाक्याथधौोस्तताप्यवान्तरवाक्यार्थाघ- टकार्थान्तरस्य पदजन्यस्मुतेरबान्तरवाक्याध बो धानन्तर मप्यवश्यक- ल्यनौयतया तस्याः सकलपदाधैविषयकत्वोपगमेन पदाधेस्म॒ते- रवान्तरवाक्याघधोजन्यशाब्दबोषे व्यभिचारवारणन्तु न सम्यक्‌, विशिष्टे गदोतहत्तिकपदाधोनविश्िष्टस्मतेरिव विशेष्यमाते wet तह्वत्तिकपदटाधोनाया उदोधकान्तरवशणदिशेषणमवगाहमानाया- विशिष्टस्मुतितो व्याप्यविश्िष्टपक्तादिविषयकेतरान्वयवोघवारणाय ग्टतौतविशिष्टरत्तिकपदजन्योपस्ितित्वेनंव विशिष्टविषयस्मृतेस्ता- हशान्वयवबोघदहेतुताया वक्तव्यतया विशिष्टरात्तिक ग्रहा नपेन्नावान्त- रवाक्याथैश्ाब्दधौजन्यवोध्रे तस्या व्यभिचारस्यावश्यकत्वात्‌, प्रका- रान्तरेण तद्ारणे (१) तावत्पदाधेविषयकस्मृतिकल्यनाया अकि- व क a (१) क।य्यतावच्छेद्‌ककोटो अव्यवद्ितोत्तरत्वनिषेशेन | १२ अनुमानगादाघ्यां चित्करत्रात्‌, श्रतोप्यवान्तरवाक्याथैधिय्च शब्दत्वपुरस्कारेण करारणत्वान्तरमावष्यकमिति पदजन्यत्दपदं पदाजन्घबोधव्याहठन्त- धर्मपरं, aq शाब्द्त्रादिकमपोति। अधिकप्रवेशन जिरुक्तनिख्य- त्वपयाप्जनकतावच्छदक ताघटितस्य aang नातिव्यािर- त्यक्ता निखयल्वप्रवेशेन पय्यास्यनिवेगनेऽपि नातिव्याक्षिरित्याह, नि्यत्वस्येति, परोत्तसंगयानभ्यु पगमेन संगयान्यत्वस्य उक्तयुक्तया शाब्द्ल्ाटेर्निषेशनोयतया ज्ञानत्रस्य च पदजन्यदु इावव्यावत्तक- त्वादिति भावः। चिन्तामण्दि धितिः) न च तत्तदिशिष्टवेशिष्टयन्नानं प्रति तत्तद्विशेषण- तावच्छद्‌कप्रकारकनिश्चयत्वंन्‌ VARIA तादश शाब्द वो waa चातिव्यारहिः दण्डो रक्तो न वेति संशये रद्द श्डवानयमिति ज्नानानुदयाद्ति वाच्यम्‌ । ज्नानोपरमेऽपि विशिष्टदिषयो पधानेनेच्छा-देषयोः क्रतेश्च साक्तात्कारादिभशेषणविषयकादिशिष्टसंस्कारादेव विशि- श्रणाञ्च तदिषयकगुणणनां aa ईदुते न्यु नत्त ज्ञानत्वस्य तचाप्रवेणादिच्छादितः संस्काराच्ानुमिते- रनुदयात्‌ संस्कारादन्यत्वस्छ गुरुतया ज्ञानत्वेनेव aa डतुत्वात्‌ | अनुमितिनिरूपणम्‌ | १२९ गादाधरो faafa: | व्यािविश््ट्िडेतुरूपविग्रेषणतावच्छदक वि शिष्टस्य तदिशेषण- धञ्चितावच्छेदकपव्वेतत्लादयवच्छिन्रस्य वैशि्यावगाहिनि शब्द बोधादौ प्रल्यत्तादिसाधारणविशि्टवेश्यिबोघनिषविशेषणताव- च्छदटकप्रकारकनिश्चयजन्यतामादायातिव्यािं शङ्कते, "नचेत्या- दिना, (तथापिः अवान्तरवाक्याथंवोधनिष्टशाब्दबोधासाधारण- कारणतामादायातिव्याेरक्रोल्या वारणेऽपि, ‘aufafavafa- घ्यन्नानं प्रतौति पव्बतत्वादि रूपध्ितावच्छेद कावच्छित्रविशेषण- तापत्रव्यािविश्ष्टिधुसादि विशिष्टवेभिच्चज्नानलावच्छिन्नं प्रतौ- त्यथः, (तन्तदिश्रेषणतावच्छेदकप्रकारकनिश्यत्वेनः पव्वैतत्राद्य- बच्छित्रविशेष्यकव्यािविगिष्टघूमादिप्रकारकनिश्ययल्वेन, (ताग वह्किव्याप्यधुमवत्पव्वेतवान्‌ देश इत्यादि विशिष्टवेशि्यवोधरूपै, शानब्द्बो धातिव्याेर्व्वारितल्वात्‌ तस्येव प्रथमसुपन्यासः, स्मति- WMATA जन्यतावच्चछेद कत्वे (१) स्मृतौ नातिव्यसिसम्भवः, उपमितेः पदवाचत्वावगादहिन्यास्तादटृशविशिष्टवश्िच्चनोधरूपता- प्रयासो न सम्भवतोति, wa: प्रत्यत्त-णब्दबोघधमात्नोपादानम्‌ | अथ किमिदं विश्ेषणतावच्छदकप्रकारकधोजन्यतावच्छेदकम्‌ विखिष्टवेशिष्चज्नानतवं, न तावदिशि्टप्रतियोगिकं यदेशिष्यं तद- वगाहिल्, व्यधिकरणसम्बन्धावगाह्िवि्िष्टभ्चमासंग्रहात्‌, नापि विचिष्टप्रकारकत्वं, काञ्चनमयवह्िमानित्यादिभ्चमप्रकासोभूत- (१) विशेषणतावच्छेटृकप्रकारकश्नानजन्यतावच्छेद्‌ कवे TATU: | १७ १३० अनुमानगादाधयां विशिष्टाप्रसिद्धः aa काञ्चनमयो वद्धिरित्यादिन्नञानानपेन्नणणौ- यतापत्तेः, नापि विरेषरन्तरप्रकारेण (१) भासमानप्रकारकलतवं, रक्तोदर्डः दण्डवान्‌ युरुष इति सम्ूहालम्बमेऽपि दर्डोरक्तः इति ज्ञानापेक्ताप्रसद्ात्‌, नापि विरेषणन्तरप्रकारतानिरूपित- विशेष्यत्रावच्चछिन्नप्रकारताकतवं, रक्रत्वादिप्रत्येकपटार्थोपख्िति- स्ूलक्रे रक्ादटर्डवान्‌ इत्यादिज्ञाने व्यभिचारात्‌, नहि aren- कारकबोधो wiew इत्यादिर्विश््िज्ञानानन्तरमेव जायते इति टोधितिकाराद्यनुमतं, aaa काञ्चनमयत्वविशिष्टवह्कर- ufagia (२) उपनौत(२)काञ्चनमयत्वविशि्टवद्किवेरिश्यानु- fafa: शएदवदङ्कित्वादयवच्छत्रव्याप्यधुमादिना wad न सम्भवतीति कथं तदिरोधितया व्यधिकरणकाद्चनमयत्वावङ्छ्ग्रिवद्कयभावस्य दोषान्तरासद्लोणंबाधरेत्राभासतेति मणिकारोक्तेविशिषटविशेषण- ज्ञानं विनापि fare विशेषणं ततर च विशषणान्तरमित्यादिरौल्या aaa इत्यभिधाय स्वयं दूषणोयत्वादिण्ष्टिव्यासिन्नानं विनापि तद्वरकप्रत्येकपदार्थोपखितिभ्यो विशिष्टपरामर्गोत्मच्या अनुमितिरिति मिचरेणनाने चाभिधानात्‌ एकत्वविशिष्टकन्त: पूव्यैमन्नानेऽपि क्ितिरेककनुक्षेत्यनुमितेरनेन सखोक्षतत्वाच | (१) फलतः तन्निषप्रकारतानिरूपितविशष्यताविशिदिपरकारताकतं तदिशिष्ट- यै शि््ावगाह्ित्यं, afaeyyg सवनष्ह्पकन्नानोयत्व-खस्ामानाधिकरण्योभय- सम्बन्धेनेति बोध्यम्‌ | aA © (२) नुपस्यित्यवत्ययः| (२) waa: काट्चनमयेतर बद्भमभाववानित्याटीतरबाघोपनोतेत्यघः | अनुसितिनिरूपणम्‌ | १९ अत्राहुः विशषणान्तररक्तत्वादिविशेष्यतापन्रदण्डाटिप्रकारकं रक्त- दण्डवानित्यादिज्ञानं ga रक्त्वादख्वच्छिन्नप्रतियोगिकत्वेन ew दिवैशिध्चावगादहि, तद्रूपानवच्छिन्रतदशिच्चावगाहिः च, aten- विशि्टप्रतियोगिकत्वच्च दण्डादिप्रकारतानिरूपकसंसगंतायामव- च्छेटकतया भासते तदिश्िष्टसंयोगादरेरेव दण्डादिसंसगतया भानात्‌, दण्डादि विशेषणतापन्रर क्रत्वादेरेव वा स्वावच्चछन्नप्रति- योगिकसंयोगाव्यात्मकपरम्परासख्बन्धेन पुरुषादो प्रकारता ताहश- fafazafaueqaia एव विगशेषणतावच्छटकप्रकारकधियः कार- wa न q विशिष्टविशेषणावगादहिन्यपि रक्तत्वादिकं वैशिष्च- प्रतियोन्य॒पलक्षण्तयावगादमाने दितौयवोधै | अतएव च प्रति- योगिविगेषिताभावबुद्धौ घटो नास्तोत्याकारिकायां प्रतियोगिनि प्रकारोभवतो घटत्वादेः प्रतियोगितावच्छेदकतयेव भानमिति, aa घटल्वादिप्रकारकन्ञानापेत्ानियमः। यद्यपि विशिष्ट विशेषणावगादहिज्ञानमात्र एव विशिद्रज्ञानापेक्लषायां मणिकारादः स्वरसस्तयापि लाघवोपनोतेकत्वादिविरश्िकव्रादययनुभितिविशिष्ट- ज्ञानमनपेच्येवात्पद्यते इत्यनुरोधादोधितिकाराटौनां दशित विशेषाद्रः। टण्डानास्ति रक्तोनास्तोतिन्नानदशायां नियमतो गक्षटण्डोनास्ति इत्यादिज्ञानात्पादविरह एव उक्तविशिष्ट- व शिषश्चवोधे विशेषण तावच्छटप्रकारकविशषगणधोडहेतुताकल्पकः | ewita इत्यादिज्ञानदशायामपि कदटाचित्तादटशसस्ूहालस्वन- बुद्वावुत्पद्यमानायां (१) दण्डोरक्तौ नास्तोति वुदरनुत्पाटे अगत्या (१; दण्डानास्ति रक्रोनास्लोव्यादिषठम्‌ हालम्बनवरद्धावुत्मद्यमानायासित्वधः | १२२ ्रनुमानमादाधयां तताननुगतस्य कस्यचित्‌ प्रतिबन्धकता aaa इति विषेचनो- यच्चेदमधिकमन्यच | केचित्त॒ रत्तदण्डवानिव्यादिज्ञानोयरहत्वादिवषिरेष्यतापन्र- दण्डादिनिष्ठा प्रकारता fea, काचिद्र्डादिविशेषण्तापन्ररक्त- लादन्तभाविण पर्याप्ता, काचित्‌ कैवलदर्डादावेव, तत्र प्रथमा विशेषणतावच्छेदटकप्रकारन्नानाघोनः नापरा, पुरुषादि विरेष्यता- निरूपितप्रकारताया taatfeafaasta पुरुषो न रक्त इत्या- दिघोन तादृणप्रकारताकोक्तन्ञानविरोधिनो इतरविग्रेषणतान- वच्छिन्नायाः पुरुषादि विगेष्यतानिरूपितरक्रत्वाटिप्रकारताया एव तप््रतिवध्यतावच्छछेदकत्वादिव्याहः (१) । (१) date तद्भाववन्ताबद्धिप्रतिबध्यतावच्छेदककोढटौ तद्तिरनिषटप्रकारत्वा- नवच्छिन्नतच्निषटप्रकारताया निवेश्यत्वाद्िति भावः) नच तथापि रक्गद्ख्डवानु safe ज्ञानोवप्रकारता रक्तत्वाभाववान्‌ दण्ड इति न्नानोयप्रतिवष्यतावच्छेदिका न स्यात्‌ तजन्ञानोयरक्रत्वप्रकारताया रक्ततेतरद्ख्डनिष्ठोभयपय्याप्रप्रकारत्वा- afagqaifefa वाच्यम्‌ । तदितरनिष्टप्रकारतापदैन तदृटत्तिप्रकारताया एव विवल्वितत्वात | नच तथापि रक्रदृण्डवान्‌ पुरुष दूति BATE भ्रमत्वापत्तिः रक्रत्वाभाववत्ुरुपनिष्ठविशेप्यतानिरूपितरक्तत्वप्रकार ताकच्वादिति वाच्यस्‌ | भ्वमत्वघटकौभूततल्िष्ठप्रकारतायामपि तदितरप्रकारत्वानवच्छिन्नत्वसख निवेशात्‌, तथाच रक्गाटखण्डवान्‌ पुरुष दति विरशिषटवेश्द्रिबोधोयद्‌ण्डनिष्ठप्रकारताहयं, एका रक्रत्व-ट्ण्डोभयपय्याप्रा, अपरा टृण्डमालनिषा, wa रक्तत्वप्रकारतापि दिविघा, एका पुरुप्रविशेष्यतानिद्हपिता उभयपय्यप्ना, अपरा ट्‌ख्ड विशेष्यतानिख्‌- पिता aI, तादशप्रकारताहयस्वावच्छेद्यावच्छेट्‌कभाव इति। इतर विश्रोषणतानवच्छिच्राया senfe भटाचाय्यसन्द्मौपरि पुनराशङ्धयं, अथ रक्त द्ख्डवानु पुरूष दूति WAM टृण्डाभाववान्‌ पुरूष दूति निश्चयप्रतिबध्यत्वाु- uufa: पुरूपादिविशेष्यतानिष््प्ितदख्डादिप्रकारताया दण्डादि विश्ेष्यव।निर्- अरनुमितिनिरूप गणम्‌ | १३३ sat q यधा विशेष्यतानिरूपितप्रकारतामातवं न विरेष्य- तावच्छेदकता भूतलं घटवदित्यादौ भूतलत्वाटेघंटादिधिता- वच्छेदक तावदैपरोत्यस्यापि प्रसङ्गात्‌(१), श्रपि तु विलक्षणैव विष- यतासाचप्रकारतात्मिका तदन्यैव वा, एवं विश्रेषणतावच्छेदक- पितरक्रत्वादिपष्रकारतया आअवच्छिच्रत्वात। न चेतरविशेषणतावच्छद्यतानव- च्छेद्‌कदटख्डाद्िप्रकारतात्वविशिष्टाया टृण्ड़ाटिप्रकारतायाः पुरुप्रारटिविशेष्यता- faefuarar: प्रतिवध्यतावच्छेटकतषोपगमात्‌ नेषटोषः, sme रक्रत्वाद्- प्रकारतात्वखेव दश्डाद्प्रकारतानिष्टटख्डादिविशेष्यतानिरूपितविरेषख तावच्छे- द्यतावच्छेट्‌कत्वादिति वाच्यम्‌ | दण्ड वद्‌ ख्डवान्‌ दत्याटि WA टख्डाभाववान्‌ पुरुष दरत्यादनिखयप्रतिबध्यतानुपध्पत्तिः। न च टेख्डत्वानवच्छिनच्नविशेष्यता- निरूपितविशेषणतावच्छेद्यतानवच्छेट्‌कत्वनिवेशान्नेयमनुपपत्तिरिति वाच्यम्‌ रक्तटण्डवान्‌ इति wig रक्तत्वाभाववानृं cae दर्त्याद्निस्चयप्रतिवर्ध्यतानुष- पत्तेः। रक्रत्ववद्रक्गत्ववान्‌ पुरूष दत्यारिन्नाने रक्त्वाभाववान्‌ पुरुष इत्यादि निश्चयस्य प्रतिबन्धकत्वालुरोधेन रक्तत्वाववच्छिन्नविशेष्यतानिरूपितविशेषणता- वच्छेदयुतानवच्छेदकत्वविवत्तणखयावश्यकतया रक्तत्वादिप्रकारतात्वख् रक्तत्वानव- च्छिन्ना या दृण्डत्वावच्छिद्नविशेष्यता तच्धिर्पितरक्रत्वविशेषणतावच्छट्द्यताव- च्छेटकत्वादिति Sq, रक्गात्वावच्छिन्नविशेष्यत्वानिषू्यितविशेषघणतावच्छेद्यत्वाभाव- विश्टियाः पुरूप्रादिविशेष्यतानिरूपितरक्रत्वादिप्रकारतायाः प्रतिवध्यताव- च्छेटकत्वोपगमात्‌ CHEWS YER Lael रक्तत्वद्र्डाभयपय्ाप्रप्रकारत्वस्य र क्तत्वावच्छिच्नविशेष्यत्वानिरूपितटर्डत्वाव च्छिन्न विशेष्य तानिर्पितरक्तात्वाटदिनिषए- विशेषणता वच्छेद्यत्वात्‌ न aetna दण्डाभाववान्‌ पुरूष द्त्याट्निश्चया- प्रतिबध्यत्वम्‌ | दटृख्डवद्‌ण्डवा नित्यादौ दर्डव द्‌ ण्डपय्यी प्र पकार तात्वस्य दृ ण्डत्वा- व च्छिच्नविशेष्यत्वानिद्यितविशेषणतावच्छद्यत्वाभावसत््वात्‌ तादशन्नानस्य टृर्डा- भाववान्‌ पुरूष दूत्याद्निञ्चयप्रतिबध्यत्वमिति ध्येयम्‌ | (१) घटादेभूतलत्वादि घ्नं तावच्छेदकलत्वप्रसद्गा दिव्यः | १२४ ` अनुमानगादाधय्यां तापि विल्लक्षणविषयता तत्रिरूपकदण्डाटि निष्ठप्रकारताविशष- शालिनि बोधे विगशेषणतावच्छेदकरक्तत्वादिप्रकारकन्नानापेत्ता, प्रत्येकोपस्ितिमूलकां रक्तदर्ड वानित्यादिन्ञानञ्च न तथाविधविल- च्णप्रकारताशलोति acta | तदुभयमपि न सम्यगिव प्रतिभाति, विशिष्टज्नानपूञ्यैक-तदपून्वैकयोरविलक्षणाकारकन्ञानयोविषयसेद- मन्तरेण विषयतावेलक्षखस्याननुभवात्‌ । विशिष्टज्ञानकााय्यैताव- वच्छदटकतया तल्सिडिरित्यपि वालप्रलपितं ताटशविलक्षणविषयता- सिद्वावेव तत्रियामकतया विशि्टन्नानहेतुतासिहः। यदि च विशिष्टप्रतियोगिकविलन्षणसंसगावगाहिनि वौोधएवान्वय-व्यति- रेकाभ्यां विशिष्टज्ञानं Sq: तज्जन्यतावच्छदकं यदि विशिष्टप्रति- योगिकलत्वावच्छिन्रसंसगेताकवुदित्वं तदा गौरवम्‌ उक्तवैलक्षण्य- पुरस्कारेण प्रकारताविग्रेषभ्य काय्येलावच्छेदकत्वे च लाघवमिति विजिष्टप्रतियोगिकवशिच्चावगादहिन्येव ज्ञाने प्रकारताया व्यासज्य- हत्तित्वादिरूपवेलक्षण सिद्धि रप्रव्युहंव इत्युच्ते तदा न विवदामह- दूति प्रक्लतमनुसरामः। ननु यथा विशेषणतावच्छछेदकरक्षत्वाद्यंशे निडग्धितावच्छेदककतदिश्रिष्टवेशिच्चवोधे तग्मकारकन्नानत्वेनैव उेतुतान तु aa संशयान्यत्निवेशः तथा aca सधश्ितावच्छ- दककविशि्टवथिच्यवोधेऽपि तदगितावच्छद्‌कावच््छिन्रविरेष्य- कतव््रकारकन्ञानत्वनेव संशयसाधारणरेतुता स्लोक्रियते निययत्वेन विशेषणतावच्छ्दकधोहेतुताया मखिकारादिभिरनसिधानादिति- कथ्मतिव्याञ्चिरतस्तश्ा हेतुतामनुभवेन geafa, ‘ew रक्तोन Cc afai aq दण्डो रक्तोन वेति संगयानन्तरं रक्तदरण्डवानिति अनुभितिनिरूपणम्‌ | १३२५ निश्वयानुत्पाद एवानुभवसिदः स च (१) विशेषणसन्द्हे विशि्टसन्देहव्य भ्रौ चित्यावज्नितत्वादुपपद्यते निश्चयोत्पत्तौ संशय- सामग्राभावस्यापैक्ितत्वात्‌ रक्रदर्डवात्रवेति विशिष्टसंगयस्त्वनु- uafag एवेति निश्चयत्वेन हेतुतायां साघधकविरहः बाधकस्य च स्म्‌ | अत्र केचित्‌। यदि विशेषणतावच्छ्दकप्रकारकसंश्यादपि विशिष्टवैशिश्यबोध उपेयते तद अप्रामाखशङ्गास्कन्दितादपि ज्नानात्तदुपगम ्रावण्यकः ज्ञानाप्रामाणयसन्देहेन विषय- संश्यस्यापि जननात्‌ संशयेऽप्रामाणखसंगयस्याक्रिचित्करत्नात्‌ श्रतोऽप्रामाखनिश्चयासकन्दितज्ञानात्‌ फलवारणाय चअप्रामाण- निखयानास्कन्दितित्रेनैव हेतुता वक्तव्येति शअ्रप्रामाखन्नानोयगुर्‌- शरोरनिश्वथत्वनिकेथात्‌. गौरवं इत्यप्रामाखन्नानानानास्कन्दित- निश्चयत्लन हेतुत्मेवो चितम्‌ विशेषणसंणयादिश्संशयानुपपत्ति- रूपवाधकमपि कथिदुबरणोयमिति (2) वदन्ति| agqayg संशयस्य विशिष्टवे शिच्यबोधजनकत्व ewital न वेति संशयात्‌ रक्रत्व-तदभावाद्युभयविशिष्टद रडादिवे्िष्ाव गाहि- बोधोपि (2) स्यात्‌, न चेष्टापत्तिः, तादृशज्ञानस्य एकच दर्डादि- ufafu विर्द्नोभयप्रकारकतया रक्तत्वादिनिश्चयत्वासमभवात्‌ विशेष्यान्तरविगेषणतापत्रधस्िकसंश्यस्य चानुभवविरुदतया aa (१) तादशनिश्चयानुत्मादश्चे्यथः। (२) उङ्रणप्रकारद्चानुपदमेव wa दश्यिष्यति। (३) रक्तारक्तदण्डवान्‌ पुरूष इति नोघाऽपोत्यथेः | ~~~ ~~~ ~~~] ब्‌] बब] {~~~ ~~~ ~~~ १२६ ्रनुमानगादाधयां संशयत्वोपगमासम्भवाच्च | अतएव च केवलं विशेष्ये विशेषणमि- त्यादिरौत्या रक्रटण्डवानित्यादिज्नानेऽपि उक्तसंगयः काय्यसद्भावे- नेव प्रतिबन्धक इति वटन्ति। नच तद संशयस्य प्रतिबन्धकत्वे विश््टवेशिष्ययवोधसाधारण एव तव्रतिवध्यतावच्छेदकोऽस्तु तावतेव संशयानन्तरं तददिशिष्टवैगिष्यवोधवारशे तप्मकारकन्ञानलतेनेव डेतुत्रसुचितमिति वाचयम्‌। त्संशयदि तोयक्तणे कथित्‌ तम्मका- रकनिश्चये तदहितोयत्णे तदिशिष्टवेशिष्यधो निन्वाद्ाय विशि्ट- वेशिष्टयविषयताभिनत्रवशिषटयविषयताया एव संश्यप्रतिवध्यताव- च्छेदकत्वं वःचयमिति निश्चयत्वेन विशिष्टवैशि्चिवोधाहेतुत्वे संश्यो- ai विनापि निश्चयं विशिष्टवेशि्चिधोप्रसङ्गात्‌। नच यत्र ew ima संशयः पुरुषे च दण्डस्यानुभमितिसामग्रो रक्ततरदण्डस्य पुरुषे बाघग्रह; aa संश्यसत्वेपि केवलं विशेष्ये विश्रेषणमिति Vat रक्तदण्डवान्‌ पुरुष इत्यतुमिव्य॒त्पत्तः कथं arenas संशय प्रतिबन्धकतेति वाच्यम्‌ । wad waa तव्मतिबन्धकताया- वक्तव्यात्‌, अलौकिकत्वमपि aq fanad देयं संशयसत््वेऽपि लोकिकसन्निकषाद्रक्रदर्डवानिति ज्ञानोत्पत्तेः, लौकिकप्रत्यन्न- atau विपरोतभानविरोभितयेव च विर्गेषणधम्मिकलोकिक- प्रत्यक्तातमकसंशयस्य नापत्तिः। एवञ्च fafavafreqaty- व्यावत्तकविगरेषणानवच्चछित्रेऽपि विशेष्ये विशेषणमिति dat बोध विशेषणे तददिशेषणसं श्यस्य प्रतिबन्धकत्वेपि दण्डो tal न वेति संशएयवलादि तरवाधाद्युपनोतरक्तत्वादि विगेषितदण्डाययनुमितौ रक्त- त्ादिविशिष्टिवेश््चावगाहिताप्रसद्गस्य तादटृशसंशयानन्तरजात-- अनुमितिनिरूपणम्‌ | १२७ ~ रक्तत्वादिविगेषितदर्डादिप्रकारकनलौ किकप्रत्यक्ते विशिटवेशिच्या- वगाद्धिताप्रसङ्गस्य च वारणाय acamfeqer विभेषणतावचछेद क- प्रकारकनिखयत्वेन डेतुताकल्पनमावश्यकम्‌ | यत्त॒ निश्चयत्वेन विशिष्ट वश्घ्यवोधदतुत्वे निख्यल्वघट- कयोस्तदभावाप्रकारकत्र-त्मकारत्वयोटंनलयोविशेष्य-विगेषरभावे विनिगमनाभावेन कारणताबादहल्यमिति तदटभावप्रकारकानज्ञान्‌- त्वेन संशयस्य प्रतिबन्धकत्वमेव कल्पयितुसुचितम्‌ (१) यत्र संशयद्धितोयक्षये स्मरणादिरूपस्तत्रिश्वयस्तत्र इदितोयक्तखे संशय - नाशे waa विश्टिवेशिश्यवोध उपेयत इति, तदसत्‌, तधा सति quam अ्रनुमिव्यदावपि लिङ्ादिसन्दहस्य acuta प्रकारकनज्ञानत्रेन प्रतिबन्धकतापातात्‌ निशयल्लावच्छिन्नहेतुता घटि तानुमितिलक्नणेऽसम्भवापत्तेः | यत्त॒ विशिष्टवे शि्यबोधं प्रति निद्चयत्वेन हेतुत्व विशेषण संश्यजन्यविशिष्टसंगयानुपणत्तिरिति बाधकं, तदकिञ्धित्करम्‌ | ट्ण्डत्सामानाधिकरखयेन रत्रत्वनिश्चयरूपकोरटितावच्छदकाव- च्छित्रप्रसिदस्थल एव चैतोयो दण्डो रक्तो न वेति विश्येषरूपाव- Seq रक्तत्ाभावावगाहिसंश्रयाद्रक्तदर्डवान्र वा चेव इति विश्िष्टिसंश्योदयात्‌ तथाविघधनिखयस्य तादटशसंशयाविरोधित्ात्‌ | aa aa विशेष्ये विेणमितिरोत्येव विखि्टकोव्यवमादहौ (९) तथाच व्याप्यप्रकारक्रल्लानत्वेन कारणत्वं व्याष्याभावप्रकारकत्वेन प्रति- TIA AST गुरतरक्षारणदाहयं Hala भावः) १८ ११३८ अनुमानगादाधयां संशयः न तु fafuvafireqraaretfa समाधानं (१), तदसत्‌, afafu रक्रत्वादिविशेषितदण्डादटृर्क्रोत्या भानस्मभवेऽपि saan विश्िष्टप्रतियोगिनो वेशिच्चभाननियमात्‌ (२) अ्रभावांगे रक्रत्वादिविशिष्टदर्डादिवशिच्यभानस्यावश्यकल्वात्‌ तदुपपत्ते éfaanatt (2) विना samara न च लौकिकप्रत्यच्तएवा- भावांओे तदग््विशेषितप्रतियोगिनि प्रकारतया भासमाने तदि- favafueqiamfearfaaa: इति संशये कोव्योरुपनयादेव भानादिश्िटवेशिच्चानवगाहिभानसम्भरव इति वाच्यम्‌ । दर्ड- सामान्याभावस्येव रक्गत्वाद्यपलक्षितप्रतियोगिकल्वादभावांये रक्त त्वादिविरश्ि्टदर्डादिर्ूप्रप्रतियो गिवेशिच्चानवगादहने 4 atenda- यस्य दर्डादिसामान्याभावावमादहितया दर्डवानयमिति विशिष्य निश्वयदशायां दण्डादौ रक्तत्वादिसंशयादिशिष्टसंशयानुपपन्तेरित्य- धिकमन्यत्रानुसन्धेयम्‌ | दण्डो रक्तो न वेत्यादिसंश्यानुव्यवसाये च रत्रतादिविश्ि्टदण्डादिरूपविषयप्रकारेण न ज्ञानभानं किन्तु दरण्डादिविशेषणतानापत्ररक्षत्वादिप्रकारकत्वेनेव इति न तद्नुपपत्तिरिति सङ््पः। विशििषवैरिघ्यवोधं प्रति विग्रेषण- तावच्छद कप्रकारकसंशयान्यत्वेनेव चतुता न तु तादशसंश्यान्य- ज्ञानत्वनेति संशयान्यत्वविश्िष्टज्नानलरूपनिश्चयल्ावच्छित्रिकार- =-=" RS ~~~ ~~ (१) तथाच विशेषण तावच्छेटकनिश्वयं विनेवौचित्यावलजितसंशयोपपल्तिरिति भावः| (२) भावप्रत्ययो fe विशिटवेशिच्छनोधमव्याद्‌ं नातिशेते इति नियमात्‌ (३) प्रायुक्तटण्डत्वषामानाधिकर गयेन रक्तत्वनिश्वयेत्यादिष्पप्रकारमित्यथेः | +> अनुमितिनिरूपणम्‌ | १२८ शताघटि तलक्तणस्य न तत्रातिव्याभिरिति समाधत्त, ज्ञानोपरमे- पोव्यादिना ज्ञानत्वस्याप्रषेणादित्यन्तन, ज्नानलस्यावच्छेदकगभभा- wan हेतुगम विषं -न्यूनइत्तेरिति, न्यूनहत्तिलञ्च अवच्छेद्य त्वाभिमतदहेतुताया sata, ज्ञानल्ानिवेशेऽनुहु ब संस्कारात्‌ विशिष्टवेशिश्चावगादिगप्रत्यत्तापत्तिः स्मृतावैवोद्रोघकस्य इतुतया प्रत्यक्ते तदिरहस्याकिञित्करत्वात्‌ तेन विनापि ज्ञानेन fafa वेश्िच्चप्रत्यत्तजननादितितु न देश्यं, अगत्या उद्दोधकासमाघान- विश्िष्टसंस्कारत्वाभावस्यावच्छदक प्रवेशेन तदापत्तव्वारणोयत्वात्‌, उद्दमंस्कारादिशिष्टवेशिच्यावगाहिस्मरणनिव्वाहाय संस्कारभेदसु- qa विशिष्ट संस्कारत्वाभावानुघावनम्‌ | उद्दोधकसमवहितं संस्कारे च विशेषणाभावादिश््टिसंस्कारत्वाभावः सुलभः | भेदस्याव्याप्य- afaa तु उद्ोधकाभावविशिष्टटसंस्कारभेट एव निवेश्यः! अतएव ज्ञानत्वाप्रवेशे लाघवासम्भरवेन न्युनदत्तित्वभेव तट्‌ निवेशप्रयाजक- तयाभिहितम्‌ । '(तददिषयकगुणानां ततर हेतुत्व इति न्युनव्रत्तिता- प्रकाशनाय, (तदिषयकगुणानांः विशिष्टविशेषणावगाहिनामि- च्छछादेष क्षति संस्काराणाम्‌ | ननु विरशिष्टविषयकेच्छछादिखलेऽपि तच्जनकविशिष्टज्नानस्यावश्यकत्वात्‌ aaa ज्ञानमेव Sq: नतु दइच्छ[दिकमिव्याशङ्गायां दच्छाटव्विश््टिवेशिथ्यवोधरहेतुत्रे डेतु- माह, न्ञानापरमेपोल्यादिना, ज्ञानोपरभेपिः इच्छादिजनक- विश्िष्टज्ञाननाशेपि, “विशिषटविषयोपधानेनेति रक्रत्वादिविशिष्ट- दण्डादि रूपविषयप्रकारेणेत्यथेः, "इ च्छा-दे षयोः" "सात्ताकारादित्- न्वयः, रक्तदण्डमिच्छामि रक्तदण्डं देखि दत्याकारक इच्छछा-देष- १४० अनुमानमादटाधय्यां साच्ात्कार इच्छछात्वादिप्रकारक दच्छाहिनोयकत्तणोत्पनेच्छालादि- निव्विकल्यकादिच्छछाललौयद्ण एव उत्पद्यते तत्पव्वन्तण एव द्च्छाजनवाज्ञानं नखतोति न विशिष्टवेशिष्चावमाङीच्छाप्रत्यक्ता- व्यवदह्ितप्राकल्णे ज्ञानस्व मिति इच्छछादिकमेव aa हेतुः 1 यदि च इच्छात्वादिनिव्विकल्यकेऽपि विश्िष्टविषयप्रकारेण दच्छादिक्ं aad तथाच तदैव निव्वकल्यकं sania विशिष्व्रेणिच्चबोधात्मकं इ च्छ[साच्ात्कारपूव्प स्थास्यतीति तादृशज्ञानस्य न व्यभिचारः | अतएव दसिंहाकारतननिव्विकल्यकं इति सिद्ान्त इत्युच्यते, तदापि za विशष्टिविषयकफलसाधनतान्नानं प्रथमं तदुत्तरं फलेच्छा तदनन्तर विशिष्टो पायविषयिनो च्छा तच्ेच्छात्वनिव्विकल्पमकर्ूपे विशिष्टविषयकेच्छासाक्तात्कारे एवं इिष्टत्ताघनतान्नानानन्तरं फ़लददेषजन्यो पायदषविषयकसान्तात्कारे च ज्ञानस्य व्यभिचारो gait एव दिक्षणस्यायिनो saa agent एव नाशादिति भावः। क्रतिसाक्ताकाराव्यवहितपृत्वच् ज्ञानस्य विनश्यद वस्- स्यापि सत्वं सम्भावितसपि नेति सूचयित arate afa- माक्तात्कारे व्यभिचारं दणयति, 'लतेशेति, ्रचापि “विशिष्टविषयो पधाननेत्यनुषज्यते। ननु विश्िषटटवुद्ौ विशेषणज्ञानस्य इतुतया विषयज्ञानं विनापि विषयविशिष्टक्षव्यादिसाक्ातकारणएवनभवितु- महतौति च्रगत्या aad विषयस्मरणमेव कल्पनौयं तथाच विशेषण तावच्छदकप्रकारकन्नानलत्वावच्छिन्रस्यापिन aa व्यभिचार इत्यत ग्राह, “विरेषकेति, (ज्ञानो परमेऽपोव्यनु षज्यते, रक्तत्वादिरूपविशे- परुज्ञाननागेऽपि रक्तत्वादिविषयकात्‌ रक्तत्वादिविश्ष्टिदण्डादि- te अनुमितिनिरूपणम्‌ । १४१ विषयकसंस्काराटेव तादशविशिषटविषयक स्मर णोत्पत्तेरित्यथः, तथाच तच व्यभिचारभयेन विशेषणन्नानस्यापि विशेषणविषयकतवे- नेव विशिष्टधोहेतुता वाचया तथाच विरेषणविषयकक्लत्यारदित- एव विषयविशेषितल्लव्यादिसा्तातकारसम्भवात्‌ न ज्ञानापेक्लेति विशिष्टवै्िच्यवुद्धावपि विशिष्टविषयकगुणमातस्य हेतुत्वम्‌, इयच्च विशिष्टवेशिश्यावगादिसंस्वारात्‌ विशेषणतावच्छदटकप्रकारकन्नानं विनेव ताटगस्मरणएनिव्वार्होऽपोति भावः । एवसुपनायकन्ञानस्य सविषयकत्वेन हेतुता sal न विषयोपनयाधं ज्नानापेकेति बोध्यम्‌ । weeded उपनोतभानवारणाय ज्ञान प्रत्यासन्ति- हेतुतायामविशिष्टसंस्कारमेद एव निवेश्यः न तूदोधकासम- वधानविशिष्टसंस्कारत्वाभावादिः, उद्दोधकसमवदहितसंस्कारादुप- नोतभानानुपगभे क्षतिविरहात्‌ । ततः स्मरणोत्पादे क्षणौक- विलम्बनेव उपनोतभाननिव्वहात्‌ । न च स्मरणकल्यने गौरवात्‌ विथिष्टसंस्कारत्वाभावनिवेशनमेवोचितमिति ara: vet कानामननुगततया तदभावसहस्रस्य निवेशनोयतया महागौर. वात्‌ । लघुरूपेण कारणतासिद्लो तत्निव्वीहकस्मरणकल्पना- गौरवस्य फलमुखत्वेनादोषत्वात्‌ | अतएव निचत्विकल्यकादि- स्मरण्कल्यनेन विशेषण्धियोऽपि विश्षणन्नानत्रन Fqane व्यवस्थापयिष्यते इदानौन्त॒ निव्विकल्यकस्मृतिनं सिदान्तसिद्धा कत्यादिसात्तातकारथान्तरा विषयस्मरणं विनेवानुभवसिद इत्या शयेन विशेषणज्नानादिहेतुतायां ज्ञानलवाप्रवेणोऽम्युपगत इत्य- वधेयम्‌ । अनुमितावपि सविषयकलत्रमाचरण न कुतो. हेतुल्- १४२ ्नुमानगादाघयां भित्याकाडइ्गयामाड, 'इच्छादित इति व्याप्यवत्पक्तविषयकेच्च्छादित- इत्यधेः । ज्ञानस्य चिरान्तरितत्वविरहेण कदाचिदिच्छादटेरन- मिव्यत्पादकतायामिष्टापत्तिः सम्भवतोल्याश्डनाह, “संसकाराचेति व्याप्यविशिष्टपक्षविषयकसंस्काराञ्चेत्यये;ः। ननु विशिषटवेथिच्च- बोधदहेतुतायामन्‌दुइसंस्कारान्यत्वत्‌ अनुभितिहेतुतायामपि ज्ञानतसुपेच्य संस्कारस्य इच्छछाटेख sana तदन्यत्वमेव fa a निवेश्यते इति तटख्प्रग्े उत्तरयति, “संस्कारायन्यत्वस्यति, अगत्या तु विश्ेषणतावच्छेदकप्रकारकगुणहेतुतायां गौरवसदहिष्णु- तेति भावः। अ्रतिव्या्िशङ्या “संस्कारादययन्यतस्येत्यादिग्रन्यो नावतरति संस्काराद्यन्यत्वेनान्‌मितिहेतुत्वेऽपि उभयचर एक- रूपिणारेतुतयाऽतिव्याप्तरनवकाशत्‌ ज्ानलघटितघस्मावचछिन्र- कारणशताघटितलक्षणऽसम्भवशड्गनिरासपरोऽयं WI: इत्यप्याह; | चिन्तामणिदधितिः। न च परामर्शानुव्यवसायेऽतिव्यापिः, सामान्यतः vad विषयत्वेन तत्तदिषयकप्रल्यक्ते ada कदाचित्‌ watered ज्नानत्वादिना तच हेतुत्वं न तु यावा- नेव तत्तदि तरत्वादि विं षयनिष्ठो wana तदिषयत्वेन काय्य कारगभावः मेवावलोकित-चैवनिमित-नौलेतर- घटतदिषयकल्वादिना तत्वेऽनन्तकाव्य-कारणभाव- प्रसङ्गान्प्रानाभावात्‌ अन्यथोपपत्त श्च । ॥ ` अ्रनुमितिनिरूपणम्‌ | १४३ गादाघरो faafa: । परामश्प्रत्यत्तं प्रति ्रनुमिताविव परामशत्वेन हेतुता परमं विना तबमल्यक्तानदयादित्यभिमानमरूलां परामगप्रल्क्नेऽतिव्यासि- शङ्गा aa तैन रूपेण Sqai निराकुव्वाणो निरस्यति, न चेति, परामरणदिप्रत्यति साध्यव्याप्यहेतुप्रकारकपक्षविशेष्यकसंशयान्य- ज्ञानत्वरूपपरामशेत्वेन हेतुतां निराकन्तुं वस्तुगत्या यद्यत्रत्य्त- निरूपितविषयनिष्ठहेतुतावच्छ्दकं afasiqafa, “सामान्यत- इत्यादिना, सामान्यतः" प्रत्यत्तत्ररूपसा मान्यघम््ा वचित प्रत्यक्ते, 'विषयलेनेति, विषयतायाः खाखयविषयादिभटेन भिन्नत्वेऽपि विषयतात्रमनगमकं, कारणस्य प्रत्यासत्तिस्तादात्सय, काय्यस्य लौकिसत्रिकषजन्यज्ञानोयविलकच्णविषयता (१), अ्रतणएवातौतादि- विषयस्य न पत्यक्षविषयत्वं का्य्याव्यवहितपू्यैवत्तिविषयरूप- कारणस्य च ततर तादात्ानासम्बडइत्वात्‌ | अव्यवहितप्रात्तणवत्ति- कारणसम्बन्धस्य काय्थसम्बन्ध प्रयोजकत्वात्‌, अ्रतोतानागतघटादि- रूपविषये कायाव्यवहितप्राकक्षणएघ्नस्तिचन्ञुःसंयो गादेरसत्वेऽपि अतोतानागतश्ब्द-रूपादिविषयविशेषादी इन्द्रियसमवाय-तत्सं- युक्समवाययोः aaa aq wade विषयतयोत्प्तिवारण्णाय विषयस्य डेतुत्रमावश्यकम्‌ । यदि चाव्यवहितप्राक्षणवच्छिन्नः कारणसम्बन्धः कार्ययोत्पमत्तिप्रयोजकः, न तु तादृशक्णठत्तितलोप- लच्ितकारणशस्यापि सम्बन्धः, aque प्रतिवन्धकसमवहितस्यापि (१) विलच्तणविषयतायाः काय्यै तावच्छेदृकसंसगेत्वाटेव नालो किकप्रत्यक्ते व्यभिचारः | १४४ अनुमानगादाधयां टेगस्यान्यदेशावच्छ्टेन तत्‌क्तणठत्ति प्रतिबन्ध कात्यन्ताभावस्यान्य- कालावच्छटनाधिकरणतया aa च हितीयक्तशे काव्थापत्तेः। एवञ्चातोतादि विषयस्य वत्तमानकालासम्बनितया श्रवच्छदयाधि- करणमम्बदइस्यैवावच्छटकतया नित्यस्यापि सत्रिकषस्य वत्तमान- कालावच्छ्टेन न तत्र सच्छमिति नातिप्रसङ्गः | wad श्रतीतादी विषये सामगन्यप्रत्वासच्यापि न प्रत्यन्तं जायेत तत्र वत्तंमानकालाव- seq नित्यस्यापि सामान्यस्यासत्वादिति चन्न, कारणताघटकं fe व्यापकत्वं दिधा, कचित्‌ यत्न यदा काय्यं तत्र तदब्यवदहितप्राक्‌- च्णावच्छटेन कारणमित्येवं रूपं, क्विच यत्र यदा काय्यं तत्र तद- व्यवहितप्राकक्षणत्रत्तिकारणमित्यवं रूपं, यत्र यस्य कारणता प्रथमोक्तव्यापकताघटिता तस्य प्राक्णावच्छ्टेन देशे aU, यस्य कारणता हितोयव्यापकताघटिता प्राक्‌क्तणढत्तेस्तस्य यदा कदाचिद wa देशे कार्वयोत्पत्तिप्रयाजकम्‌। लौकिकसतचि- कपाटः प्रत्यत्तादिद्धेतुतायाच्च प्रथमव्यापकत्वं, सामान्यप्रत्या- स्यादः तदतुतायाच्च featafafa नातीतादिविषयस्य लोकिक- प्रतयक्प्रसङ्गो न वा सामान्यजप्रत्यज्नानुपपत्तिरित्वचते, तदापि पव्यैक्षणावच्छितसन्निकपादिप्यनागकाने तम्मवयन्नापत्तिवारणाय विषयस्य कायसहभावेन हतुल्लमावश्यकम्‌ । यदि च विषय- नागोत्पत्तिकाेऽपि प्रत्यक्तमिष्यतं “aay वत्तमानच्च wad चक्तुरादिना”। इति प्रवादम्ु प्राक्क्षणवत्तमानतापरः। अत- एवाशविनाजिमुखादिप्रकारकलौकिकप्रत्यक्नस्य सुखादुत्पाद- ठतोयत्तणे निर्वादः । वि्ेषणज्नानस्य हेतुतया तदुत्पत्िच्तणे अनुमितिनिरूपणम्‌ | १४५ तददिरहेण दितोयचरणे तद्िशिष्टवु स्वात्‌ इत्यते, तदापि प्रल्क्तविशेषे विषयविशेषस्य उेतुताया व्यवस्थापनोयतयां यद्दिग्रेषे यददिगृषस्य प्रयोजकता तत्सामान्धे तत्सामान्यस्येति नियमात्‌ सामान्यकाव्य-कारण्माव Bara: | 'तत्तदिषयकेति तत्तद्ाक्रिविषयकाप्रत्यचत्वावच्छिन्रं प्रति तत्तदयरक्तित्रन ₹ईतुते- aa) न चेतादृशकाय-कारणभावो निष्यूमाणएकः तत्तदयक्ति- विषयक प्रत्यक्तस्य सत्रिकषाटि णा लिव्यक्यन्तरे इष्टत्वात्‌ यावतौोषु व्यक्तिषु सत्रिकषादिघटितसामग्रोसमवधानं युगपत्तावददिषयस्य एकस्येव प्रत्यत्तस्योत्पत्तरिति ara) तत्तदक्तिभेदेन इन्द्रि यसत्रिकषादिघटितसाममगौमेद निर्वाहाय तत्तदयक्तित्वेन विषय- हेतुताया आवश्यकत्वात्‌, अन्यधा तत्तदटेन्द्रियसत्निकषाटोनां साधारगणधन्यपुरस्कारेणव(१) हेतुतया तद्दाक्तिभासकसामग्रया एत- इक्तिभासकसामग्रौतो वेलक्णयासम्भवात्‌ ताटृशडेतुतासच्वे तादटण- aaa: प्रथक्‌ तत्तदक्तित्वावच्छित्रघटितत्ेन वेलक्षण्यात्‌, तदवैलक्तखये च तत्तदयक्तिविषयकवाधग्रहाभावादिघटितायाः सम- वायेन तत्तदयक्तिविषयकविश्ि्टप्रत्यक्सामग्रया विषयतासम्बन्धेन तत्तद्वयकिप्रत्यत्तोत्पाटकसामग्रोमत्‌न्षणएवत्तित्वविशिष्टायाः सम- वायेन तत्तदयमक्तिविषयकविशिष्टवुद्धत्पादप्रयोजिकायाः व्यक्तन्तर- माचसत्रिक्षदमायामपि आ्रात्मन्यक्नतत्वन तद्‌ानोमात्मनि सम- वायेन तादृशबुद्धयापत्तर्दर््वारत्वात्‌। न च सन्निकषेस्यैव तत्तदयक्ति- (१) संयोगत्वाद्नित्यथैः। १९ १४६ अनुमानगादाधथथां सन्निकर्षल्ेन छतुत्रमस्तु्‌ तावताप्यन्यव्यक्निमात्रसत्निकषवत्यपि ara विषयतया तत्तद््क्तिप्रत्यत्तोत्पादकसामग्रौविरहः qua: तदानीं ताटटशतदाक्तिसन्निकषाभावादिति aay | गुरुणा तत्त- हाक्तिसन्निकर्पत्वेनैव डेतुतापेक्वय। लाघवात्‌ तत्तद्रक्तितेन विषय- हेतुताया एवोचितत्वात्‌। न चोक्तकाले तत्तद्वय्रकित्वावच््छिन्रस्य विषयस्य aaa तद्टितसामग्रयत्ततव इति न विषयतया azifa- प्रत्न्ोत्पादकसाममग्रोविरद इति विशिष्य विषयहेतुतया नोक्ताति- प्रसङ्गवारणसम्भव इति aay एकाधिकरणप्रत्यासन्नकारण- तावच्छेट कावच्छछिन्रस्तोमस्येव सामग्रीत्वात्‌ तादाव्मयसम्बन्धन तत्तद्ययक्तिलावच्छिन्नसम्बन्धिन्यां तत्तदयक्तौ समवायादिना अप्रत्या- सद्रस्य sfeadaine: सत्वेऽपि उक्तसामग्रोविरद्ात्‌। यदि च तदस्मघटितघश्यावच्छिन्रजनकसामग्रो तदम्धवत्ताप्रयोजक- सामग्रोसमवदह्िता काय्यं जनयति aa आत्मनि aerfafa- षयकज्ञानजनकसामग्रयास्तददिषयकत्वप्रयोजकसमवधानमपेत्तणोयं yaad तदयकिविषयत्वप्रयोजकत्च्च तदिषयतानिवामकसामग्रया- स्तद्ाततित्वसामानाधिकरण्यम्‌, उक्तस्थले च इन्द्रियसन्रिकर्षादौ तदभावात्‌ तत्तदरतित्वेन तत्तप्रत्यकाहेतुत्वेऽपि नोक्तापत्तिरित्य- च्यते, तदापि तत्तच्टादिव्यक्तिठत्तितद्रूपादययाकक विगरेषणधोघटिता aaa तदिशिष्टवुद्धिजनने तत्तदवटादिखरूपविशेष्यभासक- सामयोसापेच्या वाचया व्यक्तयन्तरभासकसन्निकषादिघटितसामभरी- तस्तद्यक्तिभासकसामयगया अविशेषे च व्यत्तयन्तरमात्रसन्नि- कषट्शायामपि तद्वयक्तिगतरूपादिज्ञानात्‌ तदिशि्टबुद्धयापत्ति- अनुमितिनिरूपणम्‌ | १४७ टुव्वीरोव, (१) न हि तद्रूपादिज्ञानजन्यतावच्छेटकगभं तदहटादि- व्यकिविषथकत्वमपि प्रविष्टं, येनोक्तप्रयोजकापेच्तया नातिप्रसङ्गः स्यात्‌, तथा सति (२) तम्मकारकभ्चमाव्यसंग्रहप्रसङ्गादिति तत्त दयक्तित्वेन विषयस्य हेतुत्मावश्यकं तद्वाक्तिविषयकत्वरूपकाय्य- तावच्छेदकोपलकितप्रत्यत्तस्य समूहालम्बनरूपस्य विषयतासम्ब- aa व्यत्यन्तरेषुत्पत्तावपि तदिशि्टस्यानुत्पत्तेः न तदक्तित्वाव- च्छित्रहेतुतायां व्यभिचारः, ताहटगकाय्यतावच्छटकविशिषटसमा- नाधिकरणाभावघटितव्यापकताया अक्ततलात्‌, तत्तद्ाक्ति्त्ति- विषथतात्वनेव काय्यतावच्छेटकसम्बन्धत्वोपगमात्‌ न व्यभिचार दूत्यप्याइः | ननु पराम्ैत्र-परामगभेप्रल्क्षत्रयोरतिसामान्यातिविशषोक्त- रूपवदहिभावेऽपि (३) मध्यविधकाय-कारणभावस्तेन रूपेणापि(४) इतिशङ्गामपाकत्त्‌' मध्यविघकायकारणभावस्य प्रामाणिकलतवे तद- वच्छदकं विश््टानामकं waxed दशयति, (कदाचिदिति, तादशकाय्थ-कारणभावस्य नियंक्तिलवं 'कदाचिदित्यनेन सूचितम्‌) (१) नच तट्व्यक्तयनरे तदिशिषटवुडिभ्वरंम््पेव साच न जायते दोषाभावात्‌ aac दष्टापरस्तिरिति वाच्यम्‌ दोषाद्यघटितयादशसामग्रोबलात्‌ तद्‌षट- व्यता agufafneafgataa AIENATAAT UT व्यक्त्यन्तरे सतेन दोषासस्वेपि इ © € > व्यक्तयन्तरे त दिशि्टबड्ध्राप्िदु व्वारवेति। (२) तत्तद्धक्तिविषयकत्वद्य काय्यतावच्छेद्‌के प्रवेशे | (२) प्रत्य ्त्व-विषघयत्व-तत्तहयम क्वि षय क प्र्यत्तत्व-तत्तद्वक्तित्वरूपेत्ययः | (&) परामर्त्व-परामथंप्रत्य्तत्वर््पे रोत्यथः | १४८ यरनुमानगादाघय्धां यद्यप्यतौन्दरिानां (१) गुरुत्वादृषट-भावनाखितिसख्ापकानां प्रत्यत्तस्य चन्ञुरादयायो ग्यस्प्णीदोनाञ्च daqufea ग्रहस्य च वारणाय योग्यजातौयानां खविषयकप्रत्यक्ते डेतुत्वकल्यनमावश्यकं, तथा सति यावदिशेषकारणवाधेनातौन्दरियविषयतया प्रव्यक्त- वारणसम्भवात्‌, (2) तघाप्यादिपदग्राद्यघटादिप्रत्यक्त-घटल्वादिना काव्य-कारणभावोऽतिनिर्यक्लिकणएव | वस्ुतस्त्वतो न्द्रियिविषयाणं तादात्मयमन प्रतिबन्धकत्वकल्यनयेवातिप्रसङ्वारणे योग्यजातोयानां बहनां न प्र्न्तचेतुता अन्यत्‌ सखयम्ूहनोयम्‌। इदानीं प्रतिवन्धिं प्रदर्भयन्‌ परामगशप्रतयक्ते waged डहतुतां निरा- करोति ‘a fafa, (तत्तदितसर्त्वादिरिति व्यातिप्रकारकत्व- यत्तघन्यताविषकलत्व-न्नानत्व संशये तरत्वादिघटित इत्यधेः, “az तददिषयत्वादिनाः घटत्व-तग्रत्यक्तल्लादिना, प्रामाणिकत्वे गौरवं न दोषायेत्यत az, भमानाभावादिति। ननु पराम्णदिशून्य- काले तह्िषय्कमप्रत्यत्तत्वावच्छिन्नापत्तिवारणान्यघानुपपनचया परा- (१) नित्यष्तच्निकर्षाश्रयोभ्रतातौन्द्रियपदाथस्य प्रल्यक्षवारणाय योग्यजाती- यानां स्वविष्रयकप्रत्यत्तं प्रति हतुत्रमावश्यकं तथा सति कट्‌ाचिटित्यरुङ्कतं same, नित्य्तच्िकषाख्चययोग्यजानोयानां खविषघयकमप्रल्यत्तं प्रति डेतुत्वेऽपि afzuzesiag अनित्यसच्िक्षांश्रययोग्यघटाट्िजिातोयानां स्वविषघयकप्रत्य्तं प्रति देतुत्वसख नियुक्रिकतवं कदट्ाचिदित्यनेन खचितं दरति समाधत्त, यद्यपी- त्याद्ना। नन्वेतावतः आदिपदृग्टहोतग्य काय्य-कारणभावस्य fay क्तिकत्वेऽपि प्रलतशब्द्‌नब्यक्राय्य-कारणतावख नियु क्तिकत्वं नायातीत्याशयेनाह, वस्तुतस्ति- त्यादि | भ (२) सामान्यसामग्यरा उभमयदततिधम्दषटितविशेषसामयव्रसमवद्ितायाः फलाजनक्त्वनिय्मादिति भावः| a ) गोत्वप्रकारङ्-मोत्वाभादविगेष्यकसंस्कारविघयत्वेन। (२) aq सद्धकारित्वे तादरभेदृषटितसामग्ययास्तादशस्सकारऽभावात्‌ तख तादर्द्जरखणनाश्यत्वानुपपत्तेरिति भावः (४) गोत्वाभाव दूति स्धृतिसहकारितयत्ययः। "स्क अ्रलुमिलिनिरूपणम्‌ | १६९ स्परतितो विनाशवारणाय तत्तद संसगक संस्कारनागे तत्ततसंसगंक- संस्कारभेदस्यापि तुता बोध्या) वस्त॒तस्ताटशधस्थिविगरेष्य- तानिरूपिततच्सं सरगावच्छिन्र-ताहयधरप्रकारताकान्यसंस्कारनाशे तथधाविघतादशधश्यप्रकारताकसंस्कारभदो हेतुरित्येवोपगन्तव्यं अन्यथा द्रव्यल-एथिवो लोभयरूपैण घटं पटच्चाव गाहमानस्य dar रस्य द्रूव्यत्मावत्रेण च घटं एथिवोल्लमात्रेण च पटमवगाहमानात्‌ स्मरणाडहिनागापत्तेः Aa द्रव्यतमातचरेण घटं एथिवोत्वमाव्रेण पट- मवगाहमानस्य संस्कारस्य याटशसामग्रोतो नाशस्ताटशसामग्रया- स्तचा्ततात्‌ तादटणसंस्कारस्यापि (१) द्रव्यत्व-एधिवोत्वोभयप्रका- रकतया घट-पटोभयविशेष्यकतया च तन्नाशकसामय्रपां तत्तद्म- कारकभेद-तत्तदिशेथकसंस्कारभेदाप्रषेणात्‌ तन्राएकसामग्रौघट- कद्रव्यत्व-ग़थिवोल्वेतरधम्मप्रकारकसंस्कारमेदट-घट-पटभिन्रविशेष्य- कभेदानाद्चोक्तसमूहालम्बनसंस्कारेऽपि स्वात्‌ | संस्कारनाशं प्रति तादात्व्रसम्बन्धेन संस्कारत्वनाप्येकद्तुता कल्यनोया अतः संस्कारनाशप्रयोजकसामग्रा नादृष्टादिसाघारणयम्‌ (२) | कचित्त समूहालम्बनजन्यघर-पटादिसंस्कारा भिन्नभिन्ना एव संस्कारयोगयद्ये क्षतिविरहात्‌ तथाच खघवत्तिविषयतावत्वस्यापि स्मतिनिष्ठनागकतावच्छेदकप्रत्यासत्िघटकलत्वोपगमात्‌ घटादि- स्मृत्या पटादिसंस्कारस्य न विनाशनं तस्य तत्‌स्मुतिहत्तिघटादि- (१) दरव्यत्वमाल्रेण घट पथिवीत्वमात्रेख पटमवगादमानसय संस्कारय्येत्यथः| (२) अन्यथा तादशतादटशसस्कारभेट्‌-तत्तव्मकारक-तत्तदिशेष्यकसख्रुत्यादि- घटितसामख्वाः क।रणताघटकषम्बन्धेनःददटेऽपि सत्त्वात्‌ अद्टसाधाररयं स्यादिति भावः, स १७० अतुमानगादाधय्धां विषयावच्वाभावादिव्य॒त्तरकालं पटादिस्मरणनिर्व्वाहः | एवं चट- वदूतलमित्यादिविशि्िज्ञानाच्षट इत्यादिस्पुतिनिषठप्रलेकपदार्थीय- विषघयताशून्या एव॒ विशिदट्गोचरसंस्कारा sana ते च न ताहृशस्मुतितो विनश्यन्ति aa ताह शस्मृ तिनिष्ठविषयतावच्छविर- हात्‌ अत उत्तरकालं विशिषटस्मृतिनिरव्वाहः। घट इत्यादिस्मृतेरपि घटादिविषयकसंस्कारलावच्छिनिविशिष्टसंस्कारफलतया तद्याव- तनाय फलस्य समानाकारकताकथयनसङ्गतिरित्याडः | स्मतिठत्तित्वाभावविश्िष्टविदयताविरहः संस्कारप्रत्यासन्न- Wana: एकोकगोचरस्मतिदग्धयां संस्कारनिष्टविषयान्तरविषय- तायां स्मृतिहत्तिलाभावसच्वन तया प्रतिवन्धात्र समूह्ालस्बन- संस्कारनाश इत्यपरे । नन्वनृगतरूपैण aa: संस्कारनाशकत्वंनियुक्तिकं भवतां चरमस्मुतिजन्यस्थेव ममाप्यनुभवजन्यसंस्कारनाश्स्यापि अननुगते- नापि कालादिना aaa: नच यतर यच विषये चरम- स्मृतिव्यत्य उपेचारूपास्ततच्रान॒भवजन्यसंस्कारस्यानगतात्‌ स्मरण- रूपनागकात्राभोपगम एव युक्रस्तत्र चरमस्मृतिजन्यसंस्कारस्या- प्रसिद्धया अननमतकालादैर्नाशएकताया अनावश्चकत्वादिति वाचम्‌ | waa स्मति-संस्कारहेतुतामते चरमस्मृतिविशेषाणां संस्कारा- जनकात्वनिव्वाहाय aaa तासां संस्कारप्रतिवन्धकतायाः HUAI अनुभवत्वन स्मति-संस्कारहेतुत्रवादिन उक्तसखलेऽन- भवजन्यसंस्कारनाशेऽननुगतानां हेतुलोपगमेऽपि मौरवानवकाशात्‌ चरमस्मतिव्यकरोनामपि तत्तद्यमक्तित्वेन संस्कारनागशकतासमभवात्‌ <2. अरनुसमितिनिरूपखम्‌ 1 292 संस्कारस्य फलनाश्यताप्रवाद सङ्गतिः इत्यनुभवत्वेन स्मृतिरस्वार- हेतुतायां नोक्तवाघकावकाश इत्यत are, जायते चति, अनुभव- जन्यसंस्कारापेत्तया स्मरणात्‌ es: तदुत्तरस्मरणार्दितञ्च Esat दृटतमा; संस्कारा जायन्ते इत्यवभ्वमेव सखौ काव्यम्‌, दाव्येच्च उत्वाषेरूपो जातिप्रभेदो ऋटितिस्मृल्ुत्मादप्रयोजकः। न च देववश्सम्मन्रभटिन्युद्दोघकसमवधानादेव सुतिनियमोपपच्छी न तम्मरथोजकतया संस्कारगतजातिवि्रेषः सिद्धातौति वाचम्‌ | याटटशसम्बन्धिविरशधनज्ञानसच्वं पुनः पुनः स्मरणोत्तरं नियमतः स्मतिनें त्रनुभवमात्ोत्तरं तादटशोददोधकघटितसामग्रमा अनुगमाय संस्कारगतजातिविभेषस्यावभ्यकलत्ात्‌ भाटिति स्मृतेदेवाधोनत्वसुप- गम्य संस्कारातिश्यखर्डने शास्वादावभ्यासतोऽपि नोपयुज्येतेति नानुभवत्वेन संस्कारदेतुतासम्भवः इत्याश्यः। इदन्तु बोध्य दृट्‌-टृट़तरादिसंस्कारं प्रति समानविषयकस्मतिल-ताष्टशस्मर णो- तरस्मरणत्वादिना a 2qat पुनःपुनरनुभवादपि संस्कारदाव्ध- दशनात्‌ । नापि समानविषयकन्नानोत्तरनज्ञानत्वादिना उपन्लो- त्रोत्पन्नोपेत्तातो टदट्संस्कारानुदयात्‌ रोगादिना ज्ञाताथगोचर- संस्कारनाशोत्तरजातन्ञानात्तदनुदयाच । किन्तु समानविषयकसं- स्करारत्वेन टृट्संस्कारं प्रति,ट्ट्‌-दटृतरताटशसंस्कारत्वन च Feat हृटृतमसंस्कारं प्रति जनकता, अतएव भावनायाः पटुतरभावना- जनकात्वप्रवादः। भावनया भावनान्तरजनने च Gara सहकारि तस्य च संस्कारत्वावच्छिन्ं प्रत्येव स्मुतिसाधारणन्ञानत्व- घरटितक्र्मपुरस्कारेखव Fqal) न चेवं खजन्यज्ञानसदहकारेएिव १७२ अनुमानगादाधयां सखजनकन्ञानसहकारेणापि संस्कारः पटुलरसंस्कारं saafafa वाच्यम्‌ । खजन्यसंस्कारानुपदहदितन्नानलत्वेनव संस्कारडेतुत्लोपगमात्‌ अन्यथा सव्वत्र विनश्यदवख्न्नानात्‌ पटु तरसंस्कागान्तनस्य दुव्वार- त्वात्‌ अनन्ताप्रामाणिकसंस्कारकल्यनागौरवेणए इष्टापत्तेरयोगा- fefa | अनुमानटोधितिः | । परिलखञ्य च निश्चिताव्यभिचारकं रूपं eA व्यभिचारकेग ACTA AA Tala इदमेव चान्यच सामान्य च डहेतुताथच्छंद कत्वे वीजम्‌ afufeag तात्पव्थटौ कायां प्रथम खेऽवयवविवैचनप्रसाे मिथः, स्यतीनां खकाध्यसंस्कारविरोधिनौनामसहभावादिति चेन्न, चरसनज्ञानपदस्यान्‌भवपरत्वात्सा्नात्तच्लन्यत्दसा वा विवत्तितत्वादिल्पि कथित्‌ । किञ्च व्याप्यविशेष्य- कात्पक्षविशेष्यकाच्च परामर्शादन॒मितिदशनाच्च az भयवेशिष्टया वगाहिनिश्चयत्वेन तच fq लक्नणघटक- मपि तदेव | गादाघरो faafa: | ज्ञानत्ेन स्मति-संस्कारहेतुते युक्यन्तरमप्यादह, “परित्यज्य चेति, fafaa: काय्येतावच्छेदकावच्छेदेनाव्यभिचारो यद्रूपावच्छि- त्रस्य तत्रि्चिताव्यभिचारकं, SAAT: काय्यं सं्यसाधारणन्नान- अरनुमितिनिरूपणम्‌ | १७३ विषयोभ्रूतो यद्रूपावच्छिव्रस्य व्यभिचारस्तद्‌्ह्यमाणव्यभि चारकं, तथाच ज्ञानत्वावच्छिन्नस्य स्मति-संस्कारथोनं व्यभिचारशङ्गापि wa: संस्कारादिजन कत्वस्य सन्दिरधत्वात्‌ अनुभवत्वावच्छिन्नस्य तत व्यभिचारः सन्दिग्ध इति a aa रूपेण कारणताग्रहः सम्भवतोति भावः। यद्यपि व्यभिचारसंशयस्य ग्राह्यसंशयतया कल्यनालक- कारणताग्रहे न विरोधित्वसम्भवः ग्राह्ममंशयस्य परोत्तन्नाना- विरोधितायाः सत्वेसम््मतत्वात्‌, तथापि कारणतायां सामान्य- विशेषरूपाव च्छिन्नरत्योः संशये सामान्यरूपस्य नियतपूव्वैवत्ति- तावच्छेदकलवं we विशेषरूपस्य तथात्वमसिद्तया awitafa तस्य कारणतावच्छेदकत्व कल्यनामौरवमिति गौरवप्रतिसन्धानेन प्रतिबन्धात्‌ विशेषरूपे अ्रवच्छेदकत्वग्रहो न सम्भवतोति बोध्यम्‌ | “इदमेव? नि्िताव्यभिचारकत्वमेव, (अन्यतः प्रच्यादिकाय्य, सामान्यस्य इषट्टतावच्छेटकप्रकारकप्रतत्तिविषयविशेष्यकनिख्य- त्रादयपैक्या अधिकसंग्राहकस्य तदुभयवेश््यिावगाहिनिश्चयतवादेः, सस्कारस्य स्मृतिजन्यत्वं नापसिदान्त इत्याविस्कत्तु aa टौकाकार- संवादमाद, ‘afufsagfa, प्रधम" प्रमाण प्रमेयेत्यादिसूतर, “्रवयवविषेचनप्रस्ताव दति, तत्र पूव्वैपूव्यैवणेस्मृतिसदित Sat वणानुभव एव पदप्रत्यक्नहेतुरमस्तु इत्याक्ेपे, समाधानं “warafa, खं afa:, तत्कार्यो यः संस्कारः स एव सखानन्तरोत्यन्नविररेष- गुणविधया विरोधो नाशको यासां तासामित्यथेः। एतच्च ठतीय- त्त णानवस्थाननिव्वादकं त्िचतुरादिव्यक्तोनां एकन्तणानवस्थान- रूपासहभावप्रयोजकतया अभिहितम्‌ । चरमन्नानपदस्येति, १७४ अनुमानगादाध्यां “व्रनुभवपरत्ात्‌' अनुभवत्वावच्छिनरूपविगेषःथंकलत्वात्‌, तथाचं ताहशनिखयत्वावच्छित्रजन्यानुभवत्वं लक्णं तस्य चानुभवत्व- qari स्म्तावतिव्यासिने शङ्कास्पदमपोति भावः; अन्यस्य समाएधानान्तरमुपन्यस्यति, साक्तादिति, साक्तात्तजजन्यत्वं तच्नन्या- जन्यत्वे तज्जन्यतावच्छेद कावच्छित्राजन्यत्व वा सति तज्नन्यत्वं परा- मभेजन्यतावच्छेदकविशिष्टगो चरसंस्वारल्वावच्छिवजन्यायां स्मतौ नाप्तोति aia: अतर गौोरवमस्वरसवोजम्‌ 1 विशिष्टवेशच्चवोध- हेतुतायां ज्ञानत्वनिवेशव्यवस्यापनायाः waa तवातिव्वासियंथा वारणोया विशिष्टस्मरणेऽपि तेनेव प्रकारेण तदारणं सम्भवतोति चरमज्ञानपस्यानुभवपरत्वमपि नावलस्बनोयमिल्याश्यवानाह, ‘qrafa, व्व्याप्यविशेयकात्‌' आधेयतासम्बन्धेन व्याप्यरूप- विशष्ये पन्तप्रकारकात्‌ पव्वैते बह्धिव्याप्य इत्याकारकात्‌, "पन्त विशेष्यकात्‌ः अधिकरणतासम्बन्धेन पक्नरूपविरेष्ये व्याप्यप्रकार- कात्‌ वङ्किव्याप्यवान्‌ wad इत्याकारकात्‌, “परामर्णात्‌ः ्रन्‌- मितिदभनात्‌? अविलक्तणायाः पन्वैतो वद्किमानित्यनुमितेरन्‌- भवात्‌, 'तदुभयवेशिथ्यावमाडिनिश्चयत्वेन' उभयानुगसक्षेन व्याप्यं- पक्तोभयनिरूपितवे यिच्यविषयताशालिनिश्चयत्वन, ‘aa ₹हतुलंः aafafa प्रति area, न तु विश्ण्टवैशिच्यवोध-विशिष्ट- स्मरणजनकतावच्छटकेन व्याप्यप्रकारक-पत्तविरशेष्यकनिश्चयत्वा- दिना, अ्रन्यतरासंग्रहादित्यथेः (१) ननु वेशिश्चमत व्याप्यता- (१) वद्िव्याप्यः waa दूत्यारिन्नानारयादहकत्वाटित्यथः | अनुसितिनिरूपणम्‌ | १७१ वच्छेटकसम्बन्धरूपं विवक्षणौयं अन्यथा त्रतिप्रसङ्गात्‌ (१) एवञ्च (२) संयोगावच्छित्राधारतादिकमेव धूमादेव्याप्यताघटका न त्वाधैयत्वम्‌, तत्‌ कुत उक्तरूपेण पन्चप्रकारकस्य wad धूम- इत्यादिज्नानस्य संग्रहः संयोगावच््छिन्राभेयत्वस्येव संसगत्वात्‌ | न च पव्वेते धूम इत्यादावपि व्याप्यताघटकः संयोगादिरेव सम्बन्धो न ल्राधाराघेयभाव इति वाचम्‌ । पव्येतादिप्रति- योगिकसंयोगादेधूमादिरूपविगेष्यानृयोगिकलत्वविरहेए ae प्रत्यस्य श्रमत्वापातात्‌ | आधाराधेवभावानवगाहने सप्तम्युललेखा- नुपपत्तेख | न च संयोगाद्यवच्छिन्नाघेयत्वमेव तत्र सम्बन्धः तत्‌- संसगेकत्वेऽपि तदन्तगतसंयोगादिसंसगेकत्वमच्ततमिति वाचम्‌ । विशिष्टसंसगकत्वेऽपि विशेष खौभरूतसंयो गादः संसर्गतावच्छेटकतया तददिषयतायाः प्रकार-विशेष्योभयनिरूपितलाभावात्‌ अन्यथा (2) संयोमाद्यवच्छित्राघेयतासम्बन्धेन व्याप्यप्रकारकात्‌ व्याप्ये पव्वेत- इतिज्नानात्‌ संयोगादयवच्छिन्राधारतासम्बन्धन पक्तप्रकारकात्‌ पव्वेतवान्‌ धूम इत्यादिन्ञानाचानुसितिप्रसङ्गात्‌ । एतेनाधारा- धेयत्वयोसतल्य वित्तिवेयतया संयोगाद्यच््छित्राधारत्वावमाहित्लेन alentaqalanifeaa वा व्याप्य-पक्तविशेष्यकपरामश्योरनुगम- इत्यपि निरस्तम्‌ । व्याप्ये aaa इत्यादि धियो दुर्वारत्वात्‌ | (१) कालिकसम्बन्येन व्याप्यवत्तापरामर्णात्‌ अलुमित्याप्तिरूपातिप्रसङ्गा- दिव्यथेः। (२) त!दशसम्बन्धद्ह्पवेशिध्यस्य विवत्तणोयत्वे च | (२) संसगेविभोषणोभूतसंयोगादिविप्रयताया अपि प्रकार-विशेष्योभयनिष्ह्‌- पितत्वखीकारे cera: | १७६ अनुमानगादाधयां व्याप्यनिरूपिताशरत्वावगादहित्वेन पत्तनिरूपिताधेयत्वावगाहि- त्वन वा अनुगमस्यान्यनिरूपिताधारत्वादिसम्बन्धावगाहिभ्चमा- संग्रहेणासम्भरवात्‌ | अध ued धूम इत्यादिसपम्युद्वखिप्रतोती संयोगावच्छित्राघेयत्वभेव धूमे पव्यैतस्य संसगेतया भासतांसाच प्वेत-धूमयोः संयोगानवगाह्ितया अनुभितावहतुरेव उक्षरूपेण- नुगमस्तु संयोगसम्बन्धेनेव व्याप्यांशे यः पकच्चप्रकारकः यञ्च पक्ता व्याप्यप्रकारकस्तयोरेव WAGs: सखौकरणोयः प्रथमन्नानस्य उक्तयुक्त्या मतेऽपि तस्यानुमितिदहेतुतायास्तनाप्रत्याख्येयत्वात्‌ इति चेन्न, व्याप्यतावच्छदकसंयोगेन व्याप्यस्य पक्तवत्तायाः aa साध्यासच्वेऽप्युपपद्यमानतया व्याप्यां शे देन सम्बन्धेन तहत्ताज्नानस्य तच पते साध्यान्‌मितिहेतुताया अनुभवविरुडलत्वात्‌, अन्यधा समवायादिना द्रवत्वादिव्याप्ये गुणादौ तेन सम्बन्धेन सत्तादि- प्रकारकप्रमात्कन्नानात्‌ सत्तादौ बाधानवतारदशायां द्रव्यतलादि- सिदिप्रसङ्कः (१) । Wate: । ्राघारत्वाधयत्वयोसतुल्यवित्तिवेयता- मते पव्वंते धूम इत्य्लाघारतानिरूपिताधेवता धूमवान्‌ पञ्चैत- saa च आधतानिरूपिताघारता aaa: नतु तुल्यसुभयोः संखगतया भानं प्रत्येकमसुभयो रुमयप्रकारतापत्तेः, एवच्च उभयरैवा- धारत्वविषयता पव्वेतविषयतवा ब्राधेयत्विषयता च धूमविषय्‌- तया निरूपिता, तथाच पक्षविषयतानिरूपिता या ब्राघारत् विशेष- विषयता तत्रिरूपितनिरूपिततल्वविषयता निरूपिताघयत्वविषयता- (१) आअयेत्याद्िः सिद्धिप्रसङ्गः इत्यन्तः पाठः किञ्जित्‌ अट्‌शपुस्तके aife | अनु मितिनिरूपरम्‌ | १७७ निरूपितव्याग्यविषयलायालित्वेन हयोरनुगमः । व्याप्ये पव्वतः Gada धूम इत्यत्र च पक्षविषयतानिरूपिताघेयत्वविषयता व्याप्यविषयता चाघारल्विषयतानिरूपितेति वपरोत्यानोक्तानु- गमकरूपस्येतत्ाधारणखमिति नातिप्रसङ्कः। न चाधारत्ादयव- गादहित्वस्य कारणतावच्छेदकत्वे तदनवगाहिनो व्याप्यताघटक- श्धसंयोगादिना पत्ते डतुमत्ताज्नानादनुमित्यनुदयप्रसङ्ग इति वाच्यम्‌ । प्राचां मते ्राघाराघेयभावगभस्य हेतुस्ामानाधिकरण्यस्य व्यात्चिघटकतया डउतुनिरूपिताधारतावगाददिधिय एवानुमिति- जनकत्वात्‌ । यदि च संयोगादिरेव संसगतया व्यापिप्रविष्टडेतु- सामानाधिकरणघटकोन त्वाघारतवं तदा संयोगादेय॑त्र Fqata- च्छछेदकसम्बन्धलता तत्र तेन सम्बन्धेन व्याप्यप्रकारकन्ञानमेवान- भितिजनकम्‌ न तु संयोगादययवच्छिन्नाधेयतासम्बन्धेन पत्त प्रकारक व्याप्यविरेष्यकन्नानं, ेतु-पक्योः सम्बन्ध विधया व्याप्यता- वच्छेदक सम्बन्धानवगादइनात्‌, तस्याधिकविषयत्वेन गौरवस्य पकत्त- विशेष्यकपरामर्थेडेतुतायां विनिगमकत्वाच, परन्तु यत्र तादामय- सम्बन्धेन डेतुता ततैव व्याप्य-पक्तविशेष्यकपरामशयोर्व्याप्य-पक्तो- भयविषयतानिरूपिततादाव्म्रसंसगताकन्नानत्वेन हेतुता तच च a कथ्चिदतिप्रसङ्गः, निष्वष्टजातिघटितानुमितिलक्तणस्य श्राव WHAT लाहशकारणताघटि तलक णस्येव सव्वैसाधार खसम्भवात्‌ | नच जातिघटितलक्षणे जातावनुभवत्वव्याप्यत्वस्यावश्यं निवे नौयतया स्मतौ समानाकारत्वेन काव्य-कारणभावव्यवस्थापनमग्र विफलं तावतैव स्पृतावतिप्रसङ्गवारणसम्भवादिति वाचम्‌ । काय्येता- रर १ ऽस | अनुमानगादाघयथां सम्रानाधिकरणानुभवत्वव्याप्यजातिघरि तलकचषापेच्या लाघवेन काय्यतावच्छेदकजातिघटि तलक्षणस्यादरणौयतया स्तो व्याप्य- पल्तोभयविशेष्यकपरामश्दयसाधारणशरूपेण कारणत्व ताटटश- कारकताप्रतियोगिककाव्येतावच्छेदकस्मतिल्रजातिमादाय स्मर्ण- faa: प्रसक्या तादटशलत्तखािप्रायेण अनुभवत्व्याप्यजालि- चटितलक् खेऽपि स्म्तावनुगतरूपैणाेतुत अनुभवलान्यानुभवान्या- समवेतल्रूपानुभवत्व्याप्यत्सुपेच्य लघोरनुभवनिष्टभेदप्रतियोमि- तावच्छेदकल्वरूपस्य निवेशनं सम्भवतोत्यभिप्रायेण वा स्मतौ विदेषरूपेण हेतुल्व्यवस्थापनसङ्गतेः लक्षणेऽपि तादृश्येव कारणता विशि्टिवेररिच्चलोधादादतिव्याक्षिवारणाय निवेष्सेत्यवधेवम्‌ | 'लक्षणघटकमपि तदेवेति, ‘ata’ उभयवेशिष्चावगादिनिश्चयत्व- रूपान्‌गतघर््रावच्छित्रकारणत्वभेव प्रकतलच्चखघट कसुपेयमित्यथेः, अन्धरूपावच्छिन्रहेतुताचरितस्य लक्णस्यालच्य एव watfefa भावः| अनुमानदोधितिः। एकतरविशेष्यकन्नानाट॒न्यतरधिशष्यकश्यरणाभावात्‌ अन्यधा नियमेन स्प्ुतेरभयविगष्यकत्वप्रसङ्गात्‌ समानः प्रकारकतवेनैव ज्ञान -स्मर गयोः कार्य्य .कारणभावाच्च तव विशिष्यैव का्य-कारगमावः न तूक्तर्पेण गीरवा- न्प्रानाभावाच् इत्यपि केचिल्‌ । vag विशिष्टदे firs अनुमितिनिरूपणम्‌ | १७९ बोधादौ क्रापि नातिप्रसङ्गश्डापि वद्कयादनुभितौ व्भाटिव्यभिचारधी विरोधिधौरिषयधश्यप्रकारकपक्- घम्म ताज्ञानखेन डहेतुतामते तु नितरां तधैव aaa TAMIA | अतएव व्याष्यवत्यत्तादखभावग्रदं प्रति व्याप्य- वत्प्लादि ज्ञानत्वेन इतुत्वेऽपि न afa: व्वाप्ताविष्यक्‌- त्वेन वा जन्यं ज्ञानं विशेषणौयम्‌। via uf प्रति संस्कारदारा अनुभवं प्रति च साल्लादिगेषणधियोहतु- त्वस्य farang बा स्र गस्यानुभवं प्रत्येव बा तसा qua नियसतः कछतिसान्नात्कारपूव्वं विषयस्ते कल्पनात्‌ व्याप्यवत्प चद॑च्चादिन्नानेऽति- व्याभ्रिरिखपि परास्तम्‌ | गादाधरो विहतिः | दिश्िष्टस्मृतिकारणता नोक्तानुगतरूपावच्छ्व्रा अपि तु विओेषरूपावच्छित्रेति न तत्रातिव्याभ्िरित्याह, (एकतरेत्यादिना ‘aq विशिष्येव कार-कारणभावः' इत्यन्तेन, ‘aa’ afaaa, “विशिष्य? व्याप्यप्रकारकपक्तविथेष्यकस्मुतिल-तादृशनि्यललादि- रूपविशेषघर्क्रसुपादावैव, "काय्य-कारणभावः,ः कल्प्रत इति ओेषः। da तुमा, समानप्रकारकलतेनैव क्ान-स्मर णयोः ATA- कारगभावाच्चति, sala वैशिष्चाधकत्वात्‌ (समानप्रकारक- SAAT CAAA HAA Kaa: | तयाचासमानप्रकारकन्नानख १८० अनुमानगादाधयां स्मरणाडेतुल्वादित्यवधघारणाये; | एतावतानगतरूपस्य कारणता ति- रिक्त हत्तिललाभः | असमानप्रकारकन्नानस्य स्मृत्यकारणत्वे तस्य फलानत्पादकत्वं हेतुमाह, “एकतरेति व्याप्यादिमातदिशेष्यक- न्नानात्‌ पक्तादिविरेष्यकस्मरणानुत्पत्तरित्यथेः, एतदेव द्रढयति, “अन्यधेति एक तरविशष्यकन्नानादपि अ्रन्यतरविशष्यकस््युत्पादो- पगमे, व्याप्यादि विग्रेष्यकस्मतोनां पक्तादिविशेष्यकत्वनियमापत्तं- रित्यथः | केचित्त नियमेनेव्यत्र अकारप्रञ्लेषः, तथाच ्रनियमेनः नियामकाभावेन, “ad स्मृतिमात्रस्य, उभयविगेष्यकत्वप्रसङ्भा- दिति व्याचत्तते। “वि शि्टवेश्िच्यवबोधादाविति विशेषणतावच्छेदकप्रकारकविशे- षण विररष्यकनिखयत्वाव च्छिन्रजन्यव्याप्यविशिषटपचवेश्िच्चवोधाटा- वित्यथेः, आदिना, विगिष्टस्मुतिपरिग्रहः। व्यतिरेकिणि व्य तिरेकव्याप्तरेव गमकतापक्ते अन्वय-व्यतिरेकव्यासिप्रकारतयो- व्यभिचारधोप्रतिबन्धकतावच्छेदकत्वेनानुगमय्य कारणतावच्छेद- कत्वमते तादगकारण्ताया एव लक्षणं निवेशात्‌ एकविध- व्याप्तपवगाहिन्नानादन्यविधव्यासिविषयक-विशि्टवेशिश्चबीधाय- नृदयात्‌ तज्जनकता वच्छे दकगर्भं विशिष्यैव तत्तदप्रािविषयता- faana ठएकरूपेणनुमिति-विशिष्टवेरिच्यवोधादिदहेतुताविरदहा- aa नातिनव्यािप्रसकिरित्यादह, “वद्भ्ादययनुमितावित्यादिना, विशिषटवेश्िच्यवुडौ विशेष णतावच्छदकप्रकारकनि्यदेतुतानभ्युप- गन्तमियमते व्याप्यविश्चिष्टपक्तवेशिथ्चावगादिप्रल्त्तसामान्येऽति- श्रनुमितिनिरूपणम्‌ | १८१ व्या्िविरडेऽपि अभावबुद्धौ प्रतियोगितावच्छेदकप्रकारकप्रति- योगिविशेष्यकनिश्चयत्वेन हेतुता सिखेणावश्यं खोकरणोयेति वद्धिव्याप्यवान्‌ पन्नो नास्तोत्यभावग्रहे तन्मतेप्यतिव्यासिरस्तोति efaatiaa सा वारणोया इत्याह, अतएवेति, श्र तएव उक्तानु- गतरूपावच््छित्रकारणताया लक्षणे प्रवे गादेव,'व्याप्यवत्पन्नादयभाव- ae प्रतोति पत्ततावच्छेदकावच्छिन्नविगेषण्तया व्यात्निविशि्टाव- च्छत्र या प्रतियोगिता तच्निरूपितानयोगिताप्रकारकाभाव- लौकिकप्रत्यत्तं॒प्रतोत्यथेः, “व्याप्यवत्पक्तादटिज्ञानत्वेनः arfa- विशिष्टप्रकारकपन्नतावच्छेदकावच्छिन्रविरेष्यकनिशयत्वनेत्यथंः | दण्डो रक्तो नास्तोत्यभावग्रहस्य दण्डो tal न वेति संश्यादनु- त्पत्तेरानुभविकतया विशिष्टे श्िच्चवोधे विशेषणतावच्छेद कप्रका- रकधोदेतुतावादिनां तदिशेषरहेतुतायामिव भिञ्रमते सघ तलावच्छेटककप्रतियो गितावच्ेदकप्रकारकन्नानरेतुतायां निश्चय- त्वनिवेशस्यावश्यकत्वादिति भावः। न afa’ नातिव्यासिः, व्याप्यपक्तविशेष्यकयोरन्वय-व्यतिरेकव्याप्िप्रकारकयोः परामशंयो- रनुगमकरूपस्याभावप्रत्यक्षजनकतानवच्छेदकत्वादिति भावः। यदि चानुमिति-परामभेयोः समानविशेष्यकत्वानुभवानुरोधात्‌ विनिगमकान्तरादा (१) पक्तविशेष्यक एव परामर्ोऽन्‌मितिडहेतु- रुपेयते व्यतिरेकिणि च व्यतिरेकसदचारेण अन्वयव्याप्षिरेव गण्यते इति मतं, व्यतिरेकव्यामरेरनुमितिप्रयोजकलत्वेऽपि मणि- a eee — ey (१) चआाधघेयत्वीयसांसगिकविषयतायाः कारणतावच्छेट्‌ककोटिनिवेशे गौरवं विनिगमकम्‌ | १८२ अनुमानगादाघथां मन्ादिन्यायेन विरोधिताया अप्रामाणिकतया चअरनुगमासम्भेषेन wan एथगेव व्यासिन्ञानयोरनुमितिदहेतुता व्यतिरेकग्रन्ये दभनोयरौत्या च (१) व्यभिचारवारणं, तदा नोक्त रोतिदयेन विशिष्ट- वेशिष्चबोधादयतिव्यािवारणसम्भवः, न वा पूर्व्बोक्तरोत्या (२) sagem विशरिष्टवेंश्िच्यवोधवारणाय तदेतुतायां ज्ञानल- प्रवेशस्यावश्यकल्रादिव्यालोचख तद तिव्या्षिवारणाय विशेषणान्तरं प्रवेशयति, श्याघ्यविषयकत्वेन वेति, लिङ्गोपधानस्य मणिक्ता अनभ्यपगमात्‌ तन्मतेऽसम्भषेपि न त्तिः । उक्तविशिष्टवेशिध्यवोध- विशिष्टस्रणाटे्व्यीस्िविषयकत्नियमान्रातिव्याश्धिरिति भावः) ननु अ्नुद्दसंस्का रादि शिष्टवेशिष्यावगाद्धिप्रत्यत्तादिवारणाय उद्दौ- धकाभावविशिटिसंस्काराद्यन्यत्वमेव विश्षणतावच्ेदकप्रकारक- हेतुतायां निवेष्यं नतु waa पूर््बोपदभितव्यभिचारस्य दुञ्धार- त्वात्‌ (2) अ्ननन्धगतिकलतया जनकतावच्छेदकगौरवस्याटोषत्वात्‌ मेद स्याव्याप्यह्त्तिताया उपगन्तव्यतया Veit उदोधका- भावविशिष्टतद्धेदसच्चात्‌ तादशात्‌ संस्कारात्‌ विशि्टवैशिध्चस्पर ण- निन्परादः, संस्कारनिष्टत्वविगेषितस्य उदोधकाभाववेशिष्चस्यात्य- न्ताभाव एव at निवेष्यः स च उद्दोधकासमवहितन्नानादि- साधारणोऽपि, तथाच ज्ञानत्वस्य विशिटवेशिश्वधौजनकतायाम- निवेशादेव तचालिव्यास्िवारणसम्भवे किं व्याघ्यविषयकत्वनिवै- (१) कार््यतावच्छेद्‌ककोटौ अव्यवद्ितोत्तरत्वनिवेशरीत्या चेत्यथः। (२) न्नानोपरमेऽपोन्यादिरोत्या। (२) कतिसान्तात्कारादो व्यभिचारस्य दुव्वौरत्वादिव्यर्थः। ्रनुमितिनिरूपणम्‌ | १८२ aaa, विशिष्टिस्मरणातिव्याषेरनुभवत्वनिवेशेनापि वारणसम्भवा- fearing? न्नानल्वेन विशिष्टवेशिध्चवो हेतुतायां व्यभिचारमुद्वरन्‌ व्याश्यविषयकत्वनिवेशस्य तद तिव्यासिवारणप्रयोजनकत्वं दशयति, "एतेनेव्यादिना, प्रथमतो विशिष्टवेशिच्चस्मरणे व्यभिचारमुदरति, ‘cafe प्रतोत्यादिना कल्यतयेण, 'संस्कारहारेति 'विशेषणधियो हेतुत्वस्य कल्यनादित्यनेनान्वयः, aaa न स्मतौ ज्ञानलावच्छित्नस्य व्यभिचारः | विशेषणन्नानजन्यसंस्कारोत्प्तित्तणए एव विशिष्टान्‌ भवस्योत्पल्या तत संस्कारहारा हेतुलासम्भवेऽपिनत्ततिः साक्तादेव तत्र तथात्वादित्याह, “अनुभवं प्रति चेति। न च साक्ताइेतुत्व स्मतौ परम्परया Fda चानुभवे व्यभिचारात्‌ कथमयं कल्य: सम्भवदुक्तिक- इति वाचम्‌ । ख-सखव्यापारान्यतरल्वावच्छछटेन नियतपृव्वैवत्तिताया- एवे कारणताघटकत्वात्‌ प्रत्येकं व्यभिचारस्याकिचित्करत्वात्‌ | aq व्याधारघटिता यस्य कारणता तदोयव्यापारमातसच्ं का््योत्पत्तावपे्तितं तथाच संस्कारादपि ग्रनुभवसामग्रीसहलता- दिशिष्टवैशिष्यवबो धापत्तिः, यदि च ज्ञानस्य खतःपूव्वेवत्तिंताया- अपि कारणताघटकत्वात्तत्सक्चमप्यपे्तितं तदा स्मरणेनापि तदपेच्यतां अतो व्यापारघटितमेकं कारणत्वं अन्यच तदघटितं वाच्यं तथा च दशितव्यभिचारो gait एव इत्यनु शयेन कल्पान्तर- माह, ननिव्विकल्यकामकस्य वा स्मरणस्येति, विशिष्टस्मृतिपूरव्वै- मित्यादिः, 'कल्पनादित्यनेनान्वयः। केचित्तु विगेषणधिय इत्यभरिमस्य विगेषणतावच्छेदकप्रका- रकधिय इत्यथकतया विशेषण तावच्छेदकप्रकारकन्नानस्यैव न्नान- oe @cy अनुमानगादाधयां त्वन इतुतापरोभयं ग्रन्यः, way “विगेषणविषयकादित्यादि- ग्रन्थोऽपि विग्रेषणविषयकपदस्य विशेषणता वच्छेट कप्रकारकाधेक- तया विशिषटस्मरणपदस्य विशिष्टवेशिष्यस्मरण्परतया विश्षण- तावच्छेदकप्रकारकन्नानत्वन डेतुतायामेव व्यभिचारप्रदशनपर- इति न सन्द्भविरोधः (१) | यद्यपि निव्विंकल्यकस्मरणकल्यनया विशि्टवैशिच्यावगाददि- स्मरणस्य नोपपत्तिनिच्िकल्यकस्य विशेषणतावच्छछेद क प्रकार कत्व- विरहात्‌ किन्तु विशिष्टवेशिच्यस्मरणपून्बं विशिष्टविेषणस्मर ण- कल्पनयैव तदुपपत्तिः इति निव्विकल्यकात्कस्य वा इत्यादयय- गिमग्रन्यविरोधः विशेषणतावच्छदकप्रकारकस्मरणोपपादकतया तन्नो चरनिव्विकल्यकोपगमसङ्तावपि अन्तरा विशिष्टविशेषण- स्मरणस्य कलपमनोयत्वाकथनेन न्युनता दुरुहरेवेति, तथापि स्मतेनिव्विकल्यकतायाः सविवादतया तामौ afar सम्भवतीति विशिष्टवेशिच्यस्मरणपूव्वं विशिष्टस्मृतिकल्यनं न सम्भवति विशिष्ट वेशिच्चधोडेतुतायासिव विश्ि्टघौसामान्यहेतुतायामपि न्नानत्व- निवेशे युके सुल्यत्वात्‌ इत्युभयतैव ज्ञानत्वप्रवेश इत्यभिप्रायेणेव ya- मतिव्यास्िसमाधानं, एवच्च इदानीं निव्विकल्पकस्मरणोपगभेनैव qaawa इव नित्िकल्यकविशि्टज्ञान-विशिष्टवेश्ि्यन्नानानि स्मतिस्यलेऽपि क्रमशो भवन्तोति fafacafnenaty प्रति ज्ञानत्वेन हेतुत्वे बाधकाभाव saad लाभादन्तरा विशि्टस्मुतिकल्यना- नास्ति| (१) afafaatfe: न सन्द्भविरोध इत्यन्तः पाठः AST आाद्श॑पुरूकंषु अनुमितिनि सर्पणम्‌ | aay कथनेपि न न्युनतेति way अधातिप्रसङ्गवारणाय समान- प्रकारकत्वेनेव स्मृतिं प्रति संस्कार-ज्नानयोर्हेतुलान्न निव्विकल्यक- स््ररणसम्भवः घटत्वादिविशिष्टतहटागोचरसंस्वारादिजन्यतायां नितव्विकल्यकसाधारणस्य घटत्वादिभितरप्रकारतानिरूपितविश- ष्यताभिन्र-तद्वटादि विषथताशलिघयरत्वादि गो चरस्मु तित्वस्यावच्छ्ेद- कत्वे च यत्र saad तद्टावगाह्िनो घटत्वेन चैतद्टाबगादहिनः संस्काराद्टत्व-तद्टादि विषयकं निव्विकल्यकं (१) तत्र घटत्वविशिष्ट- तद्वटविषयकसंस्काराटेव्येभि चारः,(२) एवं नित्विकल्पकस्मरणोपगमे प्रमेयत्वादिसामान्यलक्तणाजन्यज्ञानाधौनविश्वविषयकनिन्मिकल्यक- स्मरणात्‌ स्ररूपतो निखिलजातिप्रकारकं ज्ञानं स्यात्‌ । नच तादशं ज्नानमसव्वे्नस्यानुभवसिदं, न च खरूपतस्तव्रकारकस्मतौ स्रूपतस्तप्रकारकसंस्काराटेहेतुतया तादृशकारष्णभावात्‌ सकल- जातिनिष्विकल्यकसच्ेऽपि न स्वरूपतः सकलजातिप्रकारक- स्मरणसम्भवः तादटशप्रत्यक्तादटेरपि युगपत्‌ सकलजातिसन्निकषे- विरहेण नापत्तिसम्भव इति वाच्यम्‌ । ज्ञानरूपसन्निकषसच्चेन ताहशमानसस्य दुर्वारत्वात्‌ तत्कथमिदानोमपि निर्विकल्पक स्मरणमङ्गोकतमिति चेत्र, अनुहुदसंस्कारान्यत्वापेच्या लघुना ज्ञानतेन fafuedi@qafast afaaieanaat निव्विकल्पक- (१) ताद शृतेस्तह्टाव गाद्त्वसम्प््यथं द्रव्यत्वेन तद्वटावगाहहोति, घटत्वाव- गाह्ित्वा्े घटत्वे AARATIM VITA | (२) तादशस्यतेघेटत्वप्रकारकतह्वटविश्प्यकसंसरारस्य काय्यतावच्छेट्‌काकरान्- त्वात्‌ Aas तद्भावादुव्यभिचार द्रत्यर्घः। 28 १८६ अनुमानगादाधर्यां स्मरणस्यावश्यकलत्वे तत्तदिषयकस्मतौ (१) तत्तदिषयकसंस्कारत्वा- दिना सामान्यतो हेतुत्ान्तरस्य च कल्यनोयतया विशिष्टसंस्कारा- दितो विश्रिष्टस्मरणस्येव ana नित्विकस्पकस्यापि स्मरणस्य सम्भवः, न MARAT साव्वेज्नाापत्तिः, स्वरूपतस्तस्मकारक उप- नोतभाने खरूपतस्तग्रकारकन्नानस्य ईतुत्वो पगमात्‌, उद्ीधका- कल्यनेन वा प्रमेयल्ादिसामान्यलक्तणाप्रयोज्ययावत्मरमेयगोचर- संस्कारायावज्जातिनिन्मिकल्यकस्यापि वारणसंभवात्‌ | तदनभ्युप- गमेऽपि (२) खरूपतो भानयोग्यप्रमाल्घटकपदाथेनिव्विकल्पक- मूलकप्रमेयल्नादिविषयकस्मरणजन्यतम्मकारक-विश्वविशेव्यकस्मद- णादटेव (3) कालादौ प्रभमेयलादिना सकलप्रमेयप्रकारकस्मरणोप- प्तिरित्याशयेनेदानौं निव्िकल्यकस्मरणोपगमात्‌ | ननु fafaz- ज्ञानत्वं परित्यज्य विशिषटटानुभवत्वस्य जन्यतावच्छेटकत्वोपग मेनेव विशिष्टस्मलौ व्यभिचारवारणे fa निस्मिकल्यकस्मरणादिकल्पनया। न च विचिदटटदिषयकानुभवल्वापेच्या लघुरूपविशिषटविषयकत्वमेव स्मतिसाधारणं विशेषणधो जन्यतावच्छे दकं तथाच निञ्िकल्यकस्मरण- — ee - - -- ------------------- - ~ (१) yataafaatcagefa तत्तदित्याद्ना तथाच तद्विषयकसंस्कारय्य aq सच्चाच्न व्यभिचार इति ara: | (२) ननु प्रमेयत्वसामान्यलच्तणाजन्यन्ञानाघधोनविश्विषयकसस्कार।त्‌ निखिलजातिनिव्विकल्य कानभ्यु पगमे कालः प्रभेयवानित्याटिविश्वविषयक्मरखा- सपपत्तिरित्यत wre, “तदनभ्युपगमेपौति यावजञ्जातिनिञ्िकल्पकानभ्युपगमे- Utara: | (२) प्रमेयत्वाद्प्रिकारकस्मरखणजन्यतत््मकारकविश्वविश्ष्यकस्मरणाटेवेति बुस्तकरान्तरपाठः। अनुमितिनिरूपणम्‌ | १८७ मावश्यकमेवेति वाचम्‌ | न्नानविनार्रेऽपि तद्धयापारभरूतया इच्छया विशिष्टविषयकक्तिजननात्तत व्यभिचारेण विशिषटटविषयकत्व- मारस्य विशेषणधोजन्यतावच्छटकत्वासम्भवात्‌ । न चोपादान- प्रत्यक्षस्य aia afd प्रति हेतुतया क्षतो न ज्ञानत्वावच्छित्रस्य व्यभिचार इति वायम्‌ | उपादानप्रत्यच्स्य फलविषयक त्रानियमात्‌ सुखत्वादिविशिष्टफलविषयकक्लतो सुखल्वादिध्ियो व्यभिचारस्य calla | एवं निव्विकल्यकस्मर णो पसमेऽपि कछ्तिसाक्षाकार- qa ॑विशिष्टस्मृतिकल्यनया न तदुपपत्तिः कछतिदिनोयच्णोत्यव्र- निव्विकल्यकस्मरणेन 1 शि्टविषयस्मृतिजननकाले कतिनाशेन विशि्टविषयोपधानेन क्षतिसाक्ातकारयस्म्भवादित्यालोच विशिष्टा नुभवत्रस्येव विशषणधीोजन्यतावच्छेदकत्वमाह, “्रनुभवमिति, "तस्याः विशेषणधियः, श्रनुभवत्वजात्यनञ्गने कारे वि शिण प्रल्यत्तत- स्येव तथात्वं खो करणोयमिति waa (१) । इच्छा-देषसान्तात्कारे व्यभिचारस्य कथितरोत्या (२) अनवकाशात्‌ कतिसाक्ाक्रारे व्यभिचारमुद्धरति, नियमत इति यत्र यत्र क्तिसात्तात्कारस्तत कतिदितोयचणे विशि्टविषयस्मतिं कल्पयित्वा तदनन्तरच्ण एव कतिप्रल्न्तोपगमादित्ययेः। न च क्रतित्रनित्विकल्यक-दिषय- (9) अनुसिति-शब्ौ प्रति परामशे-योग्यतान्नानादटोनां नियामकत्वात्‌ विशिप्रत्यत्तत्वमेव ag काययतावच्छेटक्मित्याशयः। (२) विनश्यटषस्यन्नानमलकनरखिंहाकारेच्छानिभ्विंजल्यकन्नानसम्भवेन न व्यभिचार waa: । अथवा wag दूच्छा-देषौ प्रति काय्येकालटत्ति- तया ATTA TTT: | पव्देमन्धख्य एतादशाये तात्र्यात्‌ j gue अनुमानगादाधय्यां स्मरण्योर्यगपदुत्पादासम्भवपत्‌ क्रमेण तदुभयोत्पत्तौ कछरैच्धिनाशा- दिषयविरहेणए कछ्तित्वविशिद्टकतिप्रल्त्तानुपपत्तिरिति वाचम्‌ । afaatfefafaequl तजन्नानस्य हेतुत्रानुपगमेन तत्रिव्विकल्य- कस्यानभ्यपगमात्‌ | ततर fatuafan हेतुत्वेऽपि विषयस्मरणस्येव छतित्विषयकत्वोपगभेनोपपत्तौ तच्निविंकल्यकस्यानावश्यक- त्वात्‌ । अनादौ संसारे aneq कतितविषयकसंस्कारसमग्भरवेन कतिसाच्ात्कारजनकविषयस्म॒तौ त्खाने बाधकाभावात्‌! न चेवमन्यत्रापि निव्विकल्यकोच्छेदः, श्रपूव्वचेचत्वादेः प्रा्मिक- विशिष्टवुद्धिपूव्वं ततस्मरणासन्धवेन तत्निविवंकल्यकस्यावश्यक- ata! aa विशिष्टान्तरचान्तुषादिसामग्रोकाल्ले घटादौन्दरिय- संयोगोत्पत्तिस्तत दहितौयत्तणे विशिषटान्तरचाज्ञुषाद्युत्पत्या घट- त्वादिस्मरण्णसम्भतेन तदुत्तरं घटलत्वादिविशि्टधोनिब्बादहाय घट- त्वादिनिव्विकल्यकस्यावश्यकत्वाच्च | श्नु मानदोधितिः। साध्यादेरननुगमात्‌ एकोपाटाने अन्यानुमिती टेवादया्चिविषयिग्याञ्च तस्यामव्याभिः परमवशिष्यते, सापि ताटशन्नानहच्यनुभवत्वव्याप्यजातिमत्वविवच्चया निरसनीया, एतक्लाभायेव चानुभवाथधकं चरमन्नान- पदम्‌ | एवञ्चान्वय-व्यतिरेकव्याप्नोः पृयकप्रयोजकत्वे- ऽपि न क्षतिः | प्व त-वङ्किव्याप्यवे शि्टयावगाहिनिश्चय- Pe अनुमितिनिरूपणम्‌ | Que त्वावच्छिन्नकारणताप्रतियोगिककाय्यताया वङ्किव्या- प्यवत्यव्व तनिश्वयत्वावच्छिन्नकारगताप्रतियोगिकव्याप्रा- विषयकद्रत्तिकाय्यताया वा अवच्छेदिका ज्ञानहत्तिः सामानाधिकरस्येन वावकच्छदिका या जातिस्तदत्वं वा वोध्यम्‌ | गादाधरो faafa: | जन्यज्ञाने व्याष्यविषयकत्वनिवेगे यतर व्यासिविशिष्टिघूमादेः पक्ततावच्छेदकघटकता ततत्यानुमितौ वब्कि-तद्ाप्वधूमादि- विषयकसमूहालम्बनानुमितो wear (१) साध्यादयननुगम- निवन्धन-व्यास्यननुगमप्रग्रुक्ताव्यासिवारणानुरोेनावश्यविवक्तणौोय- वह्किव्यास्िविश्टपव्वेतकहत्तितान्नानजन्यव्याष्यविषयकनज्ञानजा ती य- त्स्य लक्तणएतया निराकन्तुमाह, “साध्यादेरिति, “आदिना waar विशेषादिपरिग्रहः । ‘caine एकसाध्यादिघरितव्याश्यादि- विषयकपरामश्जन्यताघटि तलक्षखे, “अन्यानुमितौः अन्यसाध्य- कादययनुमितौ, cary’ देववशसम्पत्रसाम ग्रोविशेषात्‌, "तस्यां" अ्रनु- मितौ, "परमित्यनेन अ्रतिव्याप्तरसम्भवस्य च व्यवच्छेदः, ‘aten- ज्ञानत्तोति प्व त-वङ्किव्याप्यवेशिथ्यावगाहिनिञश्चयत्वावच्छित्रजन्ये व्याष्यविषयके ब्किव्याप्यधूमवििष्टपव्वतत्वावच्छित्रविषयक- (१) अनव्याप्निभित्यख निराकनुमिव्यमिभेन सान्वयः | १८० अरनुमानगादाधयां निथयत्वावच््छित्रजन्ये वा wa समवेतेत्यधंः, तहत्तिलं तत्सम- वेतत्वं, अतो न सम्बन्धान्तरेण तदुत्तिप्रत्यत्तत्वादिकमादाय ज्ञानमातेऽतिव्यािः (१) । सत्ता-गुणल्-न्नानत्वानुभवत्जातो- रादायातिव्याक्षिवारणायानुभवत्वव्याप्यति, व्याप्यल्मिह भेदगभं, प्रनुभवलत्वान्यत्वे सति अरनुभवान्यासमदेतत्वरूपं faafad तेनानु- भवत्वनिरासः। यदापि अनुभवनिष्ठभेदप्रतियो गितावच्छटकत्व- रूपं यकिखिदनुभवासमवेतत्वरूपं वा तदव्यापकत्वं निवेष्यापि अनतुभवत्वान्तजातौनां वारणं सम््वति, तथापि ईट गशव्यापकजाति- वारकप्रकाराणां जातिघटितान्यलकणे वदो ग्रन्यान्तरे च दथितत्वात्‌ दिकूप्रदशेनायैव एकप्रकारोऽच दशितः, व्याप्य- पदभेव उक्रमेदगभेव्याल्यपेच्या लघुशरोरद शिताव्यापकलाधंक- fafa qaqa, यां काच्चिदित्यादौ दशिंतभेदगभव्यासेः व्याप्य- पदाथस्य स्फ़टतयोपादानेन विरोधादिति । जातिपदं समायेन तदत्तालाभाय, जातिभिनत्रन्ञानसमवेतधग्मा प्रसिद्धया जातित्निवेश वेयथ्थात्‌ । यद्यपि तादशधर्मयोऽनुमितिलं तदेव च लच्यतावच्छ- दकं (२) तथापि खरूपतस्तस्य लच्यतावच्छेदकता दथितरूपेण च लत्तणशत्वमित्यविरोधः। ननु व्याष्यविषयकत्वस्य जन्यन्नानविगओे- षणव संस्कारवारणाय उपात्तं ज्ञानपद मनथकं व्याप्यवत्तानिश्चय- (१) प्रत्यत्चत्वाटेस्तच्जन्यन्नानासमबेतत्वाद्िति ara: | २) तथाच लच्तण-लच्यतावच्छेट्कयोरभेद्‌ इति भावः। ) अनुमितिनिरूपणम्‌ | १९१ त्ावच्छिन्रजन्यसंस्कारस्य व्यात्चिविषयकत्ननियमात्‌ इत्याशय तत्मदसुक्ताथलाभसम्पादकतया साथेकयति, "एतल्लाभायैव चेति जन्यपदस्य लक्षणयाऽनुभवत्व्याप्यजातिपुरस्कारेणए जन्यजातोय- aa तात्पग्रहा्वैवेव्यधेः। अनुभवत्वोपस्थापकन्नानपदसम- भिव्याद्ायदनुभवत्वघटितोक्तार्थे, कटिति तत्तात्पय्येग्रहात्‌ घटो पटजातोयं द्रव्यसितिवत्‌ जलं चघटजातोयं दव्यभित्यादिवाक्छस्य खरसतोऽप्रयोगात्तव्नातोया्धंकपदस्य समभिव्याहृ तपदोपस्थाप्य- aaa साजात्यपरताया भ्रौत्गिकलनादितिभावः। जातिघटनायाः प्रयोजनान्तरमपि दथेयति, “एवञ्चेति, “cra प्रयोजकत्वेऽपिः अनुमितिनिरूपितविभिन्नकारणतावच्छेद कशरौर विशेषरूपेण प्रवेशेऽपि, (न क्षतिः न एकतरव्याप्िघटि तलक्षण- करणेऽपरव्यािज्नानजन्यानुमितावव्यासिः, एकतरव्यासिन्नान- जन्यजातोयलरस्यापरव्या्िन्नानजन्यानुमि तावक्ततत्वादिति ara: | काव्यतासामानाधिकरणयस्थसे काथतावच्छेदकत्वनिवेशने जाता- वनुभवत्वव्याप्यल विशेषणं fata सत्तादिवारणं सम्भवति aren जातीनां परामभेजन्यतावच्छेदककोख्यनिविष्टलात्‌ अनुमि तित्वस्येव तधात्वादि व्याशयेनाद, "पव्वतेति, व्याप्य-पक्तविशेष्यकपराम शेयोरनु- गतरूपेण हेतुतामते तद्रूपावच्चछि त्राजन्यतयेव ज्ञानान्तरातिव्याघ्यनव- HIN तादृशणकारणताघरितप्रथमकल्पे व्याश्यविषय कत्वानिवेशः। अ्रवच्छटकत्वस्य पयाष्यनिवे्ण दिशेषविषयकत्वस्याधिकस्य च पराम शजन्यतावच्छेदकल्वेऽपि नासम्भव; । समुदायस्य एकटेशा- नतिरिक्रतया समुदायस्यावच्छंटकत्व तदेकदटेशस्यापि तथात्वस्या- १९२ नुमानगादाधयां व्याहतत्वात्‌ । अतएव (१) अवच्छदककोरिप्रविष्टवद्कित्वादि- जातिमादाय बवह्कप्ादिरूपविषयेऽतिव्या्चिवारणाय न्नानहत्ति- रिति न्नानसमवेतेत्यथंः। अथ वद्ित्वादिकमवच्छेटकविशेषण- तयावच्छदक तायामेवावच्छेटकं न तु कायतायां awa कथं तज्जातिमादायातिव्छािप्रसक्तिः। न च खावच्छिन्रविधेयताकत्व- सम्बन्धेन काययविशेषणतया afsaafa कायतावच्छटक्भिति दायम्‌ | तादृशपरम्बरायाः AAAS मानाभावात्‌ विषयितासम्ब- aa च वद्कित्वस्यातिप्रसक्ततया अरवच्छदकत्वायोगादिति चेत्र, ्रवच्छेद्याखये BWA परम्परया वा यावन्ति विशेषणनि तावत्‌- QI काय्यं तावच्ेद कलत्नोपगमे बाधकाभावात्ा््यतावच्छेदकादि- विशेषणस्य काय्यतादौ तद्वच्छेटकत्रे वा अरवच्छेदकत्रमित्यत्र विनिगम काभावेऽपि न न्नानक्त्तौत्यादि वेवध्यम्‌ | न च व्यधिकरण- स्वानवच्छेद कत्वनियमात्‌ विषयहत्तन कायतावच्छेद कत्वसम्भव- इति वाच्यम्‌ । साक्ताटवच्छयाखयविगेषणएतया विलक्षणा वच्छे- दकतायामेव सामानाधिकरण्यापेक्तणात्‌ | अवच्छेदकघटकानां मेटेऽपि भ्रवच्छद्यज्ञाननिरूपिताया अवच्छद क तापयास्यधिकरणं याशं ताहृशप्र कारावच्छव्याखयन्ञाननिष्टविषयताया ्रभेदाद वच्छ दयकाथतादटेरमेद इति वह्िविध्रेयकानुमितिः परामशेजन्या इत्या- कारके काध-कारणभावग्रहे ्रनुमितिविषयताया णेक्यात्‌ काय्य कारणभावेक्यं, अनुमितित्व-वद्कि्ादौनामवच्छेदकतावेलक्तस्येन (१) अवच्छेट्‌कत्वपय्याप्रयमनिषेश्ाटेव | a 9 WS, , ,,९ । । -_ ¢Markandeya Purana, Fase. 5-7 @ /10/ each bes & Rs, . 1 : *Mimainsa Darcana, Fasc. 10-19 @ /10/ each Reis ee Si. ० Nydyavartika, Fasc. 1--6 @ /10/ each ... ee wae ५, 4 *Nirukta, Vol. IV. fasc. 1-8 @ /10/ each ८ aC ae *Nitisara, Fasc. 3-5 @ /10/ 1 1 Aor ०१० श्रा i ] ध Nityacarapaddhatih, ॥ 3860 eac Wes oie Nityacarap, adipah Vol. 1. Fasc. 1--8; Vol. II, Fast. 1-3.@ /10)eaeh ... 6 14 Nyayabindutika, Fasc. 1 @ /10/ each ०० 0 10 *Nydya Kusumafijali Prakarana Vol. I, Fasc. 2--6 ; Vol. II, Fase, 1--3 @ /10/ each ae an ae ae oD 0 Nyayasarah ; — pee ah 2 0 Padumawati, Fasc. 1.--6 @ 2/ eis one ०0 0 *Parigiyta Parvan, Fase. 3--5 @ /10/ each a Ree | 14 Prakrita-Paingalam, Fasc. 1--7 @ /10/ each । क व (८ > rithivirdj} Rasa. Part 11, Fasc. 1--5 @ /10/ each om — - 2 Ditto (English) Part II, Fase. 1 @ 1/ 4 क 0 Prakrta Laksanam Fase. 1 @ 1/8/ each ... न ,,, 8 Paragara Smrti, Vol. J, Fase. 1--8; Vol. I], Fasc, 1--6 ; Vol. LIT, Fasc. 1--6 @ /10/ each eae Sod + Ue 8 Paragara, Institutes of (Kuglish) @ 1/- each 5 भ ose | 0 Pariksamukha Sutram roid wee 1 0 Prabandhacintamani (English) Fasc. 1--8 @ 1/4/ each Rie ,,, 3 Rasarnavam, Fasc. 1-3 ae oe Saddarsana-Samuccaya, Fasc. 1-2 (@ /10/ each ae te re 4 Samaraieca Kaha Fasc. 1-3, @ /10/ en ध Ae oo 1 षा Sinkhya Siitra Vrtti, Fasc. 1-4 @ /10/ each ae ee 8 Ditto (English) Fasc. 1-8 @ 1/- each ee वण) -. 0 eSankara Vijaya, Fasc. 2-3 @ /10/ each : ane ioc aan 4 Six Buddhist Nyaya Tracts ध व oo : 0 10 Sraddha Kriya Kaumudi, Fasc. 1-6 @ /10/ each ee ir ,,, 9 17 Sragdhara Stotra ( Sanskrit and Tibetan ) one Ae ane 9 0 Sucrnta 321001४8, । 1.) Fasc. 1 @ 1/- each a a nl 0 Suddhikaumudi, Fasc i-4 @ /10/ each ... ध eas ee 2 8 Sundaranandam Kavyam ee ae my aa. il 0 Suryya Siddhanta fase. 1... ane a a ति 1 4 Syainika Sastra ... are nen at 1 0 Taittreya Brahmana, Fasc. 11-25 @ /10/ each i we me «CO ( Pratisakhya, Fasc. 1-8 @ /10/ each ae a —.} 4 Taitteriya Samhita, Fasc. 27-45 @ /10/ each we i. . 11 6 Tandya Brahmana, Fasc. 10-19 @ /10/ each ae ay. „०, 61 Tantra Varteka (English) Fasc. 1-8 @ 1/4/ each 10 0 Tattva Cintamani, Vol. I, Fase. 1-9, Vol IL, Fase. ] 10, Vol. III, Fase. 1-2 y Vol. [V, Fase. 1, Vol. V, Fasc.1--5, Part IV, Vol. If. Fase, 1-12 @ /10/ each 6 Tattva Cintamani Didhiti Vivriti, Fasc, 1, @ /10/ each oe ०१ 0 Ditto Prakas, fasc. 1-2, @ /10/ each oe ०० 4 Vattvarthadhigama Sutram, Fasc. 1-3 @ /10/ each ... ध aise 14 Tirthacintamoni, fasc, 1, @ /10/ each es ० 10 Trikanda-Mandanam, Fasc. 1-3 @ /10/ each विल = ४ 1! Tul'si Satsai, Fasc. 1--5 @ /10/ each... ae « Upamita:bhava-prapafica-katha, Fase. 1 2, 5-13 @ /10/ each ... ae Uvasagadasio, (Text and English) Fase. 1--6 @ 1/- each + Vallala Carita, Fasc 1 @ /1 - Varsa Kriya Kaumudi, Fasc 1.-6 /10/ each ES ~° *Vayu Purana, Vol. I, Fasc. 3--6 + Vol. 11. Fasc. 1 7,@ /10/ each eee Vidhira Parijata, Fasc. 1-8 Vol- Il. Fasc. | @ /10/ each os Shc Ditto Vol. If, Fasc. 2-4 @ 1/4/ ie ~ oes Vivadaratnakara, Fasc. 1--7 @ /1 0/ each Vrhat Svayambhit Purana, Fasc. 1--6 @ /10/ each *Yoga Aphorisms of Patanjali, Fasc. 3-5 @ /10/ each Yogasastra of Hemchandra Vol, 1, Fasc. 1-3 Tibetan Series Baudhyastotrasangraha, Vol. I ( Tib. & Sans \ ee A Lower Ladakhi version of Kesarsaga, Fasc. 1--4 @ 1/- each Nyayabindu of Dharmakirtti, Fasc. 1... = Pag-Sam Shi Tif, Fase, 1--4 @ 1/- cach ae Rtogs brjod dpag kkhri Sf ( ‘Vib. & Sans. Avadafia Kalpalata ) Vol. I Fase. 1--8 ; Vol. I. Fase. 1--7 @ 1/- each ; 15 0 Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fasc, 1-3 Vol. Hf1, Fase. 1-6, @ 1/ each 14 0 Arabic and Persian Series ४ १ RD ge © += ९० € @> ८० @ >> => ¢ "~~ = '~ "~ ~ += bo Alamgirnamah, with Index, (Text) Fasc, 1--13 @ /10/each ,,. 6 2 Al-Muqaddasi (English) Vol. I, Fasc. 1--4 @ 1/- cach sists = & 0 Akbarnamah, with Indes, Fasc. 1--87 @ 1/8/ each... noe ^^“ + 8 *The other Fasciculi of these works are out of stock and complete copies cannot be supplied 5 Ain-\-Akbari, Fase. 1-22 @ 1/8/ each ... co ae Ditto (English) Vol. I, Fase. 1--7, Vol. 11, Fase. 1--5, Vol. IIE, ... 3 0 Ditto (English) Vol. I, Fase. 1--8 ; Vol. Il, Fasc. 1-7 Vol 3 @ 1/4/ each 2 0 Arabic Bibliography, by Dr. A. Sprenger, @ /10/ ... oe lh * Badshahnimah, with Index, Fasc. 1--19 @ /10/ each ५ Vile 1 Conquest of Syria, Fasc. 1-9 @ /10/ each one joe Rs. 10 Catalogue of Arabic Books and Manuscripts, 1-2 @ 1/- each प ‘aap 0 Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fasc. 1--8 @ 1/ each 3 0 Dictionary of Arabic ‘echnical Terms, and Appendiz,, Fasc. 1-21 @ 1/8/ each 31 8 Fa rnang-i-Rashidi, Fase. 1-14 @ 1/8/ each al 0 Fih rist-i-Tasi. or, Tiisy’s list of Shy’ah Books, Fasc. 1--4 @ 1/- each eed 0 Futaih-ush-Sham of Waqidi, Fasc. 1--9 @ /10/ each ५९ ++ 5 10 Ditto of Azadi, Fasc. 1--4 @ /10/ each ... न ऋ 8 History of Gujarat ate ०७ + प 0 Haft 45711310, History of the Persian Masnawi, Fasc. 1 @ /12/ each 2 Hisatory of the Caliphs, (English) Fase. 1--6 @ 1/4/ each : - : 8 Iqilnamah-i-Jahangiri, Fasc. 1--3 @ /10/ each ध ५ " त i ६3.080, with Supplement, 51 Fasc. @ 1/- each oon cake By. 0 Ma'sair-i- Alamgiri, Fasc. 1--6 @ /10/ each 12 \Maa’asir-ul-Umara, Vol. I, Fase. 1--9, Vol. II, Fasc. 1--9 ; Vol. 1If, 1-10 Index to Vol. I, Fasc. 10-11; Index to Vol. U1, Fase. 10-12 Index to Vol. III, Fasc. 11-12 @ /1/ each re a + 72 0 Maghazi of Waqidi, Fasc. 1--5 @ /10/ each 4८6 st क, 3 2 Marhainu ’L-Dali 7L-Mu Dila seve ५0 ors = 1 0 Muntakhabu-t-Tawarikh, Fasc. 1--15 @ /10/ each .. ध कः 6 Ditto ( English ) Vol. I, Fasc. 1--7; Vol. I], Fasc. _ 1--5 and 3 Indexes ; Vol. ILi, Fasc. 1 @ 1/ each... ee oe 10 0 Muntakhabu-]-Lubab, Fasc. 1-19 @ /10/ each ००५ vee oe ee Ditto Part 3, Fasc. 1 भर ५५ च 1 0 Noukhbatu-l-Fikr, Fasc. 1 @ /10/ द = 0 पि 12211118 Kbhiradnamah-i-Iskandari, Fase. 1--2 @ /12/ each a re 1 8 Qawaninu 's-Sayyad of Khuda Yar Khan ‘Abbasi, edited in the original Persian with English notes by Lieut. Col. D. C. Phillott eae +" ne 0 Riyazu-s-Salatin, Fasc. 1--5 @ /10/ each... ore ae ae 2 Ditto (English) Fase. 1--5 @ 1/ dee HAE ome 0 Tadhkira-i-khushnavisan ee es >a 0, ‘abaquat-i-Nagiri, ( English ), Fasc. 1-14 @ 1/- each eae 14 0 Ditto Index 1 0 Tarikh-i-Firtiz Shahi of Ziydu-d-din Barni Fase. 1--7 @ /10/ each 4 6 Yarikh-i-Firaizshahi, of Shams-i-Sirai Aif, Fasc. 1-6 @ /10/ each „= oe ‘en Ancient Arabic Poems, Fasc. 1--2 @ 1/8/ each soa oO 0 Tuzuk-i-Jahangiri, (Eng.) Fasc. 1@1/_... se ee co ॥ , 0 Wis-o-Rimin, Fasc. 1--5 @ /10/ each =... aoe) | 2 ¥afarnamah, Vol. I, Fasc. 1--9, Vol. II, Fasc. 1--8 @ /10/ each ... .„ 10 ¬ ASIATIC SOCIETY'S PUBLICATIONS. 1. Asratic ResearcHes, Vols, XIX and XX @ 10/ each os oe 0 2. PROCEEDINGS of the Asiatic Society from 1870 to 1904 @ /8/ per No. 3. Journal of the Assiatic Society for 1870 (8), 1871 (7), 1872 (8), 1878 (8), 1874 (8), 1875 (7), 1876 (7), 1877 .8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887(7), 1888 (7), 1889 (10, 1890 (11), 1891 (7), 1892 (8). 1893 (11), 1६94 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7), 1901 (7), 1902 (9), 1903 (8), 1904 (16), @ 1/8 per No. to Members and @ 2/ per No. to Non-Members N. B.—The fiaures enclosed in brakets give the number of Nos. in each Volume, 4. Journaland Proceedings, N. S., 1905, todate, (Nos. 1-4 of 1905 are out of stock ), @ 1-8 per No. to Members and Rs, 2 per No. to Non-Members 5. Memoirs, 1905, to date. Price varies from number to number Discount of 25% to Members 6. Centenary Review of the Researches of the Society from 1784-1883 «tee 0 7. Catalogue of the Library of the Asiatic Society, Bengal, 1910 wees 5 0 8. Moore and Hewitson’s Descriptions of New Indian Lepidoptera, Parts 1--III, with 8 coloured Plates, 4to. @ 6/ each nae Bae 0 9, Kacmiracabdamrta, Parts I & IL @ 1/8/ 3 0 10. Persian Translation of Haji Baba of [spahan, by Haji Shaikh Ahinad-i-Kirmasi, and edited with notes by Major D. C. Phillott. ... 10 0 Notices of Sanskrit Manuscripts, Fase. 1-34 @1/each ... hemos 0 Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra 0 5 N.B.—All Cheques, Money Orders, &c. must be made payable to the ‘Treasurer Asiatic Society,” only Books are supplied by V. P. E, 28-3-11, "यष रक क अ eee Se B Gangesa 37 Tattvacintamani-didhiti- N8G3 vVivrti 1910 Vel pt.2 a rei PLEASE DO NOT REMOVE CARDS OR SLIPS FROM THIS POCKET UNIVERSITY OF TORONTO LIBRARY