BIBLIQTHECA-INDICA: COLLECTION OF ORIENTAL WORKS " PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL THE ‘TATTVA-CHINTAMANT ) | BY | GANGESA UPADHYAYA. | PART Il. ANUMANA KHANDA FROM ee TO BADF ^ FROM THE COMMENTARIES OF. | MATHURANATHA TARKAYAGISA | त BY | PANDIT KAMAKHYA NATHA TARKAVAGISA PROFESSOR, SANSKRIT COLLEGE, CALCUTTA, न ti ati el tii ee reenter: —_ PAL , | 2 88 MIBSION pRESS, *: 606 ५ 9 69 on 18 - तच्चचिन्तामणौ अनुमानखरडं अनुमित्यादिबाधन्तं। श्रौमद्गङ्गओे पाध्यायविरचितं । श्रौमधुरानाय -तकंवानौ aC वित-रहस्नामकंटौ कासदहितं | श्रासियाटौक-सोसादटो-खुमाजातुमत्या सख्त विद्यालयाध्यापक- ` ओौकामास्यानाथतकवागौभेन परि शेधितम्‌। ^ + कलिकातारयाजधान्यां यापि faite gina | een at WHT १८१.४ | EUTER | मुदं | परामण्यै .. जिश्यो साध्यभाव ee साध्यासामान्धौय acatum .. भदेना, घटाद्यमा त्वेव करणगेवयन्ता ,. रस्य - .. योजाभावै . ,* सान ,, भ्च. च काल्तोति, . तदा. भागेत्‌ ` suit... विद्यमान संसर्गाय. . पाकण्ाकभत्क ` winga,” .. शुद्धिपचरं । =o शुं । पराम. निश्चये .. साध्याभाव .. साध्यसमान्यौष, , तद्द टत्तित्व . . भेदेना .. ,, घटाद्यभावस्येव , . करगद्यत्यन्ता ,, TTB... योज्ञनाभावे ध साधन ,., ,. च~ ०, ०. amet ,, ` तद्य .- मात्‌ .. ,- Surat... oe विद्यमानः .., danfawt .. प्राकपाक्जत्व ,. न््माश्रद््ते ,. ug ६०४ RRR १९२ .. १९२ रर्‌ ° १९ ( ९ ) अनुद | ` शधं , RRL ermegaata: ,. व्याशङ्यते च," दति ९४२ ` द्याधातनिख््या .. द्याघातनिवर्यां.. २६९ fafa .. .. पथिकी .. .. रद Sagara..." . स्तदुभाभ्यां .* २४० qa .. ,. SAMUS , .. २५ ततृएषौथ ` .. ee तत्पुरषौय .. २५५ चटकतयेव .. .. घटकतयेव ,, २९६ मध्यतवश्च ° ° सध्यतवश् ,, रऽ मगवज ., ,, भगवज्‌. ० २८ Bae .. .. भावत्वेन ,, ** ३२९ सबल ,. .. स्वये .. .. ३१५ faa .. ,* ययभिचारस्य .* २५० पिता = «+ *. उपाधिता .. aud नघा .. ee .. ABT .. °" US यदेद्यधंकः) ... + -यंदेद्ययेकः, ०, ३९० वच्छे i ^: ORS वच्छे- oe oe) ३७९ qua...) ` Gare «88 निरूपयितुं -.. ° निरूप्य ,., .. ४० पमामानु .. ^ प्रमानु es ;* ER चाति समस्या .. व्याप्तिखसणा °. ४७२ wat ,, =. तदानौ ,. ° ४७० qaqa .. .. असाधारणं ,, १७६ कच्च ,. ० .. कयं ° ** ५१९ ‘gugfa ..- *. वानुमि.. .- ५२० ्कवबम्बयि च ee केवलान्वयि ,* YER ८ 6 ( ३ ) विषयः। | , ve | हेतवभाससामान्यलक्तणं ,. ° ++ ०, OER सव्यमिचासप्र्परत्तः we |, = .* OB si ® सद्यमिचारसिद्धान्तः ०५ x is 7 ८१६ साधारयपुर्वपत्तः Ke 20. age “SRE साधारणसिद्धान्तः 6 ह sf .. SRR चसा धारगपुन्वेपक्तः ५, |. ~ ५ खसाघारणसिडान्तः a ne set ०० SRE अनुपसंहारिपुन्ैप्तः = -- = tet SRR शनुपरसंद्ारिसिदधान्तः .-* = °" °" SRS विरुडधप्येपत्तः x ४३ bs a a3 <2 विश्दसिडान्तः .- a4 es क| to) UY सत्ति प्तपुव्वेप्तः ५ = - ¢ .. ८६५ aa तिपच्तसिद्धान्तः oe. wee. = ०. FOR असिद्धपूवयेप्ः .. = “= te ° ** SES ufafafaart 4. as “i ०, ६१९ CL i - ** ** *" " gage a बाघधसिदड्ान्तः es ee ee ee ee € ० ak , काणान्ता प्रतिलात्‌ बश्रदि MK . पनाक प्ररमान्व परमानु aga पररा विशेशष BTA नागद्या प्रमाणति मापाद्य Harte: ( ३ ) wel ALAA प्रतियोगित्वात्‌ .. asaife .. BlAK .. WAR परमार परमाणु Qs... नायद्या oe प्रमेति मुपपाद्य , मर्धाप्रततिः ® > । पि 1 । fara: | उपाधिदूषकतावोजयुनैचः उपाधिदुषकतावौनसिदधान्तः उपाध्याभासनिल्प्रणं ` ,, WATTS प्र्ततासिडान्तः “५. we , प 4 मशेपुनवपक्तः a पररामशसिडान्तः ४ केवलानवगुमानमूनपक्तः “ केवलान्यय्यनुमानसिडान्तः .. ` केवल्तिरेकनुमानपुन्वेपत्तः केवशव्यतिरेक्यनुमानसिद्धान्तः सं्रयकररयकषाथापततिपनेपत्ः संयकरणक्षाथपत्तिसिदधान्तः अमुपपत्तिकरणकाथापत्तिः | शवयवविभागः र, न्यायकच्लणं , अवयवलच्तणं , प्रतिच्चाकच्तणं .. ६ Panga bare अन्वयिहेतुलक्तरं se द्यद्रिरेकिदेतुलच्चश उदाषहइस्णसामान्यलच्णं . . उदाष्स्णविशरेषषच्चण .. उपमयसामान्यविरेषलक्तणानि निगममवच्तणं ,, ,, त्वचिन्तामै श्रनुमानरडे wa faanfe- बाधान्तभागस्य GANT | IO विषयः। अनुमिदनुमानलत्तशं ,, ,. शअनुमागप्रामाण्य Sie we arfrares सिंह-थात्रयाप्रिसच्तयं | यधिकरएधम्मोदष्छिव्रामादः oe ae थापिपृबपतः यागिसिडधान्तलद्छणं (तामान्यामाबः ,, ०, ,, ५, fatwanft: ., ., .. Gata चतुष्टयं ,. | आपिग्रहो पायपुनवप्तः । ापिग्रशोपायसिदान्तः | वक्निरूपगं द्याधनुगमः SI .. ,. ,. सामान्यशछलणासिडधान्तः , vs उपाधिषादपुननेपक्तः उपाधिषादसिड्धान्तः . उप्राधिविभागः ५* cc ०, ९२४ ९१० ६९४ १९९४ ` २९० २९९ , २४९ १५६ RER १९४ २९६ ROS नमः शिवाय | तत्त्वचिन्तामणो श्रनुमानास्यदित्रोयवण्डम्‌ | प्र्य्ठोपजीवकल्वात्‌ प्रत्यक्षानन्तरं बहवादिसम्म- तत्वादुपमानात्‌ प्रागतुमानं निरूप्यते । eee oe अनुमानाद्यदितीयखण्डरहसम्‌ | न्यायाग्बुधिष्टतसेत्‌ हेतुं ओोराममखिलसव्पत्ते, | ` तातं जिभुवनगौतं तमालङ्ारमादरान्नवा ॥ TAA मथुरानाथ-तकंवागौश्धौमता । विग्रदौकृत्य ca दितोयमणिफक्षिकाः ॥ र्िचिकौपण्ठितेम salty सत्ताण्डवेरध्ययनं विनापि ) मदुक्मेतत्‌ परि विन्य धराः निःश्रङ्मध्यापनमातनुष्वम्‌ ॥ aes बमि्षु बधा चन्त जञायते च केचित्‌ सामा- Et हेलौभासान्त, तथापि तज्ञानाखानविततमगेषाप्रका्कं ay: तच्वचिन्सामणै | ` तथच व्याप्िविशिष्ट-पक्षपम्मेताक्षानजन्यं ज्ानमनु- मितिलत्करणमनुमानं तश्च लिङ्गपरामशौ न त परा- इष्यमाणं लिङ्गमिति वष्यते। तरकतकंसम्बलितमसाग्मदायिकञ्चातो यामोक्ेव केवलं wae भवतौति सव्वाधंजिषटचया रन्तकंमामूलेयाख्यीय anya च ममात्र परं निम्बैनयः | प्रत्यकं निरूपितभिदानैं ्रलुमानं निरूप- फौयमतः भरि्यावधानाय(९) प्रतिजानते, भरयचानसूरमि्या- दिना, श्रन्यथा) श्ररण्छरुदितं खादिति भावः. | श्रत्य्तामन्तर" पर्यचनिरूपणाननतर, उपमानात्‌ प्राक्‌" उपमाननिष्पणत्‌ प्राक्‌, ‘gaa fread’ इत्यन्वयः, ‘fread लचण-खरूप-प्रामाणा- . fefuntaa, लचए-खरूप-प्रामाण्ादिप्रकारकज्ञानानुकूलव्यापा- ` रविषयोऽलुमानमिल्यधः। व्यापारः ग्रब्दप्रयोग एव, तदिष- यता ापारानुबचििन्येव | प्रत्यचगन्धानुमानग्न्धयोरेकवाक्यताप्रति- (१) भिष्यसुभरुषाये rare: | (२) प्रतिन्ना च श््वदितोत्तरकालकत्तयतवप्कारषबोधानुकूल : पार, तादृशथापारख प्रयच्तानन्तरमिच्यादि निरूप्यते शन्तं व वक्षमानसामीप्यविदहितशटा निष्त्रेन निरूप्यते इति वाकोन प्रयोगा करणकालायवहितोततरकालौनल्वेन निरूप्रयवो धनात्‌ | (a) निरू परतिच्चपुव्वकलाभावे | (9) अरप्ररोदनं यदा निष्फलं तचा,ताद्रनिरूपगं सयात्‌ | अनुमितिनिश्यरं | et पशये प्रह्यचातुमामयोः सङ्गतिलरूपेण सक्गतिमपि दशयति, भ्रत्य- ; चोपजोव्रलादि ति श्रतुमानखय प्रद्यचकाययेलादि्यधेः | भवति हि ातिन्नानात्मकमतुमानमि दिग्रातमकमत्यचफलमिति भावः। श्र ज्ानजन्यभिननासाप्रयोव्यं पश्चम्ययेः, WAIT प्रत्य्ामन्तर- निरूपणे, तथाच प्रतय्तोपजौवकलन्नानजन्यभिंश्ासाप्रयोव्यप्रध- चानम्तरमिरूपणविक्वयोऽलुमानमित्यधेः। एतेन सङ्गतिलर्ूपे सक्कतिदेभरिता, श्रनन्तरामिधानप्रयौजकणिन्नासाजनकन्ञानविषयलं fe सङ्गतिलं, तयाशानन्तरामिधाने प्रत्यच्चकाणेलन्ञानजन्यजिन्ञासा- प्रयोज्यलर्महे प्रत्यचकाय्यं लेऽपि श्रनन्तराभिधानप्रयोजकजिज्ञाषा- जनकश्नानविषथलग्रहात्‌ तुखखवित्तिवेद्यवेन उत्तरकालं मानसबोध- सम्भवात्‌ | एकवाक्यलश्च एकप्रयोजनप्रयोजनकप्रतिपत्ति विषया कार, ूष्नार्प्रतिपत्तिप्रयोजनपरयोजनकप्रतिपन्तिविषथाथेकलभितिः याषत्‌ प्रयोजनन्तु पर्परया सूक्तिरेव | एकवाकछताप्रतिपन्तौ च सक्कतिप्रदभंनं लिङ्गक्ञानपिधया हेतुः, यत्‌ यहङ्गतिमत्रतिषादक- "वाक्यं भवति तन्तद्मतिपादकग्रन्ेनेकवाक्यं भवति यथा सन्निकर्षादि- ay एव प्रत्यचका्वेककाथ्ैकारिलादिसङ्कतिमद्मतिपाद कवा < भवति श्र्यचप्रदिपादकग््येनेकवाक्यमपि भवतौति are: | न चैता- दृगैकवाक्यताप्रतिपन्तिने प्रृतो पयोगिनौति वाच्यम्‌ । तश्मतिपत्े परत्यश्षगरन्यप्रयोश्यफलेच्छा वतोऽनुमानयन्धप्रहृन्तावु पयो AAT | मन्ब- नुमाने प्र्यच्ोपजोवकलवचधुराद्ात्मके प्रतयचेऽयतुमनोषजोवकव- ` द्याविभिष्टतया श्रतुमाननिरूपणनन्तर प्रत्यचनिरूपणणपन्तिः | | भवति fe काय्यमारेऽृष्टख इेतुतयः चच्रादावणदृषट Bq: तचादृष्ट avaferntaat दौपदानादे reer, anergy दौपदरानादे खेष्टसाधनता्तुमा- APES चचुरादिकमलुमानेपजौवकं। न चादृष्टादारकोप- Sanaa सङ्गतिरिति aaa) खेष्टसाधनतानतुमितिहेतुकम- दृतय दिक्रमेए धषेणदिजनितायां खण्डचचुरादियक्रावदृषटदारापि परन्परयानुमानोपजो वकलसत्नात्‌ । न च प्रृत्यद्ारकं जन्यतलर्ूपं वा) उपजोवकलवसेव सङ्गतिरिति वाद्यम्‌ । मनसोऽतुमानलनये श्रा्म- ware निब्िकल्या दिदवारा प्रत्यचपरमितिकरणएतेन प्रत्य प्रमाणएङूपसय साचान््मनोरूपानुमानजन्यतेन तादुश्रानुमानोपजी- वकलवखापि प्रत्यक्ते सात्‌ । एतेन यत्किञ्चित्मरमितिविभाजको- पा्यवश्छिन्ननिरूपितफलोपधानात्मककर एलावच्छेदेन उपजोवकल- मेव सङ्गतिः तच्चानुमान एवा न ठ्‌ रद्धियात्मकमर्यचप्रमाणे ` मनः-रवृणयोरजन्यलात्‌ः फलोपधानात्मकलविवचणदौग्वरौययाति- ज्नानयासदाद्यतुमितिखरूपयोग्यकरणएत्वेऽपि(? श्रनुमाननिष्ठप्र्- चोपजोवकलस्य न सङ्गतिवहानिरित्यपि श्यक्तम्‌ । मनसोऽलुभिति- करणत्ननयेऽलुमितिकरणतवच्छेदेना पि प्रत्यच्तोपजौवकलाभावात्‌ तादृश्नोपजोवकलेव सङ्गतिले शब्दे उपमामोपजोवकलस्याणसङ्गति- लापाताञ्च बवहारादितोऽपि afer, शब्दधोकरणलावच्छेदे- मो पमानोपजोवकलाभावादिति चेत्‌ । न । प्र्चानुमामयोः परस्पर उपजोवृकला विशेषेऽपि यत्‌ यदुपजोवकं तत्‌ तभिरूपणाननतरनिरूण- fafa नियमाभावादेव श्रनुमाननिषूपणनन्तर र्यचनिरूपण- "नन Be ee ~ -~~ ee = ---- ~~ ~ ~~ ~ ---~ (१) धरव्परयोपजीवकत्वं न साच्ताज्नन्यलमपि तु प्रयोज्यल्वमेव | (९) खरूपयोग्यववपीति wo | wgfafafrena | , ४ परबङ्गविरहात्‌ ्र्चानन्तरमेव saat निरूपितं, मं waa | नानन्तर प्र्य्मिति as खतन्तेच्छशेति aaa’) दच्छाया- एव वौजलादिति दिक्‌ | शरलुमानयन्धो पमानगन्धयोरे कवाक्छताप्रतिपत्तयेऽनुमामो पमान- योरपि सङ्गतिमग्रैव दशयति, "बवादौति। न चेतेप्रदभ्नमतुमान- निरूपणावसर एवोचितमिति वाच्यम्‌ । खतन््ेच्छर नियन्तु ATH । न च तथाणनुमानस्य बडवा दिसम्नतवोत्कौ्तेनात्‌ कथमुपमाने सङ्गतिलाभ दति वाच्यम्‌ । बहवादिसम्नतवादिल्य- dint बह्कवादिसषषतानुमानोपजोवकला दिल्यर्थात्‌ । भवति च गोसदृशो गवयपदवाच्य इत्यतिदेशवाक्ार्थक्नानात्मकोपमाने गवा- _ दिषदध्ियाशकानुमानोपजौवकलमिति भावः। श्रचापि ज्ञान- शन्यजिन्चासाप्रयोच्यलं wert, wee उपमानादित्यच उप- मानपदाथं उपमाननिरूपणे I" Say ol | दौधितिशटतस्त बड़वामदिसम्मतलोत्को त्तनेनावसरखय सङ्गतिलं que, तथा हि श्रतुमानस्य बहव दिसश्चतलेन भिरखनौयार्प- -वादिविप्रतिपन्तिकतया बहतरद्‌ःखाजनकप्रतिपन्निकला द्व परथमं व्यप्पिसोजिज्ञासा न तु उप॑माने तखाण्यवादिसम्नतवेन निरसनो- यबशवादि विप्रतिपक्तिकतया बहतरद्‌ःखालुबसििप्रतिपत्निकलात्‌, तथाच श्रनुमाने प्रथमं प्रतिबन्धकौग् तशिथिजिन्नासोत्पनोा( तन्मि- # ora ~ re -- ~~ ~ + ~ -~---.~ न १) खतन्भेच्छस्य ग्ेनुयोगानङ्वमिति न्धायेनेद्ेः। (र) उपमाननिरूपगप्रतिनन्धकीमू्ररिष्यनिन्चारेत्यत्तौ care: | तक्वविन्तामयो रूपणे a तभनदष्येवावसरसङग्य उपमामनिङूपणमिति भावः care.) aaa ज्नानप्रयोष्यपायमिकजिज्ञासापरयोव्यलमच पञ्च- म्यः, TINA उपमानात्‌ प्राद्धिरूपणे एवश्च awarfean- तवनज्ञानप्रयोञ्यप्रायमिकजिन्ञासप्रयोज्योापमानप्राङ्खिूपणएविषयोऽ- नुमानमित्यन्वय ईति ध्येयम्‌ | मिभ्रास्त श्रह्यरोपजौवकलादित्यादिः ‘fread इत्यन्तग्रन्थो ऽअ कचित्‌ कल्पितो न तु वास्तविकः पाठः । “व्रथानुमानं fae णते" waa पाटोवासलविकः, तावतेव सिद्ध-साध्यसमभियादार- बललभ्यस्य इहेत्‌-हेतुमह्वावस्य प्रतिबग्धकोग्धत जिन्ञासानिषत्तेक- सिद्धवकथनेनावसरस्य च सङ्गतिललाभसम्भवात्‌, श्रन्यथा शब्दखण्डे णुपमानोयजौवकलात्‌ उपमानानन्तर ब्दो निरूणते TTA TA ल्ापातारित्याङ्ः | ्तुम्ते. प्र्यचा दिप्रमितिभिन्नेवन्ञानं विना श्रतुमितिकरणए- तेन श्रनुमानसख्य दूतरमिन्नवज्ञानं न सस्मवति श्रतुमिति-प्र्यच- योरभेदग्रहात्‌ प्रत्यचादिप्रमितिकरणे वमिचारक्नानापतते, श्रतः प्रथमतो ऽहुमितेरितरभेदानुमापकमाह, तत्रेति, श्रतोनार्थान- रावकाशः | | | केचित्तु श्रनुमितिकरणलमनुमानलक्षणं करणोयं, atm मश्च नानुमितिन्ञानं विमा सम्भवति तख तद्रटितमूत्तिकला- een 8 | (१) अमुमाननिरूपये दयैः, श्िव्यचने इति we | (२) दति वदन्तीति ख* He |: खनुमितिनिरूपगम्‌ | © दतः प्रथमतोऽनुभितिं ज्ञापयति, ‘asia, श्रतोनार्थान्तरावका श- TTS: | ay aia लकणा दिप्रकार कानुमाननिरूपणे, सप्षम्यथी- विगरेषणता, श्रन्यखास्यानुमितिरित्यनेन, तथाच्च कर्नवयलक्षणा- दिमकारकानुमाननिरूपण विगेषणणेग्धता श्रतुमितिरीद्शं aa मिच्यन्वयः | '्यात्भिविशिष्टेति arfafafireg तत्‌ पचधरमताश्ा- नञ्येति कशभधारयः समासः, तथाच व्या्िविशिष्टः याञ्निप्रकारकं यत्‌ "पच्चधश्मताज्ञाने' हेतोः We सम्बन्धज्ञानं, तव्नन्यज्ञानमनुमिति- रिधयः। भवति च पव्वेतोवङ्धिमान्‌ दत्याद्यनुमितिषवङ्धिव्यायधम- वान्‌ waa दृव्यादियाध्तिप्रकारक-पचनिष्ठष्टेतुसम्बन्धञ्लामजन्येति लचणसमन्वयः। भ्रच धूमवान्‌ पवत दूत्या दिकेवलपचधग्भेताश्चामजन्य तदतुव्यवसाये धूमवत्पवेतवान्‌ देश द्या दे विशिष्ठैभिष्यबोधारै चातिवयार्तिवारणाय श्यािप्रकारकेति। न च पलविगेग्यकरेतुसमन्ध- ज्ञानेन तुल विवचणेऽयेतदटोषवारणएसन्मव दूति वाच्यम्‌ | TTA वापने श्रलुमितावपि तेन रूपेणदेत्‌लात्‌ | वङ्ि्यापो धूम दत्ादि- HAVA विप्रकार कञ्ञानजन्ये वङ्खिव्याप्यभूमवान्‌ पवेत द्या दिज्ाने- ऽतिब्या्तिवारणाय चचध्ेतेति | वह्कि्ाणधूमवान्‌ पवेत Kerf परार्मधजन्ये संस्कारेऽतिव्यािवारणाय चरमज्ञानपदं | नतु तथापि वङ्कियायधूमवन्महानससदृ शः ` पव्बेतपदवाश् इत्यतिदे वाक्याच , ज्ञानजन्यायामयं पत्वेतपदवाच्य द््युपमितावतिवया्तिः aera श तद्धातिरेश्रवाक्याथन्नानस्यायं वङ्किवयाण्यभूमवन्् डानससदृश्रः दति सादृ छमल्यशषश्य च ॒व्यात्िप्रकोरकपथधम्मतान्नानलात्‌ । ईश्ररोय- तश्वचिन्तामयौ ताषब्रज्ञागमादाय षटादिग्राग्दमोधादौ चातियातिः। भच या- रिपरकारक-पचधेताश्ञाबभन्यवमच तादुग्रनिखयलावच्छिलजमकं- ताप्रतियो गिकजन्यवमिति नोपमिद्यादावतिदयार्गिः तत्र ताद्ग्रनि- सबमेनारेतुलादिति वाच्यम्‌ । श्रसन्भवापत्तेः वह्कियायोधूमः श्रा लोकवान्‌ vein: वङ्कि्याणोधूमः धूमवान्‌ पवेत शयादि श्वानाद- यहु मितिप्रषङ्गादलुमितावपि तेन रूपेणारेतुवात्‌ । न ष याशि reread प्चविगे्यकसमन्धावगाहितांगे या- जनिप्रकारकनिखयतावच्छिखरजन्यतं, पक्विगेव्यकसम्न्धावगा हितांगे वयाक्निपरकारकलश्च विशिष्टवैशिष्टावगा रिलपयेवसन्नमिति नासनभवः, वद्ि्ाणोधूम श्रालोकवान्‌ पवेत दग्थादिज्नानख यातिविगिष्ट रशिष्चावगाहिलाभावादनुमितै तेन रूपेण हेतुले बाधकभावा- दिति are) ara समानाधिकरण्छानतिरेकितथा वद्किसमाना- धिकरएथूमवान्‌ पवेत दत्य दिज्ानादयलुमिति्रङगादलुमिते तेन रपेणरेतुलादिति चेत्‌। म । हेतुरधिकरणे प्रकारः, श्रधिकरणं afaa, टृत्तिलमभावे, wera: प्रतियोगितायां, प्रतियोगिव- मवच्छेदके, श्रव्छेदकमन्योन्याभावे, भ्रनयोन्यभावञ्च साभ्यतावष्ड दके, तञ्च साथे, माध्मधिकरणे, श्रधिकरणं afd, afte ङती, हेतुः पे दल्याकारकविश्षण विषयताकनिख्चयलावच्छिनन- " जनकताप्रतियो मिकजन्यताया विवक्ितिलात्‌। श्रत एव प्रथमज्नान- पदमपि aia सं्रयान्यतादृ ्दिखचणएविषयताकलेन हेतलपरबेभे शरसमवापततेः इच्छादितोऽपि श्रतुमिद्युत्धादपर्गात्‌^? अनुमितावपि ne ent न~ ea ae (९) अदनिगहुयादारिति me, we | अशुभितिनिरूपगं | € तेन रूपेशडेत्‌लात्‌ । नै ara fanraethrararernnrenting- aaaq हेतुलादसक्षेव दति area विप्रषण-विगेथभाषे विनि. ममकाभवेनाप्रामाश्यग्रहाभावख्य एथगेव हेतुतया कारणतावच्छेदके aera, तद्य परवेरेऽपि श्रधिकन्बिति न्यायेन ATEN ETE कारणलावच्छेदकलानपाया्) श्रथ तथापि वङ्धियाणंधूमवापन्येतकाण्‌ देश दथादिविशिष्ट-वेभिश्पत्यचे ताद्‌ हिभिष्ट-वेभिष्वगाष्दबोधे after: दण्डोरक्तो ग वेति समये रक्दण्डवानिति श्नानानुद॑धात्‌ तन्तदिगिश्शिष्य धानं प्रति तन्तदिणषणतावच्छेदकप्रकार कति शेषशनिश्चयवेनेवं कारणतया ततापि यथोक्रनिश्चयलेन हेतुलादिति कत्‌ । न । श्रभावाविषयकलेन प्रतियो गिला विषयकतेन वा चरम- ज्ञानविशेषणात्‌ यथोक्विगिष्ट-वेगिष्यपत्यक्ादेशच? वयारतिषटकतथा श्रभावादिविषयरःचात्‌ | न्‌ चेवं पचधरेतपिदवेयग्य तादृश्रविश- . चणयापिप्रकारताकनिश्चयलादष्डिन्नकारणताप्रतियोगिकेकाखंता- ` TEMA aaa AAAI सम्यक्लात्‌ afwreraitun द्या दिकेवशब्यातिप्रकारकज्ञानजन्यस्य वह्धिव्यायधूमवान्‌ पबैत इतथा- रिन्नानख, afrazarn”® श्रभावादि विषयकलेभेव वारण- दिति are । भ्रसभभवापन्े अनुमितिं प्रत्यपि तेम रूपेणतु त्वत्‌ . तादृशर्ाशिपरकास्ताकमिख्चयलमपेच् लाघवेन शामसेशे aren वातुमितिं प्रति करणलात्‌ परामश हेततचेवातिपसङ्गभ ॥ भ श = व व भ sie wes om ene (९) -यथोक्षविशिदट-गे fireqetnetcfa we (a) arinernareaafa ae | * 2 पि een oe a anfentaet ` क्त्‌ | श्रतएव खानुने वेति संशयो्षरं जायमनिऽवं खाररिति mere ददं न रजतमिति भमत्रं जायमाने ददं Tafa ह्यादिप्रद्यचे च aay विगरेषणन्नानविधया वा ानुल- दाणवक्षकोटरादिमान्‌ रजतलयायचाकचप्यविगेषवानितधादिवि- Teagiae दातिप्रकारक-पक्धगमतानिश्चयाह्मकस्य जनकेऽपि बातियार्गिः विगेषदभेनख विपरोतविश्चयविरोधिषेम विगेषणश्ना- नलेन वा VATA एतादृशरनिश्चयलेनाकारणएलात्‌ तच वाषेरुप- नोतभानसामयोसल्वेन यािषटकतया श्रभावादिविषयकलाच्च, न ‘at तमानयेत्यादौ तच्छब्देन याघ्यादिविशिष्टोपथितिदारा मिते वह्कियायधूमवत्यवेतमानयेत्या दिगराब्दबोधे महावाक्ाथेन्ानख पदा्थापञितिविधया श्रवानरवाक्या्न्नानजन्यतयो पनयाथ्॑ञाम- , अन्ये न्यायायेन्ाने वातियाभिः*पदाथौपलितेः कारणएतावश्छेदके- Sfiftiwe wae visser निश्चयलस्याप्रविष्टतया च तज्ापि तादृ शमिञ्चयतेनाकार एलात्‌ याततिघटकतथा waar दिविषयकला्च। नापि प्ररामशानुयवसाये ह्कियाणोधूमः धूमवान्‌ पवतः Se: श्रालोकवान्‌ पव॑त इत्यादिशचान्तुयवसाये वा रिषयविधया weenie तादृधक्नानख च हेतुतेऽयतिया्ि meets प्रति परामर्दे विंषयतेन लत्तटराकरिलेन वा डहेतृतथा wht यथोक्षनिश्चयलेनाकारणएलात्‌ वयापिषटकतथा श्रभावादि- ` विषयकलाद्। एवमतुमितिवदापैत्तावपि पराम इवरविऽणा- प्तौ नातिदयात्निः तभाप्रामाणक्नानाखंन्दितययोक्षनिशुवरतेन VT कारणताव्छेदरकेऽतिरिा्रामाणक्षानाखम्दितवख HAUT थारेरुपनौतभानसामयो स्तेन व्याततिधटकतया TAT वादिविषयकलाश्च। न वा वह्कियायधूमवान्‌ पवेत ‘warfefefire- सरणे वादुशविशिष्टानुभवख हेतुलेऽपि श्रतियाज्गिः, तख यात्षिषट- कतया श्रभावादिविषयकलात्‌ तच तादृशरविलदएविषयताकश्चागनेन श्ञामलेन ५ वा तादृश्विशिष्टानुभवसख हेततया are ufrereufire- ताकमिखुयतेनाजनकलवाच्च। न चेवं तादु ्रसंशयात्‌ AVITAL :, Seat राभावादेव ततः खरणातुत्यत्तेः संस्कार प्रति तादृ श्निख्चयलेनेव Saar न च विनिगमकौभावः, संश््यखले संस्कारादिकश्यना- Tae विनिगमकलादिति द्रष्टं?) न चाभावाद्यविषयकलेन चरमश्नानविेवरेऽभावादि विषयकातुमितौ श्रयात्निः साथ-हेला- देरतुगमात्‌ एकोपादानेऽन्यानुमितावव्याक्निः यतिरेक्यतुमितौ mathe: तच यथोक्तविलचणएविषयताकानिख्चयलेनाडहेतुवादिति - वाच्यम्‌ । तादृ्काय्यैतावदमीवादविपयकशनानटेनतिम्यैलासमवेत- धर्म॑समवायिवश्य विवरितलात्‌, wey wat‘ वङ्किमान्‌ gz: सन्तावानि्याद्यन्वयव्यातिन्नानजन्याभावाद्यविषयकानुमितियक्िमा- दायैवामाथादिविषैयकालुमितौ . भ्न्यसाध्यकातुमितौ यतिरेकय- शुमितौ च सचणएसमन्वयः तदृन्तितादृशरधमखातुमितिलख सरवे SRT रच धन्ता-गृणल-श्वानलानुभवलमादायातियाकतिवारणय (१) रगं प्रति विलक्षणसंखारस्य हेतुतयेवातिपरसङवारवं सम्भ . वेतोति भावः। (a) सं खारः परति चानले Poe स शैयोत्तर संख्कारापरत्तिरिति भावः | ५९ nvefenraat मह्ार्ममेतेति, काकिकसनन्वेनामुमितिललांपि प्रहयचटन्ति लादतिथातिवारणय समवायिलमिति। न खें शरमश्ानपदं at परामगंजन्यश्खारय बयारतिघटकतया श्रभावा दि विषयकलेनैव are शादिति area | समवायेन तादृशकायतावदभावाविपयकश्चान- हततिताशाभाव ` तदुपादानादन्यथा अन्यमाच कालोपाधितया कालिकसाबन्धेन संकारल-श्रटवादेरणतुमितिष्न्तितया श्रतिथा- BTR | TTY तादृश्रकायेताश्रयन्ानसमवेत-प्यच्ासमवेतधरम- स्सवायिलमेव वषयं न लभावाद्यविषयकतेन ae विगरषणौयम्‌। TST ग वेति संग्यो्तरमपि रद्कल-तदभाववदृण्डवांनिति रवि बंग्याकारख रक्षल-तदभावविगिष्ठधिक्षविषयताकश्चान- श्ाहुभवयिद्भतया लाघवात्‌ तन्नदिगेषणएतावष्डेदकग्रकारक्तत्तहि- शवदवानलेनेव विशिष्ठ गिश्चवोधं प्रति tara वज्ियाणधूमवत्‌- पव॑तवाम्‌दे¶ varie fate areas भ्रतियाशिविरशत्‌ तख कारणतावच्छेदके faa रेतुतावच्डेदकादिरूपे हेलादिभिन्लविषयकथमरपपरामशरदणनुमिलुत्यत्या श्रतुमितेः कारशावच्छदके हेलादेने van, विग गिश्चमोधदय क्रारएता- wees च Berea प्रधः हेतुतावचछेदकादिस्पेग vat दिभिकरविक्रवकलिश्चमात्‌ हेतुतावच्छेदकषपेण हेलादिविषयक-' विषष्ेगिष्षगोधारुतयक्तेरतो नि्चयवस्य तत्कारणएतावन्डेदके प्रव- ्रऽयति्यातिविरहाश्च श्रतुमितिं ` परति येन atu परामश कारणता तद्वच्छिननकारणएताया एव शचणघटकलात्‌, TAY कारणतवच्छेदकेपआमाश्ानांखम्दिततला धिक ye वार- agfafafaeqa | mY कात्‌ प्र्यस्ासमरेतेत्यनेनेब ACTS, TW परामेजनयक्ार- वारणयेव शरमश्नागपदं । म चाभावाद्चदिषयकलतरविण्षशनुपा- दामे यच विषयविशेषे नियमतोवश्ियाणधृमवत्‌पवेतनिचचव एवो- दोधकविधया हेतुः तादृश्रविषयविगेषे तिलमादाय weary sft: तच लाघवात्‌ सामान्यतेवङ्िथाणधूमेवत्‌पवेतनिदध- नेनेव शहोधकविधया रेदुलादिति are | चरमन्नानपदखयानु- भवपरलात्‌ तथा तादूविशचणविषयताक निखचयलावच्छनकार- एताप्रतियोगिककायताश्रयालुभवसमवेतप्रत्यचासमवेतधमेसमवायि- लमिति शणं फलितमतेा न कोऽपि दोष इति स्रदायविदः। तदसत्‌ श्रसुमिति-परामग्योणन्तद्चकिवेन रेतु-हेतुमद्भावनये ्र- नुमितावपि ताषुश्निशयतेनाहेतुलादषन्भवापत्तेः(९ | 1 अ १ at SMC OOTS, ~^ A NOE (१) Sq Pangaea क०। ‡ (२) रतदनमनौरं ख-विङितपुतके शर्धिकः पाठो qua दथा, हेतुमेदेन डतु तावच्छेदकसम्बन्धमेदेन वानन्तकाय्य-कारदमावाप्च्या परा- मद्धौनारुभ्भितिरेवुः, किन्त यदुयल्िङकपररामश्रगन्तर तत्ततृपच्तक तत्तषाध्यकानुमितिरनुभवसि धत्तलिङकपदरमश्रामावकूटविशिद्धाम- , तवमेव त्ततृपच्तक-वततत्साध्यकानुमितौ समवायसम्बन्धेन प्रतिबन्धक प्रति- बन्धकता च सामान्यतरतक्िङ्कपरामश्रामावकूटविशिद्धवेन न वु विि- श्यामलाः wae गौरवात्‌ तेन सक्तादिमादाय म विनिगमनाविरह । नच तथापि पराम्रौमावकूटानां परस्परं विरेषण-विरेव्यमावे विनिग मकामावेन HEATH AAAI NS ारलादिति वाधं। प्ररा- नक्नौमादानां परस्परं विषेश्यखछामावदिष्नि दिेबयताषघटिततवा शासते ` १8 ` त्वचिन्तामशौ +मयासु. येन परापि्र॑नाथवहितेन्तरमतुमितिरेव जनिता भ दूयमि्यादि तादृ्रपरामशेविगरेषपरं व्यािकारक-पचधगता- ज्ानपद्मिति न क्वायतियाश्षिः। जन्यवश्च एकात्मावच्छेदेनाग्यि तोश्नरवन्तिलम्‌ । श्रन्यथा तादृशरनिञ्चयनावच्छिननकारणएल निड- ` पितजन्यवप्रवेशे ` GRC श्रसम्मवापत्ते, अन्यतासामान्य मिवे ज्ञानलेन कायविन विगेषणानतेन विगिष्टवद्धिलेनेत्यादिङपेण काय्े-कारणभावमादाय ग्राब्दबोधादेरपि तादृ ग्परामशे विशेष शन्येनातियाघ्यापत्तेः। न चेवं परामान्तरणन्यानुमितावयात्ति- रिति वाच्यम्‌ । तादृ शन्नानटत्ति-पर्यचासमवेतधमेसमवायिवस्य विवचितलात्‌ समवायेन तदत्तितालाभाय चरमन्नानपदं | नरव यां काञ्चित्‌ श्रनुमितियक्षिमुपादाय तद्धक्रिसमवेतप्रत्यवासमवेत- .धर्मषमवा यिलमेव खच्णमस्िति' वाच्यम्‌ । तस्यापि लचणमर- लात्‌, प्रहृते च त्यप्रवेशेन व्ेय््याभावैत्‌ । द्यश्च यापिषिशिष्टख ोततिवििटे वा"पचधमेता याभनिविषिष्टपचधर्मेतेति षष्ौ-सपतमौः तैत्पुरषाभ्यां यापिविष्ि्टटत्तियां पचधमेता तज्नानभन्यज्ञानमतु- मितिरिद्ययऽपि स्वति, धूमवान्‌ पवेत रति श्वानलन्यातु्वा- यादावतिथातेक्नपद य क्नानविगेषपरलेनैव वारणात्‌ शदोवद्ि- ~~ --+ ~ --- =+ ee --*~~ ~~ ~~~" --~--- ~~~ -~---- +~ --“~ er en * +----- -~->--- च समवायघटिततथा पररामश्रौभावामत्योः विशेषणता-समवायोमयधटि. वसामानाधिकर सख ततोऽपि लधुलादिति परस्परप्गिरेव्य-विेषणमावा- नायन्नानां परएमशामावक्रूटानां यगपदात्मलं प्र खव विगेषणलोपरगमाप्िति खतन्धमतिऽपि वादप्रजनकलस्य लच्शधघटकविऽसम्भवापत्ते इति | खनुमितिनिरूपणम्‌ | “Uw माम्‌ दत्ादिभमातुमितेवेङियायजशवान्‌ पवैतदत्या दिशवमणन्य- पर्वतेवङ्िमानित्यादिप्रमाङुमितेख तादृश्रधमेषटनयेव संग्रहात्‌ | एवं बयािविण्ष्टश्चासौ weg वयाभिविशिष्टपशधर्मः तख भावः यातिविशिष्टपच्चधरमतेति कमेधारयोत्तरभावप्त्ययेग afi विगिष्टवसमानाधिकरणपचधमेतायाः न्नानजन्यं ज्जानमनुभितिरि- व्य्ौऽपि सम्भवति, भरमानुमिव्ययाघ्यादेययोकषूपेशेव वारणात्‌ | । एवं ाधिविशिष्टश्च पचधरमञ्च वाभिविशिष्ट-पचधमे तयोभौवः तथा तलनज्ञानजन्यन्ञानमिति इनदोत्तरतलप्र्ययेन arfafafrea- पचधश्रेबोभयविषयकन्ञानजन्यं श्नानमनुमितिरित्यथौऽपि सम्भवति, धूमे afar: श्रालोकवान्‌ पवेत दति श्ञानजन्ये धूमोवद्ियाणः धूमवान्‌पवेत इति श्ञानजन्ये चातियािः न्नानपदस्य जनानविगेष- परलेनेव वारणादिति प्राहः | afer व्यातिप्रकारकपधमेतान्नानअन्यलर्मेव wee अन्यलशच ` पराम्लावच्छिलकारणताप्रतियो गिकं या, पराम्ेलच्च श्रतु ` भितिलावश्छिल्कारणएतावष्छेदकतया सिद्धोमानसलव्याणजातिवि- रषः, way मानसपरामर्रादेवानुमितिरित्यभ्युपगमात्‌ whee श्रपनिंयलात्‌ । एवश्च न काप्तिप्रसङ्गः अन्यन तादृ प्रजातिवि- ` विग्रेषेणडेतुलात्‌। TIS तादृश्धमेचटनापि न कन्तेया वह्किया- ` छधमवानृपवत दति निश्चयस्य परामगेलावच्छिक्नकारणएतानिरूपि- तानुमितिलावच्छिज्ञजन्यताया श्रनमितिमाच एव सत्वात्‌, ATTY कारणतावच्छेदके श्रप्रामा्छश्नागाखन्दितिलस्याधिकस् प्रवेशादेव वारणात्‌ श्रापर्तोतरलेन वा चरमभानं विगेषणोवमित्याडः | (bo? ११ तच्वचिन्लामशौ (तत्करणमिति wae, बनुमितिकभातिदिष्ेवविशिष्टपर तथा- Maa a: करणमनमानमि्य्ेः। नन्‌ तस्करणएमित्यच तच्छन्दखा- भूमितिलजातिविगेषविशिष्टपरतेऽनुमानमित्थच शागुपूव्वेमाधातना- यमृमितिवजरातिषिगेषविधिष्टख प्रत्यायमात्‌ करणयूटा च करणप द्यायनादमुमितिंकरणएमनुमितिकरएतावदिल्यनुमितिकरणबविभि- टेऽभुमितिकरणबविग्िष्टखाभेदसंगेणान्यो वाद्यः aerate we वच्छे क-विधेयतावच्छदकयोरभेदाद घटोघट दति वत्‌ पुनरुक्तिः । न च अ्रयथ-निपातातिरिक्ननामाथयोभंदानयखाययतयन्ञतया तत्कर- एमित्यसालुमितिषमन्धयभिन्नमनुमितिकरएमित्यथेः, तच्छन्दशयानु - मितिबजातिविपरेषविशिष्टसम्बसिपरलात्‌ करणतायाः काय्येषटित- बेन करणपदश्यातुमितिकरणएपरवात्‌ VATS च संसगलात्‌ भ्रतु- , मानमित्य् ठु धावधंस्धानुमितेः.ुरः परत्ययतया तदधेऽलुमितिक- TH करशताखवनेवाश्वयादर नुमितिश्नदनमितिकर णएमिल्ययेः, कर- एतायाः का्येधटितवेन श्रनुमितिकरणस्य विशिष्टसयेव ्ुडथेलात्‌ | तथाचानुमितिसम्नन्षिमदनमितिकरणं भ्रमुमितिमदनुमितिकरण- भिज्मिल्येवाचयनाधात्‌ विधे्यतावच्छेद कतापय्येष्यधिकरणधमंवन्वसय इरे ्वाचकपदादलभेन' घटोनोलधटः Aree घटोनोलघट दर्मादाविव न पौमरश्यमिति वाच्यं । त्रापि करणपद्‌-खडादिप- दयोः करण्ताचटकपदा येषु श्रधिकरण-तदुन्निवादिषु Sew i पौरष FATT खण्डाकतिनये अनुमानमित्यभ धालथंान्‌- मितेः TERT ETAT शयडधेऽधिकरणेऽगयवत्‌ ततृकरणमित्यभापि ततुपंदाचेदयातुमितेः करएपद्धिकरणे श्राभयतेनावादिति |! 0d) | wafafdfreua | १७ Vl म । तत्पदाथेस्यीथयपद-जिधातपदाथतिरिक्नाभाचेतैवौ ना- मर्धं मेदेनाश्वयलाययतपंननतथा तत्यदायेसाशुमितिरोभरंयतासन्ध ay eraser । श्रन्यथा' स्वरणं carafe द्वारापि तेलिथकरणलादिप्यथापतेः । न. देवं घटकरणे द are atest चटवदत्यभा वप्तियो terrane qe!) चटकरलश्याप्थकीसङ्गः करणपदाद धिकरए-तर्श्ननिवार रुपशिततेऽपि, घंट ततोऽनुपखितेरिति' वाच्यम्‌ ।' कौरणदिष॑दशय ear कार्थवचटपेण कावद गेऽणवर्वं weer | mere केववरणादिपदात्‌ तात्यथयपौखंचेऽपि विभा कौयवाथै- कपटाथारार धटादिकरिणप्रत्ययापत्तेः। काथेवद््व्येभविप्रति- योभितीनव्छेदकधरितकरणएवे गौरवादधिर्करणविनीधिकैरण- mametiorein कार्थ्थातिरिक्खाप्रकारतथो कारथेवधरूपेणेव . कोथ्थाधिकरकि करणदिपद्यः शकतेरावश्यकोवाच' । tere पदौ- जिभिकपकोपखितेरनधपणसेनाधिकरणरयं ततोऽहपसिंतिप त्‌ | न॑ च काथवोशयधटादिपदसखेवं करौथैवंति लशं करणौ- frre तू केवैशटत्तिलो दिषेव शक्रिः कौणेवतो निरूपकस्य मन दृन्तिमेऽ्थाचच विशिष्टलाभ ति वा्यम्‌। तरं लाधवात्‌ करणदिषदश्थः केवलधक्थेव meres: Lacie काथेवाचकौ- wafers लचशयेवः area | एतेन Serine are दिषदश्च मागावेऽपि तदर्थो थथा भेदेन areca eat H- ---~-+~ = ~~~ ~ Set! +: 7 ॥ + (१) धटवदश्वमावप्रतियगिताभवचछेदकषदितस्ेति कर, He] ` a | ० 9} ys वक्वचिन्ामयौ emer, तथा करणादिपदसममभियाइतषश्या दौ तरविभकति श्यत - दादिपदायेखयापि' करणएपदाय सेदान्यो यत्पत्तिवेरिश्यादिति कस्यचित्‌ प्रलपितमप्यपास्तम्‌ | खण्डग्र क्रिनयेऽपि कावद श शक्र रावश्यकवे यत्पन्तिसडोचे प्रमाणाभावात्‌ तदादिपदस्य काेष- afar तौदाम्यसम्न्धेनेवानयबोधसन्भवात्‌ | न च wits जये कायैवदंगरे TATA AANA शरक्रिभेदस्याविशष्टतया विगिष्टश्क्गिपक्चमपेच्छय खण्डशरक्तिपते विं लाघवमिति are | रशिया गे शरह्मकस्नादेव aa लाघवघममवात्‌ । XY SCT Fanasta प्रशतेऽहमितिसमनसििमदलुमितिकरणं श्रतुमितिभदलु- मितिकरणाभिन्नमित्यन्वयबोधान् पुनरक्निः | केचित्त तत्पदं न बरूपतोऽनुभितिलजातिविगेषविशिष्टपर , किन्त या्निमकारक-पचधरताश्नानजनयन्नानट्तिपत्यवासमवेतध eng बाद शध्बोषमवायिपर, तथाच तादृश्रध्मसमवायिकरण महुमानमित्यथेः+ श्रतो न पुनरुक्गिशङ्घापि । नन्वव ताद्ग्रधन्न मवायिकरणतेन रतरमेद्रसाधने थथैविगरषणलं TESTE व्याति ज्ञानलव हेतुलसममवात्‌ । न च वयािन्नानलेन व्याषि्चानल a प्रविष्टमिति म वेधथ्ेमिति वाच्यम्‌) तथापि तादाव्यन दाङिनागेव गमकलषम्भवात्‌ । न चछर व्याप्ेरननुगमेन एकतः varie तुले श्रनुमितिकरणएमाज्रस्य TWIG भागाषि द्भिरतसतादृग्रधकेखमवा यिकारणलं ` सबय॑साधारणं इतुरिति वाच्यं | अभिक मागारिद्धिवारकनिऽपि वािगरशतुपयुक्तथा eet \\ ५ | aafafatrena | "१९ । fafa चेत्‌ । a भिन्नधम्धिकतया धूममागमाववदैषर्ात्‌^) ¦ करणलनिषटापेय भिज्ञानलानवष्छे्ला दित्याः । लचणमुक्वा Beale, "तच्चेति श्रनुमानघेव्ययंः, “शिङ्गपरा- मेः BART, TAT वापाराभाषेनाकरणएलात्‌ । ma तु नन्वेतावता श्रनुमितिकरणएलमनुमासलंशणसुक्तं भवति तत्‌ कथं ख्यात्‌ न्नायमानलिङ्गस्यादुमितिकरणलेन श्रलुमानेतरा- ध भ्रसिद्या इतरभेदानुमापकलाभावात्‌ दतरभेदानुमापकलस्येव च शच्तणपदार्थलादित्यत श्राह, तचेतोति Aw: | Rea दति, पराष्टश्मानलिङ् ्यातुमितिकरणते ्तौता- नागतलिक्घगदतुमितिने खादिति भावः। लक्षणं निरूपितं? carat प्रामाण्यं निरूपयित्‌ प्रथमतश्ा- व्वाकमतमाग्रङ्ते, “्रयेति, । ‘amare म प्रमितिकरण, नलु . [चदि चानुमानमनुमितिकरणं . ग प्रमाएमि्यथेः तदाअयारिद्धिः तकातेऽनुमितिकरणसयाप्रसिद्धेः, यद्यतुमानं धमादि न प्रमाएमिद्यथः तदा सिद्धसाधनं ब्ािन्नानखेव नेयायिकेः प्रमाणएलोपगमादिति चेत्‌ । न । श्रलुमानमिल्यस्य वाधिन्नानमिल्यथात्‌ । ग च तथा- णाश्रयासिद्धिः wat wis वयमिचारसंश॑यसखेन व्याधिनिशचा- | जुत्पादादिति arel | तन्मते संशयात्मकख प्रसिद्धेः। म ate: सिद्धसाधन, पचतावच्डेदकाव्छेदेन साध्यसिद्धेरदेश्षलात्‌। ग च. [ -- ee = = ~~ ~~ ~ ~= = ~ - ~~ --~~~ - ® ~-- ~ ~ जज —_ = = (१) तथाच अ्धवि्ेषगतलघटकसामानाधिकरुणविर द्ब्र देष दति भावः। (२) wewgufata we | Ree avafwrrveait itinerant खम्य्ातमकमरम्ितिं प्रति -क्रणनादाध इति are | निविकल्यकं प्रति करणल्ाभाव्रात्‌ विगिट्ानरष्य तु Awd श्रसदिषयकलेनाप्रमितिलाद् । we च प्रमाजनकतावच्छ- THEI Ci BHU, तज्च॑तन्मते दरद्धियतं MENA द्याप्निनिश्चयलारिकमपि | नतु श्रय हेतुः Manag: ताद्श्रया- तिनिख्यनसेव wis सत्वादित्यत श्राह, श्योग्योपाधौनामिति maaan होतानामिन्धनारिलचणएयोगधकाणा मिद्धे, "योग्यानुपलब्या' योग्यतासदितथा श्रनुपलख्या, 'श्रभाव्रनिश्धेऽपोति अद्यद्तोयमिचारितासमन्धन दर्भतलादिरूपेए रभाव ्रुमादौ हेतौ निश्चयेऽपौत्यथेः, ati श्रत द्विद्रवेन तदवक्छिना- भाव्य लौ किकग्र्यचागम्यलेऽपि न चति: । न चर यमित्रारिल छातोद्ियघटिततया, Tea इन्यनलादयवष्छिन्नाभाव्रोऽपि कथं छौ किकग्यचगस्य दति वायम्‌ , साथामात्रव्त्कि्भि्मोप्रयकनि- हृत्तिलरूपव्यमिचारिताविगेषषमनन्धेन तदभाद्य प्व्यचह्मवाद्धिति भावरः | शअगोग्ोपाधिशदमेति साश्वगमापकतग्रा होतष्य मनोवा- ादिलचणयोग्ध्े् यमिषारिताग्ननसेन भ्रूमादरौ हेतौ शङ Ve: | ग्रहा सा्यलाप्रकलङूपाोगयग्रेमकारेण BERT च यमिदारिताघरासानयदनेन मादौ हेतौ रमेः श्यजिषारसंप्रयादिति wis हेतौ साधरद्यमिशारंश्याटिल्यः, ` अभिचारसंग्ये च ्ात्तिनि्चयदेवासमवात्‌ कथं तत्र यात्निजिख- चलमिति भावः। नतु गयः साध्य-साघमसह्यारश्नागस वद्यभिधा- रशागपतिवतभकतया त्यवासि ते यमिरारद्रधासविन arti watafafaeta | RQ अथानुमननं त काशं सोमको ना योगान सशद्ाभातनिकमेडुखयेमस TTT ATH Sear], wae: लहवरिसधिरसि मिस पल म्भे लोके धूमादिदर्शनानन्तर बह्मादिव्यवहारश् सम्भा- Areca शृत्यत श्राह, AT दूति\ शत्रः सहचरिततेमं ५ ातयोदयोरपोत्यथेः,९) तथाच ee: AUNTIE यभिचार- : ज्नानप्रतिबन्धकलमेवासिद्धमिति भावः। नन्वेवं बदङ्धिसन्िकषे- पष्ैतविगेव्कवड्िपरकारकसंखाराद्यभावद यामपि धूमदग्रेनाम- recreate प्रति पष्यैतविगे्यक-वद्किप्रकारकबद्धरतवादिष्यत- . Bare, लोक रति लोकामामिल्यथैः, 'धूमादोति, वक्रौ दियस- पिके पर्वत विशेयक-वद्धिपरकारकसंष्वारा्यभावदगरायाभित्यादि, (व्यादि खवहार्च' पव्वेतोवङ्िनानिद्यादिग्ब्दप्रवीगः। ( भरिन्त ब्यादियवहारः पववतविगे्क-वक्प्कारकगरस्ि ¢ रित्याङः। तदसत्‌ व्किप्रकारिका पवते vafefe साध्यतथा, षा, उपादानत्रया वा, नादौ वदङ्धिमत्पनवत्य farg- ५... +~ ~~~ ~~ ~~ ~~ ---* ~ ~~~ -- ~~ ~ ---- ~ 4 -~-~------~ ~~ ---~--~ += ~~ (९) tas: सहचरितयेरितीति ee । (२) ग्रतदमन्तरं क ~-तिङितएकलके अधिकः पाठे वतते यद्र, -अमिचारोप्षनेपिति.यधा लो इतेस्सात-पएाधिवतरयोहो रे इध इति । ey तप्दचिन्तामयौ वनामाधात्‌ संवादेन च प्रामाण्यामिमानादिति नाप्र aa प्रमारमिति, न, अ्रप्रमारसाधर्म्येशाप्रामाण्य- साधने दष्टसाधम्यस्यातुमानत्वात्‌ रतदाकयस्य सन्दिग्ध न्‌ प~ न ee =-= ~^ ~ ~~ ~ ~ = ~ ~ -~-~- ~ ~ ~ ~~~ ~~~ लात्‌, नान्धः“ ` उपादानगोचरलौ किकसाचात्कारखेव प्रटन्तिहेत्‌- तया न्यायनयेऽयतुमित्यात्मकज्ञानान्तदसम्भवादिति मन्तव्यं | श्ावनेति, “सम्भावना wad व्मसंसर्गायहोवद्केः ware च श्ञागम्‌ । न च लाघवाद्वहारं प्रति विशरिष्टधिय एव हेतुलं म तु श्रसंसगागरहारेगौरवादिति वाच्यं । न हि वयमसंसर्गायहादे- येवहारकारणलं ब्रमः, किन्तु तदुपलचितवज्ादिश्नानारौमामेव Baya धभोविशेषेए, अ्नन्तानुमितिकल्नापेचया FATT SANT एव लघलादिति भावः | ननु धूमदरेनानन्तर वह्मादि- व्यवहारजमिकाः न सम्भावना “ तष्ननकोभ्रतज्ञानस्य वह्किमति बङ्गिप्रकारकानुभवलरेनानुभवादिद्यत श्रा, ‘areata, “संवादेन संवादादियवहारजनकलादिषूपसाधारणधदमदग्रेनेन दोषेण च, रामां वज्किमति वद्धिमकारानुभवलं, रभिमान एुनरण्टहोता- SUNG ज्नानदयभेकभेवं ञानं वे््यन्यदेतत्‌ । उपसंहरति, इतति, cfr weit हेतोः, 'नाप्त्यचमिति प्त्यु्ातिरिकं न प्रमाशौमेत्यथेः श्रसुमानाप्रामाणे तेन घटपदं घटे WH श्रसति eet BERT ्रयुष्यमानवा दित्यादिना प्रकारेण शरक्रिग्रहे एव शब्दः प्रमाणं खादिति meet न प्रमाण, ्रब्दसयाप्रामाठे तेनातिदे शवाक्या्थन्ान- एवं उपमानं प्रमाणं खादिल्युषमानमपि ने प्रमाणमिति भावः। म्‌ wgfatafrenag | 2 RR il नुमानमप्रमाणमिति वाक्यस्य प्रामा- | ee a प्रयथेवष्वात्‌ AMA परकीययोर- ry 3 iy प्रह्यचातिरिक्स्याप्रामाण्ये कथमतो द्वियपदाथ सिद्धिरिति avez । ्नरतौष्धियपदार्थानभ्यपगमादिति भावः । मनुपंकरमो पसंहारवि- शोधः येन रूपेण प्रतिना क्रियते रूपेण निगमनमपौति बकलकयकसम्मदायसिद्धवात्‌, श्रच च War न प्रमाणएमित्य- नाप्रत्यत्ं प्रमाणएमित्यस्य चोपसंहारत्वारिति चेत्‌, श्र मिश्राः नाप्य प्रमाणएमिल्युपक्रमः श्रनुमानं न प्रमाएमित्या- {दिकनु हेतुरिति प्राः । मन्यासु ames प्रमाणमित्यपि प्रतिश्ञान्तर म तु श्रतुमानं da प्रमाणमिल्यस्योपसंहारः, तथाच्‌ यतोऽनुमानं न प्रमाणं श्रत; अत्यचातिरिक शब्टोपमानमपि न प्रमाएमिल्यय TAT: «| | TST THES प्रमाणएमित्यपि ATT: श्रलुमानं न अरमाणमित्यपि नोपक्रमः उपक्रमोपसंहारयोः प्रतिज्ञा-निगमनयोर- :रनङ्गीकारात्‌, किन्त खरूपको त्तनमाजमिल्येव aa | , . श्रयानुमान्याप्रामाण्छं केन प्रकारेण Caner, किं प्रमाप्रयो- ॥लकतादच्छेदकरूपरन्यललिङ्गकेनालुमानेन, किं वा श्रनुमानं म्‌ भ Weed, TTY We, श्रप्रमाएेति, श्रपमाणसाध- AV शअरप्माणलव्याणेन प्रमाजनक्रतावच्छेदकरूपञूल्यनेन) 'दुष्ट- घाधम्नेख' TUT श्रप्माएलव्यायदशेनखेति यावत्‌ । = ~~~ ~-~ ^~ (१) Tamanna we ne re ee ----- ee ~--- ----~-- १४ त्चिकासै' साप्रामाखये्यााताड । ` अरपिषवानुमाना प्राणे YATRA TN: MATRA ख- तञ्च प्रामाखग्रहे तत्संश्यानुपपत्तः। व्याप्तिग्रहा- पायश्च TATA | दूति श्रीमहङ्गओापाध्यायविरचिते reafeaaat अनुमानखण्डे श्रतुमितिनिरूपणं | wt श्राह, "तदाकासेति श्रतुमान न प्रमाणमितिवाष्यधेत्यधैः, श्रयेवत्नात्‌" प्रयोजमवल्वात्‌ न त खं प्रतौत्यधः, "तयोः wey विपय्येययोः, श्रयमथेः श्रलुमानं प्रमाणं न वेति संशयस्य श्रतुमोमं श्प्रमाएमेवेति विपय्येयख वा निराषसाधनेताश्ानादेतेदाश्य- प्रथोगे तव era: पै TA: कथं खात्‌ परकौयसग्यै-विपयथं- यथोरपर्शवात्‌ श्रतोऽनुमाने प्रमाणं श्रवश्धोपेधमितिं । भ्रामा- शापरामण्छयोरिति प्रामाणेऽ्रामाणे चेधयेः, व्याघातात्‌" परद्यचा- faftwe श्रमामा्याधातात्‌, श्रतुमानमक्षमाश्यमिति वाश्च ` मामा हि भरायातं प्रहयथातिरिक mee साच्टिवः प्रमाण, श्भा च श्प्रामाभमजगकलमिति। श्रषुमानेऽआआभाणख : घन एष गननौयः, भमलचच शाम विषयमाधापौगकेवे्तु मानाप्रामाणे बाध एेति भावः। ममु भम॑शनकललचशं श्रा माद्य ग्द मोश्यते येग भम विषयवाधाधौनतथा प्रय लातिरिकष्यानुमामस प्रामाशसतौकारापन्िः, परन्तु प्रमाकर- दव्यतिरकलदएमिद्यखरसादाह, रपि रेति, श्रद्यषदवापि wafafafrena | "२१ छापि, श्रप्रमाणएलयापत्तेरिति प्रमालाभावापत्तेरित्यथेः, प्रमाले णभावादिति भावः । कथ प्रमाण नासि तदाह, भ्रामाण्य- देति प्रमालखेत्ययैः । नलु TATA सेनेव रुद्यते दति खय- पिः खप्रमाले प्रमाणएमता न 'तचालुमान पेचेत्यत श्राह, ‘a दूति Sanaa प्रमालसंग्रयेत्यथंः | श्रयं धट दत्यारिन्ानानन्तर दतोयचणे^ दरदं ज्ञानं प्रमा न वेति संश्योजायते, भवन्ते तन्त कषात्‌ खेनेव खप्रमालसख निशितलादिति भावः। एतच्चापाततः श्रयं ‘ee रट इव्यादिसविकल्पकन्ञानसख ` fe ठदतौीयकणे प्रमालसंग्रयः तेन a तन्नयेऽपि न खलिन्‌ प्रामाण्यं गद्यते तखासन्माजविषयलेन प्रमालस्येव तचाभावात्‌ किन्त पारमाथिकवयक्रिमाचविषयकनिवि- HUH तन्मते प्रमा तेनेव खस्िन्‌ प्रामाण्यं खेन गह्यते च ठतौयक्चणे प्रामाण्छसंश्योऽसिद्धः। fay तन्मते सशय प्रत्यपि | gigas free प्रतिबन्धक्षवात्‌ freeads सं्रोत्यत्तौ विरोधाभावः | Garay Tera .agat seat aad तत्न तदभावात्‌ | AAG श्रहुमानखाम्रामाण्ये fafa ` कन्ञानसयेवासद्‌ विषयकल-ख विषयकल-प्रामाण्छावगादिलसिद्धिः कथं स्यात्‌ सदधिषयकला दि ेतुकानुमानेनेव षिद्‌ विषयकवस् ॒श्नान्‌- । लेतुकालुमानेनैव खविषृयकवस्य खेतरागरादपरामाण्छकले सति छ गराह्यप्रामाणकलदेतुकानुमानेनेव प्रामाप्णावगादिलख सिद्धेः । न ५ च तदपि aaa ग्एह्मत इति वान्यं । विषयानवखामभिया प्रामाण्छ- | व is CST TRE ५ = wget a ft 1 meres 4 a en ~~~“ eA ee = ee ene pee ----. (९) way टतीयक्तंये' xara ‘fadtaga’ इति w—fafraqen Wa: | 4 ९९ तच््वचिन्तामणौ तद्धटकपदाचो्यतिरिकध्ख खतो राहमलानभ्युपगमात्‌ | शरपि च॒ धमदभरनामन्तरं जआयमाने वज्यादिव्यवहारजनके भाने श्रतु- मितिलजातिविगरष्ातुमिनो मौल्यवाधितानुयवसायसिद्तया AA" लापासस्मवः श्रतुमितिलद्ूपजातिविगेषख सिद्धलं तद्वच्छित्र प्रति याश्िज्ञानादेः करणलम्यावश्छक, श्रन्यथा तदव्ख्छिनलोत्य- न्तिनियमादुपपततेः। न चास श्रतुमितिरूपोज्ञानविगेषः भ्रण च तज याभ्िन्ञानादेः करणएलं तथापि तादृ्रज्ञानविगरषस्य सविकल्प- करपतेनासमा्विषयकतया प्रमालाभावान्न तत्करणस्य प्रमा- wafafa वश्यम्‌ | सविकस्यक विज्ञानस्यासन्प्ाबविषयकवापिद्ध श्रतुमितिदिषवौश्वतानां पव्वेतल-वह्िवादौनां सब्वषां पारमाथि- कलादिल्येव दूषणं सारं। ननु यािनिश्चयस्य खोत्यत्तावव TATE खममवति सैव न स्वति उपायाक्नावार्दित्यत AT, व्यातिग्रदोपाय- afa 1. रति श्रौमधरानाथतकंवागौ विरचिते तत्नचिन्तामणौ श्रलु- मानखण्डे श्रनुमितिनिरूपणर दसम्‌ | (x) श्यािग्रहो पराय इति करद ° |, sy व्यात्तिवाद्‌ः। el OO” नन्वनुमि तिरेतुव्यातिन्नाने का व्याप्तिः न तावद्‌- व्यभिचरितत्वं तद्धि न'साथ्याभाववददत्ित्वम्‌ साध्य- [ता eee ee श्रथ व्याप्िवादरूहस्यं | श्रनुमामप्रामाण्ये निरूपय व्या्तिखर्ूपनिरूपणएमारभते, नव्ि- त्यादिना, “श्रलुमितिडेवित्यस्य श्रतुमाननिषटप्रामाण्छानुमितिषेवि- ark, ‘utfwara इत्य च विषयलं FH, तवाचाहुनान- , निषपरमाण्तानुमितिरेत्वयापिन्ञानविषयोग्ता वयात्तिः केत्यथः, . ; शअतुमाननिषटपरामाण्छानुमितिरेवित्यनेन व्याप्ैरनुमानप्रामाण्योप- -पादकलकथनादतुमानप्रामाण्छनिरूपणाननार व्याश्निनिरूपणे उपो- WA एव सङ्गतिरिति सचितं | पपाटकलाच शापक | , चित्तु श्रतुमितिपदं अतुमितिनिठेतरभेद्मितिपरः चथाचानलुमितिनिषेतरमेदादुमितौ TRG ° परागुक्रयाक्षिमकारक- प्रचधनमतान्ञानजन्यवरूपः, तट क agifwara तदग्रे विगरेषणे- (जता arf: Fare चटकलवाथैकसपतमोतत्पुरुषसमासात्‌^) तथाच ; ्रागक्षानुमितिलचणणो पो हात एव सङ्गतिरनेन BAT इत्या | | (९) समुमितिरहेतौ वापिशवानं अमुमितिहेवुव्यापिन्नाबस्िति सततमो- तत्मरषषमासादिव्यधः । ac’ तश्चविन्तामणै “न तावदिति, "तावत्‌" वाक्यालङ्कारे, श्र्भिचरितल' श्रय- भिचरितलपदप्रतिपादं, तच हेतुमाह, तद्धोत्यादिः ‘fe यस्मात्‌, amy श्र्मिचरितलपद प्रतिपा, नेति, wafer Tee घाव श्यते, तथाच व्या्नियैतः साध्याभाववदटत्तिवादिरूपाय भिशरित- लग््दप्रतिपादयखरूपा न ॒श्रतोऽयमिचरितवग्ब्दप्रतिपाद्चखरूपा Tarn पय्यैवसितः, विशेषाभावक्रूटख सामान्याभावहेतुता च प्रसि- Safa, श्रतः एतन्नन्दयापादानं न निरथेकम्‌ । “ ाध्याभाव- वदटृत्तिलमिति, “त्त ‘afr, भाषे fermen, उत्तखा- भावः “saw टत्यभाव दति यावत्‌, साध्याभाववतोऽटृत्तं साथा- wae’ साध्याभाववदत्यभाव दति यावत्‌, तद्यवालि साधया- भाकवदटत्तौ मलर्धौेमप्र्यात्‌ तख भावः ““घाधाभाववदटृक्निलं तथाच साध्याभाववदडृ्यभाववच्चमिति फलितमिति प्राञ्चः, तदसत्‌ म कषर्ारवा्लर्धीयो बह्रौहिखेदयेप्रतिपत्तिकर दत्यनुग्रा- सनविरोधात्‌ त॒ज कषोधारयपदख बहत्रोरोतरसमासपरलात्‌^* (९) अत्र कम्मेधारयपदस्य समासमाचपरवे साध्यामाववदडत्तिषमि- चर साध्यामाववत्पदस्य साधतवानुषपत्तिः साध्यस्याभावः साध्याभाव इति समासोत्तरमतुप NAT खनु शासन AALS खतः बडब्रीहोवरसमास- USAT तथाच साध्यं मावो यद्य स साध्यामावः दति बङत्रष्ु नर मतुपप्र्यये नानुश्ासनविरोधः। बगरी शिेदरप्रतिपत्िकर इ- gat ब्र्यसर्मवद्वीकमिदयादिप्रयोगर्य साधुलानुपपत्तिः amauta पदस्य नि्यसमासतथा तदुत्तरं मतुपूप्र्यये चनु श्ासनविसोधः, qa सौ यर इति विग्रह विलक्छण्ेजाद्यावष्छिन्नसपवश्ववोधकलासम्भवेन बरी ररपरेपरतिपत्तिकरलाभावीत्‌ TATA ताटृशपरयोगासाधुलम | aifware: | , २९, rTM ala ` साधम्येयास्यानावसरे. गुण्पकाग्ररहसे TEI fafacea च ae, श्रवययोभावषमासोत्तरपदार्थन समं तत्ध- मासानिविष्टपदार्थान्तरान्यसयायत्यन्नलाच्च\) श्तलोपकुं त- लाघटमित्यादो अतलदत्तिंवटसमोप-तदत्यन्ताभावयोरम्रतौतेः | एतेन टत्तेरभावोऽदन्तोत्यव्ययोभावानन्तरं साध्याभाववतोऽटत्ति- यतेति बहनो हिरित्यपि प्रयुक्तं Tut साध्याभाववतेाऽनन्वयापतते श्रदययोभावसमासस्याययतया तेन समं समासान्तरासम्भवाच्च ननु- पाथ्यादिरूपाव्ययविगरेषाणएमेव समस्यमानतेन परिगणितवात्‌(९) | RIA साध्याभाववतो न टृ ्तिये् दूति जिपदव्यधिकरणबड- toe Te लप्र्ययः साध्याभाववत waa निरूपितलं werk, श्रन्वयखास्य at, तथाच `साध्याभावाधिकरणमिरू पितटत्यभाव- == ज ~ _ ae (१) अद्ययौभावसमासोत्तरपदाथन समं वत्समासानिवि्पंदार्थान्तर- ATTA TAA खन्तरपदमनधकमिति नाशङ्कनीयं उपकुम्भ- ` मिद्रादावपि तल्वमासानिषिष-समीपादिपदपरतिपाद्यसामीष्याचर्चै अग : ऋयप्रसङ्ात्‌ अधिक अन्तर पदस्य दाने तु तल्समासनिविष्पदाप्रति- 7ायार्थानथवोधसायुलन्नलादि्यथैकलसम्भवाद्‌ नानुपपर्तिगन्धोऽपि इति येयम्‌ # तत्समासानिविषटपदा्थान्वयस्यागुत्पन्नलादिग्यव ग-चिडितपुल्तक- mts: | ध (२) ag भूतलोपकुम्भं भूतलाघटमिद्यादिप्रयो गदश्नात्‌ कथमेतादृश्- नियमोयक्षिसद् द्रति चेत्‌, न, नञुपाध्याद्यवययविशेषाणां समस्यमानत्वेन परिगणितल्वाव्‌ इन्यत . आदिपदेन उपकुम्भादेरपि परिग्रहाव्रासङ्ति-, feta! १० तत्वचिन्लामगौ वद्विन्नसाध्याभाववद हस्तित्वं साध्यवद्मतियेागिकान्धो- न्याभावासामानाधिकरण्यं सकलसाध्याभाववन्रिष्टा- a व्लमव्यभिचरितलमिति फलितं। न च afincurenife: सवे न साधरिति are | श्रयं तुः साध्याभाववदटृन्तिरित्यादौ व्यधिकरणबडनरोहि विमा गत्यन्तराभावेनात्रापि अधिकरणएबड- TS साधतात्‌ `साध्यामावाधिकरण्टत्तिलाभाव्च ताद्श्टन्ति- शामान्यामावोबो श्ः। तेन धूमवान्‌ वङकरिव्यादौ भूमाभाववष्नल- ¶दादिदन्तिल्राभावस्य धूमाभाववदुन्निल-जलनोभवलाद्यवच्छिनना- भावस्य च ast waste नातिवा्गिः ।'साध्याभाववदुत्तिश्च SATA च्छेदकसम्न्धेन विवचणौया तेन षज्भाववति धूमावयषे जल- gerd” समवायेन कषालिकविरेषणतया धूमस्य टत्तावपि न चतिः ¦ (साध्याभावश्च सा ध्तावच्छेदकसम्बन्भेन साध्यतावच्छेदकावच्छिनप्रति- योगिताकोबोध्यः तेन वङ्धिमाम्‌ धूमादित्यादौ समवायादिसम्ब- aq वह्किसामान्याभाववति संयोगसम्बन्धेन, त॑न्तदङ्धिल-वद्ि-जलो- भयलाद्यवच्छिन्नाभाववति च पव॑तादौ संयोगेन were, एत्तावपि न eft | तादृ साध्याभाववलश्च श्रभावौयविगरषणएता विषेण बोध्य (९) धुमाववं परि्न्य जलङ्ृहादिपयन्तागुधावनं प्रसिदधविपरदसल- मादायाव्यातिसन्भये तदप्रदशरने न्युगताभङ्कायेति। (२) ननु साध्याभावपदस्य प्रधमेपद्धिततथा, तदंशे वि्रेषणोभुतस्य साध्यतादन्छेदकसम्बन्धावब्डिप्रिलपदसख anata दश्रयिविष रेबदबोपा्- दाप्निवादः। ९१ भावप्रतिथागित्वं साध्यवदन्धादत्तिवं वा केवलान्ब- यिन्यभावात्‌। 1 तेन गृणएलवान्‌ श्चानलात्‌ सत्तावान्‌ जातेरित्यादौ विषयिलायाय- वादिसम्न्धेन९) तादृ ग्रसाध्यभाववति ज्ञानादौ न्नानल॑-जात्यादेरैत्ता- वपि areata: | जात्य्यन्ताभाव-तददन्योन्याभावयोरत्यन्ताभावो न तियो गि-परतियो गितावच्छेदकखरूपः विन्वतिरिक्रः तेन घट- नात्यन्ताभाववान्‌ घटान्योन्याभाववान्‌ वां पटलात्‌ दरत्यादौ वि- रषएताविगरेषसम्ब्धेन साध्याभावाधिकरणखाप्रसिद्या नायाः । श्रत्यन्ताभावादेरत्यन्ताभावसख प्रतियोग्यादिखरूपतनये तु साध्यता- च्छेद कसग्नन्धावच्छिलप्रतियोगिताकषाध्याभावटृत्तिसाध्ासामान्यौ- ..धप्रतियोगितावच्छेद कसनबन्धेन साध्याभावाधिक्ररणएलं वक्तव्यम्‌ । .हृत्तितवाभावादंशे विगेषगीभरतस्य हेतुतावच्छेदकसमन्धावच्छतरिवस्य श्याढ- feat पञ्चादेवोचितमिति यत्‌करमेण यारृत्तिदाने न्यनता स्यादिति देत ब, प्रथमं ठकत्तिलसामान्यामावानुक्ञौ साध्यामावांे सा्यतावन्छेदकधमम- \शैम्बन्धावष्छित्रलस्य याषटत्तिदानं न सम्भवतीति genta eet | 4 (2) sarge टत्यनियामकतया तत्सन्बन्धमौदायायाक्निनं सम्भवती ्ादिपदं आदिपदेन कालिकसम्बन्धपरियश, जन्यमाचस्य कालो (शाधि मानामावेग afsary धुमादि्यादौ ना्ापतनिसम्भावनेति प्रसिडो {दाहरणं परिव्यक्त अतणव श्रानववह्ेतुं परि यन्य जातेदहतुलमुक्छं तच |लाध्यामादवति महाकाले जातेवत्तमानलवाद्यापिद्‌ वस्विति ध्येयम्‌ | | (२) मजु तथापि गुणतिवान्‌ श्लानत्वात्‌ सत्तावान्‌ जातेरि्यादौ विष- |विला्ाप्यलादिसम्बन्येन तादृश्रसाध्थामाववति च्रानादौ च्रानल-जाव्यादे- Re ` , तक्वचिन्तामणौ and प्रतियोगितावि्िषणं, तादुरसव्न्धञ्च `वङ्किमान्‌ धूमा- दित्यादिभावसा्यकखले विग्रेषणताविगरेषएव, घटलाभाववान्‌ पटलादि्याद्यभावसाध्यकस्यले तु समवायादिरेव, समवाय-विषयि- लादिषणन्धेन” प्रमेयादिसाध्यके ज्ञानवादिडेतौ साथतावष्डेदक- समवायादिषमन्धावख्छिननप्रमेयाद्यभावस्य कालिकादिसबमेन यो- भावः सोऽपि प्रमेयतया षाध्यान्तगेतसदौयप्रतियो गितावच्छेद- ककालिकादिषाबन्धेन साध्याभावाधिकरणे ज्ानवारेरत्तरवया- fae सामान्यपदोपादानं, घाथसामान्योयलश्च waar निरूपिततं खामिरूपकसाध्यकभिन्नवमिति यावत्‌२ । श्रलेकोक्रि- AAA MAI कारणतावच्छेदके च भावसाध्करयले ` वर्मानलादव्याकनिः। न च साध्यामावाधिकरणत्वममावीयविरेषणतावि- Tan विवक्षितमिति वाद्यम्‌ | तथा सति घटल्ाद् न्ताभाववान्‌ धटा- नयोन्याभाववान्‌ का परठलादिवादौ साध्याभावस्य घटातादैविेषणतावि.- शेषसम्बन्धेनाधिकरणताप्रसिद्या खयापिरिति चेत्‌ । न । साध्यतावच्छे दकसम्बन्धावद्दत्रसाध्याभावटत्तिसाध्यसामान्योयप्रतियो गितावच्छेदकषसम्ब- खेन साध्यामावाधिकरगत्स्य विदकिदवादिति ० ग०। ` (९) साध्यतावचयेदकस्बधेन ठत्तिमतसाध्वीयपतियो गितापिमक्तये स- मवायसम्बन्धेन प्रामेयसाश्यकरेतौ अापरिवारणं सम्भवति अतः विष- यित्वसम्बन्धानुसर णमिति ara: | (२) अधानुगमल साध्यतावच्छेदकसमानाधिकरमेदप्रतियोगितानव- end भेदपरतियोगितावच्छेदकलश्च निरूपक़ृलसम्बन्धावश्छि्नं गरादच- । १ om aifrare: | „ RF श्रभाकोयविग्रेष णतां विगरेषेण साध्याभावाधिकरणएतं श्रभावसाध्यकष्यसे शै यथायथं समवायादिसम्बन्धेन साध्याभावाधिकरणवमुपारेयं साध्यभेदेन काय्ये-कारणभावभेदात्‌। न च तथापि घटान्योन्या- भाववान्‌ पटलादित्यचान्योन्याभावसाभ्यकस्यले घटलवादिरूपे षा- ध्याभावे न॒ सध्यप्रतियोगिलं नवा समवाया दिपमबधलदवच्छे दकः तादात्मखेव तदवच्छेद कलादित्य्यािषतदवस्येति वाच्यम्‌ | श्रतयन्ताभावाभावसय प्रतियोगिरूपतवेन saga धटमेदात्यन्ता- भावलावच्छिन्नाभावरूपतया घटभेदात्यन्ताभावरूपस्य चटमेद- प्रतियो गितावच्छेदकौग्रतघरलस्यापि समवायसम्बन्धेन घटभेद- प्रतियोगिलात्‌ । न चान्यत्रात्यन्ताभावाभावस् प्रतियो गिरूपलेऽपि घटादिभेदात्यन्ताभावाभावो न घटादिभेदखरूपः किन्तु तत्मति- योगितावच्छेद कौग्धतधटलात्यन्ताभावखरूप “एवेति सिद्धान्तदति . वाच्यं । यथा fe घटलावच्छि्नघटवन्ताग्रहे घटाद्यन्ाभावा- यहात्‌ चटाल्यन्ताभावाभावगयवहाराच्च धटात्यन्ताभावाभावोघटर- GE तथा घटभेदवत्तागरडे घटभेदात्यन्ताभावायहात्‌ चट मेदात्यन्ताभावाभावग्यवदहाराच घटभेद एव तदत्यन्ताभावलावच्छिन- प्रकतियोगिताकाभाव दति तसिद्धान्तः) न थक्निखहः । विनिगम- कौभाषैनापि धटत्लावद्छन्प्रतियोगिताकाल्यन्ताभाववद्टभेद- स्यापि घटभेदात्यन्तभावाभावलसिद्धरमल्यूवाच्च | श्रत एव ATE जन (९) चटान्योन्याभावाद्यन्ताभावाभावस्य घटलत्वाद्यन्ताभावखरूपत्वरूप- सिडान्त CTW: | 5 88" तस्वचिन्तामशो इचिङ्कान्ताणोपाध्यायघद्मतः, श्रत एव चाभावविरहात्मलं Tee अतियोगिते्याशार्ययाः, श्रन्यथा चघटभेदाद्यक्ाभावप्रतियोगिनिं टभेद तश््ण्ाघ्यापन्तेः श्रन्योन्याभावप्रतियो गितावच्छेदक- चररवाल्यन्ताभावे तक्ष्णस्यातिाघ्यापत्तेख(*) । न चेवं घटवला- वच्छिन्ञपरतियोगिताकघटलात्यन्ताभावस्यापि धटभेद खरूपलापक्नि- रिति are) तदश्यन्ताभावलावच्छिप्रतियोगिताकाभावस्येव तत्छरूपलान्धुपगमात्‌ तदतताग्रहे तादश्तदल्यन्ताभावाभावस्यैव व्यवहारात्‌ | उपाश्यायेषैटववावच्छिप्रतिवो गिताकषटलाल्यन्ता- भावस्ापि घटभेदखरूपलाभ्युपगमाञ्च । न चेवं साव्यषामान्योय- प्रतियोगितावच्छेदकसम्न्धेनेव साध्याभावाधिकरणएलं विवच्छतां fe साध्यतावच्छेदकसम्नन्धावच्छिनसाध्याभावदृत्तिलख प्रतियोगि- ताविगरेषणएवेनेति वाध्यम्‌ । कालिकसनन्धावख्छिन्नात्मलप्रकारक- प्रमा विश्रेव्यवाभावस्य(र) विगरेषणता विशेषेण सावे श्रात्मलादिडेता- (९) खन्योन्धामाबप्रतियोगिवावच्छेदके तष्ल्तणसयातिदयात्यापत्तेश्ेवि' ख» ग० | यमपि पाठः समीचीनः यतः घटल्वाखन्तामाबस्य घटभेदा- खरूपे घटत्वं ग घटमेदभतियोगितवकच्तणणच्छं सदभावस्य षटभेदाखद्प- लात्‌, घटलादन्तामावस्य घटभेदखरूपले तु घटल घटमभेदप्रतिथोगिल- शच्छयलश्मेव तदन्ताभावसख घटमेदलरूपरादिति | (a) थाच साश्यसामाश्चीयप्रतियोगितावच्छेदकसम्बन्धसामान्धेन सा- श्यामावाधिकरणल, अथ वा प्रयेकं साध्यसामान्धौयप्रतियेगितावण्डेदकेा दे बः सम्बन्धसतसत्सम्बन्धेम साध्यामाव्राधिकरवलं दवाशङ्गादयो तत . दितोयाश्ङ्कायां प्रमाविरेव्यावामावसाध्यकेऽथाभिगं सम्भवति जन्धाना- afiratz: | "९४ aera कालिकसमबन्धावच्छिनसाध्याभावस्य विगरेवशता विगर सम्बन्धेन योऽभावस्तस्यापि weer कालिकसन्बन्धवर्‌्विगेषण- ताविग्रेषोऽपि बध्योयप्रतियो गितावश्छेदकसम्न्धस्तेन सम्बन्धेगा- तलप्रकारकप्रमाविगेयवरूपसाध्याभाववति श्रात्मभि हेतोरात्म- ae aa । प्रतियो गितावच्छेदकवत्‌ प्रतिवोग्ैपि श्न्योन्या- भावाभावः(९ तेम तादात्मस्बन्धेन साध्यतायां साभ्यतावच्छेदकसम्ब- मेव ताट्ृशकालिक-खरूपाभयसम्बन्धेन साध्यामावाधिकरणत्वात्‌ उक्तस्थजे तु तादृश्णेभयसम्बन्धेन साध्याभावाधिक्षरणला प्रसिद्या watt सम्भवति LAAT ात्मवपकारकप्रमाविरेव्यत्वाभावसाध्यकानुसरणं । (९) wa साध्याभावः साध्यतावष्छेदकावच्छ्रप्रतियाभिताके बध्यः, रतल्ञामायेव साध्यपदमिति भावः| , तेन पूव्े्छयडत्तिवविशिसाध्या- मावडत्तपूव्तणढत्तिवविधिसाध्यामावामावरूपसाध्यीयप्रतियेगिता- वच्डेदकोमूतखरूपसम्ब्धेन साभ्यामाववति हेते तितवऽपि wat ante: | न च कपिसंयेग्येत्वादि्वायापिवास्याय निरवच्छितरि- साध्यामावाधिकरणति निवेश्रयितव्ये कालिकसम्बन्धेन निरवच्छ्िसाध्या- भावाधिकरग्रलाप्रसिदयीवोक्तविेषणदानेऽपि SHUT खन्यापतेरपरौषशारेख तादृशस्थले खब्ात्निवारणाय ववत्मवेश्योऽनुचित शति वाच्यं । ऋन्योन्धा- मावस कालिकसम्बन्धेन योऽभावः we वि्ेबणताविगरेषसम्बन्येन साधव ताथा खात्मलादिहेतावव्याष्यापत्ते, चन्धान्याभावरूपसाध्यामावस्य का सिकसम्बन्पेन शआथाप्यतन्तितया निरवच्छप्रसाध्यामावाधिकरमत्वप्रसिद्या उक्षविगेमणदाने ख्ायाततिपरीहारः ware ashe भावः | (२) eden चटंमभिद्न॒कपालल्वादिदन्रा्याति, साटश्रसमवाय- सम्बन्धेन घटखरूपरसाध्यामावाधिकरणे कपाले हेतोडततेरिति चेत्‌, 4, at तत्त्वचिन्तामणौ न्वावच्छिक्षसाध्याभावहृत्तिसाध्योयप्रतियोगिलस्य भाप्रसिदधिः। दत्थ- श्ाल्यन्ताभावलनिषूपितवेनापि साध्यसामान्योयप्रतियोगिता विषे षणौया श्रन्यथा घटान्योन्याभाववान्‌ घटवलादित्यादावयाघ्यापनते तादात्मसम्न्धश्यापि साध्याभावटृत्तिसाधौयप्रतियो गितारविदक- लात्‌ | यद्वा साध्यतावच्छेदकसबन्धावच्छिन्नसाष्याभावटत्तिसाध- सामानयौयप्रतियो गिल-तदवच्छेदकलान्यतरावच्छेद कसबनन्ेनेव सा- ध्याभावाधिकरणत्वं॒विवक्षणौयं टत्यन्तमन्यतरविगषण, एवश्च घटान्योन्याभाववान्‌ पटलादिल्यादौ साध्याभाव azar: सा- धप्रतियो गिलविरेऽपि न कतिः तादृश्ान्यतरसख्य प्रतियोगिताव- चछेदकलखेव TT Ta! न च तथापि कपिरंयोगयेतदृचना- दि्याचयाणृत्तिसाथकसदवेाक्या्िरिति वाच्यम्‌ । निरक्रसा- ध्याभावत्वविशिष्टनिरूपिता या „ निर्‌ करसबन्धसंसगेकनिरवच्छिना- धिकरणवा तदाश्रयात्तिलस्य “ विवषितलात्‌ । गृण-कमोन्य- लविगिष्टस्ाभाववान्‌ गुणलादि्यादौ सलनाद्मकसा्याभावाधि- करणएवसख गुणादिटत्तिलेऽपि साध्याभावलविशिष्टनिरूपिताधिकर- WAG गुणद्यत्तिलान्ञायाकषिः। न चेवं कपिसंयोगाभाववान्‌ 1 Te a लादच्छेदकसम्बन्धायद्दि्नल-खाश्रयनिरूपितत्वोभयसम्बन्धेन arenufi योगिताविशिदसाध्याभावाधिकरणतस्य विवक्वितलात्‌ खपरदं निरक्त- प्रतियेमिताप्रर | ग च विश््नप्रतियेगितायां अद्यन्ताभावतनिरूपित- santa धं इति वायं । तदिव्ताया अ्रैव तातयगीत्‌ | "र वधाच्च तादाढ्येन घटलख रूपरसाध्याभावाधिक्षस्ये धटवे हेतो. हेत्तिलादव्यािरिति ara: | “eftrate: | 2 द स्वात्‌ श्त्यादौ निरंवच्छिन्नसाध्याभावाधिकरणलापरधिद्यायापिरिति वाच्यम्‌ | केवलाग्यिन्यभावादित्यनेन यन्धहतेवास्य दोषस्य वच्य माणएलात्‌। न च तथापि संयोगिभिन्नं गणएलादिल्यादौ निरव- भावाधिकरणलाप्रसिद्यायाश्षिः श्रन्योन्याभावस्य याय- दत्तिलनियमवादिनये तस्य केवलान््नन्तगेतादिति वाच्यम्‌ | शरन्योन्याभावस्य व्याणटत्तितानियमवादविनये श्रन्योन्याभावानरा- त्यन्ताभावस्य प्रतियो गितावच्छेदकखरूपलेऽप्व्यायडृन्तिमदन्योन्या- भावाभावस्य वाणटत्तिखरूपस्यातिरिक्रखग्युपगमात्‌ तचार स्फटौ- भविष्यति | मनु तथापि समवायादिना गगनादिदेतुके ददं वह्किमद्‌- गगमादित्यादावतिवयाश्निः व्धभाववति डतुतावच्छेदकसमवाया- दि सम्बन्धेन गगनादैरटततेः। न च Tegal हेतुतावच्छेद कसा्नन्धेम पचधम्मवाभावाच्चासद्धेतुवख्वदहार "दति वाच्यम्‌ । तचापि व्यात्ति- भमेशेवालुमितेरलुभवसिद्भात्‌, श्रन्यथा धूमवान्‌, वङ्करिद्यादेरपि MUAY सुवचलात्‌। एवं द्रवं गुण-करमान्यवविशििष्टसललादित्यादाव- वयाश्चिः विशिष्टस्य गेवलस्वामतिरेकितया दथलाभाववत्यपि गुणादौ AUST: गुणे गुण-कर्मान्यिलविशिष्टसंतेति Mate: सम्ैशिद्ध- लात्‌। षत्तावान्‌ द्रवयवादित्यादावव्यातिश्च सत्तामाववति सामान्यादौ शेतुतावच्छेद कषमवायस्रस्ेन उन्तेरप्रसिद्धेरिति चेत्‌। न । हेत्‌ता- वच्छेद कावच्छिन्नदेलभिकरणताप्रतियो गिक- हेतुतावष्छेद कसम्बन्धा- वष्डिलाभेयतानिदूपितविग्रेषणएताविगेषसमबन्धेम निर्‌क्रसाध्याभाव- , लविशिष्टनिरूपितनिरक्रषग्बन्धसुषगेकनिरवष्छिन्नाधिकरएताश्रवषट- Lier तश्वचिन्तामण्ये निलसामान्याभावषय विवदितलात्‌, शन्िलश्च ग रेतुतावच्छेदक- wana विवचणौय, श्रि च स्तावान्‌ द्रयवादित्यादौ eH भावाधिकरणएताश्रयशिलखय ेतुतावण्छेदकषमवायसम्बन्धावेख्छि- ज्ञाधेयता निरूपित विशेषणता fairey सामान्याभावो द्र्यवादौ, अमवायसम्बन्धावच्छिलनाधेयतानिरू पितविगेषएताविगेषषग्न्धाव्छि- ज्ञप्रतिधोगिताकसत्ताभावाधिकरणएलाश्रयटरत्ति लाभावस्य व्धिकर णए- खनन्धावच्छिन्ाभावतया संयोगसम्बन्धावच्छिन्नगुणाभावादेरिव केव- ला्यिलात्‌ । xa सादिल्यादौ च द्रद्यलाभावाधिकरणगुणादि- टृन्निलसेव समवायसम्न्धावच्छिन्नाधेयता निरूपित विगरेषणएतासम्बर्धेन अन्तायां सत्नान्नातियाशिः। दवय विशिष्टस्वादित्यादावयािवारण- च प्रतियोगिकान्मापेयता ANT | Teg एतक्षचणकटेनये विशि- saw विशिष्टनिरू पितीधारतासतन्भेनेव द्रयलव्याणं न तु समवाय- SAA, तथाच प्रतियोगिकान्तमाधेयताविगरेवणमनुपादेयमेव, तद्‌- पादाने हेतुतावच्छेदकभेदेन काय्ये-कारणभावभेदापन्तेः। हेत्ता- rece wfaa रतोल्यनेनापि विगरेषणदद्धिमान्‌ गगनादिल्यारौ नातिव्यात्निः। सतु तथापि creas पर्याप म तु एकेति सिद्धानीदरे^ घटत्ववान्‌ घटल-तदभाववदुभय- लादित्यादौ vatgremaaa देतुतेऽतिथाप्तिः धटलाभाववति रेतुतावच्डछेदकपयीप्याख्यसम्बन्धेन रेतोरद्न्तेः घटो घट-पटोभय- न (१) पयेकमसतो wae उभयत्रापि सत्ताया योगात्‌ “उमयत्व- gata waht तु can” इति सिदानर.ग सनेगगसममलं अत- oa “द्रति विडान्तादरे * इति | यातिषादः। ‘ae fafaay बटोधंटल-तदभाववदुभयमिल्यप्रतौतेरिति श्‌) ब। तादृ्रसिद्धान्ादरे ेत॒तावच्छेदकसम्बन्भेम साध्यसमामाधिकरणले सतोत्यनेनेव विरेषणौयलादिति । अरत एव निविशतां वा ठत्ति- मं खाध्यसमानाधिकरणतं वेति केवलाष्वयिगन्धे दौधितिहतः | केचित्तु निरक्षयाध्यामावलविशिष्टनिरूपिता या विेवणतास्ब- न्येन यथोक्रसम्बन्धन वा निरवच्छिन्नाधिकरणएता aera वन्तमानं रेतुतावच्छेदकसम्नन्धावच्छिश्नयद्धर्ावख्छिन्नाधिकरणत्वसा- मान्यं तद्भवं विवचितं । धूमवान्‌ दह्रि्यादौ पवतादिनिषट- बह्मधिकरणएतायक्तेधमाभावाधिकरणाढन्तिवेऽपि श्रयोगोलकनिष्ठ- बह्यधिकरणएतायक्ेरतथालान्नातिव्यािरित्याहः । wel तु हेतुतावष्छेद कसमनन्धावच्छित्रेत्‌तावष्डेदकावच्छिन्ल- स्ञाधिकर णएताश्रयटनियन्निरवष्छिन्नाधिकरणव तदटन्िभिरक- साध्याभावल विशिष्टनिरूपितययोक्रैसम्बन्धावच्छिन्नाधिकरण्तालकलत्- मिति विगरेषणए-विग्रेयभावय्याल्यासे are, aud taut, इत्यश्च कपिरुयोगाभाववान्‌ स्वात्‌ कपिषंयोगिभिन्नं गृएलादिव्यादावपि नावयािरित्यारिति ag: | Vequratae, 'साध्यवटिक्नेति साध्यवैद्धिश्लो यः साध्याभाव वान्‌ तददृत्तिलमित्ययेः । , कपिथोगौ एतदचलादिव्याद्य्याय- दत्तिसाध्यकाबयात्तिकरणय 'साध्यवद्धिखेति साष्ाभाववतो विध वणमिति प्राश्चः। तदसत्‌ “साध्यभाववदित्यसख वयथेलापत्तेः साध्य- वद्विन्ारत्तिलस्येव सम्यक्तात्‌५। (९) साध्यवदित्रारसित्मि सेक खातिल्वादिति क* | ge = तत्वचिन्तामयौ wera साधयवद्धिन्ने यः साध्याभावः "धाथवदविन्नसा्यामावः तदडत्निलमिति सपतमोततपुरुषोत्तरं मतुपूपरत्ययः तथाच सा्य- वद्धिलटृन्तियेः साध्याभावस्तददट सिलमित्यथेः | एवश्च साध्यवद्धि- sama संयोगौ द्रयलारित्यादावयाश्निः संयोगाभाववति Za द्रव्यस्य इन्त, तदुपादाने च संयोगवह्धिन्नटन्निः संयोगा- भावो गृणादिवृत्तिः षंयोगाभाव एव श्रधिकरणएभेदेनाभावभेदात्‌ तददवृत्तिवाज्ायाशिः। न ष तथापि खाध्यवद्विज्नावृत्तिलमिलये- arg किं साध्णभाववदित्यमेनेति वाच्यम्‌ | ययोक्लक्षणे तस्या- mana seer”) तस्यापि लचणन्तरलात्‌। न च तथापि साध्यवद्धि्वृत्तियेलददवृत्तिवमेवास्तु fa साध्याभावपदेनेति वां । तादृ्द्र्वादिमदत्तिलादसम्भवापत्तेः । साध्याभावेत्यत् साध्पद्‌- म्यत एव द्रयलादेरपि दरयलाभावाभावलात्‌ भावरूपाभावस्य षा- धिकरएमेरेन भेदाभावात्‌ | नतु तथापि घटाका्रसयोग-घटलान्यतराभाववान्‌ गगनला- fears चटानधिकरणएरेशावच्छेरेन घटाकाशश्योगाभावष्य गगने ख्यात्‌ सृद्धेतुतयाथातिः Maga घटे वत्तमानेश्य साध्यामावख चटाकाश्रश्योगद्ूपस्य गेगनेऽपि सत्वात्‌ तच च atest: | न च साध्य- वद्विन्निलविशिष्टवाध्भावव्नं विवचितिमिति वाच्यम्‌ | साथा" भावपद्वेयर्थ्यापततः। साशयवद्विखवुत्तिवविभिष्टवदवृत्तिवखेव सम्य- (९) खसमानाधिकरणयाग्यतावच्डंदकधन्ान्तरघटिततवसैव यवि बगघटिततवरू्पलात्‌ साध्यवद्धप्ररत्तिसाध्याभाषवदढसिल्वलस्य साध्येव्‌- द्वि डत्तिततलाघटितलेन गोक्कलच्तण यथेविष्रेबणक्चटितमिति मणः | warfare: | „ ४६ क्लादिति Sq न। श्रभावाभावश्यातिरिक्नलमतेनेतह्षवण- करणात्‌ तथाच श्रधिकरणभेदेनाभावभेदात्‌ साध्यवद्धिने we aware साध्याभावसख प्रतियो गिव्यधिकरणस्य प्रतियो गिमति गगनेऽसत्वादयापेरभावात्‌ । न चेवं साध्याभावेत्य् साध्यपदबेयश्ै श्रभावाभावस्यातिरिक्रलेन दउवयलादेरभावत्वाभावात्‌' साध्यवद्धि्न- टृत्िघटाभावादेस्तु हेतुमत्यसत्वात्‌ श्रधिकरणभेदेनाभावभेदादिति वाच्यं । ay प्रतियोगिसमानाधिकरणएत्-प्रतियोगिव्यधिकरएत्व- लचणविरद्धधकमोध्याससजैवा धिकरणभेदेन श्रभावभेदाग्युपगे तु was, तथाच साध्यवद्धिननरृत्तिघटाभावारेहंतुमल्यपि TAT अ्रसम्भववारणय साध्यप्रदोपादानात्‌ | यद्वा घटाकाश्सयोग-घटलान्यतराभावाभावोऽतिरिकरः घटा- काग्रसंयोग-घटलादौनामनुगततद्चा TAA वक्कमशक्यलात्‌ | घटल-द्रव्यलाद्यभावाभावस्त॒ नातिरिक्रः धटल-द्रष्यलादोनामष्य- नुगतलात्‌ तथाच द्रव्यलादिकमादायासम्भववारणणयैव साध्यपदमिति प्रारित्यास्तां ५ विस्तरः | (९) ननु घटल-घटाकाश्रतत्छं योगान्यतरामाक््वान्‌ गगनल्वात्‌ KAT BASALT घटल्व-घटाकाश्तत्ंयो गस्यानुगततया तच ताद शान्तरा- भावाभावत्वकल्पने बाधकाभावात्‌ BAT वथात्वकङ्यनसम्भवे अतिरिक्ष तथालकश्यनानौचिवयाव्‌ इति चेत्‌ । न । यदेति वाकारस्यानाखाखचकष- त्वात्‌ । AAG घटत्व-घटाकाशतत्सयोगान्यतराभावाभावस्य घटे या- प्यत्तितवेन निरवच्छिब्रटत्तिकतया घटे किद्विदवष्छेदेन ताद्टशान्यतरा. ५ भावो miei परतौतेरपामाणिकत्व प्ररन्त ताट्श्रान्यतरामाबामाबख st | तश्वविन्तामणो “ साथवदमतियोगिकान्योन्याभावेति हेतौ साधवप्रतियोगिका- न्योन्याभावाधिकरण्षटन्तिलाभाव Lau: | श्रन्योन्याभावस् प्रतियो- गयटतन्तिवेन faethe, तेन॒ साध्यवतोयास्यदत्तिधष्नावच्छिन्न- प्रतियो गिकान्योन्याभाववति इतो टत्तावपि नासम्भवः(५। नन्वेवमपि नानाधिकरणकसाध्यके वद्िमान्‌ धृमादित्यादौ साधाधिकरणौ- भततन्तद्क्रिलावच्छिननप्रतियोगिकान्योन्याभाववति इतोटेततेरया- तिदुववोरा, प्रतियोग्धटृत्तिलमपरहाय साथव्लावच्छिल्नपरतियोगिता- कान्योन्याभावविवच्णे तु पश्चमेन सह पौनरक्ममिति चेत्‌ । न। वच्छयमाएकेवलान्वग्यव्ाशिवरखाणत्र दोषात्‌ । ब च तथापि न~ न 9 नवकला ~-* ----- ----~- ^~----- "----.~ ~ - ~~ ~~ --- ----~-----~---~ “~~~ ताटृशान्धतरखरूपत्ये मादृश्रान्यतरान्तगेतघटाकाशतासंयोगस्य अवच्छि्ि- इत्तिकतया ame प्रामाणिकल्वापततेः। अतिरिकतपर्ते घटे ताद्‌ शरामावश्य याप्यदत्तिलेन निरवद्छद्ररक्तिकतया तवमतौतेने प्रामाणि- कत्वम्‌ | धटाकाशसंयोगाभावत्येन साध्यते वाट एसाध्यस्य केवलान्धयि- तया भेदस्य श्याणडत्तितयाः तदद्व्नलस्यापरसिदतनाव्यर शप रोहार- त्वादतोऽन्यवसमावः साध्यत इति ध्येयम्‌ | (१) aura खप्रतिधोग्यरत्तिखविष्ेवगदाने अन्धोन्यपदं यथे are ब्मतियोभिकादन्तामावस्य खपतियोगिढत्तिवात्‌ इति चेत्‌ । न | धम्मि- भेदस्य धम्मं दन्तामावागतिरिक्तलेन खप्रतियोग्यदन्तिसाधवत्‌प्रतियोगि- कामावाप्रसिदेः waranty च अन्धोन्यामावल्यनिरूपकप्रतियोगि- ताश्रयाटत्तितलामात्‌ नामावाप्रसिदधिरिति । sere watery eee Fatal चमाववापेश्चया गौरवानबका- wifata Seq wrfrare: | ०४३ साध्यवद्मतियोगिकान्योन्याभावमाजदेव एतक्नवणवटकने वच्छमाण- जेवलान्वग्यव्यात्निरबासङ्गता केवलाग्यिसाध्यकेऽपि साध्याधिकरणौ- गततन्तद्क्रिलावच्छिननान्योन्याभावस्य प्रसिद्धलादिति वाच्यं । safe तादृश्रान्योन्याभावस्यं प्रसिद्धूतेऽपि तदति हेतोटेन्तेरेवा- DALAT | यदा साध्यवप्मतियोगिकान्योन्याभावपदेन साध्यव्तवच्छिल- प्रतियोगिताकान्योन्याभाव एव विवचितः। न चेवं पञ्चमाभेदः, तज साध्यवत्वावच्छिननप्रतियो गिकान्योन्याभावरव्ेन प्रवेशः श्र तु तादू- शरान्योन्याभावाधिकरणलेनेत्यधिकरणएलप्रवेशाप्रवेशाभ्यामेव भेदात्‌ | श्रखण्डाभावघटकतया च नाधिकरणएलां श्छ वेयथ्येमिति न कोऽपि दोष दति दिक्‌। सकलेति साकल्यं साध्याभाववतो विष्णं तथाच यावन्ति : खाध्याभावाधिकरणनि तज्िष्टाभावप्रतियोगिलं केतौ व्याधिरि- त्यये, | धूमाद्यभाववव्नलष्दादिनिष्ठाभावप्रतिधोगिलादङ्ादावति- व्याश्चिरिति यावदिति साध्याभाववतोविगरेषणं, साध्याभावविगरेषणले तत्तद्‌ हदाडृत्तिलादिरूपेए यो वज्ाद्यभावसतस्यापि wae | भ्रवेश्रात्‌ । तावद्धिकरणप्रसिद्या श्रषश्भकपत्ते५। न च xa न (९) सकलस्य साध्याभावविररेषणत्वे तत्तद्‌कदाटत्तिताद्यवच्छिद्नाभाव- कूटाधिकरणाप्रसिद्या मथरानाथेनीसम्भवो दन्तः। जगदीष्रेन तावया- fem अथायमा गयः खप्रतिर्योिमत्तायहविरोधिताधटकसम्बन्धेन सा- ध्यामाववक्वनिषेशो मथ रानाचार्िः तथाच तत्तदृकदारन्तित्वायव- 88. avafwureat श्त्ादिल्यादौ द्र्यलाभाववति गुणदौ सलदेविभिष्टामावादि- सल्लादतिवा्भिरिति area | तादृ्राभावप्रतियो गितावच्छेदकषेतु- ` तादश्डेदकवच्खयेह विवचित्वात्‌। प्रतियोगिता च डेतुतावच्छेदक- ` उमन्धावच्छिश्ना गाद्या तेन द्रवयलाभाववति गणादौ सत्तादेः संयोगादिसम्बम्धावच्छिन्नाभावस्ेऽपि नातियार्निः । साधाभावश्च साथ्यतावच्छेद कावच्छिल्न-साध्यतावष्छेदकसम्बन्धावच्छिन्प्रतिय 7 गि- ताको बोध्यः, अन्यथा परव्वतादावपि sare विंशिष्टाभावादिशषले खमवायादिसबनन्भावच्छिन्नवह्या दिसामान्याभावस्वेम च यावदन्त- Jara तन्निष्ठाभावप्रतियो गिलाभावात्‌ धूमस्ासम्भवः स्यात्‌ । न च कपिरंयोगो एतदृचलात्‌ इत्यादौ एतदुषष्ापि तादृश्रयाधया- भादवतेन यावदन्तगततया तनिष्ठाभावप्रतियोगिलाभावादेतदुचल- ererfiftta are) किथिदनवच्छिन्नायाः सखाधाभावाधि- ~~~ ~~~ च्डि्नामावस्य॒शप्रतियोगिमन्ताय्रहविरोधिसाघटकलम्बन्धेन साध्यामा- वाधिकरणाप्रसिडधलादसम्भवसङकतिः, साध्यवन्नाग्रपिरोधिताघटकसम्ब- नवेन साध्यामावव्बनिवे्यो लगदीश्राभिपरेतः sere काणिकसम्बन्धा- बच्छिद्रपतियोगिताकषटालामावसाष्यकष-अालादिरेतौ शक्लयसमन्बयः साष्यवत्तायरहविरोधिताघटककालिकसमन्धेन साध्याभावक्ूटस्यं काकि पसिधलात्‌ शगदीग्रेादातिरद्ता। नु गगनलाभाववान्‌ पटलादियच सश्चयगमनात्‌ कथमसम्भवः गगनल्वाभावाभावकूटाधिकर णत्वस्य गगने प्रसिडल्वादिति चैत्‌ । 7 चटमिन्रलपरकारकप्रमाविद्धव्य-गगनलवोमयत्वा- दच्छद्रामावमादाय तदोषवाददखतृ.श्दमावषटिततरुटाधिकरणापसिङे- fafa | anfirane: | + "१ acura शह - विवदितलात्‌, cere, किंञ्चिदनवच्छिलायाः कपिश्योगाभावाधिकरणताया गणदावेव सलला्ष्र च हेतोरणभाव- सत्नान्नावया्तिः। म च कपिसंयोगाभाववान्‌ स्ादित्यादौ लाध्या- नावस्य कपिसंयोगादे निरवद्छिन्नाधिकरणतवाप्रसिद्याव्या्िरिति ave! केवलाषयिन्यभावा दित्यनेन यन्धरतेव एतदोषस्य वच्छमाण- am न ॒च एथिवौ कपिषंयोगादिल्यादौ" एथिवौलामाववति जलादौ यावत्येव कपिसयोगाभावसल्लाद तिवया्भिरिति are | तज्िष्टपदेन aa निरवच्छिन्नरटन्तिमच्वश्य विवकितवात्‌, इत्यश्च एथिवौत्वाभावाधिकरणे जलादौ यावदन्तगेते भिरवच्छिश्नटन्ति- मानभावोन कपिसंयोगाभावः fay घटलाद्यभाव एव तत्मतियो- गिलस्य हेतावषल्वान्नातियाभनिः। म चैवमन्योन्याभावस्य व्याणदरन्ति- तानियममये द्रव्यवाभाववान्‌ संयोगृवद्धिलञलादित्यादेर पि सद्धेतुतया तचाव्यात्तिः संयोगवद्धिन्नलाभावस्य' संयोगरूपस्य निरवच्छिन्नश्तेर- प्रसिद्धेरिति वाच्यं।्रन्योन्याभावख्य व्यायटत्तितामियमगयेऽन्योन्या- भावस्याभषेा न प्रतियो गितावच्छेदकखर्पः किग्बतिरिक्रो व्याणटत्निरन्यथा मूलावच्छेदेन altel गिभेदाभावभानानुपपतते- रिति श्योगवद्विञ्नवाभावस्यापि' निरवच्छिश्नटन्तिमत्‌। agg कलपदं मचागरेषपर न लनेक्परं एतदहटलाभाववान्‌ पटलादिल्धाये- कयक्षिविपचक्षे साध्याभावाधिकरणएस्य याव्वाप्रसिद्याबाघ्यापन्त तथाच किं्चिदनवच्छिन्नाया निरूकसाध्याभावाधिकरएताया याप- ahaa योऽभावः हेतुतावच्छेदकसमन्धावच्छिन्न-तद्मतियो गिताव- RAVI Hay THU: | न च स्लादिसामान्याभा ९६. न तक्वचि्तामशौ qerfa प्रमेयतलादिना, गिरुक्रसाध्याभावाधिकरणताव्यापकलात्‌ zai सत््ादित्यादावतिव्या्निः। तदजिष्टन्योन्याभावप्रतियोगिता- मवच्छेदकलं वापकलमिषयुक्तौो तु निषटूमलवान्‌ नि्ङ्कित्ादि- anrererta: निषवद्धिलाभावानां बहियक्रोनां सर्वासामेव चाल- नौन्यायेन निरदूमलाभावाधिकरणएतावन्नि्ठा्योन्याभावप्रतियोगिता- वष्डेदकलादिति वाश्यं । तादृशराभावाधिकरणताग्यापकतावच्छेदकं देत्‌तावष्छेदकसम्ननथावच्छिनन -यद्धमोवद्छिन्नाभावलं तदधगव्लसय विवकिततल्रात्‌ व्यापकतावच्छेदकलन्‌ तदनिष्ठात्यन्ताभाकातियो- गितानवश्डेदकलं न त्‌ तदस्बिष्टपरतियो गियधिकरणाभावप्रतियो गि- तानवच्छेदकलं तदति निरवच्छिन्नटेत्तिमान्‌ योऽभाव्तप्रतियोगि- तामवच्डेदकलं वा, प्रते व्यापकतायां प्रतिय गिवेयधिकरण्छसख निरवच्छिश्नलस्य वा can प्रयोजनविरहात्‌ तेन एथिवौ कपि- संयोगादिल्यारौ नातिव्या्निः कपिसंयोगाभावलस्य निरक्षयापक- तावच्छेदकल विरहादित्येव परमाथ | साश्यवदन्येति watt प्रथमलचणोक्रौत्या हेतौ साथव- दन्यदरत्तिलाभाव weet तादृ श़त्तिवाभावञ्च ताद ्टृन्तिल- सामान्याभावो बोध्यः तेन धूमवान्‌ वहरिव्यादौ धूमवदन्यभल- इदादिडत्तिलाभावख धूमवदन्यर्निल-अखवोभयाभावख च wit aacta नातिव्याश्तिः | साध्यवदन्यलश्च श्न्योन्याभावलनिरूपित- खाध्वल्लावच्छिननपरतियो गिताकाभावक्लं तेन वद्धिमान्‌ धूमादि- लादौ तन्तदद्किमदन्यिनयूमादेट्तावपि नायाति न वा वक्कि- मन्लावख्छिनप्रतियो गिकात्यन्ताभावख खावद्धिन्नमिनभेदरूपद्या- wattrate: | ., 0 धिकरणे coker ware sree fa.” तख साथवलावच्छि- जञप्रतियोगिताया श्रत्यन्ताभावतलनिरूपिततरेम श्रन्योन्याभावत्निष्‌- पितत विरात्‌ । श्रन्योन्याभावलमिरूपितलश्च तादाम्यसम्बन्धाव- च्छि्वमेव, साध्यवचश्च साध्यतावच्छेद कसम्न्धेन बोध्यं तेन वड्धिमाम्‌ धूमादित्यादौ वद्िमच्ावच्छन्नपरतियोगिताकख समवायेन वद्कि- मतोऽन्योन्याभावस्याधिकरणे पव्बैतादौ धूमादेडेत्तावपि नाव्यात्चि'९। ` सर्वमन्यत्‌ प्रथमलचणोक्रदि श्रावसेयं « । यथा चास्य न दतौय- लचणाभेदस्तथोक्षं तवेति समासः । सव्वासेव लचषणानि केवलान्व- wang दूषयति, केवलान्यिन्यभावादिति पञ्चानामेव weurai wary श्ेयवादिव्यादिव्याणषटन्तिकेवलान्वयिखाध्यके कपिषंयो- (९) खावच्छि्भिन्नमेदस्य खखरूपरानतिरि क्रत्भिति ara: | (२) नन्व सर्व्येचासम्भवसम्भवे क्षथमव्यापतिदानं सक्तमिति चेत्‌। न । शब्दवान्‌ गगनलादिवयादौ लक्तणगमगसम्भवात्‌ तच साध्यवदलन्ता- भावस्य केबलान्वयितया तद वच्छित्रभिन्नाप्रसिदडेरिति। , (a) अच तादाल्यसंम aa गगगसाध्यक्र-त दयक्तिषरेतौ शच्चशगमनाश्ना- सम्भवः | | ह = (8) प्रथमलक्तणरोत्यावसेयमिति we | प्रथमलक्तणे यथा साध्या- मावाधिक्ररयत्वं सम्बन्धविषेषेण विवक्ितं अत्रापि तथा साध्यवदधेदाधि- | कार गत्वं सम्बन्धवि ग्षेण वक्तश,श्यमलच्तणे यथा हेतुतावच्छेदकावच्छित्रा- ` धिकरणताप्रतियोगिक-हेतुतावच्छेदकसम्बन्धावच्छत्नाधेयतापरतियो गिकख- रूपसम्बन्धेन साध्यामाववदुढत्तित्वाभावै fafa: तचा eenfy साध्य- वदन्धडत्तित्वाभावे विवन्तणोयः खन्या प्रागुक्ठदोवाणाम्‌ अन्राप्यवकाशः ‹ स्यात्‌ इति | as तष्वचिन्तामशो दति ओमग्ङ्गओापाध्यायविरिते तश्वचिन्तामणो अनुमानखण्डे व्याप्िवादे व्याप्तिपच्चकं | गाभाववान्‌ सच्तादिल्याद्चयाणर्न्तिकेषलान्वयिषाध्यकेऽपि चाभावा- fear, साध्यतावच्छेदकसम्बन्धावच्छिन्ञ-साध्यतावच्छेदकावच्छिन्ञ- प्रतियोगिताकसाध्याभावस्य साध्यतावश्छेदकसम्बन्धेन साध्यवल्लाव- च्छिकप्रतियो गिताकान्योन्धाभावसख wager कपिषयोगा- भाववान्‌ खल्लादित्यादौ निरवच्छिन्नसाध्याभावाधिकरणएलस्याप्रसिद्ध- ary दति भावः । उतौयलवणख केवलान्वयिसाध्यकासच्श्च तद्याख्यानादषर एव प्रपञ्चितम्‌.। एतचोपलचणं fete कपि- संयोगौ एतदुचलादित्यादाववया्तिः ्रधिकरणभदेनाभावभेदे मा- नाभावेन कपिसंयोगवद्विन्नश्त्तिकपिसयोगाभावेऽपि = sae: कपिसंयोगाभाव एव तदवदुत्तिलादेतदु्वसख | न च साध्यवद्धिश्न- टत्तिलविशिष्टाध्याभाववदवृत्निलं वके एवश्च टच विशरष्टाधि- करणत्राभावान्ना्यातिरिति वाच्य । साभाए्मावपदवेयर्थ्यापक्ेः । साष्यवद्विषदत्तिलविगिष्टवदवत्तिलव सग्यक्लात्‌। सद्धेतौ हेधि- करणे विशिष्टाधिकरणलाभावादेषासम्भवाभावात्‌ | wale साध- वद्मतियोगिताकान्योन्याभावमाज्रख घटके चालनोन्यायेनान्योन्या- भावमाटराय नानाधिकरणकषाथ्यके वद्धिमान्‌ धमादिल्यादाव- वयारिखे्यपि बोध्यम्‌ | दति श्रौमघ्रामायतकंवागौशरविरचिते तल्चिन्तामपिरे अशुमानखण्डे यािवादरखे यािपञ्चकरशखं | अथ सिंह-व्याप्रोक्कव्यात्तिलक्षणशर शस्यम्‌ | SE नापि साध्धासामानाधिकरण्यानधिकरणत्वं साध्य- वैयधिकरण्यानधिकरणत्वं वा, तदुभयमपि साध्यान- ay सिंह-व्याप्रोक्व्याप्तिशक्षशर ह्यं | "नापौति, श्र साध्याखामामाधिकरण्छं' न साध्याधिकरणट- निलाभावः, xa स्लादित्यादावति्याघ्यापन्तेः दरयवाधिकरण- ठृञ्नित्वाभावानधिकरणवात्‌ सत्तायाः | नापि साध्यवद्विनटन्तित्रघ्च दितौयेन पौनरत्वापकतेः । किन्तु, शाधथाधिकरणलाभाववदु सिलं तदनधिकरणलं तदद्वि्लवं ॒श्रप्निकरणलप्रवेे प्रथोजमविरहात्‌, तथाच साध्याधिकरणएलाभाववदृक्तिभिषनलं हेतावथभिचारिलमिति afer, श्रदयाणटन्तिसाध्यकसद्धेतावव्यातिवारणायाधिकरणलप्रवेशः, शर्याणहृततेरधिकरणता तु Tee, साध्याधिकरणलश्च साथतावच्छेटकावच्छि्ञ-साध्यतावष्डेदकखग्नावच्छिश्नं ग्राम * गुणकर्थान्यलविशिष्टयन्नावाम्‌ जातेरित्यादौ were एव a बाध्याधिकरणवाभाववत्‌सामान्यादिदन्तिभिभलाष्वाते- 'रित्यतिव्यािः ख्यात्‌ । खाच समवायेन वह्यादौ श्ये संयोगेन (१) araefafcfa we | ? ४०, : तश्वचिन्तामणौ पिकरशानधिकरशत्वं aq तव यक्किभश्विसाध्यानधि- करशाधिकरणे धूमे चासि्म्‌ | भूमादिङेतावतिगयाशनि व्धधिकरणलाभाववश्नल्दाथेव तद- वक्षिलात्‌ धूमादेः । इत्यश्च साध्तादच्डेदकसमवायसम्नभावच्छि- वह्मधिकरणवाभाववत्‌ प्वेता्यपि धूमख तदुन्निवान्नातियापिः। वृत्तिञ्च हेतुतावच्छेदकमृगनन्धेन बोध्या तेन तादृ श्वज् धिकरणएला- भाववति धुमावये समवायेन धुमख वृत्तावपि न चतिः। ग देवं सन्तावान्‌ द्र्यलादित्यादावव्या्निः सन्ताधिकरणवाभाववति सामा- यादौ डतृतावच्छेदकशमवायसमन्न TRUER A वायम्‌ | तादृग्रसाथ्ाधिकरणएलाभाववापकान्योन्याभावप्रतियोगितावच्डेदक - लमिति पिवधितात्‌, साध्यधिकरणलाभावशमानाधिकरणेलयु्त धूमवान्‌ वेरिथादौ धूमाधिकरणएवाभाववति लष्दादौ वह्कि- मदन्योन्याभावख्ल्वादतिव्यात्धिरिति WIAA | अ्रन्योन्या- भावप्रतियो गितावण्छेद कलं हेतुतावच्छेद कसब्नन्धावच्छिन्ं देतुताव- चदकावच्छननस् प्रदं अन्यथा वद्किमान्‌ धूमादिदयादौ व्यधि करणलाभाववति धरूमावयवे धूमवदन्योन्याभावासलादथा्निः खात्‌, खाच xe जातेरिष्यारौ घटव-पटलारितन्तष्ातिमतोऽन्योन्या- , भाव दवयलाधिकरणएवाभावापकलेनातिदयाततिः। श्र्ाणवृक्ि- | [गि LLC OLLIE ALCL AACE neonates 0) बिमान ूमादिगादौ च खमवायेग वे erat संयोगेन धूमा- िेवावतिद्यापिरिति ड | दातिवारः | a मतोऽगयोन्याभाव ` गाव्यायवुत्निरिति एथिवौ श्योगादिन्याराव- वआाणवृत्तिदेतुके व्यभिदारिषि नातिवया्निरिति सेषः | 'खाध्यवेयधिकरण्येति, ‘aratafyace’ साध्यवद्विख्वृक्निलं, साध्यवदटृत्तिलवपरले दवं '्ारित्यादावतिवयात्धिः, भ्या वृत्तिसतोऽनयोन्याभावद्ध॒नायायवृत्ति रि्ययाणदृत्तिषाष्यकसद्धेतौ wate: श्रनधिकरणतवमित्यजाधिकरणलां शस्य प्रवेशान्न साध्य वदन्यादृन्निलमित्यनेन यथाश्रुत AER, श्रखण्डाभावघटकतया चाधिकरण्लां शर न परयर्थम्‌ । साध्यवद्धिन्नलश्च साध्यतावष्डे- दकसम्नन्धावच्छिन्न-साध्यतावच्छेद्‌ कावच्छिन्नप्रतियो गितावच्छेदकता- maga बोध्यं तेन वज्किमान्‌ धूमादिल्यादौ धूमस्य षमवायेन वङ्किमतोभिन्ने यत्किश्चिखाध्यवद्विके च॒ पव्बतादौौ इन्तिलेऽपि न चतिः तादृशसाध्यवद्विललव्यापकान्योन्याभाकातियोगितावच्छेदः- कलमिति तु समुटायायनिष्करे waar wie साथवद्धिश्न- हत्तिवमित्यच॒इन्तेरंत्तावष्छेदकषमन्पेनेव aera जातिमान्‌ इ्यलादित्यादःवव्याघ्यापतते गेषं पूर्ववत्‌ । शकणदयमेकदेव rata, (तदुभयमपौति, 'बाध्यानधिकरणमधिकरणलं' een पथिकरणामधिकरणएवनियतं धाध्यानधिकरणणरस्तिवव्याप्यभिति धावत्‌, ˆ कः aah साथामधिकरणटन्तिलश्च, ‘aw १वलान्वयिसाध्यके, “श्रसिद्धमित्यणयः साध्यामधिकरणवस्य साध्या- धेकरणवावच्छिलप्रतियोगिताकमेदवत्वख तवप्रशिदधः, 'यत्‌- केचिदिति यदि साध्यानधिकरणलं म `तामान्यभेदः कित्‌ (६) सत्तावान्‌ ब्रथत्वादिच्ादावप्रसिद्यापत्तेरिति we | wo avefwonteralt इति ्ीमश्केशोपाश्यायविरचिते त्लचिन्तामलौ श्रतुमानखण्डे सिंह-व्थप्रोहव्यापिशश्षम्‌ । eee शाथापिकरणमतियोगिकभेदमान्रं तदा afeary yaTicey धत्‌किशिद्वह्मनधिकरणे पबतादौ वन्त॑माने पूमेऽयरिद्धमिदयय। श्रयथैकशकारात्‌ केवलान्वयिसमुच्चयः, तथाच व्यापकाभावाद्‌- शाप्त तदुभयलवणएमपि तदुभयचासिद्धमिति भावः। साधां नधिकरणानधिक्षरणएवमिति थथागरुतमु न सङ्गच्छते यथोक्षशवए- are तत्छङूपलाभावादिति धये | दति ओौमथुरानाथतववागो शविरषिते तत्चिन्तामणिरश्े अनुमानखण्डे artis विंद-व्ापरोक्यात्तिशचणएरशयम्‌ । ee (६) aqrratgateng “दुभयमपि सदुमयष्षयवाक्मपि, चवा श्यागधिकरयागधिकर ल! साथ्यानधिकषरणागधिकर गलववो घजनक, सा- प्याधिकरथलसामान्धामावद्तिलामाव-साष्यवल्यामान्यमिच्रडत्तिवामावा- serene tf यावत्‌, AG तादृश्रान्यवसामाववत्वद्‌ (त्र केव- ागयिवाष्यके, 'असिशथमिन्वयः, ` साध्याधिकरणलसामान्धामावाप्रति- वादिति भावः। गनु तदुमयवाक्यं भ यथेोक्षान्धवरामावोधननक्ग, पितु चाश्याधिकर णलप्रतियो गिकाभाववद्ढत्तिलसामान्धामाव-साध्य- ब्मतियोगिकमेदबद्ृतिष्सामान्धामावान्यतरमोधननगकमेव साष्याधिष- र्जलपतियोगिकाभाव-साध्यववतियोपिकभेदौ च केवलान्वयिनि नाप्र- beaten ere, 'यतिदविदिति, येष पुमबददिति प्राः | इति खचि. कितचन अधिकः Wel चथ व्यधिकरशधम्भावच्िन्नाभावः। SSE OO अथेद्‌ वाच्यं तेयत्वादित्यव समवायितयथा वा्यत्वा- भाषाघट एव प्रसिडः व्यधिकरणधम्भावच्छिन्रपरतिया- गिताकाभावस्य केवलान्वयित्वात्‌ | नचैवं घट ख व्य- भिषारः, साध्यतावच्छेदकावद्छिन्रपतियागिताकाभा- अरय व्यधिकरणधम्भावच्छिन्राभावरहस्यं | व्धिकरणधद्मावच्छिशपरतियो गिताकाभाववादिनोऽन्ययाख्याल्च- खोकारिएः शओोन्दडस्य मतमादा् साध्याल्थन्ताभाववदटनिल- मिति प्रथमलकणे केवलावयिन्यव्यािमुद्धरति, “waft, ‘ear यितयेति समवायिवादिरूपेण वाश्यलाटृक्निधगरेद्यः । श्रादि- पदात्‌ खमवेतल-घटल-पटलादेववीच्यवाट PaaS परिग्रहः, We एव प्रसिद्ध दति एवकारोऽणेथं घटेऽपि प्रसिद्ध श्यः, अन्यथा तादृश्राभावस्य पदाथेमाभे भसिद्धवादवधारणौसङ्गतेः | भनु प्रति- योगिनां अममभावख विरोधादराश्यलवति घटे कथं तदभाव इत्यत व्धिकरणधर््रावच्छिनाभावस्येति साधिकरणाव्तिधर्मव- च्छिजमतियोगिताकाभावखेल्यधैः, wae प्रतियोगितापर, "कवला- भयिलात्‌' सब्बे स्वात्‌, प्रतियोगिमल्यमतियोगिमति च स्वादिति Tq, Wires प्रतियो गिताक्चछेदकावष्छिगरमतिथोगिगेव समं १8 त्वचिन्तामणै aera fered हि व्यभिषारः, न च वाश्यत्वाभावस्ताहा- घटे, इति चेत्तर्हि ताहशसाध्याभावसामानाधिकर- णखाभावेाव्याप्तिः। तथाचाप्रसिहिः प्रतियेाग्बटत्तिख wat न प्रतियागितावष्छेदकः तदिशिष्टत्ानघ्याभाव- विरोधो ब तु प्रतियोगिमाभेणए अयधिकरणएधर्मावद्छिशप्रति- ant च न afecafe श्रप्रसिद्धलादतः wea तदवख्छिला- भावः। न च वाथलमौरेव्छा तभ च TUT RTT दिषमवायित- भगवद्‌ादमसमवेततलयोः at समवायिलं समबेतवं वा इुतोवाच्य- लनिषटप्रतियोगिताग्यधिकरणएमिति are । avert न श शरेच्छा- मां किश्लु॒तदिषयवमिल्यश्युपगमादिति भावः । समवाधित- येव्यश् धटादिसमवायितये्येः इत्यणन्ये। यद्यपि समवायि लादिना यधिकरणधर्काीश वाच्यलाभावसख्य प्रसिद्धावपि त्त्चाध्या- भाव-विशिष्टाभावोभयभावादिकमादायासम्भववारणाय साध्यताव- चखदेदकावच्छिलप्रतियोगिताकषाध्याभावरटेव शलणघट कलान्तादु - शाभावद्य च वाच्यवादिसाध्यकेऽसिद्धलादव्यातिदुष्वीरेव । म ख साध्प्रतिधोगिताकाभौवमाभं wawazafafa भमादिथमाशङेति ary’ | तथा सति विशिष्टामावोभयाभावादिरूपं समानाधिकरण ध्ोवद्छिन्नाभावमादायैव प्रसिद्धिसमवेन वयधिकरणधनरावच्छिन- ` प्रतिथोगिताकाभावपय्ैकानुधावनवेफष्यात्‌। ग च वेगिष्य-व्यासन्ध- बक्िध्नागवच्छिकन्तियोगिताकषाध्याभावन्ना् लधणघटकमिति wae canes are । दण्डावच्छिशनपुरुवाभावन्ेव a’. चात्तिकादः | ५४ धीरेतुत्वात्‌ अन्यथा निव्विकल्पादपि षटानासीति प्रतीत्यापत्तः, गवि wer नास्तीतिप्रतोदेरपरसिद्धे TOI नास्तीति च WR अङ्गाभावहदत्यथैः। दति ओ्रीमङ्ङ्गा पाध्यायविरचिते तश्वचिन्तामणौ अतुम नखण्डे व्याप्तिवादे व्यधिकरखधम्नावच्छिन्रा- भावः ॥ वायिलावच्छिल्लवाच्यताभावसखापि विथिष्टाभावलात्‌ समवाय- समवाचिलयोवंगिष्ट्यावच्डेद कौ ग्रतध्मघटकलात्‌ | तथापि बाश्या- भावपदेन साध्यताव च्छे टकसम्नन्धावच्छिन्न-साध्यतावच्छेद्‌ aT EE परतिद्मो गिताकसाध्याभावो न विवचणोवः fare, साध्यतावच्छेद- कसम्बन्धेन साध्यतावच्छेदकावच्छिकसाध्यसमानाधिकरणशल-यधिकर- एर््ावच्छिनप्रतियोगिताकाभावव्यक्रिभिन्ञलोभयाभाववदभावमान विवचणोयं, तावतेव तत्तताश्यव्यह्मभाव-विशिष्टाभावादेववारवम्भवात्‌ nena ay cw संयोगौ दयवादिद्यादौ ए्यनल-गुणावमवेतमावच्छिमतियो गिता कामा वधिकरषध्- 'द्छिलर्तियोगिताकषाश्याभावद्च तादृ शाभावः सुलभः, कपिंयो- MAT ख्वादिदं वाच्यं शचेयवादिल्यादिकेवखावयिषाध्यके तु धथिकरणघग्मावच्छिश्नाभाव एव तथा । न च केवलावयिनि वयथिक- छषर्खावच्छिकाभावमाद्‌ायैव पबिद्ुपपादने साभ्याभावपदेन सा- थताव च्छेद कानन्धावक्छिन्-साध्यतावच्छेदकावच्छिशपरतिधो मित 4g ` हत्विनामो काभावं एव विदद्छतां. किं तादृ्रोभवाभाववदेभावविर्वखेन्‌ वेत्र (ऋात्वयिनि च. खङूपसमन्येन seas ` घटाद्चमावलेव तादृ श्य. प्रशिद्भलादिति वाश्यम्‌ । प्रमेयवाध्यक्े यधिकरणधन्मावच्छिना- ` भावमादायापि . साष्यतावच्छेदकसग्बन्धाव च्छिश्न-साध्यतावच्छेटकाव- च्छिनप्रतियोगिताकाभावप्रसिद्यासम्भवात्‌, म fe stad wefe- द्मधिकरणधु्ी, प्रमेयवेन घटाभावादिरूपसमानाधिकरणधर्म्ाव- ferns मानाभावादिति पूष्वेपकिणां निगृढ़ामिपरायः, शेष- अनुपदं Tegra: | “4 रैवमिति, एवं लयधिकरणधग्मावच्छिन्न- परतियोगिताकाभावाभ्वुपगमे, श्यमिचार इति शेयलख वा्चलयषि- शारिलमि्यधेः, areas अधिकरणधर्षंण खरूपसम्ननधावष्डिश- Reese साध्यतावच्छेदकसमन्धावच्छि्-साध्यतावच्डेदकाब्‌- किशरपरतियोगिताकर्ाधिकरणे we Hara टन्ेरिति aa: ` श च प्रतियोनितावच्छेदकावच्छिननपरतियो गियधिकरणएतादृश्राभावः ag feta यमभिषारः अन्यथा संयोगसाध्यकसद्धतावतिग्याधिरि ति) कथमियमाश्ङेति वाश्यम्‌ | याणदृन्तियां साध्यतावश्छेदकलम्ब- न्धावख्छिशसाध्यतावच्छेदकावच्छिश्षपरतियोगिताकाभावाधिकरण्णा aerate यभिंशार इत्यभिप्रायेण ्रडनात्‌, aurora ferry fircafeqwe ‘erat fh साध्यतावच्छेदकसननन्धावच्छिश-शाथता- SRT HTA RUM मिताकसाध्याभाववदन्तिवमित्येः, | ATT way यंधिकरणधस्नण Beresanaesnqra4nwary we- FQ) afantoreqaentamntitcad: स्रदेवोयंभिषारिषशद्यवा erpent(efea भाव “wartirara: | ys -तावच्डेद कावच्छिशनप्रतियोगिताकोऽपि म. साध्याभाव इति ara: | AEM? साध्यतावश्छेद कसग्बन्धावच्छिल-साध्यतावष्ेदकावर्डिश- प्रतियोगिताकः। aelfa साध्यतावच्छेदकसम्नन्धावच्छिन्न-साध्यता- वच्छेदकावच्छिनप्रतियोगिताकसाध्याभाववदृ तिलस्य व्यभिशारले इयः, तादृसाध्याभावेति साध्यतावच्छेदकयम्बन्धावच्छिल्-साध्य- तावच्छेदकावच्छिन्नप्रतियो गिताकसाध्याभाववदरन्तिलाभाव एव॒ बा- ` fia तु निरुक्रोभयाभाववदभाववदटत्तिलरूपेत्ययेः, श्रयभिषरित- लपदा्ेसयैव वाश्निवात्‌ अ्भिचरितलपदार्धसख च व्यभिचरितलसा- भवोऽव्मिचरितलमिति युत्पत्या वयभिचारसामान्याभावरूपल्ा- . दिति भावः। श्रप्रसिद्धिरिंति, वाच्यललवच्छिन्नप्रतियोगिताकवा- च्यलामावस्याप्रसिद्धतवादिति aa: | ननु श्रयमभिचरितत्रपदं न यौ- गिकं किन्त निरक्रोभयाभाववान्‌ "योऽभावस्तदददटत्तिवरपे प्राथ- मिकलच्णएवाक्याथं पारिभाषिकमखण्डपदमेव, श्रथ" एतसयाव्यभिष- रितलपद्‌ाथेषे श्रसम्भव एव वङ्किमान्‌ धूमादिदं gre शेथलादि- त्यादौ अधिकरणएधर््मावच्छकषप्रतियोगिताकवङ्धि-वाच्यलाद्यभाव- वति पत्ैत-षटादौ पधूम-जनेयलादेदेत्तेः | न च तददृन्तिलद्ा- ` पि यधिकरणधर््ावच्छिन्नाभाव-विशिष्ठाभावोभयाभावादिमादायैव way हचणसमन्य दरति वृच्यम्‌। तथा सति धूमवान्‌ TH रित्यादावपि तादुश्नोभयाभाववद्‌भाववद्‌न्तिवस्य वयधिकरणए- ध््रावच्छिन्नाभाव-विगिष्टाभावोभयाभावादेः वद्यादौ ख्ता- (९). अधिकरणधम्भावष्छित्राभाव-वत्तद्यक्षिलावच्छित्रामावनुविधिद्ा- (निवेभयाभावादेरिति Be | ४८ avafantaat gfererfcarasfreratcta २त्‌। न । तदददृन्तिलपदेन तदन्निष्ट- लह्यजातौयव्याणयश्त्यभावप्रतियो गितवस् विवच्षणात्‌, इत्थञ्च afs- ara धमादित्यादौ वयधिकरणधम्मावच्छिन्नव्यद्यभाववति पव- तादौ तह्मजातोयस्य धूमादेव्येधिकरणधर्म्ावच्छिलाभावस्य eT arena, धृमवान्‌ वह्करिव्यादौ च तादृशोभयाभाववदभा- वोव्यमिशार निरूपकतत्तद धिकरणवयष्टन्तिनावच्छिनप्रतियो गिता- कतन्तदधिकरण्वयक्यदरत्यभावः तदधिकरणे तत्तदधिकरणवयक्रौ AAGAA AS वज्धादेरभावस्यासच्ना्नातिव्यात्निः | साजात्यश्च न यथाकथश्चिद्रपेण व्यावत्तेकत्वाभावात्‌, नापि खपमानाधिकरणएध- दवच्छिनप्रतियोगिताकल-खासमानाधिकरणधर्ावच्छिनप्रतियो- गिताकलान्यतरर्पेए श्रभावभेदेन प्रतियोगिताया भिन्नात्‌ साथ्यामावनिषटसमानाधिकरणधर्ावच्छिन्नपरतियो गिताकलादेेल- भावाटृत्निलादसम्भवापत्तेः, किन्तु खबयधिकरणधर््ावच्छिन्नमरति- योगिताकान्यतम्‌ल-खब्यधिकरणधर्मावच्ननप्रतियो गिताकभेदन्रूट- कृ्वान्यतरूपेण९), खपददयं प्रतियो गितापरं, धूमवान्‌ ae fart दअभिचारनिरूपकतस्सदधिकरणएव्य्यटत्तिसामान्याभा- वाधिकरणे तन्षदधिकरण्वयक्रावपि TMT TA वज्यादेव शिष्य वासव्यष्त्तिधर्मावच्छिन्नाभावस्य समवायादिसम्न्धावच्छिश्नीभावख च स्नादतिवयाभितादवस्थमतो वयाणटृन्निलमभावविगरेषण, ate ना etter ee, Ss (९) 'ब्यधिकरणघम्भावद्छत्रप्रतियेगिताकमेदवृूटवक््' खब्यधिकर- यक्ना वच्छितप्रतियेगिताकायेयिऽभावस्तततदयक्तिलवावच्छि्रप्रतियेमि- वाकमेदकूटवक्वभित्थेः। | वातिवारः। "ye इन्तिलश्च हेतुतावच्छेदकसमममभेन हेत्तावच्छेदकावख्छिन्नषमानाधि- करणत्-वधिकरणधर्मावच्छिन्नाभावन्यक्रिमिन्नवोभयाभाववल्वं तेन न तदोषतादवष्यं। द्रव्य सयोगादित्या्चयाणयर निहेतुके द्रवयमाच्- समवेताभाव-गृुण-कम्द्यत्यभावादेरन्ततः सवज विगेषणता विशरेषेश | साध्यप्रकारकप्रमाविशे्यव-साधनान्यतराभावादेखच तादृश्य Be भवान्नाव्यात्निः। ददं वाच्यं प्रमेयादित्यादौ घटलेन पटाभाव-पटः- लेन घटाभावादिमादाय प्रमेयमाचनरेव तादृ णभावप्रतियोगिलान्ना- ्यािः। न च विशिष्टाभावादिवरणाय तदन्निष्ठतत्जातोयाभाव्‌- निरूपितद्ेतुतावच्छेद कसम्बन्धावच्छिननप्रतियो गितावच्छदकष्ेतुता - वच्छेद कवत्वमेव विवच््यतां fa यथोक्रयापटर्तिवेनाभावविश्रेषरेन दद्‌ वाच्य श्ेयतलादिकेवलान्वयिहेतुके च Haaren षटाद्च- भावमादायेव लच्णसम्भवादिति वाच्यं । एथिको संयोगादित्या्या- पटन्तिेत्के व्भिषारि्तियाकतेः ददं वाचं प्रमेयादित्यादौ are श्राभावाप्रसिद्धेख | एवं द्रवं स्वादित्यादौ यभिचारनिरूपकतन्तद- धिकरणटन्तिसामान्याभावखा पि सजातोयोऽभावः सत्तालादिना area एव तत्मतियो गिल सललादौ स्वाद तिव्या्िताद- qray अरतसतदन्निठेति। न च तथापि धूमवान्‌ वह्करिव्यादौ तादु- प्ोभयभिववदभावेधरूमलादिना धूमाद्यभाव एव तदति जलहृदादौ तष्छनातोयस्य BPA wed तादृ शाभावो द्रवयतलतादिना धूमाद्यभावः तदति यावत्येव तल्सूजातोयस वह्मादे यं धिकरणएधर्मा- | Tee स्वादचातिवयाप्तिरिति वाच्यम्‌ । यावक्तेन aera { भावविगरेषणत्‌, तथाच तत्तदयोगोलकादिरूपव्यभिचारखलाटत्य- १० तश्चचिन्ामणौ भवोऽपि तादृश्नोभयाभाववक्षया यावदन्तगेतस्षदधिकरणे TH दयोगोशकादौ तक्षसनातौयस वज्ञादेरभावस्यासचान्नातिया्तिः, cag यावन्तर्तादुश्ोभयाभाववन्तोऽभावाः प्रत्येकं vagal खजातौयस् समानाधिकरणस्य व्ाणटृत्तेरभावसख् प्रतियोगिलम- व्यमिचारिलमिति समुदिता्निष्कषे इति न कोऽपि दोषः दत्य सरसा दाह, श्रतियोगटृत्तिखेति तदटत्तिधक्नौ न तन्निष्प्रतियो- गिताया श्रवच्छेदक TAR, तथाच व्यधिकरणधम्नावच्छिनलप्र- तियोगिताकाभावदेवाप्रसिद्धलाधयोक्रमयभिचरितवमप्रसिद्धमिति भावः | ang केवलान्वयिनि साध्यस्याभाव एवाप्रसिद carafe रभिदहितेति भमेण तच यथाकथचचदरपेण साध्याभावस्य प्रसिद्ध दभरेयति, श्रयेति, ‡शमवायितुयेति शमवायिलादिरूपेणए वाच्य लाडन्निधर्मरेतयधेः । श्रादिपदाख्छमवेतव-घटल-परलादे ववाच्यला- टृन्तिधर्ममाच्रस्य परिग्रहः । रदमुपलचणं वेभिष्य-व्यासच्यटत्ति- धद्मंवच्छिखरवा्यवाभावोऽपि xa: | भम निराहव्य दूषयति, मर्हति साध्यतावच्छेदकावच्छिन्नप्रतियो गिताकसाध्याभाववदु त्तिलं यदि वयभिचारसदेत्यथः, ^तादृशरधाध्याभाषेति साध्यतावच्छेदकाव- ख्िश्ञप्रतियोगिताकसा धाभाववदुत्तिललावच्छिन्प्रतिवो Fare TaN qrefwaria एव Ufa: न तु साध्याभाववदुत्निलप्रतियोगिता- कामावमाचमित्यधैः साध्याभाववहृन्तिलमाचस् अभिचारे शद्धेता- वतिा्निरतः शाध्याभाववदुन्तिलप्रतियो गिताकाभावमाच्य TEE ऽपि अमिरारिखतिवयघ्यापततेौदयासाध्याभावववृत्तिवषामा- व्याप्निवादः | “et न्याभावष्य arfia चासम्भवात्‌ वयधिकरणधर्मावच्छिश्नस्य वै firey व्यासन्यटत्तिधर्ावच्छिन्नस्य च साध्याभावस्याभिकरणे हेतोटेकेरिति भावः । किञ्च वैशिष्य-व्यासन्यटत्तिधर्मावच्छिलसाध्याभावमादाथैव केवलान्वयिनि साध्याभावप्रसिंद्धिसम्भवेऽपि वयधिकरणधर्म्ावच्छिन्न- खाध्याभावमादाय प्रसिद्यभिधानमत्यन्तमसङ्गतमेव तदैवाप्रसिद्ध- लादिल्यमिप्रायेण दूषणान्तरमाह, भ्रतियोग्यदत्तिखेति, स्बमन्यतू- ग्ववदित्याङ्ः | तदटत्तिधशरस्य तन्निष्टप्रतियो गितावच्छेद कले मानाभावे हेत्‌- are, ‘afafuefa श्रसिद्धेरिव्यन्तमेकोयन्यः, 'तदिशिष्टज्ञानस्य' प्र- तियोगिनि प्रतियो गितावच्छेदकप्रकारकश्चानख, TAA IAAT श्रभावलो HANSA, "गवि गश्ष्टङ्ग नासति प्रततेरसिद् रिति योजना, तव नयेऽपि श्शौयत्रे गोटत्तिष्रङ्गाभावप्रतियो गिता- वच्छेद कलप्रत्ययासिद्धरित्यथेः८५, we wire कधितलेन wil- CARLA EMT GATT भरन्यथास्यात्यापन्ेरिति भावः। ननु श्रभावलो किकपरत्यक्ं प्रति प्रतियोगितावष्छेदकप्रकारकप्रतियो- गिश्चानतरेन न तुलं किन्तु प्रतियोगितावष्छेदक-परतियो गिनोज्ञान- विरहदशायां नेत्याकारकाभावप्रह्यचवारणाय प्रतियो गितावच्छेदक- परतियोग्युभयविषयकभानलेनेव Bet लाघवात्‌ तश्च प्रृतेऽयस्ि शग्रोयल WNT खण्डशः समू हालम्ननन्नानसममवात्‌ । म॒ च तिथापि we wile वाधादेव wy नासति प्रत्य (x) गोढत्तषरङामप्वप्रतियागितावच्छेदकलप्त्यच्तासिद्धेरि थं दति es Te | ईर . तच्चचिन्तामणो Ry श्रौयलप्रकारकस्य wea एति वाच्यम्‌ । बाधान्तादुग्र- प्रत्यचासम्भषेऽपि mises we नासौरयाकारकप्रह्यचे खावच्छि- भञप्रतियोगिताकलसम्बन्धेनाभावे Baa शश्रयलप्रकारले बाध- काभावात्‌ तच WF प्र्ोयलस्याप्रकारलात्‌ | न च तादुग्प्र्यया- aaa “श्रभावप्रत्ययो हि विशिष्ठैगिष्बोधमथयादां नातिरेते" ` इति सिद्धान्तयाघातः, श्रमावपव्ययः' श्रभावलौकिकसाचात्कारः, "विशिष्टवेगिश्चमयादां' श्रभावे प्रतियोगितावच्डछेदक विशिष्टमतियो- गिनः प्रतियो गिताख्यवेशिश्चविषयितां, “नातिगेतेः न जाति, दति त्दर्थादिति वाच्यम्‌ । तच विशिष्टे शिष्चमर्यादामित्यसख प्रति- योगितायां यत्किधिद्धकविशिष्टश्य वेशिष्चविषयितामित्यर्थादि्यत- ore, श्रन्यथेति यदि प्रतियो गितावच्छेदक-प्रतियो गिनोज्ञानमेवा- wea तु तत्मकारक्प्रतियो गिन्नानं तदेत्यर्थः, ‘fafa कादपोति घट-घटलयो निंव्विकल्पकमात्रानन्तरमपौत्यथेः, माचपदा- दर्मानरपमकारकन्नानवयवच्छेदः, घरोनासौतौति विगषएतावष्डेद- कप्रकारकविरेषणन्नानस्य विशिष्टे शिष्यधौडेत्‌तया विगिष्टवैगिष्- बोधाद्मकख्य घटोनास्तो ति प्रत्यस्य तदानोमसम्भवेऽपि केवलविभशिे विशेषणमिति न्यायेन घटोनालौति प्रहयच्यापततेरित्यधैः, न॒हि “श्रभावप्र्ययोहोतिरिद्धान्तचतिभिया सामगो काय्य नश्येत्‌, प्रतियो गितावच्छद कप्रकारकश्नानस्य We तदभावादेव तदानीं न तादृ प्रत्य THATS त्‌ विभि्ठैशियपोसामोसत्तादर्थसमाजः सिद्धमेव विगि्छैशिश्चबोधात्मकलं | न चैतद तिपरसङ्गवारणय प्रति- योगितादच्छेदकमरकारकक्चानलेनेव इेतुलमस् लाघवात्‌ किं प्रति- च्ात्तिवादः। १२ aaa, तादुश्रश्च wrt प्रहटतेऽपि समवति शग्रौ- यलप्रकारेण लोमादेरेव Wa पूव्व॑पचिणः . श्रन्यथाख्या- त्यनभ्युपगमेन रजतवप्रकारकर्क्रिज्ञानाद्रगताभावप्रत्यक्षापादमस्या- सम्भवादिति वाद्यम्‌ । तथापिं शश्नोयलेन श्ट ङ्ग नास्तोति प्रत्यचा- सम्भवात्‌ श्रभावसा्तात्कारोहि प्रतियोगिनि तद्भशैविशि्टमवगाह- मान एव Aga श्रवच्छेदकलमवगाइते नान्यथेति नियमात्‌, शरन्यथास्यात्यनन्युपगमेन We wil गिष्यावगाहनस्य च श्रस- मअवादिति भावः। ददमापाततः न्यायनये शङ्गे wiles बाधि- qaasfa बाधाप्रतिषन्धानदशायां we शण्नोयलप्रकारकश्जानस्छ भमरूपसयेव सम्भवेन ग्र नासतोत्याकार कंमत्यके बाधकाभावात्‌ | बाधप्रतिखन्धानद शायामपि wan नि्धरमितावष्छेदकादेकश् इयमिति न्यायेन गश्श्ोयल-प्ररङ्गवोभवप्रकागरकश्चाना च्छः शो यत्वा निधेमिंतावच्छेदकस्य एकच इयमिति न्यायेन श्र्रोयत-ग्ङ्गलोभय- विशिष्टवेशिष्चवो धात्मकख्य mee नास्तोति प्रत्यक्षस्य सम्भवाच्च | न हि प्रतियोगितावच्छेद कप्रकारकम्रतियोगिप्रमालेन qe, गौर- वात्‌ किन्तु तादृ्रनिञ्चयलेन । एतेन शङ्गे misfit बाधनिश्चये सत्यपि wae नाखोति प्रतौतेरनुभवसिद्धतया श्श्े- अलरपथिधिकर णधम्मावच्छिननप्रतियोगिताकाभावे ग््रौयवावच्छि- os श्ोयतवेन रूपेण We नाच प्रकारः तु शत्रेगोठृत्तिश्रङ्गाभावः गोदृत्तिष्टङ ्रजनोयवाभावो वा तदि :। भच बाधप्रतिसन्धानदश्रायां तथाविषचतेऽपि तदप्रति- शन्धामद्‌ प्रायां शशरोयलावच्छिन्प्रतियोगिताकष्टङ्गाभाव एव य- ९४ तत्चचिन्तामशौ थोक्रप्रकारेण विषय दति वाश्यम्‌ । प्रतौतेः `खमामाकारकलेऽपि पुरुषावस्थावै चिव्येणए विषये चित्यस्य क्षाणद्रेनात्‌। न च तथापि प्रतियोगितावच्छेदकप्रकारकप्रतियो गिश्चानख खातग््येणभावप्रत्यकं प्रति हेतुवानङ्कोकटठेणं नयानां aa. we न श्र्रोयतल्मिति बाध- प्रतिषन्धानदशायामपि श्ोयवेन we नासोति प्र्यक्षमम्भवात्‌ तदेव यधिकरणएधमावच्छिन्नाभावे मानं aa खावष्छिनञप्रतियोगि- ताकलस्बन्धेन wee प्रतियो गितासम्बन्धेन पङ्गव विशिष्टस्य चाभावे प्रकारतया बाधवदधेरप्रतिबन्धकलादिति वाच्यम्‌ | श्रभाव- लोकिकसाच्ात्कारोहि तद्धमेविशिष्टस्य प्रतियोगिनोाऽभावे प्रतियो- गिताख्यवे शिष्छमवगादमान एव तद्भमेस प्रतियो गितावच्छेदकलमव- मारते न तु तदनवगाह्य दति नियमेन तादृश्रपरतोतेरसम्भवात्‌ WRT घटलेन कम्ब्ोवादिमाज्ञा्ोत्य पि was श्यात्‌ । म चेष्टा- प्तिः, धटोनास्ति wear घटोनासौत्यादिप्रत्यचयेव सष्व॑सिद्धला- दिति aafeq प्रलपितमणपासं । we न श्शोयलमिति बाध- प्रतिषन्धानदश्रायामपि श्रशरष्ट्गं नास्तोति sala: एकच इयमिति न्यायेन श्रग्रोयलावच्छिकञप्रतियोगिताकशरङ्गाभावविषयकत्सम्भवात्‌। aaa कबवयोवादिमान्ना्तौव्यादिम्रत्यच्ञाभावसखख विवादय्रसलतया यथोक्रतियमयापि विवादग्रलवाञ्च | वस्हतस्त॒ गवि” ne wy नासि शणौयलेन wy नालोल्यादिप्रतौतौ मानाभाव. एव, प्रमाणएषत्वेऽपि ्रभोयलावच्छिमतियोगिताकलसमम्धनामावेः Wy खावद्छल्प्रतियो गिताकलसम्बन्धेन we wile च भमएव श्रतिरिक्यधिकरणध्मावच्छिन्नपतियो गिताकाभावा- च्यात्तिवादः | १४ भ्युपगमे तत्‌ परत्यं प्रत्यनन्ततन्तद्मति्योगितावच्छेदकपरकारक- nati प्राचान्नये Sarat अ्रतिरिक्राभाव-तद्मति- योगिल-तदवच्छेद कलादि कण्यने गौरवात्‌ | न च तादृशपरतीतौमां meen प्रमालमपि सव्वीतुभवसिद्धमिति वाच्यं। श्रप्रसिद्धे, अन्यथा At रजतलन्ञानेऽपि प्रमालानुभवसख्य सुवचतथा शरटकरेरपि रजतत्वापत्तेः इत्येव ae पराश्चस्ठ॒प्रतियोगितावश्छेदकसम्नन्धेन प्रतियोग्याहा्य्यारोपः संसगांभावनुद्धौ कारणं अन्यया शरदादौ संयोगादियत्किधितन- न्धावच्छिन्नवहयादिसामान्याभावग्रहद शायां समवाय-खशटपादिषम्ब- न्धान्तरावच्छिन्नतदभावानां सवषामेव नियतं ग्रहापत्तेः। ्रारोपख तुते तु anes प्रतियोप्यारोपविखम्बादेव विलम्बसमावात्‌, ¦ एवश्च गवि प्रङ्गस्याबाधितलेनारो प्राभावात्‌ mile प्एङ्गाभाव- TOUR कथं श्यात्‌ येन तकमाणं भवेदिल्या्ः । तदसत्‌ TTS Waa मानाभावात्‌ । म हि एदे वह्किमाराषेव वद्िनांसोत्यतु- भवः, wetet संयोगादियत्किित्छबन्भेन वहयादिसामान्याभाव- ग्रद्‌ शायान्नियतं समवाय-खरपादिसम्बन्धान्तरावच्छिल्लाभावग्रदस्य संसर्गाय Tar सवेचैव “ वक्िनांसतोल्येवाकारात्‌ समवायेन Vea च , खमवाचलादिना समवायाद्युपश्धिति- — विशम्बसम्भवात्‌। अन्यया प्रतियोग्धारोपो माभावधौमाजे व्यभिचारात्‌ | नापि तम्ममायां, पाकरक्रषटे शामा- तच च TACT SA भम-प्रमासाधारणदार्यं- ज्ञानमाचस्धेव Baa च ॒प्रतेऽपि सम्भवात्‌ गौरवाच्च । fay १९ तत्वचिश्तामणौ अतिोग्भारोपस्ड कारणत हि गुणादौ गणण्न्यलविभरिष्टसतलला्च- भावप्रह्चयो न श्यात्‌ तक्मतियोगिनः सत्वादेरारोपाभावात्‌ किन प्रतियोगिताव्डेदकावच्छिन्नप्रतियो गिताकप्रतियोग्यभाववति प्रति- यो गितावच्छदकप्रकारकप्रतियोगिज्ञानं प्रतियोग्धारोपः स एव कारणं तच्च wads श्रचतमेव शग्रोयलावद्छिन्ञप्टङ्गाभाववति गवि शग्नोयलप्रकारकशङ्गमतौतेः सम्भवात्‌ । श्रपि चैवमपि गवि way नास्तोतिप्रत्ययो arg wy woes नास्तोति प्रतीतौ न कोपि विरोधः। तच श्ङ्गारोपस्यापि सम्भवात्‌ wea व्यधिकरणधन्मावच्छिन्नाभावे प्रमाणएवस्य सुवचलादिति इतं oe वितेन । ननु व्यधिकरणध्खख प्रतियोगितावच्छेदकलानभ्युपगमे शर We नालौत्यादौ " कोदुग्रान्वयबोधः । श््ोयव-प्रङ्गबोभय- तलावख्छिनप्रतियोगिताकलस्याप्रसिद्धतया तेन सम्बन्धेन श्रभावे ग्रश्ोयलावच्छिनश्टङ्गप्रकार कान्वयबोधस्य WN Aa गे भरमात्मकस्या- सम्भवात्‌ । न च प्रतियोगितामाचसम्नन्धेमाभावे ग्रषोयलावच्छिश्न- RFU: MEATS सावेचिकलेनातिपरङ्गविरशादिति वाच्यं । asrequoacsfanraerara fey fara गिताकलस- mana प्रतियो गिनोऽन्यस्य ब्युत्यज्ञलादिल्यत श्राह, “Tats; इति चेति द्यस्य चेत्यथेः, गवि wee नारौल्यादौ च गोटृन्तिश्टङ्ं ग्र्नोयलाभाववत्‌ rales गोटत्तिष्टङ्गरत्तिलाभाववदिति वा्च॑ः(४। ` (९) ध्शग्द्ं गोटत्तित्वामाववदित्रा्यन्वयगोध इति we | warfare: | ' १७ ear: way नासतौत्यादिवाक्श्रवणागन्तर शः इङ्ग वान्‌ ETT न शशरढत्तिरिव्यादिभभाहदयापततेः। एतेन wy श्रौयलाभाववत्‌ इत्यपि नाथैः, तादृश्वाक्छश्रवणानन्तरं wy श्र्नौयमितिभमानुपपन्तेः । Tare नजाद्यथंऽभाषे प्रतियोगिनो- ऽन्वये अ्र्यितावच्छेदकावच्छिन्नप्रतियोगिताकलं विगिष्टधन्धैः संसर्म- दति न aah: किन्नु परस्पर विगेव्य-विशेषणएभवेनान्यिताव- च्छेद कमवच्छिन्ञवं सखनिष्टप्रतियोगिता चेति wi संसग cag व्यत्पत्तिः, तथाच प्रहृते श्रशौयवस्य शरङ्गलस्यावच्छिन्नवस्य swe निष्टप्रतियो गिलस्य च खण्डशः प्रसिद्धलात्‌ परस्पर विशे्-विगरेषण-- भवेन तच तुष्टयसंसगेकः संसगों ग भमात्मकोऽभावे ग्र्ोयलावच्छि- ननप्एङ्गपकारकानचयबोधः। एवं पौतः शङ्खो नास्तोत्यादावपि, श्रत- एव गुरुधमेख प्रतियोगितानवच्छेदू कलनयेऽमि कम्ुमौवादिमान्ना- सतोत्यादिवुद्धौ नाग्वयबोधातुपपन्तिः कम्बसौ वा दिमच्खावच्छिन्नवस्य कमुयोवादिमश्चक्षिनिष्परतियो गिलख च खण्डः प्रसिद्धलात्‌ परस्पर विे्य-विगरेषणभावेन( एतन्तितयसंसगेकस्य dain भमात्मकसेव कन्बुयौवादिमद्चक्िमरकारकाभावविभि्थकान्वयबोधस् सम्भवात्‌ । गगरङ्गवत्‌ पौतम्घवदि्यादिविगिषटबद्धि प्रति प्रतिबन्धकलमपि परस्मरविशरव्य-विगरेषणएभावेन तादृ्रचतुष्टयसंसगेस्याभावे me वीतला्वच्छिशङग-्खा दिमकारकस्य निखयसेवेति a । airy श्र्यितावच्छेदकमुवच्छिन्नलं सल मिषटपरतियो frat | (२) विरेवश-विग्रेव्यभावेनेति Be Te | १८. तक्वचिन्तामणौ अथं खण्डशः dat aaa च व्यासच्यर्न्तिरिष्येव बयुत्यन्तिरिति भ काणनुपपन्तिरिव्याहः | इति श्रौमथुरानाथतकंवागौश्रविरचिते तत्वचिन्ामणिर द्ये अ्रतुमानाखयदितोयखण्डे व्याभिवादे वयधिकरणधर््ावख्छिन्नाभाव- रद्य | अथ TRIE: | चमथ साध्यासामानाधिकरण्यानधिकरणत्वे सति साभिकरणत्वं व्याप्तिः केवलान्वयिनि साध्यासामाना- धिकरण्यं निरथिकरणे आकाशरै प्रसिडमिति चेत्‌। अथ पूव्वेपक्षर हस्यं | केषाचचिशठचणं दृषयितुमाग्रङकते५, “श्रयति, ननु किमिह च्रसामानाधिकरण्छं तदधिकरणटरन्तिलाभावः तदमधिकरण्टत्ति- तलम्‌ वा, we यमिचारिष्यति्या्भिः साध्यसमानाधिकरणतवे सतौ- त्येव amg श्रभावदयधटनायां गौरवं 'साभिकरणशलमिनग्यश्च बेयर्थञ्च । fate समवायादिना श्राकाशादिषेतुके वद्किमाना- ४ Vaasa सम्बस्ि- ree साधिकरणएपदस्य aaah कवलान्वयिन्यव्या्िः केद- erefaty: खाध्यासामानाधिकरण्पं हि निरधिकरणे ्राकाश्ादौ मन मूशविरोधञ्च । मेवं ाध्यासामानाधिकरणेत्य् सा्यष्यासामामाधिकरण्यं येषु तानि साध्यासामानाधिकरण्छानौति बहबरौदहिः तेवामनधिकरणएलं aca afeq षति साधि- क्ररणलं तदवच्छिननाधिकरश्ताकोतं सतिसप्तम्या च्रवश्डेद कलषोध- | (१) केषाद्िह्लच्चणमाश्ङ्गते इति we we | ee avaferataat न। साध्यासामानाधिकरण्यं हि न साध्यानधिकरणा- पिकरणत्वं साध्याधिकरणानधिकरणत्वं वा केवलाम्ब- यिनि यत्किष्बित्साध्याधिकरणानधिकरणे धूमे चा- नात्‌ अ्वच्छेदकवश्चाजान्यूनटत्तिलं तथाच साध्यवदटृत्तिसकलपद्‌ा- ्याभाववल्त्नं यद धिकरएताया श्न्युनटत्ति तच्चमित्यथैः, यत्पदं डेतु- पर, AISA qa, तच्च तत्छमानाधिकरण्णन्योन्याभावप्रति- यो गितानवष्छेद कल, श्रभावश्च साध्यवद टत्तिवावच्छिनप्रतियोगिता- कोबौध्यः तेन वै शिष्च-व्यासच्यटत्तिधम्मावच्छिन्नाभावं जलादिलच- फतादुग्रतत्तत्य STA AT TATA ATTA नातिव्यास्िः। हेलधिकरणएता च Square बोध्या तेन धूमावयवादिमादाय नाव्या्निः। ग॒च aerate तत्वमिर््येवमेवास्ठ किंमधिकरणएतापरबेशेनेति वाश्यं | यथा सन्निवेशे तेव्याभावात्‌। न च द्रव्यं स्लादिव्या- दावति्याप्तिः ` ठत्तिमन्भाजस्येव कालिक-दैभरिकविशेषणएताभ्य साध्यवक्ाहाकाल-दिगादिट न्तितेन द्व्यलवदटत्तिर ट न्तिरेद'५ तदभावस्य सन्ताधिकरणताव्यापकलात्‌ | यदि चादृनतपि काल- दिगढन्तिले तदः द्रव्यं एयिवोलादित्यादाव्याश्चिः FUMATT AT प्रसिद्धेरिति are | विशेषणता विशेबेण साध्यवद ठन्तौनां विगेष- खताविगेषेणाभावस्य विवकचितिलात्‌ एतश्चानुगतमपोति दिक्‌ । wa केवलान्वयिनि साध्यवदटत्तिवं कच प्रसिद्धमिव्यत श्राह. Se (९) अचत्ववत्ितवेन तदङसिरढत्तिरेवेति we | enfqata: | ° PR = नापि खसमानाधिकरणात्यन्ताभावाप्रति- [गिसाध्यसामानापिकरण्यं पव्वेती ATR aT TATA मानाधिकर णात्यन्ताभावप्रतिथागित्वात्‌ द्रव्यत्वा- व्य्यदत्यव्याप्यतापत्तेश्च | न च प्रतियोगिविर- ` केवलान्वयिनौति यथाश्रुतं, यथासम्भवं विकर्प्य दूषयति, "साध्या सामानाधिकरण्यं रोति, साध्यानधिकरणपिकरणलं' बाध्यानधि- करणन्तिलं, 'साध्याधिकरणनधिकरणएलः साध्याधिकरणटत्तिला- भावः, कवलान्यिनौ ति Wes Tae, साध्यानधिकरणस्यामसिद्धेरि- we: | दितौये are, "यत्कििदिति साध्याधिकरणएविशेषणमेतत्‌, श्रनधिकरणे' ट्निलाभाववति, साध्याधिकरण्टत्तिलसामान्याभा- वोक्रौ च द्रं स्वादित्यादावतिवा.्निरिति भावः। प्रकारान्तरेण प मिराकरेति, नापौति, खं" साधनं, vay कवैवलान्वयिन्यपि नावयाति; ननेयवादिसमानाधिकरणवटाभावादिम- वाच्यलादौ स्वादिति भावः। पव्बतौयवदेरिति _ wera ease: पव्वेतोयधूमसमानाधिकरण्णभावप्रतियोगि कुचापि wet न ताद्ृश्राभावप्रतियोगिलमित्यरथः । मवप्रति- धोगिषदेन प्रतियोगितान्वच्छेदकसाध्यतावच्डेदकावच्छिननं वक्तव्य भित्यस्लरसाद्‌ाह, श्रव्यवादेरिति, श्रव्यायर्न्नौति संयोगादौत्यरथ {पतियो गिविरोधिवमिति मतियोग्यधिकरणाढन्तिवमित्यधः, मति- धोग्यनधिकरणटन्तिलो क्तौ उक्ताव्या्भितादवस्थात्‌ श्रमे संयोगौ (६) रुवमपव्वेतीयवज्करिति खर्म ०। ee , तत्वचिन्तामयौ धित्वं व्याध्यटत्तित्वं बा भरमावविग्रेषणं देयं, संयोगाद साध्ये सज्थारैरनैकान्तिकत्वाभावप्रसङ्खात्‌ । न fe प्रतियोगिविरेधी संयागादेरपराऽत्यन्ताभावेऽ्ति, चअधिकररमेदेनाभावभेदाभावात्‌। नापि साधनव- बिष्ठान्यान्याभावाप्रतिथागिसाध्यवत्कत्वं व्याप्तिः मले स्लादिल्यचातिया्यमिधामासक्तेशच । (व्याप्येति खसमानाधिकर~ णात्यमताभावप्रतियो गितामवच्छेदको य एकव्यक्रिमाचटत्तिधशनसतदत्वं arated, प्रमेयवादिमादाय संयोगाभावादेरपि याणट्न्निव- वारणाय एकवथक्रिमाजट तौति, काशिक विग्रेषणव-रै शिक विगरेषणए- ताकिपिषातिरिक्रम्नम्भेनावच्छिन्नटन्तिको यस्तदन्यवं वा याणद- faa” यतिरेकिधरेमाचरयेव काले दिगुपाधौ चाव्याणटृन्तितया श्रवच्छिशनटत्तिकलात्‌ दतोयान्तं efafaiaw, याणटृत्तिश्च मं fafazafeen, न तु अनवर्छिश्नटत्ति म्र व्याण्यदृत्तितं उक्रा- Harpy श्रे संयोगो स््ादित्यबातिव्या्यमिधानासङ्ग- aq संथोगाभावखापि गुणादौ भिरवच्छिनन्तिम्वात्‌ । , गचिन खवमामाधिकरणात्यग्ताभावाप्रतियो गिलं arog hes, प्रतियोगिता श वैशिष्य-वयास्यटन्तिधर्ामवच्छिमनलेन विगेषणोयः aa भप्रसिद्धिरिद्याङः। ----------~- ~ = ~न (x) ex द शिकविगशषणतापदेन दिकूड्तवि्रेषणता याद्या | (२) faxafequefuaratafa wo | व्यातिवादः। , OR = कपिसंयोगवान्नेत्यवाधितप्रतीतेः तदन्योन्याभाव- तच सच्वात्‌। न चैवं मेदामेदः, अवच्छेद कभेदेन श्रनेकान्तिकेति व्यभिधरितलेत्यथेः, सनत्तासमानाधिकरण- = Ta: प्रतियोग्यसमानाधिकरणे व्ाणदत्तिञ्च म भवल्येव दे तस्य संयोगसमानाधिकरणएलात्‌ किन्तु चटलादेरभाव एव तादृ श्स्तदप्रतियोगित्वात्‌ संयोगस्येति भावः। ननु सन्ताधिकरण- गुणादि निष्टसंयोगाभावो द्यटृत्निषंयो गाभावादतिरिक्रः स च करणे व्याणदृत्तिश्च तक्मतियोगिवात्‌ संयोगश्च गाति्यातिरित्यत श्राह, न होति, श्रधिकरणेति, गौरवात्‌ मानाभावाच्चेति भावः। साधिकरणे निरवच्छिश्नटन्तिम्वं यदि खषमानाधिकरणएतमुच्यते तदा ठु मु कोऽपि दोष द्त्यवधेयं। तद- = कपिसंयोगवदन्योन्याभावस्, तच टके, तथाच कपि- एतदुचलादित्यादावव्यात्निरिति भावः, भेदाभेद दति भेद ऽभेद Tan, मध्यपदलो पिसमासात्‌, सादिल्यं खामानाधि- प । चदा न चेवमित्यनन्तर ठक द तिग्रेषः, भटाभेद दत्य भेदा. श्रस्य स्तः इत्यथैः, “seat way” दूत्यमेनाप्रत्ययः, यथा शयन्तौ अरसिन्‌ तिष्ठतो ति वेजयन्तो विष्णः, वेजयन्तो वनमाला, धाच्च टे भेदाभेदवान्‌ THe: | Ageia तयोरेक waa: | we तत्रेत्यादौ जादिग्रत्ययेन .सकतम्यादिरिव साधनसमानाभिकरः न्योन्याभावाप्रतियो गिसाध्यवत्कलमित्यच बड़ोद्ुत्तरककारेक भप्स्ययादिः Wat तेन च व्यायलरूपसमनन्धाखयः ` षाश्यन्या- | 8, तत्वचिन्तामकौ तत्‌स्वाभ्युपगमात्‌ साधनवन्निषठान्योन्याभावाप्रति- गि साध्यवदयस्येति ष्थेव्याप्य-व्यापकभावानिर- पणात्‌ साध्य-साधनयेर्याप्तिनिरूष्यत्वात्‌ वहिमत्पव्व- तस्य भूमवन्महानसनिष्ठान्धोन्याभावप्रतियागित्वाञ्च UAT वा स्येते, lavas wait बड जरौदमुसरककारस्मारितमतुवादयथेलनियमात्‌ तेच प्रथमे तदेके व्याप्यते गिरूपितलसम्नन्धेन साध्यवतोऽख्यः, दि तीये तदेकदेशे सार श्राधेयतासम्बन्धेन साध्यवतोऽग्वयः, तथाच साधनसमानाधिकरणण न्योग्याभावाप्रतिथोमिसाध्यवज्निरूपितवयातं साधनसमानाधिक। रणान्योन्याभावाम्रदियो गिसाध्य्रबुत्तिसाध्ययाणलं वा MWA RATE स च दुक्लंयः घटकौग्धेतव्यायलसेवान्नानादित्यार, साधनेति, इति घष्टयथेति cae विग्रहवाक्ये या षष्टो तदथंस्यव्यायलस्याश्ञानादिल्यषेः तथाच तदज्ञाने तदत एव प्रहतणक्चणवाष्धसथककारस्मारितमतुवाः दरचैल नियमेन प्रशतलचणवाक्यायैस्यापि दुर्ंयवमिति भावः। मः विग्रहवाक्यष्यषच्याः संयोगलादिशूपेण संथोगादिरूपद्ेतुतावष्छेद सम्बन्धे एवाय न त्‌ MAT ie रिश्यखरसादाह, साध्य-साधभयोरि भावप्रधानो fem: साथ्वल-साधनलयो रित्य, व्यात्निनिरूयलादि ग्ातिन्ञानाधोगन्नानविषयवा दिल्य्थैः | साध्यत्वं हि anfinfae गिल, arama व्धाघ्यतुयो गिलं aurea इति भावः । ए grad साधनलं ग wrt धूमल-वङ्धिलादिनेव विशिख anf द्यात्निवादः | „ थर = | टदेवाभावन्यवहारापपत्त सामान्या भावे मानाभावात्‌ नापि साधनसमानापिक्षरख- यावद्धम्भेनिरूपितवैयधिकरणयानधिकरणसाध्यसामा- eee निवक्षया wat दूषणान्तरमार, वद्िमत्यभ्यैतेति। नतु यत्समाना- धिकरणन्योन्याभावप्रतियोगितासामान्यं यदुर्ावच्छिननपय्ाप्ताव- ं न भवति तद्धर्मावच्छिन्नेन ay तस्य सामानाधिकर्- व तस्यायंः, एवञ्च धूमसमानाधिकरणन्योन्याभावगप्रतियो गिल न ति लावच्छिलावच्छेद्यमिति नाव्यात्भिरित्यत श्राह, “विगेषाभ्नावेति, [भ्रभावव्यवहारेति Bet वद्धिसामान्याभाववानित्यादिवह्किलारि- सामान्यधर्मावच्छिन्नप्रतियोगिताकाभावप्रकारकम्रतो्यु पपन्तेरित्यधैः, ।सामान्याभाव दूति सामान्याभावसखातिरिक्रखख खामान्यावच्छिशप्रति- ‘aes मानाभावादित्यथेः(९) किन्त्‌ विगेषाभावन्धैव afwenrfe- प्रतियो गितावच्छेदकः, तथाच ध्मसमानाधिकरणानां [त तच्तद छिमदन्योन्याभावानामेव प्रतियोगितावच्छेदको वद्कि- क्च्छिन्नोपड्किरित्यव्या्भि्लद वच्येव । न चेवं धमवान्‌ वङिसामा- दत्यादिप्रत्ययस्यापि प्रमालापन्तिः वद्िलावख्छिलप्रति- Parra तन्तद ह्यभावस्य धमवति स्वादिति are । afgar- (सामान्यधरावच्छिन्नप्रतियो गिताकलं तादृ श्प्रतियोगिताकत्सम्ब- ;न वद्किलावच्छिन्नो वा यासच्यटत्तिः तच्च विगरेषाभावक्रट एव पर्या क ण पो ज (१९) वि्रेषाभावातिरिक्षस्य सामान्यधम्मावच्छिद्रप्रतिदोगिताकनर नामावादिबयं इति we ग०। og’ avafarataat नाधिकरणयं साधनसमानाधिकरणस्य प्रमेयत्वादे- ववेयधिकरण्याप्रसिदधैः महानसादौ समवायितया बह्ि-वह्िमतेरत्यन्तान्यान्याभावयोः स्वात्‌ धूमा ce Te A AE eA AAR PU fritter yma aera ata तु प्रत्येकाभाव इति, द्रथं दरव्यव-गृणलोभयवदिति < वन्तक्रतौतेरप्रमालादिति दयं । “साधनेति साधनसमानाधिक- रणा यावन्तोधक्नास्तेषा वेद्यधिकरण्यस्यानधिकरणं यत्साध्यं तल्षामा- ` नाधिकरण्छमिल्यथेः | अच साधनवेयधिकरण्छानधिकरणेतयुकगौ द्रवं स्वादित्यादावतियाश्निरतः शाधनसमानाधिकरणएध्ति, धम- वान्‌ वह्कैरिव्यादावपि धूमादेव्व्नादिसमानाधिकरणद्रयला दि- वैयधिकरण्यामधिकरणएत्वाद तिव्या्िरतः "यावदिति, षेयधिकरण्श्च, तदमधिकरण्टत्तिलं, न तु तर्दधिकरणटत्तिलं, श्रमेयलादेवेय- धिकरण्यापसिदधेरिदयुत्तरयन्यासङगते । न च साधनसमानाधिकरण- यावद्भष्माधिकरणप्रसिद्या तदनधिकरणमण्यप्रसिद्धमिति वाच्यं ; ्र्येकनिरूपितवेयधिकरण्स्यो कलात्‌ | नन्वेवं वद्धिमान्‌ धूमादि त्यादौ वकरधमसमानाधिकरणम हानसलाचनधिकरणायःपिष्डादि, हृत्तिलाधिकरणएतया श्रवयाभिः। न च वैयधिकरण्छपदेन तद्रे नधिकरणमाचटन्तितवं वक्व्यमिति वाच्यं । रूपवान्‌ ` एथिवेदिं लादित्यादावव्याभः were एथिवौलवसमानाधिकरणएयावद्धग्मत म्लगेतघटल्वागधिकरणएमाचठतन्तिलात्‌ घरौयषटपस्य एथिवौलसमाना 3 क~~ oh श्या (x) तद्नगधिक्षरयमाचटत्तितवसुक्तमितोति Wo | om arfrata: | , ve ‘ दवगणुक्तरघलाभावा | अथनापाधिकः सम्बन्धो- 'ब्यात्तिः उपाधिश्च साध्यव्यापकत्वे सति साधनाव्यापक, ब्यापकत्वन्तु तदन्निष्ठात्यन्ताभावाप्रतियेागित्वं व्यभि- चारे चावश्यभुपाधिः, प्रतियेागित्वं न विराधित्वं सष्ा- णि A see et ar cae कस्यापि रूपस्य साधनसमानाभिकरणएयावद्धमनपत्येकनिरूपितप्रैयधिकरण्छा- मधिकरणएत्वाभावात्‌ गुणन्यलविशिष्टसनावान्‌ जातेरिव्यादावति- श्च विशिष्टस्यानतिरिक्रवादिति चेत्‌ । न । साधनसमानाधि- करणा यावन्तो धर्मास्त्मत्येकानधिकरणएमाचटत्ति यद्धरमावच्छि- — तादृ ्रधमेभिन्नं यश्षाध्यतावच्छेदकं तद्वच्छिन्नसा- मानाधिकरण्ठस्य विव्चितलादिति fea | । | | ननु व्यतिरकिवेन wat विगरेषणोयः, यद्वा यावत्यदं तादू- ष कस्यापि wie ॒श्रनधिकरणमाचटृन्ततिस्फोरणाय, तथाच साधनसमानाधिकरणयत्किञचिद्धर्मानधिकरणमा चटति यद्भराव- न तद्धमेभिन्नं यत्साध्यतावच्छेद कं तदवच्छिन्नसामा- प्धिकरण्यं दति पय्येवसितमिति नायं दोष इत्यखरसादाह, भरानसादाविति, धूमादावेपौति, wa तदनधिकरणपदेन तद- ie साधनसमानाधिक्रणयत्‌क्षिशिडम्माधिकरण्डत्ति = यद्यञनम्माव- च्छितराधिक्षरणलं quemfid यत्‌ साध्यतावच्छेदकं तत्तद बच्छ सामानाधिकर्णमितीति we | oc avaferataat नवस्याननियमलक्षणं A AAMN CAAT, अन्धो- न्याभावप्रतियेमिन्यसश्लाच्च | किन्तु यथाधिकरण- भावयोः खरूपविशओेषः सम्बन्धः तथा प्रतियागित्वमनु- भावाधिकरणं तदद्धिननतश्च वक्रव्यसुभययापि द यत्‌ किश्चिद्धभौ afeta समवायेन तदभावाधिकरणं तद्द्वि मदानसादावेव तद्त्तिलाइद्िलावच्छिन्नाधिकरणएताया atta रिति ara: | मिश्रासु श्रच प्रेयधिकरण्यं तदनधिकरण्त्तिलं तद धिकरणण- afaa वा श्राद्धे aie, ्रमेयल्ारेरिति, दितोयमपि तदन्निष्टा- ल्यन्ताभावप्रतियो गितव, तदन्निष्ठान्यान्याभावप्रतियो गितावच्छद कलव वा इथमणय॒क्रमित्या्‌, "महानसाद्‌ वितोत्याञ्ः | i श्राचार्मौ यलचणएमाशङ्ते, ‘sata, “श्रनौ पाधिकः सम्बन्ध इति उपाध्यभावविशिष्टं साध्यसामानाधिकरण्यमित्य्थः। पैशिच्चधेकाधि- करणटत्तिलं, उपाध्यभावख्च सम्बन्धसामान्येन ग्राद्यः(\) श्रन्यधा द्रं सल्वादिल्यादौ गणवत्वायुपाधेरभावस्य सत्तादौ ख्वादतिवयाघ्यापननेः a तु व्मिचारितासम्बन्धेन साधनाब्यापकवदलवेयथ्योापन्ते(९ (१) सम्बन्धत्वावच्छित्रसंसगेताकप्रतियेगिंताकं द्यैः, सद्धेतौ कसा प्यपाधित्वाभावात्‌ नाद्यात्निसम्भावना। (९) शमिचारित्वसंसगाव च्छ्रप्रतिमेगिताकस्य उपाश्यमावस्य चात्ति स्त शघट कत्वे aay ATM TH AT, उपाधिं न तु , तजर साधनाखापक्षलप्रवेश्रः, सेतौ साध्ययापकसख उप्राधिलेऽपि enfirare: | ७६ यागित्वमपि, अभावविरहात्मत्वं वेति चेत्‌, यत्किष्वि- साध्यव्यापक-साधनाव्यापकधम्मैनिषेषो न धुमारैी, परकतसाध्यव्यापक-साधनाव्यापकधम्मेख्च सिद्यसिहिभ्यां न fate शक्यः यावत्साध्यव्यापके NAAT साध- केचित्त उपाध्यभावः उपाधितावच्छेदकसम्बन्धेन उपाधिसामान्या- भाव एव ग्राद्मः, xe सललादित्यादौ च स्लादावुपाधितावष्छेदक- AY LACAN TATA YN ATTRA AAR: | न व aga ङिेत्के संयोगेन धूमसाध्यक्े व्यभिचारि्छति- यातिः त्र wean साधनव्यापकलनियमेनोपाधिला- ध्मवादिति वाच्यम्‌ | तस्य विरद्धवेन साध्यषामानाधिकरण्यरले- Ra वारणदित्याङ्कः | तदसत्‌ प्रमेयलान्यत्‌ प्रमेयलात्‌ घटाभावान्यो घटाभावा- दिव्यादौ यभिचारिण्यतिव्यापनेः तच साधनारनिधरमसयेव उपाधि- बसम्भवादिति दिक्‌ । न व्यभिचरितत्वसम्बन्धेन तद माव्य हेतौ सत्वान्न काऽपि दाषः परमा- दधाति प्यस्य व्यापकाय्थभिचरितत्येन वापकव्ापकस्याप्यश्थभिच- रितत्वमिति | अन्न साधनान्तमोवेेव साधनस्छ ्मिचरिततया साधगढत्तिधनम्नै- माचस्य साधमाद्यापकतवविरुहेण उपाथिलासम्भवादिति ara: | te, avafartaat नाव्यापकत्वं यावत्साधनाव्यापके च धटत्वाद = व्यापकं निषिध्यत दति दत्‌। न। व्यधिकरणत्वात्‌ AT} वत्साधनाव्यापकमव्यापकं यत्साध्यस्य, यावत्साध्यव्या पकं व्यापकं वा यस्य त्वं तदिति चेत्‌। न। सापाषेरपि ---~-----~~~ 1 aq उपाधिलं षाध्यषमयाप्तले सति" साधनाव्यापकलं सम! aay व्याक्तिघटितं तच्च यायलमनौपाधिकलान्तररूपमिलत्यनव- aaa श्रा, उपाधिदेति । ननु तथापि वयापकलं याशिनिरूपकलं तश्च याणलमनौपाधिकलान्तररूपमित्यनवस्था ACTS ATA WE, श्यापकलन्विति। नन्वेवं aa वयभिचारिणि नेपाधिसम्भवस्तत्राति- व्यार्िरित्यत ae, श्यमिदारे चेति । नतु प्रतियोगित्वं विरोधि विरोधिलश्च नियतसृदहानवखानं नियतसहानवखानञ्च तद्भावया- यलं तदपि इ व्यायलवमनौ पाधिक्रलान्तररूपमित्यनवखेत्यत श्रा, श्रतियोगिलश्वेति प्रतियोगित्वं सदहानवस्ाननियमलकचणं विरोधिलं नेत्यन्वयः, “श्रतथालात्‌' प्रतियोग्यतुयो गिभावानापन्नलात्‌ । (१) तथाचेक्तं area: ““समासमाविनामादौ रकच स्तो यदा यदः समेन यदि ने व्यापर्तयेहौनाऽप्योजकः” इति, "वदा यदा afea afer समये, war रकधम्मिणि, समासमाविनगाभाष खः साध्यस्य समथाप्ततवं हेतः समव्याप्रलामावख वत्ते, तदा र उपाधिरिति शेषः, समेन यदि tay’ यदि साध्यसमा मावः, तद 'वयेर्हौनः” "तये चाध्यसमद्यपल-हेवसमयासलग््- “होन रकतरेण पिरहितः, "अप्रयोजकः" शमिच्ाराननुमङहला. EMU | etare: | eR नथात्वात्‌, तथाहि साधनस्य वहेरव्यापकं यावदाद्र त्धनन्तत्‌ प्रत्येकमव्यापकं साध्यधूमस्य, feats साध्य- मस्व व्यापकमादन्धनं तत्‌ व्यापकं महानसीयवहेः। सं | “शरन्योन्येति. | ददमापाततः येन सम्बन्धेनाभावस्तेनेव सम्बन्धेन Wa सदहानवस्थाननियमपदेनावश्यं BIA, TIT समवा- afeamaraterarrenaata महानसादौ संयोगेन aga हे्तरव्याघ्यापन्तेः, तथाचान्योन्याभावप्रतियोगिनि areata: श्रन्यौ- स्य॒ ताद्‌ाक्यसम्बन्धावच्छिन्नप्रतियो गिताकतया देन सम्बन्धे wa तदभावब्यायलात्‌, किन्तु संयोगादिसम्बन्धावच्छि्नस- ताद्चभावप्रतियो गिन्यया तिः तेन सम्बन्धेन प्रतियो गिषन्तादेलदभावा- निके 1 खाभावषिरो- mit च साभाव दत्य wae दुब्वेचलमित्येव दूषणं रं । (तथा प्रतिधोगिवमपौति, प्रतियोग्यभावयोः खरूपसम्नभ्ध- ¢ दूति we: । श्रभावविरदात्मलं वेति यस्याभावस्याभावो यो स तस्याभाक्छ प्रतियोग water: | भवति च चटा- प्रतियोगौ घटो घटाभावस्याभावः, तदभावलत्वं तत्‌प्रतियोगि- (९) mera: परस्परं सागवख्यागनियमलक्तशविरोधित्वामावे- ऽपि sara गक दति प्रतीत्या अन्धोन्धामावप्रतियोगिलवं वर्तत श्वेति भावः | 11 x, तश्चचिग्तामगौ लापि साध्यं यावदृव्यभिचारि तदव्यभिषारित्व मनैपाधिकत्, साध्यव्यभिचारित्वस्येव = बात्‌, तच्च दूषितम्‌ | f [IRN = ~ tl ~~ ~~~ ~~~ - - ^~ eee ------ re ee re ee ness = ~ = =: oa लमिति तु frre, घटाभावस्यापि घटभ्रतियोभिलात्‌ | ्रति- योगितावच्छेदकस्येव तादाग्यसम्बन्धेन प्रतियोगिनेऽथन्योन्याभावा+ भावतया नान्योन्याभवप्रतियोगिन्यद्ा्भिः, न वा श्रन्धोन्याभाव- प्रतियो गितावच्छेदकेऽतियातनिः, श्रत्यन्ताभावाभावस्य प्रतियोगि- पलेन घटादिभेद स घटादिभेदात्यन्ताभावाभावरूपतया चटादि- भेदात्यन्ताभावदूपसख wae प्रतियोगितावच्छेदकधर्मखापि । घटा्न्योन्यामावपरतियोगिलात्‌ , विवेदितञ्ेदं साध्याभाववददन्नि- ` लमिति प्रथमलचणएव्याष्यानावसरे | न च तथापिमं चोगादिषन्भा्‌ ; वच्छिन्नगुणादयभावरूप्यधिकरणसमन्धावच्छिन्नाभावप्रतियोगिन्य- ) ` aie: तादृ श्रयधिकरणएसन्बन्धावच्छिन्नाभावस्य केवलान्वयितया a. ware तत्‌प्रतियो गिन्यभावादिति are । श्राकाश्राद्चभावर केवशाग्यिलेऽपि प्रतियो गिलव्यवहारान्यथानुपपत्या sara rea, व्धधिकर एसम्बन्धावच्छिलाभावस्य वेवलान्वितेऽ] २ तदभावलख्य तत्‌प्रतियो गिन्यभ्युपगमात्‌ | केवलान्वयिलचणे प्रतियोद- ग्यधिकरणानिरूपितटृत्तिमल्तसयात्यन्ताभावविगेषएतया च न tag. छाश्वयिानुपपत्तिः | म चेवं समवायसम्न्धेन गुणादिमति घा, ताङृ्नुणद्मभावाभावपर्ययापन्तिषिति वायं । प्रतियोमिवावष्डे - यारिवादः | , =e नापि area wearer ante: रवन्धक्तिके तदभावात्‌ मानाण्यक्तिकेऽपि सकलधूमसम्बन्धस्य भ्र- ae हावभावान्‌। WA एव म कार्येन साध्येन wan व्याप्तिः विषमव्यापते तदभावाच्च, न च या- (1 साधनाश्रये मह- T सकले प्रत्येकवहेराभितत्वाभावात्‌। दकसम्बन्धेन प्रतियोगिमच्वस्येवाभावाभावप्र्ययनियामकलं, श्रन्यथा = चटादिमति कपाले संयोगसम्बन्धावख्छिन्नधटात्यन्नाभावा- केः । wa प्रतियोशितावच्छेदकसम्बन्धेम प्रतियोगि- च्छेद ककालमादायेवात्यन्ताभावाभावप्र्ययः, अन्यथोत्पन्नि- Tasha संयोगसन्बन्धावच्छिनेतद्‌घटात्यन्ताभवे नालौति प्रत्य- प्तः । रते गुणादिमत्यपि कालादौ न तादृश्रगृणाद्यभावाभाव- wa दति मणिहितामाश्यः। = नेद ufeatfrarerarafaed®) तस्य खरूपसग्बन्ध- धेषरूपत्वात्‌, किन्तु प्रङृतलश्नणघटकप्रतियो गितामाचनिवंचन- वु तेनान्योन्याभावस्य व्यधिकरणसम्नन्धावच्छिश्ञाभावस्य च प्रति- fa) श्रन्योन्याभावपरतियोगितावच्छेदकेऽतिव्याभिद्च म (x) प्रतियोगितासामान्धलश्तगमित्य्ः | (२) तेनान्धोन्धामाव-थधिकरफसम्बन्धाव feeqraafeattratcen- स्ति we qe | cs" avafemnterat मापि साधनसम्रानाधिकरणशयावनब्रमेसमानाधि- करणसाध्यसामानाधिकरण्यं, यावद्म्पेसामानाधिक- रण्यं हि यावत्तद्नौधिकरणाधिकरणत्वं त्ाप्रसिदं साधनसमानाभिकरशसकलमहानसत्वाद्यधिकरणा- प्रतीतेः | ~~ ~ -~ ~~~ ~~~ दोषायेति भावः। न चेवं प्रकंतशचणेऽतयन्ताभावपदवेबष्यंमिति वाच्यम्‌ । तस्य खरूपकौत्तनमाचलादित्याङः | तदसत्‌ श्राचाथयै- रभावविरशात्मलं Tea: प्रतियो गितेत्यनेन प्रतियोगितासामान्य- देव fasten तसोक्राभिप्रायेणेवोपपादने प्रकुतेऽपि प्रतियो- गितासामान्यलक्षणएले चतिविरहात्‌ | | ‘mara tater षष्टौततपुरुषसमासात्‌ wegen fare fare") न सरूपसम्नन्धविगेषरूपमेव ATA तथाद लाघवादाव्यकलाच देव प्रतियोगिलं म तु श्रभावविरहत्मलं गौरवादि्यख्रस ‘armada सूचितः "यत्किञ्चिदिति यक्किञ्चितसाध्यव्यापकः यत्किध्िक्ाधनाव्यायकध्माभाव दत्यथेः, गुणएवत्वादिसा्यव्यापक मरमेयलादिसाधनाव्यापकख्य द्रवयलादेष्रमादौ स्वादिति भावन्‌ THA प्रकुतसा्यव्यापक-अरकुतखाधनाग्यापकधर्ेत्यथेः। “FHS भिति प्रकुतसाधननिष्टनिषेधप्रतियो गिलेम wre Tae: दते, यावदिति, "निषिध्यत इति अगौ पाधिकलपदेन निषेध (x) werdan प्रतियोगित्वं घटक्षमिति we, ae | चातिवादः। > नापि खाभाविकः BRAT व्याप्तिः, SATA AT तदाशितत्वारौ वा अ्रव्याश्यतिच्धापतः। : नाप्यविनाभावः, केवलान्वयिन्यभावात्‌। --- ~ =-= कमान तियोगितया बोध्यत इत्यर्थः, यावत्‌साध्यव्यापके साधनाष्यापकला- भावो यावत्‌साधनाव्यापके साध्य्ापकलाभावो वा श्रमौपाधिकल- पदां इति भावः। व्यधिकरणलादित्रि निरुक्रनिषेधस्य Ba निष्टसाध्यसामानाधिकरण्छव्य धिकरणलादि व्ययः, तथाच तादृग्रा- तौपाधिकलविगिषटं सध्यसामानाधिकरण्छ सर्वच हेतौ ना्तौत्य- arfafcfa भावः, वैयधिकरण्छसुद्धरति, “यावदिति, ‘aera’ ध्याधनसमानाधिकरणएसाध्यस्य, Te’ साधनस्य, ‘Aq’ श्रनौपा- 8 = तथाच यावत्स्ञाव्यापकावयापकसाध्यकत्व, यावत्‌षाध्य- 1पकाव्यापकलं वाऽनौपाधिकल्रमित्यरथः। aerate, we याञ्रतामिप्रायेण, यतृखाधनाग्यापकतावच्छेदकं यावत्‌ साध्यता- च्छेद कावच्छिन्नावयापकतावच्छेद कं त्त, षाध्यतावच्छेदकावच्छिनन- छेदक यावत्‌ यद्भूमावच्छिन्नवापकतावच्छदक TEA च्छिसलं वा अनौ पाधिकलं cad त्‌ न कोपि दोष द्यवधेचं। ( ‘aratfa, साध्य यावताभव्यभिचारि यावद्भाववदटृत्ति ताव- भमव्यभिषारिलं तावदभाववदटडन्निलं साधन्यानौपाधिकलमि- (न । सौपाधौ तु साध्यसु पाधेरेवायभिकषारि न च साधनं तद्‌- fi (x) eam मु डति ae | mq वक्वचिन्तामयोौ अथ सम्बन्धमा व्यापिः व्यभिषारिसम्बन्धस्यापि विशिषं केनचित्‌ सह व्यापित्वात्‌, धूमादिव्धाप्िलु ! निववक्व्येति, aa, लिङ्गपरामशेविषयग्थाप्तिखरूपः व्यमिचारोति agase दति भावः । तहिं लाघवात्‌ साध्याव्यभिः चरितत्ममेव acheare, साध्येति, श्रबरेष्टापत्तेरार, ‘aga ` केवसानय्यव्यापतेरिति भप्रः। ननु तहिं केवलाग्वयिमंयहार्थमेः गृह ्ररोरस्याणु कलचणस्याद्‌रोऽस्लिति चेत्‌ । न । श्रचापि केवलाः गव्यसंग्रहतादवरश्यात्‌ तच fe साध्यस्य प्रमेयत्रादेयेद ्ताभाववदः afaa तादृशधर्ाप्रसिद्धरिति उदयम्‌ | लोलावतौकारमतमाग्ङ्(\ निराकरोति, नापोति, काः ` क्मनेति, विशेषणे eater, तथाच alert कालत्शेपविशिष्टे, घर्व्वफेति धावत्‌ । श्रच are साधनस्य साध्यस्य साधनाश्रयङ साधनसमानाधिकरणएधममेस्य वा विवचितम्‌ । श्राय रत्न साध मेम साध्यस्य सामानाधिकर ्मित्यथेः, तच्ेकग्यजनिष्ेत्‌कखधले ना Ware, "एकव्यक्तिक दति, श्रतेकारोषलर्पश्य area दिति ara: | WA TS दुषणान्तरमार, 'नानेति। भ च हतृखेषु शाधयसम्बन्ध wee: इति ae । तथाथेकयक्रिरेतुकश्थलेऽयाप्तेः एथिवौ wf वौलव्यापकजातेरित्यादावतिग्यापरेख । श्र्थाभिधानपुरःसरं दितौ ~~~ ----~---~--~-----------------~------------~~---------------~ \ i, ` (१) शीशावतीक्षारथच्च यम) शद्मेति we, Te | enfware: | , &e freveren® wxmfinrreniorcent । ` न LT सम्बन्धमा तथा, तद्बोधादनुभित्यनुत्पन्तः ~= aera eee ~~ ---~- em ¬ = ~ ~ = ~ ~~ ~ - ~ ~~ --~ ~~ ~ न ० 9 ete ree on ae ~~ क~ रस्यति “aa एवेति एकवयक्रिसाष्यकाव्ापेरेवेत्यधः, “विषमययाप्त- (ति वङ्किमान्‌ धूमादिन्यादावित्य्ेः, श्रयोगोलकोयवङ्धि सामाना- अ धूमेऽभावादिति भावः । द्रदमुपलच्षणं egrara परि- माणदित्यादिसमव्यापरेऽणव्यापे सकलसद्य सम्बन्धस्य gary परि- a बोध्यं । श्रथपरिष्कारपूष्वैकं ठतौयं निरस्यति न चेति, भ्रव्येकवक्ेरिति, इदमुपलक्षणं एकमाच्टत्तिसाध्यकेऽया- ware बोध्य" । श्रथंपरिष्कारपूवकं चतुथं निरस्यति मापौति यावद्ध्मांधिकरणेति यावस्ाधनसमानाधिकरणएधर््ाधिकरणट- [न्िवमित्ययः, sma, न च साघनसमानाधिकरण- = धाता प्र्येकनिरूपितं सामानाधिकरण्य' विवचएीय- वाद्य । धूमसमानाधिकरणानां यावद्भर््ाणां महानसलादीनां पिकनिरूपितसामानाधिकरण्व्यापि Sry वद्कावभावादिति । दरदच्च यथाश्रुताभिप्रायेण, यदि तु यद्ध्मावच्छिश्नसामा- fared तदा नायं दोष इृत्यवभेयं | टौकाकारलकल्णं wea, 'नापौति खाभाविकं साध्यषामाना- ae ~~~ TT rrr ents wrt eee ~~न (\) शब्दवान्‌ aaa} waqawarmanfaxeaafy- fa ara: | xt, वक्वचिन्तामणौ नापि व्यात्तिपदष्रटत्तिनिमित्तमिदं सम्बन्धश्नानेऽपि व्यात्तिपदप्रयेागात्‌ | > ~ ~ _-... ~ ~~ ~~ ~ = ~~~ पिकरण्मिल्यथेः, वयभिचारिणितु साथ्यसामानाधिकर्मौ | चिकमिति भावः खाभाविकल fe डेतुखरूपजन्यत, दशप Saat वा, श्राय Za एथिवौवादिव्यादौ एथिवौलादिनिषठद्रयः लादिसामानाधिकरण्छस्य नित्यतया.) श्रव्यात्तिः, दितौये x खचादिश्यारौ यभिचारिण्छतियात्निरिव्यार, खभावेति, "खभाव- अन्यते Paar, "तदा भ्रितवादौ वा, खाभाविकपदाथे- दूति iw, श्रवयाघ्यतिव्यापेरिति श्रव्या्तिसहितातिवयापरि्यथेः मध्यपदलापिसमासात्‌, श्रन्यथा इन्दे विध्येन द्िवचन-नपुंसकलिङ्ग- तयोरन्यतरापत्ते?) “तदाभ्रितत्कदावित्यादि पद्‌ादनारो पितलपरि- गरहः, तजरापि ca स्लादित्यादाषैतियाशिबौध्या । सत्तायां द्रयवः सामानाधिकरण्यस्यानारो पितलात्‌ | “श्रविनेति, “दिनाः साध्येन विना साध्याभाववति, भावः रत्ति यद्य तद्भिन्नः साध्याभाववदुत्तिभिन्न द्रति यावत्‌, व्याप्य दति शेष (१) साध्यसामामाधिकरण्यपदेन अवश्यं हेतुतादच्छेदकसम्बन्धा वन्कि साश्यसामानाधिकरण्यस्य विवक्षणीयतया खम वायसम्बन्धावच्छिन्रसाम नाधिकर खस्य समवायसम्बन्धखरूपत्वात्‌ समवायस्य निद्यत्वेन तरसा निद्यत्वमिति ata: | | | (९) इतर तसदन्दपत्ते feawt समाहार दनपरक्ते च नधसकत्वं प्रस ष्ेतेति मोवः। साध्यवदन्धाटत्तित्वं ante: एतयेारतुमिति- अतुमितिमाचे vendita प्रयोजिका | ae __- ——————""-"—-—--—- a ्यन्तामावान्योन्याभावभेदेन च भेदान्न प्राथमिकाग्यभिशारिलेन (नरा) । नेरित्त अविनाभावः, डेलभाषे सा्विनाभावस साध्याभाव = प्रतियोगितासम्बन्धेनाभावः साथ्याभावश्यापकतमिति त्‌ । तथाष at: सष्याभावयापकाभावप्रतियोगिवं ary ति फलितं। न खं सकलसाध्याभाववज्जिष्ठाभावप्रतियोगिल- gaia पौनरह्ं तचापि साकल्यस्य TURE TET ES ६ तत्र व्यापकं साध्याभाववेजिष्टाभावामतियो गिलमच a पपकत साध्याभाववन्निष्ठाभावस्य मरतियोगितासम्बन्धेनाभावक्त्नमिति TS: | श्रयति, 'खनन्धमानं' STATA TRC RTS, तच तत्ामा- तत्न तस्य वयाततिरिति यावत्‌ । waa द्यं सत्नादिग्यारौ १ निहदयलसामानाधिकरणयद्ापि wate frag । —— भिषारोति यभिचारिडेतुनिष्ठसाथ- (९) प्राथमिकाद्यभिचरितत्पदा्॑स सष्थामाववदृत्तिलादन्तामाव- व अविनामावपदार्थ्य तु साध्थामाववदुत्तिभेदमभंतवं अतो ग whey भावः। | 12 ९ तश्वचिन्तामयौ न चातिप्रसङ्गः, विशेषसामय्रीसदहिताया रव सामान्ब- RAM: काथैजनकत्वनियमादिति केचित्‌, तदपि न साध्यवदन्धाटत्तित्वस्य धुमेऽसश्वात्‌ वहिमत्पव्वतान्ध — “ ~~ ----- ---- en ee eee a a et ne ~~ ~~ ararafaaceantae:, केनचित्‌ asia किचदव न साध्येन सहेत्यथः, दरयलादेरपि जातिवादिना सत्तादिव्यापकला दिति भावः। Gaye इयल-सत्तासा मानाधिकरण्छस्ान्येन at व्यािलासम्भवादसङ्गतेः, रूमादिव्यातिख्िति धूमलाद्यव्छिम निषटवङ्िवा्व च्छन्ना पिखित्यथै, "विभिव्येवेति भूमलावरियै- वद्धिलावदश्छिल्सामानाधिकरण्य धूमलावच्छिनन व्िलावस्डि्ध arfa:, za Tafa सन्तालावच्छिन्नसामानाधिकरण्छ Ze . वख्छिले om ।वच्छिन््याप्षिरिति fafa निवेक्रयेत्यथेः, म त॒ तङ्कम्मावच्छिते तद्धर्मावच्छिन्नसामानाधिकरणं तङ्मादच्छि। तद्कर््ावच्छिन्न्याश्निरिति सामान्यतो यत्तद्भ्यामेकोशषा farm ? तेन व्यभिचारिणि नातिव्याप्तिरिति भावः। इदं बापेशेचणं, ¶ वा शअ्रनुमितिकारणौग्धतपरामगेविषयतावच्छेदकं, afin सिनिमिन्तं वा, ate श्राह, ‘fara, दितोये are, नषे # quay साध्यसवामानाधिकर ष्यत्दावच्छि ल्ञमाच, ‘aa असु तिद्ेतूपरामशेविषयः, (तद्बोधादिति अरयभिारां ज्ञानदा," वद्धव्थमिषाय्येभाववाम्‌ vein: agra freee इया | ज्ञानदशायां वा वङ्किखमानाधिकरणधूमकान्‌ weit इति ere . चिकरद्छविगिष्टपरामभाद खुमिल्यलुदयथात्‌ wen न चख शः शातिवादः। ०६९. सिम्‌ धुमसस्वात्‌ । न च सकलप्ताध्यवदन्धारततित्य ब्रह्मतां प्रत्येकं तथात्वात्‌ । सव्ये लक्षणे साध्यत्थ- साभनत्व-तद्भिमतत्वानां ग्थातिनिरूप्यत्वेनाल्माश्रयः, भिचारांशाश्ञानदशायां श्रतुमित्यनुत्पादोऽसिद्धः तथा aqafa- area wa इत्धादिज्ञानद यामपि, wy वा पे साध्या- व्यभिचाय्येभावादिश्नानाभावोऽयलुमितिष्ेतुरिति are) सष्वनना- erature साध्याव्यमिचायभाव-तद्माणयादिश्चानानामहमि- द्एतिबन्धकलकणश्यने महागौरवाञच्चेति भावः। ela Tale नापौति | केषाञ्चिग्मतमाह, "केवलान्वयिनोति केवलाग्वयिलग्रहद शाया- धयः | कवलाग्वयिधष्मसम्बन्ध दइ ति केवलान्धयिसाध्यसामा- धिकरण्छमित्ययः, साध्यस्य केवलाश्यिलाऽभावे साध्यसामाभा- assur कवलान्वयिलं साध्यविग्रेषएं, तश्ा- तानवच्छेदकलं, तथाचान्धोन्याभावप्रतियोमि- छेद कसाध्यसामानाधिकरण्छमित्यथः। ननु तथापि दरदं वाच्यं ्ादावसम्भवः घटलादि विशिष्टवाच्यलादिमतोऽन्योन्या- ्तवादेथिविशिष्टस्यावच्छेद कले विशे- थवष्छेटकलात्‌। म चानवच्छेद कलं पय्थाध्याख्यसम्बन्धेनावष्छेद- rasa इति are । घटलविशिष्टवाश्यलवान्‌ श्रेयलादित्यादा- 9 १) 'केदसलान्बयिसग्बन्धं इतोति we, य° | ९९, avaferrteral anal हि न fafa, सिषाधयिषाविषयत्वं का महानसीयवडा तदभावात्‌। न अ सामाग्बता- NAMA परस्य कथमन्यथा दूषणेनासाध- वतिग्यापतेः Ware पर्याघ्याख्यषग्बन्धेनावच्छंद कता शएन्यतया चरत विभिष्टवाच्यल्यापि तथालात्‌ विगिष्टवाच्यवस्य वाच्थलानतिरिक- लादिति ei न। अरनयोन्याभावप्रतिवो गितासामानय यद्म्रा- वच्छिश्नपथप्तावश्छेदकताकलाभावसतद्धर््ावच्छिलषामानाधिकरण्छशय विवकितलात्‌ यज्निष्टपणाप्तावष्छेदकलाभावस्तत्छामानाधिकरण्षभि- ant इदं are ज्ेयलादित्यादौ वाच्यलादैः aaron तिषोगितामवण्डेद कलेन वाश्यल दि मिष्ठपय्ोपषावश्छेद कलाप्र सि व्या्नापन्निरतोऽवच्छिन्नालुखरणं ! म च तथापि वाच्लाटेः 2 कसम्बन्भेनान्योन्याभावप्रतियो गितावैष्डेद कलादसम्भदव इति are वाथतादण्डेदकषम्बन्धावच्छिन्नलेनावच्छेदकताथा विगरेषणत्‌ लादिनिष्ठङूपषमन्धावच्छिलाव च्छेद कताकलम्तु सय वाश्यादेरष्यन्ताभावप्रतियो गितायामेव प्रसिद्ध | साध्यता MUTA व्यारेभंदाादाब्यसम्न्धेन प्रमेयादिसाध्यके पुमरन्योन्वा वप्रतिथोगिताशामान्ये aga निष्ठपम्बा ्रावच्डेद कलवाभावसद् मां चि भ्रषानानाधिकरश्मिन्येव IMT WAMU, TEA घाथतावष्डेदकपर | अवच्छेदकता च सम्बन्धावण्डरिलेन विशरेषणोया तेने प्रमेयलादेः कालिकसम्ब माग्धोग्धाभावप्रतिथोगिताबण्डेदकलेऽपि ATR TTT परमे तिकारं, | ०९ ant साधयेदिति are | खाधानुमनेापयागिग्धात्ति- ' खङूपनिरूपणं विना कथायामप्रवेशादिति। इति श्रीमद्‌ गङ्ग्पःथ्यायविरचिते तश्चचिन्ता- मणो अनुमानाख्यदितीयखण्डे TATE | ~ ~ TS TTR CCS TS tn TEAR ANS OS He कक fearat maa: तदमेविच्छिश्नसामानाभिकरण्यश्च साध्यता- कष्छेद्‌ कसम्नन्धेन agaiafeqe सम्बन्धिनि या Ich Tt समन्धावच्छन्ना सम्नन्धिता तज्निरूपकतावच्छेदकरेतुतावष्छेदक- कं, तेन समन्धानरेण साध्यवामानाधिकरणाश्ानेऽपि नालु- (तिः, न वा ददं are गगनादिल्यादौ समवायादिसम्न्येन ¦ MMA TIAR, इद वाश्य चटत्-पटल्ेोभयसमादित्यादौ समवाया- aay. विरुद्धोभयादिेतके चातिव्यात्तिरिति भावः। rectal ta व्यतिरोकित्यशद ्ायामित्ययैः, ‘arta: परा- पिषयतयानुमिनिपरयो णिका arta: | नन्वेवं परस्पर यमिचार- धत श्रा, “एतयो रिति, ‘aaa’ परामग्रेविषयतया जनकता- दकल, केवलान्वयिसाध्यकारुमितौ निरनकेवलाग्बयिषाध्य- रिमानाधिकरण्छविशिष्टवक्नापरामणेः, य तिरोकिसाध्यकासुमितौ सा्थवरन्याइन्तिमश्वपरामशौ हेतुरित्ययेः | केवलान्वयिसाध्य- ९8 तन्रचिन्तामशौ aaq निर्‌क्रकेवलान्वयिसाध्यसामानाधिकरण्यविगिष्टवक्ापरा- मगायवहितोत्तरोत्यश्नवमेव, तेनेदं are श्ेयत्वा दित्थादावपि व्यतिरेकिलभरमद शायां साध्यवदन्याटृत्तिवमाचपरामर््रादतुमिदय- त्यादेऽपि न यभिचारस्तद्वस्यः। न च ्प्तकारणएवाधान्न भवल्येव va तदानौमनुमितिरिति वाच्यम्‌ । श्रनुभवविरोधात्‌ तथापि हेत्‌तावच्छेद कसम्बन्धा दिभेदेन निरु करसामानाधिकरण्यस्य विभिन्न- तया परस्पर अमिचारख दुर्व्वारलाञ्च । एवं साध्यवदन्याटृत्नि- मन्तापरामश्रोयवहितोन्तरोत्यन्नातुमितिलमेव व्यतिरे किसाध्यकलं तेन व्यतिरेकिसाध्यके केवलान्वयिलभमद शायां निर्‌ क्रवेवलान्वयि- साध्यसामानाधिकरण्छमाचरपरामर्थादलुमिल्यत्पादेऽपि न यभिचार सदवस्थः, मापि डेतुतावच्छेद कसम्बन्धादिभेदेन साध्यवद॒न्याद्तित्व* स्यापि विभिन्नतया ' परस्पर य भिचारथ्ेति भावः | ननु तद्धेलुमितिसामान्ये किं प्रयोजममिष्यत ठ मितिमा इति, "पचधमेतेव' पर्वतादि जिष्ूपितसां समिंक विषय भिरूपितान्तं खरूपकथयनं तन्निवेशे श्रननुगमापन्तेः, श्रयो लिकं भ्लानमिष्टतया कारणएतावच्छेदिका, तथाचालुमितिलादख्छिनन सामान्यतो विशिष्टश्ानलेनेव हेतुलमिति भावः। भ्ानलेभेव लमिति व्हुगतिः, विशिष्टलपरवेशे प्रयोजनविरश्ात्‌ 3 प्रकारिल-विशरेधितमादाय fafaraartaceu कायथे- aquaria | wad निर क्रव्यातिद यश्ञानविरदद श्रायामपि पवेत ्यएदिप्धर्मता्चानादनुमितिसामाम्योत्यत्यापभिः . न्यसामयोषा दिश्य आह, न चेति, "विशेषलामयोति, wrfvarz: | mit विषाध्यकानुमितिषाममौ व्यतिरेकिसाध्यकानुमितिसामयौ च प्रते विशरेषसाममोति भावः । सकलेति यावन्ति साध्यवन्ति तदन्धा- टृत्निलमिल्यथेः, साध्ये साकल्य विगरेषे यावल्छाध्याधिकरणप्रसिद्धः(९, 'तथालादिति यावल्साध्यवतोऽन्यवादित्यधैः, यावलावख्छिननप्रतियो- | भिताकान्योन्याभावस्य केवलान्यिलादिति ara: | ददमापाततः साध्यव्लावच्छन्नप्रतियोगिताकान्योन्याभाववदटन्तिलं वक्षं षामा- न्यामावानभ्येपगमेऽपि साध्यवच्वावच्छिन्नप्रतियोगिताकान्योन्याभाव- करुटाधिकरणटतन्तिलमेव वक्षयमिलयक्रदोषाभावात्‌ | TITY सब्वे- चेव साध्ये केवलान्यिल-्यतिरे किलगहद श्रामेरेन कायये-कारण- भावदयकसख्यनमपेच्य लाघवात्‌ डेतुसमानाधिकरणन्योन्याभावे- हयादिवच्छमाणथाशिज्ञानमेव aaa हेतुरुचितसस्योभयद्‌ श्ाया- मेव सन्भवात्‌ । न च हेतुसाप्रानाधिकरखप्रमेे एकसिन्नेव = तदपेच्छ कार एभावदयमेव लध्िति Aer) उक्क्रमेण निर््रथार्निदय- धापि हेतुतावच्छेदकघटिततया हेतुतावच्छेदकभेदेन कायय-कारण- दख्ाविशिष्टलात्‌। न च तथापि ay विषयविगरेषे यतिरेकिब- कदापि श्रतुमितिनोत्यन्ञा तच लाघवात्‌ केवलान्यि- नाधिकरण्छन्नानखेत्र हेतुत यक्षमिति?) वाच्यं । तजाय- ma हेतुसामानाधिकरण्धानुपखितिद शायामतुमित्यलदयात्‌ हेतु- (१) afgary धूमादि चादौ यावतां वङ्कीनामधिकर शलं ,ग cater म्म awa दति भावः | (२) वक्नथमितीति म०॥ ६६, तच्वचिन्तामयो मानाभाव एति वाश्यम्‌। सर्ज विशिष्टालुभव एव विगेषण्कानं हेतुरिति सग्ररायमतेनेतद भिधानात्‌ | “s al परवतीयवङ्किकल्यने लाघवं तदन्यवश्िकण्यने च गौर- वमिति wre पव॑तौयवज्भतिरिक्रसिद्धौ प्रतिबन्धकतया तद्सस्व- , इश्ायामेव सामान्यपरामथेादपि पवेतौयवङ्किमाचविषयकानु- मितिसम्भवः | केचित्‌ तु यत्र वङ्किव्यायधमवान्‌ पवतो वद्किमानिति fagr- MANTA: ततः पवते = aa, fa यिषा aaa warranty पवं | fafrawa: fag: प्रतिबन्धकतया व्मन्तरभाना WIIG यद्‌] वद्ियायधूमवान्‌ पव॑त दति पराम पवतः प तोयवक्ोतरवज्यभीववान्‌ दकि बाधज्ञानश्च वतेते तदा wat वङ्धिवेन न" पवेतौयवङेभानमनु मितेर्यापकतावच्छेदकप्रकारू नियमादपि तु व्किवरूपेणेव vate | वच्छिनेतरवाधश्चानस्य भिन्नप्रकारकवेऽपि सामान्यरूपेण वच्छिकेतर विधेयकानुमितिलावच्छन्नं प्रयति मादिति प्राचोनमतमभिप्र्येवेदं saute: । ar | HATTA CTA TATA TRAE: | ward तादृ ग्रातुमितिषु महानसौयवन्न ferent: सकरवान्लोक्तमिदममंगतमिति दिक्‌ | ee: WHA, न चेति, “ara: याशि , भन्ुमितिरेतु्ाति्चाने का याभिरिति यापिवादः | | , ९९ परख, ‘gave श्रयाघ्यादिलचणदूषणेन, “श्रसाधकतां' श्रगुमिल्य- प्रथयोजकतां, उक्रव्याप्तोनामिति we) तथाच कि व्या्भिमिरूपणे- मेति भावः। शांति wie Ga शिादौ श्रथः प्रयोजनं ae तादृशं यदनुमानं वया्िज्चानं भ्रि्ादेवयाभिज्ञानमिति यावत्‌, = arfaaectrean तदिनेत्यथेः, कथायामिति शि्यादेरित्यादिः, "कथा" विचारः, “mam प्रबेशा- , ष्या्चिनिशूपणं विना franzatfirsrareata सद्धेत्‌- arene हद्वदाररणप्रयोगस्येवाखम्भवादि- तथाच न 4. नर परमरन्रसमाधित्या व्यातिनिरूपण- तु भिषा % याततिखरूपन्नामं विमा कथायां प्रवेशो न बममवतोल्येतदथेमपौति भावः | 0 यने श्रौमधुरानाध-तकंवागोशविर शिते त्चिन्तामणफिररे a arfeare प्रूवंपडरहय्यम्‌ | Presrn श्रथ सिद्खान्तसक्शम्‌ | च्च्य अचाच्यते। प्रतिथेाग्यसमानाधिकरणयत्समानाधि- करणात्यन्ताभावप्रतियेगितावच्छेदकावच्छिनं भवति तेन समं तस्य सामानाधिकरण्य व्याप्तिः | ईति श्रोमहङ्गथापाध्यायविर चिते mata रनुमानाण्धदितीयखण्डे सिड्ान्तल क्षणम्‌, “~~~ -- =, ~--------~--- ------~-~-----~--- ---~ --~---- -~-~-~--~-----------*~--~ ~~~ अय सिद्वान्तलक्षणरहस्यम्‌ | ्रतिथोग्समानाधिकरणेति, ‘are हेतवेनानि ङ दितौययत्यदं साध्यतावच्छेद कपर, श्रतियोगितावष्छेदका ्रतियोगितावष्छेदकखरूपं,यन्न भवति" तेन समं सामान ङ तदवच्छित्नेन समं सामानाधिकरणं, ae’ डतो, "यि ङ्ज जना, ARMAS सह तस्य हेतोर्यािरिष्यधः। भद मान्‌ धमादित्यारौ धमसमानाधिकरणत्यन्ताभावमरतियै च्छेदकः वद्धिलं तदवच्छिन्नसमानाधिकरणो धमः, धमव ह्यादौ वद्धिसमानाधिकरणत्यन्तभावप्रतियो गितावच्छेदः लमिति नातिप्रसङ्गः, प्रतियोगितावच्छेद कावच्छिशेत्या दि Sere eyed वङ्धिमान्‌ एमादि्यादौ wierd aint देदषमङ ayrfirara: | ११६ माधिकरणाभावप्रतियो गितावश्छेद कतन्तदङ्िल-वङ्कि -जलोभयता- धवच्छिन्नत्वाद सम्भवापन्तेः। न चैवमपि वङ्धिसमानाभिकरणत्यन्ता- भावप्रतियोगितानवच्छेदकं प्रमेयं तदवच्छिनधूमसमानाधिकरणो वद्किरित्यतिव्याभ्भिरिति वाच्यं, व्यभिचारिणोऽपि वहारः प्रमेयला- दिरूपेए धमादेव्यायलाभ्युपगमात्‌ धूमलेनेव धूमो न वन्निव्यापकःपरमे- यवादिना त व्यापको भवत्येव | श्रच सत्तावान्‌ द्रव्यतलवादित्य.दिव्यति- रे किसाध्यके. साध्यतावच्छेद कसम्बन्धावच्छिन्नप्रतियोगिकसाध्यसा- = हेतुसमानाधिकरणल्मत्यन्ताभाव- णं, तच्च हेतुतावच्छेद कसम्बन्धेन डतु तावच्छेद कावच्छिज्ञडेतेये- रणं ay येन केनापि सम्बन्धेन वन्ते मानल, अन्यथा इटं गगनं प्रकारकप्रमात इत्यादौ विग्रे्तासम्नन्धेन हेतुतायां समवाय- न हेलधिकरणे श्रात्मनि THATS मगनलसामान्याभावस्य TARTAR गगनलतवमित्यव्यािः स्यात्‌ AY TH गुए- = ifearet इतुतसन्ताभिकरएे गुणे वन्तमानख [न्याभावस्य प्रतियोगितावच्छदकमेव द्रव्यवलमित्यया्िः तौ साध्यसामान्याभावख्य मरतियोग्यसामानाधिकरण्ठविर शात्‌ समक ~ न ~~ = == ~ ~ ~ = ~~~ ~ “~ ~ --- —_ , {शे कोवलाग्वयिसाध्यकं साध्यसामान्यानावाप्रसिद्या तमादाय w- सम्भवतीत्यत SR द्तिरोकिसाध्यके द्रति । वहिमान्‌ धूमादि द्मे प्रसिडस्थले संयोगेन वडर वयाप्यङत्तितया हेतुसमानाधिकषरयल्व- वेश्रेऽपि अन्याप्तपरी हारात्‌ सन्तावान्‌ इव्यत्वादि्ादिव्याप्यत्तिसाध्य- Waza | समवायेन साध्यतायामसुक्घंखलस्य प्रसिडस्यसलतवमिति ४८५५ पेत्‌ | | १० | तक्वचिन्तामगौ परतियोग्धसमानाधिकरणएलश्य हेते रविगेषणएलेनेव भेतदव्यातिदयाव- काश दति वाच्यम्‌ । प्रथमे श्रात्मरूपहेलधिकरणएमादाय feats गणादिमादाय वच्छमाणएक्रमेण वच्छ माणएदिविधप्रतियोग्यसामा- नाधिकरण्सेव merase” हेतौ स्वात्‌ तचानुपदं स्फरौभवि- ति । श्रधिकरणलश्च सम्बस्िलमाच् तेन तादाम्यादिट््यनियामक- aqaa हेतुतायां डेतुतावच्छेदकसग्बन्धेन हेलधिकरणत्ाप्रसिद्धा- वपि aranfa: | सम्बन्धिलश्च ufaa तच्च ठत्तिनियामकानियामक- समनन्धमाचनिरू पितसम्बन्धिमाचसाधारणो धरमे-धकिभावास्यः संह सम्बन्धविशेषः, न त्राधारमाचरटत्निः। श्रत एवाखहोताससगे ^ धर्िंभावगोचरेकज्ञानलं विशिष्टज्नानवमिति fates: ग्रह aze sia चेचस्य धनमित्यादि विषयिव-खलादिदृत्यनिया ae सवन्धषंसगकविशिटमल्यचादौ त॑क्चण्याघ्यापत्ते(\)। एतेन । तावच्छेदकसम्धेन इेतुतावच्छेदकावच्छिनहेतोरधिकरण्ल कीति उश्यनियामकसन्न्धेन हेततायामब्यािः तादृ््ेतोः ति माच्रविवचणे च द्रं विशिष्टस्वादित्यादौ श्रयातिखदवश्वा sie विशिष्टनिरूपिताधारताविरष्ेऽपि तत्छम्बन्धितायाः सत्त्वा face | विशिष्टनिरूपिताधारतावदिग्ष्टनिरूपिताया धभितापर- न see (९) साध्यामावख प्रतियोग्यसामानाधिकरणटस्येवेति योशमा | 1 (र) धम्मे-धम्मिभावास्यसरूगरसम्बन्धवि पेषस्य नो घटस्य we wae धनमित्यादिविशिद्परद्यस्ते दिषयिल-ख नियामकसम्बन्धावद्छित्राधारलप्रसिद्या tne धम्मे-धम्निमो चरेच्च नतरूपविशिङच्ागजशयाव्यापरापततिरिति भ eqfirare: | | ०१०१ भाग्न्याः स्न्थिताया शपि विलकणएतया गुणादावसत्लात्‌ | सत्ववान्‌ द्रयवादित्यारौ द्रयवाद्यधिकरणे महाकालादौ कालिकविगे- षणएतादिना वत्तमानस्य स्वादिसामान्याभावसख्य प्रतियोगिताव- च्छेदं कमेव सत्चलमित्यव्या्भिः, एवं केपिसंयो ग एतच्लादित्याद्ययापणय- इत्तिसाध्यकेऽवयाश्धिञ्च साध्यसामान्याभावस्यापि निरुक्रेतुसामानाधि- करण्यादतः श्रतियोग्समानाधिकरणेति aera हेतो विशेषणं, तथाच खप्रतियोग्यसमानाधिकरणस्य डत्‌तावष्छेद कावच्छिन्रेता- डंतुतावच्छेद कसम्बन्धेन सम्बन्धिनि येन केनापि सम्बन्धेन वन्तमानो ` योऽभावस्तत्रतियो गितानवच्छेदकं यदित्यथेः, खपदमभावपरम्‌। म च साध्य-साधनभेदेन व्यार्भिभेदात्‌ व्ाप्यटत्तिसाध्यके नेदं विशेषणं सफलं श्रभावौयविगरेषणएताविग्रेषसम्बन्धेन साध्याभावटतन्तिसाध्योयप्र- तियो गिल-तदवच्छेद कल्वान्यतरावश्छद कसग्नन्धनं a) हेलधिकरण- टृन्तिलविवच्षणादेव साध्याभावस्य थथाकथित्सम्बन्धेने रेलधिकरण- ठत्तितामादाय व्याणटन्तिव्यतिरेकिंसाध्यकमाचाथा्ेर््वारणएसम्भवा- (१) अभावीयवि्रेषणतावि द्रेषसम्बन्धेन ₹हेत्वधिकरणटत्तिवोक्तौ दव्य- लवाभाववान्‌ सक््वादि्यादौ अति्यापनिः नयत्वरूपसाध्याभावस्य खभावीय- विशेषण्ताविगरेषसम्बन्धेनावसतेमानलात्‌ खतः साध्याभवढत्तौद्यादि, cary साश्चदिभेदेन add भाव्रसाध्यकश्यले अभावौयविश्रेषणताविग्रेव- सम्बन्धेनेव हेवधिकर्णरत्तित्वं, अमावसाध्यकस्यले यथायं संयोग -सम- वायादिलग्बन्धनेव हेलधिकर णटत्तित्वं शरबदेकास्यानुपादेयलात्‌। न तु , साध्याभावरृत्िसाध्यीयप्रतियो गित्व-तदवच्छेदकत्वान्धत रावच्छेदकसम्बन्धत्येन वावृशसम्बन्धस्य चथािलक्षशघटकत्वं प्रतियोग्यसामानाधिकरप््रनिषेशा- Reyer स्ागौरबापरतेः इति तात्पयथम्‌ । १०४, तच्वचिन्तामजौ दिति वाच्यं! तज्राण्येतदिगेषणानुपादाने साध्याभावसख्याव्या्यव्न्तिल- भमेण हेतुसामानाधिकरण्यभ्नमेऽनुमित्यसुद यापन्तेः, हेतुसमानाधि- करणाभावप्रतियो गितायां साध्यतावच्छेदकावच्छद्तग्रडे तादृशप्रति- योगितासामान्ये साध्यतावच्छेदकाव्छेदयलाभावयहासम्भवात्‌ प्रशत- लचणे वच्यमाणयक््ा तथेव विवक्षणोयलात्‌ दति भावः। खप्रतियो- ग्यसमानाधिकरणतञ्च न खप्रतियोग्यधिकरणे केनापि सम्बन्धेन वन्ते यत्तद्न्यलं संयोगौ स्वादित्यादावतियाप्रः सन्ताया zai संयोगा- भावस्य प्रतियोगिूमाना धिकरणलात्‌, किन्त खप्रतियोग्यधिकरणे केनापि सम्बन्धेन वत्तमानलसामान्याभावः, तथाच सामानाधिकरण- स्याव्या्यटृत्तितया सत्ताया गृणादावेव मंयोगसामानाधिकरण्याभाव- वत्वमतो मातिया्िः। एतेन दरदं वाच्यं ज्ञेयलादिल्यादौ तादृशा- भाव एवाप्रसिद्धः य॑दभावप्रतियोग्यसमानाधिकरणं शञेयत्र भि्टपि निरस्तं । साममांनाधिकरणस्वायाप्यठत्तितया सामान्यताद्यभावस्येव तादृशस्य प्रसिद्ध लात्‌ | न चेवं वद्केरव्याणटत्तितया वद्धिमान्‌ धूमा- दिव्यादावब्या्िः हेतुखमानाधिकरणस्य साध्यसामान्याभावस्यापि धूमावयवावच्छेदेन परतियो गिसामानाधिकरण्ठाभावस्य धूमादौ सला दिति वाच्यं। खप्रतियोग्यधिकरणे वन्तं मानलसामान्याभावविशिष्ट- ेतुतावष्छेदकावष्छिन्नशेतोदतुतावच्छेद्‌ कसम्बन्भमाधिकरणएव््य वि- वदितलात्‌। cere वद्किमान्‌ धूमादित्यादौ वज्यादिसामान्याभा- वस्य प्रतियोग्यधिकरणटत्तिलाभावविगिष्टेतुतावच्छेदकावव्छिश्न- डतोेततावच्छेदकखमबन्पेनाधिकर एमेवाप्विद्धमतः अभावानतरसयेव लशणघटकलान्नञाव्यार्धिः। कातिवादः। ६०५ केचि प्रतियोग्यषमानाधिकरणेत्यन्ताभावविगेषं । न रेवं कपिसंयोगौ एतदचलादिव्यादावगयातिस्तदवसथा संयोगो स्ल्लादि- त्यादावति्या्तिवारणाय सामानाधिकर्छस्याव्याप्यत्निलाश्वुपग- मावश्वकतथा हेतुसमानाधिकरणकपिषंयोगाभावस्दापि गुणादौ प्रतियोग्यषमानाधिकरणवादिति वाश्यं। खप्रतियोग्यसामानाधि- कर्य विशिष्टेऽभावे डहेलधिकरणटत्तिताया विवचितलादित्याः। तदसत्‌ विशिष्टस्यानतिरिक्रतया गृणद्न्यलविशिष्टसन्ताया गुणादि- हृन्तिववद्मतियोगिसामानाधिकरण्छाभावविगरिष्टकपिरंयोगाभाव- स्यापि एतदुचटृत्तिलात्‌ | न च हेलधिकरणवच्छदेन प्रतियोगि- वामानाधिकरण्यसामान्याभाववत्चविवक्तितमेतश्षाभायेव च डेतु- समानाधिकरणमिति वाच्यं । कु्ष्टिकल्पनापनत्तेः | Tare प्रति- योग्यसमानाधिकरणएत्वे न प्रतियोग्धधिकरण्टश्तिलाभावः सत्तायां गुणे न शंयोगाभावग्रतियो गिसामानाधिकरण्छमिति भ्रतौतेगुणदौ सन्तानिष्ठतादृश्समानाधिकर एलस्वावच्छेद कतासम्नन्धेनाभावविषयक- तथा सामानाधिकरण्यस्यायाणटत्तिले मानाभावेन सयोगो स्लादि- areata: fa प्रतियोग्यनधिकरणे येन केनापि सम्बन्धेन ava तदपि हेतुविगेषणं न तु श्रभावविगेषणं कपिभयोगौ एतदचतादिल्यादाववयाकेलाद वश्यात्‌ हेतुसमानाधिकरणकपिषं- योगाभावस्यापि प्रतियोग्नधिकरणएगृणादि ट्तिलात्‌, विशिष्टस्या- नतिरिक्रतया प्रतियोग्धनधिकरणडन्तिवविशिष्टस्याभावसख हेलधि- करणट़न्तिताविवचणेऽ्यऽभिस्तारात्‌। न च निरक्षप्रतियोग्थमधिकर- णटन्मिलख्य हेतुविगेषणलऽपि वङ्केरव्याणयटत्तितया वङ्धिमान्‌ धूमा- १०६ तत्वचिन्तामगौ दिष्यादाव्याति धमादेर्धमादिशमानाधिकरणवश्यादिषामान्या- भावस्यापि प्रतियोग्यमधिकरणे धमावयवादौ ae, कपिषंयोगौ एतदच्लविगिष्टसतादित्यादाववयाधिः निरुकरेतुसमानाधिकरणो- gra: कपिसंयोगसामान्याभावः विशरिष्टश्यानतिरिक्तया तत्रति- योग्यमधिकरणगणादिटत्तिरपि डेतुतावच्छेद कवि शषटेतुः तत्मति- योगितावच्छेद कलात्‌ कपिषंयोगलय्येति वाच्यं । निरक्रप्रतियोग्य- नधिकरणटृन्तिवविशिष्टेततावच्छेद कावच्छिनरशेतो र तुतावच्छेद क- AAT ACTA विवदितलात्‌ । एवश्च वद्किमान्‌ धमात्‌ कपिसंयोगौ एतदृचलविशिष्टसतना दित्यादौ वद्कि-कपिसयोगादि- सामान्याभावस्य प्रतियोग्यनधिकरणटत्तित विशिष्ट tantra विगिष्टरेतेरंतुतावेच्छे दकसम्बस्ेनाधिकरणएमेवाप्रसिद् मित्यभावा- न्तरशेव लचणघरैकलान्नायाक्भिः। दत्यश्च प्रतियोग्यनधिकरणं यद्वेतुतावच्छेदकसग्नन्धेन रेत्तावण्छेदकविशिष्टरेलधिकरणं तज येन केनापि सम्बन्धेन वन्तमानो योऽभाव दत्यभावाग्ताथंमिष्वषैः प्रतियोग्यनधिकरणेलधिकरणसयेव प्रतियोग्यनधिकरण्टत्तिल- वििष्टहेलधिकरणएतया दत्तिलपय्यनतपरवेशे गौरवात्‌ प्रयोजना- ware । श्रच प्रतियोग्यनधिकर णतं प्रतियोगितावश्छेद कसम्बन्धेनं यत्रतियो गितावच्छेदकावच्ि्नप्रतियो गिसम्बन्भि तदन्य, ˆ अरन्या शानवान्‌ द्रवयवात्‌ वद्किमान्‌ धूमादित्यादौ समवायेन शान- वह्यादेः साध्यतायामिदं वाश्थ॑जेयलादिल्यादौ काणिकसग्बन्धेन वाश्यलादेः साध्यतायाश्चातिथाघ्यापत्तेः हेतुषमानाभिकरणब्य (१) रतत्चविशिसच्वादित्यादाविति क०। यािवाद्‌ः। 250 waaTaaTaeay-aTNTS कालिकसम्बन्धावच्छिल- वाश्यत्वाद्यभावस्य च विषयत्व-संयोग-विेषणताविशेषसम्बन्भन प्रति- योग्धधिकरणएमेव हेलधिकरणमित्यभावान्तरा एव तादृशाः तम्रति- योगितानवच्छेदकलात्‌ श्वानल-वङ्किल-वाच्यललादेः। गृण-कममान्ध- लवि शिष्टसन्तावान्‌ जातेः तत्व-मृत्तेवोभयवान्‌ मूर्तलादित्यादाव- तिव्याघ्यापन्तेश्च हेतुसमानाधिकरणस्य विशिष्टसन्तालावख्छिश्लाभावस्य प्रतिथो गितावच्छेद कसम्बन्धेन प्रतियोग्यधिकरएमेव हेलधिकरण- मिल्यभावान्तर एव॒ तादृशः तप्मतियो गितानवच्छेदकलादिगिष्ट- सन्नालादेः। विषयितादिटत्यनिधामकसम्बन्ेन घटादेः साध्यतायां श्ानलादिषेतौ विषयितादिसन्बन्धावच्छिश्नघटाद्यभावस्य प्रतियो- गितावच्छेदटकसम्बन्धेन प्रतियोग्यधिकरण्णप्रसिद्याऽतिगयाघ्यापन्ति- रतोऽधिकरणएत्वमपदहाय सम्ब सििलौलुधावनम्‌ 1° केचित्त प्रतियोग्धनधिकरणएलं साध्यतावच्छेद कसम्बन्धेन चतम तियो गितावच्ेद्‌ कावच्छिन्नस्य सम्बन्धि तदन्यलं तावतापि ज्ञान- वान्‌ द्रव्यलादिल्यादावतियाश्िवारणएसम्भवादित्याङः। तदसत्‌ विष- यिल-कालिकविशेषणलवा दि सम्बन्धेन(*) घटादेः साध्यतायां नित्यन्ना- मल-महाकाललादि्ेतावव्याघ्यापन्तेः डेतुतावच्डेद्‌ कसम्बन्धेन हेत्व भिकरणर साध्यतावच्छेदकयिषयिलादिसम्बमभेनाभावमाचेव प्रति- (९) विषयिल्वादेः संसगंतवामभ्यमगभे अातिदानाथं कालिकसन्बन्धालु- सस्णं कालो fe जगदाधार द्रति प्रतीचनुरोधेन कालिकसम्बन्धस्य सं सगत्वमवशमश्युपेयमिति | १६०४ तश्चचिन््ामणौ योगिषन्स्धितया तादृशराभावाप्रसिद्धेः प्रतियोगितावच्छेद कखग्बन्भेन तथालाभिधाने च सव्बन्धानरावक्छिल्लाभावमादायेष प्रथिद्धिरि- व्यतुपदं व्यामः | प्रतियोगितावष्छेदकावच्छिन्नलश्च प्रतियोगितावश्छेदकताव- च्छेटकस्नन्भेन ate Aa गण-कर्मान्यलविगिष्टसन्तावान्‌ स्ला- दिव्यादौ हेवधिकरणस्य गृए-क््ादेः खरूपसम्न्भेन गुए-कर््ा- न्ययवतः TRIS: खमवायषन्नन्धेनाधिकरणएलेऽपि^ नातिवयात्तः। wa तथापि प्रतियो गितावच्छेद कावच्छिश्नासम्बसिितवं किं प्रति- योगितावश्छेदकावच्छिश्नस्य यस्य कस्यविदसम्बन्ितल, प्रतियोगि- तादच्छेदकावच्छिन्ञसामान्यासम्बन्धिवं वा, प्रतियो गितावच्छेकयत्‌- किश्चिदवच्छिन्रसामान्यासम्बन्िलं वा, sty कपिषयोगो एतद्‌- दचलादिव्यादावव्या्तिः कपिष्योगलावद्छिन्नयत्किधित्कपिषयोगा- wafuardagee, दितोये वङ्किमान्‌ धमादित्यादावसम्भवः यतः एवमभावो नालि ae प्रतियोगितावष्छेद कावच्छिन्नसामान्यासम्न्धौ हेतुसवन्धौ पव्वतादिः, जलवाद्यभावनिष्टस्याकाश्ाभावादिभेदखा- भावाधिकरणकाभावलेनाधिकरणएसखरूपतया श्राकाश्राभावादिरपि जशशवाद्भावप्रतियोगो तल्सम्रििलात्‌ Tate: । न च RAAT द्याद्मकनावषूपाभाव एव तादृशः प्रसिद्ध इति avez) भौव- स्यापि सखसमानाधिकरणन्योन्याभावभिन्नलान्द्वेदस् राधि करणसर्ूपानतिरेकितया श्रन्योन्याभावरूपपरतिवोगिसमनन्धिेतु ET न ree nett. 0 Ao wees 1 9 tenet = ae thamtrean nee (६) सामानाधिकरणसम्बन्धेन गु य-कममीन्यलविगिषटसनाधिकर यत्वदोष विशि दाधिकरणतात्भिति ata | व्ािवादः | Roe साबन्धिकलात्‌, अन्योन्याभावानरख्याधिकरणतिरिक्षलेऽपि श्रन्योन्या- भावान्योन्याभावस्या धिकरणखरूपानतिरिक्रलात्‌५। म च नव्यमये श्रभावाधिकरणएकाभावस्यान्योन्याभावान्योन्याभावस्य चाधिकरणखङ- पलाभावादत्यन्ताभावलनिर पितप्रतियोगितावच्छेद कावच्छिश्नसामा- न्यासम्बन्धित्रस्य विवक्चितलाद्वा^) नाप्रसिद्धिरिति बाच्यं। तथापि AGT AA भावरूपाणामभावरूपाणणं वा श्रभावानां पूष्ैचणदियत्कि- श्चिदन्तिवविशिष्टखलाभावात्यन्ताभावात्मकलस्य सव्वंसिद्धतया तादृश्र- खाभावङूपप्रतियोग्यधिकरणमेव हेलधिकरणएमित्यप्रसिदध द्‌ ्वोरलात्‌ पूव्वेच्चणादिढतन्तिविश्िष्टानां घटादिटन्तिवविशिष्टानां at जणल- लाभावादौनामभावाभावस्य विशिष्टजललाभावारेः केवलजलत्वा- भावाद्यनतिरिक्षलात्‌। eta घरल्वाभावो घरलाभावलरारित्यादौ Tema श्रभावसाष्यकेऽव्यातिः गोलादिरूपयक्किश्चिप्रति- यो गितावच्छेद कावच्छिश्नासम्नस्धि्ं तुसम्नन्धिनिष्टस्य गवादिभेदख्य प्रतियो गितावच्छेद कलाहटत्वाभावल्वादेः, प्राचां मतेऽभावाधि- करणकाभावप्रतियोगिकाभावस्थाधिकरण्खशूपानतिरेकितया गवा- दिभेदे वन्त॑मानेष्य घटल्ाभावादिभेदस्य गवादिभेदखरूपलात्‌ | ~~ ean As “ON pst ge ta ae (९) अन्योन्यामावान्योन्यामावस्यातिरि ज्ञे तदन्योन्याभावस्याप्यतिरिक्- तलमित्यनवस्था स्यादतः अन्योन्याभावान्योन्याभावस्याधिक्षरणखसरूप- ˆ त्वमिति तात्प्धम्‌ | | ) खअकाश्ाभावादिनिजलल्वाभावीयप्रतियोगिलं अन्धोन्यामावत्वनि रूपितं म ल्वल्नन्ताभावत्वनिक्पितमिति न ate | ११९५ avaferntaat कपिसंयोगाभावे साध्ये श्रात्मब-द्र्यतादिषेतावव्यातिश्च श्रा- द्मलादिसमानाधिकरणकपिषंयोगाभावाभावख कपिसयोगद्य गु- एसामान्याभावल-षमवेतसामान्याभाववरूपयत्किञ्चिप्रतियोगिताव- चछदकावच्छिन्नसामान्यासम्न्धिवादात्मादेरिति। मेवं, खावच्डेदक- way खावच्छेद कावच्छिन्नसामान्यासम्बस्यिनिरुकष्ेतुखम्बन्धिनि- छाभावनिरूपिता या या प्रतियोगिता तदमवश्छेद कलस्य faaty- तलात्‌, सपद प्रतियोगितापरं | KAY वद्धिमान्‌ धूमादित्यादौ जललाद्यभावस्य अलला दि मिष्टजलललाद्यवश्छिनञप्रतियो गितायक्रय- एव तादृश्यः प्रसिद्धाः, प्रतियोगितावच्छद कभेदेन प्रतिथोगितामे- दात्‌, तदवष्छेदकञ्च न वद्किलादिकमिति arama: | घटाभावो घटलाभावलादित्यारौ च घटलाभावलावच्छिन्ना घटल्ाभावनिष्ठा गवादिभेदनिषूपितौ प्रतियोशितायक्षिनि तादृशौ, किन्तु गवा- दिगिषटगोलाद्यवच्छिन्नतदोयप्रतिधो गितायक्किरेव तादृश्नौ तद- मवच्छेदकमेव घटाभावलमिति arate: | एवं कपिषंयोगा- भाववान्‌ श्रात्मलादिल्याद्‌ावपि कपिश्योगाभावलावच्छिन्ना कपि- रुयोगाभावनिष्टा कपिरंयोगमिरूपिता प्रतियो गिताग्यक्गिनै ता- दृशो, किन्तु गुणादिसामान्याभावनिष्टगृएसामान्याभावलाद्चव- ख्विनतदौयप्रतिोगितायक्तिरेव तादृशी तदनवच्छेदकमेवं aft सयोगाभावलमिति नागयार्षिः। जक en. (६) अमवाधिकरयक्षामावप्रतियोगिकामावस्च ` खधिकरयखङ्यलान- भ्युपगमे Gentiary कपिसंयोगामाव इति | ertfrare: | ALL agg warn सावश्छेदकावच्छिन्नसामान्वा- aafafieneauafuar या या प्रतियोगिता तदनवच्छेदकं यदित्येव विवचणौयं, श्रभावनिवेगे प्रयोजमविरहादिति ana) | area या या प्रतियोगिता तदनाश्रयो यत्तेन समं सामा- नाधिकरण्छमित्युक्तावसम्भवः वद्किमान्‌ धूमादिल्य दौ सर्वषामेव asia तत्तद ज्िलोभयलयाद्यवच्छिननप्रतियो गितायास्तादृ्या श्रा- अरयलादतोऽवच्छद कालुधावन | नन्वेवमपि वद्किमान्‌ धमादि- त्धथादावसम्भवः वद्किवादेश्ेहानसोयलविगिष्टवङ्िवाद्यवच्छिल- प्रतियो गितायास्तादृश्वा श्रवच्छेद कलात्‌ वि शिष्टस्यावच्छेद कले तदु- zara बिश्रे्यश्यायव च्छेद कलात्‌ | श्रयानवच्छेद कलं Tay स्थसम्बन्धेनावच्छेद कताशन्यत्ं तथाच वदङ्किलादिकं केवलं म मरानसोयलवपिशिष्टवद्किवाद्यवच्छश्नप्रतियो गिताया श्रवच्छेदकता- पर्य्या्यधिकरणमतेा area: । न च तयापि दण्डिमान्‌ दण्डि- + ~ -----~= =+ ~ nn = ---~ ~~~ ~~~ (९) अनुगम्नप्रणालौ च हेत्वधिकरगरत्तिप्रतियो गितानवच्छेदकसाध्यता- वच्छेदकावच्छिन्नसामानाधिकर्णखमित्यादिरूपा, प्रतियोगितायां हे- ~-^्वधिकर णढत्तित्वं ख विशि धिक गत्वसम्बन्धावच्छिन्नखनि वच्छ द्कताकमेदवत््वसम्बन्धेन अधिकरणत्वे खवेशिश्छं खावच्छेदकसम्ब- न्धावच्छ्रि्व-खावच्छेदक धम्मे वच्छञ्नतवोभयसम्बन्धेन दति, हेत्वधि- कर णद्न्तिपरतियोगितानवच्छेदकेलयनेन तादृशपरतियोगितावच्छेदक. त्वसामान्यामावस्य , विवक्षणात्‌ धूमवान्‌ बहेरित्यादो धूमत्वस्य यल्विच्चित्रतियोगितामवच्छेदकत्वेऽपि नातिद्यातिरिति। १९२ avafwonteat संथोगादि्यादिनागावयक्रिसाध्यतावश्छेटकखलेऽथािः५ साध्यता- वच्छेदकोगश्वतानां सवासामेव दण्डयक्रौनां चाणनोन्यायेन दण्डि- संथोगवन्निष्ट-तत्तदर्डावख्छिश्न-प्रतियो गिताकं-तत्तदृण्डभावप्रति- योगितायालादृ श्वा श्रवद्छेदकतापथा्चधिकरणएलादिति वाच्यं | आाल्यवण्डोपाध्तिरिक्रपरार्थेषय खरूपतोऽभावप्रतियोगितानव- STRATA दण्डयक्रो नां Tea yaaa RIAA ALAC HN त्न-दण्डलयो रणवश्मवच्छेद ककोरिप्रविष्टवादिति ^ चेत्‌। न। तथा सति महानसोयलविगिष्टवङ्किमान्‌ धमादिल्यादावतियािः व्किवस्य wires महानसौयल- विशिष्टवद्कि्यापि तथावात्‌ महानसोयलविशिष्टवङ्िलसय वङ्धि- लानतिरिक्रवात्‌, तदूष्डिभान्‌ द ण्डिषियोगादिल्यादवतियाश्निशच जव्यखण्डोपाध्यतिरिकपदाथेस्य रूपतोऽभावप्रतियोगितानवच्छेद- कतया MHASH TART परा्यास्यतादृगर- प्रतियोगितावच्छेदकताश्यवादिति | मेव, खावद्छेदकसम्न्धेन खावच्छेदकावच्छिन्नामान्याषम्बन्धिमिरुकषहेतुरष्बन्धिका या या ज मि (९) दणिसलयोगादिद्यत दणडिसंयोगपदेन रण्प्रतियोगिका्विशिष्ट- संयोगस्य विवक्छिततवं तेन ! संयोगस्य निष्तया दखिसीगैसखय दणिनि erase न सङतुर्ाघातः, तत्मतियोगिकल्विधिरसय संयोगस्य तक्षहनन्युपगमादिति । (२) CARAT SATAN ATTRA TR, तथाच्च ARIE मावप्रतिथोगितादच्छेदबाल्ं apy ६व तप्व.दशवयोरपि पर्थी ग तु बद्ख्चक्तिमाभे इति भ a दति are | व्या्िवादः। ४९ प्रतियोगिता तच्त्मतियो गिताघामान्ये यद्धषपरय्या्तावच्छेदकता- कल्राभावस्धर्म्ाव च्छिन्नसामाना धिकरण्छस्य विवकितल्रात्‌ । a येन शूपेण साध्यतावच्छट्‌कतवं ay तेन SAU तदेव यद्भश्मेपदेन ue, इत्यश्च वद्छिमान्‌ धूमादित्यादौ धूमवन्निष्ठमहानसौयव- ह्िलावच्छिन्नप्रतियोगिताकाभावप्रतियोगितायाः महानसौयलवि- भिष्टवद्धिल्प प्राव च्छेदकताकलेऽपि wyafeanaa साध्यताव- waa श्दद्धवद्धिलपर्याप्रावच्छेदकताकत्विरदहान्ञासम्भवः | संहानसौयत्विशिष्टवश्िमान्‌ धूमादित्यादौ च धूमवजञिष्टसहान- सोयवद्धिलरावच्छिन्ञप्रतियोगिताकाभावप्रतियोशितायास्तादृ शम्रति- यो गिताग्तगेतायाः साध्यतावच्छद कोग्रतमहानसोयलविशिष्टवद्धित्व- परा प्रावच्डेद कताकलान्नातिया्िः | एवं तद ण्डिमान्‌ दण्डिसंयो- मादित्यादौ दण्डिषंयोगवल्िष्व्दण्दयभावप्रतियो गितायास्तादृश्र- प्रतियोगितान्तगेतायाः श्रएद्धतद्ण्डल्यक्रिपय्या प्तावच्छेदकताकल्वाभाव- वत्येऽपि तदृण्डलविशिष्टव्यक़्ेरेव साध्यतावच्छेद कतया तादु श्रतदण्ड- व्यक्िपय्यां प्रावण्डेदकताकलानलाति्यातिः। एतेन द्रव्यलन्याष्यजातिम- त्वान्‌ LAVA AA दित्यादिनानाजातिसाध्यतावच्छेदकसखलेऽव्याश्षिः सराध्यतावच्छ द कौश्रतानां Salat द्रग्यलव्याप्यजातोमां चाखमोन्यायेन ह यप्रसवायिनि aia wera: एथिवोल-जलतादिरूपद्रग्य- बयाप्यतन्तव्नात्यवच्छिक्भरतियो गिताकाभावस्य प्रतियोगितावच्डे- दकतापर््याष्यधिकरणएलात्‌ जात्यखण्डो पाष्यतिरिकरपदा्स्थेव खङ्ू- पतोऽवच्छद कतानभ्युपगमादित्यपि परास्तं । महानसोयलविशिष्ट- ¶ङ्किमान्‌ धूमात्‌ तह्ष्डिमान्‌ दण्डिसंयोगादित्याद्‌ावतिध्या्िवार- 15 ११९ तक्वचिन्ामणौ शाय यथोक्कविवकाया . श्रावश्चकले तत एवाचाणयातेनिराात्‌, खषूपतः एथिवोल-जलवाद्यवच्छिन्नप्रतियो गिताया द्रव्यलव्यायजा- तिल विशिष्टपर्याप्रावच्छेदकताकलाभावात्‌ | न चेवं विवचचणे व्राए- ग्ाह्मगुणवान्‌ एथिवौलादित्यादौ लघसुमनियतगुरुहपेण साध्य- तायामयाशतिः खरूपसम्बन्धूपावच्छेदकलस्य सम्भवति TU गुरावभाषेन प्राण्ाह्मगुणएवनिष्टावच्छ दकलामरसिद्धेः लाघवाद्न्धव- खव प्रतियो गितावच्छेद कलात्‌। श्रनतिरिक्रटत्तिवरूपावच्छदकल- man सत्तावान्‌ त्रातेरि्यादावव्यातिः विगिष्टसत्तालादयवच्छिलप्रति- योगिताया श्रनतिरिक्रटत्निलात्‌ सत्तालादरिति वाश्यं। लघसम- नियतगरध््म॑ए साध्यतायामलच्छवात्‌(*/। श्रतएव TENET न का- रएतावच्छेटकः तननिष्ठपर््याप्तावच्छदकलाप्रसिद्या तेन रूपेण याप- कत्वविरहात्‌ यथोक्रवयापकता़्श्च कारणताघर कलात्‌ | श्रन्यथा गुरुधश्चणपि ` यापकले का्याब्यवदितपूल्वैवव्यापकतावच्छेदका- न्यथासिद्यनिरूपकधकसयेव कारणएतावच्छ दकतया गुरुधखापि कारणएताव्छेदकलापत्तेः। गृरुध्भौख कारणतानवच्छेद कलन्त तदटितव्यापकलस् गौरवेण कारणएतापद्‌ा धैव विरहात्‌ । TITS शघुसमनियतगुरुधमसय शक्यताद्यनवष्छेद कल्यऽपि काब- धोवादिमान्नासौल्या्नाधितप्रतौतेः प्रतियोगितया अवच्छेरुक- लमस्येव, न हि तश्रतौतेशप्मतियो गिकाभावमा्च विषयः, तथाविध- = ~~~ ~~ ~~ = म eed ersten a Aa I न मम Steen? (१) weeafrarqaurategg faanrafatren maura tesa ापकलद्चानादेव भवतोभि प्रायेणेतदुङ्कमिषि। व्यातिवादः। ११५ त्किशचिद्ग्यज्रिखतेऽपि तादृश्प्रतौत्यापत्तेः । TNH का- रणतानवच्छेदकल ावण्छल प्ननियतपू्ैवत्तिसदभावा दि वङ्ग रवस्यापि खातग्व्येएन्धयासिद्धिसम्पाद कलात्‌“) | यदा काय्थाव्यवहितपू मच रूपव्यापकतावच्छद कान्या सिद्यनिरू- पकधर्मसखेव न कारणएतावच्छेदकलमपि तु तादृश्रधमेलरूपस्याति- रिक्राखण्डपदाथरूपस्य वा कारणत्वस्य स्वरूपसम्बन्धविगेषदूपाव- च्छेद कलवत एव कारणएतावच्छेद कत्वं तथाच लघुसमनियतग्‌र्‌- wae प्रतौ तिबलादभावप्रतियोगितायाः ` खरूपसम्बन्धरूपावच्छे- दकलरेऽपि यथोक्ररूपायाः कारणतायाः सखरूपसम्बन्धरूपावच्छ- दकलविरहादेव न कारणएतावच्छेदकलत्वं । न चेवं दण्डत्वादे- लंघुधन्मस्यापि कारणएतायास्ताट शावच््दकल्े मानाभावः कार- एतावच्छेद कधमौव्लसैव कार एतारूपवेन TSAR कारणएताूप- तया WAI खावश्छेद्‌ कलासम्भवद्ेति वाच्यं । दण्डलेन घटकार- रलमित्यादिपरतौतेरेव मानलात्‌ प्रतौतिबलात्‌ खस्यापि wal- ` भ्र विशिष्टखावश्छेद कल्वाचचेत्येव तत्वं | नतु तथाप्यसम्भवः वङ्किमान्‌ धूमादित्यादौ धूमादिस- मानाधिकरणवज्याधन्योन्याभावप्रतियो गितायाः तादृशसमवायादि- -यन्निश्धित्म्बन्धा वच््छिश्लवन््यादिसामान्यात्यन्ताभावप्रतियो गितायाञ्च ादृश्रप्रतियो गितान्तगेताया वद्धिवाद्यवच्छयलात्‌ । न च साध्यता ~ (क == = a et ~ — — - --- a re en een me, ६८९) यथावश्यक्चप्रनियतप्वैवन्तिसदभावादेः अन्यथासिदिसम्प्रादकत्व ` वथा गौरवस्यापि .खातन्छेपणान्यथासिडिसम्पादकत्वे खतो गरध- मौबन्डित्रस्यान्ययासि डत्वं न तु कारयात्वमिति समुदिततात्पग्यम्‌ | १११ avaferataait वष्छेटकणमन्धावच्छिकनेन प्रतियो गिताययक्षयोविगेषणयाः खाव- सेदकसमन्धेनेतिखाने साध्यतावच्छेदकसम्बन्धेनेति वा वक्षव्यमिति are) तथा सति कालिकसम्बन्धेन घटादेः साध्यले कालपरि- माणादिरेताववयाश्चापततेः तज खावष्डेद कसमन्धेन BAT कावच्छिन्नासम्बन्धिमिरकरेत्‌सम्बन्धिकायाः साध्यतावच्छेदककालि- कसन्न्धावच्छिन्नप्रतियो गितायाः साध्यतावच्डेदककाशिकसम्बधेन खावच्छेद कावच्छिलनासम्बन्धिनिरक्ेतुसम्बसधिकायाः प्रतियोगिता- याखाप्रसिद्धलात्‌ निदक्रेतुसम्नन्धिनो महाकालस्य काणिक- gana टृन्तिवन्माजयेवाधारलात्‌ । म च काशिकसम्बन्धाव- ख्छिलञगगणाद्भावप्रतियोगितेव are प्रसिद्धा तस्याञ्च खावच्छ दककालिकसगन्पेन खावच्छेदकगगणवाद्वच्छिन्नासम्नन्धिलख हेतु- सम्बस्थिमि AWS सात्‌ महाकालस्य गगणाद्यसम्बज्िला- दिति वायं । कािकसम्नन्भेन मगणदेटननिमचे महाकाले काक्षि- gama गगणादेरपि सम्बस्मिलात्‌ तेन सब्बन्भेन गगणादेर- afaa तु तेन सम्बन्धेन गगणलाद्यवच्छिशनसम्बन्धिन एवाप्रसिद्व- भिद्युभयधापि कालिकसम्बन्धावच्छिस्नगगणाद्यभावप्रतियोगिता- arava प्रसिद्यसम्भवात्‌ । किञ्च॒ weary नि्यश्नानलादिल्यादौ विषयितासम्बन्धेन धटादिपाध्यके विषयिताशबन्धावच्छिक्गग- फाद्भावप्रतिथोगितामादाथापि न afafgea: विषयितया गगणादेरपि fanart ष्लादिति मेवं । खावच्छेदकसम्नन्भेन खा- बच्डेदकावच्छिशणामान्या षम्बन्धिनिरकेतुसम्बन्निकप्रतिथोगिता- सामान्ये साध्यतावच्छेदकसमन्धावच्छिनल-चदकनिषठप्याप्ाबच्छेद- ay faare: | We HATHA TAM ASMA VHA racers विवखिततात्‌। wey धटबान्‌ कारलपरिमाणादित्थादौ समवायादिसम्बन्धाव- च्छिष्ट दभावप्रतियो गितामादायेव प्रसिद्धिः। एतेन घरलाभाव- वान्‌ पटलादित्यादावव्यार्धिः पटल समानाधिकरणस्य गोलाभावा- देषेटललाभावनिष्प्रतियो गिताया धटलाभावलावच्छेदयत्वात्‌ श्रभा- बाधिकरणएकाभावप्रतियोगिकाभावस्याधिकरणखरूपानतिरेकितया गोलभावादि निष्ठघटलत्बाभावभेदश्य गोलाभावादिरूपवेन चरला- भावस्यापि गोल्ाभावादिप्रतियो गिलात्‌ तत्मतियो गिता खाव- श्डेदकताद्‌ाग्यसम्बन्धेन खावच्छेद कावच्छिल्लासम्बन्धिलस्यापि we सम्बन्धिनि सत्वाचेति प्राचां दूषणमप्यपासतं । तत्मतियो गिताययकते घटल्वाभावलतवाद्यवच्छे्त्ेऽपि साध्यतावच्छेदकसम्बन्धावच्छिलल्ाभाषे- नोभयाभाववन्तात्‌ | ्रथेवमपि घटवौन्‌ नित्यन्ञानलात्‌ इत्यादौ इत्य , नियामकविषयितादिषम्नन्धेन साध्यतायामनयातिस्तादात्वातिरिकट- स्यनियामकसव्नन्धमाचलाभावप्रतियो गितानवच्छेटकयेन तच सा- ध्यतावच्छेदकसम्बन्धावच्छिनवस्याप्रसिद्धलात्‌। यदि च टएत्यमियामक- ` विषयिदादिषन्नधसयाभावम्रतियोगितानवच्छेदकलेऽपि घटलश्चाना- |चत्यन्ताभावादेः प्रतियो गितावश्छेदकतावच्छेदकमस्छेवेव्यभवेप्रति- यो गिलःवच्छेदकलायाक्ेव तदवच्छिनेलं प्रसिद्धमित्युच्यते, तदापि १) तादाग्यस्य इक्यनियामकन्वेऽपि.तत्सम्बन्धावच्छिभ्रपतियोगिष्वमवश्य- मभ्यपेयमन्धथा तादाटयसम्बन्धावच्छि्नप्रतियोगिताकाभाक्तशच्छया- न्योन्धाभावलस् दुव्बेचात्वापत्तिरिति aera | १५९ तत्चचिन्तामणौ ठृत्यनियामक विषयता दि सम्बन्धेन साध्यतायां घटवच््ानवादित्या- दावतिवािः शत्यनियामकसब्रन्धस्य श्रभावप्रतियो गितानवच्छेद- कवेन श्नानत्समानाधिकरणाभावप्रतियोगितायां विषयितादिस- ` ब्बन्धावच्छिन्नव-घटलाद्यवच्छिन्नवोभयाभावसचादिति चेत्‌ । न। इृन्तिनियामकसम्बन्धवत्‌ टत्यनियानकंसब्बन्धस्यायभावप्रतियोगि- तावच्छेदकलात्‌। न चैवमपि तादाग्यसत्न्ेन साश्यतायां घटो द्रत दित्यादावतियात्निः मूलोक्रलकणवाक्येऽत्यन्ता भावपद स्वेन ्रह्मन्तामावनिरूपितप्रतियो गिताया एव लक्षणघटकतया तादृश्- प्रतियोगितासामान्ये ताद्‌ाग्यसम्बन्धावद्छिन्नल-घरलाद्वच्छधलो - भयाभावसल्वादिति वाच्यम्‌ । श्रत्यन्ताभावस्या् प्रयोभनविररे- एनुपाटेयलात्‌ | न च तथापि संयोगादि सम्न्पेन द्रव्यता दि साध्यके दयं एथिवौवा दित्यादावतिग्ण॑त्तिः सयोगसम्ब धावच्छिन्नद्रयवा- भावनिरूपितमप्रतियो गितायक्गेः . खावच्छेदकसम्बस्ेन सखावच्छेद का- वच्छिन्नसमबसिन एवाप्रसिद्धवं किन्वभावान्रौयप्रतियोगिता- ama एव॒ तया तच सयोगसम्बन्धावख्िलव-द्रदयलावद्डिननो- भयाभावसल्लादिति वायम्‌ । तदवद्छिन्तसामानाधिकरण्द लेनैव तक्निरासात्‌ साश्यतावच्छेदकसम्नन्धेन तदवच्छिन्लसम्बम्धिनि हेतु- तावच्छेदकसम्नस्भेनम सव्व स्थिलस्य तदथत्वात्‌( साध्यतावच्छेदक- रेतुतावच्छेदकसमन्धधटितसाधसामानाधिकरणणाशनान सव्बन्धा- भरेण सध्यसामानाधिकरण्यश्चाने वामुमित्यनुदथात्‌ । तादा म मा 09 म म न oe ~ ~ = १.1 “his श ~ ज म marae ot (x) वदवच्छिवरसामानाधिरखदशाधंलारिद्ंः। द्यार्धिवादः। re | व्यादिद्श्यनियामकसम्बन्धेन साध्यते हेतुत चाव्याक्तिवारणाय च्रधि- करणत्वं ठन्ति मपदाय सम्बल्िलप्रबेशः। न च तथापि व्यापक- तालक्षणएमतिव्यप्रमेव सखावच्छेद कसम्नन्धेन खावच्डेदकावच्छिन्न- सामान्यासम्बनिनिरुक्रदेतसम्बन्धिकम्रतियोगितासामान्ये साध्यता- वच्छेद्‌ कसम्नन्धावच्छिन्नत-यद्धमभपरय्यप्तावच्छेद कताकनवोभयाभावः त- galafeaa वयापकल मित्यस्येव व्यापकतालक्षणएतवात्‌ aid प्रति- थो गितापरमिति वाच्यं। साध्यतावच्छेदकसम्बन्धेन सम्बन्धितरे षतौ- व्यनेनापि arated iether, साध्यतावच्छेद्‌ कसम्बन्धा- अयदृत्तिविन व्यापकतावच्छेद्‌ कधश्चौ वा fated: तेन द्रवयलादेः संयोगसम्बन्धेन प्रमेयलादिरूपेण एथिवोलादिग्यापकताभ्यपगममेऽपि न sofa: | न च प्रतियोग्यसामानाधिकरण्य-डेतसामानाधिकरण्य-साध्य- सामानाधिकरण्छद लेषु waa सम्बस्ित्वपरवे शेऽधिङ्ररएत्-ट frat MIMI संयोगेन गगणादेद्र्यलादिव्याप्यलं, एथिदोलादेः संयो- भेन गगणादि्ाप्यलश्च स्यात्‌ एथिवौलाधिकरणे संयोगेन गगणा- भावसत्वेऽपि aa संयोगेन तदौयप्रतियो गितावच्छेद कावच्छिल- हवन्धिलादिति वाच्यं) THAI | नन्वेतावता घमादिव्यापकतावष्छे- se द्िलाद्यवच्छन्नसयोगिसयोगिल्वादेरेव वाशिते पय्थेवसिते लस्य समवायसम्बन्धेन रासभादौ व्यभिचारिष्छपि दौ समवायसन्नन्धेन तदन्तापरामर्णाद्धमव्यापकवद्धि- 1धिकरणएरासभवान्‌ पव्वेत दत्याकारकादपि वद्यरुभित्यापन्निः Beet पूमलधदितानवच्डेद ककव्या्लपरामभेस्ापि safe Brae) न चेष्टापत्तिः, रासभलिङ्गकवज्य लुमितेः agi १७० तक्चचिन्तामडो अमपरामशंचन्यलनिधन्नादिति(९ चेत्‌ । न | तादु्रमंथोगिलादि- SST: WUTHPIATYAAT दिखमन्धनेव ज्ानमनुमितिष्ेलुः म तु समवायादिषाचात्म्नसेनेत्यभ्युपगमात्‌, ARTS TART च तद्‌ाअ्रयदन्तिवसम्बर्धेन, रासभवावच््छिने FRAGA ATT भरमादनुमितिरिष्त एव । केचित्त^) तादृ्रसंयो गिढत्तिधूमलादिकमेव aft: न त्‌ तादृग्यो गिलादिमाञं, तादृशम्यो गिटत्तिधूमलवद्रासभवान्‌ Te तदतिभरमपरामर्ादनुमितिरि्त एवेत्याञ्ः। तदसत्‌ । लाघ- वादूमलादिसमन्भेन तादृ श्रष्योगिल्रादेरेव व्या्तिलस्यो चितलवात्‌.९)। va तयापि कपिसंयोगि एत्लादिव्याचवयाण्यषत्तिषाध्यके- ऽग्यार्भिस्तदवस्था समवायखम्बन्धावख्छिन्नकपिषयोगलावद्छिन्नप्रति- योगितया aft. तादृशप्रतिन्री गितासामान्यान्तगेततवेन तज सा- धतावच्छेद कसम्बन्धावच्छिल-कपिसंयो गलाद्यवच्छद्यतोभयाभाववि- (९) धूमथापकवङिसिमानाधिकरणरासमवान्‌ waa इति wre श्या- at एमात्वेन रताद ज्ञानात्‌ व्यातुमितिखीकारे रासभणिकुक- वडयनुमितेर्याध्यंए ्मजन्यत्वनियमो ग स्यादिति ara | (२) केचित्िद्यादिना दीधितिकृन्मतमुत्यापितं तेग रतदोषवारजाय सामानाधिकरण्णविशिदधुमलस्य दयापतिलमङ्गोचतं तन्मते तादृश धूमत्वस्य प्रकारषिधघया भागं, र्स्यद्टकते तु संसगरविधया इयेता- वान्‌ fasta: | (द) धुमलस्य प्रकारबिधया माने तस्य संसगमागमवश्यमभ्यपेयं cE: विया माने तु संसगेर संसगेभानादभ्युपगमाव्‌ ग stad मानमिति लाघवमङुसन्धेयम्‌ | ` शातिवादः। २२९ रहत्‌ । न च समवायावच्छिञ्-कपिषंयोगलावच्छिज्ञप्रतियोगिताष्यः खावच्छेदकसमवायसम्बन्भेम खावष्छेदकक पिसंयोगतावच्छिश्नसम्- न्विभिन्नमेव a हेलधिकरणएमेतदृ इति कुतलष्याः तादुरपरति- योगितान्तगेतलमिति are कपिषंयो गस्याद्याणटन्तितया तद- व्यन्ताभावखेव तदद्धिन्नलस्यापि मूलावच्छेदेन ठ चे सत्वात्‌ श्रयाण- टृत्निमतोऽन्योन्याभावस्याश्याणदन्तिवादिति चेत्‌ । न । कपियोगा- देरव्या्यटन्तिलेऽपि तकछम्बन्धिता नायाणदन्तिरतः कपिसयोगला- वच्छिक्सम्बन्धिभिन्नलं tage इति पन्यङतोऽभिपरायात्‌, श्रवयाण- टन्तेरत्यन्ताभावस्यावयाणयरत्तिवेऽपि तददन्योन्याभावो ना्याणष्ननि- रित्यभिप्रायादा | “a चान्योन्याभावस्याव्याणटन्तिलं” cea वच्य arvana इति मूलं WATS | खतश्ास्ठु खवच्छेदकसम्बनयैन wascaaeqnafey- freee इतुसम्बन्धिनो म ॒विप्ेषणौयाः, किन निरुकडेतु- सम्बन्धिनि भिरवंच्छिन्नटत्तिमान्‌ योऽभावः तप्रतियोगितासा- मान्ये साध्यतावच्छेद कसम्बन्धावच्छिश्नव-यद्धमपरययाप्रावच्छेदकताक- लोभयाभावसदधर्मावच्छिल्तसामानाधिकरण्यमेव याशिष्वक्रया, दत्य- ्वायाणद्न्तिसम्बन्धिवायाणटृतन्तिमदन्योन्याभावयोरवयाणयटन्तिलेऽपि न Of: । ट्तिश्चाभावोयविशेषणएता विशेषसम्बन्धेन ane, तेम सन्तावान्‌ जातेरिल्यादौ समवायसन्बन्धावच्छिनसत्तासामान्याभावा- देविंषयिलाग्थाप्यलादिसम्बन्धेन हेलधिकरणे क्नानादौ व््त॑मामले- $पि म शतिः। श्रह्य्भाभावान्योन्याभावयोरभावस्ह म प्रतियो- तत्वावच्छेरकखङूपः, किन्धतिरि क्सेम धटलात्यन्ताभाववान्‌ 16 चटान्योन्धाभाववान्‌ वा इथलादित्यादौ नातिथाततिः। बा्प्रतिषो- मिकाभावदृन्तिसाध्ययप्रतियो गिल-तदवच्छेद कलाम्यतरावच्छेद कख मन्येन वा afamet, दृत्यनममन्यतरविगरेषणं । म चेवं सम- वायसम्नन्थावच्छिलसकाभावादौ सापे जातिलादिडेतावव्यात्तिः अजन GHATS ताद्ग्रान्यतरावच्छेद कसम्बन्धतया तेन सम्बन्धेन डेलधिकरणटल्तिलाप्रसिद्धेरिति are) तच विगरेषणएताविशेषखग्बन्थ- द्यापि कालिकसम्नन्धावच्छिलतादू शसन्ताभाव-जातिवोभयाभावादि- eran fren गिकाभावहृन्तिसाध्योयप्रतियो गितावच्छेद कसम्बन्ध- लात्‌ । एतेन केवलानयिषाध्याभावद्याप्रसिद्या तजिहषाध्यौय- प्रतिथोगिलष्या्प्रसिद्धो श्रवयाश्निरिव्यपि निरस्तं । त्रापि कालि- कादियत्‌किचचित्‌समन्धावच्छिन्नसाध्याभावस वेभिष्य-गासच्चटल्ति- चद्मावद्डिनप्रतियो गिताकसाध्याश्रावस्य चख प्रसिद्धा । यदा निर क्रेतुसम्नन्धिनि खावच्डेद्‌ कसम्नन्धेन सखावच्छेद कावच्छिन्न- बब्नन्ध्यनिषूपितटतन्तिमन्निरू पितप्रतियोगितासामान्ये साध्यताव- च्छेद कसम्नन्धावच्छिललव-यद्धरावच्डे्यतोभयाभावसङम्ाव च्छिश्नवा- मानाधिकरण्यं aft: que प्रतियोगितापर, प्रयमसप्तम्यनतं (क ~ >~ ~ ~~~ ~ Nee ~ क भ OER NRE nN ene (१) खावनच्छेदकसम्बन्धेन खावच्छेदकाबच्छत्रासम्बन्धिनिखूपितं सत्‌ चेतु- सम्बन्धिनिरूपितं य दृत्ित्वं तद्दभावप्रतियोगितासामान्ये इति पलिताः, सन्नावान्‌ नतेरित्यादौ समवायावच्छ्नसनत्ताभावसख्य विषयितासम्बन्धेन हेतधिकरणे wnat ठत्तिवेऽपि aerate न सत्तामावप्रतियोगिवावश्छदक्षावच्छिन्नासम्बन्धिनिर्पितमतो भ दोषः। watfirare: | WR sfafined, very सग्मन्धविगेषेण इश्यवित्रचेणेऽपि न रतिरिति प्राह्रिति wa पश्चवितेन । दति श्रौमथरानाथ-तकंबागौ ग्रविरचिते तत्नचिन्तामणिरदसय अनुमानास्यदितोयखण्डर हसे सिद्धान्तलच्णर शम्‌ | अथ सामान्धाभावः। अन्यनिषठवहे्मवत्पव्वंतदत््यत्यन्ताभावप्रतियेगिः त्वपि तत्रतियोगिता न वहित्वेनावच्छिदयते, धूमवति वहिनास्तीत्यप्रतीतेः सामान्धावच्छिन्नप्रतिथागिता काभावः पृथगेव, अन्यथा सकलप्रसिद्रूपाभावे प्रसि. इरूपवदन्धत्वे चावगते वायौ रूपं नवा वायुरूपवाग वेति संशया न स्यात्‌ विशेषाभावक्रुटस्य निशितत्वात्‌ इति श्रीमङङ्गओ पाध्यायविरचिते तश्वचिन्तामणौ अतुमानास्यदितीय वण्ड [र मान्धाभावः | णोप ~~ ~~ ~ ~~~ =-= भ 4 2 श्रथ सामान्याभावरहस्यं | TBA TATE तत्तदज्यभावमादाय पूर्वेपक्षगन्धोक्षाम- वयाजिमुद्धरति, श्रन्यनिष्ठेति, एतेनावच्छेदकानुधावनस्य satis: शतो दशिता | ननु विगेषाभावानां Patentamt तानामव्छेदकं बामान्यङूपमन्यथा श्रभावप्रतियो गितावष्छेदकमेव त द्ादभावान्तरे प्रतियोगितान्तरे च मानाभावात्‌ । न चेष्टापक्षिः, वद्धिनासतोल्यादिप्र्ययेन afgerd: प्रतियो गितावच्छेदकलावगा- रनात्‌, तथाच वङ्किमान्‌ धूमादिल्यादावा्निः geet eaten = न्भावद्छिनतत्तदद्िलावन्छिन्रमतियोगितायह्गोनामेव तादृ्प्रति- wtfirare: | we ौगितामामान्यान्सगलागां ATTA ST HHT TT ATs aA वह्किलाद्यवच्छेद्यलवोभयवत्वात्‌। न च वह्िवस्यापि त्दषिलाव- च्छलप्रतियो गितायक्तौनामवष्डेदकले तत्‌प्रतियोगितावयक्षयो न तादुश्प्रतियोगितामामान्यान्तरगताः हेत्‌सम्बन्िनः पव्वेतादेरात्ा- mrmzy तद्वच्छेदकवद्धिलावच्छि्नसम्नसििवादयपि तु विष- यिल-काल-दिङनिरूपितविगरेषएलादिसम्बन्धावच्छिप्रतियो गिता- कवङ्कि-चटाद्यभावप्रतियोगितेव तादृग्रप्रतियोगितासामान्याकनेता तजर च साध्यतावच्छेदकसंयोगसगन्धावच्छिश्नल-वङ्धिलावच्छे्नो- भयाभावस्य सत्वान्नाव्याभिरिति वाद्य । विेषप्रतियोगितानामेव सामान्यधर्मस्यावच्छेद BIRTH खावच्डेदकयत्‌कि- सिद्धग्भावष्डि ज्ञासम्बन्धित्वमेव हेतुसम्बसम्धिमो विगरेषणं वक्षव्थमन्यथा धूमवान्‌ वहेरित्यादावतियािः * संयोगखश्ावच्छिख-धूमला- वच्छन्नप्रतियोगितायक्रौनां सखावच्छेटकसंयो गसम्नन्धेन सखावच्छेद- कद्रव्यल-सन्नारूपसामान्यधर्मावच्छिश्नसम्बन्ध्येव निखिणद्ेतुखम्बन्धि किन्तु विषयिलादिसमबन्धावच्छिधूम-घटादभावप्रतियोगितायक्तौ- मामेव सावच्छेदकसम्नन्धेन खावच्छेदकाव च्छिश्नासम्नन्थि Bae fea त्र साध्यतावच्छेदकसंयो गसम्बन्धावच्छिनलल-धूमलावच्छेद्यलो- भयभिावख सत्वात्‌ | इत्यश्च away धूमादित्यादौ तसदह्िला- वच्छिश्षपरतिथोगिताब्यक्तौनामपि तकदङिवरूपयत्किचित्‌खावष्डे- दकावच्छिशासत्बन्धो भवत्येव धूमसम्बन्धोत्धव्यातिदुग्यारा TEA श्राह, श्ूमवतौति शचगेवेतयन्तमेको न्धः, इत्धमतोतेरिति वक्किला- बद्डिशप्रतिथो गिताकाभावलविग्रे्यतावन्छेदकक-धूमवदन्निलप्रका- ५, वप्वचिषाभवौ रकमतौतेः पूमवदृिल-वक्धिलावच्छलपतिषो मितामलोभवां अ~ : एव यचा्थबाभरमलयोरापन्तरित्ययेः, वद्धिलावख्छिशप्रतिषोमि- | ताकानां तत्तदह्िलावच्छिजाभावानां स्ववानेव धूमवदुन्तिला- | दिति भावः। सामान्यावच्छिननपरतियोगिताकः' वङधिलावच्छिकप्र- तियो गिताकः, ‘vena’ तक्तदहिलावच्छिलप्रतियोगिताकादति- fin val न च तद्मतौतौ वह्ेवौवदिशेषाभावो fare इति भमवमपरमाल्ेति ATRL | तथापि TTY eT तिप्रतोतित्‌ प्रमालाभमलरापत्तदुष्वारवात्‌(९ | एतेन खावच्छिश्नपरतिथोगिताक- awa afea वङ्िलावच्छिश्तप्रतियो गिताकलसम्बन्धेन afar द्यासच्थटनि ay aa aaa विशेषाभावकूट एव verti म तु प्रह्येकाभाव इति aqalaearareeafa face | तथापि याक्लसय वासव्यट निरदऽपि? यावद्रप द्रषयदन्तौतिप्रतौतेः परमालाभमलवंत्‌ तत्‌प्रतोतेः प्रमालाभमलापकतोदुगवोरलात्‌ । भ श वङ्धेयोवदिगेषाभावाधिकरण्टन्िलविशिष्टाभादश्य ay विशेथ- तया भमवमप्रमालधेति वाच्यं | विशिष्टा तजागुलेखात्‌ तद्‌- लेखेऽपि वििष्टदानतिरिकतया गुणे गृुए-करान्यलविभिष्टव्केति ae (१) aravearafenufaatfraraata इति we | (९) बधा याबगरुयसय रकम्‌ xe ससच्मेऽपि यावदयं अ्ङत्तीति प्रतीतेः प्रामाण्ये तचा यावदञिवि्रषामादस्य रकद्िन्‌ धूमवति खसन्येऽपि वड्गमावो धूमवद्ढक्तोति प्रतौतेः प्रामाखापतिदुबरेः वेति ara: | (द) “qteerefnctsth’ enrerrarfenrettiretctiard: | werfirarer: | URE प्रतौतिदतूप्रमालाभमलापन्ेद्‌ वारलात्‌ | एतेन यचा विशिष्टस्य याः सन्तागतिरिक्लेऽपि विथिष्टवग्तालावच्छिशाधारता न गुणादौ तथा तच्लदश्यभावानामेव वद्धिलावच्छिश्नप्रतियो गिताकलेऽपि वङ्धि- लावच्छिलपरतियोगिताकलावच्छिन्ञामां तेषामाधारता न धूमवलौति ततूप्रतौतेः जमलमप्रमालन्चेत्यपि निरस्तं । तथापि गुणे गृए-कर्मान्य- afafueenfa विशिष्टसन्तायां गकाधेयतावगादिप्रतौतेः प्रमा- afer ध॒मवति वदङ्धिनस्तौति धमवदाधेयतावगादिप्रतौते प्मालाद्यापन्लेदुवारलात्‌। म च सञावच्छिल-तन्ततृप्रतियो निताकल- waam afsa वङ्धिलावश्छिन्नतन्तत्‌प्रतियोगिताकलसम्बन्धेम वक्व श्र्यायदसि तश्च जलषटदा्यवच्छेदेनेव विगरेषाभावेषु THA नतु धमाधिकरणावच्डेदेनेति म॒तत्‌प्रतोतेः प्रमालमिति ara तावतापि धूमवति वश्ित्वादेरवच्छैदकलावमारिम्रतोतेरप्रमालोप- पादनेऽपि विशरेषफता विगेषावच्छिननाधेयतास्बन्धेन धूमवतृप्रकारक- वङ्िलावच्छिश्नतत्‌प्रतियोगिताकाभावविशरेश्यकययोक्षप्तोतेः प्रमा- लापत्तदुवारलात्‌ | अन्यथा Tae: सन्तानिषटद्रग्यट्तिवागवन्डे- ` दकया Tar गुणे इति प्रतोतेरपि श्रप्रमालापत्तः। न च यथा गुण-कर्ममान्यल वििष्टसन्तावान्‌ गृण इतिप्रतोतिने प्रमा विभि- सत्तायाः सन्लामतिरिक्रलेऽपि विशिष्टसन्तालावच्छिश्लाधारतायाः गुणादौ विरहात्‌ गुणे गृण-कम्मान्यलविशिष्टसनतेति श्राधेयतोदेखि- परतौतिख ममेव तथेहापि धूमवान्‌ वङ्किलामान्याभाववान्‌ इति प्रतोतिने प्रमा त्सदश्यभावामामेव वद्धिलावच्छिभनप्रतियोगिताक- लपि तेषां तद्बच्छि्ाभारताया धूमवति विरहात्‌ धूमवति वङ्गि- {Ax तच्वज्िनतामयौ नोत्यापेयतोकेदिपतोतिः ममैव न तु भम रति वाच्यं । भरसुभवा- पललापात्‌ । एवमलुभवापलापे एकसलेवाभावस्य घट-पट-गोलाश्वल- घकशप्रतियोगिकलखय सुवचतथा WTA MS विलोपापन्तेः घटवान्‌ चटसामान्याभाववानिति प्रतौतिने प्रमा घटवति घटसामान्याभाव- लावच्छिक्नाधारताविरहात्‌ घटवति घटो नासौत्याधेयतोलेखि- प्रतौतिश्च प्रमा भवल्येवेति करमेणानुभवापलापस्य सब्बे सुकरतवा- दिति भावः। खामान्याभावस्यातिरिकले प्रहृ्टतमां युक्रिमभिधाय याह्षाभासाकरभारं, अन्ययेति यदि लाघवात्‌ THE ATA LEAR fetfraranna एव वह्किलावद्छिन्ञप्रतियोगिताकाभावस्तदेव्यधंः, qe तन्तद्रपतल्वावख्छिननप्रतियो गिताकाभावानामेव शूपलाव- च्डिन्ञप्रतियोगिताकतयेति su: 'खकलप्रसिद्धरूपाभाव दति वाय एथिवौरूपलावच्छन्नपर तियो गिाकाभाववाम्‌ जलरूपलावच्छिन्न- प्रतियोगिताकाभाववान्‌ तेजोरूपलावच्छिन्नप्रतियोगिताका भाववां- चेति सकलप्रिद्धरूपात्यन्ताभावानां fata, वायुः एथिवौरूपव्ा- वद्छिन्ञप्रतियो गिताकान्योन्याभाववान्‌ णलद्ूपवत्वावच्छिन्ञप्रतियो- गिताकान्योन्याभाववाम्‌ तेजोशपवल्वावच्छिन्नप्रतियोगिताकान्योन्या- ` भाववांखेति सकखप्रसिदरूपवदन्योन्याभावानां fata रेत्यधैः, 'वायाविति, श्रयश्च रूप-तदभावविेव्यको वायुविेषणकः, विरद्- योरेकधनिसमबन्भावगाहिक्नानदेव dreary तु विरद्धोभयपरका- रितापि नियता । दितौयद्ध शूपवत्‌-तददन्योन्धाभावकोटिको वाचुविगेक दति माभेदः, "निचितलादिति निखिततेन संग्रथको- दिलासभवादतिरिकषामान्याभावस्य सानक्गोकारारिष्ययः, तचा- ` शओीतिवादः। १९९ चातिरिक्रसामान्याभावानभ्यपगमे संश्रयविषयोऽभाव एव दुशंभ- दति भावः । यद्चपि वायौ रूपं न वेति संशयं प्रति रूपाभावनिखथो न॒विरोधौ किन्तु रूप-तदभावान्यतरविगे्यकाधेयतासम्बन्धा- वच्छिश्नवाख्भावनिद्चय एव विराधौ, तथाणयधिकरणे त्षद- भावान्यतरनिश्चयोऽपि तन्तदभावोभयविगरेकाधिकरणएप्रकारक- संश्यविरोधौ इत्यभिप्रायः, वायुषरूपवान्‌ तदभाववान्‌ वेति वाय्‌- विशरेथकमंग्रय एव वास्य तात्पय्ये । एतनच्वापाततः विशेषाभावानां तन्द्रूपवावच्छिस्नप्रतियो गिता काभावलेन fafyaasfa रूपला- वच्छिन्नप्रतियो गिताकाभावलप्रकारेण संश््यविषयलसम्भवात्‌ तेनापि रूपेण विशेषाभावानां निणेये तया संश्रयस्य सामान्याभावाति- रिक्रत्ववादिनामष्यसिद्धलादिति ध्थेयं । गेषमस्मत्‌कतसिद्धान्तर खये STAT | दति strrcrare-aaarrinfacted त्लचिन्तामणिरह्य श्रलुमानाख्यदितौयखण्डररस्ये सामान्याभावर रस्य | fasrqeartr: | Saves यदा प्रतियागिव्यधिकरणखसमानाधिकरणात्यन्ता- भावाप्रतियागिना सामानाधिकरण्यं, यत्समानाधि- — ~ — जथा ~^ ----- ee ~~~ =" aq विशेषव्याप्तिरस्यं | 7 'यदे्यादि,.खपदं हेवभिमतपर, कपिसंयोगो एलदचनािा- दावव्याक्षिवारणय 'प्रतियो गि्यधिकरणेति खपदाधेख्य हेतोवि- Tau, तदथंख प्रतिथोग्यनधिकरण्टन्नितव। ननु तथापि afar धूमात्‌ शूपवान्‌ चवोनारित्यादौ नानायक्तेषाधकेऽ्यात्निः शालनोन्यायेन सर्वामेव age डेतुसमानाधिकरणल्यन्ता- भावप्रतियोगिलात्‌, saa दवयलादिल्या्ेकव्यक्िसाध्यकेऽथ- व्यानि डेतसमामाधिकरणएविशिष्टाभाव-दिलाद्वचख्छिलाभवप्रति- योगिलात्‌ सत्तादेः, गृण-कम्मान्यलविशिष्टषत्तावान्‌ ya: शतल- aaa मूर्तवादिल्यादावतिव्या्षिवारणय प्रतियोगि धिकरणपदेम प्रतियो गितावच्छेटकावच्छिश्नयधिकरणवस्यावशटं विव- चणौोयलादिति चेत्‌ । न । श्रचराप्रतियोगिपदश्य तादृशरप्रतियोगिता- गवच्छेद कसाध्यतावष्छेद कावच्छिश्परलात्‌ । मेवं पू््मादभेदः, तादृशप्रतिप्नो गिता मवच्छेद कावच्छिलयत्कििद शिखामाना धिकरण्यं वङ्गिबामान्य-धूमसामान्ययोगयाप्िः, अत एव वङ्धिलरूपेश श्रयोगोश- वातिवादहः' pee ATHAUAUATIMAali यदन्नं भवति Aa समं तस्य सामानाधिकरण्यं वा, खसमानापिकरणन्योन्या- ० ce carne nm re ne A TB ~--~--~---- RATA wat ry Ta, इदानीन्तु तादृ्रप्रतियो गितानव- STAAL SN समं तत्तद्धमसामानाधिकरण्यं afea- | धमल्वूपेण तन्तदह्कि-तन्नद्धमयोरेव arf, वद्धिलरूपेणयोगो- लकोयवङ्किव्याप्यो न धूम इत्युच्यते दृत्येव fader स we वदिति दिक्‌ । ' नन्वेतक्षच्षणद्यपकते द्रव्यतलतवाध्वच्छन्नविधेयिका घट द्रयलवा- नित्यादिरूपेवालुमितिः was स्यात्‌ न त्‌ कदाचिदपि खषूपतो द्रथ- ल्वादिविधेथिका घटो द्रयमिन्याकारिका एतयोदंयोरेव साध्यताव- चछदकघटितलात्‌ | म च ETAT ART HATA एतयोरेव शानं द्रष्यललावच्छिश्नविधेयकानुमितिवत्‌ खरूपतो द्रव्यत्रादि विधेयकातु- मितावपि हेत्‌ द्रव्यतत्ाद्यतिरिक्रानवच्छिन्दरव्यतादि विभेयकानुमि- freee” कार्ययतावश्छेद कलादि ति वाच्यं। तथा सति द्रवयला्तु- ee णत ज म a न म न~ ~ ------------~ = a ~ नन (९) खरूपरवः सन्ना-घटलवादिविधेयताकाञुमितिवारखायें विधेतायां अर्यत्वादिनिषल्मिवेष्टः। अथ तथा सुति ग्यत्वत्वादिना घटलवादिबि- यताकाठुमितेर संग्रहः घटलत्वादिनिषविधेयतायां द्त्वलाद्यतिरिक्षधम्भा- गवच्छिननतवेऽपि ब्रब्यत्वाद्यटत्तिलवात्‌ इति चेत्‌ । न । अब्यत्वाद्यडृत्तिया नि- र्वद्छव्रविधेयता तद्धिप्रविधेयतायां ग्रब्यत्व्वाद्यतिरिक्धम्मानवच्छिघ्रिल- निबेश्ाभिप्रायादिति ग कोऽपि दोषः। अथवा facafeerefafirex- वयत्वडततिलवामाववस्व-जस्यत्वत्वाग व च्छिन्रत्वोभयामाववदिघेवताकानुमितिल-- मितथेकरखान्र कोऽपि ate: | १३ तच्वचिन्तामयौ भावाप्रतियागियदत्कत्वं वा | अन्यटत्तिवहि-सदतार- न्हस्िधूमवन्निष्ठात्यन्ताभावान्धान्याभावप्रतियोगि- ~~ -न न ~~~ ee -- मितेनियमतो दि विधविषयलापन्तेः दरयतलादिघटकतया५ खषूपतो इ्यलादिविशरिष्टबदधेजेनकौग्वतस्य खरूपतो द्रयत्ादिज्नानख्यापि aay सत्वादिति चेत्‌। न | खरूपतो द्रयत्वादि विधेयकानुमितेर सिद्ध घटो gee एृत्यादिरूपाया एव इवयलवावच्छिन्नविधेयकानु- मितेः स््वचाभ्यपगमात्‌ | एतद खरसेनेव वा श्रन्योन्याभावगभे ल- चणान्तरमाह, 'यद्मानाधिकरणेति, Gas हेलमिमतपर, Aas भवति' यदधिकरणं न भवति, "यत्पदं साध्यपर, वद्किमान्‌ धूमात्स- तावान्‌ द्रयलात्‌ रत्यादौ यतिरेकिमाध्यके सा्यशल्ये सामान्यादौ वन्तेमानं साध्यवदन्धीन्याभावमादायायाश्चिवारणाय रेतुषमानाधि- करणं श्रन्ोन्याभाव विशेषणं, ‘aq हेतुतावण्छ्ेद कसग्न्धेन यद्धे तुतावच्छेद कावच्छिन्नरेतुसम्बन्ि ay वन्तमानल, तेन॒ वद्किमान्‌ धूमादित्यादौ हेवधिकरणधूमावयवादौ वज्यादिमतोऽनयोन्याभावशय erat arerfa:, न वा द्रव्यं गृए-कर्मान्यवविशिष्टसललादिव्यादौ सत्नाद्यधिकरणगणादौ दवयवादिमतोऽन्योन्याभावस्य सत्वेऽपि श्र- व्या्िः। ताद्‌व्यादिटरत्यनियामकसग्बन्धेन देततायामव्यािवंर- णाया धिकरणएल्वमपहाय सम्बन्धिलप्रवेशः। वन्तमाणएलश्च विगेषएता- मि पीर म य ग —" (९) गग्यतराट्त्तित्ववि शिटसकषलबगरय्यत्तिषरूपस्य Ramey wt दरवरलप्रतिोग्यंे वरये RR खरूप्रतोभानाव्‌ खरूपतो RATT नस्य REM aaa Cale काप्रिवादः | LER वाह्धिकरणवदि-धूमथाने व्याति; किन्तु तत्तश्ुमस्य तमानाधिकरणतत्तदहिना | नचैवं BAAS न ATA विगोषसम्बन्छेन साध्यप्रतियोगिकाभावदन्तिसाध्यौयप्रतियोगिल-तद- व्छेद कलान्यतराव च्छेद कसम्बन्धेन वा या" तेन सन्तावान्‌ जाते- रिल्यादौ रेलधिकरणे went विषयिव-कालिकविगेषणलाव्याण्य- लादिषम्बन्पेम सन्तादिमदन्योन्याभावस्य च दत्तावपि नाव्ाश्निः | यदिच वच्यमाणय्॒या प्रतयो गिभिन्नवं निरक्रष्ेतुसम्बन्धिनः प्रतियोग्यनिशूपितत्वं आ तद्वन्तं मानत्वस्य विगेषणसुपादौोयते तदा वर्तमानत्वं येन केमापि सम्बन्धेन गराह्यं म ठु सम्बन्धविशेषो निवे- wae: | afeary धूमादिदं are] ज्ञेयलादित्यादौ वह्यादि- मतः संयोगादिसम्बन्धेनात्यन्ताभावस्य धूमखमानाधिकरंणएलात्‌ श्रष- सअववारणायान्योन्याभावनिरूपितप्रतियो गितालाभाथं श्रन्योन्याभा- वपदं^ यथाश्ुतेऽल्यन्ताभावस्यापि खावच्छिन्नभिन्नभेदात्मक- तया अन्योन्याभावलेन तदोषताद वस्थ्यात्‌ । नतु तथापि वह्धि- ~~ ~------------- ~~~ ~~~ ~~~ ~~~ (९) घटान्धोन्याभावबान्‌ उव्यत्वादिग्यादौ वयभिचारिणि घटलत्वरूपस्य घटमिन्रभेदस्य विशेषणता विपोधसम्बन्धेनावत्तेमानत्वेन तत्समानाधि- करयान्योन्धामावपदेन धतुंमशश्चत्वादतिव्यापिवार्णाय gana परिग्यव्येतत्कख्पानुससख्यमिति | (९) अन्धोन्धपदमिति we Te | १९४ तक्वचिन्तामयौ रिति वाच्यं । सब्वेभूमव्यक्तस्तथात्वेन धूममाजस्व SIT नान धमादिल्यादौ स्षामेव साध्यव्यक्तौनां धालनोन्यायेन निरुक्रदेतुसमानाधिकरणएख्य तन्त॑द्रक्रिलावच्छिन्नप्रतियो गिताका- नयोन्याभावस्य प्रतियोगिलात्‌ तादृग्रासद्यटत्तिधर््रावच्छिनञ- परतियोगिताकान्योन्याभावस्य प्रतियो गिलाच्चासन्भवः। न च निरक्र- डतूसमानाधिकरणन्योन्याभावप्रतियोगितानवच्छेद क यत्साध्यं तेन aq सामानाधिकरण्यं विवक्वितमिति area । तथापि वहि मान्‌ धमात्‌ सन्तावान्‌ जातिम्लादि्यादौ वज्यादेनिरकडेतुसमा नाधिकरणस् तन्तदधिकरण्टत्तिलविशिषटवह्या दिमलावच्छिन् प्रतियोगिताकान्योन्याभावख्य वङ्कि-घरटोभयाद्वद्छिन्प्रतियोगिता- कान्योन्याभावसश्य ° च प्रतियोशितावष्छेदकलेनासम्भवतादवश्थ्यात्‌ । श्रयानवच्छेदकलं प्या प्निसम्न्धलावच्डेद कता IA) । न च तथापि afgara धमादिल्यादौ चालनोन्यायेन शर््वासामेव साश्चयक्ोना साधनवमानाधिकरणन्योन्याभावप्रतियोगितावच्छेदकतापय्याघ्यधि- करणात्‌ BERGA वाच्यं । जात्यखण्डोपाध्यतिरिक्षपदा- चख खरूपतोऽभावप्रतियो गितानवण्डेदकतया९) वञ््ादेरवच्छेदक तापय्ाघ्यधिकरणएवाभावात्‌ इति चेत्‌ । न। सन्नाद्थायलातिमाब्‌ जा- तिमलादित्यादौ तथाथाप्ैः सर्वासामेव बन्ताव्या्यजातौनां खक- पतः खाधनसमानाधिकरणन्योन्याभावप्रतियोगितावच्छैदकतापय्था- (९) पर्याप्नाख्यसम्बन्धेनावच्छेदकताभून्यत्वमिति Be Te | (र) रतावन्डेदकतावण्छेदकसाधार णावच्छेदकलम्युपेख । ातिबादः। १९५ त्त्‌ | धूमसम्बन्धिवहिस्तष्चाप्य रव, युगपदुत्पन्न- ee ea ---~ -~--~ ॥ —_— ~= — —_ प्यधिकरणलात्‌ । गृए-कर्मान्य व विशिष्टसन्तावान्‌ जातेरित्यादावति- aig ware: पर्य्याध्यास्यसम्नन्धेन तादृ ावच्छेद कताशन्यतया विश्िष्टषन्लाया श्रपि तथालात्‌ विशिष्टत्तायाः सन्तानतिरिक्षलात्‌ महागसोयवङ्किमाम्‌ धमादित्थादावतिव्यािख जात्यखष्डोपाध्यति रिक्षपदाथस्य खरूपतोऽनवच्छेद कलया महानसोयव्भादेरपि पर्य्या SMTA तादृ शरावच्छेदकताश्न्यलात्‌। एतेन निर्कदेतुषमा- नाधिकरणान्योन्याभावप्रतियो गितौवच्छेद कतावच्छेद कतायाः | TA प्यनधिकरणं यत्‌ साध्यतावच्छेदकं तदवच्छिन्रसामानाधिकरण्य विव- चितमिति नासग्भवः सद्धेतौ वद्िलादेः साध्यतावच्छेद कस्य पर्या- प्याख्यसम्बन्धेन साधमसमानाधिकरणन्योन्याभाक्प्रतियो faa ewe दकलावच्छेदकलवत्वस कदा चिदपि श्रसम्भवात्‌ सन्ताय्यायजाति- मान्‌ जातिमत्वादित्यादौ सब्बौखामेव सत्तावया्यजातौनां खरूपतः साधनसमागाधिकरणान्योन्याभावप्रतियो गितावच्छेदकलेऽपि साध्य तावच्छेद कौग्धतसन्नाव्याप्यजा तिलरूपेणानवच्छेटकलादित्यपि निरस्तं । दव्यवव्या्जातिमत्वाम्‌ द्रयखमवायितादित्यादौ नानाजातिसाध्य- तावष्छैदकलेऽयािदव्वारतयात्‌ साध्यतावच्छद कौग्धतानां सब्धासा- मेव परयिवौल-जललवादिरूपाणं द्रव्यत्व्यायजातौनां चालनौन्यायेन साधनसमानाधिकरण्णटयिबौो--जलादिमदन्योन्याभावप्रतियो गिताव- च्छेद कतावच्छेद कतापव्याष्यधिकरणलात्‌ | गुणए-करान्यलविभिष्टष- TAT MTA CTA AAS सन्तालस्य FATT TTA ATE - १९ | वक्वचिग्तामगौ विनष्टयो्च व्यात्िरेव। कम्यैणि च संयोगाभावः प्रतियेाग्धसमानाधिकरणः। --- -----~ ~~ ~ ---- ~ ~~ ~ म त ना क-म काक न= ~~~ श्प्रतियोगितावच्छेदकतावच्छेदकलशुन्यतया साध्यतावच्छेदकश्य वि- गिष्टसन्तावस्य तथालात्‌ विशिष्टबन्तालस्य सन्तालागतिरिक्षबात्‌ | महानसौयलविशिष्टवह्किमान्‌ धरमादित्यादावतिवयाक्ेच वद्धिलखय प््याघ्याख्यसम्बसेन तादृश्प्रतियो गितावच्छेदकतावण्छेद कलशल्यतथा साध्यतावच्छेदकस्य महानसोयतलविशिष्टवङ्िवसश्यापि तथालात्‌ वि- शिष्टवद्किवस्य वद्िलानतिरिक्रलात्‌ । तदृण्डिमान्‌ दण्डिसंयो* गादित्यादावतिव्यापरश्च जात्यतिरिकपदाथेष्य खड्‌ पतोऽनवण्डेद- कतया साध्यतावच्छेदकौभ्वततदण्डव्यक्तः पर्यया्याख्यसम्बन्धेन ता- quatre frre SCNT STAAL श्रस्यापि साध्यताव- च्छेदकघटितंवेन Gaunt द्रयलादिविधेयकानुमितेरेतञ््ञानादण- waaay | ad) यत्र हि खरूपतोद्रयलादेः साध्यवं म तु साध्यतावच्छेदकं किमस्ति तच निर्‌ क्रदेतुषमानाधिकरणोयान्यो - न्याभावल्निरूपितप्रतियोगितासामान्ये यद धिकरणत्निष्ठपा्य- वच्छेदकताकलाभावसषसामानाधिकरण्छं ETT व्यािरिति विवचणौयं यत्पदं खूपतः areata’) वङ्किमान्‌ धैमात्‌ (९) जातेः समवायेनेव निरूपितत्वसम्बन्धेगापि खरूपतोभानाभ्यपगमात्‌ द्रथयत्वत्व्नानमन्तरेणापि भिरूपितत्वसम्बन्धेग खरूप्रतोग््यत्वावगाहिनि- दहत्यपि ्ागसम्भवेन खरूपरतो ब्रयत्वविधेयकाुमिन्युपपत्तिरिति तात्‌- पम्‌ | warfare: | १९७ पवान्‌ एथिवौलादि्यादि किचिदवच्छिकनवाध्यकशचास्याशच्छमेव जाल्ययष्डोपाध्यतिरिक्रपदाचेस्य खरूपतो व्याष्यनभ्युपगमादिति नाव्यािः। म च तथापि गुण-कर्मान्यलविशिष्टसत्तावान्‌ जाते- रिल्यादावतिव्यात्षिः विशिष्टबत्तायाः सन्तानतिरिक्रलेन सन्ताथा एव साध्यतया तद्धिकरएत्निषटपर््याप्तावच्छेद कताकलाभावस्य जा- तिमनिष्ठान्योन्याभावप्रतियोगितासामान्ये सल्लादिति वाच्ं। जा- त्यादौ विशिष्टसन्तालरूपेण वि शिष्टसन्तायर वया्यलानभ्युपगसमेऽपि eeu विशिष्टषन्तावयाणत्वस्य सव्बैसम्मतलात्‌(*)। किचिद वच्छिन्न- साध्यकस्थले त॒ निरुक्रदेतुसमानाधिकरणन्योन्याभावलनिरूपित- प्रतियोगितासामान्ये यद्धर्ममावच्छिन्ना धिकरणलनिष्टपय्याप्तावच्छेद क- ` ताकलाभावः तद्धगमावच्छिन्नसामानाधिकरण्यं agaafere arfaftfa विवकषप्लौय, यत्र येन रूपेण यस्य साध्यताव च्छेद कलं तच तेन रूपेण तदेव यद्भ्ेपदेन Te इत्थञ्च afer धूमा- दित्यादौ afeate: खरूपत एव साध्यतावच्छेद कतया खरूपतौ- वह्किलादिकमेव यद्धशपदेन ue, महानसोयलविशिष्टवक्कि- मान्‌ धूमादित्यादौ महानसौ यलादि विशिष्टवेन वद्किलादेः ana तावष्छेदकतथा तदिशिष्टवद्ितवादि कमेव चद्भश्नेपदेन याय, द्रवयल- याजातिमचान्‌ द्रव्यसमवायिलादित्यादौ एचिवौल-जलनादौगां द्रथलव्याप्यजातौनां द्रव्यलव्याप्यजातिलरूपेणेव साध्यतव च्छद कतचा तादूश्जातिलविशिष्टमेव again We, न तु खरूपतः एथिबौल-जललादिकमित्यारि खयम्‌ | Wetter ~. ee ne ~ ^~ = ग १३९ | तच्चचिन्नामनौ श्रनाधिकरणल्वां श्रस्याभतिप्रयोजमकतथा तदपहाय शचणान्तर- माह, "खसमानाधिकरणेति, “खपदं हेलमिमतपर, यदत्कबमिति यददुत्तिवमिल्ययेः, we qe त्नायलमिति we) तथाच यच Bert द्रदयवादेः aad तच हेतुषमानाधिकरणौयान्योन्या- भावलनिरूपितप्रतियोगिताषामान्ये यज्िषटपर्ग्याप्रावचष्केरकताकला- भावस्तव्वामानाधिकरण्यं खरूपतस्तस्य व्यािरिति वक्रय, "यत्पद aera: साध्यवयक्गिपर्‌ः। किञचिदवच्छिन्रषा्यकसखले तु तादृश्र- प्रतियोगिताशामान्ये यद्धम्मावद्छिन्ननिष्टपथाप्रावच्छेद कताकलाभाव- सदर्रावच्छिन्नसामानाधिकरण्यं तद्धम्मावच्छिन्षस्य व्यात्िरिति anal) ननु तथापि zai एयिवोलात्‌ वह्किमान्‌ धूमादिव्यादौ कालिकविगेषणल-पमवायादिसमन्पेन साध्यवतोऽन्योन्याभावख हेलधिकरणे स्लादैसम्भवः। न च प्रतियोगिता साध्यतावच्छेदक- सवन्भावच्छिन्नावच्छेदकताकलेनं विगेषणणैया इति वाच्यं । घटवान्‌ कालपरिमाणात्‌ घटवाज्नित्यज्नानवादित्यादौ तादृ्प्रतियोगिला- प्रसिद्भेरिति चेत्‌ । न । साध्यतावष्छेदकसम्बन्धावच्छिश्नलेनावष्डद- कताया विग्रेषणत्‌, केवलागषयिनि वाद्थवादिपर््याप्तखरूप- सम्बन्ावच्छिन्नावच्छेदकताकलं संयोगादिसम्रन्धेन वाश्चलादिमद- तयन्ताभावप्रतियोगितायामेव प्रसिद्धं । साध्यतावच्छेद कसम्न्धभेदेन aver यन aera fafycaeqe साध्यं aa तादृश्ान्योन्याभावलनिरूपितप्रतिचयो गितासामान्ये wgaratyra- च्छेद कताकलाभावसद्धम्मावच्छिनसामामाधिकरण्पं वक्यं यद्धमेपदं शा थतावच्छेद कपर | श्रवच्छेदकता च साध्यतावच्छेदकताधटकषब- anfirate: | ९९९ न्धावच्छिश्लतेन faster” सब्वेमन्यत्‌ श्रशयन्ताभावगर्मप्रथमलच- एवदवसेयमिति संखेपः | नलु अत्यन्ताभावघटितदितोयलच्एप् व्धिकरणधूमस्य वङ्कि- ल्ूपेए व्यधिकरणएवङ्किव्या्यतं कथं स्यात्‌ सामानाधिकरण्यविर- हात्‌ द्यत श्राह, अन्येति, श्रतियोगिल्वादिति, परस्परषामा- नाधिकरण्छविर णेति शेषः। यथाश्रुते नानाव्यक्रिसाध्यकानुरोधे- नानवच्छद्‌ कलपय्येन्तानुधावनस्यावश्छकतेन , तादृशप्रतियोगिलस्या- किञ्चित्करलात्‌"), इत्यश्च परस्परसामानाधिकरण्छविरह एव तस्य दतुतवात्‌। न Sanaa न्तिवङ्केरन्यद न्तिघूमवजिष्टात्यन्ताभावप्रति- योगिलादिश्यस्येव सम्यक्रया तदतोऽन्योन्याभावप्रतियोगिलादिति यमिति वाच्यं । wee न्तिवङ्केरन्यनिष्टधूमवन्िष्ल्यन्ताभावप्रतियो- गित्ेऽपि दरब्यस्याव्यायदत्तितानये सामाना धिकरर्छं स्भवतौत्यतुश्येन तदुपादामादिति। "न देवमिति, "न व्याधिः नैका व्यातनिरित्यचैः, तथाच YAS व्या्तावच्छेदकं न खात्‌ व्यैः परतिधमं(९ भिन्नलेन धूमलस्यातिप्रसक्षत्वादि ति ara: | तथावेन' याघ्या्रयत्वन, ममात्र स्येति, तथाच.व्यापेः प्रतिधमं भेदेऽपि वद्िव्याभ्भिवावच्छिन्नस्या- नतिप्रसक्रलात्‌ धूमत्वमवच्छेदकं, यथा प्रतियोगितायाः प्रतिव्यक्ति- भिन्नलेऽपि तन्तदभावप्रतियो गितालावच्छिन्नस्यानतिप्रसक्लात्‌ घट- RN ---~~ - -----~*~~--~-~ ~~ ~~~ (९) साध्यतावच्छेरकतावच्छेदकसम्बन्धावच्छिन्नत्यम विररेषणीयेति wo Te | (२) graena® अप्रयोजकत्वादि द्यैः | (द) Sar श््रतिधुम°› इन प्रतिखमिति we Te | १४५ arafwentaat लारिकमवश्डेदकमिति भावः । ममु wafers शणो धूमशमा- नाधिकरण्वद्किरपि परूमग्याणः स्यात्‌ एवं युगपदु्यक्ञ-विगष्टथकनि- इथोरपि फालिकसमश्यात्तिः aries इष्टापन्तिमार, श्मेत्यादि, ‘arfata’ काणिकवमब्या तिरेव, दै शिकषम्थायतायथां weed तन्नलात्‌ उत्पाद्-विनाश्योौगपदामिधानमसङ्गतं श्यात्‌ रतः का- शिकलानुधावम, wae कालिकवब्यायतायां उत्पाद-विनाश्रयोरन्य- तरयौ गपद्यसेव तन््रवादुभयो्योगपद्यामिधागमसक्गतं श्यात्‌ श्त: समव्याणलानुधावनं । भनु प्रतिथोग्यसामानाधिकर्यघरितप्रथम- wed संयोगौ बललादित्यादौ यद्यपि नातिब्या्निः सत्तायां गृणा वच्छेदेन संयोगसामानाधिकरण्माभावस्ेन प्रतियोग्यसमानाधि- करणसन्तायाः समानाधिकरणाभावः संयोगाभाव एव तम्मतिघो- गितावच्छदकलात्‌ संयो गल, तथापि संयोगवान्‌ संयोगाभावादि- व्यादावतिथािः संयोगाभावे हेतौ संयोगसामानाधिकरण्णाभावा- सत्वेन प्रतियोग्यसमानाधिकरण्ेतोः समानाभिकरणभावो न खयोगाभावः किन्तु अभावान्तर एव तादृशरप्रतियो गितामवच्छेदक- लात्‌ eat । न च सत्तावत्‌ संयोगाभामे हेतावपि sug वच्छेदेन स्योगसामानाधिकर खाभावोऽख्छेव इति are । तथा सति प्रतियो गिताव च्छद कसम्बन्भेन प्रतियोगितावच्छेदकावद्छिन्- प्रतियोगिसामानाधिकर ्ाभाववदभावस्येव वयाणदृश्यमावतया सं- योगाभावस्यापि याणट्त्यभावलापन्तेः इत्यत श्राह, कणि चेति, “इंयोगाभावः' संयोगवाम्‌ तदभावादिल्यादौ साधनभूतः संयोगा- भावः, प्रतियोग्यसमानाभिकरणः संयोगरूपपरतिद्योगिषामानाधि- atfirere: | ८७२ cera, सथयोगामाषे कर्मादि - न शंयोगसामानाधि- कर्ठमितिप्रतौतेः। न चेवं तस्य व्यायटृत्यभावलापन्तिरिति वाच्यं । निदकप्रतियोमिखमानाधिकरणमिन्ाभावस्य विगरेषएता विगरेषेशाव- स्किबटन्तिमदविश्ञाभावस्येब वा व्या्रुत्यभावलादिति भावः। अदा मतु प्रतियोग्यसमानाधिकर णतवघटितप्रयमलचणे संयोगौ eerie व्यादावतिष्या्भिः हेतोः संयोगाभावौयप्रतियोगिषमानाधिकरणए- तया खप्रतियोग्यषमानाधिकरणडेतोः समानाधिकरणो न संयो- गाभावः किन्तु श्रन्यात्यन्ताभाव एव तत्रतियोगितावच्छेद कता म्‌ संयोगवस्येव्यत श्राह, “कम्मेणि चेति, “संयोगाभावः संयोगाभाव- रूपः साध्याभावः, प्रतियोग्यसमानाधिकरण इति प्रतियोगिभो- ऽषमानं प्रतियोग्यधिकर णटत्निवशल्यं यत्साधनं तद धिकरणकस- दधिकरणनिष्ट इत्यथः, तस्याधिकरणं यखेत्यधिकरणथैकषष्यन्ता- न्यपदार्थन्यधिकरणएवडनरो दिखमासस्य तद धिकरणमधिकरणं gate मध्यपदणो पिखमासस्य वा श्राश्रयणत्‌ । सत्तायां कश्मेणि न सयोगसामानाधिकरष्यमित्यादिप्रतोत्या सामानाभिकरण्यस्याव्याण- afaaa सन्तादावपि कर्ममावच्छेदेन संयोगसामानाधिकरण्ाभाव- सत्वादिति भावः(९) | मनु सामानाधिकरण्यं नाव्थाणटत्ति संयो गिटतन्तिलाभावौ न सन्ताृन्तिरित्यादिम्रतौत्यलुपपन्तेः सत्तायां aaiet न संयोगसामा- . नाधिकर्छमिद्यादिपरतोतेख कर्म्ादाववच्छेद कल्वसम्नन्धेन सन्ला- [रि (६) यद्ेग्यादिपाठः we ग ° पखकदये गाल | ६४१ | त्वचिन्तामडौ यदा प्रतियागिषैयधिकरण्यावण्छेदकावच्छिन्नत्व. मत्यन्ताभावविशेषणं कम्मेणि च संयेागाभावस्य प्रति. योागिपैयधिकरण्यावच्छेदकावच्छिन्रत्वमेव। न चा- MAMTA AMAIA, श्रमेदस्यावाधितप्रत्य मिष्ठसामानाधिकरण्याभाव एव विषयः तथाच प्रथमलक्षणे संयोगौ सत्वात्‌ संयो गवान्‌ ` तदभावादित्यादावतिािद्व्वीरत्यस्रषा- दाह, “यदेति, भ्रतियो गितैयधिकरण्छेति, श्रतियोगिैयधिकरणं प्रतियोग्यनधिकरण्टत्तिवं, श्रवच्छेदकं' विगरेषणं यत्र हेतौ aca fend सामानाधिकरण्छसम्बन्धेन तदि शिष्टं तत्षमानाधिकरणएव- मिति यावत्‌, प्रतियोग्यसामानाधिकरण्यमपदाय प्रतियोग्यमतधिक- रणटरन्तिलं हेतुविगेषण वक्तव्यमिति तु ASU: | यद्वा ननु प्रथमल्षणे प्रतियोग्यषमानाधिकरणएवस्यात्यन्ताभावविगरेषणएत्वमेवोपादोयतां किं aa इत्‌ विगरेषणएलनेत्यत श्राह, "कश्षणि चेति, तथाषात्यन्ता- भावविग्रेषणले संयोग द्रयलादित्यादाषेवावया्भिः विशिष्टेान- fatter प्रतियोगिखामानाधिकरण्छाभावविशिष्टः खन्‌ ea धिकरण्डृत्तियोऽभाव इति विवक्षायामणप्रतीकारादिति भावः | इदमुपलचणए दितो यलचणेऽपि प्रतियोगिवेयधिकर खस्यात्यन्ताभाव- विपरषणले aSarerfa: कर्मादौ संयोगाभावस्य प्रतियोग्यमधि- करणटत्तिलात्‌ विशिष्टखानतिरिक़्तया प्रतियोग्यमधिकरणटननिल- विशिष्टः wy हेलधिकरण्टन्तिधऽभाव दति विवक्षायामप्रतौ- कारारिति et) aq सामानाधिकरणं नाशाणदृक्ति तथाच व्था्िवादः। LR pares नाव्या्धिः, aftenfiry हेवभावथोदं थो- गरेषणल् एव संयोगौ स्वादित्यादौ सामानाधिकरण्यस्य वयाणयर्न्ति- लया सत्तायां संयोगाभावे च मंयोगाभावौयप्रतियोग्यसामानाधि- करण्छविरहात्‌ द्यत श्रा, “यद्धेति wee पूर्व्ववत्‌ | | वस्तुतस्तु श्रतियो गिवेयधिकरण्धस्य प्रतियोग्यनधिकरणट fare, यद्‌ वच्छेटक निरूपकं शेत्वधिकरणं, प्रतियोग्यनधिकरणं हेवधि- करणमिति यावत्‌, तदवच्छिन्नं तदृत्तिलं, श्रत्यन्ताभावविगेषण- मित्येवाथेः | . केचित्तु प्रतियो गिवेयधिकरण्पं प्रतियोग्यनधिकर णएटन्तितवरूपं यदवच्छेदकं विगशरेषणं तद्वच्छिन्नवं तदिरिष्टवमत्यन्ताभावविशे- षणमित्ययेः, प्रतियोग्यसामानाधिकरण्ं विहाय प्रतियोग्यनधि- करणटन्तिवमत्यन्ताभावविगरेषणं वक्तव्यमिति भावैः । न चेवं कपि- संयोगो एतदुचलादित्यादावव्यािः' एतदृ्तलसमानाधिकरणएकपि- स्यो गाभावस्यापि परतिचोग्यनधिकरणएगणणदिटृन्निवादिति वाच्यं | हेत्वधिकरणे प्रतियोग्यनधिकरण्ट निवस्य विवक्षणात्‌ एत- लछ्ाभायेव च. डेतुसामानाधिकरण्यपदमतो न ase, प्रति- योग्यनधिकरणन्तिवविशिष्टस्लाधिकर णेतधिकरणएकाभाव इति वा MAAR TATE: | तदसत्‌ बङतरकुखट्टिकल्यनापन्त- रिति ध्येयं | नतु मूले aa: कपिसंयोगौ न scone कपिमं दिमव्धपि aa मूलाद्यवच्छदेन कपिऽयोगादिमतोऽन्धोः सत्वात्‌ श्रन्योन्याभावघटितणच्वणं कपिसंयोगौ १४४ तस्वचिन्तामलौ saree frerstcarata श्राह, न चेति, (अन्योन्याभावः कपिसंयोगादिमदन्योन्याभावस्य, ्रव्याणयटृन्तिलं' कपिष्योगादि- wate इशे मूलाद्यवच्छेदेन सल, “रभेदशयेति ae oe: कपिषं- योग्यभिन्न टति मूलावच्छेदेमापि कपिसंयोगिभेदाभावस्य कपि- घयोगिभिन्नभेदस्य च यथार्थप्रतौतेरित्यधैः। न हि श्रयाणद्न्ति- गोरल्यन्ताभाव-तप्रतियो गिनोरन्योन्याभाव-तप्रतियो गितावच्छेदक- योरेक वच्छेदेन सच, विरोधात्‌ । न चख कपिषयोगिभेदाभावस्य कपिसंयो गिभिन्नभेदस्य च कपिखंयो गरूपतया मूलावच्छेदेन `कथं तक्मतौतिरिति वाच्यम्‌ । भ्रन्यजान्योन्याभावाभावख्ान्योन्याभाव- वद्वेदस्य च प्रतियोगितावच्छेद कखरूपतेऽयव्ाणटृत्तिर्यले तदद- न्योन्याभावाल्यन्ताभावस्य तदद्विल्लभेदख चातिरिक्रस्य याणटमिख- रूपस्योक्ररूपप्रतोत्यन्यथारुपपत्याग्यपगमात्‌ | न चेवं मूले टचः कपि- संयोगो नेत्यावाधितप्रतोतेः कां गतिरिति वाच्य | विग्रेषणौग्रतख कपिमंयोगादेरत्यन्ताभावस्ेव तदिषयलात्‌। न च तच कपिषंधोग्य- न्योन्याभावविषयकलम्यनुभवषिदूमिति वाच्यं | तयानु्यवसायद्य भ- मलात्‌ | Wed गुणादावपि संयोगवदन्योन्याभावोऽपि श्यो गोलकादौ , भ्रमवदन्योन्याभावोऽपि च म fea तत्रापि गणो न संयोगौ श्रयोगोलकं न धूमवत्‌ दत्यादिग्रतौतेविवशषणौगतख संथोग- †भूमादेरत्यन्ताभावविषयतायाः सुवचलात्‌ दति चेत्‌ । ग। तज बाधका- करखेनानुयवसायानां भेमले मानाभावात्‌ । प्रहृते च थचोक्षाभेद- विशिरे THR TEETER भंमतायाः प्रमाएविद्ला- कारारिङ्किः। इदमापाततः मूले Te: कपिसंयोग्यमिभ इत्धबाधित- miter: | ४१४ मिज्ानात्‌ | ाच्य-व्यापकभावात्चानेऽपि वद्तसतस्त- HAMMAM सम्बन्धत्वनव Aaa Taye | प्रकोतेरसिद्धः कपिषंयो गिभेदाभाषस्य कपिसंयो गादिमद्धि्भेदश्ड सातिरिकद्य wear गौरवात्‌ । न च कपिसंयोगिभेदाभावः कपि- संयोगिभिश्लमेदख न कपिषंयोगरूपो न वातिरिकः किन्तु aay क्रिलरूपस्ता दाम्यसम्बन्धेन तत्तद क्रिखरूपो वाइति वाच्यम्‌ | तथापि मूल्य तजानवच्छेदकलात्‌ AMAA: प्रमालाषम्भवात्‌ तत्मतौतेयेथा- यले मानाभावाश्च। न च तयापि टचः कपिषंयोग्यमिन्न इति यथा्थै- प्रतौतिरेवान्योन्याभावस्याव्यायटत्तित्मे भाधिकेति are । टे कपि- संयोगिभेदस्याव्याष्यटन्तिते तद्धेदात्यस्लाभावस्य तद्विश्नभेदस्य च सुतरां इचायावच्डेदेन सात्‌ ताृमतौतेरलुपपन्तिविरात्‌ ।नचक्पि- संयोगिभेदाभावख्य टचाटन्तिलक्ञानं बाधकमिति वाच्यं । azfa- दधे, प्रत्युत तहृत्निवस्येव ग्रहात्‌ । TAG श्न्योन्याभावस्य याण- न्तितानिधमनयेऽपि कपिसंयोगौ एतहुकलादिल्यादौ कपिषंयोगिभे- दश्याथाप्यन्तिल्भ्वमेण हेतसामानाधिकरण्छभ्रमे नियमतोऽसुभि- त्यसुद्याप्या निरवच्छिल्नलं खप्रतियोग्थनिषूपितलं वा हेतधि- asa खप्रतियोगिभिशनतवे हेलधिकरणस्य वा विशेषणएमा- वश्धकं खपदमभावपर, तथाच तत एव कपिषयोगादिमद्धिनलस्या- व्याणटल्तिलेऽपि कपिषंयोगे एतत्वादित्थादौ माव्याप्निः मूले टचः कपिसंथोगौो नेत्यवाधितप्रतौतावपि oe: कपिषंयोग्यन्योभ्याभाव- 19 १४६ तक्वचिनामबौ नथैवमननुगमे देषाय, कस्य क्षा श्याप्तिरित्यननु- THAT लश्यत्वात्‌। श्रथ धूमवति वहि-हदै न प्रतियोगौ नेव्यप्रत्ययेन(९) खप्रतियो गिल्ावच्छिश्नप्रतियोगिताकभेद- ane हेलधिकरणे विरहादित्येव तच । केचित्त कपिखंयो गिभिन्नलस्यायाणटृन्तिल्रमे तक्ममायां वा शेतुसामानाधिकरण्छय्े नियमतोऽनुमित्यतुत्पादवारणाय प्रतियो- ग्यदृत्तिलेनान्योन्याभाको विग्रेषणोयः । न चेवं कपिषयोगो ue feanerafrenteftia वाच्यं। सामानाधिकर्यस्यायाणयटत्तितया कंपिसंयोगवदन्योन्याभावस्यापि गुणादौ प्रतियोग्पत्तिवात्‌ | रेव- धिकर णवच्छेदेन प्रतियोग्यषटत्तिलं विचितं एतक्षाभायेव च हेतु- समानाधिकरणपदं, तेन संयोगो द्रयलादित्यादौ नायाश्निलद- वखा । हेतुरेव वा प्रतियोग्यदतन्तिवेन विगरषणोयः cere: | तदसत्‌ AND गौरवात्‌ सब्बन्धविशेषेरेव प्रतियोग्यदन्तिवस्य aware’) खप्रति- (१) अाप्यदत्तिधम्मांवच्छि्रप्रतियागिताकभेदरोवााप्यदत्तिववं न तु वाप्यत्तिधर्म्मावच्छत्रिप्रतियागिताकमेदस्य अतः प्रतियागितस्य दाप्यडत्तिधम्मतया तदवच्छव्रप्रतियेगिताकमेदस्य भाश्याप्यदत्निल- मिति ata: | (२) प्रतियेग्यट्तिलम्य सम्बन्धविरेषानियन्तितवे धूमवान्‌ वङरिधादा- वतिद्या्तिः तच्च धुमवद्धेदस्य प्रतियोगिनि धूमवति क्रालिकसम्बन्धेन व्षमानत्वात्‌ प्रतियेग्रडक्तिमेदो गगनादिमेद णव तस्य प्रतियोगिनि गगनादौ केनापि सम्बन्धगावक्तमानावात्‌ तदप्रतियेगिलात्‌ धम: वादेः | सम्बन्धवि शेषश्च खप्रतियेगितावच्छेदकवसाग्रहविसोधिता- घटश्रसम्बन्धरूपः, BUT .खन्धोन्यानावपरम्‌ | enfirare: | yee स्तः धूमवान्‌ वहिमब्रहै न भवतीतिपरतीतेर्ग्थासज्च- इत्तिप्रतियेागिको वहि-वहिमतेरत्यन्तान्योन्याभाी योग्यनिरूपितत्वापेचया गुरवात्‌ प्रतियोग्यदन्तिलस्याग्थापयन्तिनि मानाभावाञ्चेति दिक्‌ । नलु तजेत्यादौ सक्षम्याद्युन्तर चादिपरत्ययेन सप्तम्यादेरिव खस- मानाधिकरणान्योन्याभावाप्रतियो गियदत्कलमित्यच् सम्बन्िबोधक- बतीसुत्तरककारेए मतुपृप्रत्ययादिः Haat तेन च व्याणयल- RUHR: साध्यव्यायलरूपसम्बन्धाश्रयो वा स्यते विग्रवा- EEA बडत्रौदुत्तरककारस्मारितमतुवादयर्थलनियमात्‌ त॒ प्रथमे तदेकदेशे wea निषूपितत्सम्बन्भेन यदत्यदारथखय सध्याधिकरणख्यानयः, दितौये तदेकदेओे साधये ्राधेयतासम्बन्पेन तदन्वयः, यद्वा यत्पदोत्तरमतुपूप्रत्ययस्यैवाधिकरणव्याध्योऽधिकरणए- टत्तिसाध्यव्याप्यो वा we: विग्रहवाक्यखषष्टयार्थवतो बड़तोरेखर- मपदाथेलनियमात्‌, तदेकदेगरे चाधिकरणे प्रतियोग्यन्तस्य यत्पदायै- साध्यस्य चान्वयः, ककारस्तात्पयथेया हकः, तथाच खसमामाधिकणा- नयोन्याभावाप्रतियो गिसाध्याधिकरण्व्याणले खषमानाधिकरणान्यो- न्याभीवाभ्रतियो गिसाध्याधिकरणटत्तिसाध्यव्यापय लं वा लचणवाक्ार्धः उभयथेव व्यालं AIT तदेव च व्यालं न श्चायते दत्यत आह, erat, ब्याणय-ापकभावाश्नागेऽपि' साध्यवतो aoe विणा- $पि, “म्बन्धलेनेव nae’ संयोगा दिभैव प्रशतथास्नित्वागविषयद्, FOU: AMAT ETAT वद्ठसतो ग्या प्ितेन veer तनिन्ञा- १४९ avatwnteat gare विद्येते दति कथमेते eee इति चेत्‌ । न । ताहशभावानन्युपगमात्‌ अभ्युपगमे षा तेच तद्भय प्रतियोगि न वहि-वहिमन्ते | [ om क ~ अक ~> ~ ~ ~ = . भाविषयस, ‘Tera विग्रदवाक्धश्यषष्टव्थवमिति योजना, "वसह खतः" वस्तुनि फलोग्तानुमितौ विषेथतासम्बन्छेन सतः साध्येति यावत्‌, तथाच संधोगलादिरूपेए संयोगादिरूपरेतुतावच्छेदक- were विग्रह्वाक्यखषष्यरधेतथा ककारस्ारितमतुवादेरपि det गलादिरूपेण संयोगादिरेवाथा न त यायलादिरूपसम्बनवानिति भावः। “ग चैवमिति, "एवं" खपदार्थ-यत्यदार्थघरितलक्षण, श्रननु- गतदयवेति, लच्छ्ातुगतले लशणसानतुगतलणएव पराराग्यापि- ङपदोषसम्भवादिति ara: | धूमवान्‌ afeagyat न भवतीत्येव पाठः, न भवत दूति Teg orice) । श्यासब्येति यारच्य- त्तिभरावश्छिन्रतियोगिकावित्ययैः धूमवति" बद्कि-ष्दोभयला- वच्छि्ञागधिकरणे धूमवति, कथमेते wed दति, “एते' श्रह्य्ाभा- वान्योन्याभावगभशक्षएे, प्रतियो गियधिकरणएलश्य प्रतयो गितावच्छ- दकावच्छभरथधिकरणलरूपतया वङ्धि-रोभवलावच्छञञाभाव- erfa तथालादिति भावः, तादृशाभाषेति व्यासच्यटृनतिधर्माव ष्डिन्नपरतियोगिताकाभावागभ्युपगमादिल्यधैः। म शैवं afe-xat 1 २) परवशा Sheeran सरवक्तंव्गशभातोयवचगवावनियमा दििरेव wnfyate: | १४८. शअवयानपाभिकत्वं व्याप्तिः तश्च यावत्वसमाना- भिकरणात्यन्ताभावप्रतियोगिताषष्छेदकावच्छिकरं यत्‌ --~----=-~~-~---- ~~~ न्‌ रा Catena: की विषय इति वायं | ङदटाधिकरणे तादृश- yaaa वद्िषामान्धाभावो विषयः afeafa ताषुश्प्रत्ययस्य इद- सामान्याभावो विषयः तदुभयद्युन्ये च तादृग्रपरत्ययस्य तादृशाभाव- इयमेव विषय दत्यश्येपगमात्‌। म चेवं दिवस्य प्रतियोगितावच्छेटक- लोहेखोऽलुपपन इति वाश्यं । लाघवात्‌ क्ु्प्रकारौग्धतवङ्िव-ष्द- लादिङूपतन्तद््मावच्छिन्नप्रतियो गिताकाभावानामेव दिलावख्डिल- प्रतियोगिताकलकल्पनात्‌ । weld लेणावयातनिस्तदवस्था धूमसमा- भाधिकरण्डद सामान्याभावस्य इदलावच्छिननष्दमाचटत्तिप्रतियो- गितावयकेवंज्ावसच्ेऽपि वल्छि-षटो भ यलावच्छिश्नैतप्रतियोगिताथ- कैरभयसाधारणएतया वह्कावपि सात्‌ द्रव्यसामान्याभावो वह्कि- प्रतियोणिकः इति वत्‌ इद सामान्याभावो षह्िप्रतियोगिक इत्यपि प्त्ययापन्निः इृदसामान्धाभावो 4 वद्किप्रतियो गिक दति प्रत्ययानुप. पज्निख इद सामान्याभावस्य दिलावच्छिनप्रतियोगितावयकरेवेङिमि- हल्ादिति चेत्‌। ज । वदङ्धिसामान्याभाव-षृद सामान्याभावादैः afea- छदलावस्छिलवङ्कि-षद माचन्तिप्रतियो faraway वड्धि-षदो- भयलावच्छिश्नलाभ्युपगमात्‌ उभयसाधारणएम्रतियो गितान्तरे माना- भावात्‌। न चेवं THA वङ्कि-षदो भ ण इति प्रतौतेः प्रतियोगिता- कालसग्न्धेनाभावे वङ्ि- षद योरभयोः MATH ATI: एदशामा- ग्वाभावे वङ्धिनिहपतियोभिताकलविरदादिति वाश्य। इदलाषच्छि- tes तश्वचिभामिनो तत्मतियोगिकात्यत्ताभावसमानाधिकरणं यत्‌ तेन सम सामानाधिकरण्यम्‌ | awe सेापाधिः, ae | भ्रमा बृत्तिमतिवो गितावयक्ष्ंदसमन्धलवद ्िसमन्धवस्ायभ्ब्‌- पगमात्‌। न च ACHES कथं तत्सन्बन्धलमिति are तदुत्तिधर््ा- वच्छिन्नलसम्बन्धेन तस्यापि meager तच निष्ठतासबबन्येन प्रतियो- गिलस्योभयसममदधले मानाभावात्‌ श्रय वद्ि-षदौ न लः घटपटौ न सत दृत्यादिप्रतौतेः RTC ETT Ag HR Te Fe Tet गिता का- भावविषयलेनोपयन्तावपि घटौ न सः परौ न सः cafe waa ्प्ताभाव विषयतो पपन्निः घटादिसामान्याभावस्य तदिषयवे एकैक घटादिमति तादृगरपरतोत्यनुपपत्निः यत्किञ्चिद्घटाद्यभावस्य तदि- षयते घटदइयादिमल्यपि तादृ शप्रतोत्यापत्निः wat घटदयल-पटदय- लावच्छन्प्रतिथो गिताकाभावसखातिरिक्रखावश्यकलमिति रेत्‌ । म, तावता चटौ नसः पटौ मस्त द्यादिग्रतौतिबलाद्‌घटदयल-पट- इयलावश्छिनञप्रतियो गिताकाभावस्या तिरिक्रस्य सिद्धावपि घट-परो- भयलावच्छिन्न-वङ्ि-हदोभयवावच्छिन्नाभावारेरतिरिकवे माना- भावात्‌। यावत्यो Veer: प्रातिखिकरूपेए तकहट्यक्रिभिन्नघट- लावच्छिमप्रतियो गिताकाभावेष्वेव wa षटदयलावच्छिन्नपरति- थोगिताकलकर्यनात्‌ यक्किञ्चिर्षटमिन्नघटाभावादेव ut न शं दति argues: चरदइयवावच्छिलतप्रतियो गिताकाभाषेऽपि माना- भाच चत्किञ्चिर्‌ घटदयवति चटेतरघटयेव स्वात्‌ म तथा धौः। कं-चागगाभावेषु षटद्यलावल्छिलमतिथो गिताकलसमन्धकस्पा warfirare: | ११५९१ साधनसमानाभिकरलात्यन्ताभावप्रतियागिन शद्रे न्धनवन्वादेरपाधेयीऽत्यन्ताभावस्तेन समं साध्यस्य ~~ ---~~--- -- ~" ~~~ =-= cer = "मक मपेच्छ ` लाचवादेक एव तल्छम्बद्धा तिरिक्राभावः सिद्टातौति are | शरनन्ताधिकरणषु श्रतिरिक्राभावसबन्धकल्पनामपेच्छ क्तानन्ता- पिकरणसम्बन्धेव्वेवामन्ताभावेषु घटद्धयवावच्छिन्नप्रतियोगिताकल- सम्न्धकल्यनाया एव लघुलादिति भावः। एतेन जिाद्यवच्छिनना- ae -पिव्यास्यातः। ननु घट-पटौ न सः चटौ न सः वङ्कि-षदौ न स्तः | न्‌ रू दत्यादिप्रतौतेः श्रधिकरणभेदेन नानाभावविषयकल- मनुभवविरद्धमेकाभावविषयकलस्यानुभवसिद्रूलात्‌ तादृ शानुभवाप- लापे श्रधिकरणणतिरिक्राभावस्यासिद्धापत्तेः दतव्यखरसादार, श्र्येप- गमे वेति, (तदुभयं प्रतियोगि framed तत्तद्धमःदयं दिवश्च तादृश्राभावप्रतियो गितावच्छेदकं, "न वद्धि-वद्धिमन्तौ" न afea- वङ्किमच्े, तथाच हेतुसमानाधिकरणएवद्कि-षट्दोभयाभावस्य वद्धिल- peagquad fared प्रतियोगितावच्छटकं श्रवच्छेदकता च व्यासञ्य- afm: नतु वह्िलमवष्छेद कतापय्थाघ्यधिकरण, एवं afeag- दोभयान्योन्याभावस्य afead द लमुभयतश्च fad प्रति- योगितावण्डेदवं श्रवच्छेदकता च areata: न तु afead श्रवच्छद कतापय्या्यधिकरणं श्रतो ATE: प्रागकय्॒या सर्वववा- मेव शधणानां अवच्छेद कतापर्य्ाप्यधिकरणएलवघटितलादिति भावः | तदुभयं प्रतियोगौत्यादि यथाश्चतन्तु न सङ्गच्छते उभयोः प्रति- Ute एकश्ापि प्रतियोगिलामपायात्‌ । ग च व्यासव्यरन्तिधर््ाव- a त्वचिकामयौ धूमादैः सामानाधिकरण्याभावात्‌ उपाषेः साध्य व्यापकत्वात्‌ | रतदेव यावत्छव्यभि घारिष्यभिषारि- साध्यसामानाधिकरखमनीपाधिकत्वं गीयते । ~ “~--- ~ ` -~-------~- ~ ~---------------------~ = ---- | = awe = daz ^ - ~ ---~~ ~~ senna eter च्छिन्ञाभावस्य प्रतियोगितापि यासच्यटत्तिरिति are धरौ घट -पटोभयाभावप्रतियोगोत्यप्रत्ययापत्तेः wet न ॒चट-परोभया- भवप्रतियोगोति प्रत्ययापन्तेश दति ध्येयं | केचित्त तदुभयं प्रतियोगि" दिलवयावन्तंकतन्तदधमपावा ee माचटृक्निपर्याप्यधिकरणएवसमन्धेन तदुभयं तादृशरामावप्रतियो- गितावच्छेदक, न तु वङ्कि-वद्किमन्तौ' न वद्धिल-मद्किमचे, तथाच वङ्कि-्दोभवाभावादेवंङ्ि-षद माच्वृत्तिप्याप्धिकरणएलादिषम- aa दिलं प्रतियो गिताव च्छेदकं ग तु वङ्किलादि। न रेवं वङ्गि- yet न स्त इ्याद्‌ाव्वचिताकच्छेदकावच्छनननिवो गिताकलबु- त्पत्तिभङ्गपसङ्गः केवशदिवस्याषयितागवच्छेदकलादिति वाच्यं | त- TAT URW TNS: । MIG चट-पटोभवाभावादेधंट-पटोभयदृत्तिदिवमिग AEH दिल्मेवर ्रतियोगिताव दकं भ्रन्यितावच्छेद कावच्छिलप्रतियोगि- ताकबगुत्यत्तेशचा् सोच एव TAB: | तदसत्‌ षट-पटोभयदन्नि- वाद्तुपश्ितावपि घर-पटौ न खतः एति प्द्रयात्‌ । म्‌ च तदान तादृशम्ययोऽखिद्ध इति वा्यं । तदानौमपि argued दौधितिक्ता शिखितलारितिं दिक्‌। दधात्िवादः। ९४३ यद्या यावत्समानाधिकरणात्यन्ताभवाप्रतिथागि- न ~ ~----~----~---------~ - -------~ ~----- ---- ˆ rent gn de ~ - -_—— ~न ~~~ "श्राचाय्ैलच्णं परिष्करोति श्रय वेति, wary प्रहतसाध्य- व्यापकत्वे सति साधनाब्यापको TATARSTAN we gat सिद्यसिद्धियाचातादार, ` तच्चेति श्रेनौपोभिकरदधेत्य्ः यावदिति, यावन्ति खसमानाधिकरणात्यन्ताभाक्पर््ो( भ 52 ताक दकानि तदवच्छिन्नप्रतियोगिताक करणं चम are तेन समं सामानाधिकरण्छमित्यथे, ‘wud Pater Re: afeary धूमादित्यादौ धूमसमानाधिकरणत्यन्ताभावप्रति Le गितावच्छेटकानि यावन्ति seeretfa तदवच्छिन्नप्रतियोगिता- | काभावसमानाधिकरण एव af: वयायषमानाधिकरणत्यन्ताभाव- प्रतियोगिनो व्यापकवति सुतरां श्रव्यन्ताभावादिति लचणएसमन्वयः। धूमवान्‌ वङ्करित्यादौ च वङ्किखमानाधिकरणात्यन्ताभावप्रतियोगिता- वच्छेद्‌ कम द्रन्धनत्व-धूमलादि तदवच्छिन्नप्रतियो गिताकाव्यन्ताभाव- समानाधिकरण न धूमादिः? MRAM SIAM TAAL fa मा- तियाक्षिः। वद्किसमानाधिकरणात्यन्ताभा वप्रतियो गितावष्छेदकं ज- सादि तदवच्छिलपरतियोगिताकाभावयमानाधिकरणोधम द्त्यति- व्या्गिवारणय श्यावदिति। नतु सवच तादुश्रावच्छेद कैघेरतल-पटल- गोलादिभिर्यावद्धिरवच्छिन्नवस्य gaara fare: | न च यपरन्ति तादृशरावच्छेदकानि तक्मत्येकावच्छिननप्रतियो गिताकाभावेति विव- (९) तद्वच्छित्रप्रतियेगिताकाचन्तामावासमानाधिकर गञ्च " धुमाडि- स्ति wo | १९५४ avafernrerat प्रतियेगिकात्यन्ताभावासामानाभिकरण्यं यस्य तस्व तदेवानीपाधिकत्वं क्नापाधो तु साध्यवन्िष्ठात्यन्ताभा- i nn tener Bee e ITT rei । ऋषच्छिन्नपदस्याञ्याथेकतया ततुप्रत्येकाश्रय- धाभाव-विशिष्टाभावादिकमादावातियाघ्यापन्तेः | न fated तथाच तादृश्रावच्छेदकावख्छिन्लानि ul गिताकाभावेत्ययः, श्रवच्छिन्नपदमाश्रयाथेकमिति क a तथापि यावललावच्छिनप्रतियो गिकाल्यन्ताभावमादायाति- पिता दव्छ प्मतियोगिव्यधिकरणलवेनाभावविशेषणत्वऽप्रसिद्धि न च तादुश्रावच्छदकानि यावन्ति तत्र्येकावच्छिश्नप्रतियोगिका- ्यन्ताभावसमानाधिकरणं were विवचितं इति श्रवच्छिञलशच खरूपसम्बन्ध विशेषः, इत्यश्च विशिष्टाभावोभयाभावमादाय नाति- arfaftfa ara रूपवान्‌ एथिवोलादिल्यादाववयाघ्यापन्तेः एयि- वौलषमानाधिकरणात्यन्ताभावप्रतियो गिताव्छेदकामि धटलल- पटललादौनि यावन्ति तप्मल्येकावच्छिशप्रतियो गिकाभाववामा- माधिकरण्यस्य कापि रूपेऽसत्नात्‌ घटौयङूपे घटललावख्छिशप्रति- यो गिकात्यन्ताभावसामानाधिकुर्यविरहात्‌ परौयूपे पटलला- वद्छिलप्रतियो गिकात्यम्ताभावसामानाधिकरण्यविर शात्‌ | विशिष्ट- waaay जातेरित्यादावतियाघ्यापत्ते्च जातिशमामाधिकरण- त्यन्ताभावप्रतियो गितावच्छेदकानि यावन्ति anata fafrewe सन्ानतिरिक मादिति मैवं । डेतुबमानाधिकरणल्यग्ताभावप्रतियो गितावच्डे- erfare: | १५७५ वाप्रतिथागिन उपाषेयाऽत्यन्ताभावस्तेन समं हेतः सामानाधिकरण्यम्‌ उपाधेः साधनाव्यापकत्वात्‌ | दका यावन्तो धर्मा यद्भरमावच्छिञ्रसमानाधिकरणत्यन्ताभावपरति- योगितावच्डेदकासदरम्मावच्छिन्सामानाधिकरण्यस्य विवकितलयात्‌ | AZUS साध्यतावच्छेद कपर , GH चरमप्रतियोगिता विशेषएतावि- गरेवसमन्धावच्छिललेन विगेषणौ या, तेन धूमवान्‌ वङकरित्यादौ ats समानाधिकरणात्यन्ताभावप्रतियोगितावश्डेद कस्याद्रन्धनतयादेः सब्ब wa धूमलावच्छिन्नसमानाधिकरणसमवाया दिसतन्धावच्छिभाभाव- परतियो गितावच्छेदकल्वेऽपि धूमभरकारकममाविगेव्यलवादे८१ तादृशा - वच्छेद्‌ कयावदम्नगेतस्य भूमसमानाधिकरणाभावोयविगेषताविभे- षाव्छिन्ञप्रतियो गितावच्छेद कल विरहान्नातिग्यार्चिः। एवं प्रथम- प्रतियोगितापि विशेषणता विगेषसम्बन्धावच्छिशञत्वेम विगेषणौया, तेन वक्धिमान्‌ धूमादित्यादौ धृमसमानाधिकरए-संयोग-खमवाया दिसम्ब- न्धावच्छिन्लाभावप्रतियोगितावच्छेदकस्य वह्किप्रकारकप्रमाविशे्यव्व- लादेर्यांवदन्तगेतख्य वद्किसमानाधिकरण्णभावौयविगेषएताविशरेषा- वच्छिशप्रतियोगितावच्छेदकलवविरद्ेऽपि न चतिरिति fea) यथा- "क (९) safest धुमप्रकारकभमातकक्षागविरेव्यलसक्वात्‌ धूम- परकारकनक्नाग विदेष्यत्वत्वादेः वहिसमानाधिकरणामावप्रतियाणि- तावच्छेदकल्व न सम्भवतोत उकं MAT NTC ATA fafa | ५.५३ | तत्वजिन्तामयौ ` यदा यत्सम्बनितावष्छेदकरूपवभ्चं यस्य तस्य सा ante: | तथाहि धूमस्य वहिसम्बन्धित्वे धूमत्वम- शुताभिप्रायेणासद्धेतौ लक्षणासच्चं प्रतिपादयति, न हवमिति, “्रत्यन्ताभावप्रतियो गिन प्रतियो गितावच्छेदकावच्छिश्नस्य, उपाधेः ° MIATA) "ननु तस्यानौपाधिकलरूपते “यावत्खव्यभि- चारियमिचारिसाध्यसामानाधिकरण्छमनौ पाधिकल” इति प्राचौ- नग्रन्धविरोध इत्यत श्रा, एतदेवेति मया यल्निरुकरमेतदेगेत्यर्धः, “रनौ पाधिकलमिन्यनन्तरमिति पूरणोयं, tea wate, 'खव्यमिचारिपदस्य खसमानाधिकर एत्यन्ताभावप्रतियो गितावच्छेद- कावच्छिननाथंकतया, दितौयव्यभिचारिपदस्य च तम्मतियोगिताका- वयन्ताभावघमानाधिकरणाथेकतथ्ा तस्याणयभेवारथः दति भावः | ्रकारान्तरेणनोपाधिकलं मि्वक्ति, "यदेति यावन्तो यल्- मानाधिकरणल्यन्ताभावाप्रतियो गिनसप्रतियोगिकाल्यन्ताभावासा- मानाधिकरण्छं यख तस्य तच्चमेव तदनौपाधिकलमित्य्ः, प्रथम- यत्पदं साध्यपरं TATA यत्यदं हेतुपर, वद्किमान्‌ धूमादि्यादौ वह्िखमानाधिकरणाभावाप्रतियोगिनामिन्धनादौनां सर्वेषामेवा- (९) असरतृसरहोतादग्रमू पुस्तकेषु स्वैव “ध रधमवत्वादेरपापे दरति प्राढो वत्तते परन्तु टौक्ाक्षारव्यास्याजुसारेण afeifere Bag खागन्धनवक्वदेरपाधेः' इवच उपाधेः" इव्येतावगावपाटो TMA KAZAA | aatfqate: | = १५७ धूम माबस्य वहिसम्बज्धित्वात्‌, aay धूम- सम्बन्धे न वडित्वमवच्छदकं धमासम्बन्धिनि गतत्वात्‌ ------ rrr re ne ~ ~~~ भावेन समं YAS न सामानाधिकरण्य वापकव्यापकस्य सुतरां ्ायबायकलादिति लकणसमश्वयः, धूमवान्‌ वङ्करित्यादौ wa समानाधिकर णभावाप्रतियोगिनामा्रन्धनादौनामेवाभावेन समं वज्यादेः शामानाधिकरण्यान्नातिव्या्भिः | ,धमसमानाधिकरण्ण- भावाप्रतियोगि्नो द्रयत्वादेरभावेन सममसामानाधिकरण्छस्य वशो स्वाद तिव्याश्िवारण्णाय “यावदिति। ननु स्वे साध्यसमानाधिक- रणाभावाप्रतियोग्येवाप्रसिद्धं तादृश्विशिष्टाभावोभयाभावप्रतियोगि- लस्य केवलानयिलात्‌। न चाप्रतियोगिपदं विगेषणएताविश्ेषा- वच्छिन्नप्रतियोगितानवश्छेदकावच्छिन्नपर वयधिकंरणएसम्बन्धावच्छि- MALIA AA AAT HAG THT Tale तादृशप्रतियो- गितानवच्छेदकस्याप्रसिद्धिरिति विगरेषणताविगेषावच्छिनलेति प्रति- योगिताविगेषणएमिति वाच्यं । तथापि वद्किमान्‌ धमादिव्यादा- वसम्भवात्‌ वङ्किसमानाधिकरणभावौोयविगेषएता विगरेषावच्छिश्न- प्रतियो गितानवच्छदकावच्छिक्ञयावत्‌प्रतियो गिकेन याव्लावच्छिन- परतिधौ गिकाभावेन समं सामानाधिकरण्ठस्य धमे सत्वात्‌ । भ श सध्यसमामाधिकरणभावौयविगरेषणएता विग्ेषावच्छिन्ञप्रतियोगितान- ARTA यावत्‌ तप्मव्येकावच्छिल्लविगशषणताविग्रेषावष्छिनप्रतियो- गिकाभावेन सममसामानाधिकरण्छं fated संयोग-समवाथादि- सम्बन्धाबद्छिश्षप्रतियोगिकाभावमादाथासम्मववारणणथ विगेषणता- १५८ तत्विन्तामणौ म छतिप्रसक्तमवच्छेदकं, संयेगारै तथात्वादशनात्‌ | किन्तु वहावाद्रश्धमप्रभववहित्वं भूमसम्बन्धितावच्छे SH, ATEN व्याप्यमेव | विग्षावच्छिन्नेति चरमप्रतियोगिताविगरेषएमिति are) प्रमेधत् लादेरपि ताद्शरप्रतियो गितानवच्छेदकयावदन्तगंततया azafers- विशेवएता विगरेषावच्छिशनप्रतियो गिकाभावाप्रसिद्या श्रसम्भवतादव- Wl न च व्यतिरेकितावच्छेदकलेन(* तादृश्रप्रतियो गितान- वच्छैदकं विशेषणमिति are तथापि केवलान्वयिन्यग्यानैः तजर ॒तादृग्रप्रतियोगितानवच्छदकव्यतिरेकितावच्छेदकधर्ाप्रसिद्धः x4 विशिष्टसललादित्यादावव्यापेश्च विशिष्टस्यानतिरेकात्‌ | श्रय या- an दितौयात्यन्नाभावविगरषणं, तथाच साध्यसमानाधिकरणाभावौ- विगेषणताविगेषावच्छिशनमतियो गितागवष्छेदकावच्छ्ञविगषण- ताविश्ेवावद्छिन्ञप्रतियोगिकयावदभावाषामानाधिकरण्यमिल्य्धः | म चायमाक्मा ज्ञानादिव्यादौ तादृश्रयावदभावाम्तर्गतानां ङ्पादि- सामान्याभावाभावानां सकणदूपादिव्यक्रौनां श्रभधियारणप्रसिद्धिः ताद्श्यावदभावप्रतयेकासामानाधिकरण्मौक्षावपि तादृ श्थावदभावा- मागेतस्याकाश्ादेरधिकरणाप्रसिद्या wear: x3) विशिष्टस्वादि- त्यादौ werfay विशिष्टबत्वानतिरिक्रलात्‌ इति वाश्थं। anata पुरुषाशरवणात्‌ तादुश्यावदभवे श्रसामानाधिकरण्यं agaflafe- (१) अमादप्रतियेगिताषच्छेदकषिनेद्ः | atfirare: | १५९ अथवा यत्तामामाधिकरण्यावश्छेदकावच्छिरखं यस्य ~ AP epg य तद्भवं तदनौपाधिकलमिल्यस्य पिवचितलात्‌ warmer पि ेदुसामानाधिकरण्छाभावस्लात्‌ न दोष दति Bi म। द्रं ृथिवौलादिव्यादावव्यापैः ताडूशप्रतियोगितानवच्छेदकद्रवयान्यल- विशिषटस भावलत्ाद्चवच्छिन्ञमतियोगिताकाभावस्य ware: प्रथिवौ- नादिखमानाधिकरणलादाकाशाभावादेरभावे , मानाभावेन केवला- pe ferent sf तादृ ग्राभावाप्रसिद्धेखेति । मेवं । साध्यसमानाधि- + रणभावोयविशेषणता विशेषावच्छिन्प्रतियो गितानवच्छेदका या- वनो धम्म यद्ममावच्छिक्समानाधिकरणाभावोयविगरेषणएता किगषा- च्छिलनपरतियो गितामवच्छेदकासद्ध भवत्वमनोपाधिकलमिति विव चितलादिति दिक्‌। सोपाधौ यथाश्रुतामिप्राधैण लच्णाभावं दरयति, सोपाधाविति। "यदेति, ‘ar त्छन्बन्धिता, सम्बन्विता च मानाधिकरण्ड, तथाच यत्ामामाधिकरण्यावच्छेदकरूपवल्वं यस re तत्छामानाधिकरण्छमित्यथेः, प्रथमयत्यदं साध्यतेनामिमत- । न च xa स्वादित्यादावतिव्यािः सत्ताया द्रव्यवसामाना र ावच्छद्‌ कगुणाद्न्यलवििष्टसत्तलावच्छिन्नलात्‌ यसेत्यन्त- यच्यश्चाव्यवन्तकलात्‌ दति वाच्यं । यदम्बयितावच्छेदकं यद्र पक्रं ` तद्य तत्छामानाधिकरण्ठं तद्रूपेण तख व्याणवमिल्यभिप्रायात्‌ | वकेवेशिलरूपेए धमव्याणलवारणाय यस्यो, तथाच ` "पामानाधिकरष्छावच्छेद कवते सति साध्यसामानाभिकरणपं "तरति कलितं । अभ भ वाध्ययामानाधिकरण्यावच्छेदकलं न ११० वक्षचिन्तामणौ खरूपं तत्तस्य ara वहिसामानाधिकरयं हि धुमे धूम्वेनावच्छिद्यते तौपाधो तुपाधिना | नन" ee ee ~ ~ ~ ~~ si ee ney a ~ - -~ --~ खरूपसवन्ध विगेषः, लघुसमनियतगुरुरूपेण इेतुतायामव्याघ्या पत्ते धूमलादेवं्किसामानाधिकरख खष्टपसम्बनधरूपावच्छद कले माना- भावाच्च । नापि साध्यसामानाधिकर ्ान्यनटत्तिवं वद्धिमान्‌ प्रमे- यात्‌ दृल्यादावतिवयाघ्यापत्तः वह्धिमान्‌ LAT eT ATTA TY नापि तदन्यूनानतिरिक्डत्तिल, वङ्किमान्‌ धूमादित्यादाकरवायाकत | नापि तदनतिरिक्ट्तिल, द्रवं स्वा दित्यादावतिबाघ्यापत्तेः। किन्त पारिभाषिकं, aq खविशिष्टाधिकरणणटत्तियाव्षाध्यासमानाधि- करणकलं, खपदं हेतुतावच्छदंकपरः। न चेवं वङ्किमान्‌ नौल- धूमादित्यादौ वथेकिगेषणेऽतिव्यातिः निरक्रावच्छेदकलस्य नोलधूम- लादावपि स्लादिति वाश्यं। तस्यापि लच्यवात्‌ यथ विगषणोद्धा- वने वादिनोऽधिकेन निह waa यथेविेषणताया दूषकतावोज- लात्‌ । तच साध्यासमामाधिकर एलं साध्यतावच्छेद कसम्बन्धेम सा- ध्यतावच्छेदकावच्छिन्नाधिकरणे देशरिकविगरेषणताविशरेषेणडन्तिलं तेन समवायेन व्यादौ साधये वङ्किमान्‌ धमादित्यादौ गणाघ्न्य- een ee eel (१) सम्भवति लघौ wa go तदभावादिति नियमादिति रेषः। (२) खन्युनढत्तिवपदस्य वयापकलायकषतया प्रमेयस्य वहधिसामानाधिः करणव्यापकतया sear प्रमेयादिच्ादावतियात्निः | वडधिसामा- मौधिक्षर ण्यस्य रासमादिसाधारणतया YAM तदश्चापकतया वङ्किमान्‌ धुमादिव्यादावव्यािश्वेति भावः| wafers: | ९११ लविचिष्टवन्ावाम्‌ जतेरिव्यादौ च arfaerta:, नवा THATS: काशिकसम्नन्धेनाटन्तितमते द्रव्यं स्नादित्थादौ दइवयवाधिकरणका- लाटर्तिति्याटृन्तिमाजे सऽपि अरतिव्यािः, गगनादेस्तेम सम्बन्भेन afaaad द्यं गणादिल्यादौ द्रवयतलवदटन्तिवख्याप्रसिद्याव्याभिः, खविशिष्टाभिकर णश न्तिवमपि शेतुतावच्छेदकसम्बन्धेन खविशि- छटाधिकरणे दे शिकविगेषणता विगरेषेणावन्तंमानलं, तेन॒ वङ्किमान्‌ धूमादित्यादौ वज्ञ समानाधिकरणधूमावयवलादेरदेशिकविगरेषणएता- विशेषेण वन्समानाधिकरणद्र्यवादेश्च धेमसमानाधिकर एतेऽपि मावयार्भिरिति waa: सद्धत्वसद्धेतलोलेदणसत्वासत्वमुपपादयति, ‘aurea, बवद्कि- सम्बन्धिले' वह्िसामामाधिकरण्णे, एवं सर्व, न हातिप्रसक्रमिति न fe साध्यषामानाधिकरण्छातिप्रसक्तं निर्‌कसाध्यशामानाधिकरण्णा- वच्छद कलवदित्यथेः, “संयोगादौ संयक्रवादौ, श्रादिना प्रमेयला- feaftay:, तथाल्ादशेनादिति यथोक्रधूमादिसामानाधिकरण्णा- नवच्छेद्‌ कलादित्ययैः, साध्यसामानाधिकरण्धातिप्रसक्षस्यापि निर्‌- । क्रसाध्यसामानाधिकरण्यावच्डेदकलाश्रयले संयक्रव-प्रमेयलादेरपि तादु श्धमादिसामानाधिकरण्यावच्छेदकल्वापातादिति भावः | zy साध्यंसामानाधिकरण्छां शस्या तिरिक््य प्रवेशे प्रयोजनविरहात्‌ गौर- वाच्च तत्परिव्यच्य लचणान्तरमाह, “श्रय वेति “यत्पद साध्यपर, waft यत्‌सानस्धितावच्छेदकयद्ध शावच्छिनं यत्‌ तत्‌ तङ्धश्मैरूपेण Fe wafer, श्रन्यथा द्रव्यं सत्वादित्यादावपि eure द्रयल- सामानाधिकरण्यावच्छेदकविगि्टवन्तालावच्छिश्लादतिवयाघ्यापत्तेः, 91 ६९९ तक्षचिन्तामबौ AMY साध्यवामानाभिकरण्छावष्डेदकरेतुतावष्छेदकवत्वं व्याशि- रिति प्यैदधितं set पूवंवत्‌ । सद्धेवसद्धेलोशं्एसत्वासत्मुपपादयति, वङ्किसामानाधिकर- छमिल्यादिना ‘start तु उपाधिनेति उपाधिना ठु सोपाधा- विति योजना, तथाच Start साध्यययभिचारिलविशिष्टसाधने५५, 'इपाधिनेव साध्यसमन्धोऽवच्छिघत इत्यथैः, Aa TATU: दकलात्‌(९)। न चोपाधेः साधनाट़त्निलात्‌ कथ साधननिष्ठसाथश. म्न्वितावच्छेदकलमिति ae | सवे साधनसमव्याप्नोपाधेः सामा- नाधिकरण्यसाबसेनेव साधननिष्ठसाध्यसामानाधिकरण्छावच्छेद कलवस स्वादिति भावः। यथाभुतन्तु ग सङ्गच्छते साधमतावच्छदकागव- च्छेदकलप्रतिपादनचेव २ प्रशृतोपयो गितया ager”) । यद्यपि धूमवान्‌ afters आरदनथनप्रभववङ्धिलादेरपाधिभिश्नशायव- BHA श्रवधारणमतुपपन्ञं। न वाद्न्नप्रभववङ्केरपि संयो- arama धूमसम्नन्थितया “ष्व साश्यसमानाधिकरणाः BET धयो Sattar येषां ख-साधव्यमिचारिता” इति न्यायेन न्धनप्रभववद्िलारिकमणपाधिरिति^ वाश्थं । एवमपि Se (१) साध्यव्यभिचारिणौति we । (२) इतरव्यवच्छेदाथत्वादिति Be | (३) साधगतावन्डेदके साध्यसामानाधिक्षर।गवन्डेदकलय्रतिपादनस्येवे au: | (8) सोपाधौ उपाधिना तु दति योभाभरे त। म तादच्ेदके साधय- सामानाधिकरणागवष्डेदकलस्य प्रति पादयितुमग्रक्यलनिति aa: | (४) खाश्यागरन्धगपरमववङ्िम्वसम्बन्धेगो पाधिरिति तात्येम्‌ | “efirate: | ९९१ खर्रादिव्यालुपाधिनापि शीतलेन साध्यसामानाधिकरण्यावच्छेदा- दवधारणणसक्गतेः। न च Sea खर्शादित्यादौ शौतवादिरपि खाञ्रय शल्नौ तस्या दि सम्बन्धेन उपाधिरेवेति वाच्यं । तथा सति पदाच॑मान्रष्येव यथाकथञ्चित्म्नन्भेनोपाधिवादुपाधिभिन्नस्याप्रसिद्या यवच्छेधाप्थिद्धभूमवान्‌ aeftenet साधनतावष्छेदकस्यापि वह्धि- ASU AUN CIARA साधनतावच्छेदकब्यव- च्छदाप्रापनः। म चोपाधिपदं साधनतावच्छेदकृमिन्ञपरमिति वाच्यं | ददं दधि cy tera साधनतावच्छेदकदधिलस्यापि सामानाधि- करण्सम्नन्धेनावच्छेदकतया नियमासङ्गतितादवश्थ्यात्‌५ | तथापि सामान्यत उपाधिमिन्नव्यवच्छदयवं म॒ fray, श्रपि तु सा- धनतावच्छेद कताघट कसम्बन्धेन साधमतावष्छेदकावच्छिन्नवमाच- मिति ग कोऽपि दोषः। पिहशरणस्त॒ उपाधिपदसुपाधिदन्तिधकेपर तथाचोपाधिदट- त्तिधरमेवेत्यथेः, भवति धूमवान्‌ वङेरित्यादौ श्रादैन्यनप्रभव - nr “^ (१) इदं दधि eyes दधित्वस्य सभवायेन साध्यत्वं दशः समवायेन हेतुत्व, ग्रव्यतन्याप्यद्याप्यजातेः परमाशरक्तितवानभ्युपगमेन परमा- wanda दधित्वसाध्यकदध्यातमकदहेतोयेभिचारित्वं | न च दधि- त्वस्य समवायेनाप्यवच्छेद कत्वं सम्भवति कथं तत्‌ ufteey सामा- माधिकर णसम्बन्धानगुघावनमिति वाच्यम्‌ । दधित्वसामानाधिकरण्ण- शून्ये शके समवायेन दधिलतवस्य वन्त॑मानल्वेनातिप्रसक्घवात्‌, सामा- माधिकरणयलम्बन्येन दधिलन्त्‌ ग quae fy वत्तेमानमतो- ईनतिप्रसक्घतवेगावच्छेदकषमिति | १९४ तश्चचिन्तामबो वद्किलादिकं साथसामानाधिकरण्छावच्छेदकमुपाधिषटनति, तथा- च यथाश्रुतनियमेऽपि ग व्यभिचारः, सव्येन यभिचारिणि किचचिद्‌- विशिष्टसाधनस्योपाधिलात्‌। म च तथापि इदं सेहाभाववत्‌ खशा दित्यादिसाध्याग्यापकसाधनश्यले एव अभिचारः Marae mesa तज साध्यसमबस्धितावष्छेदकलादिति ae | न्नोतान्यस्यशादेरपि साधनावच्छिन्नसाध्यव्यापकलेनोपाधितया ` शो- तान्यसपधैादेरण्यपाधिशन्तिलादित्याङः। तदसत्‌ तथापि साध- गतावच्छेदकस्यामवचष्छरेदत्वालाभेन wearin वभिचारिणि किञ्चिदिगिष्टसाधनसेव उपाधितेन साधनतावच्छेदकस्याणपाधि- ठृ्निलादिति धेयम्‌ | तरव VACA | WAV साधनतावच्छेदकमिनेन येन साधनताभि- मते साध्यसम्बन्धोऽवच्छिद्यते स रव तच साधने विशे- षणमुपाधिरिति वदन्ति। wae च तच साधनाव्या- पकत्वे सति साधनावच्छिन्रसाध्यव्यापकन्वं लक्षणं धुवं, व्यमि चारिणि साधने wre साध्य-तदभावयेोरविर- धेनावच्छेदकभेदं विना तद्‌ भयसम्बन्धाभावाद्षश्ं ~ + ---~-~--- ~~ "णिअ AVA WAT HS | शोपाधौ साधनतावच्छेदक न TTA दत्यज = ‘wa एवेति यत एव सोपाधौ साधनगता- Sea म॒ साध्यसन्बन्धितावच्छेदकं श्रत war: -बाधनता- Rasa साधनतावच्छेदकश्च तत्‌ भिन्नेति कधारयः, -भिन्नपदश्च “साध्यसम्नस्थितावच्छेटकभमिलपर, वेगिश्चच्च zara, ्र्य््चास्य (साधनताभिमत इत्यनेन, तथाच साध्यसम्नन्धिताव- aca साधमतावच्छेदकेन विशिष्टे साधनतामिमते वक्ते ; साध्यसमनन्धः ख येन धश्मेणावच्छिदयते “स एव विगरेषणंः स एव मस्तभ साधने उपाधिरिति निथमं माभाकरा ATH, अन्यथा साधनतावच्छेदकखापि साध्यसम्बन्धितावच्छेटकले यत्र ११ तषवधिनतामयौ साध्यसम्बन्धिताव्डेदकमस्ति, तदेव च साधनाव- च्डिन्नरसाध्यव्यापकं साधनाव्यापक TWAT, MALT व्यभिचारे चावश्यमुपाभिरिति सङ्गच्छते अन्यया व्यभिशारादेव तभ्ागमकत्वेन व्यभिचारित्वेन न तदतु- मानमप्रयोजकत्वात्‌ | VAT च तस्य साध्यसम्बन्धि न~~ -- ~~ - -~ ---- ~ व्यमिशारिणि साधनवावच्छेदकं साध्यसम्नस्थितावच्छेदकं तच सोपा- waa तरकर तन्नियमो व्यभिचारो खात्‌ त्र षाधनतावच्छेदकसय साध्यसम्बस्धितावच्छेदकभिन्नलविरहादिति भावः। न चाट्ैन्धनप्रभव- बह्मादाषेव age तन्नियमो यमिचारो we साधननिष्टसाध्यसा- मागाधिकरण्व्यधिकरणलेन तदमवष्डेदकलादिति वाच्यं | सामाना- चिकरणसम्बन्कन श्रवच्छेद कलस्य क्रलात्‌ । श्रवच्छेदकलश्च म खरूप- दनरन्धविगेषः, दमनो तादृश्रावच्छेदकते मानाभावेना- aT: | नायनतिरिक्रन्तिलं, धमवान्‌ वहेरिव्यादौ wz प्रभववह्किषामानाधिकरण्यसापौन्धनादौ वक्किविष्पूमसामानाधि- करण्छातिरिकदत्तिलादसमवापन्तेः, किन्तु अरन्यूनटन्तिलं वयापकल- fafa यावत्‌, इत्यश्च साध्यसम्बन्ितानवच्छेदकसाधनतावच्छेदका- वद्छिन्नसाधममिष्टसाध्यसाबन्वितायाः सामामाधिकरण्यसम्बन्धेन वाप- ata सष एव उपाधिरितिं फणितं। प्रत्य उदरुतरूपादिल्यज प्रय्वसामामाधिकरण्वस्य सुखल-षटपलादौ THT तथ मलसा- मानाधिकरण्याभावात्‌ मशलेऽव्याधिवारणाय निष्ठान्तं साध्यसम्बनि- ताविगेषणं, Tarte खाधनावच्छिनसाध्यग्यापकलेनोपाधितात्‌। म श watficare: | १६७ सावच्ेदकरूपल्वा व्याप्तिः साधनतामिमते ख कास्तीति स्फटिके जवाकुसुमवदुपाधिरसावुच्यते। लकछ्षणन्तु साध्य-साधनसम्बन्धव्यापकत्वे सति साधना- व्यापकत्वं, विषमव्यात्तततु नापाधिपदवाच्यः प्ररत्ति- निमित्ताभावात्‌ । दृषकता च तस्य व्यभि चारोन्राय- anne तथापि get चाषो जातिमच्वादित्य्र पचधकद्रयलावच्छिन्लसाध्य- ्य्क्ोपाधावुद्धतरूपेऽब्याघ्यापत्तिः विषमव्यापकस्योपाधिलानश्युप- गमे च महलेऽव्या्भिवारणणय निष्ठान्तविशेषणएवय्यं वच्छमाणएणलक्- | ~< धूमवान्‌ वह्धरित्यादाव्दरन्धनादौ द्रव्यं ania सति त्‌ भत्यचसुद्ुतरूपात्‌ महामनि्यद्र्यवादित्यादौ गृणान्यव- sfangrataafa are साधमाव- पकच्येव एतग्मते उपाधितया उक्ख्यले इद्भुतरूपसछानु- पाधिलात्‌ । न च तथापि स्ाद्येकव्यक्रिषेतुके द्रव्यं सत्वादित्थादौ area’) घटलवादावतिवयातिदुव्वारा सामानाधिककरण्यसम्बन्धेन तस्यापि साघननिष्टमष्यसामानाधिकर्व्यापकत्वादिति वाच्य | परे- षान्नेदमुपाधिलचणं श्रपि तु एतादृश्विशिष्टधस्योपाधिवव्यापकत्व- मेव तेषाममिभतं तथाचोपाधिलक्णातिग्याप्तेः अयभिवारस्पादकत- a दोषत्वेऽपि व्यापकतातिप्रसङ्गख्यादोषतयातिवयप्रेरदोषलात्‌। भ TS MTHS साध्यसम्बन्धितानवष्छेदकसाधनतावष्छेदका- (१) घटत्वस्य उपाधिलवामावङ्ूचनायं areas इति विशेषणम्‌ | (९) वधा चासम्भवाव्याप्योग्येमि षार सम्य्ादक्षतयेति we, ग ० | ११० तर्षचिन्ीमणौ कतया। म अ व्यभिचाराश्ायक्षवमेभेपाधिववं अप्याजकसाध्यव्यापकष्यभिचरिणोरण्युपाधित्वापके रिति। दति श्रोमहङ्गयापाध्याथविर चिते त्वचिन्तामणौ अतुमानाख्यदितीयखण्डे विभेषव्यात्तिः। समाप्तश्च व्याप्तिवाद्‌ः। afta tirana faite al व्यापकतातिप्रषङ्गस्यादोषतया ~. साध्यतामानाधिकरण्यावश्छेदकेऽतिप्रसङ्गस्यायदोषलादिति are’) गुरधकेवदधिशिष्टधशरखापि बापकवेन यापकं म श्रदोषलादिति दिक्‌ | नन्वेतादृ प्रधगमख(\) गोलवान्‌ श्रश्चला दिल्य दिविरद्धखलोयाद्ञावलायुपाधावभावात्‌ कथमुपाधिव मि्यत sary, श्रत एवेति यत एव तद्मते तच तस्या नोपाधिवमत एवेशः, ae ama, 'साधनावच्छिेति साधनविशरषट्यथैः, ‘ya निदोषं, श्रन्यथा साधनविशिष्टसाध्याप्रसिद्या aa”) च ल्षणएमव्याप्तं खादिति (१) साध्ययापरकातिद्ातेसप्यदोषत्वादितौति ख-चिङिपपु्तकपाठः, प- भ (साध्ययापक्षातियाप इयस्य साध्यतामानाधिक- , रणापक्षाति्ारेरियेवाधः, खतोगासङ तिः । | CaM साधननिष्साश्यवामानाधिकषरण्यादच्छेदकलसे- अः | र साधननिलाव्यसामानाधिक्ररखलेवाप्रसिडतया Bact सा| सामानाधिक्षरण्यावष्छेदकलतवमप्रसि डमिति मावः | (9) गोर्त्ववान्‌ खश्रलादिश्ादौ frames खेदः | | व्यातिषादः | १९९ यवः । we वद्धिमाम्‌ धूमादित्यादौ साभ्यादेरपाधितावारशाथ ware, ततैव महानसलादिवारणाच विदलं । स श्यामोमिजा- ` तनयलादित्यादौ UTA HATTA NATTA 'साधनावच्डि- ज्ेति । न चायं चाचुषः प्रमेयलादित्यादौ पचधकद्रयलावष्छिन्न- साध्यव्यापके उद्भृतरूपेऽव्याभिरिति वाश्य । साधनावच्छिलसाध्य- व्यापकस्यैव तरते उपाधितया तस्याशच्छयलात्‌ | द्रवयं स्वादि ह्यादौ रूपान्यल-गुणन्यलादिकश्च लच्छमेवातो न तजातिव्यापिः। केचित साध्याभावविशिष्टसाधनवदत्तेरेव एतन्मते शच्छवात्‌ ्रयं चाचषोमेयवा दित्यादौ उद्भतरूपादौ नावयार्भिः, एवश्च xa चुः दित्यादौ रूपान्यल-गृणान्यलादेरपि श्रलच्छतया ततराति्यातति- 'साधनाव्यापकलमिह साध्याभावविथिष्टसाधन्यापकौ- ॥ताभावप्रतिथो गिल निर्वाच्य, धूमवान्‌ वङदरं “प्रमेयलादित्यादौ तक्दयोगोशकान्यल-सत्वादिकश्च न TY Rat न तजाव्यात्ि- frars: | aware उपाधिलकषणले व्यभिचारे चावश्यमुपाधिनियमोऽसक्गतः यच अभिचारिणि हेतौ एतादृग्ध्मौ नासि त्येव निरुपाधिला- दित्यत श्राह, व्यमिचारिणौति, सङ्गच्छते दत्यन्तमेकोग्न्धः, व्भिचारिलश्च साध्य-तदभावसमानाधिकरणलव, 'तदुभयसम्बन्धाभा- वात्‌" तदुभयषामानाधिकरण्ासम्भवात्‌, “ATTA ART मसोति श्रधिकरणएविधया साध्यसम्बन्यितावच्छेदकमसौत्ययेः, ate साधमनिष्ठसाध्यसलन्थितावच्छेदकमधिकर णमेव, | साधन- निष्ठसाध्यसबन्धितावच्छेदकलरूपेए तादाक्यसमनन्भेनेति शेषः । 22 ६१० तर्वजिकासडौ aati’ were, मदु लाध्य-तदभावथो विरोधेऽपि योरविरोधात्‌ कथं तभावष्छेदकभेदापेष ह्यत are, “अन्यथेति साय-तदभावसामानाधिकरण्ठयो विरोधाभाव can, (तज greet, शश्रगमकलेन' TAIT व्यमिशारिलेनेति श्रय हतु सोपाधिव्येभिचारिवादिति गभि शारिलेन Baal, दुपाथ्यतुमानं श्रप्रयोजकं ख्यादतुकूलतक भावादिष्यथे हाथ-तदभावसामानाधिकरण्छयो विरोधे तु WTS दकविधया विरोधभश्चनमेवानुकूलतके साधननिष्टठसाध्यसामाना- चिकर्ावच्छेद कौभ्रतस्ाधिकरएरव तादाल्यसम्बन्धेन तादृशा वश्छेदकलरूपेए साथयाधिकरणवादिरूपेण वोपाधिलादिति भावः | सोपाधौ साधनतादच्छेदकघख न साधननिष्ठसा्यसम्बन्धितावष्छेद- कलमित्यज प्राककरस्वादमुक्वी श्राचाय्येसवादमाह, श्रत एवेति यत एव सोपाधौ साधनतावच्छेदकं केवलं ॒न area fears दकमत एवेतयथेः, AA’ समवयापधक्खः साधनाभिमते च कासोति चाधनतामिमता भर प्रकारोग्छेते साधनतावच्छेदके तादाम्यसम्बन्धेन विगेवरोभय भमविषयोभवतौत्यथे, (इतति दह्यतो हेतोरिद्यथः, in श्रादधाति साचात्यरग्परया AT खनिष्ठध परकर? जनयतोति उपाभिपदथुत्य्येति गेषः, “स्फटिके जवा | ( यथा aged स्फटिके खनिष्टलो हित्यभमगकतया श एलो सियमकारकलोदिताभेदभमजनकतबा वा स्फटिके उपा- ark, 'उपाधिरसाबुष्यत इति, “wat साध्यसमथापतोधमेः ar (४) TATA ATT दूत्यः, waar सोपाधावपि केवलं wifirave: | rer साभगतावच्छेदकख खाथसम्बन्धितावच्छेदकनि ay निशाः थलम्बन्ितावष्डेदकरूपाल्िकाथा व्यातेलतादाष्यसम्बन्धेन साधन्‌ 1वश्छेदके विशेषफोगय भमविषयलनिबन्धनं wren ख (पाधिपदवाच्यताभिधानमसङ्गतं स्यात्‌ तत्सम्नन्धेन तङ्धर्मावच्छिन- ।तियोगिताकाभाववति mea तदधम्मावच्छिमप्रकारकश्लागसेव TATA साधनतावच्छेदके तादाद्यसम्बन्धेन उपाधिनिष्ठसाध्यसम्ब- मभतावच्छेदकपरकारकञ्ञानस्य AAT TMT भावः । एतच्च ध्यसम्बन्धितावच्छेदकलं सब्वेसाधारणएमनुगतं खरपसम्बन्धेष्पं ॥सणघटकमिव्यभिमानेन, अन्यथा साधानगतादच्छेद कस्य साध्यसन्ब- न्धतावच्छेदकलतेऽपि साधमतावच्छेटके उपाधिनिष्टसाध्यसम्बन्धिता- नेः, अत एव श्राचार्येरपि या्य- ACAI ATS साध्यसम्बन्धितावच्छद करू पव्वलशणव्यातिसंक्रामकलमेव गाथोऽभिरहितः, खरूपसम्बन्धरूपावच्छेदकलघरितलेनं तस्य Te शधुलमित्यमिमानादिति ध्येयं । नन्वेवमा शाय्येनये धूमवान्‌ Te caret महानषलादौ उपाधिव्यवहारः खात्‌ चोगाथे सनात्‌ | । च “सव्वं साध्यषमानाधिकरणा इति न्यायेन इृष्टापन्तिरिति प । आचार्यः सा्यसमव्याप्त्योपाधिलाभ्युपगमादित्यत श्रार, लचणन्विति रूक्ायेतावच्छेदकन्बिद्ययंः, तथाचोपाधिपदस्य योग- {द़लात्‌ महानषवादौ चोगाथसच्वेऽपि रूक्ायभावाश्ञोपाधिपद- योग) इति भावः। साथ्य-खाधनेति साध्यव्यापकते wate, अध (९) wufuqayte इति कर, He | १५२ । avatamraat चा गोलवान्‌ श्र्वारित्यादिविरुद्कखले सा खावललादेहपाधिपदावा- STAT | न चेवं स ्वामोमिचागतयवारित्यच ग्राकयाकजला- दाव्ातिदर्बरेषेति areal ered साथसमवयाप्लोपाधितया तलामुपाधिवात्‌। नतु तथाणभ विदलं वयथ azarae श्रसद्धेतौ साधनयापके ST TTT योगलभ्यार्थस्यामावादेवातिप्रसङ्गभङ्ात्‌ ¦ म॒च सद्धेतौ साथसमातेऽतिवाशनिवारणय तदावष्ठकमिति Te तच हेतुतावच्छेदकापि साध्यसमल्धितावष्छेदकतथा खनिष्ठसाध्समनपितावच्छेदकरूपयापिषंक्रामकल्य सनिषठतादृग्- याकषिमकारकरत्तावच्डेदकभमशनकावरपस्य लघुतयाषायाभिम- तयोगाथाभावादेवातिपरङ्गविर हात्‌ | न च त्र साथभिषारि- ` Yat सनिष्तादृशरयातिरंक्ामकलघकवात्‌ श्रतिसङगसमव दूति, वायं । खनिष्टतादृश्रया्यभिन्नतया यद्धेतुतावश्छेदकरंक्रामकाह तङधेतुताव्छेदकाय च्छिभ स उपाधिरिति विकचयेव तदतिपरसङ्गवा- रणए्समनवा दिति | मेवं वह्किमान्‌ warfzenfzagat रेत्तावष्छे- दकसमन्धमिन्नषनन्धेन साध्यसमब्ाणे वङ्धिप्रकारकप्रमाविगरेथला- Terie are waaay साधसम्न- fare विभिन्नतया तदवच्छेदकवखापि विभिन्नेन ay मिरक्रता- | द्यातिरंक्रामकलस sks wary । न च हेतुतावष्डेद्‌- कबन्धेन या खनिष्टयाश्निः तससक्रामकलविवचयेव ततृप्रतौकार- = गं | पूमवागृवकेरिदयादौ ममरकारकप्रमाविगरेथतादेर- WICC भावः | नन्वेवं विषमयाकषोऽपि तकत उपाधिप- सपः त्‌ इ सारि भा, 'विषतेति, शकि anfwrare: | | १५३ निमिन्लाभावादिति योगाथाभावादिल्यथेः, थथा een न पड्- लपदवाच्यमिति भावः | इद मापाततः यौगिकम्रटृत्तिनिमिन्ताभा-. बेऽपि केवलरूब्ययमादाय उपाधिपदवाश्यलसय दुव्वोरलात्‌, नः हि योगायविशिष्टोरूच्छथैः प्रटृत्तिनिमिन्तः। म॒ चैवं खलपद्मस्यापि पदजपदवाच्यलापन्तिरिति वाच्यं । यदि च तद्गावन्तेकं aera न ङूगथेतावच्छेदकं तदा तस्यापि दुबोरलात्‌ । श्रतएव प्रामा- णिका तदा रन्तं तच रू क्ाथेतावच्छेदकमामनन्ति । नन्वेवं विषम- दयाप्तस्योपाधिपदावाश्यत्वे दूषकतापि तख न श्ादित्यत श्राह, gram चेति, ‘aw विषमवयाप्तखय, “अभिचारोन्ञायकतयेति व्यभिचारिलसम्नन्धन तदन्तया साध्यव्यमिचारातुमानसम्भवादिल्ययेः, खपाधितेति उपाधिपदवाच्यतेत्यथेः, तादाव्यसम्बन्भेन तयोरपि साध्यव्यभिवारानुमापकलादिति भावः। श्रप्रयोअक-साध्यव्यापकयय- भिचारिणोः' श्रप्रयोजकल-साध्यव्यापकव्यमिशारित्योरितव्यथेः, इति केचित्‌, न -च खब्यमिचारिलेम साध्यव्यभिचारानुमापकलमेव तथागत श्रप्रयोजकलादिकन्त॒ न तथेति वाच्यं । योगाथोपेच्चया तख गुरुलादित्ि दिक्‌ | दति ओमथरानाय-तकंवागो ग्र विरचिते तत्रचिन्नामणिर श्ये श्रतुमौनास्थदितौयखष्डरहसये विगेषवयातिरहस्, सपपणं्च ्ातिवा- दर्यः") । न नानि (९) waza चतुरटयरदस्यस्य विष्याभिरस्यान्तगततेग खादगर॑- परतकेषु एथयनिदे ऽपि चज म्‌ एथदनिर्दणः शपि तु तदन्तगत- लेनेदेति | [ yoo ] इधर व्यात्िग्रहपायः। सेयं श्याप्तिनं भूयादशनगम्या दशेनानां nae महेतुलात्‌ ्राुविनाभिनां क्रमिकाणां मेलकाभा- वात्‌। न च तावदरनजन्धसंत्कारा STA EAT व्याप्तिधीहेतवः प्र्यभित्वायामिन्दियस्य तथात्व- ~~~ ~~~ ~ ~~~ ---~~ ~ ------^- ~ ~~न न अथ श्यापिग्र हे पायरहसयम्‌ | ारिखरूपं free परमतनिराकरणपूष्यकं खमतेन तद्ग्रहो- पायमभिधात्‌ प्रथमं प्राभाकरमतमुपदग्ेयति, सियमिन्यादिना शवमिद्नेन, शशा श्रतमितिकारणोगेतक्चानविषवोठता, शयं शरतुपदनिरक्ा, तथाच शरयोदशंनं न तदेतद्रािप्रहयषे कारणएमि- द्यः, न तु सेयं anf शयोदगशेनजन्यप्र्यचेविषय ra, mia उपनौतभानस विगष्वदधौ विगरषणशामरेतुवस्य UTA WA खप्रका्रतया Me प्रति wae हेतुलानग्यपगमेन तादृग्रप्यचाप्रसिद्या प्रतियोग्यपरशिदधः, fay. एतावच्छेदकपरकारकश्नानविधया तश्वन्यवमादाय रिद्यमिधाग शहषारविशिष्ट पिष्टवोधादमकमर्यचमादाय बाधापत्तेः। मे , प्रामाकरनये RIMS यातिग्राहकतया श्वयोद्रनमपि याशि wend भयोदधेनसछ सषटद्धेनानतिरिक्षबादिति तवापि बाधो Fae दति वादं । भ्राभाकरमेये सदशेनद्ापि argue शातिप्रहोयः। १९५ नादिति are समानविषये. सरणे प्र्नि- च संस्कारारेतुरतः कथं संस्कारेण aria ; अन्यथातिप्रसङ्गः.। fae सम्बन्धभूयाद शनं ~. a A CCR ~~ । न चैवं “तस्नात्‌ सषदशेनगम्या सेत्युपशंहारविरोध इति । तज fe ‘wai न सद्‌ शेनजन्यप्रत्यचविषयलं aft तु निखिलसाध्य-साधनसग्बन्धय्रदविषयलुमिति ata स्युटौ- a दूति wa) ढयोदशेनानां are-areaa eyes शमलेन , waefanfada वा, नाद्य इत्याह, दद्‌ गरनानामिति, “शरहेतुलादिति फलानुपधायकलादित्ययंः, तथाचाचय्यमिषार- दूति भावः। arm care, श्राष्ूरविनाशिनामिति दतोयचए- ठन्तिध्वंसप्रतियो गिनामित्यथेः, क्रमिकाणां" विर्मिन्नसमयोत्पत्ति- कानां, 'ेलकाभावादिति एकक्णटत्तिकलाभावादित्ययेः, तथा व्यतिरेकव्यभिचारः, सव्येनापेचावद्यात्मक्योद रेने मानाभावा- fafa भावः । क्रमिकाणं घट-पटादौनां मिलनमस्तोत्यतः श्राष्र- शिनामियक्त, श्राष्टुविनाशिनामपि युगपदुत्‌पन्ञानां विभि- हपोयन्नानादोनां मिलनमस्तोत्यतः क्रमिकाणमिद्यक्र, श्राएए- पशिगोः क्रमिकयोरपि क्नानदयोमिंशनमस्तोत्यतोबडवचनं Ll इत्यश्च wate न व्ािमरत्यकमावटत्तिधमावच्छिन्न- हापरतियोगिककारणताश्रवः तादृशकारणतावच्छेदकरूपशन्य- [ति फशितं। विगेषणएतावच्छेदकपरकारकञ्नानस काश्येत त्‌ € afew तादूशकाग्यताप्रतियोगिककारणलश्च विषय- १०९ वक्मभिनतामयौ यःसु यानेषु भूयसां वा दशनं भूयांसि वा दृ नानि न यथा VAT रूप-रसयेद्र ्त्व-षटत्वयेोश्च वयापतिग्रहात्‌ रकवेव धारावाहिके तदीप्रसङ्गात्‌ ~ ~~. = ee ---+~ eee ~---- ~- न~ ~ विधया arate प्रसिद्धं । न च साधाविगेषः कारएतावच्छेदक- PATA कारणताहूपलादिति ATT । भ्रन्योन्याभावाल्यन्ताभाव- भेदेन भेदादिति wa) श्रच खरूपासिद्धिमाशङ्ते, न चेति, "तावद्‌ शनेति दूयं aia जन्या TERA TAU: | AAT भरू यस्वविशिष्टसहचारदगेनलमेव भनकतावच्छेदकं सखवार यापार दति भावः। तथालकश्यनादिति शुंखार सदकारिलकंष्यनादि- व्यधेः | वमामविषयदूति तदविधेशक-तत्‌प्रकारकञमरणे तदिेयक- apace: dant हतुः तद्विगरेक-ततप्रकारकमर्यभिश्ञाने तदिगेयक-तैतूपरकारकस्छारो इतुरिल्यथेः, यो यर विशिथ-पूव मवगतः सष एव तत्र॒ सखारवश्रात्‌ प्रद्यमिश्नाने भासत दति नियमात्‌, श्रत एव केवलदण्डादिगोषरसंखारादयं दण्णल्यादि- र्यभिन्नानं न जायत दति मोमांखकामिप्रायः, एतचोपनौतभान मभ्यपेत्य । व्याधिन्नानमिति, सहारगोचरसंख्कारख्य धमादिवि- पेयक-सव्यापकसाध्यसामानाधिकरणात्मकयातनिपरकारकलाभावा- | दिति भावः। श्रन्यधेति एकविषयकषंखारण्यापि marae Tee, “wine घटादिगो en mo --- — — ~न ee ee > (९) षथा~ सध्यघटक्षमम्‌पदस्य अन्योन्यामावपरल् हेतुघटकषभरन्य पदस्यावन्ताभावपरलवमवः साध्य-हेलोवेलक्षं। entree tare: | १६७ gaa नि चतुरादित्वेनानरुगमाश्च | अपि अ र्िवत्व-लारणेस्यत्वादो शतथा दशेनेऽपि वणथ ग्रहात्‌, aaa तथेति चेत्‌, तिं सहचारदशन- ~~~ ग [किवम नीं पटादिगोचरश्ञागजमनप्रसङग way: । विं बहना सन्बन्धग्दयो- दैनमपि दुर्भिरूपमित्यमिप्रायेण च्छति, ‘frei, ‘fine: प्रन्ने "चकारो वार्थं, TEMAS HATTA हेतुरुच्यते तदेव umansetaia वा किमि्यथ; । ननु सम्बन्धश्योदग्रम- पदेन wag खानेषु साधय- साधनसाबन्धश्योद शेन, श्वयसां वा साश्य-साधमानां स्नन्धश्योदगेने, यांसि वा साध्यसाधनयोः सथ्न्धदशेनानोति वक्ष्यमित्याह, “यःखिति, ‘ay शयःवा- ध्य-साधनसहकारदगशेन, तथाचाधिकरणएदगशेनयो रुमयोश्ट यस्लमिति भाव; | यसां वेति यसां साध्य-खाधनानां श्यःसहचारद शेन- fark, तथाच घाध्य-साधन-दभेनानां waved यस्तमित्यथः भूयांसि, 'द्शैनानिः साध्य-साधनखमन्धदश्नानि, तथाच दे wave श यक्लमिद्ययः, “A तथा' न arfaaren, ata “एकेति एकचखितरूप-रषथोरित्यथैः, एतर्‌घटटन्तिरूपवान्‌ एतद्घटदन्नि- या दित्यतरेति भावः, म लेतद्रपवान्‌ एतद्रसादित्यज, तथा सति तियेऽयजेव दोषसमभये खलान्तरादुधावनपयासदध वयचतापततेरिति हि| न च भयःस्यानेषु व्यतिरेकसरवारदशेनं तचापि सन्मवतोहि pei) तदभावेऽपि व्याघ्यसुभवात्‌ | दितोये आई, KAA, एकञ्च १७८ तश्वचिश्वामवौ सतः स रवः व्यापिग्राहकाऽतु भवश्यकत्वात्‌ विं warned! न च तेन विना तकं रव नावत- रति, प्रथमद्शेने व्युत्पन्नस्य तकंसम्भवात्‌ | न चेवभे- घट एव पाकभरूप-रसानां ्यस्ादुक्रखलमुपे चितं । ठतोये लार, ‘qaaafa एकस्िनेव महानसे धारावाहिकसलारननाने ca, aaa वयसां , देनानां स्वादिति भावः। कदाचिदकरष्टा- पत्तिसम्भवादाह, %यस्वयेति, भि-चतुरादितरेगेति भिव-चत्‌ष्टा- दिरूपवेनेल्यथेः | ननु बह्ूलमेव यस्तं fata वा चत्रादिद- Tashi चिकदेनरषेन यभिचाराभावादित्यत श्राह, श्रपि चेति, तथाचान्वयद्यभिचार दति aa) ""तक॑सदङृतमिति तकैसदष्तं waar dat यभिचारज्ञानं faa यारिपौरेत्‌- fra, श्व एवः तकं एव, Waa भ्रयस्ववरितकारण- तावच्छेदकेनेत्यथंः | waar तंप्रयोजकतमाशद्ध निराक- राति, न चेति, ुत्यकषसेति गब्टादितलकंमूलभतापाच्ापादक- ातिज्ञानवत इत्यथैः । दष्टापत्निमागरते, ‘| Waa यमि- चारादगेन-हचारदधेनमरटतः तकं एव याप्निगराहकोऽस्विद्ययः। Tet, 'जातमा सेति सनपानं सुखसाधनं तदनन्यथासिदधाशय- अतिरेकानुविधायिवात्‌ यत्‌ यदनन्यधासिद्भावय-यतिरेकानुवि- भायि तत्‌ तहाफधिनमितौष्टमाधनतातुमितिजनकया नान मि- दथः, तकं विनेवेति ‘cane शादु ष्ठाय, तथाच AEA यथा तके विना तथा aaa मूलो ग्धतयत्‌ किचचित्तकवंजनवौगत- arfrcretare: | १४८ वाल, THA व्यापिग्रहमृलकत्वेनानवरस्धामात्‌ | जात- माजस्य॒प्रहत्ति-निरृत्तिहेत्वनुमितिजनकव्याप्ति्तानं तकं विनेवतिनानवस्येति, चेत्‌. तहिं व्यभिषारात्‌ —_— | यातिपर्यचं तकं विनेत्रातो ware इत्यथैः । यथाश्रुते जातमाच- बाशकौयव्याश्चिश्मरणस्य विना तकंसुत्पादेऽपि तन्ूल्धतजनमा- नरौयग्या्तुभवस्य तकंसापेचलात्‌ WAIHI] श्रवानव- खापरोहारेऽपि वङ्खि-धूमादिवािग्रहखले(९ श्रनवखातादवस्ात्‌ = +~-~ ~~~ ---~ = ~~~ ~~ ~~ --=- ~~ ~~~ — nn ~---- ete a en eee i eee ry ey at we (१) ‘fattest "विनेवेति कस्यचित्‌ मृलपएुरकशय पाठः | (a) वञ्िमान्‌ yarfearet यापतिग्रश्यले दति wo ¦ “सेयं या्त- नैभूयोदष्र नगन्येद्यादिमूलं मथरानाथेन' यद्व्याख्यातं sae विवेचन यं | सेयं याक्षे भूयोदश्ेनगम्या इति मृयोदशेनं न तदेतद्याभिप्रधक्ते कार णमि्यथेः, न तु सेवं afta भूयो द नजन्यप्रदयत्तदिषय इचः पि - घणतावच्छेदकप्रकार कश्लानविधया तच्नन्यत्वमादाय प्रसिद्यभिधाने ay चारविशि्वेशिछबोधातमकप्र्च्तमादाय बाधापत्तेरिति मथरानाधः | | भूयोद एनञ्ञन्धप्र्यच्चविषयो न casa विषयत्वपदेन मुख्यविष्े्य- तमेव age तथाच व्याप्तौ धभ्मिणि ताटृप्प्र्यत्तीयमुख्यविरेग्यलाभाव- सत्वात्‌ कर्थं बाधापत्तिरिद्यक्त, मुख्यविशरव्यत्वच्च प्रकारत्वान्धविधयत्व, थाच प्रव॑तादौ तत्‌प्रसिदिः ¦ न च वह्िसिमानाधिकरणधुभवान्‌ पवतः ममशाप्रकवङ्िसामानाधिकरणटद्च wate इति समदाणम्बनताट्ृश्र- Ramage बाधापत्तिरुकृतिः धूमय्यापकवङ्िसामानाधिक- रूपयािधमडसिल्े सुस्धविशिष्यविधयेव मामाव्‌ इति वाथ । गोदश्रगशन्धप्र््तदिषयो ग दशनेन भूयो एंनलन्य प्र्मक्ौयमुख्यविग्र avefanrtrat sate पारलजञावम्य विव्षयोवलात्‌ साच ताद्रसमृहाष- वनपरतीयदुस्विगेष्यतानिरूपितपरकारणं YRS धुमढत्तिविष्टषु तदभावस्य याप्तौ सत्वात्‌ न बाधः। न च तथापि वहिसमानाधिक्षरण- धान्‌ पर्वतः धुमापकवङिसमानाधिक्षरणच्च धूम दरति समूहासम्बन ae धूमनिषटमुख्यविशेव्यतानि रूपितप्रकारत्वस्य सामानाधिकरण्येपि सक्बाद्बाधापत्तनोसङतिरिति वाच। भूयोद शंगभन्यतावच्छदकीभूतसुख्यवि सरेश्यतानिरूपितप्रकारषाभावस्य न भयोदणरनभन्धप्र्सछ विषवल्वमि धनेन विवच्षितल्लात्‌ तथाच भूयोदश्नजन्यतावच्छेदकं वह्िसामानाधिकरण वििष्टधमपकारकवद्धित्ं नि रूपकत्वसन्बन्धन सहवारवि्ि्धूमनिष्प्र- ्षारतापि च्रानजन्धतावच्छेदिका लन्यतावच्छदकतायाः पग्याच्विवकच्तणात्‌, way मूथोदनजन्धतावच्छेदकमख्यविशष्यतानि रूपितप्रकारता धुमदे- रेव तदभावस्य ant aaa बाधः इति चेत्‌ । ग । सहचारविरगिप्का- रकषवदधितव ग सष्चारप्रकारकश्चानभन्यतावच्छेदकं पवेते धुमः धूमे च वङ्िसामानाधिकर्ण्यमिति fare विशेषणमिति den जायमानस्य वद्किखमानाधिकरणधृमवान्‌ पवेत दति go धुभधम्मिकसामानाधि- करण्यपरकारषश्चानं विनापि उत्यादेन यभिचारापत्ते, किन्त वह्िसिभाधि- करणधुमवान्‌ uaa इति विशि्वेशि्छावगादिबडौ धूमविशेषणताप- ्दहिसामानाधिकरणखमप्रि खावच्छ्िप्रतियो गिताकसंयोगवत्तासम्बन्धेग पवतां मासते उक्तविशष्य विशेषणमिति ar बोधे 8 तादृ शसम्बन्धेन सामानाधिकरण्य न मासते एति धुमविग्रेषणतापन्रतामानाधिकेर्रनि- छोक्षमरम्मरासम्बन्धावद्दितनपरकारताकबुदिलमेव जन्धतावच्छेदवां तधा a शभिचारः) रवद भूयोरशनणन्यतावच्छेदिकषा उक्तपरम्परासम्बन्धाबद्छि- तधूमनिरूपितविशेषणतापत्रसामानाधिकरणनिदधप्रकारता सा च पवेत निष्टुख्यविदये्यतानिरूपिवापि इति तादृशप्रकारत्वाभावद्य erase वाधः पुद्धिर एत | Tay मूयोदशनं न यािप्रय्तमाषटतिधधम्मौवन्छितकागयता गि- yee ` ापिथिोपायः। Vet ~~~ = रूपिवकारबताख्यः ता शकारयतावष्डेदकस्प्रमू न्यलात्‌ इति फलितं दति nec: | न च यापिप्रय्तमाजदत्तिकषागयेतानिरूपितक्षा- रणतानाश्रयसतादशकायेतानि रूपितकारणतावच्छेदकरूपमून्यलवा दि त्यलयेव aunt हेतु-साभ्ययोधम्भावच्छि्िलदलं विफलमिति ae) सचा- रविश्िवेधि्ावगाडिवुडिलावच्छिघ्काग्येताया aoe धूमयापकवजधि- समानाधिकरणधुमवान्‌ इति सार पिग्रिरवेरिच्छावगाहिगोधातमक- गापिप्र्द्तमावडत्तिकाग्येता निरूपितकारणवावष्छेदक रूपस्य पलति तया तादृगरकषग्येतानिरूपितकारयतावच्छेदकरूपमून्धलस्य पत्तेऽसत्वात्‌ सरूपासिद्यापत्तेः अतो Wt धम्भावच्छिन्नवदणं ane, साध्यां च ताटृग्रसह चारविशििद्वेशिष्छावगाहिगोधातकग्ाप्निप्रयत्तमाचशत्ति- कषाग्येतानिरूपितकारणताश्रयभिब्रवस्य परच्ेऽसत््वाद्‌बाधापरत्तिरतो WATT वच्छिप्रलदलं निवेशनौयं। धम्भावच्छित्रवदलमिषवेे तु तादश्रधम्म- पदेन यतिप्रयक्तवमेव लभ्यते न ,तु सदचारविशिररैशिश्यावमा- दिवं | तस्य॒ व्ापिप्र्यच्तेतरत्‌ यत्‌ वहिसमनाधिकरयधुमवान्‌ इद्ाकारकप्र्च्तादिकं तच टत्तित्वात्‌। न च माधपदनिषिश्यो विपल- इति वाच्य | सहचारविशिष्टवेरिच्यावगाहिबोधासकव्यातिप्यच्तढत्ति यत्‌ स चारविशि र्वे शिच्छावगादिवद्धितं तडम्मोवच्छिन्रकाश्यतानिरू- पितक्षारणतावण्ेद करूप भरून्धत्वस्य पत्ता टत्तितवेन खरूपरासिदधेखादवस्थाव्‌ ara मत्रण्दानिवेे तु तादृश्रपिशिद्वेगिच्यावगाडिवडिलवावच्छि- | ्रकाेतानिरूपितकारणताश्रयभिन्रलस्य परच्ताठत्तितेन बाधापत्तिरत उभ- aaa माचरपदमवां निवेश्रमोयं, तथाच सार विशद श्यावगारि गुजिलन्त॒ न तधा तस्य बयातषिप्रक्तेतर त्‌ वदिसमानाधिकरणधमवान्‌ प्वादि प्र्क्तादिकां त्र ठत्तितवात्‌ | ग चैवमपि हेतु-साध्ययोः याप्निपदं चमति वायं । मोमांसकगये we सप्रकाशतया धूमापकवङकिख- मागाधिकरयघुमवान्‌ पवतः वङ्िखमानाधिकरयत्वेन wane जानामि MEQ MMA सष्चारविधितेशिष्यावगाहिव- १२१ | व्मचिन्तामयौ fam पर्क्तमाचरडत्तितया तडममीवच्छित्का्यतानिरूपितकारणता- वच्छेरकरूपभून्यलसयय पक्ताटत्तिवेन खरूपरातिद्यापत्त, ENT तद्‌ निवेशे Vater तादृपधममपदेन सह चारविशिेगरिष्यावगाहिवृडि- me ग्राह्यतया तङम्मीषच्छिव्रकाधतानिरूपितकार णताश्रयभित्रलख पर्तारत्तितया बाधाप्रत्तिरिति बयाप्तिपरदनिवेश्रः सफल इति ग्रन्यकतो- Saga: | अजेयमाप्तिः। water न॒तदेतद्यािप्र्च्ते कारणमि- सखहतौ यथाश्रतं काय॑तावच्छेदकविधया ापिप्रमत्तलमेव भासते तथाच दाप्निपर्त्ततवावद्छित्रकाखतानि रूपितकार णतानाश्रयतवस्य साध्यत्व रबर यायिकमतनिसाससम्भवात्‌ कथ व्ाप्निप्र्च्तमाचटत्तिधम्माव eqs काय॑ता विररेषणौयेति | अच केचित्‌ यतिप्रयक्तमाचरत्तिधम्मेवच्छिते- त्यादिना दाप्निप्रयक्तदत्तिवेजादावच्छि्िकायतायाः परिग्रहः तचाच दापि पयक्तदक्तिमेजाचावद्िव्कषाग्येतानिरूप्रितकारणतानाश्रयलस्यापि संग्रह दति प्राहः | । अपरे तु या्तिथद्क्लं याप्षिविषयकत्विशिङपयच्ततवं तथाच दापि. परयन्तलावच्छिबनकाखंतानिरूपितकारणतानाश्रयतसख साध्यते Tara: विगिद्यािविषयकलादच्छिन्नं प्रति भूयोदश्नं हेतुरिति जरत्ेयायि- मतस्य निराकरणायोगात्‌। यातिप्र्च्तमावटत्तिधम्मावच्छ्िकाय- तानिरूपितकास्णतानिवेशे तु प्रद्त्तत्विश्िष्टयापिविषयकलस्यापि yaguasfaan तदवच्छित्रक्ाग्येतानिरूपरितकारणताखयभिव्रवमपि waa इति faa | ATE वापिलखेकसखाभावात्‌ अच सा LUA यापकषसामानाधिकः रणयरूपदापित्वेन निवेशे तसात्‌ सुहदृषरनगम्या सा दृदपसंहारेऽपि | सा rata तस्येव WALA तथा हु प्यभावो aifafara उपाध्य | aT ETT सढृद््रनगम्यलापादानविसोधः, उपाध्यभावरूपथा्निवेन । Wt नग्धनो परेधकवच्चानं ति च्रानेतुरिति मूलनिरोधः उपाध्यमाः वरूप प्र्च्तं प्रति उपध्यभादच्चागकारणलसय केनाग्यनङ्कोकषारात्‌, enfreretara: | १८३ ~ ~~~ ae ene = tee कन्‌ ee ees किक अनुमितिजनकलावच्छेदकतापय्यधिकरयतया शपे प्रवेशः, रवं सति उपक्रमो पसं हारस्य रकधम्माव्डित् पर्तकत्नियमोऽपि सङ्च्छते | तथाच तस्मात्‌ TRUMAN सा द्व sata अनुमितिजगक- तावष्छेदकतापय्याष्यधिकसर्यत्वेन रौमांशकाभिमतायाः उपाध्यभावरूथ- दिः परामश्चा्तयाह्युपा्यमावोयापिरिति विवरुणमपि सङ्च्छते, सेयं वयाकिनं भयोदश्रनगन्येय्च सा इत्यनेन अनुमितिजनकतावष्छे- दकतापय्थ्यधिकरणवरूपेण व्यापकसामानाधिकर्छव्याततेः परामशरीत्‌ नन्वनौ पाधिकलच्चानं frat छेतुरिति मूलमप्रि सङ्चछते। रवचेहानु- मितिशनकतावच्छेदकतापयोध्यधिकरणविषयकप्न्ततवावच्छिन्रकायतानि- रूपितक्ारणत नाश्रथत्वस्य साध्यत्वं aM तच्च न सम्भवति नरत्रेयाधि- कमतेऽपि बयापकसामानाधिकरणटविषयकप्रयच्ततमेव भू योदप्र॑नजन्धता- वच्छेदकं न त्वनुभितिजनकतावच्छेदकतापग्ा्यधिक्षरण विषयक प्रय त्तत्वं प्रमेयत्वादिना anfrae यभिचारापत्तेः' भूयोद श॑नपदार्थस्य साध्य-साध- नभेदेन भिन्नतया अलोक्धम्मिक्षव्यापिग्रदस्यापि अनुमि तिजनकतावच्छेद- कताप्या्यधिकरणविषकतया Ts वहि-धुमसदचारग्रहालकभूयोदग्र- नविर हेण यभिचारापत्तेचच, तथाच च्यनुमितिजनकतावच्छेदकतापयीप्य- धिक्षरणविषयकपत्यक्तत्वावद्डितनक्गाणेतानि रू पितक्षारणताप्रवेशे;परसि दिः कनुमितिजनक तावच्छेदकतापयथाय धिकषरणविषयकप्र्च्तमाचढत्तिलगप्रवे तु यापकसामानाधिकरखविषयकप्र्च्तत्वस्य तादश परय ्माचटत्तिल्ला- ब्राप्रसिदधिरि्भिप्रायेेव arravtam एति भावः। ननु यानि पक्त द्यापि विषयकत्वविशिटप्रधच्तत्वं तस्य च प्र्च्तत्वानतिरिक्षतया घटप्र्- aot sires यापि प्रयच्तमात्रत्तित्वाभावादेव वयापिप्रयन्तमाचढत्ति- पावच्छतक्यैतानिरूपितकषारयलाभावसाधने पतियोग्यप्रसिद्या xe- । अथेदमु सरः | व्यापि विषयक्षलविशि प्रय ्तलवावच्छितरमेदगापक- भेदपतिधोगितावच्छेदकं ्ािप्र्यद्मा्रटततिधम्मपदेन विवच्छितमतौ न काष्यबुप्रप्रनिरिति। १८४ avafernraalt ` नद्प्कायंतानिरूमितकारणलचच विषयविधया arate of ्ाप्तावेवप्रसिमिति मधरामाथः । द्दश्च विषयतासम्बन्धेन प्रघद्तावावच्छित्र प्रति ताद्य यालिुरि्भिपरायेग | ननु शरप्रैयायिकमते समवायसम्बन्धेन opty प्रयच्तावावच्छिं परति समवायसम्बन्धेन tein हेतुलात्‌ quater: नधम्मिकतःसम्बन्धावच्छिन्रकारणल्ाभावसाधगडारा तम्मतनिरासमिच्छता Haast कथे तादाव्यसम्बन्धावच्छिप्रखय शथािप्रय्तमाधरटततिधम्भा- वच्छित्रकाय्येतानिरूपितकारणलस्य ait प्रसिद्धिः हता । ग चेषं तादा. व्यसम्बन्धावच्छिद्रकार णताभाव णव साध्य इति वाद्यं | तादाम्यसम्ब- खावच्छितरकारणलवाभावस्य शरङ्ैयायिकमतेऽपि भूथोदश्ने स्वात्‌ सिद्ध. साधनाधत्तः। न च यातिप्रयक्तमाचटत्तिधम्मोवच्छित्रकायतानिरूपितका- रणतानाश्चय द्चनेन सम्बन्धसामान्येन कारणत्वसामान्यभाव TT साधय- murs यतकिञ्ितसम्ब्ेन यत्किचिकारणताप्रसिदिसम्भवात्‌ TMT, नापि सिदसाधनावतारः Ratha सम्बन्धसामान्येन कारणलसामा- न्यामावस्य साधयितुमशयलात्‌ तन्मते भूयोरश्रने यत्‌किञ्चित्‌समवायसम्ब- am यत्‌किशचित्कारणतायाः सत्वात्‌ दति बां । कारणतायाः कार. गतावच्छेदकखरूपरतवमवश्यं वक्तं अन्यथा हेतु-साध्ययोविभिप्नतया साध्या- विश्ेमभिया अखगयन्तामा वान्योन्याभावभेदेग भिन्रबमिति age मधरागा- चेन तद्विफलं स्यात्‌, तथाच तादृशकारणलश् कामोयवदितप्राकच्चगाः वच्छेदेन वायेतावच्छेदकसम्बन्धेन काययाधिकषर गरच्यभावीयक्षारणतावच्छ- दकसम्बन्धावद्छितरप्रतियोगितानषष्छदकधम्मेवत्वं॑तस्य श्च ॒सम्बन्धभेदेन मित्रया दिषयतासम्बन्धेन शािप्र्चाधिकरणडत्तिमेदरौयतादाढ्यसम्ब- न्धावच्छिपरतियोगितानवच्छेदकधम्मैवत्तं जरमैयायिकमते तु समवायस. mat गातिप्रयन्ताधिकरणदन्ययन्ताभावौयसमवायसमबन्धावच्छनिपति- योगितानवच्छेदकधम्भेवत्वरूपं तथाचैतदुभयसाधारणानुगतक्षारणवा- लप्रसिदिः। शेचैदमुत्तरं । निरक्तोभयरूप्रकारयतायां अन्यतरलमतु- Tee समन्धसामान्येन अन्यथासिद्यनिरूपरकतादृशरान्यतरावावन्डिपर- aifierwtare: । gry प्रतियोगिवाक्षान्यतरसामान्धाभाव रव साध्यते," तथाचान्धतरस्य यत्‌. किचित्‌तादाम्यसम्बन्धावच्छित्रवसम्भवेगापि तत्सम्भव दति, नापि सिड- साधनमिति जरत्रैयायिकेन रतदन्यतरलावच्छित्िप्रतियौगिताकामावः साधधिवुं न emt भूयोदशंगे तादशान्यतरीभूतलस्य समवायसम्बन्धाव- च्छिघनक्षार णसत््वादिति ध्येयं | तादृ शकार णत्वश्चं विषयतया sata प्रसिद्धमिति, इदन्तु विषयता- सम्बन्धेन पिप्र्तं प्रति तादाश्येन यापि्तुरि्भिप्रायेणेक्णं | aq धूमव्यापकवड़िसमानाधिकस्यो धुम इत्याकारकवब्यातिप्र्यसस्य शाप्निषट- कप्रदेकपदाथधुमादावपि विषयतासम्बन्धेन जायमानतया Ty ATTA दयापरभावाद्यभिचारापत्तिः तस्माद्यापिनिषिषयतासम्बन्धेग थातिप्र्- चावच्छिं प्रति तादाब्रयेन यकतेतुलं वाथ, तथाच तादृश्धूमादौ तादश सम्बन्धेन व्यात्नियहानुत्मादान्न यभिचारः, रवं सति कार्थ-कारयभावे या प्रयक्चमि्च्च ब्या्निपदं विषाय 'तादग्रसम्बन्धेन प्रच्चल्ावच्छनं प्रति तादाहयेन हेतुत्वं वक्तच, तथा सति व्यापतिषच्तमावतिधम्मौवच्छिन- कायतानिरूपितकारगत्वाभावसाधमे प्रतियोग्यपसिदिस्तदवद्येवेति ताद. एतग्बनधेन LTT काग्येतावच्छेदकतया तस्य ्ापनिप्रयक्तेतर घटादि प्रयच्चटत्तितया व्या्िपर्क्तमाचढत्तितविर हात्‌ यापिप्रचत्तमाचरत्ति- धम्मावच्छित्रकाय्यतानि रूपितकारयताप्सिद्धः। अदं सिञान्तितं। विषय- तासमन्धेन ातिपरयत्तलावण्ित्रं प्रति area वयापेहतुलं Te | नच तादशधूमादौ विषयतया afro आयते येन तत्र तादाब्येन aT भावात्‌ अभिचारावकाश दति are | याप्िप्रय्छत्वस्य ाप्िपिषयकतव- विष्िप्तावात्मकतया विषयतया तडम्मेवच्छित्राधिकषरणताया अति. िक्षतवात्‌ विषयतया ताश्रशच ाप्तावेव जायते न तु धुूमादाविति स्थितं | खनपानं साधनं सुखागन्धधासिडधते सति एखान्वयश्चतिरेकामुविधा- यिलवात्‌ 1 तत्तत्‌ साधनमिति त १८९ avaferntadt et atiterfierrcrgen facreact । अध सुखानन्यधासिडलवद् ग सुखान्धयधासिद्धलाव च्छत्र प्रतियो गिताकभेदः यावत्‌ खन्यथासिद्धसाघार - यसखान्यथासिद्धवस्यानु गतस्य भावात्‌, किन्तु इखान्य-यतिरेकानुविधा- यितावच्छेदक्नोभूतयद्य दम्भावद्डित्रे षखस्य(कारणलग्वहहारः प्रामाणिकानां तत्तद्म्मीवद्डिप्नं यद्यत्‌ तत्तद्क्तिभित्रलं, सखान्वय-यतिरेक्ाननुविधायि- घटादौनां विरेष्यदकेगेव वारणसम्भ वातेषां तत्तदय क्तित्वावच्छिघ्रप्रतियो- गिताकागन्तमेदमिवेश्नेम वारणे गौरवमतो यद्यदम्मऽवच्छेदकान्तं | "विषे. mente सायवहिपपुवेकाण्टत्तिते ति अदच्छेदकतासम्बन्धेन खाधि- करणदेशावच्छेदेन खाब्यवदितपुवकालाटच्यभावप्रतियो गितावच्छेदकधम्े- ani नतु एखाव्यवहितपुवंकालटत्तिवे सति घलाधिकरणौगूतदेशावच्छे. देन एखलावहितयूवंकालटच्यभावप्रतियो गितागवच्छेदकधम्मेवक्वमधे, तथा सति साध्याविषेषापरत्तिरिति | que gant, यधाश्चतद्खान्वयः श्यतिरेकानुविधायितसख WANA THAT खरूपरासिद्यापत्तिः, खव सन्ता- प्ररोरत्वादिजा्यामपि विषेश्यदरलसत््वात्‌ तच एखसाधनात्ास्षेन afi. चारः चतोऽनन्यधासिडलानतं परल्यादौनामभावसय खाचवहितपुवंकाते वयाप्यत्तितया न प्रखाधिकरणदे शः अवच्छेदक इति साधिकरणदेशाव- देन सायवहितपु्ंकालटत्तिय्तरन्यदं प्रलयाभावस्याक्चतमिति तत्‌. प्रतियोगितावच्छेदकप्रलयलमादाय प्रलये अतिप्रसकुः अतो fares: षटकोमृतसद्यन्तं, स॒खायवहितपुवेकालढत्तिघटादिष व भिचारवारणा विधिष्यदलघटकविशष्यदलं, तथाच खाच्यवहितपृरकालेऽवच्छेदकता समब am खाधिकरणशरोरवच्छेदेन घटाभावस्य स्वात्र afr! |: प्रानामावस्यापि खायवदितपुवकाने देशान्तरावच्छेदेन स्वात्‌ ने ततर विद्रष्यदलघटकषिशेग्यनिवो षः धतः खधिकरणदे ावनच्छेदेनेति। श।- faacuny चवचछेदकतास्ब्ेन, छं पति सनपानसय हेतुतायां aT खावच्छेदकवं MCT तु तमवायः प्रधासत्तिरिति we | वरतः तदन- BET: | १८७ सोपि म व्याप्तिग्रहे हेतुः। न च तदुद्ाववाग्तर- ओ तिरस्ति सामान्यपत्यासत्या सव्वापसंहारादविना- भावग्रहः, सामान्यरूपता,च TELAT भृयो- द्शनापेक्षेति चेत्‌। al सामान्यस्य हि प्रत्याससित्वं लाघवात्‌ म तु सामाग्धतया ATA तद्नभ्युपगमाञ्च। EN ee भजि) कका -9 न ता ज मा ~> जा ७09 afte यमिचारादित्याद्थयिमयन्धासङ्गतेख arfined प्रत्येव ate हेतुतया जातमात्रवालकोयवाश्षिक्ञानसख सरणरूपतया व्यभिचा- एसमभवात्‌ । न च “विनेबेतिपाठेऽपि एवशब्द टवा, तथाच gaim एवायं इति वाच्यं । एवशब्दस्य Tata पूव्सरविलोपा- पत्तेः “एवे इवार्थे” इति परिशिष्टारुशासनात्‌, द्वाधोऽवधारणएेत- तथः, “एवेऽनवधारणे" दति याकरणन्तरौयानुशरासनेकवाक्यलात्‌ | तरह ति चत्‌ किञ्चिन्तकंजनकौग्धतया सिमत्यचस्य तकं विनापुत्‌पाद- त्यथः, 'सोऽपि' तकौऽपोत्यथैः, अनादिवेनैततपरिहाराये वच्यते | नु तकंजन्यव्याभ्िवु दधिषु Ione aid तदेव तकंलन्यतावच्छेदकं । । च चाचुषवादिना सङ्करः, चाच्षलादिव्याणनानाजातिखौका- त्‌ क्राखतावच्छे दकस्याननुगमस्यादोषलरा दित्यत श्राह, न चेति, प | "~~~ ~~~ er ee ~~~ धथासिद्धान्ययग्यतिरेकानुविधायिल्ठभिव्यस्य खान्वयप्रयोजकान्वयप्रतियौ- nea सति खाजुत्पादप्रयोशकौमतामावप्रतियोगिलभिति समुदायदलख ष्कुः | अन्यप्रयोगकत्यं ख रूपसम्बन्धवि प्रषः, तथाच WET रन. नादौ एखाग्रय-दअतिरेकानुविधारित्वमच्चतमेवेति |. i avafwonsralt न च क्षाकतालोयतादिशङ्का्युदासायं हितीयादि- द्शनापेष्ेति are हितीयादिद्श्नेऽपि शडाताद्‌- वर्थ्यात्‌ | नन्बनोपाथिकलतवश्नानं व्याप्षिश्नाने हेतुः तहे- श-काल-तचावख्ितधटादी नां" उपापित्वशङ्कानिरा- सः कस्यचित्‌ साधनव्यापकतवन्नानेन कस्यचित्‌ साध्या श्ापकलवन्चानेन स्यात्‌ AT भूयोद्शनं विना नावत- नि eee, e ee ee ~~~ ~ ee ES TE SNE RD ANRC RT तदुद्धौ" तललन्ययातिबुद्धौ, जातिरस्तौति, मानाभावात्‌ तकं हेतुलापिद्धिरिति भावः मन्त्‌ योदशेनं कारणं तथापि कचिद्पयव्यत Wefan met, "सामान्येति, WATT qaarfa, 'सव्वीपसंहारादिति saat साध्यानां साधनानां ज्ञाना दिश्य, .'शामान्यरूपतेति, सामान्यल सानेकटन्निवरूपलादिति भावः। Tey शामान्यलेन ज्ञातं प्र्यास््निरिव्यभिप्रायेण । न रेतावतापि श्रनेक््यक्तोमां धमादना ज्नानष्यापेचा सिद्धा मतु वयारभ्योदगेनापेकेति वाश्यं । सामान्यतोऽस्यानेकद्‌ शेनमाभा- पेषा््यवश्छापकलात्‌ एवमुक्षरचापि | ` घामान्यश्य' षामान्यश्नामसय तदिति सामान्यलकणप्रतयासक्यनन्यपगमाचेत्य्थः । "काकतालौय- लादिशङ्धा साध्य-साधनसहशारसेतक्माषस्यलो यवश्रा, “रादि दात्‌ भिशलौयवा दिपरिगरः। श्रमो पाधिकलन्नानं' इपाध्यभाव १) तद्‌ श-कलि-तन्रावद्धित घटादीगामिल्वज्न तत्रेतिपद्‌ eat, तद काश aneafeaucitinfads vale: पाठौ मवितुमरहेति। anfireretare: | १९८ रतोति VL न । ` अयेाग्योपाधिव्यतिरेकस्यानमानां धोमन्नानत्वेनानवस्यापातात्‌। श्रथ साध्य-साधनसह- चरितधम्मोन्तराणासुपाधित्वसंश्ये न व्यात्िय्ः अतस्तेषामनुपाधित्वन्नानं भयोदशनापीनसाध्याव्या- WHAM सतीत्येतद्य भयोदशंनापेक्षा, श्रत रव 0 11 [भ कवक [क em seer निखयः, ‘wafa साधयवद्न्तौ साध्याव्यापकलश्ञानश्च म्‌ साध्याधिकरणान्तरक्चानं विनेत्यचः | शश्रयोग्येति, तथाच श्रगौपा- धिकलश्ञानं न वाश्निधौहेत्रिति भावः । ननु array भ्रनौपा- धिकलगिश्चयो हेतुः उपाधिवगशरङा विर शश्च हेतुरेव तावतैव रयो- citer सिद्धेत्याशइते, शश्रधेति, श्रत इति, श्रनुपाधिकल- जानं विना सन्देहानिदत्निरिति भावः। "यावतेति श्रनुपा- धिवनिश्चायकद गलेन हेतुलमिति भावः । मनु उपाधिवश्ङ्धायाः प्रतिबन्धके हि श्रनुपाधिलनिखयापेक्ा स्यात्तदेव च म विरोध्य विषयकलात्‌ इत्याह, “यद्यपि चेति, "तदाहितः' त्वन्यः । यद्येवमपि ay खतः सिद्ध उपाधिशङ्ाविररस्तच्र ग योद शरैनष्या- Ter sta तथापि स्फुटलादिदमुपेच्छय दूषणान्तरमाह, “Taha, तथाच तत्संश्यस्याप्रतिबन्धकत्वमेवावश्यं वाच्यमिति भावः। ae नेति, अयोदर्थनेऽपि श्रयोग्योपाधिगरङातादवस्थादनुमामख चान- वखाग्रस्तवादिति भावः । fay योद ग्रेनजन्यसंस्कारस्य मागसे- TT RATER सामान्यतो erfanees वेति १६०. avefertaet यावता Tua त्िख्यलावहयोदशनं हेतुरिति न वारसंख्ानियमो न वाननुगमः। यद्यपि चान्यस्य साध्यव्यापकत्व-साधनाव्यापकत्वसंषए्यो नान्दन्धात्ि- ग्रहप्रतिबन्धकसलथापि तदाहितव्चमि चारतंशवः प्रति- = [कक 7 व 7 1 १ 0, 8 इ, श) न „~ ज स = See निनि भिन्न ee al - - ह । विकस्य दूषयति रपि चेति, “न वरिरिकिवसहकारो' ग aft रिङ्धियमाचषकारौ, न मामसेतरव्यातिपरत्यचलावच्छिल् प्रति जनक दति यावत्‌ । agrare विनापौति शवयोदग्नजन्यंखा- ररपवयापार विनापोव्यथेः, ‘afro’ मानसव्यातियपरस- कात्‌ । नापि", "मनसः, मनसोऽपि, arrears प्र्धपोति यावत्‌, जनक दृत्यनुष्यृते । रंस्कारजम्यवे वया्निप्यषख wires: संस्कारस्य ay न हेतुं किन्तु तच्छन्य्मरण्ेत्थपि मतं दष- चितुमार, "तत्छन्यक्मरणस्य वेति, श्रमाणकरलापकः" यदसाधारणं avararere मगोवहिगौचरां प्रमां जनयति तच्छ प्रमाणान्तर- लादिति भावः। न च प्रमाणन्तरलंप्रश्ठादिभिन्नपरमाणव तद्वा sfaz fafa वायं । मानसन्चानाकरणवे सति प्रमाकरएबापकेर- mary प्राभाकरमतमुपसंहरति, "तद्मादिति भयसवकिगिष्ट- WAMU व्यातिप्रद्यश्कारणतानवश्तेदकलारि- ay: “URI, ‘ar याभिः । यद्यपि weirs (१) मागङ्ानश्ररडनातिरिङगप्रमाकर बाबाप्तेरिति निम्बा । wrfieretera: | ter’ ware इति तदिधुननमावश्छकमिति-चेत्‌। न। अयौ- ग्योपाभिसंशयाधोनव्यभिषारसंशयस्य mee. दात्‌ स च न भूयोद्शरनाननाप्यनुमानादित्यक्तम्‌ | अपि च भूयोद्श्नाहितसंस्कवारो न बहिरिन्दरियसह- विषयलरूपस्य WOME साध्यते मौमांसकनये बाधः) तन्मते साध्य-साधनसम्बन्धश्ानस्येव UMA तस्य तष्न्यला- भावात्‌। न च साध्य-साधमसम्नन्धविशिष्टपरत्यलस्य साध्य-साधनसम्ब- anaes बाध दति वाच्यं । wae विशिष्टबुद्धौ विगरेषश- ज्रानस्यारेतुलात्‌ मव्यनेयायिकमते सिद्धसाधनाच्च तद्मतेऽपि afi चारज्ञानानवतारे प्रयमदग्रेनेनापि व्याततियरहात्‌ । तथापि ene- साधनसम्बन्धसाचात्कारवव्यापक विषयता कलं साध्यं" । न च न्याद- ज च = न ~न ना ना ७००७५ (९) ग च तन्मते भूयोदग्रनभन्धप्र्क्ताप्रसिद्या मृयोद्नजन्धप्रबस्त- बिषयत्वामावसाधने qa’ यथा साध्याप्रसिडिशङक्ता aunty सद्ञदद्रम- गन्धप्रद््ताप्रसिद्या साध्याप्रसिडिः सम्भवति कथं amar बाघ उङ्क. ति वाम्‌ । , परव्वेवदिहापि यदि सदशन पत्ती aenfaua- कारणत्वं मौमांसकेः साध्यते तदा शापिपरयस्तकार शवस्य Pyrat शाति "सिशिसम्भवात्‌ न साध्याप्रसिजिरतो बाधः sm: | (२) fafiredfnegramfyafa प्रति विरेषयतावच्छेदकपकषारक- Way कारवतवादिनेयाधिकमते साध्यसामानाधिकर खविशिष्मेशि- द्यावमाहिगोधासक सङ्ग भन्धप्रयत्त विषयत्वस्य ait सत्वेन बाधा- भावेऽपि गञनेदायिक्षमते दमिशार चामागवतारे सकद ्रगगन्धप्र् क्षवि- Name anit स्वात्‌ लिडधसाधनापतेरतः साध्य-साघनसम्बन्धशा्ातू- १९२ | avefwanrera} मतेऽपि ae: शाधमतावश्छेदकानतिरे वितथा erererararfy- करष्छानतिरेकिसा वा सिद्धसाधनमिति are) मशिद्भतेव # 1, त) 8 7 ~ = ~ ~ कारत्वथापङविषयिताकलं याप्तो साधितं। यदपि साध्य-साधनसम्बन्ध- साचतात्वारत्वसमानाधिकरणविषयिताकलं eit साध्यते तदा धुमथा- पकवहिसमानाधिकरणो धुम इयाक्रारकसाध्य-साधनसम्बन्धसाक्षत्‌शा- रविषयलस्य व्याप्तौ मखनेयायिक्षमते स्वात्‌ सिदधसाधनतादवखयामवतः साध्य -साधगसम्बन्धसाद्लात्कारत्वव्यापक्षविषयिताकल्वं निवेशितं, तथाच धुमो वञ़िसिमानाधिकरण इति साक्तातृकारेऽपि तादृ Arey ATCT स्वात्‌ तच विशिषटवहिसामानाधिकरण्यरूयरेया यिकमतसिञद्ातिवि- RATT Garay दोषः। मनु द्यातिग्रह ख वच्यरे, इति ofa wher. रेण ता wat यािग्रहस्य कारणकथ्नमेव प्रकतोपयाक्घमिति any. साधनसम्बन्धसाक्तात्‌ कारावापकविषयिताकलवसाधगम्ौन्तरय्र मिति | यदि च साध्यताधगसम्बन्धसाक्तातृकारलवदापकविषयिताकलस्य ail स्वे साध्य-साधनसम्बन्धय्ा हकं यत्तदेव द प्निप्राइकमिति लभ्यते तदा साध्य-साधनसम्ब्धग्राहकलवयथापक्राहकताकत्वरूपवि रेषहेतोदयपत कथ- नेन द्याियहोपायः क दति भिक्चास।गिरततः साध्य-साधनसग्बन्धय ya. शापकविषयिताकत्वसाधनं निष्फलमिति चेत्‌ । ग । सब्येमिद सति anfy. frat स रव तु ग सम्भवति उपायामावादिचादिग्रिन थापियरहकषारया- मावेन श्यामि निखयस्यासम्भवात्‌ अगुमानप्रामाणशवस्यापनं न लम्भदतौति rad eres rey fora rea aT MTNA ERATE ERIE. we हेतुलकचनन ग्रस्य aca प्रतिपादितं, निदक्नसह्लह्ंमम- म्यलसाधनेग च सध्य-साधनसम्वन्पसाकातृकारस्य ािभनिखदक्यता। भतिपाद्ि, तथाच्च तसयेवागमितिकषारबं सम्भवतोवि wa हुसम. Wa | ettraretare: | १९९ his, कारी तद्यापारं विनापि च सहचारादिन्नानबतो व्यातिग्रहत्‌। ` नापि मनसः इद्दियादिवहूयोदैन- जन्यसस्कारस्य TAMA वा प्रमाणान्तरत्वापके तस्मात्‌ "परिशेषेण सङदश्नगम्या सा, तथाश्चपाध्य- भावोव्याप्तिः अभावख केवलापिकरणं तत्कालसम्ब किथेत्यादिना श्रसुपदमेव तोषस्य ॒वच्छममाणत।त्‌ । परिष न खप्रत्य्ाकारण्वोद श्ेनकले खति UTA खङूपा- सिष्यापनते OTS SUMAN mrt anfieraran | न च षहचारदशनग्राह्यतलं TRUNCATE, समूहाखम्बनश्चा नमादाय घट-पटाद यभिचारापंेः, किमु शाध्य-साधनसम- न्थपाहकसामयौवदयापकखगराहकसामयौलकलमिति डतुसुपपाद- यति, तथारौति, “उपाध्यभाव इति उपाथ्यभावकत्वे सति ene- पामानाधिकरष्छमि्ध्ै, तेन awa विरदभरेतावपाधिविरडेऽपि fete: । केवलाधिकरणमिति, तञ्च साधनं धमादिर- fa भावः । arta प्रतियोगिकालेऽपि तदधिकर णमस्येव कथं वा धधिक्ररणणभावयोराधाराधेयभावपरतौतिरित्यत श्राह, 'ततृकालेति Tees प्रतियोग्यनधिकरणरकालेनाधिकरणस्छ aA शयथ, कते कालस षडिङियवेवादेव तख cared | ety Way धभाने RT MATT TATTATATATSTS, 'खप्रकाधेति, 'तज्न्नानेभिति पधिकरणश्चानमिग्यथेः, “सप्रकार इत्यनेन प्रथमद्‌नगलसुप- 26 १५४ द्चिनामशौ afte खप्रकाशरूपं त्रानं वा तद MMT Raye. गतमेव" बक्षरादिना, न चाधिकदभावोलि,न ष व्रतियोगिक्ञानमधिकरणादिज्नानजनकं येनेापाषि- ज्ञानं विना तन्न स्यात्‌, रवमुपाध्यभावे श्रते किष्डिव्र तरातुमवशिष्यते उपाध्यभावव्यवहारल्तु तदियमपे्षते दीधत्वादिव्धवहार इवावधित्नानं। न चवं रासभसम्ब- — ------ ~~~ ~~~ ~ -~----- ~ ~ ~ क ian ee a ee al पादितं। न च प्रतियोगिस्वकालोनाधिकरणश्ञागखाभावलाभावेभ प्रतियोग्यस्त्वकालो नाधिकरणएक्नानमेवाभावसयाश साधनश्नानमा्- श्योपाध्यभावतलाभावात्‌ कथं साध्य-साधनसमन्धसालात्‌ कारलव्यापक- विषयिताकलमिति वां । ` स्धतुशले adda उपाध साधनन्चाममाच्रखेव उपाष्यभावलात्‌ । ‘ASA, तश्च च्ुरादिमा प्रथमसन्धद ्रनेऽवगतमेव विषयोगतमेवेत्यग्वयः, श्रथमसम्बन्धद्‌- waa तोयान्तपाठे ‘ward’ विषयोहृतं । नमु श्रधिकरण- दिग्योऽतिरिक् एवाभावः aera विनापि च anual प्रहत शत्यत- राह, न देति, भरतिरिकराभावकल्ने गौरवादिति भावः | AT PTAA गयोदशंनापे्ावश्षकौ श्रभावश्नानर प्रतियोगिक्नानाधोमलेन उपाधिन्चानाथं गवोदशरनावश्रकलात्‌ उपाधिलस साधयव्यापकतादिषरिततादिष्यत श्राह, "न श प्रतियोगौति, "एवमिति श्रभावबुङौ प्रतियोगिज्ागद्याहेुत SAT NINA RIES HNN IN ` ` NEE A तन-मन (१) प्रथमसम्बन्धद एनेवगतमेवेति we | ettharetere: | १९१ न्धतुश्यवहि-धुमसम्बन्धत्तानादेवानुमितिः स्यादिति वाश्यम्‌। उपापिसमरे सत्युपाधि-तद्याप्येतरसक्षलतदू- पलम्मकसमवधाने चे पाध्यनुपलम्भसदितस्य केवला- धिकरणन्नानस्यानुमितिहेतुत्वात्‌ तद्यवहारहेतुत्वाच९। नन्वेवं प्रथमद्‌शंनेन व्याप्िनिश्चयादिगेषद्शने सति रासभादिसंशयवत्‌ तत्सश्ये न स्यादिति चेत्‌, anfa- न्नानानन्तरं fa विद्यमान एवापाधिम्मेयापाधित्वेन LNT ना म म म मा we Pr tenet RP men wenn aeh vine भजा ene ee ee ०००७-9 a उपाध्यभाव इति, went सप्तम्ययेः, तस्य “किञ्चिदित्यनेनाग्वथः, wafren इति, येन॒ तभन्नानाथं योद शंनापेचा स्यादिति भावः । aaa प्रतियोगिन्ञानं विनापि श्रभावप्र्यये.९) epee वहारोऽपि ख्यादित्यत are, “उपाध्यभावव्यवशारस्िति उपाधि- नास्तोति शष्दप्रयोग इव्यथः, तस्योपाध्यभावत्वप्रकारकज्ानसाधला- दिति भावः । 'दौषेतवेति, यचा दौचंबपरिमाणश द्रयसाशात्‌का- रसामयोयादयतया geawa मावधिज्नानापेष्ठा किन्‌ श्रयमस्मा- दोषेति यवहार एवावधिश्नानापेखेति भावः । 'रासभसगबन्ध- wera वद्धि-रासभसम्बन्धत्‌ष्येत्यथेः, तुस्यता च श्रनुमिद्यजनक- तथा, तथाच ate Tae यथा श्रनुमिद्यजनकं तथा वस्तुगत्या श्रनुमि्यजनक यदक्ि-धूमसम्न्धश्नाने तस्मादेव Ha भुमितिः खादित्यथेः । “उपाथिस्मरण दति समरणएवमविवङिति (५) अवहार हेतुलवाेति we | (२) अभावपरश इति we, अज | ET EE ENN 7 | १५१ तक्मचिन्ताभवौ awa इतिशङ्या रृषहोतव्याप्ताबपि संशयः WAY मूयोदश्नेनेपाधिनिरासदारा व्याच्यभावशङ्ापनी- यते। यदा ज्ञानप्रामा ्यसंशयादश्यात्तिसंशयः यजा घट- maaan सत्यां azar सति तत््रामाखयस शया ५ त च~ ककम उपाधिक्ञाने atta, उपाधि-तद्चाणेतरेति उपाधिरूपाधिया- ata उपधौद्दियसन्निक्षादिस्तदितरोपाधिविशिष्टपरत्यदजनकका TURAN atte, 'उपाध्तुपलम्मसहितदधेति उपाधिमन्ता- जञानाभावसहितस्ेत्यथैः | 7d wa afirrarasta ततो- {नुमितिः खात्‌ उक्ररूपसकलरेतुस्लात्‌ भमस्त॒ श्ागदथमेकजनान केन्यदेतत्‌ । न च तच भ्रमरूपोपाधिविशिष्दधरणुतृपत्तेः उपा- धयनुपलम्न एव . नासलोति are । तरन्ययास्थात्यनङ्गोकारात्‌ यमिचारज्नने उपाधिज्चानानियमाश्च इति चेत्‌ । न । यभिशा- रक्ञानाभावस्यापि सरकारिलात्‌ । श्रथेवमणसन्निशृष्टादिशेतुका- मुमितिने श्यात्‌ उपाधिविशिि्टोपलम्भककारणकशापविरहादिति देत्‌ । न। उपा्यनुपलम्भकादिकं नानुमितिरेतुः fare sare: भावलेन शाने, तच्वामन्नि्टष्टस्यलेऽपि सम्भवति, उपाभिस्मरणे ceca लौ किकमप्र्य्ात्मकोपा्यभाववप्रकारकशानष्य कार- एमाजप्रदशेनं एति । म रेवं उपाध्यभावलप्रकारकब्याश्निश्ञाण इपाधिज्नानाद्चधोनवेन निरक्षसहटह भन गम्यल- निरुक्षपरि शेषवत्न- योश .बाध रण as यात्निल्ङ्पप्रतोतावितरापेकशापिर- Wes ae सम्भवादिति । गनेव केदलाधिकरथधानारत्‌- anfirerwturer: | vee हितसतत्संश्येा न त्वप्रिमसंश्यासुरोषेन तज धट- त्रानमेव न इत्तमिति gent तथेहाप्युपाध्यभावस्व व्याप्तत्वात्‌ तस्य च केवलाधिकरणरूपस्य प्रथमद्शेने- | ऽपि निशितत्वात्‌ व्यात्तिग्राहकान्तरस्याभावाश्च परि- ee मितिने भवतु उपाधिन्चानं विना aanfiacomaarecm- याुपाध्यभावब्यवहारबस्ठ॒ जायतामिव्यत राइ, तद्भुवहारेति(\) उपाध्यभावग्यवहारडहेतुलाच्ेत्यथेः | केचित नन्ववमसन्निषष्टारिहेतुकानुमितिने खाकाद्ृ्रोपाधि- विरिष्टमत्यच्जनककारणकलापविरहादित्यखरसादाह, ‘agayr- रेति ae वहारो यस्मादिति aq ्रनुमितेरपाध्यभावव्यव- हारेतुहेतुकलाचेत्यथेः, "चकारः वार्थ, उपाध्यभावथवहारेतु्च परोखापोरच्णाधारण उपाध्यभावलप्रकारकन्ञानमाचमिति ATTY: | “नन्धेवमिति, "एव" arfaawe साधमयाहकातिरिक्नानपे- wa’), प्रथमेति प्रायमिकधूमादौद्धियसज्िकप्ययेः, श्याति- निखयादिति, ˆ विशेषणज्ञानद्ध विशिष्टवृद्धावद्ेत्‌ तेन धूमादौ खात्मकव्यातनिप्रकारकनिख्ये बाधकाभावादिति भावः । fae दशने षतौति यथा वज्चाणलस्य विगरेषदर््ेने षति cent न ॒वद्धिग्या्त्वसश्रयः aug, ‘aque दति धूमादौ वद्धि- षि कि | (९) mawitatfa we गण | (२) ang-aiwaeaauestfafamtan इति we | १९० avafeonterat वेश सहदरभनख व्यापिग्रारकत्वात्‌ त्ये प्रामा- शसंशयादेव तत्सं शयः। न चैवं रासभेऽपि प्रथमं व्याप्ति परिच्छेदः" स्यादिति वां । तच व्याप्तेरभावात्‌ प्रय ama विषयस्य हेतुत्वात्‌, कविदसंसगाग्रहत्‌ तधा [क याणलंग्रय इत्यथः, तव दूति शेष, भरत एवाग्र मयेति सङ्ग- च्छते, याश्निखरूपप्रतोतावपि उपाध्यभावलरूपेण उपाध्यभावात्मक- शागिपकारकनिश्याभावानप्रकारकसंग्रयो लानुपपश्नः, चदा तन्ति qa प्रमा्संशवाद्चातिषपरय दति समाधानदयं क्रमेणाह, ध्याति- ज्ञामानमतरमिति धूमादिरशजिकर्षागमरमित्यचेः, maa wats gare: । "किमिति WN किंग्रष्टोऽपिमयदे्पेशया विकप्पे, नविदयमानेति, “विद्यमाने श्ायमाने धूमादौ, इपाधिलेन उपा- fata मथा नश्नात इत्यथे, नग तु उपाश्चभाववेन उपाथ- भवोऽपि मिदितरति गेव, “दति wegen? भरतः ग्रहासामगरो- aren, “दरोतथाप्नावपि परौतथातिछरूपेऽपि, “Sea: उपा- मावलप्रकारेश उपाष्यभावाक्मकयातिषरथः, घमानप्रकारक- निदयदव पिरोधिलादिति भावः। 'उपाधिनिराशेति eure: वलप्कारकनि्चयदारे्धधेः | ऋक eee ater: क । पि ` (९) खारिनिश्चय इति ग * | (a) काप्ि्चागपदसय श्रायते अगेतिक रदशुत्प्चा शा ्चानणगेकः धूमादिसतिकवेपरलमिति ara | warfare tare: | १९४ व्यवहारा" STAT THAT | न STAT तथा. AT ATA सति fafamaacd a q निमित्तमस्तीत्थाराप- इत्यभ्युपगमात्‌ | [र्णं ~ ~~ ज tere 0 या-क शजवस्तु woe तवेति नाध्याहाय्यै, व्या्िन्नानामन्तरमिति धािनिश्चयानन्नरमिन्ययेः । “किं विद्यमान इति किमत उपा- fata विद्यमान ara: मया उपाधिलेन न waa, कवा उपाधिरेव म वर्तते, शति wear दति serena, दएरोतवयाप्तावपि' निखितायां ararafa संशय cae) एतादृश्- [ऋआावना विर हविशिष्टयाभिनिखयष्येव प्रतिबन्धकलादिति भावः | [नु लाघवाद्याभिमिख्चयवेनेव प्रतिबन्धकलवान्तादृरसंभावनाया SH कले मानाभाव TYAS, “यदेति, दति राज्ज ।. ननु मघे प्रामाश्छसंग्यकसमे गौ रवाज्निखय एव व्यानं टत्त- (येव कण्पयितुं यक्रमित्यत श्राह, "यथेति, ‘aera इति घट- नेय wary: | ‘a चेवमिति, “एवं' साधनया दका तिरिक्रागपेषमे, समेऽपि धूमक्षमानाधिकरणे रासभेऽपि, '्यािनिञ्चयः er") recat व्यातिप्रकारकनिख्चयः स्यात्‌, विगरेषणन्ञानस्छ agi) pa (१) agqarere इति ae | (२) श्यातिपरिण्ेदः aq’ cee ‘afkfren: स्यात्‌, इति कस्य न्त्‌ ANCA पाठमगुदतवन्तो CHAT | (a) तवेति we | Ree तष्वजिनाममौ ` केचित्‌ साधतबज्िष्ठादन्ताभावाप्रतियोमिसाध्य- सामानाधिकरणं साभनवन्िष्ठान्धोन्धाभावाप्रति- योगिसाध्यवत्कत्वं वा व्याप्तिलदूभयमपि योगब प्रेण वहि-धूमसम्बन्धातुभवेन प्रथममवगतमेव । | Serene ne = न ne i विशिष्टबदधावहेतुला दिति भावः विषय विगरेथ-विगरषणएषमन्धख, विशरिषटप्र्यचलसख तत्‌काग्येतावच्छेदकतथा न प्रमाया गृ एजन्यव- मिति भावः। नन्वेवं gata या्यभाववति याणलब्यवहारो म्‌ खात्‌ तख तज्ञिञ्चयाधौनवात्‌ दत्यत श्राह, कचिदिति, दोषमा- हान्यादिति, याति्मरणपुरोवत्तिन्नानषदक्शतो यातां entire. साततद्य्हार इत्यन्वयः | न चात्रापोति स्वे Tran fae: तयेति दोषमःहाव्यद्नातनिश्मरण पुरोव्तिज्नागषरितग्यायलामष- गा्रहोभवविन्यथेः, श्रारोपे' पुरोवर्तिताश्चान-तदग्टरोतासंसगक- विगरषणक्ञाने, सतोति प्रामाणिके इत्ययः, "निमित्तेति, "मिमिक्ष दोषस्य, श्रनुसरफए' कंश्पनमित्यथः, फशबला दिति भावः, ¶ लिति न तु स्वेनेव tare] निमित्तमकि, ‘cerca येना- रोपः येन सववं्राखहोताएंसगेक्ागिन्ञागमिति यावत्‌। तदेवं उपाध्यभावरूपाया यातेः बषदपरनगम्यवमुपपाद्च मोम सकः मेयायिकसिद्धाया एव यपत तादेण शट्धेनगम्बलं सेक देभरिमतं दूषयितुमुपन्य्ति, कैरिलिति, ‘crew चरा fam, ‘wari विषयौद्धतं, "महानस इति एतद्कूमवतौैः [0 1 8 त) (९) योग्रल(दिति a, ney erfraetara: | २०१ ACTIN येऽतयन्ताभागेऽग्योग्याभषावावभतसतस्य प्रतियोगी म वहिनं वा बहिमानित्यमुभवात्‌, रासे AAA स बाध्यत इति, तश्र, रवं तत्‌ तदहि-त- पणर ( कि 1 1 reat meee or ere ee: EE OPERA OAR CARON. ttn Oe EN ee 0 mae CRD ००५ INES “I ‘mara? वन्लेमामः, “श्रनुभवादिति प्रायमिकवङ्ि-धूमसम्बन्धय्च- कालेऽनुभवादिव्यथैः। न च पिपराचाद्यतौ शियाभावद्ाणेतदधूम- समानाधिकरणणभावत्वादिमा निविष्टत्वात्‌ कथं षाथ्य-वाधनसम्बन्धा- मुभवकाले श्रवश्य तदनुभव दूति वाश्थं। गुरुमते श्रमावस्याधिकरण- wearer पिग्राचाभावलादि रूपधकसमेवायोग्यलात्‌ म तु तदभावश्छ, शच तु श्रभावलेनेव तद्वानात्‌। न च तथापि ताद्शप्रतियोगिला- भावत्वेन कथं तादृशप्रतिचो गितल्वाभावयहः मरहानसटलिपिशाकशाद्च- भावप्रतियो गिष्स्यातोद्धियस्यापि तक्रतियोगिकुशषिगिःचिप्रलेन ता- दृश्नाभाववष्यायोग्यतवादिति are यत्‌ किञ्चित्‌प्रतियोगियोग्य- वेनेवाभावस्य योग्यतया तादृश्प्रतियोगिवसामान्याभावतखछ योग्य- लात्‌ अप्रतियोगिलसख प्रतियोग्यन्योन्याभावरूपतया प्रतियोगि- योग्यलद्यातन्छलाञ्चेति भावः नन्वेवमिद्धियसन्निहृषटे यथिकर- एरासभेऽपि तादृश्प्रतियोगिलाभावप्रहापल्तिम्तव मये साध्य-साध- Tee तादुशप्रतियोगिवाभावग्रहारहेतुवादिल्यत आह, (९) Gamage प्रतियो गियोग्यलस्य तन्मरतवेऽपि अन्योज्छामाद ये प्रतियोगियोग्यत्वं ग तग, न्यथा घटादौ पिद्राचाद्यतौद्िय पद्‌ा- धन्योन्याभ।वस्याप्रल्लापत्तेरिति भावः। 26 शष्ट ava faomreralt इम रेव खातिः स्यात्‌ न तु पुमत्व-वहित्वावच्छेदेन। न च तदतुमानोपयागि, वहितं वहम वा म प्रति- ागितावच्डेदकमिति प्रधमतेा नातुमशव्षमेबेति । वं । प्ररतस्यव्यापकसाधनाव्यापकावा साधनत्वा- [न 71111 1 7) ~~ “न~ नाम दति शजिषृ्टे थधिकरणरासमे श्यः, 'तथावगमेऽपि थमं तादृगप्रतियोमिलाभावावममेऽपि, “श्ये एतङ्कमवति रासभा- मावयहानन्तर, "बाध्यते" अप्रमालेन sed, “एवं तदिति शुप्र्रथ- ` पान्त, बहृदशेनविषयौष्धतं तादृात्यकाभावाप्रतियोगिलादिक- मित्यधेः, श्यात्‌” भवति, भ तु धूमेति धूमलावच्छिभे वङ्धि- ल्ावच्छिन्ञस्य ध्थातिरित्यथेः। भ च तदिति तदङ्कि-तद्ूमयो- ated, “अतुमानेपयोगि' धूमसामान्य न वङ्धि-शामान्यानुमा- मोपवोगोत्य्ः । गु धूमवावच्छिभरमामाधिकरणात्यकाभाव- प्रतियोगितानव च्छेदकवह्िवावश्छिन्खामानाधिकरण् तादृ ान्यो- नयाभावप्रतियोगितागव च्छेदकवक्किसामानाधिकरण्ं, बा धूमशामा- arta तदपि शद्नयाद्मित्यत श्रा, ‘afwafata, ‘a प्रतियोगितावच्छेदकमिति न मापि जसमानाधिकरणल्यभाभावसय तादृशान्योन्याभावश्च वा परतियो- [व eer Shere mt ee emt EAN n eR Sm no bentyl ent a (१) 'प्रतियो गितागबण्ेदकमिति we, we | wifvaytara: | २०३. भिमतेन समं प्रशतसाध्यसम्बन्धितावश्छेदेकं विषं बापाभिः उभयथापि तदभावा न enfa: faa fafeet तज्िषेधासुपपकेः, किन्तु यावत्छब्यमिचारि व्यभिषारिसाध्यसामानाधिकरण्यमनोपाधिकत्वं तस्व धमं तरातुम शक्धत्वात्‌ | fas न वस्तुगत्या व्याप्ते ~~ मो त Oc NN नि क = ges ne गिताषामान्यावच्छेदकमित्येः(९), “ज्ञातु मश्रकधमेवेति तादुच्परति- यो गितागवच्डेद कत्वसच्वेऽप्यभावदे श विप्रकषौादिना अनुपलम्मसम्भाक- नापन्िगभंयोग्यानुपलसिविरहारिति भावः । अद्यपि तादृश्रपरति- थो नितावच्छेदकलाभावोऽपधिकरशादिरूप षवेति तज्जानमपि reac was श्रधिकरणादि शाने योग्धानुपशभेररेतुलात्‌ । न स प्रतियोगितावण्छेदकलाभावलप्रकारेण BF प्रथमतो न षम्य वति we प्रतियोगितावष्डदकलन्नानाधोगलवाचोग्धानुपक्ष्थभोन- वाति वां । उपाष्यभावरूपव्या्षिपरत्यकऽपि उपाध्यमावलपरका- THIS प्रथमतोऽसम्भवात्‌ उपाधिश्चानाचपोगलात्‌ । तथाप SITET: सरदशेनगम्लखेकरेष्छमिपेतलाजेतहोषा- सङ्गतिरिति we | (६) अभ शामाग्धपरं walfefeturfiroree तथाच प्रतियोगिता. Tren ray परतियोभिवादन्डेदकतापययोा धिकार दतवामावदस्यमै. तेन सहागलोयदक्मावमादाय दवङ्िलस्य॒प्रतिथोभितागष्डेदकाति धि वङिमान्‌ धमारिव्ादौ avert: | Rog avafeataalt ela हेतुः किन्तु यत्तित्वेन ae उपाध्यभावत्वं। म च उपाधेरश्नाने तदभावेन MTA सम्भषति, विगेषश- न्नानसाध्यत्वाहिशिष्टन्नानस्य | नश्च नियमतः प्रबममु- पाधिधीरसि। aera प्रतियेगित्तामं व्यवहारेतुः en nnn न नन = ५ = . तदेवं anfaa शयोदप्रेनगम्या किन्त wages मौमा- सकमते च निरूढे तदुषयति, मैवमिति, ‘wef न्यायनये 'वाधनवेति मौमांसकनये, साधनलाभिमतेन समं या प्रतसाथ- wafamt वदवच्छेदकले षति यदिगषणं त्वमित्यथेः। श्रावश्छे रकलमन्युगदक्तिल सापनमिष्ठसाध्यसमन्धितावच्छेदकौश्वताधिकर्‌- एनिष्ठाभावाप्रतियो गिवमिति यावत्‌ । ष श्ामोमिभातमयवात्‌ med उद्वतरूपादित्यादौ पाक्ाकजव-मरत्रादावया्षिवारणाय घाघननिषटेति साध्यसम्बस्पिताविष्षण, श्रसश्भववारणय साधान भवः । तथाच साधगविष्िष्टवाध्य्यापकतमिति ware फि- ता? Frege Tree गोपाधिलमतो गोलवान्‌ श्रद्वा दादौ साधनविशिष्टसाध्यापरसिद्या शाज्ञावल्वादौ avert: न ₹ ames (x) निष्ठं तदृदुबयतौति we, गम (२) तथाच्च श छामो मिजातनवल्वादिद्यादौ श्राकपाकजोपापैः खामाविक्तामकाक-करोकिणाद्वकामविढ रवं gay spent are गडायनमिव लाध्ययापकलमद्धेःपि साघनविधिषताधः दापकतमच्तमेवेति माब | enfroetare: | Rey नाभावक्षाने इति, wey तावदेवं तथापि तद्भागा मा शवहारि उपाध्यभावन्रानाधीनानुमितिः स्यादेक उपाधिन्रामं विनापि, न चैवं । वल्लुतस्तु विग्रेषादशने वाचः प्रमेयला दित्यादौ पचधमेद्रयनावच्छिशनसाध्ययापके oR हपादावव्यािरिति वाश्यं । साधनावच्छिक्षषाध्य्थापकरेषेतदाते पाधितया तस्यालच्छवात्‌ । सद्धेतौ साध्यादेरुपाधितावारशाय विग्रेषणमिति विगेकणलं॑यत्‌ कि्चितृसाधमाधिकरण्भावत्तकालं वाधनायापकलमिति यावत्‌ । निःखेहं खात्‌ द्रं षल्लादित्यादौ एरकान्यल-रूपान्यलादिकमपि शच्यमेवेति न variety: | नेचिनतु सद्धेतौ arene.) साध्याभावविधिष्टषाधनवदट्‌ तेरेव तते लच्छतया निःखेहं थात्‌ xe सत्नादित्यादौ कर कान्यत्- ह्पान्यतवादेश्चोपाधितावारण्य “विशेषणमिति, विगशेषणतवश्च साध्या- 7ववि्रष्टसाधनाधिकरणएसामान्याद्चा वत्तंकलं साध्याभावविचिष् धनव्यापकोग्ताभावप्रतियो गिलमिति यावत्‌ । घमवान्‌ वहेः (वं प्रमेयवादि्यादौ तत्षद योगोखकान्यल-सजादिकञ्च भ खच wat भ तजाया्तिरिव्याङः | त्यथः, “सिद्यसिद्धिश्वामिति प्रतियोगिप्रसिद्या्रसिद्धिग्यामित्यषः पश्िषेधागुपपक्तेरिति तदभावस्य सङतावमुपप्ेरिव्यथंः । "याव- QQ) साध्यादेः उपाधितावारखाय दत्ययिमेशन्बयः | ard avafwontaat SUTRA AATEC शयात्‌ प्र- अमदन" न व्यात्तिनिञ्चयः। भथ afrercd aay नावयमिशारनिशयप्रतिबन्धकः awa निश्च- हेति खं धावतां यभिशारि area यावदिति धावत्‌, तावतां अमिचारि werd तत्छामानाधिकरश्चरूपमनौ पाधिकलमित्यये, दात्निरिव्यलुषच्यते, ‘we प्रथममिति we साध्-साधनखम्न्धेसा- चात्‌कारलथापकविषयिताकलाखकमवादित्धचेः। भगु उपाष्यभाववतः बाथ सामानाधिकरण्छरूपमनोपाधिकलमेव efi: उपाथभा- वय॒ ग्यायतासम्बन्धेल प्रहतसाधनावयापकाभावः ख राधिकरणे- भतसाध्यखङूपतया ERA reac, (किश्ेति, पाथयभावलं' उपा्यभावतलचटितं | “विशरेवणक्चानेति ददं नेयायि- कमतातुखारेण, मौमांमकमते विग्रेषणत्नानश्ाभयो साध्यलादिति द्यं ¦ प्रथममिति प्रमद ग्रेगकाश TH: तथाच येन रूपेण win यािरनुमिन्यङ्ग तदरूपविशिष्ट् सहचारदशंन विषयनियमो बाधित एव, यातिखरूपद्य aera मथापि न faarara विशि षामानाधिकरण्यख घामानाधिकरष्छानतिरेकिलादिति ufia- wraara fagarunfafs भावः । ननु Wer STENT mada कारणं क्रथं तच तु नोपाधिन्चानं हेतुः प्रतियोगिना भख ALATA तकदभावल्वप्रकारकयवहर जथा किमक EG EOL 89 १० ७० जिमि L 9, (१) प्रथमदश्नमति qe | शात्यो पायः २०९ याप्रतिबन्धकत्वात्‌ अन्या ANA कापि निशया न स्यादिति चेत्‌। न । व्यमि षारसंशयः प्रतिबन्धक इति रमः, किन्तु विशरेषादशने सति सहइवारादिसाधारण- नि वि जाक क येव हेतुलारिव्यत ATU), "यच्चेति, “afer, श्रतियो- गिनः" उपाधेः, चाने", SENTRY उपाध्यभावलप्रकारकखपाथ- भावग्यवहारप्रयोजकं, ATT न खरूपेशोपाष्यभावश्चाने, तदभाव दति, उपाधिक्चानं विनेत्यारिः, उपाध्यमावक्ञानेति, उपाधिश्चानं विनापि" wert खरूपत SURAT AT ATH सम्भवात्‌ उपाथभावल्यप्रकारकश्चानं प्रत्येव उपाधिस्मरण-योग्या- qatar पूवेमुक्षलादिति भावः। “म देवमिति च्छदः, उपाधिश्चानं विनाणगुभितिभेवतौति न चेत्यधेः । "गतु उपाथभा- TRIAS व्याप्तः बहवारदगविषयलमियमो मादु तथापि उपाधिद्मरण-योग्यागुपलसिसदषतं प्रथम ्रेनमेव arte याति Feather wy, Taaffe, श्यभिचारसंशया दिति उपाधिष््थादित्य्षः , परमते चया याभिखलदभावस्ेव यभिषारलात्‌ Keni दति उपाधिद्मरणादिसहतप्थमद नोयः", भ ातनिनिखय इति न उपाष्यभावलरूपन्ा्नि- न. de (९) हेतुलमिलक्गावादि बत अद्धेति we, गर : प्रयमदप्रमेनेति उपाथिरखादिवशषतप्रथमदर्मगेना lath: ala Be, मर | (र ज्कच् ` १०९८ त्वचिन्तामजौ घममदश्नात्‌ संशयः स्यात्‌ न तु संशयतामग्रीतानि- waste | किश्च य़ीसामग्री यच प्रतिबन्धिका fad. वादने तथ तद्ोरपोति.व्भिषारसंश्थाऽपि प्रति. वप्रकारेण anfafaga cae: । इदमापाततः कोटिद्थोपलि- तेरमावष्छकलादुपाधिसंयस्यासावंचिकलादिति ध्येयं. । apy. शारसंश्यः' उपाधिसंशयः, “अरव्यमिचारनिखयेति उपाध्यभावनि- qagqu । परमते उपाध्यभाव एव afte ख एवाव्यभिचार इति भावः erat, भवति च श्थाणनं वेति संशयानन्तरं fangs सति श्रयं स्याएरिति गिश्चयः vant वद्धिमान्ञ वेत्यादि यानन्तरं vant वद्किमानित्याद्यनुमितिः शाब्दादिश्ेति ara | नेति श्रमदत्यनेनान्बयः, ‘ive: स्यादिति उभयकोरिप्रकारकक्ना- गसामगोखत्ादिति भावः । शप्यषामयौत इति संग्रयमामग्र सत्यामित्यये, ‘frqa इति एककोटिमाभरपरकारकन्ानमिव्यर्ः। रं+यसामग्याः जिञ्चयप्रतिबन्धकलमश्वुपेत्य संशस्यापि प्रतिबन्धकता areata, “विश्वेति, संग्याननतरः क्षापि fiat न शात्‌ प्रतिबन्धकल्वसत्वादत oa ‘fararena alfa ननु sft तिशामयो wera प्रतिवस्थिका नानुमितिः serenfaafaaia यमिचार एति चेत्‌ । ग । “यङ्खोत्यनेन विरो्टवगाहिषिव- १} एति बोध्यमिति $° | enfant rare: | ९०९. | J, 9 ¢ © बन्धकः CS भूयेदशनमपि संशायकं तक॑ल्वनवसा- ग्रस रेति कथं व्यात्तिग्रहः | दति श्रीमह्ङ्गेशो पाध्यायविर चिते तच्चचिन्तामणौ अतुमानाख्यहितीयसखण्ड व्यापिग्रहो पायपुव्वैपकषः । ~ यानो कना agi CMe], तथाच मौमांसकमत दुष्ट, carat नेयायिकमते मौमां- wa.) red, “एवमिति, शंग्ायकमिति, साधारणधर्मद्नादिति भावः। ममु तकं एव शङ विरोधौत्यतश्राह, "तकं इति, "कथं arfaay दूति wand कथं व्याति cae: । ` इति ओ्रौमथुरानाय-तकंवागो परविरचिते तत्नचिन्तामणिर च्छे WTA STATIS स्ये याश्नियहो पायपूव्वपचर TS | > 5, ल न क = ~ म oe भनि कः ay कः a cS ry = ~~ <न = शा at च ee ९ र क त (१) तथाचेद्यादिः मोमांसक्ष cay: पाठः ख-चिडधिवपुकषक्षि नासि | 27 अथय व्याप्िग्रहापायसिद्ान्तः। — os "अवोच्यते व्यभित्रारत्तानविर हस्तं सद्चारदशनं व्यतषिग्राहकं, त्रानं नियः, wer चता च कषिद्‌- —— teem = च न ret eae eae NS ee METER एकक 11 चच व्यात्निग्रशपायसिङन्तरश्ष्यं | ~~ aaa समाधानमाह, “श्रभोच्यत दति, श्यभिदारक्चामविर- डेति यमिशारज्ञानविरहः सरवारज्ामश्च यातिग्रहे taro: | म च्‌ afer कुतो ब्यातिग्ररे हेतुमिति ae, aS तदभावन्ञानप्रतिबन्धकतया सति दभिचारज्ञाने श्रय- भिचारघरितयातियहासम्भवेन तदभावरेतुलावश्यकलादिति भावः। मनु तदभावस हेतुतेऽपि व्यभिचारश्नानस्े व्यापिगरहो gat ए शमिचारज्ञानस्यावयायटन्तितया व्यभिचारश्चाने सत्यपि were ष्छेरेनातमनि तदभावस्ात्‌ । ग॒ च समवायबनन्धावच्छिक५ति- योगिताकव्यभिसारश्चामाभावद्यात्मनिष्ठतया 4 हेतुं श्रपिष्‌ अ्वश्छेदकतासम्बन्धावद्छिक्षप्रतिथो गिताकयमिचारज्चागाभावः ध्र सरजिष रेतः यजाव च्छ दकतासम्बन्न्‌ व्याति गरहस्त्र विगरेषएता- विगरेषसवरन्धेनावच्छेरकतासम्न्धावद्छिशप्रतियोगिताकव्यभिारत्ना- arava. हति शामानाभिकरणं प्रद्यादज्भिरिति are । प्रं wtfratiara: | ९९१ । पाधिंसन्देहात्‌ कंचिदिभेषादगेनसदितसाधाररध्यै- adam! तैदिरइख छचिदिपक्टवाधकतर्कात्‌ कचित्‌ श्ररौरावयवावच्छेदेनोत्‌पद्यमामवयभिचारज्नानोतृप्तिचएोतृपन्तिक - खण्डग्ररौरावण्छेदेन सति यभिचारश्ाने arfrowe eden जन्य शानं प्रति चेष्टावक्वेमेव WTR Sere” महाश्ररोरना्ामि- मचणे वयभिचारन्नानोत्पत्तौ बाधकाभावात्‌ चेष्टातः श्टीरा- क्यवसदेव तत्र सत्वादिति चेत्‌ । न । यमिचारज्नानय्याव्याणटन्तिवि- ऽपि तदिशिष्टाकलख्य व्याणटन्तितया तदभावदौवात्मनिष्ठतया डेत्‌- वात्‌ श्रा्मलन्तृ त्र म निविश्रते किन्त समवायसम्बन्धावच्छिश्न्य- भिचारज्नामविशिष्टाभावल्ेन डेतुलम्‌ । एतेन द्रयलादिमादाव विनिगमनाविरहोऽपि seme: । एवं तदत्धन्साभत्व-तददन्योन्या- भाव-तदभावव्याप्यादि निफेयखले तदिशिष्टात्मवमेव प्रतिबन्धकं eM: 2) | प भ का QQ) तथाच्च चेद्ावदगधावयवित्व॑रूपश्ररोरल्वघटकानधादयविलं प्रयाज नविरशेड गन्दश्चावलावच्छदरकातानिरूपितकारयतावष्छेदककोटौ म मिवेशगोयमिति ara: | (९) अमिचारश्चागविशिदात्मतवामावस्य हेतुत्व विनिगममाविस्हेव यमिचारपचागविधिङग्र्तामावस्यापि हेतुलापक्तिः खाकाल-ग्लयोदयो- रेव भातिलवावि्चेवादिति खमुदिततात्प्धम्‌ | (१) तहत्ाबुजिं प्रति तदबन्तामावादि निखयमात्रस्य प्रतिबन्धक्षये पद्चनतामावारिनिखयकातेऽपि षटाधवष्छेरेन aT EU rere ९१२ तश्वजिन्तामयौ खतः सिद्ध एव, mae व्यपति ग्रहमुलकत्वेनानवस्येति Ve, न, AAAS तर्का तुसरणात्‌। यच च व्याघातेने MST नावतरति तच तवं विनैव व्याप्तिग्रहः । दति भ्रौमद्ङ््यापाध्यायविरचिते तश्वचिन्तामणशो श्रतुमानाशख्यदितीयखण्ड व्याप्निग्रहापायसिदान्तः। क sete ~~ येष [ ^ क ee mmncmemnenn eer केचित्तु तद्यम्नाभावनिणेयादिखले weary प्रतिबन्धकतावस्छ- दककोटौ wna तदे गिष्यनिवेशरापेचथा शाघवात्‌ जन्यक्नान येव चेषटावदभधावयविल्ेन हेतुबमतो महाश्रोरमाभ्ाभिमचणे व्भिचलारादिश्नानाषम्भवानोक्वातिप्रसङ्गः । शरग्धावयवितवश्च समवा- यादिषमनन्धेन zaafged । ग च तथापि महाश्ररौरनाशोत्यत्ति चे वयभिषारा दिज्चागो्य्सौ बाधकाभावेन तदयिमशणोत्पन्न- खण्डश्रौरावच्छेदेन सति यभिचारादिज्ञाने या्यादिपशोदुवार- दति वाच्यम्‌ ay याध्यादिगरहखेष्टवात्‌ शषणेकविशम्बेम तच ग्या्यादिग्रहस्य तवापि शक्तत्वात्‌ । WE वा WTS THETT arena MATAR तसमात्‌ समागावण्छेदकल्र- ana यमिचारज्ञान-वाधश्ञानादेः प्रतिबध्य-प्रतिबन्धकभाषः। 4 शेवं यच परपुरप्रवे्ाधोगमात्मदयोरेकं wot तच्ेकसिन्नातमनि ० मी ००० कणत १ ० 11 2 11 ee se tee ee -० hes तदन्ताबुदधिप्रसक़ुः अतः तदजताबुदि प्रति acaarararfafaaafalae कलव प्रतिबन्धकत्वं न तु तादृ नि खयमाचसेति भावः। anfaatrara: | ark’ तच्छलोरावच्छेेन व्यभिशार-बाधाटिश्चानसच्वेऽन्यस्िन्नात्मन्यपि a- च्छरौरावच्डेदेन व्याष्यादिश्चानं न स्यादिति area) समवाय घरटितसामामाधिकरण्यप्रत्यासत्या प्रतिबध्य-प्रतिबन्धकभावेऽपि यत्र कायगुहाधोनं एकस्येवात्मनो arate AT एकशरोरावच्छेदेन तदात्मनि अयभिचारादिन्ञानेऽन्यश्ररोरावच्छेदेनापि तदात्मनि या- प्यादिज्नानं न खादिन्यस्य दुरुडूरलात्‌ दृष्टापन्तेखोभयच तुखला- दिव्याः | मयास्त्‌ खण्डश्रोरोत्पन्तिकालोत्यत्तिकव्यभिचारादिन्ञानश्याय- STATA SIUC ठन्तौ बाधकाभावान्नाक्तापततः प्रषङ्गः(९)। न तावच्छेदकतासम्बन्धेन WAT तादाव्येन सम्बन्धेन शरीरस teary खण्डश्ररोराव च्छं देनाव्यवहितपूवैकाले ताद व्थसम्बन्धेन प्ररोरविरहात्‌ कथं श्रोरोत्यत्ति कालोत्पन्तिकव्युमिचारादिश्नानं खण्डशरोरे खादिति वाच्यम्‌ । श्रव च्छेदकतासम्बन्धावच्छिन्नात्पन्ते- रेव काय्येतावच्छेदकसम्नन्धतया समागकालोत्पल्लयभिचारादिज्ा- नस्य खण्डश्ररोरेऽवच्छेदकतासम्बन्धेनोत्पश्यसम्भवेऽपि तेम सम्बन्धेन सितौ बाधकाभावात्‌ दष्डादिश्वदे्े योगेन घटा दिषल्ववत्‌ परपुरम्वेश्लेऽपोद्टापभ्िरेवेति प्राः | नवस्तु व्यभिचारशन्नानाभावस्य aa तथापि सरचारश्नामखछ हेतुत मानाभावः। न च व्याततः ष्टचारघटिततेन विरेषणश्चानतया तत्‌ हेतुरिति are । व्यात्भिविगेखङग्या्नियडे सहकारस्य विगनेषध- ति) पम ie one: णी १ Se at (\) नोक्ातिप्रसङ्‌ इति we, ae | wee oe ee ~~~ ae avaferntaral arr ग च सलन्लान्यय-तिरेकाभ्वां तदपि खात्त्येए इहेहुरिति वां । खतग्धान्वय-वतिरेकारु विधानखेवाप्रसिद्धः। न हि द्तरका- रणसमवधाने सशशारदग्नविखन्मेम कचिश्चातियशविशम्नमोखामहे। श्रय विरद्धसखले सहतारभमेणए व्थापकतवभ्रमजमनात्‌ सामान्यतः द्यापकताय्रलावख्छित्ं परति AUNTS VIS RATT लाघवात्‌ qua व्याति विगरषयकगरहश्यलेऽपि बहदारश्ञानमावश्यकमिति चेत्‌। न । विरदधखले सहचारभमस व्यापकलभेमजनकलाषिदः पौव्वो- पर्यभावस्य च साममपौर्वापय्यौ पौ मलात्‌ | श्रत एव व्यतिरेकसद- शारक्ञानेमान्वयव्यातिश्ञानजनमात्‌ लाघवात्‌ सामान्यत एव सर- चारज्ञानं यातिन्चामलावच्छि्ं प्रति हेतुरित्यपि परां तसेवा- सिद्धेः । श्रन्य-व्यतिरेकखहदारज्ञाननिष्ठानुगतकारणतावश्डेद कल Feeble सामान्यतः कारणएवासावाचचेति । मेवम्‌ | at शीरदशरंनपदस्य gaasaata Baw सहषारेन्रियसनञिकषंपर- ara, तद्ेतूलाभिधानश्च यातिप्रह्चामिप्रायेण। यदा AUNT संहशारश्चानमेव तद्धेतुलामिधानश्च ्याततेरपनोतज्नानाभिप्रायेए तभ उपगयविधया तख हेतुवात्‌। न चेवं यातनिपरतयके सतार दियसन्निकषादिवद्राधिषरकपदार्थानतरे ्ियसश्जिकवीदिरपि शतुः ख कथं ate दति ae) खतन्तेष्छश्य परलुयोगानहवात्‌ | अन्यथा ्मिचारक्ञानविरइवद्यापिषटकपदाचोन्राभावक्नानवि- TH हेतुः ख कथं aha द्यपि पय्येकुधोगापस्रिति | 1") ककण 1 GSS seth SRN AS, (९) श(पिशपनौतमानाभिप्रायेेति wo, Te | ब्नापिग्रहपायः। २१५५ । arg SENT हेवभावयोः «wee, TWA विशवणश्चागविधया वयातिन्ञानमाने हेतुरिति प्राहः | मिभ्राद्ध आाश्तिमाशकमित्यसछ वयातिप्रकारकश्चानजनकमिषयधैः, तथाच aware विगरेषणएश्चान विधया afters: | wT UTA धमा दिव्यापकवद्धिसमानाधिकरणटृत्तिधूमलादिकं omit तादृ्रसामानाधिकरश्वमाजस् रासभादिसाधारण्ठात्‌ | तथाच व्यात्षि्हमा्र एव WMC विगरेषणश्नानविधया हेत्‌- रिति मणिद्ितोऽभिप्राय इति प्राः | ननु व्यभिचारज्नानविर हेत्य ज्ञान fara: wet at are: वभिशारसन्देहसत््ेऽपि व्यािनिञखचयापन्तेः.९), मागध; व्भिचारनिश- यसे व्या्निनिखयोत्पश्यापत्ेरित्यत श्राह, (ज्ञानमिति, तथाच यभिषारश्चानसामान्याभावोहेतुरिति भावः। ग च. संयणाधारण- यमिचारज्नानाभावस हेतुत खाध्याभावाभे शन्देहाकारथमिशार- शानस्ऽपि arity न द्दादिष्टापत्तौ च पे साध्यबन्देदध्ाां वाघ्ययहापन्निरिति are) साध्याभावं निसख्यात्मक-दुन्तिलवांचे षन्देद-निखयसाधारणब्यभिषारश्चानणामान्याभावख रेदलात्‌(४ दश्च प्राचोनमतानुखारेख | ~ न (१) शेतुषथापकसाध्यसमानाधिकरशडत्तिहेवुतावष्डेदकस्य entra aI पिविश्श्च्ानेऽपि साध्यसामानाधिरणस्य frituands भानात्‌ सनेन UE विरवयश्चागविधधया सचरश्चानं हेतुरिति area | (२) ातिनिखयालुदयादिति we, ae | (१) तथाच सष्यतावच्डेदकावच्छित्िपरकारावानिङूपिता या ener. eae तक्वचिन्तामणौ at aqrg ग्राहमषं्यसयाप्रतिवन्धकलाद्नमिषारनिणेथाभावे ए इदुः । न रेवं थभिचारणन्देहसलवेऽपि वथािरहापञ्षिरिति are, शन्देहात्मकयानिगरहे दृष्टापततेः Teva Taare उभयकोटिविशिषटबुद्धिषामयो सत्वेन तदभावाप्रकारकतप्मकारकश्ना. mere तश्जिखयस्यातुत्यकः। न च यथ अभिचारणंग्रथोत्पत्ति चरे तद्दितौयक्णे वा दोषनाश्ररच व्यभिचारसंगश्यसक्येऽपि arfy- मिश्चयापन्निः दोषाभावेनोभयकोटिविषि्टधौसामयोविरहादिति वाच्यम्‌ | armed मानाभावात्‌, विषयाकरसघ्वारादेकिग qaingy विरे सन्देशोत्तरं धारावाहिकषन्दे इनियमस्य सरव सौकारादिति ae) खा च WET च, साधारणध्ंति उभव- कोटिवहवरितधर्यथः। "त दि रेति शङ्काया श्रतुत्पत्तियेत्यधं, SUSUR: .खोत्तरोत्यन्नगुणादेव नाग्रसम्भवेन तच तकंस्यापे- क्ाभावात्‌1 ‘farafa, ‘fare’ यभिचारग्रहे ‘area’ प्रति बन्धकाककादिल्ययेः। ख च धूमो यदि वहि भिकचारौ खादहि sat म स्यात्‌ wares: प्रतिबध्य-प्रतिबन्धेकभावख्च Fea लाद्विरोधिविषयलासम्भवेनापि तदापादककापल्तिखेन तदिगिष्ट- afgan, तदापादककापत्निलन्‌ भूमलिङ्गकला दिवभिवाश्यमिति ॥ ष रीं == ~ [णकाक 1 प ~= मावलावच्छत्प्रकारतानिरूपित वि ग्रेष्यता तदनिक्वा या निरूपितलतनः न्वावच्छित्रप्रकारता व्नि्पिता या इत्तितालावच्छिध्रविधेष्यता तर भिदरपकारतानिङ्पिता या हेतुता वन्डेरकादच्छित्र विधिषयता afafaz: जानाभावस्य हेतुमिति ara: | enfirawtare: | २९०. —— इत्यचः, wey कदोषाभावसकां तिरि क्र वच्छमाणप्रतिबन्धकचेद्यन्यदेतत्‌ । afer (खतः fag इति को टिद्योपशिव्यभावपयुक्र TTT | न च वयाश्निग्रहखमये यमिचार-तदभावोभयकोग्युपख्ितिरावष्यकौ safrace विगरेषणवेन तज॒न्ञानस्यावश्यकतया तस्येवोभयकोटि- श्ानलादभावबुद्धेः प्रतियोगिविषयकलात्‌ खतन््रविगेषणश्ञान- कारणवर दूर एव facrarfefa वाच्यं । प्राचौननये साधा- रणधन्मादिदधेनजन्यकोच्युपखितेरेव संग्रयजनकलात्‌ न तु कोग्युप- fafraraears: | नतु यत्र तकण werfaate: awe तकंमूलोभतयाभभि- शाने श्ड़ानिटत्तये तकाम्तरश्य एवं त्मलग्धतव्यानिज्ञानेऽयपर (२) श्रपेचणोयलादित्याग्रङ्ते, ‘ane, "यातिग्रमूलंकतेन' afi Tae, "यावदाशरङ्मिति तकाभावेतरषकलब्रङ्ाकारण यावन्नावत्काशं, तकानुसरणात्‌" यन्लकंपूकै afecanerae- कांभावेतरखकशकारणसम्पत्तिण्तकपूर्वमेव तकान्तराभ्यपगमादिति वावत्‌ । ew .चेति यख च ame Fark, पूवैमिति शेषः, याघातेन' व्याघातादेव तकाभावातिरिक्कारण्प्रतियोगिकाभा- mee, त eee om er भण क TATE SN IN NNN ES ज (६) निराकतल्ादितौति we, ग», go | (२) तकं प्रति ापाखथाप्यापादकवनामि्यतेन RANT खापादके अपाया ्रयनिडश्म्ं aire State रयं त्र तापो नवद्यति ara: | ९२ तक्वचिन्तामवौ areata’ धावत्‌, तश्चातिरिक्षं स शवलनकदोषो वच्छमाणएप्रति- बन्यकाचभावसच, रेव नावतरति" तदिषटकङामाणं नावतरति, यन्तकंपूयै तदिधटकम्रहासामान्याभावशर्काभावातिरि ककार णएपरति- योगिकाभावपयुकतो न तु तकंप्युक् इति तु शसुदिताथेः, तष तक “लकी विनैव arfaoe इति, जनकं दति te, तकौ विभेव यातिग्रहलन्तकंजनक TY: । टूति ग्रौमथुरानाथतकंकमो परविरदिते तत्वचिन्भामणिरहे श्रतुमानाख्यदितोयखण्डर दये यातिग्रहोपायर द्यं ॥०॥ [१ न अ ore: eR ere gen, 7 ER (१) aararanfafca यत्‌ संग्रयभनकं वदमाबारेवेबधंः। थ AR | ^~ तथाहि धूमा यदि वश्यसमवदिताअन्धत्वे सति वहिसमबहिताजन्धः eaters: स्यादित्यच किं aan विधटकशङ्ासामान्यं तकभिावातिरिक्प्रतियोगिकाभा वादेव पूरवे नावतरति तं तकंमाह, "तथारौति, ‘wa इति धमो यदि वज्चसमवहितजन्यभिन्ञवविशिष्ट-वङ्किसमवदितजन्यमिन्ञलवाम्‌ खात्‌ उत्यन्नलाभाववान्‌ स्यादिव्यथेः, विशिष्टान्तं दितौीयमिन्नल विग्रषणं । न्यं हि अगति aged वद्ध समवहितजन्यं तत्‌षमव- fared द तजायश्चेदुभयजन्य एव a raz! अन्य एव स्यादिति भावः. नेतु नाय वद्कि-धरमवयाशिगरहापयोगो वह्ियभिचषारिलापा- दककतकंलेव तथालात्‌ । ग चातथालेऽपि चतिविरह दति वाचयं, तादृ व्क -धूमथाशिग्राहकतकं एव श्रनवखाप्रदभ्ेनादि ति, चेत्‌। TI तद्धापि परग्यरया वद्धि-धृमथाभिगरहोपथोगिलात्‌, तथाहि ५१) अगदद्यादागारितोति ae | १९० तपैवचिन्तामडी ृमोऽ्रेव भविष्यति कचिहङधि विनापि भवि. जा ७ ०० न ० क ० ७ धूमो यदि वद्ि्यभिषारो खात्‌ व्धिजन्यो म सादिति ate. धूमयातनियाहशसकंस्र च वङ्गिजन्यलरूपा्य्यतिरेकनिञ्यः" हेतुः वाधबुधेलाविकबुदधौ( हेतुवात्‌ तसिंचागय-यतिरेकाभ् ment वद्धिजन्यवनिएेये वङ्धिजन्यलशरङा विरोधिनौ ane. घामगौषन्पादकलात्‌? तच्छङाविरोधौ चायं तकौ दति, wa afequacmat वद्धिमहेणोत्यन्ने घटादौ मूलीयिद्यवारणच+ विशिष्टां दितौयभिन्नलविशेषण, तत्‌प्रतियो गिविगरेषणते aziy. तादवस्थ्यात्‌, ahs विनानुत्यद्चमानवं तदथः, ५ खषमानाधिकरण- वद्किमदन्यखायवहितपूवचएकं य्त्तदन्यवमिति तु निष्क, खपदमन्यलप्रतियोगिपरं, were! टदानौकनधघटादेः सामगो- न~ ~~ = ~ ~ ~~~ (१) वडिजन्धत्वाम वक्ूपापाद्यामावस्य वद़िजन्यत्वातमकस्य fray ददः । (x) ताकिंकबुडौ तको्कबडधौ cau: | (१) गनु संशयनाद्ो्तर वड़िभन्धलनिश्चय cag ery संश्रयसामम्रीति सश्रयस्य संश्यसामयोशम्पादकल्ादिति तदधः तथाच्च यादत्‌ तः दिङ्पपरतिबन्धकखमवधानं न भवति तावत्‌ सं्रयधारैव SAE दति ara: | (9) qa? यातिः, तस्याः fue? शमि चारः, arcade: | (५) Aaa? were द्धः | (q) ‘aw सामानाभिकरखानिवेष्े। € ‘ am: | Ret ध्यति अहेतुक रव Area इति शङ्का स्यात्‌ Bare कालेऽपि छुजचित्‌ दे वङ्किखेम मूलग्रेयिद्यतादवसधयात्‌ महाप्रलये मानाभावात्‌“ खण्डप्रलयेऽपि ब्रह्माण्डान्तरे वद्धि- शात्‌ सामयरौमाज्रस्येव वज्धधिकरणएकणट्न्तिलेनाप्रसिद्धिपसङ्गाश्च | न तु वह्यघटितसामग्यजन्यलवं तत्‌ धूमे प्राक्‌ तदनिश्चयात्‌ श्रापा्याभावेनापादकाभावसाधने विगरेख्यविरदप्रकारकसिद्यथ त- निञ्चयस्यापेचितत्वात्‌ । व्यखमवरिताजन्ये वद्िजन्यालोकादौ मूलगेथिद्यवारणय विगेग्यदलं। न च चरमसमवरितपदं a वद्धिजन्यलाभावस्यैव सम्यक्लादिति are) aye वङ्धिसमव- धाननियतोत्यत्तिके घटादि विशेषे मूलगेथिष्यापत्तेः | वद्धिषमव- frog वङ्किकालोनसामगरोजन्यलं खषमानाधिकरणवङ्कि- मल्छायवहितपू्वंचणकत्व इति तु निष्कर्षः । श्रन्यथा ददानौ- ननजन्यमाच्येव वज्भधिकरणचणटन्तिसामयोजन्यतया पर्ौशरत- मेऽपि? तादृश्सामगरोजन्यलनिञ्चयस्ेन त्वेपल्यापत्तेः। म त्‌ वङ्किघटितशामप्रोजन्यलं तत्‌ तथा सति aed वद्धिसमवधान- नियतोत्पन्िकघटादि विगरेषे मूलगेथिच्धापत्तेः। वद्धिषमानाधि- AUG घतौत्धमेन चापादयप्रतियोगि विगेषणोयन्तेन वङ्कियधि- Sere ne oe ee न= भजक (९) मष्ाप्रशयाङ्गोकरारे तु way ताकृशाग्यलप्रतिये गितं सम्भव तोति मावः | (९) धूमे वाृद्रवामदौजन्बलव बडिनन्धवखरूपमेदे्भिपरादः। RRR त्वचिन्तामशो खक्रियाश्ाधातः स्यात्‌, यि हि परहीतान्बय-व्ति करणे व्िणन्यरूपादौ वद्किव्यधिकरणे घटादौ च मूलशर चिं । न च Vereen fate श्रापाथ्यभावेनापादका- भावसाधने मियमतो यद्धमावच्छिलं सिद्यति agatafeqer- आवकोटिकसं्यं प्रत्येव तकौ विरोधौति नियमः प्रहते तु सत्पश्नलाभावाभाषेनोत्पक्षवेम वजय ्मवहितजन्यभिश्चलवि जिष्टवद्धिसमवहितजन्यभिन्नवष्यापादकौ तस्वाभावसाधने ATR न्यमिन्नलाभावरूपस्य विगरेव्याभावसख न सिद्धिः ' विश्िष्टाभावस्या- तिरिक्षेव fag: तथाच कथमस्य वह्किजन्यलाभावकोटिकंगरय- विरोधित्रमिति ara विशिष्टाभावस्य विशेषण-विषथाभावान- तिरिक्रतया वद्धिजन्यमिल्लवाभावरूपश्य विगेखाभावख fag: | su तथापि म वद्धिजन्यभिन्नलाभावलङूपेण afer सिद्धिरलुमितेयांपकतावच्छेदकप्रकारकलनियमेम विशिष्टाभावलेनेव afeg:| न च विगेषणाभावबाधनिश्चयसटकाराद्रापकलानवष्डेद- केनापि विगरयाभावलेन तद्धिद्धिरिति वाश्च । तदापि पचे fat यंयातुमाने ९) पूष विगेषणाभावबाधपरतिसन्धामामावष्ठकतया निव- aera पेणा सिद्धेरिति चेत्‌ । म । वद्यसमवदिताजन्यलेन पकचापि ~ ~~ --~ ~ "~~~ ~ न्न (९) वदि्न्यमिद्रलाभावल्वाव च्छिद्रवहिजन्यल्वम्य न fafafcfa खर Tro, Fo | (२) खापाद्याभावेना पादकषाभावानुमाने इ बधः | ve | २९१ रेकं हेतुं विना का््यौत्पत्िं शङ्केत तदा खयमेव cae enn: AE नभम अ कक ne me mee ~ ~~ “~~ ----~ [वा anne विग्रषणोयलात्‌ तथाच पचतावच्छेदकावच्छिने विपय्येयातुमाभे gi विशेषणाभावबाधप्रतिसन्धानस्यावष्छकतया नियमतो वद्धि - जअन्यमिन्नवाभा वलरूपेण वह्िजन्यलसिद्धिरम्युहेति सम्प्रदायविदः | तदसत्‌ वद्किषमवहितजन्य भिश्षवस्येव विशरेथतया बाधसरकारेण तदभावलेन तदभावस्य वङ्खिसमवहितजन्यवरूपस्य सिद्धावपि वद्धि जन्यभिन्नलाभावल्वरूपेण वद्धिजन्यभिन्नवाभावस्य वद्धिजन्यलङ्प- खासिद्धेवज्यन्यस्यापि वद्किनान्तरौयकस्य घटादेः वड्किसम- वहितजन्यतया वङ्धिसमवहितजन्यव-वङ्किजन्यवयोरलत्यन्तं भेदात्‌ वद्धिजन्यला सिद्धौ च कुतोऽस्य वङ्किजन्यवसंग्रयप्रतिबन्धकत्ं | न धूमो यदि बंयो गसम्बन्धावच्छिसोत्पत्तिसम्बन्धेन , वद्धिव्यभिचारै स्यात्‌ वद्किसमवदहितजन्यो म स्यादिति तका वद्धि-घमयाश्तियरो- पयोगो aa च बाधमिश्चयविधया वङ्किसमवहितजन्यलनिश्चयो हेतसन्निश्चय विरो धिनो वद्िसमवहितअन्यलसंशयस्य निवन्तक तथै are पङ्कि-धरमव्यातिग्रहोपयो गितसम्भवेन वङ्धिजन्यत्वमंग्रयाप्रतिब- न्कलेऽपि न चतिरिति are । खसमानाधिकरणवद्धिमत्छावयव हितपूरवंचएकलूपस्य वङ्कधिसमवरितजन्यलस्य धके fafaaaa TNA ARITA धमे तज्निश्चयासत्वे त वज्भग्वय- यतिरकानुविधायिवनिश्च यस्य sapere eam वच्छ माणखासङ्गतवापन्तेः निरक्रवङ्धिसमवदितजन्यवस्येव वद्धग्वय-वति- मक, ~ eet ee (Q\) afraarumfaartagfanaay: | ~ ॥ | भ्य ३९४ तश्यचिन्तामणौ धमार्थ वहेः तुश्च मोजनस्य परप्रतिपर्व wee चा पादानं नियमतः कथं कुर्य्यात्‌ | et रेवामुविधायिवरूपतवात्‌ | fre पदतावच्छेदकविणिष्टे waren- भावेनापादकाभावसाधने यद्धमेमाजविधेयतावच्छेदककसिद्धिभवति तद्धमावश्छिन्लाभावकोटिकसं्रथं प्रत्येव तका विरोधौल्येव नियम; HAUT मह्-दौधैलेतरपरिमाणभाववान्‌ घटोधयदि परिमाणवा्न खात्‌ xa न स्यादित्यस्यापि घटो awe वेत्य दिसं्यप्रतिबन्धेक- arafa: | बाधषहकारेण विपय्ययातुमाने मरत्ववावच्छिश्नश दौर्धललावच्छिन्नस्छ च सिद्धः, तथाच प्रृते बाधसहकारेण श्यापक- तानवच्छदकौग्तेन विगेथाभावतेम सिद्धावपि न aarenar- रेण सिद्धिः याधकतावच्छेद कौग्तेम विशिष्टाभावलेनापि विगरष- णाभाव-विपरेयाभावयोः fagt बाधकाभावादिति वह्किसमवहित- न्यलं्यं प्रत्येव कुतोऽस्य प्रतिबन्धकलरं | नव्यास्तु वङ्किसमवदहिताजन्यः स्यादिद्यन वङ्धिषमवहितजन्यत वद्किजन्यत्वमेव ana, सत्यञ्च श्रापाद्यकोरिप्रतियोगिविग्रेषण वक्रय, तथाच धूमो यदि वदह्धिजन्यलाभाववान्‌ स्यात्‌ व्षमवहि- ताजन्यलविशिष्टस्योत्पनल्ञलस्याभाववान्‌ स्यादिल्याकारककंः, 7 घटादौ मूलगरेचिष्यवारणायापा्े विशिष्टां प्रतियोगिविगेषषं न॒ लभावविगेषणं घटादौ मूलोयिष्यतादवसख्यापत्े(९ तदर्थ ~~ = जक (९) Srna घापराद्यामाबबहत्तित्वरूपस्य भिच्ारस्य तादवश्यापे frm: | Ww तक्षः | । ६ [| छक्र एव, ग तु वद्किमद्धिश्नदेशोत्त्तिकान्यलं aq) वद्धिमति am: पूवसुत्पन्ने रासभादौ व्यभिचारापत्तेः | श्रजन्ये athe वारणाय fave’) । न च aa वद्धिसमवधाननियतोत्पन्तिके घटादि विगरेषे मूलगरेधिच्यमिति ae) saad हि वज्भमम- वहितवङ्कि-त्छयो मेतरयावत्कारणाधिकरणकणएकलं, नान्तरोयके HINT थिच्धवारणाय व्भसमवदहितेति चणविगरेषणं खसमाना- धिकरणवङ्किमदन्यलं तदथः, वद्धिनान्तरौयकस्य यावत्कारण्ण- धिकरणक्णस्ह न वदङ्धिमदन्यः तथा सति afe विनापि तदुत्य- त्यापत्ते, न॒हि वावत्कारणसत्वे काय्यैविलम्बः, gah धूमे इष्टापत्तेः महाप्रलये मानाभावात्‌ खण्डप्रलयेऽपि ब्रह्माण्डान्तरे बह्धिसल्नाद सिद्धर्वारणणाय सखसमानाधिकरणेति वद्धिविगरेषणं, वद्ध धमवहिताजन्यलविशिष्टस्य वन्य समवरितयावत्कपररणा are एकलस्याप्रसिद्धला दद्धि-तत्षयोगेतरेति यावत्कारणविगेषणं, cary मे एव प्रसिद्धिः, दण्डादियत्किञचित्कारणाधिकरणएक्षणस्य वन्य स- वहिततान्नान्तरौयकघर विगेषादौ ample याव- दिति। न च age वज्भमभिघातजाततण्डुलादि कमणि पाक- renter च व्यभिचार दति वाच्यं । संयोगेन खसमानाधि- र शस्य उत्यशलघर कवज्ञसमवहितलघरकतया भद्‌ कूटस्यापाघ्स्य (९) वशसमदिताजन्यल्वमिलर्ः | (२) उत्पन्नत्वमिति तदये, वशसमवह्ितजन्यभिन्रतविशि्टाभावनि- वेषं ताटशभिन्नत्वविशिष्टग गनल्वादिकमादाय व्यभिचारः . स्याद्व- उत्‌ पञ्नत्वपरमिति ata: | 29 RRE त्वजिन्ामणौ तजापि सात्‌ । भनु तथापि अ्रापाध्प्रतियोगिभो विशिष्टशा- भरसिद्धिः धूमावयव-तदुभुयंयोग-धूमभ्रागभावघटिततद्ुमौ यथावत्‌- कारणस्य धूमोत्पत्ययवशितप्राक्ण एव स्वेन तदान TECH कारणतया श्रावग्ठकलेन धूमोयवद्ि-तत्‌संयोगेतरयावत्कारणा- धिकरणच्एस्यापि वज्यसमवदहितलाभावाङ्ूमेऽपि विशिष्टप्रसिद्य- सम्भवात्‌(५)। न च वङ्किविर हेऽपि तदुत्क्नधमद्चणकानामेव परश रसंयोगक्रमेण धुमोत्पादसम्भवात्‌ नभ तदानौ व्केरावष्यकलं धूमनिष्टजातिविगरेषसतेव वकि-ततसंयोगजन्यतावच्डेदकतथा धूम प्रति तयोब्येभिचाराभावात्तथाद agi एव प्रसिद्धिरिति are) argue घटादित्ल्तवा तच सत्यशदलाभावेभेव विशिष्टप्रसिद्यसम्भवात्‌ । न च यावत्कारणपदेन संथोगसम्बन्धाव- च्छिशखनिष्टन्दताप्रतियोगिककारणएताश्रयो यावान्‌ विवक्षणौयः degre तथाव धूमे एव प्रसिद्धिरिति वाच्यं । चख नान्रोधकसय चर विगरेषादेः संयोगसम्बन्धावच्छिल्लजन्यताप्रतियो- गिककाररताश्रयो दण्डा दिर्थावान्‌ वज्भमभिकरणएकाले वकते केव- शमवयवसंयो गमान वद्धिकरश एव काले जातं तादुश्मान्तरौयके व्यभिचारापन्निरिति | aa) य भूमावयवदयोत्पततिवेर्ा परे तयेकः कालः ततो धूमावयवद्ययोगः तदनन्तर मे afew: तावष्छेदकाक्राकधमोत्पत्तिः at वह्कि-तलयोगयोः साचात्‌ हेतुलेन तदिरद्ात्‌ श्रपि तु बह्यम्तरोत्य्निसततस्तत्ठयोगोत्‌ पञ्ि- (t) fafrerenntatatets He | तकः | २९७ लतः पूलवौत्पश्षधूमावयवदथसंयोगादश्िजन्यविलचणधूमोत्पन्ति- aa भूमव्क्िविभेषे विशिष्टप्रसिद्धिसम्भवात्‌ धूमावयवद्यसंयोगो- त्यन्तिषणखेव तदौयतादृश्रयावल्कारणाधिकरणलेन तदानौ aT भावस्य सत्वात्‌ उत्यन्तिपाकचणे च वदेः सत्वात्‌ AY तेव विग्ष्टरसिद्धौ WATTS पचलात्‌ धमान्तरे sea दृष्टापन्ति- रिति वाज्यं | पचतावच्छेद कावच्छेदेनापन्तर्देश्धलादिति प्राहुरिति संचेपः | “श्रवङ्केरेबेति न विद्यते वह्िय॑चेति sear खसमानाधिकरण- afgafgerq चणादेवेत्यथैः, श्रव्यवहितोत्तरलं पञ्चम्यथेः, ‘ate इदि विनापीति किं धमः क्चिदव्यवद्ितपूवे खसमानाधिक- wafs विनापि भविष्यतोत्यथेः, “wean इति कि धमो fiean एवोत्यत्‌स्यते इत्ययः, इति wet स्यादिति दति wer विरोधिनौ स्यादित्यथ | ्राद्यगरङ्ाद्यख सम््मदायमते निरुक्रवज्- | समवहिताजन्यवरूपपच्विगेषण्णभा वविषयकतया तकजनकपरामश्र- ` विषटकलेन तकं विरोधिलात्‌ पचतावच्छेदकांगेऽनाहाय्येपरामगर्ैव तर्कंजनकलात्‌ | नव्यमते तु निरूक्रवज्य समवदिताजन्यलरूपापाच्च- प्रतियोभिविरेषणभावविषयकतया तकंजनकापाद्यव्यतिरेकनिप्य- विचटकलेन तकंविरोधिलात्‌ | दतौयायाग्ह सग्रदायमते वाणं श्रयविधया श्रापाद्याभाववत्तया fafya पके श्रापादकसंश्रयाद्म- कानाहा्थव्यमिषारसंगश्याधायकतया तकेविरोधिलात्‌ । नव्यमते श्राश्रये च पके श्रापाद्यप्रतियो गिकोरिविगरेव्यविरो धिलवेन तकंजन- कापाद्यव्यतिरेकनिख्चयविघरटकतया तकंविराभिलादिति भावः। ९९८ तश्चचिन्तामडौ म चाश्ययोः meet इति वाच्यं । प्रथमा धूमलावच्छदेन, fatter धूमलसखामानाधिकरण्येनेति भेदात्‌ । भ चेवं धूमलषा- मामाधिकर णेन व्यसमवडिताजन्यलपत्ते ऽपि धूमलसामानाधिक- Tan वज्धसमवहिताजन्यल निश्चये बाधकाभावात्‌ दितौयषं शयसय कुतम्तकं विरो धिलमिति are) विगेयतावश्छेदकसामानाधिकर- aa aufagea विभ्ेव्यतावष्छेदकसामानाधिकरण्टन विशिष्ट- बद्प्रतिबन्धकलेऽपि^ विगरेयतावच्छेदकषामामाधिकरण्छेन बाध- संशयस्य संश्यसामगौसम्पादकतया विशेथतावच्छेदकसामानाधिक- रण्णेन विशिष्टनिश्चयं प्रत्यपि प्रतिबन्धकलात्‌ । “सब्बेचेति षष्ठं सप्तमौ wer: METH Tare, 'खक्ियाव्याघात दति, खं' तर्व- water gee’) तस्य या “क्रियाः वङ्धन्वय-व्यतिरेकानुविधायिव- जञाने, क्रियते शवत्तेतेऽनेनेति युत्यत्ेः, तेन याघातः तदयुक्रोऽनु- ae can, श्रन्वय-व्यतिरेकाभ्यां seen वद्धिजन्यवनिख्चय- Varna सहकारितया वज्धन्य-यतिरेकानुविधायिलश्नानख aa wel सत्वादिति भावः । श्रन्य-तिरेकानुविधा यिलश्नानख तादृश्रशङ्धातुत्पादगप्रयोजकवे मानमाह, यदि होति, “होता न्येति तदवय -यतिरेकानुविधा यिलभानसलेऽपि तदसमवहित- जन्यवं सामान्यतोऽहेतुकलं वा शङ्कतेत्यथेः, परपरतिपश्य्थे परकौ- (१) खदच्छेदावच्छदेन पिशिषटबदधि प्रति सामानाधिकरण्येन बाधनिश्च- ae प्रतिबन्धकत्वमिति मावः (२) तक्वत्युरष इति क० | ae: | २२९ तेन विनापि तत्सम्भवात्‌ तस्मात्तत्तदुपादानमेव ताह यश्राब्दबोधा्थ, उपादानं प्रयत्नः, “नियमतः wee-afatanat ्रह्यकेण धृमादिरूपेष्टसाधनतानिञ्चयतः, न fe धूमादौ बल्या समव हितो त्यत्तिकलस्या हेतकत्वस्य वा ग्रहस्य aaat सत्यां वज्ादौ धूमादिरुपेष्टवाधनतानिखयः सम्भवतौत्यार, तिनेति तादृगरग्रहसामयोसमवधानेनेत्यधेः, “विनापि' fata, 'तत्‌सम्भवात्‌” वज्यादौ धूमादिष्टपेष्टलाधमतानिणेयसम्भवात्‌ | ननु काययोनुत्पादख् कारणविरहमाजप्रयुक्रलात्‌ कथं तादु शशद्धातुत्पादश्य खक्रिया- ्यक्रतवमत-श्राहइ, "तस्मादिति, प्रयन्नान्यथानुपपच्येति शेषः, 'तदुपादानमेवेति बह्युपादानमित्यथः, उपादानश्च(^ उपादत्त प्वत्ततेऽनेनेति auger प्रक्निप्रयोजकौग्तान्य-व्यतिरे- कानुविधायिलक्ञानपर । । यत्त waar उपादानं प्रततिः पूष्वमपि खक्रियापदं तत्परमिति । तन्न । wen: शद्धाप्रतिबन्धकले मानाभावात्‌ vee: कारणएतागरहोत्तरकालौ नलेन तत्‌पू्ववत्तिशङ्धाप्रतिबकलासम्भ- ब । केचित्त करुणब्युत्यत्या उपादानपदं धमादिखाधनतानिश्चयपर gaafy खक्रियापदं तत्पर मित्याङः । तदसत्‌ | धूमादिषा- (९) Surety उपादानपदस्रे््धंः। २१ तश्वचिन्तामलौ श्शङ्धाप्रतिबन्धकं श्रद्धायां न नियतेपादानं निय- धनतानिखयस तकोत्तरकालोनलेन तत्पव्वत्तिशङ्ाप्रतिबन्धकला- भावात्‌। | तस्य श्रङ्कापरतिबन्धकतायामनय-यतिरेकौ areata, “me यामिति, यतः vate, यतः गश्ङ्ायासुत्यद्चमानायां न॒ निय- तोपादानं' नाग्वय-व्यतिरेकानुविधायचिवश्चानं, “नियतोपादाने च' श्रन्य-व्यतिरेकानुविधायिवन्ञाने च, न wer इत्यथः, Praag पादानं यसेति युत्यत्या नियतो पदानपदस्ान्वयः यतिरेकातुविधा- यिवन्ञानपरलात्‌। न च वज्यग्य-यतिरोकानुविधायिलसछ वद्धि- wa उत्पद्यमानतवे खति ate विनानुत्पाद्चमानत्वरूपतया निरक्र- वज्ञ समवदितजन्यलाभावधरितलेन तन्निश्चयस्य बाधनिश्चयतया प्रथमसंश्रयप्रतिबन्धकलवसम्भवेऽपि विरोध्यविषयकतया कथं एतोय- श्ङ्ाप्रतिबन्धकलवं कथं वा दितोयग्रदधाप्रतिवन्धकलमपि saat बाधनिश्चयस्य विग्ेष्यतावष्डेदकसामानाधिकरण्येन संश्रयाप्रतिब- ज्धकतया बाधनिश्चयविधया दितौयगश्रङ्धाप्रतिबन्धकलासम्भवादिति वाय | वद्भन्ध-यतिरेकानुविधायिलावष्डेदेन वद्किजन्यालोकादौ नान्तरीयवङ्किके घटादौ च वह्भसमवहिताजन्यल-सदेतुकलनिश्च- यादावत्तकधग्मेदभेनविधयेव त तादृ्र्रङ्धायामपि प्रतिबन्धकलात्‌। न॒चां्तोबाधनिश्चयवदंश्रतो यावन्तंकधमोदग्रेनमपि न विगर श्यतावच्छेदकसामानाधिकरण्येन सश्यनिवत्तंकमिति वाच्यं । बाध- निश्चयस्थले तथा निवमेऽपि यावनत्तेकधममद शना दिखले तधा ae | RRL तपादाने च न WET, तदिदमुक्तं “तरेव WITEA”, नियमविरहात्‌ | म॒ चेवं वज्यग्य-यतिरेकानुविधायिलश्नानं व्यावन्तेकधश्बेदेनविधया वद्धिजन्यलसंश्रयं प्रत्येव प्रतिबन्धकमस्त किमुक्रतकंणेति aa) अनन्ययासिद्धलाविगरेषितस्य वज्भन्वय- व्यतिरेकानुविधायिलस्य नान्तरौयकवद्िके घटादौ वदङ्किजन्य- लब्यभिचारितया*) वदङ्िजन्यवाभावव्यावत्तं कलाभावात्‌ तदि fare) वह्यन्य-व्यतिरेकालुविधायितस्य च वद्धिजन्यलानति- रिक्रलात्‌ उपायान्तरस्योपायान्तरादूषकलाख । न च स्यैव धूमे वज्ध्य-व्यतिरेकानुविधायिलन्ञानविरहाद्यच तादृशज्ञानं तच वज्धसमवदितजन्यला दिसंश्यासम्भवेऽपि धूमान्तरे तल्छंशये किं बाध- कमिति are । समानधरभिंतावच्छेदककव्यावन्तंकधनदग्रनसेव मतिबन्धकतथा धूमलरूपेए चत्‌ कि्चिद्धूमे वह्य्वय-व्यतिरेका- नुविधायिलज्ञानसत्े धमान्तरेऽपि तेन tu ayeafeaqs- न्यलसग्रयायोगात्‌ ोतान्वय-व्यतिरकधमययक्तिविगेषस्येव वा धम- लरूपेण तकं पच्चतया धमान्तरे ततसंग्रयेऽपि चतिविरदात्‌। न चतावता व्समवहितजन्यलादिसंश्रयस्य तर्क॑तरप्रतिबन्धकवश्रा- femal यभिचारसंग्रयभिटृत्य्थमवश्यं तर्कान्तरापेला पचमिनन श्रापाद्याभावविरदेऽपि श्रापाद्याभावांगे भमात्मकस्य पचभिनन 1 (१) सन्येव तदवथभिषरितधम्म॑सैव तदभावय्यावत्तकतमिति भागः (र) अगन्धयातिद्लविदधेषितसेषधः | BRR avafarntaat यस्िन्नाश्धमाने खक्रियाव्याधाता न भवतौति, a हि सम्भवति खयं वल्लादिकं धूमादिकार्याये निय: मत उपादन्ते तत्‌क्रारणं तननेत्याशद्धते चेति । एतेन व्याघाता विधः स च सहानवस्थाननियम इति तबाप्यनवस्येति निरस्तं । ` खक्रियाया एव शङ्काप्रति- बन्धकत्वात्‌ | वि व्यमिसारसंशयस्य सम्भवादिति वाच्यं । श्रनायत्या aware ह्यपि तन्तदश्बय-व्यतिरेकानुविधा यिवज्ञानवयकरेविंरोध्यविषयकते ऽपि प्रतिबन्धकल्लोपगमात्‌ एवं क्रमेण वद्धिजन्यवादि संश्रयं प्रत्येव तख प्रतिबन्धकलघम्भवेऽणपायान्तरस्योपायान्तरादूषकलान्न तकवेयण्येमि- fa aa) Ste प्राचां संवादमाह, तदिदमुक्रमिति, तदेवे- त्यादि “age Saat प्राचोनगन्धः, “age? प्ररत्ति् शङ्गाविषयो भवति, श्राशश्मानेः प्रत्ते सन्देहविषये सति, खक्रियेति, 'खक्रियायाः' खप्रटृतते, व्याघातो न भवति cae ननु धमोऽवदहेरेव भवियतौल्यादिसंग्येऽपि प्रटृत्तिनांतुपपन्नेत्यत- are, न रोति, ‘fran’ धमादिरूपेष्टखयधनता निणयतः, उपा- zw प्रयन्नविषयं कुरुते, तत्‌कारएमिति तदव्यवदहितपूवेवत्तिं तन्न an, datasets भविष्यतोल्यादिसंशयस्यव प्रतिबन्धकलात्‌ "एतेनेति “निरस्तमित्यनेनायः, 'तजापि' तज्त्ानेऽपि, खक्रियाया ee ना eens ee (२) प्रद्तलादिति Ge, qo, qo | = न a ae | RRR wa रव “arava यदि weifa मन Were ततस्तराम्‌। व्याघातावधिराशङ्घा aa: शङ्कावधिः कुलः” ॥ इतिखण्डनकारमतमष्यपास्तम्‌। न fe व्याघातः शङ्धाभ्रितः, किन्तु खकियैव शङ्काप्रतिवन्धि- केति, न वा विशरेषदशेनात्‌ कचित्‌ शङ्कानिटत्तिरेवं स्यात्‌। न चैताहशतकंवतारा भयेादशंनं विनेति मूयेद्शनादरः, न तु स खतरव प्रयोजकः | अत एव तदाहितसंस्कारा न मानान्तर तक॑स्याप्रमात्वात्‌, तश ———— व्याघातन्नानं प्रतिबन्धकमुक्र, व्याघातश्च विरोधः, विरोधश्च खक्रि- यायास्तादृग्रसंश्येन away”), नियमश्च वयातिरेवेति, तञ्जञानेऽपि व्भिचारशङ्गा विरोधिनो, तज्निटत्तिश्च' तर्कान्तरादि- व्यमवखेत्ययेः | खक्रियाया इति खस्य क्रिया प्रटत्तियेश्या दति gar सखक्रियाप्रयोजकोन्तनियताषय-यतिरेकादुविधायिवब्‌- दवरि्ययेः। व्याघातोयदौति वयाघातो यद्यस्ति तदा गशङ्खाप्यवश्यम- wiak, खक्रियाप्रहल्तिश्रङ्कप्रतियो गिकविरोधरूपख व्याघात प्रतियोगिनो wet विना स्थातुमश्रक्यलादित्यभिमानः। न चेदिति न चेद्राघातस्तदटा, ‘aa’ प्रतिबन्धकाभावतः, ‘act’ सुतरां wea: व्याघातावधिरिति, aurdanfe, ‘arar- तावधिःः व्याघातनिदत्या याघातप्रतिबध्या, “sree, ‘aang, षी (९) नियतसहागवद्यानमिति wo, ग* | 30 २६8 व्वचिन्तामणौ aetna हेतुः तदभावेऽपि शब्दातुमानाभ्यां तदग्रहात्‌ । नतु सचारदशेन-्मिचारादशेनव- द्यभिचारशङ्धाविरहातुकलतकयेक्नानं व्यभिचारि साधारणमिति न ततेऽपि व्यत्तिनिश्चय इति चेत्‌। न। खरूपसतेरेव तथोव्धाप्निग्राहकत्वात्‌। सत्तकद्यापि- प्रमा तदाभासात्तदप्रमा विशेषदशनसत्यत्वासत्यत्वाभ्यां पुरुषन्नानमिव | श्रङ्ावधिः शङ्धानिवत्तकः कुत tare, areas शङ्गायाः श्रावश्यकलेन BEAR श्ङानिवन्तेकलासम्भवात्‌, यथाघातख शरद्य मिवतेकल्राभावे श्रङ्या तकंखेवानवतारेण त्वस्यापि weT- निवन्तेकलाभावदिति भावः । श्त्यपास्तमिति खण्डनकारमत- मपां, कचित्तयैव पाटः “wert श्रङकाप्रतियोगिकः, प्रतिबन्धक दति te) खक्रियैवेति खस्य क्रिया प्रटन्तियस्या- दति युत्पत्या खरक्ियाप्रयोजकोग्चतनियतान्वय-वयतिरेकानुविधा- यिवधौरेषेत्य्थः । श्रधाप्रतियोगिकविरोधस्य , प्रतिवन्धकवेऽपि न कचतिरित्यभिप्रायेणह, "न वेति, विगेषदगेनात्‌" विरो- धिग्तादशनात्‌, या warftefa: सेवं न स्यात्‌ विरोध- प्रतियोगिनो wet विना तद्धिरोधाश्रयदभेनख स्थातुमश्रकधलादि- ame: । यदि च विरोधप्रतियोगिना यदाकदाचित्‌ यच gated" क्क (x) धच कुत्रचित्‌ इति प्राठः घण gery afer | तकः। | २९१ अपरे तु य्र तके MAMA मलं तच तकीन्तरा- पेक्षा, यब तु व्याप्तिस्मरणं हेतुः तब न तकन्तरा- vafa नानवस्था, अस्ति च जातमाचाणामिष्टानिष्ट- साधनतानुमि तिहेतुव्यात्तिस्मरणं, तदानीं व्याश्यतु- भावकाभावात्‌, तन्मूलानुभवमुला चामग्रेऽपि व्यात्ति- समरणपरम्यरेति। ~~~ ----~------------- ~ सत्वमा्रमपेचितं न तु तदा ay तदुत्तरं तत्सच्चमिति) विभायते तदा तुल्यं प्रतेऽपोति भावः । नन्वेवं afar भयो- दगरेनादिति सिद्धान्तः कथं सङ्गच्छते^९) दृत्यपेलायामाद, न चेति, वद्धि -धूभयोन्धयःसदचार निश्चयं॑विना भूमे वह्भ समवदितसामग्य- जन्यलनिञ्चयासम्भवात्‌ श्रयमेव धृमोवङ्किपूवंक एतंदन्यस्त॒ न, एवं एतद्धुमदयसेव afeqa न वेतदन्य दत्यादिश्ङ्धासम्भवादिति भावः । शदयोदगेनादरः कदाचित्‌ कुचचिन्तदुपयोगः, “म विति, ‘a? श्यःसदचारग्रहः, “खत एवः साच्वादेव, भ्रयोजकं दति anfH- ग्रहप्रयोजक Tey: | alana Gata ब्या्ियाइकले ¦ तदाहितसंख्कारस्य मानान्तरलापत्तिः यद साधारणं सदहकार्य्यासादयं मनोवदिगौ चरां प्रमां जनयति तदेव प्रमाणन्तरमिति पूष्वैपच्ोकनं दूषयति, श्रत एवेति यत॒ एव श्योर गेनजन्यसंख्कारस्तकं एव (१९) नतु तदुत्तरं तच सत्नमितौति गम घर | (२) संगच्छतामिति we, ae | Rad वक्वचिग्तामणौ य्लनादिसिडकाय-कारणभावविरधादिमूलाः aferat दति । तन्न । तच प्रमालानुयेगेऽनुमान- रव पय्ैवसानात्‌। न ॒च.व्याप्निग्रदान्यथानुपपत्तयेव तकंस्यानादिसिदव्यापिकत्वन्नानमिति वाच्यम्‌ | अनु- पपरेरष्यतुमानत्वात्‌ | प्रयोजकः न तु व्या्िगरहे aa war, शश्रप्मालादिति, ददमापाततः ARVANA: प्रमालात्‌ | वसुतसतकंख प्रामालेऽपि तं अरति संखारो न जनकः किन्तु प्रयोजक एवेति न प्रमाणन्तरल- मित्येव तत्त । "तच्चेति यभिचारसन्देहाभावव्शचेत्यथेः, (तदभावे- $पि अभिचारसन्देहाभावाभावेऽपि यभिचारसन्देेऽपोति यावत्‌, व्भिचारसन्देशश्च योग्यतादिषन्देदरूपतया श्रब्दादिनाथेनिण्ये- ऽषिरोधिलादिति ara) भान्तोदेश्रयति, ‘afafa, व्यमि- शारा एेनवदिति अयभिचारनिणेयाभाववदिल्यथेः(, चथा यभि- चारमिथयाभाव-सहषारदशेनं न व्या्भियादकं श्रन्यया यत्र अभिवारसंशयो aia तज afro: त्रापि यभिचारनिख- धाभाव-सहचारदग्रेनयोः सात्तथा यमिचारषंश्याभाव-तक॑यो- wit न व्याक्षिग्राहकं शरङ्ास्लद शायामपि. यभिचारग्ङ्ाविरदहा- नुकूलतकंयोश्नौगसम्भवात्‌ तच व्याप्िगरहापत्तेरि ति | यभिचारौति (९) व्भिचाशानिख्चयवदि यथं दति ग ०, we | (a) atante: आातियहापर्तेरितौचन्तः पाठः गण पके नासि । ae | RES अन्ये तु विपक्षवाधकतर्कादनौपाधिकत्वग्रह रव तदधीन व्याप्तिग्रह इति, तदपि न, तकंस्याप्रमाश- त्वात्‌। व्यभिचारादिश्ङ्धानिरासद्यारा प्रत्यक्षादिसह- कारी स इति चेत्‌ । न। waar तकं विना सन्दिग्धव्यमिचारौत्ययेः । व्याश्तियाहकलात्‌" बाियदे प्रयोजक- लात्‌ । ननु तथापि वयभिचारक्षानविरशातुकूलतकयोव्यभिचारि- ष्छपि सत्वात्‌ कथं प्रमा-भरमविभाग इत्यत are, “सन्तर्कादिति, यद्यपि aaa सच्चं मूलपरोथिल्या दि दोषर हितत, तदि शिष्टवमेव() श्राभासलं तच्च न प्रामाण्याप्रामाण्यप्रयोजकं agree afer तादृगरदोषविभिष्टादभूमोयदि वह्धियमिचारौ श्यात्‌ प्रथिवौ न स्ादित्यादितर्कादपि प्रमा-भरमयोरत्पादानुत्पादाग्यौ यभिचारात्‌। एवं विगरेषद शने सत्यलासत्यवमपि म प्रामाण्छादिप्रयोजकं विषय- स्याबाभितवेऽसत्यादपि विशेषद शनात्‌ प्रमा-भ्रमयोर्त्पादानुत्या- दाभ्यं यभिचारात्‌ । म च तकख सत्वं वस्तगत्या वयात्तिमददि- wad, श्राभाषलश्च aque व्याघ्यभाववदिषयकत्व, एवं विगरेषदश॑नस्य saa aque पुरुषत्ववदिषयकल्वे, वस्तगत्या तदभाववदिषयकलश्चासत्यत्भिति वा्य। तस्यापि खतःसिद्श्र- दा विरश्ख्यले त्क fata व्याभिग्रहेण वयभिचारात्तस्य प्रमा- भमप्रयोजकलवासम्भवात्‌ । तथापि ‘analy सत्यव्याशिन्ञामात्‌, (९) मूलणेधिख्यादिदोषविषिद्यवमेवेबथः | RAS avafarntaat व्याघातात्‌ “we wenfaceers व्याप्िग्रहे wae व्यभिचारात्‌ यत्त॒ येग्धानामुपाधीनां AAT TA ATT ATE: अयेग्धानान्तु साध्याव्यापकत्व-साधनव्यापकत्वसाध- 'तदाभासात्‌" तदभावात्‌, तथाच व्ाश्िप्रमालावच्छिन्नं प्रति व्याशिप्रमालेन डेतुलं समानविगग्यलं प्रत्यासत्तिः। यातिभ्रम- लावच्छिन्न प्रति विशेग्यतासम्बन्धावच्छिश्नयापिप्रमाविरइलेन aa विशरेषणताविशेष-विगेयताभ्यां सामानाधिकरणं प्रत्यासन्तिः। सवै जान्ततोभगवद्यािप्रमेव we सुलभेति भावः । "विगरेषदप्रेनसल्य- ल्वासत्यलाग्याः सत्य विग्ेषणएच्नान-तदिरदाभ्यां, पुरुषलप्रमा-तददिर- हाभ्यामिति यावत्‌, पुरुषन्ञानमिवः पुरुषलप्रमा-भ्रम इव, तकख श्र्माचनिवत्तकलाद्यच् खतः सिद्धः शङ्का विरदस्तत्र तव॑ विनैव यािग्रहः दूति नानवखेति qaqa | Meg तकंस् wmf प्रकारान्तरेणानवस्ां परिदरन्ति तदेवाह, “sat लिति, यच तु यार्तिरूरणएमिति, requ waa तकख ेतुलादिति भावः । याश्निसमरणे तका- tar नासौत्यच हेतुमाह, “sha चेति भवति चेत्यथेः, "चः" हेतौ, cenfracefafa, तकं विनेवेति गेषः, शयाघ्यनुभावकाभावादिति तकभिवादित्ययेः, यद्वा ननु जातमाचस्य afar स्मरणमेव न किन्तु ्रतुभवषूपमित्यत wre, तदानोमिति। नतु तथापि विनानुभवं स्रणायोगात्‌ SAAN याघ्यनुभवो ₹ेतुववाच्यसत amt | VRE नादभावग्रह इत्यनैपाधिकन्वं Grefaia | TTT अ्रतुमानेन तत्साघधनेऽनवसख्यानात्‌ प्रमाणान्तरस्याभा- . वात्‌ | ~~“ ~~ च तक हेतुस्तत्र च ah व्याष्यनुभवान्तर हेतुरिति क्रमेणानवख्था तदवश्ेवेत्यत श्राह, "तन्ूलेति व्यातिख्रणमूलकोयः प्रागभवौयो वाघ्यनुभव्तन्ूलिका, श्रगरेः भाविजन्मनि, याक्षिरणएपरभ्परेत्यचेः, तथाच HHA AA AAU AAAI YATRA ATA या- छ्यनुभवो न tq: faa afracufafs नानवस्था कदाचित्‌ शरन्तरान्तरा व्या्भि्मरणेन विच्छेदात्‌ तकधाराथा श्रविरललब्रला- भावादिति प्राचामाश्यः । भ्रषेदमखरसवोजं, न fe कदाचिदन्- रान्तराविच्छेद एवानवय्थापरिदारः, किन्त श्रात्यन्तिकं विच्छेद एवेति सकलसम्प्रदायसिद्धभिति | का्थे-कारणभावविरोधादौनामनादिप्रसिद्धिविषयलनिश्चय एव कुत्रचित्तके सं्यनिवक्तेकं दति केचिदरदन्ति mama निराकरोति, ‘aftata, श्रनादिषिद्िति काय्येकारणभावविरो- धादौनां विशेषणं, तथाच श्रनादिवेन भ्रनादिप्रसिद्धिविषयतेन, ‘fog’ निशिताः, काय्ये-कारणभावादयः afena संग्यनिवन्तका दति wager, यथाश्रुते काय्यै-कारणभावे विरोधे चाना- दिवस्य दुब्वचलात्‌, श्रादिना बाप्तिपरिग्रहः। "तत्रेति का्यै-कार- एभावादौनामनादिप्रसिद्धविषयवे द्व्यर्थः, श्रमाणतुयोगेः प्रमा- rae त्वचिन््ामणौ ये wagers fata सहवारादिदशंममाचेश व्याप्तिग्रह वदन्ति, तेषां पक्षेतरत्वस्य साध्यव्यापकत्व- यपिर पयि wa”, “शरलुमान एवेति रद्य तचासम्मवादित्यधैः, तथाच AMAA तकोपेचावश्यकौत्यनवद्ा तदवस्धेति भावः। याि- ग्राकतक॑मूलश्टतव्यातरिहो म तकोन्तरादपि तु यातिग्रहान्यथा- नुपपन्निग्रहादेव इत्याह, न चेति, शश्रतुमानलात्‌' यािनिश्चया- धोनप्टृत्तिकलात्‌, यथाञ्ुतासङ्गतेः परोरर्थापत्तेरलुमानलानभ्यप- गमात्‌, तथाच्च तचापि तकौपेक्ावश्वकौत्यनवसखा तदवदेवेति भावः । तदेवं यभिचारादग्र॑नषठतं सरचारन्नानं व्या्षिग्राहकं तकंः wernt प्रयोजकं दति व्यवसाय तकोदनोपाधिकतयहस- तदुभाग्धां - मिलिला enfray caching दूषयति, ‘ga लेति, तदधौन दति तयोरधोन cae) श्रनौपा धिकलगर व्या्धिग्रहे च त्कः खतन्लो Be, प्रमाणएसहकारौ वा, नाद्य- इत्याह, 'तकंख्येति तथाच प्रमाणस्य ara अनकल्नियमेन TRY प्रमाणलासम्मवात्‌ जनकलाभाव Tarn, ' दितोयमाशद्कते, व्यभिचारादौति, श्रादिपदादुपाधिपरिग्रहः। ‘area’ तका- भावातिरिक्रकारणन्तराभावात्‌, "विरहः श्ररुत्पादः । व्याप श्रनौपाधिकलगरर | (९) श्रमायानुयागे' प्रमायप्रमर द्यं प्राठः we, Te, घ° THAT नासि। amt | २७१ प्रहेऽनुमानमावमुच्छिदेत, अनुमानमाषाच्छेदकत्वा- हेव प्रेतर नेापाधिरिति चेत्‌, arate, न हि वयमुपाभित्वेन तस्य दषत्वम्रा च्छे, साध्यव्यापकत्वेन तद्यतिरेकात्‌ पशे साध्यव्यावसकतया व्यापकव्य तिरेक व्धाप्यव्यतिरेकंस्य वजलेपाच्च | aft च कर-वहिसं- यागः शक्तयतिरिक्रातीन्द्रियधम्मेसमवायी जनकत्वा- श्रनौपाधिकवन्नानं व्यात्तिधौोजनकं तन्मतमाश्द्ख निराकरेाति, afafa, “साधनादिति श्रलुमानादित्यथः, “श्रनो पाधिकलं सुह मिति, तथाच तकोहेतुकमेवानौपाधिकलक्नानं वयािधौडेतुरिति भावः । श्रनवखानादिति तदतुमानमूलोग्धतव्याभिन्नानेऽयनौपा- पिकलनिश्चयस्य eaarfefa भावः | : व्याश्धिग्रहे परम्बरयापि कुबचिन्न तकौपयोग इति मोमांसकेक- देशिमतं निराचष्टे, "ये चेति, वयभिचारसंग्रयस्य तत्सामग्याख्ा- प्रतिबन्धकलादिति शेषः । “श्रनुकरूलेति व्मिचारश्ङ्धानुत्यादानु- Fae, “षचारादोत्यादिना सम्बन्धिनः साध्यादेः परियः, ‘arfaaw’ waa वयािनिखयं, 'साथ्यव्यापकलय्ह' साध्यव्यापकल- निश्चये, शश्रतुमानमाचमिति सन्दिग्धसाध्यपचकातुमानमाचमुख्छि- ian, wad निर्ण तसाध्यके यमभिचारनिखयसत्वेम wate सध्यव्यापकलनिश्चयासम्भवादलुमानमाचोच्छेद्‌ भावात्‌ । RATA पचे साध्यस्य day साध्ये पकेतरलव्यभिचारसंश्यसत्वा द नुकूल- aa विना न साध्यव्यापकत्निश्चयसमव इति भावः। श्रनुमान- ४1 २४९ तश्वचिन्तामणे दित्यबाप्रयाभकत्वाख् साधकं तच व्याप्तस्य TTT किमप्रयाजकं नाम तसाद विपष्ठवाधकतकाभा- ara तव व्यात्िग्रह इत्यप्रयाजकत्वमिति | दूति ओमहङ्गयापाध्यायविरचिते तच्चचिन्तामशौ ~ AAAS [1 TIAA Wl मातेति तादृशरालुमानमानेश्छेदकलन्ञानशचणप्रतिक्रूलतकां दित्यथे, 'ोपापिः' म खव्यमिचारेण साध्यव्यमिचारोज्ञायकः, उपाधिलेनेति व्यभिशारोन्लायकलेनेत्ययः | साध्ययापकलेम' तजिञ्चयेन, ‘ars व्यतिरेके" व्ापकवयतिरेकञ्चाने, शयाययतिरेकख' व्याणव्यतिरेक- WITS । नलु तादृश्रातुमानमाजोच्छेदकलन्ञागेव तत्र साध व्यापकताश्नानविरोधोल्यखरषादार, श्रपि चेति, श्यतिरिकरेति | म reread साध्याप्रसिद्धिः, पररोल्येव परं प्रत्यभिधानात्‌, खमते तु श्रह्मतिरिक्षववहिभिविन साध्यं बोध्यं, न साधकं न fay, cme व्याणयतेन निञितस्य, "पचधग्मलेः पचचभमेल्मिणेये, “> तेति वय मिचारसंरयसामयो सेम न तच व्यात्तिनिञ्चय were | दति ओमधुरानाथ-तकंवागो शविरचिते तत्नचिगनामणिर श्तुमामाखयदितौयणण्डर खे तकरय्यं | BT MGA: | SSE OO उक्तव्यापिप्रकारेषन्धान्धाभावगर्भेव anfaca- मितिहेतुलाघवात्‌ | अता नाननुगमः | रथ व्याश्यनुगमर स्यं | ATMA श्चानसमुद्चयो न रेतुरसन्भवात्‌ न Nera ्रन- नुगमात्‌ कस्यचिदेव ज्ञानं तयेत्यज्र त विजिगमकाभाव इत्यत श्रा, वक्तेति, “्रतुमितिरेतुरिति श्ानविषयतयाऽनुमभितिरेतुतावच्ड- दिका इत्यथः, लाघवादिति प्रतियोगितावच्छेदकतावण्छेटकसम्बन्भेन यत्मतियो गितावच्छेदकावच्छिकं प्रतियोगितावच्छेदकसम्बन्धेन तद- द्विन्नलसखय हेलधिकरण विगेषणएलेनात्यन्ताभावगभेमपेश्यापि शाध- वादिल्यथेः। श्रथ श्रन्यन्याभावगभशच्चणेऽपि प्रतियोगितावष्डेदक- सम्बन्धेन प्रतियो गिमद्धिन्नतं हेलधिकरणएविगेषणमावश्यकमन्यया सयोगादिमदन्यान्याभावस्यायाणयटृतन्तितानये सयोगो दवयवादित्य- MII, श्रन्यान्याभावस्य व्याणटन्तितानियमनयेऽपि सयोगादिमद्वदस्याव्यायदन्तिताभमेण हेतुसामानाधिकरण्भमेण तचातुमिल्यनुत्पादापन्तेः, तथाच क्र लाघवं। म चान्योन्याभाव- Mig रेलधिकरणटन्तिवमेव निरवच्छिन्नवेन विगरेषशोयं न २8४ तश्वचिनामणौ तु चयोक्रप्रतियो गिमद्धिश्ललेम रदेवधिकरणएमतोलाघवमिति are | तथा स्यल्यन्ताभावग्भललशएेऽपि तथेव TET Tafa गौर- वाभावादिति Sql म। श्रन्योन्याभावगभेलचणे तादृ श्मरतियो- frafgaaa हेवधिकरणविशरेषेऽपि प्रतियो गितावच्छेदकताव- REACT MAAN गितावच्छेद कयोरग्रवेशादेव लाघवात्‌ | वस्‌- तोऽन्योन्याभावगभलच्णे प्रतियोगिभिन्ललं हेलधिकरणख्य प्रतियो- ग्निरूपितलं वा हेलधिकरणटत्तिवसख fart न॒ तु ath गौरवान्तथाचात्यन्ताभावगभमपेच्छातौव लाघवमिति भावः । WT नवाः श्रन्योन्याभावगभेयापकताघरितयाभिन्ञानमपि ातुमितिहेतुः, faa साध्याभाववदटत्तिवरूपवया्िश्ानमेवानु- मितिरेत्रिति area) । तत्परिष्कारख प्रागेवामिहितः,^ ` केवलान्वयिनि . भमरूपवयािक्ञानादेव स्ववदातुमितिः, agat भरमभिन्नयातिन्नानादेवातुमितिरिति नियमे च मानाभावः, भम जनकंदोषर हितस्य बेवशान्बयतुमितिरप्रसिद्धेव । एवं दयं विभि- हस्लादित्यादावपि भमरूपव्यातिज्नानादेवानुमितिः(४ । म च (१) "लाघवात्‌" साधममेदेन काय्े-कार यमावमेदाकल्नरूपलाघवारि- ae | (२) arfraqncweisfifer cae: | (६) विशिषटसत््वस्य स्वानतिरिक्तवया fafircard अ्रथत्वाभाववदड- सिलरूपय्याप्तामावात्‌ तच तादृश्या क्षानं भमरूप्रमेवेति | न च साध्याभावाधिकरणडस्तितानवच्छेदकंहेतुतावच्छेदकवत्वमेव या- fr तथाच विशिदटसत्से अरव्यलाभावाधिकरशटत्तिवेऽपि विणि WTRIgte: | Rey बाध्याभाववदटस्निलन्नानस्येव सव्वेनालुमितिरेतुते एथिष्ामितर- भेदः we धूमाभाव इग्या्प्सिद्धसाध्यकातुमितिनं खात्‌ are स्याप्रसिद्या तदभाववद टत्तिलक्नानस्यासम्मवादिति aa) ay एथिवौतरल-धूमादेरेव साशाभावतया एथिवौतरववदटन्तिल-धूम- वदद्न्तिलन्नानखेवानुमितिहेतुचात्‌ sur तवापि -साधयस्याप्रसिद्या साधाभावव्यापकोेश्ताभावप्रतियोगिलदपव्यतिरेकवयाध्यादिश्नानस्य तजासम्मवात्‌ । मनु साध्याभाववद टत्तिवज्नानखयैवानुमितिरेतुले वाच्यलादौ aqiat वा केवलान्वयिलयदद श्रायामतुमितिने ख्यात्‌ विष भ्रनसक्ेन WATS साध्यतावच्छेद्‌कसम्बन्धावच्छिसनसाध्यतावच्छे- दकावच्छिननप्रतियो गिताकलसम्बन्धेन MAMTA व्याप- कसामानाधिकरण्रूपव्यातिन्नानख BAe तु तदानौ मणनुमिन्यु- त्पादात्‌ । न च केवलान्वयिलय्हो न तावत्‌ लाध्याभाववान- भाव इत्याकारकोऽभावलावच्छेरेन साध्यतावच्डेद्‌कावश्डिश्ञप्रति- योगिताकतसम्बन्धावच््छिश्नस्य साध्याभावस्य faye: तादृ शजनिशखयस्य निवद्धिः पव्बैतोवद्िमान्‌ दत्यादिज्नानवदाहाय्येभमरूपलेनाग्रति- बन्धकलात्‌ । नापि तादुशकारकोऽभावत्वसामानाधिकरण्येन Sara द्रव्यत्वामावाधिकरणटत्तित्वानवच्छेदकत्वस्य सत्वेन त्र ATE- शव्यािज्ञानस्य कथं भ मल्वमिति वाच्यं । यापः हेतुतावच्छेदकघटि- तत्वे साधनभेदेन कार्यथै-कारणमावभेदाकल्यन रूपलाधवासम्भवादि- ति हदयं | (१) अभावः साध्याभाववान्‌ इत्याकारकाभावत्वादच्छेदेन साध्यतावच्छेद- कावच््डित् प्रतियोणिताकल्वसम्बन्धावच्छत्रसाध्याभावावगाहिज्ञाने Reg तच्वचिन्लामणौ साध्यतावष्डेद कसम्नन्धावच्छिखप्रतियोगिताकाभावे साथ॑तावच्छद- कावच्छिन्नपरतिधो गिताकलसम्न्धावच्छिन्वाध्याभावखय निखयः, ते- दत्तेऽपि श्रभावलसामानाधिकरण्येनाभावे खाध्यतावच्डेदकसबन्धा- वच्छिक-साध्यतावच्छेदकावच्छिशनपरतियो गिताकलसतम्बन्धेन साध्यपर- कारक साध्याभादवदटत्तिलन्नामखेत्यन्तौ बाधकाभावात्‌ WA awe ॒विग्रेयतादच्छेदकसामानाधिकरण्येन विगेषणधिद्यविरो- पित्ादिति वाद्यम्‌ । साध्याल्यन्ताभाववानभाव इत्याकारकं द्याभावलावच्छेदेनाभाबे तादृ श्रसन्न्धावच्छिन्नसाध्याल्यन्ताभावनि- खय्पस्य साध्यवद्विनज्ञोऽभाव इत्याकारकसाभावलावच्छदेनाभावे साध्यवदन्योन्याभावनिख्चयङूपस्य वा केवलान्वयिलग्रदष्याभारायये श्चापि wat” शरत्यन्ताभावलान्योन्याभावलादेरखण्डधम्मेविगेष- ्पवेनाभावलाघटितलात्‌(९ वाच्यलाभाववान्‌ WATT इत्यकारक द्याभावलावच्छेदेन वाच्यललावच्छिश्नप्रतियोगिताकलसम्नन्धावच्छि क्लप्रतियोगिताकवाच्यलाभाववलन्नानस्यानाहाय्यस्ासमवेऽपि तादु- शराकारकस्याभावलावष्डेदेन HTT ATA Mea ferent गिता कलसः विरेषगौभूतसाध्यामएवकोटौ अमावां साध्यतावच्छेदकावच्छ््िप तियोणिवाकत्वसम्बन्धेन साध्यस्य निवमतोभानाव्‌ crema विङद्ोभयप्रकारकतरूपमाहा यत्वमिति तात्य | (१) समानधम्मितावच्छेदककन्चगसयेव विरोधिलादिति ara: | (२) खन्धथा अलन्तामावलस्य सदातनसंखगाभावत्रूपते अन्धोन्धा मावत स्य॒ तादाल्यसन्बन्धावच्छिननप्रतियोगिताकामाववसूपत्वे अभावल 'चटितस्ेन एुनसतदोषतादवख्यः स्यादिति भावः। AIAN: | 299 वाभाववत्ाश्नामस्यानाशहाखस्यात्चि(र) aqarafa चेत्‌ । न । ताश्शरकेवलान्षयिलग्रहद श्रायामनुमितेर- प्रसिद्धः अन्योन्याभावलावच्छेदेन, रेतुसामामाधिकरण्ाभावय्द- शायामनुमित्यसुत्यादस्य व्यापि aay कस्यचित्‌ फशस्या- परलापस्या विशेषात्‌ | वस्हतस्ठ॒ साध्याभाववद रन्तिवरूपव्यािन्नानरे- तुतायामभावलं न निविष्छते गौरवात्‌ प्रयोजमाभावाख किन्त साध्यौयवदटत्तिलश्नाममेव रेत॒ः, तञ्च यथोक्रकेवलान्वयिग्हदशा- यामपि सम्भवति साध्यांगरे निर्ध्ितावष्डेदकलात्‌ | नतु तथापि साध्याभाववदटत्निलज्ञानखेवातुमितिरेतुते घटो- दव्यमित्थादिरूपा खरूपतो उव्यवा दिविधेयकानुमितिः कदा- चिदपि ग ख्यात्‌ साध्याभाववदट़त्नितवस्य द्रव्यत्रलादिरूपसाध्यता- वच्छेदकघटितलेन द्रव्यवलाच्चवच्छिन्नविधेयकारुमितिलसेव तदु कायेतावच्छेदकलात्‌, श्रन्ययातिप्रसङ्गात्‌, दइयललाद्यतिरिक्रामव- च्छिक्नद्र्यलादि विधेयताकालुमितिलस्य काययैतावच्छेद कले द्रवयला- शनुमितेनियमतो दिविधविषयताकलप्रसङ्गात्‌ । न च यच +^. ~ ॥ {~ +~ BYic (१) तथाच anfast खरू्पसम्बन्धावच्छबरपतियोगिकलविशिदध- वा्यल्वत्वावच्छिघ्रप्रतियोगिताकलस्याप्रसिद्या खरूपरसम्बन्धावच्छिति- प्रतियोभिताकलवेन वाश्यतवत्वावच्छिघ्रप्रतियो गिताकत्वेन च aaa भावांश वा्वस्य WALA रताद शकेवलावयितय्रहस्य yfa- बन्धकत्वमिति ata: | (द) साध्याभाववदङत्तिलक्चागस्येवानुभितिर्तुते अं ufudenfcen- at खरूपतो घटो इथाकारकानुभितेरनुपपत्तिः व्यप्िबुडो ३९८ तत्वचिग्नामणौ साध्याभाववदटृनतिलकपव्याियहे साध्यतावष्डेरकद्रयलवाथवख्डि- भप्रतियोगिताकलसम्बन्धेन साध्यस्य FAAS: खरूपतोऽभावे प्रका- रकलं तच खरूपतोद्रव्यलादि विभेयकालुमितियेच च॒ तर्ये aged दरयत्वलादिरूपेण साध्यस्य दरयलादेः प्रकारकलं त्र ॒द्रयललाद्यवच्छिन्नविधेयिकेति का््े-कारणएभावभेदात्‌ न नियमतो दिविथविषयकलमिति वाश्यम्‌ । श्रभावप्रत्ययो हि प्रतियोगिनि तद्धगमवेरिश्चमवगाहमान एव तद्धमेसयावच्छेदकलमव- me teen gel ate awa मासते तब्रुपेण साध्यानुमितिरिति नियमाक्‌, खन्यथा MAL Vat बरखत्वावगाहियापिबद्धः घटोजातिमा- निद्याकारकलनातिलप्रकारकगयगवानुमि ्ापत्तिः carey समाधत्ते ्र्त्वत्वाद्मतिरिक्तेद्यादिना | तथाच रयलल्वाद्यतिरिक्तधम्भागव- ब्डितद्रयत्वादिनिषविधेयताकानुमितित्वं॑तत्कागयेतावष्केदकमिति समाधानं | खवर तादृश विधेयतायामनवच्छितरान्तविग्रेषणानुपादाने ातित्वेन द्रयश्वानुमिल्यापत्तिः। रवं दयलनिषलानुपादाने सत्ता साध्यकघटः सन्‌ दव्ाकारकानुमिच्ा पत्निरतस्तत्र उभयोपादानं। अजेयमनुपपत्ति, तथा fe ग्रयतवल्वेन घटलाद्यनुमिद्य सम्भवः ताट्‌- शम्ममालुमितेः ब्लनिकुषिधेयता कलासम्भवात्‌ | Tae समाधानं भ्रयत्वताद्यतिरिक्षधम्भानवच्छित्रद्रथत्वादिनिषदिधेयताकषानुमिति- लपदेन किश्विडम्मागवच्छत्िरथतवादततिविधेयताभिन्नयत्वत्वाद्यति- सिक्तधम्मै नवच्छित्रदवयत्वादिनिष्टविधेयताकानुमितलस्य विवच्ितव अथ वा निरवच्छित्रलविशिदग्रयतादत्तिव-प्रयत्वत्ानवच्छतिवो- .अथामाववदिपरेयताकानुभितितवस्य faafaae न काप्यनुपपरिरिति विभावनीयं | QTHATA | ४९६ अनपाधिकत्वन्तु eee नन्वेवमुपाधिरसिद्यप- Haat व्यभिचारवत्‌ हेत्वाभासान्तर स्यात्‌ म | व्याप्यभावत्वेनासिद्िरिति चेत्‌, तञ्न्नानमुपजौव्यमपि गाहते न तु तदमवगाद्येति नियमात्‌ दरयललाद्यवच्छिन्प्रतियो- गिताकलसम्बन्धेन Wert द्रवयलादेरभावे प्रकारत्वाषम्भवादिति चेत्‌ । न । wert द्रव्यलादि विधेयकानुमितेर सिद्धेः श्रभाव- प्रत्ययोरोत्यादिनियमद्यैव वा श्रषिद्धेख। यदि च तादृश्रानुमि- तिरपि प्रामाणिकौ तन्नियमोऽपि च प्रामाणिकः तदान्यज साधा भाववदटृत्तिवन्ञानमेव हेतुस्तादगरातुमितौ च द्रवान्याटत्तिलादि- रूपव्यातिज्ञानं रेत्रिति० प्राः । नतु अन्योन्याभावगर्भयासिन्ञानलयैवालुमितिहेतुतेऽमौपाधिक- लानं शअरनुमितिजनकं इति प्रामाणिकम्वादः कथमत ay,” “श्रनौपाधिकन्विति, 'त्ञ्णमिति लिङ्गविधया अन्योन्याभावगभे- याश्िश्चापकमित्यथः, तथाच प्रामाणिकप्रवादे जनकपदं(र प्रयोज- कपरङिति भावः | (१) तथाच अमावां रे Reet बव्यत्वावगाहिदरग्यत्वाभाववदटन्तित्व- wise काय्यतावच्छेदकं ग्रवयत्वावावच्छिन्नविधेयताकानुभि- तित्व, Hein खरूपतो अरव्यत्वेम उश्थावगादिद्रव्यान्यार्त्तित्वरूपथ्था- fret कार्ययतावष्डेदकं खरूपतो इव्यत्वविधेयताकानुमितिल्व- मिति भ नियमतोऽनुमितेदिविधविषयकलवमिति तात्यय्े | (2) अनुभितिहेतुरिति प्रामाणिक्प्रवादविरोध दत area गर | (३) हेतुपदमिति गर | । $2 २५० avafamaat म खतेदृषकं । AWA साध्यब्यापकत्व-साधनाबाप कत्वन्नानमन्धस्य साध्यव्या्यत्व्ाने प्रतिबन्धकमतिप्र- शक्ते. व्यभिचाराच्चानस्य AAMT, तदधौस्तथा । न =-= aq यद्यणयनौपाधिकलं वयािज्ञानविषयतया श्रनुमितिकारणए- तावच्छेदकं raat तदभाव उपाधिरसिद्धावेव प्रविगरेत wate तिजनकतादच्छेदकबयाेरभावशधैव व्यायता सिद्धात्‌, यदि नेवं तदा उपाधिरैवाभासान्तरं स्यादित्याशङते८, “नन्वेवमिति, "एवं अनौपाधिकलरूपव्याधिन्ञानखालुमितिरहेतुते, रसिद्युपजोव्यलेनेति दाध्चनिश्चयपरयोजकज्ञानविषयतेनेत्यधे, दद ञ्च हेलाभाषले WIA वाभासान्तरले, हेलाभासान्तरं स्यात्‌" याणलासिद्धिभिन्नदहेला- भाषः शात्‌, व्याघ्यभावलेन' श्रनुमितिहेतुश्नान विषयतावच्छेद- कयाघ्यभावतेन८९) “श्रसिद्धिः व्यायलासिद्धिः 'उपजोवयमपोति (१) ननु यद्यप्यनौपाधिकालं लिङ्विषयतया अनुमितिकारणतावच्छे दकं स्यात्‌ तदा तद्भाव उ पाधिव्याप्यलवासिदिभिव्रहेत्वाभासः स्थात्‌ खनुमितिजनकतावच्छेदकथाप्तानिखयप्रयो जकक्चान विषयत्वेन aft: चारवत्‌ हेत्वाभासतवस्यावश्यकलतवाव्‌ नुमितिजनकतावच्छेदकयाप्ता- भावलाभावेन ब्याप्यलासिदितवासम्भवात्‌ खनुमितिजनकतावच्छेद- कयापेरमावस्य याप्यत्वा सिद्धिलनियमात्‌ carga, "नन्वेवमिति इति पाठान्तरम्‌ | (र) arated Frey टतौयाये, तथाच याप्तामादल्विरनि -शासिदिरि्यः। “STATA! | २५१ चानापाधिकत्वन्नानं व्याप्िन्नानहेतुरित्युक्तम्‌। तथं व्यभिषारत्नानदारा स दूषकः, Va परमुखनिरौः- gana सिदसाधनवन्न yaa la शचैवमव्यभिचारस्य afaa व्यभिचारस्तदभावत्वेनासिडिः «arfefa A १ oe: परम्परया व्याछ्यनिणेयो पजो यमपौत्ययेः, “सतो दूषकमिति श्रनु- मिति-तत्कारणएपरामर्ान्यतरः प्रति साचात्‌ प्रतिबन्धकमित्ययेः, तयोरन्यतरं प्रति साचातप्रतिबन्धकं wert तद्विषय एव देवाभा इति भावः । एतदेव स्पष्टयति, न हन्यस्येति, तद्धेतु ay व्या्िधौह्ेतुलात्‌, ag? वयभिचारधोः, ‘ae’ खतः प्रतिबन्धिका | नव्यास्तु नन्वेवमपि व्यभिचारस्य कथं हेलाभासत्वमत श्राह, '्यमिचाराज्नानस्येति समानधिकन्यमिचारज्ञानाभावसेत्यधैः, तद्ध तूलात्‌" व्ा्िधौरतुलात्‌, व्यभिचारधोः साचात्‌ प्रतिबन्धिकेति समुदिताः cars: | itufraamafaa उपाधिमल्लन्ञानाभाव ween, येन उपाभिन्नानं व्यभिचारन्नानवत्छतः प्रतिबन्धक स्यादिति ara: | तत्‌ किमुपाधिदूंषणसेव न दत्यत श्राह, "तथाचेति, उपसंहरति, ‘wafa, "परसुखनिरौोककतयेति श्रतुमिति-तत्कारणएपरामशा- यतर प्रतिबन्धकज्ञाना विषयतयेत्यथेः, “सिद्ध साधनवदिति पचविशे- (९) न्ास्विद्यादिः ersten पाठः कण Vea नास्ि। Rye avafemtaat MMA | साध्याभाववद्‌ इत्तितवं हि व्यभिचारः तद्भा- aq नाव्यमिचारः केवलान्बयिन्धभावात्‌। किन्तु खसमानाधिकरणात्यन्ताभावाप्रतियगिसामानाभि- करण्यं । न चानयोः परस्पर विरहइत्वमिति। दूति ओमदङकेणे पथ्याय विरचिते तक्चिन्तामशो नुमानखण्डे व्या्यतुगमरहस्यं, समाप्तश्च Alay हपायः॥ ` व्यक-साध्यनिद्यवदित्यथेः, ₹हेलाभाषल्ाभावेनेति गेषः, न rag न एयक्हेवाभासः, अन्यथा श्रगौ पाधिकलज्नानस्यातुमितिरेतु- पदेऽणुपाधेरैवाभाषान्तरलस्य TATA, श्रनौपाधिकलख्छ पारि. भाषिकदेव निव्वेचनात्‌ उपाधेखतदभावलाभावेन व्याणलासिद्धाव- मभोवासम्भवादिति भावः । 'सिद्धसाधनवदिति च हेवाभासला- WATT FHM, A A परमुखनिरौचकतार्या, तजन यथोक्रपर- gafacranarfefa ध्येयं । ‘fafeafa, wrafirere cae wad, “श्रनयोरिति साध्याभाववद्‌टन्तिल-खसमामाधिकरणभा- वापरतियोगिषाथ्यसामानाधिकर्योरिव्यथैः । दति ओ्रौमथरानाय-तकंवागौश्रविरचिते तत्वचिन्तामणिरहख श्रलुमानाख्यददितौयखण्डर रखे व्या्यनुगमर दख, समाप्तश्च याग WATT | TT सामान्यलक्षणा | NES श्याप्िग्रहश्च सामान्यलक्षणाप्रत्यासत्या सकलधुमा- fs moet ee remem en: SO RE IE NEE ce 9 न न पक aad रथ सामान्यलस्षणारदस्य | ---=-+<.४2“2---~ ~~ -- ~~ --------- ~ जार ० ५ प्रसङ्गसङ्गत्या." सामान्यलक्णायाः प्रत्यासत्तिल यवस्यापयितु- मार, ‘arfiawafa महानसादौ जायमानो धूमलरूपेण सजिकष- भूमे वह्धिलरूपेण सिृषटवङ्धवयां भिसाचात्कारसत्य्ः । “सामा- न्यलचणप्रत्या सत्येति धृमत्व-वद्किव-सामानाधिकरणलरूपसामान्य- लक्णप्त्यासत्येथेः, खकलधुमादोति, श्रादिपदात्‌ सकलवद्धि- धूृमदृत्तिसकलतत्सामानाधिकरण्छपरिग्रदः, 'कथमन्ययेति, श्रन्यथाः तस्य सकलधुमाद्यविषयकले, “पव्वतोयधूम इति wrt भूमलकूपेण पव्ेतोयधुमवन्तानिखयस्य पम्बेतोयधूमे वयाभ्िप्रकारकलासम्भवेनेत्य- चः, विशिष्टे शिश्चबुद्धौ विगेषणएतावच्छेदकमकारकविगषणएनिश्चयख हेतुतया व्यातिप्रकारेण wattage विना wat arate (१) केचित्तु समानाधिकरणयोरेव श्याप्निरिति पत्ते पव्बेतौयधुमे afy- द्यातिषिश्िष्टधीनं wanteafeanfeoe विनास च न सामान्य श्यां विनेति कचितव्याएिविशिे्ादिलच्तणोपोद्वातोऽपौषाङ- र्ति रोधितिक्घतः। aye avaferararat दिषिषयकः, कथमन्यथा पव्वतौयधुमे व्याधयग्रहे तस्मा. गिष्टपनबेतौ यधूमवेभिष्यननानासमवादिति भावः 1 तस्नादतुभिति- रिति पर्वत ध्रेमवरूपेण तदलनिश्चवयादनुमितिरि्ययेः, याधिवि- fredtfrenranfefrgres लाघवादलुमितिरेतुलादिति ara: | aq सा fa सयोगादिखचीणषोदाप्र्यास्यन्तगता तदतिरिकरा बेत्यत श्रा, “खा चेति, 'दृद्धियसनद्भेति खजन्यज्ञानप्रकारलरूपे- frre सामान्यस्य airy धरभिताख्यखरूपसम्नन्धर्‌- Tae, खमिद्धियं, तथाच सामान्यं लचणं निरूपवं यस्या इति are -शचुरादिणन्यज्ञानप्रकारौगवतधूमलादिसामान्यनिरूपिता धष्पिताख्य विग्रेषएतेव सामान्यलचणा, सा दाभावादिग्राहकचव्‌ः- संयुक्विगेषणतादिवदिगेषण्ताप्र्यासत्यन्तगेतेव । न चैवं धम- लादिप्रकारकशान्दबोध-रूत्यादितः सकलधमादि गोचरो मानसे बोधो म स्याद्मनोअन्यन्चानविरदादिति वाच्यं शाब्दादैरपि मनोजन्यलात्‌ | न च तथापि धमलादिप्रकारकग्राब्दबोधादितो निखिलधूमगोषरदाचृषादिने स्यादिति aren दष्टलात्‌ प्राचौनेस्त- प्रकार कचाचुषादित एव॒ सकलतदाश्रयचाचुषाद्युपगमात्‌ . इति भावः । अज्र धूमलादिसामान्यनिरूपितधम्ितामाचसछ प्रद्यासत्तिने धूमलादिरक्नानदश्रायां निनिकन्पकतञ््ञानदश्रायां विगेष्यतया तजृन्ञानदग्रायाश्च^ तत्मकारेण तदाग्रयसकलपत्यचापत्तिः षमवा- यायेकसमबन्भन धूमलादिप्रकारकश्चानदश्रायां कालिकादिसमम्भेन ES = an (२) प्रमेवमिद्याकारकधुमलविषयकन्नानदशरायामिथ्ेः। ee te =-= n Tara | २६५४ दतुमितिः,सा चेन्दरियसम्बहविग्रेषरता अरतिरिक्तेववा सकलतद्‌ाश्रयसाचात्कारापत्तिञातो श्वतान्तं सामान्यविगरेषफ, एवश्च यत्छनन्धेन तस्य शाने प्रकारलं तत्षमन्धावच्छिश्ना तदौया धभ्िता TERT AAAS IY हतुरिति नोक्तातिप्रसक्गः | vas fraet fanefiauinae tian’ irqmmaitsfinieat दत्य पि fave । यथोक्रातिप्रसङ्नां दुर्ग्वारतापत्तेः धमादौ धमला- दिप्रकारकश्राब्दा दिज्ञानानन्तरं सकलधमादि गोचरमानसप्रत्यक्वा ठटयापततखच॒भूमलादेमंनोलौ किकसजिषृष्टाठत्तिलात्‌ चचचरादिष- जिषृष्टधलोपरले धमलभरमेण सकशंधुमसाकात्कारानुद यापन्नेशच धूमवखन्दरियसन्निहृष्टाटन्तिलात्‌ | धूमलादिप्रकारकस्मरणा दितो- ऽपि चवुरादिवदिरिद्दियजन्यसकलतदाश्रयसाचात्कारवारणाय ता- इ ग्रपरन्पराया दग्धियसम्बन्धलसन्पादनाय च(९) wu female भानविग्रेषणं, तच्च a काच्य-कारणभावप्रविष्टं॒चच्रादिवहिरि- दियस्थले चचुरा दिजन्यवनियतचाचषलादिजातेर्भनःखले तु जन्य WHT मनोजन्यतया ज्नानतमाजस्य कारणतावच्छेदकधटक- वात्‌ लाघवात्‌, तथाच वहिरिद्धियखले तत्पुरुषोयचाचषविश्ि- एधमलबिगिष्टधभ्भितालेन कारणता तत्ुरषौयधूमलमकारकधमवा - अयमुख्यविशेव्यकचाचषलेन कार्ता त्या दिक्रमेए, awa तु ततपुरषोयश्चानविभिषटभूमलविभिष्टधरधितानेन कारणता तत्पुषो- (१) उक्तपरम्प्रराया इन्नियाघटितति द ग्रिथसम्बन्धत्वं न्‌ सम्भवतोति भावः| २५९ तश्वचिन्तामडौ तदिरेष्यकप्रतयके तदिन्दियसन्निकषस्य हेतुत्वेनानाग- WIAA RAAT HAY aT ATA ATA AAA दिकण का्यं-कारणमभावः, TAA प्रकारतासम्बन्भेन, दितौयवेभि- wy मिरूपितत्सम्बन्धेन, विशिष्टपूष्वेशचस्यापेकिततथा च म कालान्तर यचाचषादिमादायातिप्रसङ्गः, कालिकसामानाधिकर- wary ware तु विगेयलाश्रयवधरितदै शिकषामानाधि- करमपि धूमलादिप्रकारकश्चानानन्तरं निरुकधम्ितारूपसामा- न्यशक्णाप्रत्यात्यातौतानागतधूमादौ कदा चित्‌ समूहालम्ननवि- धया धूलौपटलादौ च धमलादिप्र्यच्ोदयात्तच च॒ तदानीं तादृश्रधक्मिताविरदाद्ममिचारापन्तेः। न च Mae काय्येताव- च्छेदकाघटकतया तादृ श्धभ्भितारूपसामान्यशचणप्त्यास्या Hat ऽतौतानागतसकलधूमवाश्रयप्रत्य्मिति वाद्यं । MAT काये तावच्छेदकाघटकलेऽपि विनिगमना विरहेण सकलधुमलाग्रयभाना- दिति fara) । | न च यत्र विनश्छदवसखवकचुःखंयोगेन afenfagrat yaa प्रकारकषाचुषोत्यन्तिकाल एव चचुषो्िंमोखनं aT तदनन्तर निमौशितनयनसख्यापि तादृशरधरषितामत्यासत्या धूमलप्रकारकनि- खिलधूमलाश्रयवाचुषापत्निः विनश्वदवस्थालोकसमवधानजन्यधूमल- पकारकयत्किशचिदधुमचाचुषादन्धेतमवेऽपि तादृग्रधभिताप्रह्याष्च्या (१) सम्ब (निगमे cars fad? द्रति गण TENTS: | सामान्यलक्षणा | २५७ धमलप्रकारकनिखिलधमणशाकच्तषापन्निः, एवं यैच धमलप्रकारकय- त्किधिद्धमव्यक्रिचाचषोत्पन्तिकाले धमलगप्रकारकलौ किकचाच्ष- प्रतिबन्धकदोषोत्पत्निस्तत्र तदनन्तर दोषसत्तेऽपि तादृ गश्धभितास- जिकर्वेए धुमवप्रकारकनिखिलधूमला्रयचाचुषापत्षिरिति वायं । वहिरिद्रियजनितसामान्यलचणाजन्यसाच्चात्कारखय सामान्यां विशे- सोश्धतयत्किश्िद्ाशे च लौ किकलनियमादहिरिन्दियेण ताद- ग्रसाचात्कारजनने सामान्धाश्रये तदनाश्रये वा यत्किञ्चिद्ध्भिंणि लोकिकविगेयतया षामान्यप्रकारकतदिद्धियकरणकप्रत्यचोत्यत्ति- सामग्या श्रपि सकारिवरस्य मव्यानव्यसकलताग्त्रिकसिद्धलात्‌ | sat वच्यमाणकल्येऽप्यनिस्तारादिति निगभः। नन्वेवं न्ञानप्रकारौग्धततन्निरूपितधर्मिंतायास्तपप्रकार कतदाश्रय- Fae एव हेतुतया घटलरूपेण एकघटबयक्रिमाचप्रकारकज्ञानानन्तर ¶रलावच्छिशनप्रकारेण घटान्तराश्रयप्रत्यचं न खाद्रटान्तराश्रयय जञा = । न च सामान्यतसतत्पुरुषौय- ुषादिविशिष्टषटविण््टधमितावेन तत्पुरुषौयघटरप्रकारकघटा- मुख्यविगरेयकचाच्षलेन कालिकसामानाधिकरण्यमाचप्रतयासत्या ध-कारणएभावात्‌ ज्ञानप्रकारौग्धतयत्किचचिद्टटवयक्तिनिरूपितध- तिव खानधिकरणौभ्रतघटान्तरा्रयप्रत्यकतेऽपि हत्रिति are । सति तद्क्तिलरूपेणेव तदुटमाजप्रकारकन्ञानवद्‌ शायामपि(^) प्र्यचापन्तिरिति। मेवं । घटलावच्छिन्नधरप्रकारक- रुषोयधटाश्रयमुख्यविगेव्यकचाचुषं प्रति घटलावच्छिन्नप्रका- ace eda nett ˆ~ -- -- न = = = नन ad re re eee a ee १) तद्यक्तितरूपेणकव्यक्तिघटमाच्रप्रकारकन्ञानानन्तरमपरौति Be, To] $3 ays aratanntarat रतासम्बसेन तत्पुरुषौयघटाग्रयचाचषविशिष्टेन यत्किशचिदरटेन विि- षाया ufwarar एव रहेतुलात्‌ तद्रक्रिलरूपेण तद्मक्निभरकारकन्ना- गस तदधाकिलावच्छिन्नतदयक्तिमरकारक-तत्तद्य्याश्रयप्रत्यक्च॒प्र्येतु Wa एवभेव wy सखण्डसामान्यसखले बोध्य सामान्यभेदे काथ्य-कारएभावभेदादिति fern | ara धदितापरेगोयचेलादृ्रविभिषटधूमवलादिनेव Waa gram, किञ्चैवं यज्ातौतमनागतं at ara aa aftre- पितधर्मिताया श्रयतोतानागततया तक्छामान्यप्रकारदन्नानानन्तर ततृसामान्यप्रकारकनिखिशततामान्याश्रयसा चात्कारोन स्यात्‌ ज्ञान- प्रकारेश्तस्य marae तज्निरूपितधष्ितायाख्च श्रयवदित- GAMA | श्रथातौतानागतसामान्यप्रकारकन्नानानन्तरं तादू- त्रसामान्यप्रकारकतादृश्रसामान्या्रयसाचयात्कारोऽसिद्धः यथोक्रका- स्यै-कारणंभावस्य व्यभिचारापत्या तथेव कल्पनात्‌, किन्तु तच श्रतोतानागतसामान्यप्रकारकन्ञाने भासमानं साचात्यरम्परया वा तद्तामान्धनिष्टमवश्यं नित्यधर्मान्तरमण्यस्ि परग्यरासम्बन्धेनावच्छि- अतादुग्रनित्यधर्मनिरूपितघमिताप्रत्यासत्या परन्परासम्बन्धेन तादृ- श्रनित्यधर्मप्रकारकमेव तत्षामान्याश्रयप्रत्यचं जायते । भ 4 तादुश्रनि्यधरमेस्य परम्परासम्बन्धेन श्चागाप्रकारतया कथं तज्नि- ङ्पितधर्मिताप्रत्यासत्या परम्परासम्बन्धेन तादृश्रनित्यधर्मप्रक्रारकमेव तस्ामान्याश्रयप्रत्यलमिति are । यत्किञचिदिगशेेऽतोताना- (९) म च यच्च विनश्छदवद्यचरषःसंयोगेनेत्यादिः निगम इनः प्राठः agate इवि | सामान्यश्णा | aye गतसामान्यपरकारकज्ागदशायामन्ततो निधमिंतावच्छेदकस्थापि तसन्‌ fata परन्यरासम्बन्धेन तत्ामान्यदृत्तितादृशनितयधर्म- प्रकारकम्र्यचस्य सम्भवात्‌, चच श शाब्दबोधादिरूपमतौतानागत्‌- सामान्यप्रकारकं ज्ञानं तत्रापि तदुत्तरं परम्परासम्बन्धेन तदु्नि- ताव प्रधमेप्रकारकमानसबोधकण्यनारिति खेत्‌। न । श्रतुभवापला- पादतौतानागतसामान्यपरकारकन्नानानन्तरमतौतानागतसामान्यप्र - कारकस्यापि मिखिलतदाश्रयसाच्ात्कारसख सकणनेयायिकानुभव- सिद्धात्‌ परम्परासब्बन्धेनातोतानागतसामान्यटत्तितादृशधर्मप्रका- THAT विनायतौतानागतसामान्यप्रकार कश्राब्दादितः सकलतदा- श्रयसाचात्कारस्य खकलनेयायिकानुभवसिद्धलाञ्च | weer श्रतौता- नागतसामान्यप्रकार कञ्चानानन्तरं निविलतदा्रयसाचात्कार एवाप- लथतां किमेतावत्‌ङुष्ष्चा | afte चच्रादिअग्धज्ञानप्रकारौ- ग्रतसामान्यनिरूपितधममिंतायास्तादृश्रसामान्येश्य at caret च (दियभेदेन पुरषभेरेन च का्ये-कारणएभावभेदादनन्तकाययै-का- (एभावपरसङ्गः कारएतावच्छेदकशरौरगौ रवशेत्यखरसादार, श्रति- Ta वेति संयोगादिलकषण्प्रत्यासन्तिघटकाद तिरिकैव वेत्यधैः, : धृमलादिरूपसामान्यप्रकारकञ्चानमाज, षोढ़ा परिग- लौ किकसन्निकर्षामिप्रायं, सामान्यलवणापदस्य च Taal विषयतया निरूपकं यस्याः खा सामान्यलचणेति arate, दिप्रकारकश्राब्द-रल्यादितोऽपि मानखसकलधमादिसाशा- बुरादिवहिरिद्धियभन्यनिखिलधृमादिसाात्कारोऽपौग्यत- नातोवहिरिद्दिय्लेऽपि चचरादिमेदेन काब्यै-कारणभाव- ५9 1 ९६० तश्वचिन्तामणौ मेदः, समवायसब्नन्धेनात्मनिष्ठतथा हेतुतया च न पुरुषभेरेन का््ै-कारणएभावभेद्‌ दति भावः। श्र सामान्यमाजख्य प्रव्या- | सत्तिलेऽतौतानागतसामान्यप्रकारकन्नानानन्तरं तद्मकारकनिखिल- तदाश्रयसाच्षात्कारानुपपत्तिः कारणएलेनाभिमतस्य सामान्यया- व्यवहितपूष्वैमभावादतोज्ञानप्वेशः। नन्वेतावता श्रनित्यषामान्यखले घटल्ादिनित्यसामान्यस्थले च सामान्यज्ञानं प्रत्यासन्तिरस्ह घटवला- दिना कारणएलकल्पनामपेच्य घटवा दिज्नानलेन हेतुताया FIAT, परममहलवादिनिन्यगणणद्यात्मकसामान्यखले घटात्यन्ताभावादिनि- ल्याभावात्मकसामान्यष्यले च कथं ज्ञानाभावः सामान्यभेदेन कां-कारणएभावभेदान्तच खशरूपसतः परममहत्वादेरेव शाधवेन ्ह्यासन्तिलौ चित्यात्‌ । न चेवं परममदचाद्क्नानद शायामपि तत्‌- ्रहयासत्या भिखिलतदाश्रयसाचात्कारापत्तिरिति वाश्य। परममह- त्वादिप्रकारकपरममरतवाश्रयप्र्य्चलस्य काय्येतावच्छेद कतया विगे- वणक्नानरूपविशरिष्वुद्धिसामान्यकारणाभावादेव तच कार्याभावा- दिति सेत्‌ । न । परममह्नलादिनिविवंकस्यकाननर मा्यविष्िष्ट- ज्ञानोत्यत्तिसमय एव परममह्वा दि प्रकारेण निखिलतदाश्रयसा- चात्कारापन्ते८९) परममशत्या दि विशे्यकन्ञानाद पि? सकलतदाश्रय- व (९) विशिरबुदिसामान्धं प्रति विदरैषणश्चानस्य eae कारण fafa ata: | (२) निन्निकल्पकटतौयच्तय र्व सामान्यलच्तणासश्निकषजन्यप्र्च्तख सम्बानुमवसिडतया निन्विकल्यक्गदितीयक्तणे तादृ शप्रक्तापत्ति सिति समुदितात्मयं | ध (३) वििकबुडिसामान्धं प्रति विद्ेषगक्चागस्य विरिषयमिषयकलनः कार्वमिति विरेषण्विगरेष्यकन्नानस्यापि तत्कारणत्वं ठवचमिति। सामान्यलकशा | २६१ साकात्कारापत्तेचच। न चेष्टापत्तिः, श्रतुभव विरोधात्‌। एवं समवायादि- यत्किचचितसमबन्भेन परममहा दिप्रकारकन्चाने amare जगत- एव Rea: जगत एव येन . केनचित्‌ सम्बन्धेन THER qa, विना कारणतावच्छेदकप्रकारताप्रवेश सम्बन्धभेदोपा- दामख्याश्रक्यवात्‌ । न चेष्टापत्तिः, शरतुभवविरोधात्‌ परममरललादे- नित्यतया तदभावेन का्ाभावस्य कराणभावात्‌ खरूपसन्तखख कार- wa मानाभावाञ्च। न च तथापि लाघवादिच्छादिसाधारण- सामान्यप्रकारकमेव TEATS fe ज्नानान्तभाविनेति वाच्यं | घटत्व दिनिविविकल्पकात्मकस्य घटलादिविशेव्धकन्नानात्मकस्य वा विगरषणन्ञानस्य wa) घरवादि प्रकारकेच्छादितो घटलादिप्रका- रकानुदु डसस्कारादितश्च निखिलघटवाद्याश्रयसाचात्कारापन्तः । न च सामान्यप्रकारकन्नानस्येव सामान्यलचणते न्ञानलरणा-सामा- ATT: काव्ये-कारणएभावे को भेद दति. वाच्यं । कारणएताव- च्छेदकभेदेन काय्येतावष्छेद कभेदेन च भेदात्‌, खामान्यलचणायाः का्ये-कारणएभावस् तन्तव्सम्नन्धावच्छिन्न-घटला दि प्रकारताप्रालि- ज्ञानत्वेन सरूपतस्तत्तत्सम्बन्धावच्छिन्नघटलादिप्रकारिताक-तन्तत्समनन- नवावच्छिन्न-घरवाद्ाश्रयताश्रा लिभुख्यविगेयकमत्यक्तेन, यावत्स ाय्येतावच्छेदकाघटकलेऽपि विनिगमनाविरहेण aera’) (९) रतेन विश्िटबुदडिसामान्यकारणस्य वि र्रेषगन्ञागस्य सत्व afaa- fafa | (२) सामान्यलक्तषणाया fe तत्तत्सम्बन्धावच्छ्त्रिघटतादिप्रकारिताशा- fra कारगतावच्छेदकं, घटत्वादि प्रकारकतत्ततसम्बन्धावच्छि- घटत्वाद्याश्रयताश्रालिमुख्यविशे व्यक्प्रयच्ततश्च काय॑तावच्छेदकः रकसम्बन्धेन घटत्वादि प्रकारकक्ञाने सम्बन्धान्तरेण घटलाद्याश्रयस्य wag तन्त्सम्बन्धावच्छितनेति इति ग० | १२ तश्चचिन्तामशौ समवायसम्बन्धेन घटलप्रकारकश्चामानन्तरं कालिकादिानन्धेन धटलप्रकारकनिखिलघट विषयकप्रत्य्स्य समवायसम्बन्धेन चटत- प्रकारेण USAMA: कालादेः प्रत्यस्य च वारणाय सम्बन्धान्तर्भावः। चघटलादिप्रकाररकश्चानं विनापि दरवयलादिसामान्यलचणएया जाय- माने द्रद्यवादिप्रकारकषटादिमुख्यविगरेयकप्रत्यचे वअयभिचारवार- णय Haars घटलगप्रकारि ताकेति | प्रकारिलश्वालौ किवं ag) तेन घटलप्रकारकन्ञानं विनापि द्रव्यलादिविशष्टबद्यात्मक- (१) खथ प्रकारतायामलौ किकत्वनिवेशनं यथं घटलवाद्याश्रयताशालि- निषसुख्यविरेव्यताया अपि अलो किकलस्याग्रे निवेग्रमौयतया तादृश्विग्ेष्यतायां घटलप्रकषारतानिरूपरितलनिषेेनेव निरक्तथ- भिचारवारणसम्भवात्‌ तथाहि fray सति्टटघट विशेष्यक- घटलप्रकारकस्य घटलत्प्रकारतानिरूपिता घटनिलौकिकमुस्यवि- Twat या तु खलौकिकविषरे्यता सा न घटत्वपरकारतागिरू{पता किन्तु बवयतल्पकारतानिरूपितेति, erage विरोव्यतायां प्रका- रतानिरूपितत्वनिवेश्नं अन्यया कालिकसन्बन्धावच्छित्रघटत्प्रका- र्ताकसमवायसम्बन्धावच्छव्ररयत्वप्रकारताकक्नानानन्तरं घटां लोकिकसविकर्बानन्तरश्च sania दथलतप्रकारतानिरूपितघटनि- ालोकिकविरेव्यताक-घटलगिद्लोकिकालौ किकोमयप्रकारतानि- रूपितलो किकविे्यताकप्रयक्े खभिचारापत्तेः। न च तादृश ag aga wife वाद्यं । काये-कारणभावस्य Maa उभय चालोकिकल्निवेग्रेन गौ रवस्यान्या्तया पलापरलापस्यान्धाखलात्‌ इति चैत्‌ । । त्रापि यथा लोकिकसप्निकषमर्थादया सनन , घटे घटल्वस्य मानं तचा खसतिल््टघटेऽपि | न चासन्रिहटषटे सत्निकषामावात्‌ कथं तस्य मानमिति वां । ससब्रिृद्षटे तरयः MaaATyM | २६१ त्रसामान्यशच्तणया वचा गद्यते भासते तथा घटत्वमपि, `` सामान्यलच्तणया वचा Rae मासते तथा घटलमपि, लौ किक- स्निङ्घषटघटतस्य दयतसामान्यलक्तणासतरिल्लदटघटे भानस्य केनाप्य- निराकरयौयल्वात्‌ तथाच उपदशितक्ाने ब्र्यतवप्रकारतानिरूपिता यावदुदव्यनिष्ालौ किक विशेष्यत रका, खन्धा च घटत्वप्रकारतानि- रूपता घटनिष्ालोकिकी विशेष्यता, खपररा च घटलतप्रकारतानि- efiat सतनिकनङघटनिष्टा लौकिकी fram इति भवेव घट- लप्रकारकन्ञानस्य काणतावन्डेदकावच्छिवरं sewed तस्य घटत्व- प्रकारतानिरूपितघटत्वाश्चयताश्रालिनिालोकिकमुखखविशष्यताक- तदिति सवव षसमन्नसभि्यखह्रुचर णाः | केचित्त तत्मकारतामिरूपितविगश्यताकत्व-विशेष्यतानिरूमित- तन्मक्षारताकल्यो्दयोविनिगमनाविरुहेण निवेशे का्यं-कारणमाव- anufafcfs लाघवेन तत्रकारताकत-तदिरेष्यकष्वयो दैयोरेकच् इयमिति रीत्या निवे न काय्येकारगभाव दयापत्तिने वा frame फलापलाप इति म यभिचारः xfs) न च वयासन्यडत्तिकाय्येता- वच्छेदकतस्यापसिडधान्ततया तव्मकारकत्वविशिषटतदिशेष्षकत्व-तदचि- परष्यकल वि शिटतत्मकारकतदयोः wat विनिगमनामावेन काय्ये-कार णमावदयापत्तिमवतामपौति वाच्यं । दयासन्यटत्तिकषायय- ताव्छेदकलमत ण्व तद््रस्यनिष्वेचनात्‌ | वत्ततस्त्‌ IHU पला- परलापस्यान्धायतया विशेष्यतायां तत्यकारतानिरूपितवं निवेष्य यलौ- fans प्रकारतायां ग देयं भद्धाचार्थेणापि तथेव fafeafata सत्त्यं | यदि चालोकिकमुख्यविश्येष्यतायां लोकिकप्रकारतानिरू- पितलखौकारे तु प्रकारतायामलो fend वश्यं देयं, अन्यधा घट- तनिनिविकल्पकात्मकसमवायावच्छितरदरयलप्रकारक शानो त्तरं जाय- माने was इयमिति रीत्या घटोडव्यमिद्याकारकन्लाने यभिचारः। न॒ चाशोकिकविरेष्यतायां लोकिकप्रकारतानिरूपितत्वौकारे मानाभाव इति वाचयं । मुख्यविेव्यतायां esterase २६४ तश्वच्िनामणौ घटलनिर्विंकश्यकोन्तर द्रद्यवघामान्यलकणया जायमामे यावर्घट- मुश्यविगेवयकमरत्यके शौ विकसन्निकर्षमर्यादया घटलप्रकारके न व्यभिचारः। न च तथापि कालिकादिसम्नन्धेन खदूपतो घटलादि- प्रकारकवृद्यात्मकगवा दि विगरव्यकसमवायसंसगकद्रवयलप्र कारक्र Wat TIAA जायमाने यावद्‌धटसुख्यविधरेयक- WA उपनयमर्य्यादया समवायसम्बन्धेन खरूपतो wana व्यभिचार दति are । यथोक्रकाथ्यै-कारणभावस्येव बाधकेन तत्र समवायकषन्नन्धेन घटलस्याप्रकारल्रात्‌। WA धटलगप्रकार कज्ञानं विनापि जातिवषपेण गोलादिजात्यन्तरप्रकारकन्ञानान्नायमाने जातित्ूपेए घटलादिनिखिलजातिप्रकारक निखिलजात्याश्रयप्र्यते व्यभिचारवारणाय खकरूपत दति घटलादिप्रका रिता विग्षणं, यथोक्त काय्यै-कारणएभावसैव बाधकलेन AT खरूपतो घटत्वादेरप्रकारवात्‌। aa घटल दि विगेष्यकस्मरणादितौ जायमाने fara विग्रेषणमिति रीत्या समवायसम्बन्धेन खूपतो घटलादिएकारक-घटवदिदमित्या- युपनोतमाने यभिचारवारणएणय सुख्यविगरेवयलप्वेशः, उपनौतभाने ष यालौकिकप्रकारतानिरूपिततवस्यालौ किकविरष्यतायां मथुराना- येन खौषटततया TAIRA सो किकप्रकारतानिरूपितल्स्यालो किक - विशेष्यतायां खकारस्य न्धात्वादि्यु्यते, तदा न कोऽपि दोषः | न च कालिकादि सम्बन्धेन गव्यमिग्याकारकश्चानोत्तरं was इयमिति Da जायमाने समवायसम्बन्धेन घटव्वप्रकारक-घटोद्र्यमिद्याकाः waa दभिचार दति वाच्यं । एतादश काय्य-कारणमावबाधकरः बलादेव तादृ ्ानस्येवासम्भवात्‌ दति निग | WAM AIA | २९५ घटो न सुख्यविे्ः वरिरिद्धियखले उपनोतं विगरेषणतयेव भासते, दति नियमात्‌ । सुख्यविगेग्यलमषलौ किकष्ूपं are तेन कालि- कादिसबबन्भेम खरूपतो घटलस्रण-लौकिकसन्निकर्वा्ा जाय- माने लौकिकालौ किकोभयघटलप्रकारिताशालिनि श्रयं az दति सुस्यविशेग्यकलो किकमल्यचे न व्यभिचारः । श्रय तथापि कालि- कादिसम्बन्धेन खरूपतो घटलप्रकारक-षट विरेयकखमरणाष्नायमाने समवायसम्बन्धेन चटलप्रकारक-घटसुख्यदिगे्यकमानसोपनौो तभाजे अभिचारः मानसे उपनौतं विशेषणतयैव भासते दूति नियमा- भावात्‌, तत्र॒ कालिकादिसम्न्धेनेव घटवप्रकारकधघटग्र्यचं न q समवायसन्बन्धनेत्युक्तावपि घटवदितिघटलादिख्ररणेन्तरं जाय- माने परन्यरासबन्भेन घटग्रकारकमानसोपनोतभाने व्यभिचारो salt: तदनभ्युपगमे तादृश्रस्मरणोत्तरं निखिलघटाश्रयसाचात्का- रादुपपत्ते दरपरकारकज्ञान्य परत्यासन्तिलादिति चेत्‌। नं। लाघवा- यथोक्तरूपेण सामान्यलचणायाः का्-कार णभावकस्यने यथोक्र- मानसे घटादिनं सुख्यविशेब्यः किन्त चक्रवत्‌ Reng feat vasa भासते दत्येव RAY यथोक्तकाय्यै-कारणएभावस्येव बाधकलात तन्तद्‌- नन्तोपनोतभानान्यलग्रवेभे गौरवात्‌ सर्वत्रैव मानसोपनोतभाने च STi सुख्यविगेवयतया भासत दति frat मानाभावात्‌, श्रसति बाधक एव मानसोपनोतभाने उपनौतस्य प्रकारव-सुख्यविश्रे- यललक्चशद्धिविधविषयलाभ्युपगमात्‌, एवं खण्डशो दण्ड-पुरुषोभय- विषयकसमूहालम्ननसमरणोत्तरं जायमाने दण्डप्रकारकदण्डाश्रयपुर्‌- VII पुरुषो न दण्डांश मुस्यविगेखयतया भारते श्रपि तु चक्र- 81 २६६ श्वविन्तामणै UA दण्डपुटितः पुरषः पुरुषपुटितञ्च दण्डो भाषते इति कश्यते। भ च तथापि चोगजविश्िष्टज्नाने विेषणज्ञानखाडहेतुलनये सामा- aq विनापि जायमाने सासान्यप्रकारकषामान्याश्रयमुष्यविग्रेय- ares Uae: योगजविशिषटज्ञानं प्रत्यपि विगरेषणएशन्नानख हेत्‌- ease SINAN सामान्य-तदाश्रयोभयनिभिकन्यकं जनयिला जनिते सामान्यप्रकारक-सामान्याश्रयसुख्यविशेग्यकप्रत्यके वयमिचार- इति ae योगजधममजन्यतावच्छेदकतन्तश्नात्यव च्छि न्नान्यसेन र्य विगेषणात्‌ तादृश्रयोगजधरनञानेऽपि षामान्याश्रवयसुख्य विगेथ- लया भाने मानाभावाच्च । श्रपि तु शत्रयृहवत्‌ सप्रकार सामान्ये WAC भासते लाघवात्‌ तथेव कल्यनात्‌, श्रत एव काशिकादिसम्नन्धेम खशूपतो घटलादिप्रकारकस्मरणोन्तर विगेये fanwefafa: Ger कालिकादिसमन्धेनेव घटलादिप्रकारकं चटवदिदमिल्युपनोतभानं जायते न तु समवायसम्न्धेन घटल- ्रकारकमिहयुक्षावेव यभिचारवारणसम्भवात्‌ किं जात्यादिसामान्य- शरणायाः काय्यतावच्छेदके खरूपतः प्रकारताघटितसुख्यविगरषय- प्रवेशेन । न च तथान घटलमिति समवायसम्बन्धेन चटलविेय- कर्मरणोन्तरं जायमाने विगरेखे विगेषणएमिति Dar घटलप्रकारके घटवदिद्मित्यायुपनोतभाने अभिचारवारणाय तद्वश्व निवेग्नौय- , भिति ae) went घटलविशिष्टवद्धं प्रति खरूपतो faire AAA ATTA MAY हेतुतया तादृश्रसरणोत्तर तादृश्चोपनोत- UUW, धटवलधटकतयेव GET घटलश्नानाभ्युपगमे (९) चटश्वतवस्छ घटेत राडक्ितवविशिढसकलघटटत्तित्वरूपतय घटः सामान्यलसलगा | | | $) यभिचारलापि विरहादि्यसत्युव्वप्ोऽपि ` free: चटबदिति GMA जायमाने qaqa घटलप्रकारकमानसोप- नोतभाने wider dma घटलप्रकारकघटविके- Sars च व्यभिचारवारणय तत््वेशस्याव्कलात्‌ । एतेना- भावलाद्चखण्डोपाधिरूपसामान्यलकणायाः काब्ये-कारणभावो ब्या- wa, जाद्यषण्डोपाध्यतिरिक्रपदायेन्ञानश्च प्र्यासन्तिरेव afr सामान्यपदाथं मि्व्वैवन एव प्रतिपादितं । नन्वेवंङूपेण काय्थै-कारण- भावे जआतितवरूपेणेव जआतिव्यक्रिमाचप्रकारकज्ञानानन्तरं आति- लावच्छिन्नजातिम्वप्रकारेण निखिलजात्याश्रयप्र्यक्चं कथं V7 जात्यन्तराश्रयस्य ज्ञानप्रकारोग्रतजा AMATI BE पतो घटलादिप्रकारकलस्य काय्य॑तावच्छेद कलाञ्चेति चेत्‌! भ। लातिलूपेण जातिप्रकारकलौ किकप्रत्यचद धायामम्ततो fete तावच्छेद्कस्यापि परम्परासम्बन्धेन जातिलचटकनित्यवादिघटकषै- गतध्वशलाद्यखण्डोपाधिप्रकारकश्नानस्यावश्धकतया(९ तत एव सामा- न्यज्नानात्नातिवावख्छिन्नजा तिमत्लरूपेण निखिलजात्याश्रयश्य सा- WANT जाल्यन्तराश्रयस्यापि परम्परासम्बन्धन तदाश्रयतात्‌ | wae दतरत्वप्रतियोग्यरे खरूपतो घटल्वावगाहितलनियम- इति ara: | (\) fire निन्यानेकसमवेतलवरूपरस्य घटकौमूतनि्यत्वस्य प्रागमा- वप्रतियोगिल्वविगिष्व॑साप्रतियोगित्वरूपतया fae जातिल- wast ध्वंसत्वस्य नित्यत्वघटकत्वद्ेति wr: | २६८ | avafaataat ew macau चत्किश्िष्नातिमाचप्रकारकगाष्द-खूद्यादिधो- wearfa मे WETTER ध्वंसतवादिप्रकारकमानसोपनोतभाना- जारमेव, आातिमतः स्व प्रत्यचान्युपगमात्‌ चणविलम्बे चतिविर- हात्‌ । न च परम्परासम्ब्भेन ्यंसलग्रकारकश्नानसयेव तत्र प्र्या- सन्तिवे wa दत्यादिरेव तत्फलं स्यात्‌ न तु जातिमदिति षामा न्यपरकारकज्नानस्य FSA सामान्यप्रकारकन्ञामजनकलनियमा- दिति aren) विग्रषणन्नानाथे जातिलसामान्यलक्षणया मध्ये सकल- जातिमुख्यविगेयकन्नानस्यावश्यकलात्‌ न्नानलचणयेव जातिमदिति फलस्यापि सम्भवात्‌ दिविधविषदलस्ेष्टवात्‌, एवं तद्क्रिलषटपेणए घटलादिप्रकारकन्नानानन्तरं जायमाने तद्क्रिवरूपेए घटलादिप्र- कारक-तदाश्रयम्त्यकऽपि परम्परासम्बन्धेन तत्द्कषित्प्रकार कन्नान- जेव प्रव्यासन्निरतोऽपि घटला दिसामान्यलचणायाः काय्ेदिभि तदसंग्रशोऽपि न दोषायेति भदट्राचार्य्यालुयायिनः | सम्मदाथविदस्ठ॒ खूपतोघटलादिप्रकारकनिखिलघटलाद्या- sane प्रति घटलादिषामान्यलचणाया यथोकूपेणेव काय्य कारणएभावः जातिलादिरूपेए घटलादिप्रकारकनिखिलघटला- श्रयप्रह्यचं प्रति तु जतिलरूपेण यत्किशिष्वातिप्रकार कञ्ञानमेव हेतुः किं परम्परासम्बन्धेन जातिलादिघटकष्वंसलादिप्रकारकन्ना- aaa फलौभ्वतसाक्तात्कारस्य दिविधविषयत्वकल्पनया वा । ज्ञामलचणायाः कारणतावच्छेदकन्त॒ सामान्यतः संसर्गावच्छिन्रघट- लादि विषयताग्रालिन्ञानलं घटलादिप्रकारकश्चानादिव घटलादि- (१) ध्वंसत्ववदिव्यादिरेव ay भानं स्यादिति घ. | सामान्यलचशा | Rade विशेयकश्नानादपि घटलादिप्रकारकोपनौतभानोदयात्‌ विनश्षद- aaa किकसन्निकर्षजन्यघटल दिनििकल्यकानन्तरमपि घटलादि- पकार कमरत्यचापत्तिवारणाय संसर्गावच्छिन्नेति विषयताविगरेषणं । केचि“ श्नानणक्षणायाः सप्रकार कधटलादिज्नानलं कारण- तावच्छेदकं । न चेवं विनश्वदव्छलौ किकसन्निकर्षजन्यद्र्यला- दिविश्िष्टवुद्याकक-घट-घटलवादि निनिकल्पादपि घटलादिप्रद्य- चापत्निरिति वाच्यं । Tee सर्ववे frame म्रत्यासन्ति- वानभ्युपगमा दित्याः । तद्‌सत्‌(^९ तथा सति स्व॑श्च निब्विक- ल्यकादपि इष्टापत्तेः सुकरतया सप्रकारलोपादानस्यापि कारणताव- QCA PUA: सविगव्थकलसा सिक विषयता परा लिलमादाय विनिगमनाविरहेण काय्ये-कारणभावच्रयापततेश्च । ज्ञानलच्षणायाः काय्येतावच्छेदकश्च धटलादिप्रकारकम्त्यचलं, घटत्ादिन्ञानं fa- नापि जायमाने परमेयला दिसामान्यलचणएजन्यघटलादिसुस्छवि- 7कमरत्यचे व्यभिचारवारणाय विषयिलमपदहाय प्रकारिताग्रवेशः, कारिता श्रलौकिकौ याह्या तेन निश्विकल्पकजन्यप्रायमिकतददिशि- लौ किकम्रत्यके न व्यभिचारः । न चेवं यच ज्षानलचणासल्िकी लौ किकसन्निकरषश्च इयमेव ait ay ae खादिति वाच्यं | च लो किकालौकिकोभयप्रकारिताकस्कसेव प्रत्यचरेवोत्यन्तेः विष- चतायाः areata”? | न च तत्मकारकन्नानं विनापि `~ (१) उच्छश्चलास्विति घ० | (२) तन्तच्छमिति घ० | (र) लोकिकालौ किकविषयत्वयोभिंथः सामानाधिकरखस्यारोषलादि- I | 2७० तत्वचिन्तामणौ जायमाने योगजध््जन्यतत्मकारकप्रल्यकते अभिचार दति वाश्यं। योगजधीजन्यतावच्डेद कतन्तत्नात्यवच्छिन्ान्यतलेन प्रत्यच्तादिविगे- AU | न चेवं तप्मकारकप्रत्यच एव ATTA हेतुतया दद्‌ रजत- मिति रुक्रिमुख्यविश्ेथकमानसभरमे एएक्रिन्ञानखाद्ेतुतया शएक्ति- ज्ञानं विनापि तादूश्भ्रमापत्तिरिति ara) ददं रजतमिति इक्रिमुख्यविश्रेयकमानसभ्रमलयापि एक्रिन्नानात्मकश्टक्रिविणिष्ट- धौकारणसवेन यत्न कुचचित्‌ ufafe एएकनिप्रकारकलनियमात्‌ बकिज्ञानविरदष्यले शएकनिप्रकारकज्ञानसामान्यकारणविर हादेव तदभावात्‌ विर्ेषसामगौसहिताया एव सामान्यसामग्याः फलोपधा- धकलात्‌। न चेदं रजतमिति शएकरिमुख्यविगे्यकमानसभमस न एक्निप्रकारकलनियमः ्रणक्िप्रकारकन्ञानप्रतिबन्धकदोषसत्वे तच तच्याप्रकारलादिति ara) श्एक्तिसुष्यविशेययकतादृ ्रमानसभम- ष्ये तादुशदोषे मानाभावात्‌ लाघवात्‌ यथोक्तरूपेण न्ञानलच- णायाः का्॑-कारणभावकल्पने फलबलेन तथेव कंच्यनात्‌ । न चेवं मानसोपनोतभाने उपनौतस्य भुष्य विगेयतया भाने माना- भावः सुल्यविगरे्यलस्य काय्येतानवच्छेद कतया सामग्याखलच्रानिय- मकलात्तादृश्रमानसलासम्भवादिति wey) सुख्यविशेकलवस्य दतर- कारणानियम्यतया aaa एव सुख्यविगेयतवा भानावश्यक- लात्‌ । न चेवं मानसोपनौतवदरिरिद्ियजोपनोतभानेऽणुपनोतख प्रकारन्-मुख्य विगरेयललचणएदिविधविषयतापत्तिरिति वाच्य । a मान्यशचणा-लौ किकसनजिकषजन्या ति रिक्ष बहिरिद्धियजतत्त कूष्विगेयकमरयचसातुभवा रिद्धवेनालौकतया यावद्िगरेषसामगो- सामान्य TVA | २७१ तादै संयोगादेरभावादिति वदन्ति, तदपरे न मन्यन्त तथाहि धूमत्वावच्छिन्रा व्याप्तिः सन्निरष्टधमविषये धूमत्वेन प्रत्यक्षेण ज्ञायते ततः समृता सा ठतीयलिङ्ग- परामश पश्चनिष्ठधूमहृत्तितया न्नायते ततेःऽनुमितिः तदनभ्युपगमेऽपि सन्निरृष्टधूमविषये धूमत्वेन धुमेा- et - ~ te ˆ 1 ~~~ - ~न बाधादेव तद्वाधात्‌, मानसस्य त्‌ तदतिरिक्रस्यापि ददं रजतमित्या- युपनोतविशेव्यकभमस्य उपनो तष्टा दिमुस्यविगेवयलमलुभवसिद्ध- मतो नालोकलं। न च तयापि घट-घटतनिविकन्यकोन्तरं जाय- मानेऽयं घट इत्यादि विशिष्टपरत्यके घटवादेमुष्यविशेदतापन्तिः लो किकसन्निकर्षरूपविगेषसामयोसतलवादिति वाच्यं | तचाणसति बाधके GST घटलादेः प्रकारतववन्युख्यविशेयलस्यापो वात्‌ ThA | केचित्त संसर्गावच््छिन्न-तद्विषयताग्रालिन्ञानतेन कारणता चोगजधब्ाजन्यामान्यत्यासत्यजन्यतदिषयकमत्यचतेन RTA, तद्विषयिता चालौकिकौ याद्या, तेन avifeaned न यभि- चारः We) तदिषयकम्रत्यचलमाचस् कायतावच्छेदकतया द्द रजतमिति शक्रिविशेयकमानसभ्रमोऽपि न wind विना) प््याशरिति dd) विस्तरस्तु श्रस्मत्छतसिद्धान्तर दस्येऽनुसन्भेयः | Pe tga (१) तथाचेति ग», घ०। (२) अच “वदहिरिन्धयजोपगौतभाने उपनोतस्य मुख्यवि रेष्यत्वनिराम्नख उक्तक्रमेण” इद धिकः पाठः घनचिङ्कितपुलतक्े वर्तते | ROR | वत्वचिन्तामणौ भतु महानसादौ वहि-धूमव्यापिपत्यलद प्रायां महानस यधू- मादिनिष्ठलौ किकसन्निकर्षारेव पववैतोयधूमांशेऽपि लौ किकसाचा- ETAT: स्यात्‌ सिं षामान्यलचणयाः प्र्यासन्तिलेन cua श्राह, (तदिगेषकप्रयच्च इति तषो किकमरत्यच दत्यथेः, 'तदि द्वियसन्निकर्षखेति तज्निष्ठलौ किकसन्निकषंसेत्यथेः, “श्रनागता- दाविति अ्रनागतादिर्ूपे पववेतो ATA दर्यथैः, श्रादिपदात्‌ श्व- हितातौतपरिषहः, संयोगादेः" महानसौयधुमादिनिष्ठचुःरंयो- गादैः, ‘fever संयुक्रषमवायादेः vitae, श्रभावात्‌' लौ किकमल्यचजनकलासम्भवात्‌, तथाच लौ किकरन्निकषैस्य विषय- चटितसामानाधिकरण्मर्यासत्या हेतुतया\९ भ्रन्निष्ठलौ किक निक्तो न पव्यैतौयधूमलो किकम्यचसमभव इति भावः। शति वदन्तिः दभि नैयायिका वदनौत्यथैः । तत्‌" नेयायिकवषन, ‘eae भौमां सकाः, न मन्यन्ते न प्रमाएवेन मन्यन्ते, (तयारोति तकति Par, शधूमलावच्छिना' सामानाधिकर'छसम्बन्धेन धूमलविशिष्टा धूमनिष्ेति यावत्‌, ‘af’ afearfa:, रूपादि- favafeana: सन्निरृष्टधूमे प्रत्यक्ाग्युपगमेऽन्ययास्यात्यापत्तिरत- STAG धूमज्मष्ठयुक् सनिषरधूमविषय इति क्निरष्ट- धूमरूप एव fara इत्यथः, शरूमलेन' धमलवप्रक्रारेण, ततः" तदमन्तरं, छता सेति धूमवषूपेण सन्निशष्टधूम एव रता सेत्यथेः, १) — (2) (विषयघटितसामानाधिकस्खप्रयासन्चा विषयान्तमतिय सामा. ~ e we # , नाधिकररणपद्यासच्चेयधः तथाच विषयतासंसगेण लो किक प्रय ^ [| 9 we प्रति यथायथं समवायादिसंसगण सम्रिकषस्य हेतुलमिति भावः| Grareaaart | Roe afeana इत्यु भवस्तथेव aiftraca तताधूमवान- यमिति व्यापिस्मृतिप्रकारेण धूमत्वेन पक्षरततिधूरम- ज्नामादनुमितिः व्या्युभव-तत्छर ए-पश्धम्पेताश्वा- तोयलिक्गपरामभे इति पचविगरव्यकव्या भिविभिष्टवेशिष्यावगा हि - sae + पकत्योखेत्ययेः। उपाधेव्यभिषार ग्ङ्ाधायकलेन दोषले wera- waza, तदुक्रमिति, “उपाधेरेवेति, एवकारः firma उपाधेव्येभिषार शद्धेवेव्यथैः, यजोभयगयातिग्राहकसाम्यं तजत्यादि- सकलानुमानोच्छेदापन्तिभयेन परेतरस्योपाधिलंपरभिरस्यते तदश्बुपेत्य॒पूव्वेपच्चमाह, भवतु वेति, तथापौकि । न॒ च विपचाव्यावन्तेक विग्रेषणनवच््छिन्नेतिविगरेषणदानादेव मातिगयार्ि- रिति वाच्यं । तथापि जन्याणएवः waar काय्येवादिल्या- दावणभिश्नादौ पकेतरेऽतिव्यपनेः तजाणविगेषणेन विपच्य परमाणोरपि व्ावरत्तमादिति भावः । आ्रचाय्यैल्णं दूषयति, ‘anf, *पकेतरस्॒साध्यविषमव्यापकल्वान्नोपाधिरिति भावः। श्रवच्छिश्नसाध्यव्यापकोपाधावव्याप्तौ सत्यामेव दूषणान्तरमाह, (दूषकतेति, "विषमव्याप्तस्यापौति, तथाच तजायाश्भिरिति ara: | तथा दूषकतायामिति खब्यभिचारेणए साध्य भिरारोन्ञायक- तया Safran साध्यव्यतिरेकोन्नायकतया वा दूषकतायाभिन्युधेः, साध्यव्यापकतादणशस्यानुकरूलतकं विधयेवोपयोगादिति भावः। श्रथा- ३९४ | तश्वधविननोभवी प्तरस्या्यपाधितवपसङ्ग इति ei न । दृषशोपयिकं चि varsarafiry विवधितं तच्च साध्यश्यापकत्वे सति साभरनाग्यापकत्वमेषेति, तदेव natnd न त्वधिकं वयथैत्वात्‌ vate”) स उच्यते यन ऽव्यच प्रति- fafacrera विषमयाप्तखखालच्यले विनिगमकमाह, “श्रयेति, "साध्य प्रग्रोजको Wa’ arenas एव, “उपाधिः णखोयो- पाधिव्वहारविषयः, साध्यप्रयोजकधश्रेल गशास््तोयोपाधिवयवहार- विषयवव्यापकं, दति यावत्‌ लचणएपके सद्धेतावपि साध्यसम्यापेऽ- Premera श्रयोजकलश्चेति, साध्याय-्तिरे कोन्नायकान्वय- द्तिरोकप्रतियो गिल प्रयोजकतारूपलादिति भावः । “maa? waa, भवतः सतः, तदपप्रयोज्यवादिति? acaa-afatatar- यकाग्वय-यतिरेकाप्रतियो गिलादित्यथेः, तथाच विषमगापेदूषकता- Feats शासौयोपाधियवहाराभावान्न लच्छलमिति भावः । शरन्ययेति चयूनाधिकदेशडततेरपि प्रयोजकले प्यथ, 'उपाधिल- प्रसङ्गः" Wa उपाधिव्यवहारप्रसङ्ग cae), दृ" उपाभियव- न ern ea a > ------ —_—~ (१) अथोपाधिरिति ae | (२) दति भाव दति we | (द) 'तदप्रयोश्यत्वात्‌, eas (तदथोाजकत्वात्‌' इति कर forged ` , पाठः wary ताटपाठस्यापि Cwerngrerany ware इति | (g) शाते उपाधिथवरहारविषयलप्रसक्ग इति we | wurfuare: | १९४ fea यथा जवाकृसुमं स्फटिक्षलोदित्य उपाधिः, तथाच पाधिटत्निव्या्यत्व हेतुत्वाभिमते चकास्ति तेनासावपाधिः। न च व्याप्यत्वमाचेण दूषकत्वमिति, साध्यव्यापकतापौष्यते, तथाच समव्यात्त रवापाधिः- — हारविषयताव्यापकौग्धतधर्ं, ‘ay दूषणौपयिकञ्च, श्रयोजकं प्रयोजक, "न॒ ल्धिकंः 4 तु Beardie, “व्य्थेवादिति | a सेवं पकेतरोऽतिप्रसङ्गः, तवापि परेतरलविशिष्टसाध्यवल्लादावति- प्रसङ्गादिति भावः। विषमब्याप्तस्याणच्छवे विनिगमकान्तरमाग्रते, नन्विति, श्रतिविम्नतेः मविषयो भवति, उप eH भ्राद- घाति खनिष्ठध संक्रामयतोव्यपाधिपदावयवव्यत्यन्तेरिति भावः। स्फटिकलौहित्य इति लौ रित्यभमविषयो खतस्फटिक त्ययः, ara’ साध्यव्याप्यलं, ‘watfe भ्रमविषयो भवति, श्रसा- पाथिः श्रसावेव उपाधिपदवाश्यः, area एव उपाधिपद- are इति धावत्‌ । -भन्ववं धूमवान्‌ वदकेरित्यादौ महानसतादेर- णुपाधिपदवाच्यलापन्निरित्यत we, न चेति, व्यत इति Saar श्यत can, ‘waara एवोपाधिरिति ware एव उपाधिपदवाश्य द्यः, safwace योगरूढ़ृतथा विषमव्या्े weaaasty थोगा्थाभावादिति भावः । यद्यणन्यनिष्टभ्रमविषयो- अतधर्ाश्रयलमाचसमुपाधिपदप्रठन्तिनिट्त न तु व्यातिरूपधमे darn जवाङनसुमादादभावात्‌ तञ्च विषमव्याेऽपि सम्भवति ३११ | avafwaiteat रिति चेत्‌, तत्‌ः किं विषमव्याप्तस्य दषकतत्रीजा- भावाद्ञापापिशब्द वाच्यत्वं तयात्वेऽ्युपापिपद्प्रहत्ति- निमित्ताभावाहा, नाद्यः तस्यापि व्यनिषारादयब्राय- कत्वात्‌, नापरः न हि Bra HAT एवान्यष UA: प्रतिविम्बजनक रवे पाधिपद्योगः, लाभादुपाधिना . eae eer creer ns gt I A IE Ce A A RI a ta Rt ncaa ean, खमिष्टसाधव्यायतासंक्रामकवेऽपि दोष्वश्ात्‌ खनिष्ठधर्मामारसं- क्रामकल्वसम्मवात्‌ तथापि उपाधिपदस्य सामान्यतोऽन्यनिष्टभ्रमवि- वयोभतधर््ाभ्रयवरूपं नेकं प्रटत्तिनिमित्नं ताद्रूणेणप्रह्यायनात्‌, wea fafa स्फटिकनिष्टभमविषयो तलौ हित्याभ्रयल-साधन- निष्टभमविषयौभ्धतसाध्यवयाघ्याञ्रयलादिरूप नानेव प्रटृत्तिनिमितत, यद्मेवाचकसप्म्यलपदसमभिवयाशारविगेषेणोपाधिपदं प्रयुज्यते त- दमसंकामकलमेव बोधयतोति समभिव्याहारविगरषद्च प्रतौतौ नियामकः, श्रत एव स्फरिकलौ हित्ये जवाकुसुमसुपाधिरिति- वाक्यात्‌ लौरित्यरूपधमेसंकरामकलेव प्रतोयते, एवं साधनख साथव्याणवेऽयमुपाधिरि्य्ापि खणिष्टयातिरूपधमेसंक्रामकलमेव लभ्यत दति, तथाच विषमवयाप्तष्य खनिष्ठटधर्मान्भरसंक्रामकलेऽपि तादृशधममान्तरसंक्रामकलमादाय करुजाणुपाधिपदाप्रयोगात्‌ तादृ धमान्तरसंक्रामकलस्य उपाधिपदाप्रहभिनिमिन्तवात्‌ विषमयाप् नोपाधिपदवाश्य द्याचार्य्यानामाश्रयः | शरटृ्िनिमिन्ताभावादेति पौ गिकप्रहन्तिनिमित्ताभावारेत्यवेः। ‘ears इति खनिष्ठसाथः उप्राधिवाद 1 are ह्तमित्यादौ लाभादावर््यपाधिपदप्रयागात्‌। fared 4 शस्ते लोकिकव्यवद्ाराधैसुपाधिपद्व्युत्यादनं किम्ब- नुमानदृषणार्थ, TS साध्यव्यापकत्वे सति साधनाव्याप- कत्वमाच्रमिति शस्त्रे तथेव उपाधिपदप्रयोगः। अन्ये तु यदभावे व्यभिचारविरधौ स उपाधिः) न च विषमव्याप्तस्याभावे व्यभिचार विरुणडि, तस्या- वारनिसकामक wen, “खधरमप्रतिविम्बेति खनिष्टधरमान्तरप्रति- विम्बजनक Was, 'लाभादावपौति तजोपाधिपदस्य प्रयोजनाथे- Reese, तया च तत्र यथा योगार्थने वापेच्छेणापि उपाधि- पदवाच्यलं तथा विषमव्यापकेऽपि केवलरूखछार्थमादायेव उपाधि- पदवाच्यलसावः, भ हि यो गाथेविशिष्टोरूव््थेः प्रडत्तिनिमित्तः दति ud) शो किकव्यवहहाराथंभिति लोकानाञुपाधिखरूपन्चा- माधेमिल्य्ैः, 'उपाधिपदय्यत्यादनमिति परोक्षाहुमानदूषण्परसतावे श्रजायमुपाधिरिति उपाधिपदप्रयोग इत्यथैः, शश्रतुमानदूषण्णये- मिति उपाधिलेम उपाधिन्नानद्रारा वा व्ाञ्चिन्ञानप्रतिबन्धार्थं frank, ‘cata श्रनुमामदूषणौ पयिकरूपञ्चेत्यथे, aaa माष्य- व्यापकल-साधनाव्यापकलमाजेएेव । | विषमव्या पनस्यालच्छले विनिगमकान्तर मारते, ‘gal विति, "यदभावः' यद्धमावच्छिभरावयाण्तवस्नन्धावच्छिकप्रतियो गिताकोचद्‌- ~~~ (९) तचेवेति we, we | ge avafamraat भावेऽपि व्यमिशारात्‌। भति wires प्रे- wed तद्राप्यश्च yard) न षानित्यत्व-गुणत्वथाव्यौप्नि- अ भावः, 'वाथयव्यभिशारविरोपो"(५ साधव्यभिशाराभावसमनियतः, सध्यव्यमिचायंडन्निवे सति सा्यथभिराराभावव्यापकं दति यावत्‌, “व उपाधिः" तद्धमवलेन a उपाधिरिष्य्९, भवति wea प्रभववङ्कः साध्यषमयाप्स्यायाणयताशम्नन्धावच्छिन्नप्रतियो गिताका- भावः श्रदरगथनप्भववज्ा दिवयाथमाजनिष्टतया भमादिव्यभिचारा- भावसमनियतः, श्राद्धन्धनादेः साध्यविषमव्याप्तस्यायाप्यलसम्नन्धाव- ganna न तया तख्द्रैनधनादावपि सेने तत्र साध- व्यभिचाराभावाख्ल्वादिति ara: | श्र यदभावपदस्छ उपाधिता- वष्छेदकपरमन्धावच्छिन्नयदभावपरले भ्रादरन्थनप्रभववज्चादावव्याहिः, बामान्यतो धदभावपरवे xa viele शत्वादा Tere wena साध्ययभिचारिलादैरणुपाधितापन्निः wera तदभावस्यापि साध्यव्यमिचारविरोधिलादतः प्रतियो गिताकान्तम- भावविगेषणं । न चेवमव्याण्लसम्न्धस्य टदृश्यनियामकलेनाभाव- प्रतियो गितागवष्डेदकलादसम्भव एति वाच्यं । एद रेतावुपापि- नासतो तिप्रतौतिवलात्‌ टृत्यनियामकलेऽपि aa प्रतियो गिताव- .------~ ' (१) खभिचारविसोधी' care (साष्यद्यभिच्वारविरोधीौ' इति कखः ` क्िमृलपएखकस्य पाठः TATA TARA ASAT एतः। (a) तडम्नशापक् उपाधिरि्यचं दति me | डपाधिवाद्‌!। ` VUE fa, सभव्ांपिकस्य च ध्थतिरेकस्तमा, म हि साध्य व्यापकव्याप्यीमरूतस्यं व्याप्यं यत्तत्‌ साध्यं ष्यभिचरति च्छेदकलात्‌(९ दह रेतावुपाधिरिति प्रतौतेदत्तिनियामकलस्ापि तत्र सत्वाच्च | साध्य्यभिचारविरोधिलपदेन च साध्यव्यमिचाधद- faerie afew धूमादित्यादौ महानसलादावतियाधिः श्रथाप्यलसम्बन्धावच्छिलमदानसलाभावस्य ALTA AAT Aw afeafirreas fra, साध्यव्यभिचाराभावन्यापकलमाचो क्तौ धूम- वान्‌ वदह्ेरित्यादौ रिषमग्यापके श्रादन्थनादावतिवासिः, साध्य- यभिचाराभाववदन्निलोकषावपि तथा वद्िमान्‌ धूमादित्यादौ महानसलादावतिव्यात्ि्च wa: साध्यव्यभिचाराभावसमनियत- awa! यद्धर्ावच्छिन्नायाणलं साध्ययभिचारिलञ्च विशेष एताविगेषसमबन्भेन बोध्यं तञ्च॒विगरषएता विगेषसम्बन्न agai वच्छिनवरन्यटत्तिलं साध्यतावच्छेदकावच्छिलसाध्याभाववति विशे षणता विग्रेषेण वन्तमानलवश्च, न तु हेतुतावच्छंदकम्बन्भन वक्रय धूमवान्‌ वद्धरित्यादौ धृमवत्‌खामान्यान्यतरलादौ विषमव्यापके अतिया्यापत्त धूमवन्छामान्यान्यतरान्यासंयुकषवस्या पि श्रसंयुक्त-धूम- (१) ननु इद हेतावुपराधिनैलतौतिप्रतीतिरपाधौ सथ्ाप्यावसम्बन्धावसच्छि- ्रहेतुडत्तित्वामावं अवगाषते ग तु हेतौ अाप्यवसम्बन्धावच्छित- प्रतियोगिवाकोपा्यभाकं, खतः कथं इश्चनियामकस्याव्याप्यत्वसम्ब- न्धस्य अमावप्रतिवोगितावच्छेदकसम्बन्धषे तादृ परभतीतेनेलत्वमियत- आह इह हेतावुपाधिरितीति । . १९० त्वन्वन्तामद्ौ व्यभिचारे चान्ततः साध्यमेवेपाधिः, अभेदेऽपि ary. व्यापकत्वम्‌ साधनाब्यापकत्वाशचेति ST | तन । वकाजसयुक्तोभवमाचनिष्ठतथा धमाभाववससयुक्षवाभावसमनियत- लात्‌। नतु तथापि वह्िमान्‌ धूमादिव्यारौ वह्किसामधादौ साधनव्यापकेऽतिव्या्भिः ware तदभावस्यापि वह्कियभि- साराभावसमनियतलात्‌। न च साधनाटत्निलेन यदभावो विगेष- रोय इति वाच्यं । धूमवान्‌ वकेरित्यादौ श्रादननपभववयादा- व्याध्यापत्तेः विशेषणता विेषसम्नस्धेन श्रा न्धनप्रभववद्किमदन्य- ठृन्तिवर्ूपस्याटरन्धनप्रभवव्भ या्यलस्य वङ्धावसत्वेन तद्स्न्धाव- च्छिन्ना न्धनप्रभववज्भ भावस्य साधनोभ्रतवद्किटत्तिलात्‌ । यदि चाब्यायलं AAT: Bay ॒विगरेषणता विगरषसम्ब्धेन ae दन्याटन्तिले सति विगरेषएता विशेषेण तइदृन्तिलं तत्सनन्धावच्छि- जादर्धनप्रभववह्य भावञ्च न वह्किटत्तिरिषयु्यते, तदा वह्िसा- मग्यादावयतियातिद्वारा तादृश्रायायलसन्नन्धावच्छन्ञवद्धिसा- मग्यभावख्ापि साधनौगतधृमादक्निलादिति चेत्‌। न । साधना- धिकरण्टृन्तिलेन यदभावविगरषणात्‌ | agreratg vet साध्ये वह्किषामग्यपि ` उपाधिरभवत्येव" हृतं विगरेषणमरयेपेए । न चेवं apt साथे धूमे हेतौ विसम ्ुपाधिरित्यपि थवहारापन्तिरिति वाश्यं । श्रवधायल समयन तदत्तिलखेव तच सेतावुपाधिलयवशारनियामकलात्‌ अरत एव वङौ Oo ee a a (१) ब्यादौ साध्ये बङ़िसामयाञुपाधिमवेवेति ae, घर | ` डपाधिवादः। BRL तवापि छव्यभिचारे साध्यव्याष्यव्याप्यत्वं तन््माषश्य- कत्वाल्लाधवाश्च न साध्यव्यापकव्याप्यत्वमपि भवतेव व्यभिचारस्य दश्तित्वात्‌। ` न च साथ्यव्याप्यव्याष्यत्वमे- वाज्ञापाधिकत्वं, साध्यव्याप्यमित्यचापि छना पाधिकत्व साध्ये धूमः सोपाधिरित्यपि न यवहारः श्रव्याप्यत्सम्बन्धेन यथोक्त waa तादृ श्रव्यवदहार नियामकलादिति प्राहरिति ea: | rq? श्रयाणयतासम्बन्धावच्छिन्नाभावः, तस्याभावेऽपौति sane, व्यभिचारात्‌, साध्यव्यभिचार- सत्वात्‌, एतदेव श्ब्टोऽनित्योगुएला दित्य विषमब्यापके yaaa areata, ‘af Sif भवति रोत्य्थः, श्रानित्यलव्यापकं' श्रनित्यलविषमवब्यापकं, भ्रमेयलं' अनित्य-गुणावितिप्रमाविगेषयलं, “तद्याणश्चेति श्रयाणतासब्न्धेन aaa: | न चानित्यल- गृणएलयोरिति न च गुएलेऽनित्यवव्यभिचाराभावोऽसतोत्यथेः, “AR यलमितियथाश्ुतन्त॒ न सङ्गच्छते तददन्यटत्तिरूपाव्यायल्स्येव लाघवादनुगतलाच्वा् धटकतया केवलान्वयिनः प्रमेयलस्य तद- प्रसिद्धः न च तथापि न च गुणएलेऽनित्यलवयभिचाराभावो- ad विग्रेषणता विगरेषसम्बन्धेन सध्यव्यभिचारिलखेव weu- घटकतया NUMA तादृश्रानित्यलव्यभिचाराभावस् सादिति वाच्यं। “गुणएलपदश्य गृणएपदवाच्चलपरलादिति ध्येयं । व्यतिरेकः” च्रव्यायतासम्बन्धावच्छिननप्रतियोगिताकव्यतिरेकः, तथाः साध्य- 41 BRR arafarataat तदैव ara तथाचानव्येति, अरमीपाधिकत्वे च व्याप्तिलक्षणे यावदिति पदं साध्यव्यापकत्वे" विशेषणं दमेव | fase यस्मिन्‌ सत्यतुमितिन भवति तदैव तच दूषणं न तु यद्यतिरेके wala freer. व्यमिचाराभावसमनियतः, 'साध्ययापकेति साध्ययापकं सत्‌ यत्सा- ward तस ॒साध्यसमव्याप्रखयेति यावत्‌, व्याणं' श्रयाणता- सम्बन्धेनाभाववत्‌ | ननु यदि समाप्त एव उपाधिस्तदा शयभिचारे चावश्छमुपाधिरिति नियमो भज्येत, न fe ary यभिचारिणि साध्यसमयाप्रन Was, इत्यत श्राह, व्यभिचारे चेति, श्रन्तत- cata साध्यसामश्यादौनां वहनामेव उपाधित्वं॒सभ्नवतोति सूचितं ।. नलु afar खसमबथायवाभावात्‌ कथं साध्यस्य उपाधि- लमित्यत श्राह, श्रभेदेऽपीति। ननु तथापि कथं तद्धेतौ सोपा- भिलव्यवहारः वयभिचारितासम्बन्धेन उपाधिमच्सेव तन्नियाम- कलादित्यत-श्रार, साधनायापकलाञ्चेति | साध्ययभिचारविरो- faa खाध्व्यभिचाराभावव्यायलमाजमिति चथाश्रुताभिप्रायेए साध व्यापके महानसवादावतिव्याश्निमाह, तवापोति, श्रयभिचार साध्यद्यभिचाराभावे, षष्ययं सप्तमो, बाध्ययाणयव्ाणतलमिति साथ- HUY महानषलादेर्यायताषनन्धेनाभावाऽपोत्ययः, “AA याणं, श्राव्यकलादिति साध्यवयाथमहानसलादेरयाणतासम्बन्धेनाभाव- [री (९) साध्यथापक इति ० । ` warfare: | RRR देरष्यदेषत्वापत्ेः। नापि पश्धम्मावच्छिन्रसाध्यव्याप- कत्वे सति साधनाव्यापकत्वमुपाधित्वं साधनावच्छिन्न- साध्यव्यापकापाध्यव्यापनात्‌। शब्दोऽभिषेयः प्रमेयत्वा- दित्यवाओ्रावशत्वस्यो पाधित्वापत्ते्च शब्दधरम्मगुरत्वाव- 0 ० eee: we = ---- - ˆ~ -- ~~~ क वति साध्यव्यभिचाराभावश्यावश्यकलादित्यथेः, (लाघवाच्चेति az विगरेषणत्वा दिर हितवाचेत्यथेः, इदञ्च अथं विगरेषणएताखले व्या्तिरेव न तिष्ठतोतिप्राचोनमतानुरोधेन, 'साध्यवयापकव्याणत्रमपोति श्रया- पतासम्बन्धेन साध्ययापकलस्याभाव एवेत्यथेः, (दशितलादिति ‘af रोत्यादिना दभ्चितलादित्ययेः,^) "भवन्ते विषमव्यापके- ऽतिय्रश्चेत्यपि बोध्यं । “ननु भवत्‌ खाध्ययापकोऽपि महानसला - दिरूपाधिः को दौषः afe सद्धेतावपि सोपाधितापत्तिरिरिति चेत्‌, न हि यत्किञ्चिद्‌ पाधिष्ेनेव सोपाधिता, किन्त यत्किञचिन्ा- च्ययायव्याप्यलमेवानौ पाधिकलमिति साध्यव्यायव्यायलसामान्याभाव- एव सोपाधिवमित्यत-श्रार, नन चेति, 'साध्यव्याणव्याप्यल, तथाच यथुक्तखरूपमनौ पाधिकलं तदा उक्तरूपं सोपाधिलं स्वात्‌ न चेवमिति भावः । 'साध्यव्यायमित्यचापि होति, साध्यव्यायलय्रा- कमिति we) नन्वेवमनोपाधिकलं afeas तन््रमेव न स्यात्‌, न हि साध्यव्यापकव्यापकलं तत्‌ श्रतिप्रषङ्गादिव्यत-श्रार, श्रनौ- पाभिकल दति, '्या्चिलक्एे' व्याशचियाहके, साध्यव्यापकले' साधय- ॥ ea Ae - - ~~ rr et ne - +¬ ` (९) दणितत्वादिति भाव इति we | १९८ avatwanraat ध्यव्यभिचारः केवशसाश्यव्यतिरेकेा वा साधनीयस्तथा चार्थान्तरं केवलसाध्ये fe विवादा नतु fate | अथ प्ररतसाध्यव्यमिचारसिद्ययथे विशिष्टसाध्यव्यभि- चारः साध्य इति चत्‌ । न। अ्रप्रा्तकालत्वात्‌ । कोभाववदत्तिलं बह्मवच्छिन्नभूमसमामाधिकरणत्यन्ताभावप्रतियो- गितानवच्छेदकरूपावच्छिननप्रतियो गिताकाभाववदृत्तिवमिति या- वत्‌, तत्र ॒व्यवद्छिननधूमसमानाधिकरणभावप्रतियोगितावच्छ दकलाभाव-धूमसमानाधिकरणभावप्रतियोगितावच्छेदकलाभावयो- Tanna व्यवच्छतनेद्यख Faeineg । ननु तादृ्राभा- वयो्दाभावेऽपि यथासन्निवेशे न ॒वेयथ्यं श्रन्यथा तवापि साधयापकव्यमिचारिला दित्य साध्ययापकेति व्यथ साथयमि- चारिता दिव्येतलेव सम्यक्लात्‌ साध्यतावच्छेद कावच्छिन्नप्रतियौ- गिताकाभावलापि साधव्यापकतावच्छेदकावच्छिनप्रतियोगिता- ~~~ ~~ ~~ Nae ott (९) ware बहिगरन्यदेशररत्तिलविर हात्‌ वद्वष्डितरधुमस्य a: धूमस्य च समदेशटत्तिलात्‌ वङगवच्छ्धुमसमानाधिकरामा- वध्रतियोगितावच्छेदकतवामाव-धूमसमानाधिकरणाभावप्रतियोगिता- वच्छेदकत्वाभावयोः समनियतस्ेनामेद दति भावः। (a) तादृशाभावयोरमदेऽपि खवच्छेदकतामेदात्‌ व्यवच्छितरवधटितयाव. मम निष्टावच्छदकताक्प्रतियोगिताक्षामावविषयकप्रतोतौ वव. च्छित घटितयावडम्मनिटावष्छेदकताकप्रतियोगिताक्षाभावसावि- षयोकरणात्‌ यथासन्निवेे न वेयथ॑मिति भावः। surfuate: | RRe yan साध्यव्यमिचार रबादाव्यस्त बासिडावुपा- काभावतया तस्यापि साध्यदयापकव्यमिचारिलधघटकल्रात्‌ | FTE श्रर्यनाव्यायलादित्यादिमाति खिकरूपेणेवासाधकलं साध्यते ग तु खामान्यतः साधमावच्छिश्नसाध्यव्यापकव्थमिचारिलवेनेति क वयर्थ सम्भावनेत्यखरसादार, “किति, “पकद्रयेऽपौ ति ललणदयेऽपौत्ययेः, रसायेति उपाभिव्यमिचारेण उपाधिव्यतिरेकेण वा म्रसाध्येत्ययेः, anata इति विगेषणाव्यभिषारिले सति विशिष्टसाध्ययमिचा- fcaa विगरेषणवति विभिष्टसाध्याभाववच्वेन वा हेतुना साधनोय- इव्यथः, उपाधेः शद्माध्यव्यापकतान्नानाभावेन तद्भाभिषारेण agfataa वा श्रटद्धसाध्यव्यभिचारस्य शद्धसाध्यव्धतिरोकस्य वा साधनासम्भवात्‌ श्रतुकूलतकाभावादिति भावः) + परन्परथी प्रतोपयोगान्नार्थान्तरमित्या दते, श्रयेत, शश्रमाप्तकीलला- दिति, प्रथमं विशिष्टसाध्यव्यभिचारस्यानाकाङ्कितस्याभिधानादिति भावः | प्राभाकरोपाध्यायमतमाशद्धते, श्रयमेति, “उद्वायः fang wafrnfca सति विश्रिष्टसाध्यव्यभिचारेण arate: तजा- सिद्धाविति तज विशिष्टसाध्यव्यभिचारे श्रसिद्धाबुद्धावितार्या afega उपाधिः उद्वाव्य cae, श्रृतेति, प्रुतालुमानवि- रोधिशद्धसाध्यथमिवारासाधकलादिति भावः । ननु विशिष्टसा- ध्यव्यापकवश्ञानेमापि विग्रेषणवति उपाधिव्यभिषारिलेन हेतुना (र) new इति ग ०, च० | 42 १९६० avafanraat धिरिति चेत्‌, -afe naga नेपाधिदृषणं स्याम्‌। fase साध्यव्यभिचार हेतुत्वेन पक्षधम्मावश्छि- लताध्यव्यापकंव्यभिश्वार एवेपन्यसनीये नेापाभिः। शद्धसाध्यव्यभिचारानुमानं सभदति विगेषणएवति विण््टियापक- व्यभिशारिन्रे विगेयव्यभिचारिलस्यावश्यकलादित्यतश्रार, ‘fag, ` "पशध्ति साधनणाणुपलककं पचधमेसाधनावच्छिननसाध्यव्ाप- कस्योपाेय॑भिचार एव उपन्यसितुमुदित इत्यथः, 'मोपाधिःः न केवलोपायिः, न चेष्टापत्तिः, कथकसम्मदायविरोधात्‌, ९ हेतावुपाधिः श्रयं हतुः सोपाधिः waa सकलकथकेरद्नाव- नादिति भावः । ददश्च दूषणं सब्बे बोध्यं न केवलमिह । यद्यपि श्भिचारिलादिसमन्धेन उपाधिरपि साचाद्धेतुः सम्भवति तथायख समाधात्ख "यदेति शला ग्न्धकतेवाये खयं वच्यमाणएलान्नासंगतिः। व्यभिचारिलादिसम्नभस् इत्यनियामकतया म याणयतावच्छेदकल- ga इल्यमिमानेन ददमित्यपि केचित्‌ | रन्नकोषकारमतमाश्रङते, शस्यादेतदिति, एतछ्षचणएपके सत- तिपचोश्ञाथकलवं दुषकतावोजमेव साधनाब्यापकल विशिष्टं सष तानियामकं न तु यभिषारोन्ञायकलं पचधम्मताबललभ्यसाधयय- भिशारश्नानस्य प्रषटतानुमाममूलबूतसाध्यतावण्डेदकावर्छिन्नसाथ- द्याश्धिन्नामाविरोधितया श्रकिधिष्करवादिति धेयम्‌ । “aia लातिरिकरेति श्रनित्यलातिरिक्ो यः श्ष्दध्रलदतिरिक्ी at a | गमौ ॐ: he. a en (१) रलरकोषकारलक्तणमाश्रङ्कत द्रति गर, we | उपाधिवादः। १९६ स्यादेतत्पग्यैवसितसाध्यव्यापकत्वे सति साधनाग्या- पकडपाधिः, पय्यैवसितं साध्यं पक्षधम्मेताबलसभ्यं यथा शब्दाऽनित्यत्वातिरि क्तश्ब्दधन्बे तिरिक्तधम्भेवान्‌ मेयत्वादित्यच पय्यवसितं यत्साध्यम्‌ अनित्यत्वं तस्य धम्मस्तद्ानित्यथै, wasted यत्ाध्यमनित्यलमिति, नित्यलातिरिक्षो यः ग्रब्दधर्मस्तद ति रिकतं विशिष्टाभावलादुभयं श्ब्दधमातिरिक् बट- लादिकमनित्यलश्च तरादौ बाधादनित्यवस्येव पक्चधमेताबलेन fag- लादिति भावः । तस्य व्यापकमिति श्द्धसाध्यस्य केवलान्वयितया तद्चापकल्वासम्भवादि ति भावः। न चेदं सदनुमानमेवेति कथयमच्रो- पाधिरिति वाच्यं। मौोमांसकमतेनाभिधानात्‌ तः शब्दस्य नित्यला- HIRT) यद्वा श्ब्दपद दयं शब्दलपरं तथाच शब्दत्वे श्रनित्य- लातिरिक्षशरब्दलधर्मा तिरिक्रधमेवत्‌ मेयला दित्यनेत्यथेः, उदारर- एन्तरमाह, “यदि चेति, “तथेवेति wea इतकलातिरिक्ष- शरब्दवधमा तिरिक्रध्मेवत्‌ मेयत्वादि तिक्रमेणत्ययः, तदा श्रनित्यल- मिति, पचधर्मताबललभ्यस्य शतकस्य व्यापकलादिति भावः | न्‌ चेवं wat वह्धिमान्‌ धमादित्यादौ प्बेतौयवह्िवयापकलात्‌ पव॑तल-पाषाणएमयतादवतिव्या्िरिति ae पच्ाटत्तिलेन विशे- ` षणोयलादिति इदयं । पच्धमेतावखललभ्यसाध्य्यापकस्य उपाधिले प्राचां संवादमाह, ‘agafata, 'वाुक्साध्येति aye साधय न~ ee ee ee नकम्‌ (९) warefam सतौ्यनेन विग्रेबणोयत्वादितोति To, we | १६१ तच्वचिन्तामणौ श्यापकं छतकत्वपुपाधिः। यदि च तथेव हतकत्वमपि शब्दे साध्यते तदा अ्रनित्यत्वसुपाधिः। ATH "वायु क्ञसाध्यनियम्यताऽपि कथकेरपाधिरुद्ाब्यः पैव- सितं नियमयन्‌ दूषकतावौजसाम्राज्यात्‌' इति । a पा ना नन चाध्यतावच्डेदकावच्छिश्ं सायमेव, तन्नियमथ्युतोऽपि तद्मापक- तारदहितोऽपि ‘qaafed नियमयन्‌' उपाधिः पक्षधम॑ताब- wey are कुवम्‌, उपाधिः कथकेरद्वाय इत्यथः, उद्भावन हेतुमाह, 'दूषकतेति स्रतिपशोन्ञायकलख दूषकतावोजखय तज सा दिव्यः | “एवं रत्यादि, पदधमेताबलेन निन्यद्रयसमवेतल- fega श्रग्रमवेतव-द्रद्यासमबेतल्योर्बाधस्फोरणाय सावयवतल इति दव्यसमधा यिकारणकले fag इत्यथै, अन्यमरतेति श्रच द्रयवमा- we हेतुवे घटादौ यभिचार इत्यनधिकरणन्ते, aaa क्पादौ यभिषार एति द्रवयवोपादानं, जन्यानधिकरणद्रद्यवसा- प्रसिद्भलात्‌? venta, परमाखसिद्धिदशरायां श्राकाग्राद्‌वण्य- afar अन्येति, श्रखष्डाभावलान्न वैयथ्येमिति ea, उपाधिः ख्यात्‌” उपाधिलेन भ्रातः खादित्यधः, पचे पर्यवसितसाध्यायाप- , -(९) arama नियमः तोयसयेति बनो साध्यताधच्छदशरा वच्छिसाध्ययायकताराि्रूपपर्यवसिताधलामः | (२) भन्धस्य संयोगादेः सम्ब Ra सच्वादप्रसिडिरिति भादः। डपाथिवादः | RRR waa प्धमेसाधनावच्छिनरसाध्यव्यापकापाधिः सं- waa ताहशसाध्यस्य पय्यवसितत्वादिति, wa, रवं fe quae सावयवत्वे सिद्धं इ्यणकमनित्यद्रव्यासम- का न~~ ~~ + ~ "9 = natn r= aA कलेन वस्छतिब्यापरेरभावात्‌ TI समवेतलमाचस्य पकाटन्िलाभा- वात्‌ ‘frangafa, पय्यैवसितसाध्यसमव्याप्त एव उपाधिरिति यदि परो ब्रूयात्तदा्तिव्यात्तिरिति gare श्वयति, तख ॒व्यापक- मिति पकातिरिक्रे तस्य व्यापकतया zelafaat” | म च प्रहृते नित्यद्रवथखमवेतलवे पचधमेताबललभ्यमेव न भवति श्रभावमाचगते- नानित्यद्रयसमवेतलाभावतम वयापकतावच्छेदकेनानाक्रान्तलात्‌ बा- WHER] व्यापकतावच्छेदकप्रकारेण व्यापकतावच्छेदकाभ्रयसै- वानुमितिनियमादिति वाच्यं । तादृश्रनियमे मानाभावात्‌ । a चेवं घटेतरवज्यभाववानितिवाधसकारोण वद्कि्याणधुमवाम्‌ पवंत- दति परामशराद्घटादेरतुमित्यापन्निरिति वाच्यं । बाधभेदेन काव्ये-कारणभावभेदात्‌ तादृग्वाधस्याहेतुलात्‌ श्रतुभवातुरोधि- लात्‌ कर्पनायाः । न च तथापि घटेतरद्रव्याभाववानित्यादिबा- धकारण वद्किग्या्वन्नापरामभाद्घटादेरलुभित्यापत्तिदवारा Toca द्रथादिबयाणवत्तापरामभाद्चटानुमिद्यत्पत्या तादृ्वाधस्य चटानुमितौ हेतुलादिति वाच्यं । द्रवादिथायवनत्ताप- रामशजन्यातिरिक्राथासादृश्रवाधजन्यघटानुमितेरलौकतया द्रथा- en: a 9 9० (९) marfafom शापक्षतया सिडमिल्यथः इति ae | ३९४ तश्वचिाभयौ वेतं अन्यमहष्वानभिकरसद्रव्यतवा दित्य निस्यशद्रथ- समबेतत्वसुपाधिः स्यात्‌, भवति हि नित्यदरव्यसमबे- मत्वं पयवतितं साध्यं तस्य व्यापकं STUART Tay | fara पक्षधन्पेताबललभ्यसाध्यसिद्धा निष्फल उपाधिः ~~~ -- ~~ ~~~ -~ TR ----~--- दिव्याणवन्तापरामगरेदिरहादेव तादृश्वाधसत्वेऽपि वद्धिथाणवत्ता- परामगरत्तदनुत्पत्तः अन्यथा उक्रनियमान्दिपगमेऽपि उक्रापत्तदवोर- ar न हि नियम्यभिदारभिया सामगो कारें नाल्लेयति, एति भावः। एतदखरसेनेवार, “विश्वेति, इत्यपि केचित्‌ । वस्हतस्ु ननु भवतेऽपि स्येवदसमवेतलस्य उपाधितरेन न्नानापत्तिः पकातिरिके ्द्धसाध्ययापकतान्ञामसम्भवात्‌ प्ते साधनाव्यापकवन्नानसम्भवाद्च, यादं रचावदवानवस्याप्रसङ्गूपविपचवाधकतकणए कस्रिन्निरवयवख quad: सिद्धौ तत्समवेतद्रये साधायापकवज्नानान्न तथा तदा ममापि तुष्यमित्यखरसादार, "विश्वेति, “एचधमेताबललब्येति पचधर्मताबशकन्यायाः area: सिद्धा वित्यथेः, “निष्फल उपाधि- रिति निष्पलमुपाधिलेन श्ञानमित्यथेः, ‘ae व्यापक इति कश व्यापकलेन ग्रह दत्यथेः, तजन्नानं विना तद्मापकलग्रहायोगादिति भावः । नतु प्रहतातुमानेन तत्‌ ela उपाधौ तद्चापकलग्रहो यदि तदैव रिद्यसिद्धियाघातः किन्तु भ्रनुमानान्रात्‌ प्रमाणन्तरेए वा तद्ग्टहौला उपाधौ agra: aries sre, न होति न वेदय, 'सोपाधौ' सोपाधितया शाते, ‘we व्यापक दति, तथा सोपाधौ साध्यस्य पचधर्मतावललण्यलमेवा सिद्धमिति भावः। उपाधिवादः। १९५ तदसिङ्धी च कस्य व्यापकः, न fe Beare THU तावलात्‌ साध्यं सिध्यति यस्य व्यापक उपाधिः स्यादिति | दूति ओरमङङ्गेा पाध्यायविरचिति तन्वचिन्तामणा अनुमानास्यदितौयखण्डे उपाधिवादपुव्वेप्षः | ce ne —_- oo ~ ----~ --- म ec, _____ _ ~~~ ------- 1 ` क क क क ददमुपलच्ण वायुः प्रत्यचः प्रत्यचस्पश्राश्रयत्रादित्यादावद्ूतरूप- वत्वादावव्याक्निः, न fe तच वदद्रेवयलावच््छिश्नपत्यचला दिकं पचच- धर्मताबललभ्य, न च पचधर्मताबललग्यत्वं यदा कदा चिद्यस्य कस्य- चित्‌ पक्धमेतावललभ्यलं श्रत एवोद्भूतरूपव्वादावपि arate: विग लाघवन्नानादिसदकारेण वदद्रव्यलावच्छिन्नपत्यचलादा- वपि कडाचित्‌ पच्चधर्मतावललभ्यलादिति वाच्यं | प्रसिद्धा माने महानसलादेरप्यपाधितापत्ते मानसो यवज्भारेरपि कदाचित्‌ पच्चध्मताबललभ्यतेन तल्ापकलादित्यास्तां विस्तरः | दति शरोमथुरानायतकेवानैौ प्र-विरचिति त्चचिन्तामणिरिदस्य अनुमानास्यद्धितीयखण्डर रसय उपाधिवादपूवंपश्चर दस्य | [ axe ] अधापाधिवादसिद्ान्तः। = | नोते यद्यमिषारितिन साधनस्य साध्यव्यमि- शारित्वं a उपाधिः, लघणन्तु पणव सितसाधयव्यापकतव सति साधनाव्यापकत्वं, यद्वन्भा वच्छेदेन साध्यं प्रसि [ग न~~ >" ~~~ ~~ ~ ~ ----~~~-~ ~~~ ~~ शअरधापाधिवादसिद्वान्तरहखयं | प्रथमतो छच्छतानियामकं Seman निव ङि, "यदिति, we छशणएङूपले 'लचणन्वित्ययिमयन्धासद्गतेः । 'यद्चभिचा रिलेनेत्यन वे- गिष्चं तोयाः, wage साध्ययभिषारितेन, तथाच यद्र मिंारिलविगिष्टं साध्यदभिषचारिलं साधनस्य साधनट्ते, स उपाधिरिति aerate, वेगिष्चश्च विगरेषरताविगेषसम्बनेनेका- धिकरण्टत्निलं, वायुः प्रयः प्र्यचसपरोश्रयलात्‌ प्रभेयलादेत्यादौ विगिष्टसा्यव्यापकोपाधोनां sgaecaeretat अयभिषारिलेन विशिष्टं साध्यव्यभिषारिलमपि साधनटृत्ति भवल्येवेति म॒ तना- दातिः, व्किमान्‌ धूमात्‌ xe एथिवौलादिव्यादिषदधेतौ साथ वयापे वद्धिसामयोमल्ल-गृ एव्वादावतिबाकतिवारणाय साधन बृज्िलपरवेशः, साधनपदश्च साधनतावच्छेदकावख्िन्नाधिकरणवपर, तेन ग xa विशिष्टस्लादित्यादौ विग्िषटश्यानतिरिकलेऽपि गणवल्लादावति्यात्तिः, वह्किमान्‌ धमात्‌ xa एवौवादिद्यादि zat Baa महानवल-घटलादेवोरणाय "साथयभिषा- उपाधिवादः। REO रिलम्रषेश्ः। यल्छामानाधिकरण्छविणिष्टं सा्ययभिचारिलमिल्युक्तौ धमवान्‌ TE: रूपवान्‌ दउ्यलादित्यादौ साधनव्यापके वङ्धिसाम- योम्-द्रव्यलाद्‌ावतिया्तिरतो “यद्मभिचारिलविशिष्टमिति, ag- भिचारिवं साध्यव्यमिचवारिलश्च साधनतावच्छेदकावच्छिन्नाधिकरण- ave पव्वैतो धूमवान्‌ यङ्करित्यादौ प्व॑तेतरव-मशानसे- तरलादेरिदं गर्‌ रूपादिव्यादौ एथिवौलाभाव-टलाभावादेखो- पाधितापत्तिः wait विशिष्टलप्रवेशरः, तेषां यभिचारिवविशिष्ट- साध्यव्यभिरारिव्श्च न कुचापि saan तदधिकरणएतागयक्तौ वेति तदुदासः PATHE fae TATA EMT HATTA वद्किल-रूपतादयवच्छिन्नाधिकरणतावुद्युपपन्तौ सकलवज्यधिकरण- ूपाधिकरणएसाधारणातिरिक्रेकतद वच्छिन्नाधिकरणएल्कल्यने गौर- वान्मानाभावाच्च | श्रत एव रूपवान्‌ द्रयलात्‌ द्रवयं स्वादिव्यार्दौ- वपि एथिवौलाभाव-घटलाभावादौ arfierfa: हेतौ एचिकीला- भावादिव्यभिचारितविशिष्टसाध्यवयभिचवारिलस्वेऽपि gait हेव- धिकरणतायक्तौ तदिशिष्टसाध्यव्यभिचारिलविरदात्‌ श्रवशछकगुष्टयि- वौल-जललादि विशिष्टद्रयतत-सत्तावावच्छिन्नाधिकरणएतयेव द्रष्य- लल-सन्तालाद्यवच्छिन्नाधिकरणएतावदयुपपत्तौ एथिव्यादिनवकसाधा- रणातिरिकैकद्रयललावच्छिन्नाधिकरणएतायाः गृणदिच्रयसाधारणण- तिरिकरेकसत्तालाद्यवच्छिन्नाधिकरणएतायाः कल्पने गौरवात्‌ माना- भावाच्च । जललविशिष्ठद्रव्यला धिकरणलवं न एथिवोटन्तो तिप्रत्यवत्‌ द्र्यललावच्छिन्नाधिकरणलवं न एथिवौटत्तोति म्रत्ययस्यापि चत्‌कि- अद धिकरणएतायक्रिमादाय प्रमालस्य TATA, श्रन्यया तन्तदधि- 43 शच दश्वचिन्तानदौ करणता्यक्गौ तां दरव्यवलानवच्छिकतेन एथिवोटृन्तिद्रयतवाधिकरणं भ ॒द्र्यलल्यावच्छिन्नमितिप्रतोतेरपि यत्‌किञ्चिदधिकरणताद्यकि- मादाय प्रमालापत्ेः। श्रस्त वा श्रवच्छदकतासम्नन्धेन एकाधि- करणटन्निवरूपं वेशिष्यमेव gata, तथाच वद्धिल-ङूपल- दरयललावच्छिश्नाधिकरणएतस्य सकशतदवच्छिशाधिकरणनिष्ठले- कल्रेऽपि न शतिः परवंतेतरल्ादिवयभिचारिलस साध्य्यभिचारिल ताद्वेशिष्चखाप्रसिद्धवादेवातिग्याश्निविरहात्‌। Tay यद्म- व्िश्नव्यभिचारिलविशष्टसाध्यव्यभिचारिलाधिकरणं साधमताव- च्छेद कावश्छिश्नसाधनाधिकरणवं साध्यसमानाधिकरण्टत्ति तदधम वक्मुपाधिलमिति frat: तेन धूमवान्‌ वङकरित्यादावाद्नं न द्रयलादिरूपेणोपाधिः । धूमवान्‌ द्करिव्यादौ विर्डखख अल- ललोदेशूपाधितावारणाय दत्यन्तं॒तद्धमेविगरेषणं, साध्याधिकरणए- निष्ठाधोरतानिरूपिताधेयतावच्छेदकं तदथः, तेन द्रं प्रमे- यला दित्यत्र द्रवथान्यलविशगिषटसत्वं द्रयस्लादित्यच द्रयभेद- विशिष्टगुएमेदशच नोपाधि, यद्धमावच्छिन्नयभिचारिलघ यद्धमा- वच्छिल्रवदन्यदत्तिलं यद्धमावच्छिन्नाभावो यनिरवच्छिननाधिकरण- तावदृदृन्निलं॑वा तेन गन्धवाम्‌ द्र्लादित्यादौ साधनबापके संयोगादौ मातियाक्षिः द्रयलाभाववान्‌ सच्लादित्यज खाभाववद्‌- टृज्तिवद्पसव्यभिषारितेन हेतौ साधव्यभिचारानुमानशमधीऽपि संथोगाभावादिने संग्रामः वच्छमाणएणवणानाक्रानतवादतो न AT द्यातिः। ग च तथापि धुमवान्‌ वकेरिल्यादौ शाथब्यायमहानर- लादावतियाश्तिः तद्यभिषारिववििष्टसा्ययमिषारिलखयापि ₹- उपा्चिवादः। ERE लधिकरणताटृन्निलादिति वाच्य । at तस्य शच्छलात्‌ मदान- सायोगोलकान्यतरलावच्छिनधूमव्यापकले सति तदवच्छिन्नव्यया- पकलेन वच्यमाणएलच्षणाक्रान्तलात्‌ “WA साध्यसमानाधिकरणः T= पाधयः डेतावेकाश्रये येषां ख-साध्यव्यमिचारिता” इति सिद्धान्ता, येषां खव्यमिचारिता साध्यव्यभिचारिता च एकाश्रये एकस्िन्नधि- करणे हेताविति तदुन्तराद्धधेः, एकस्मिन्नधिकरणे इत्युपादानात्‌ पम्बेतो धूमवान्‌ वद्धेरित्यादौ पवैतेतरत-महानसेतरल्वादेः इदं गुर कूपादित्धादौ एथिवौलाभाव-चटल्वाभावादेश्च न संग्रहः । न च तजन तेषामपि darqaafefa वाच्यं । व्याति-पक्धमेतयोरेकतरभङ्ग- स्यावश्यकतया तच तद्भिचारितेना विग षितेन विशेषितेन वा साध्य- व्यभिषारिल्ासुमानासम्भवात्‌ रूपवान्‌ LUA द्रवयं स्वा दित्यादा- वपि एयिवौलाभाव-घटलाभावादिने sare: जलसमवेकनित्यर्वी- दि विोषितेन तन्तद्चभिचारिषेन तजर साध्ययभिचारालुमानसम्भवेऽपि तद्धभिचारिलव-साध्यव्यभिचारितल्योरेकस्िन्नधिकरणे हेतावसम्भ- वात्‌ तच तदतुपाधिलस्य उपाश्यायादिषकणताजन्लिकन्नतलादिति स्वे चतुरखम्‌ | केचिन्न Satara Bret एकस्मिन्ञधिकरणे एकस्यां रेतु- द्यक्काविति यावत, तेन रूपवान्‌ TAMA द्रवयं सला दित्यादौ एथिवौ- | लाभाव-चटल्ाभावादिरपि स्याद्यः, Te गुर खूपादित्यादौ qa संपरायः एकस्या एव वद्कियक्गेरयोगोलक-पवेताद्भयट्त्तिलसम्भवे धमवान्‌ ब्धेरिव्यज पवैतेतरल्-महानसेतरत्वादेरपि GAG: | न च तज are तेषां caret TUYAT UNITS तजाव्याघ्यापन्िरिति are | Ree avafertrrat लक्षणस्यापि तत्साधारणएतया BY यास्थाख्मानलात्‌। भ च तंच तेषां Pays श्राधेययक्रेक वेऽणुकयु्था श्रधिकरणव्यक्रिभेदेन श्रधि- करणएतायक्तिमेदात्‌ प्रङृतलच्छतावच्छेदकस्य ततराय्ाध्यापत्निः उक्त- यु्यनाद्रे रूपतलावच्छिन्नाधिकरणएलष्याणयविगेषेण सकलरूपाधिक- रण्साधारणशचैकस्य सुवचलात्‌ ददं गुर रूपादित्टादौ एथिवौला भावादावतियाश्निः aa तदलच्छयतायाः सवेसद्मतलादिति वाच्यं | agfrerfiaa यन्निष्ठा पकताकल्ेन विशिष्टं साध्यभिचारिवं साध्यनिष्टायापकताकल्वं साधनस्य साघनतावच्छेद कावच्छिन्नसाध- नटन्ति स उपाधि रित्यर्थात्‌। तथाच साधनतावच्छेदकावच्छिन्न- यल्साधनव्यश्चवयापकतावच्छेदवं साध्यतावच्छेदकं साधनतावच्छेदका- वच्छिक्नतत्‌साधनवयश्च्ापकतावच्छेदको यो धमेः साध्यसमानाधि- कौरशटत्तितिद्धमेव्रसु पाधिलमिति फलितमिति न कोऽपि दोष- ary.) तदसत्‌ रूपवान्‌ द्रयलादित्यादौ एथिवौलादेरुषाधिवस उपाध्यायादिसकलतान्तिकासम्मतलात्‌ | qa तु यद्धमावच्छिन्नवदन्यतेन विशिष्टसाघनाधिकरणे साध- वदन्यलं वन्ते तद्धमावच्छिन्नलमुपाधिलमिति लच्छतावश्छेदक ला- घवात्‌, तथाच द्रवयललावच्छिन्नाधिकरणएलस्य सकलाधिकरणएसा- धारणस्य एकलमतेऽपि रूपवान्‌ द्रयलादिल्यादौ एयिवौलाभावादौ नाति्या्िः। न वा रूपलावच्छिश्नाधिकर णएल्ेकलेऽपि इदं गुर कूपादिल्यादौ तचातिवयात्ति, इत्यश्च यद्चमिवारिवेन agar Reqd साधनस्य साधनाधिकरणस्य साध्यव्यभिचारिष बाध्यवदविन्नलं स उपाधिः तदभरमावच्छिश्नमुपा धिरि्यधेः, eras डपाधिवाद्‌,) १६४१ . तदवच्छिन्नं पयेवसितं साध्यं स च ua: कचित्‌ साधनमेव, कचिद्‌ द्रव्यत्वादि, क्चिन्महानसत्वादि, ्रेशिश्चस्य साधनाधिकरणेऽन्वयः, निरुक्रसाध्यसमानाधिकरणतवेन च aga विेषणणोयः तेन साध्यविरुद्धधमं नातियािरिति लच्छ- तावच्छेदक परिष्कु्वेन्ति | तदसत्‌ उद चरत्ादिति समासः | श्रच लच्यतावच्छेदकस्यैव लचणएत्सम्भवेऽपि येन रूपेण न्ना- तस्य SUAS तादृशं Taare, लक्षणन्तित्यादिना, "पय्यैव- सितपदाथंमाह, ‘agifa, "यद्धमोावच्छेटेन' यद्धमेवति, "साध्यं प्रसिद्धः साध्यं वत्तेमानं, "तदवच्छिन्नं सामानाधिकरण्यसम्बन्धेन तादृश्रयत्किञचिद्धमेविग्िष्टमिल्यथेः, यथाुतेऽवच्छेदकलं नाचान्यृन- ृत्तिलं न ॒वानतिरिक्रटत्तिलं मिच्रातनयलारौनां cena न वा खरूपसम्बन्ध विशेषः मित्रातनयलादौनां aura मानाभावादि- त्यसद्गतलापत्तेः। श्रच व्यधिकरणएयत्कििद्धमे विशिष्टस्य साध्यस्य पय्ैवसितपदा्ैत्वे श्रप्रसिद्यापत्तिरतो धमेविगेषपरिचयाय प्रसि- git न तु लचणघटकं, “Waa” सामानाधिकरण्सम्बन्धेन यत्किञ्चिद्धम विशिष्टसाध्यव्ापकते सति साधनाव्यापकलमेव | afry ्रसिद्धः निचितं, एतच्च पय्येवसितपदाथेतया wer- कथनमित्याङ्कः | “क्वचित्‌ साधनमेवेति काकः श्यामो मिच्ातनयलादित्यादा- विन्ययः, (कचित्‌ द्रयत्वादौति वायुवेडिरिदधियपरत्य्ः प्रमेयत्वा- दिल्यादाविल्यथैः, “कविन्प्हानसलादरौति धूमवान्‌ वङ्धरिव्यादा- RoR तक्वचिन्तामणौ fread: | न च AMSAT: शद्धसाध्यवयापकलस्ेव समगात्‌ अव च्छिन्ञसाध्ययापकलं श्रतोऽभ्पेयमिति Te) एदाध्यवयापकले- ऽपि विशिष्टसाध्यवयापकलानपायात्‌, परन्तु वयथेविशेषणतथा वि- firs याणतावण्डेदकं भवतु म वेत्यन्यदेतत्‌ । भनु सामानाधि- करण्छसंसगेणए यत्किचिद्मेविशिष्टस्य साध्यस्य aaa सति साधनाव्यापकलस्य लचणएले वङ्किमान्‌ धूमादित्या दिरुदधेतावपि waarmee व्यश्चनवत््ादेरपाधिताप्रसङ्गः महानसलाद्य- वच्छिननवह्यादिव्यापकलादिति चेद्ोपाधायाः यद्धमेविशिष्टसा- warrad तद्धमेविगरिष्टसाधनाव्यापकलसेव विवितलात्‌। न चेवं "कचिाहानसलादरौति मूकमसङ्गतं तदिशिष्टसाधनाव्यापकलस श्ररन्धनादावभावादिति वाच्य | धूमानधिकरणएवज्ञधिकरणखापि मनस्य ध्वात्‌ | तदिशिष्टवश्च सामानाधिकरण्छसम्बन्धेन तेन रूपवान्‌ एथिवौलादित्यादौ तद्घटोत्यत्तिकालोनलविशिषटरूपवया- पक्षस aque तदिशिष्टषटथिवौलायापकस्य तर्‌घटान्यलस्य नोपा- पिलप्रसङ्गः, सा्यपदश्च साध्यतावच्छेद कविशिष्टसाध्यपर, तेन गुए- कमीन्यलादि विशिष्टसन्तावान्‌ प्रमेयतलादित्यादौ द्रय-कमोन्यवादि- विगिष्टसन्तायापते तादृपरमेयलाब्ापके च गृणवादौ नातियाप्ि। साधनपदमपि ALATA TATA HATA, तेन ZA गुण कमीन्यलविश्रिष्ट्ा दित्यादौ द्र्य-गणन्यतरलविगि्टद्रयववयापते तादृशशद्सन्ताया श्रव्यापके च auras ware, ददं गुर श्पादिव्यादौ एथिवौलाभावादिरिव रूष्वान्‌ द्रयलात्‌ AW कान्य घटादिल्यादावपि एथिवौलाथ्भाव-खष्डकाशभेदादिने उप्राधिवादः | tL weg इति न mwrerfartia ara: । रूपवान्‌ द्रवयवादित्यादौ पथिकोलाभावादेशच्चता पके तु "यद्धमोवच्छदे' इति सप्तमौ चद्धमं- विष्ट इत्यः, साधनाधिकरण दूति गरष, 'मशरब्दश्च निषेधाथेकः, श्रसिद्धरः ata, तथाच साध्यामधिकरणसाधनाधिकरणठत्ति- धरमावख्छिन्साध्यव्यापकतावच्छेदकवे सति खाधनाव्यापकतावच्छेदको यो धरमेत्तदत््नसुपाभिलमिति फलितं, विशिष्टसाध्य्यापकोपाधा- वन्या्षिवारणायावच्छिन्नान्तं घाध्यविगरेषणं, पवान्‌ द्रयलादित्यादौ साध्यानधिकरणं साधनाधिकरणं वाय्वादि तद्‌टत्तिधमौ वायु- ललान्यतरलादिस्तद्धर्मावच्छिन्साध्यव्यापक एव एथिवोलाभावादि- रिति तत्रापि लक्षणसमन्वयः | यत्‌किञ्चिद्धमेावच्छिश्नसाध्यवयाप- कलस्य साधनाधिकरण्टृत्तिधमेवच्छिरसाध्यव्यापकलवस्य वाभि- धाने afar धृमादित्यादिसद्धेतावपि साध्ययाप्यमहार्गव- वयश्चनवच्वादेरणुपाधितापत्तिरिति साध्यामधिकरणएसाधनाधिक- रणन्ति ध्म विशेषणं, साध्यानधिकरणसाधनाधिकरणश्च सद्धेता- वप्रसिद्धमतो न तदोषतादवसखछयम्‌ | महानसतवव्यश्चनवत्वादेरपि महानस-जलट दान्यतरत्वा दि विशिष्टसाध्यव्यापकतया तदोषतादव- ख्वारणाय साधनाधिकरणएप्रवेशः, साघधनाधिकरणएलश्च साधन- तावच्छेदकविशिष्टाधिकरणलवं, तेन द्रव्यं गुणए-कमोन्यवविशिष्ट- wafers साध्यानधिकरणएसाधनाधिकरण्टत्तिरूप-घटान्यतर- लावच्छिन्नसाध्यव्यापके^) एथिवौलादौ arfaenfa: । साध्या- १, (९) साध्यानधिकरणसत्ताधिकरणरत्तिरूप-घटान्यतरत्वावच्छत्रसाध्य- व्यापक दरति Ge. We | १४ तश्वचिन्तामणौ भधिकरणएसाधमतावष्छेदक विशिष्टसाधनाधिकरणप्रषिद्धः साधथा- लधिकरणलमपि सध्यतावष्डेद्‌कविशिष्टानधिकरणलं, तेन॒गृणए- कमान्यलविशिष्टसन्तावान्‌ जतेरित्यच सत्तानधिकरणजात्यधिकरण- प्रसिद्धावपि द्रयलादौ arerfe: | न चैवमुपाधिश्ररौरभान एव सध्यव्यभिचारभानादुपाभियभिचारेण पुनयेभिचारानुमानमफलं स्यादिति वाच्य हेतुविगरेव्यकसाध्यव्यमिचारमकारकन्ञानाधै तदलुमानस्यावष्टकलात्‌ ATE MTA प्रतिबन्धकवात्‌ यत्ोपा- धिलज्ञानात्‌ ya साधनाधिकरणएष्य न साध्यानधिकरणलक्नानं aa निशितोपाधिलाभावस्यापोष्टलात्‌। साध्यद्यापकलमपि साध्यता- वच्छेद कविशष्टसाध्यव्यापकलं बोध्य, ्रन्यथा गुण-कर्मान्यवविगिष्ट- सत्तावान्‌ HARTY द्रयलादावयाघ्यापत्तेः तत्र RAAT AC THAT eee ्रधर्मावद्छिन्नविशिष्टसन्तायाप- कलवऽपि तादृ ्ष्एद्धसन्तायापकलविरदात्‌। न च निरुकसाध्यानधि- करणनिरक्रसाधनाधिकरणटत्तिधर््मावच्छिन्ननिर्‌क्रसाध्यसमानाधि- कर णटन्तिवे सतोत्येवास् किं व्यापकतावष्छेदकलपथन्तानुस- रणेन तादुश्रसाध्यषमानाधिकरणटत्तिवश्च तादृशसाध्याधिकरणएमि- रपिताधेयतावष्छेरकलत तेन za सलादित्यनच द्रवयान्यल वि शिष्टस् नातिव्याभिरिति वाच्यं। यापकलाप्रवेे उपाधिश्ररौरभानख उपाधिव्यभिचारिलनिष्ठसाध्यव्यभिषारिलव्यातिग्रहोपयोगिलासम- वात्‌ चथासनिवेश वेय्यौभावात्‌ | धूमवान्‌ करिद्यादौ माधः मापकख प्रमेयलादेब्वोरणय साधमावयापकतावच्छेदकलरमेश, ` साधनपदश्च साधनतावच्छेदकावच्छिननसाधनपर, तेन द्रवं TUT उपाधिवादः। Rey तथाहि समव्याप्तस्य विषमव्याप्तस्य वा साध्यव्यापकस्य व्यभिचारेण साधनस्य साध्यव्यभिचारः स्फुट र व्यापकव्यमि चारि णस्तद्याप्यव्यमिचारनियमात्‌, साध- नावच्छिन्न-पक्षधम्मावच्छिन्रसाध्यव्यापकयेव्येभिचारि- त्वविशिष्टस्वा दित्य द्रव्य-कर्ममान्यतरत्ादिरूपतादृश्रधर्ममावच्छिल- साध्यव्यापक गृणान्यले नातिव्याप्तिः न चेवं दरदं गुर्‌ रूपादिल्या- दावपि जल-तेजोन्यतरल्ादिरूपतादृ श्धमेविशिष्टसाध्यव्यापकतया प्रथिवोटत्तिरूपाव्यापकतया च एथिवोलाभावादेरूपाधिताप्तिः एथिवौलाभावव्यभिचारिरूपव्यक्रैः एथिवोमाचनिष्टतया साध्यव्यमि- चारित्वाभावात्तचर तदनुपाधिलस्य सव्वेसम्मतल्रादिति वाच्यं । पू्वै- दलप्रविष्टा या साधनव्यक्तिः साधनतावच्छेदकविशिष्टतसधण- amare fafa, द्रव्यलाभाववान्‌ सला दित्यच्र खाभाव- वहुत्तिलरूपसव्यमिचारितेन साध्यव्यभिचारानुमानममयौऽपि संयो- गाभावादिनें संग्राह्य, तेन उपाध्यायमतेऽच मते च न तचा- व्या्िरिति समासः | ददानो प्रसङ्गादुपाधिव्यभिचारेण साध्यव्यमिचारानुमितेः प्रकारं बयुत्पादयति, तथा होति, ˆ समयापषस्य' साध्याय, TIAA साध्यावयायस, TIAA ाप्यवयापकखेत्यस्य वैय- श्यापत्तेः, “साध्यथयभिचारः” साध्यव्यभिचारयहः, “स्फुट एव' स्फुटतरं सम्भवत्येव, ‘afraid व्यभिचारिलेनापि, "साधनस्य साध्य friar साधनस्य साध्यद्यमिचारिलग्रहः सम्भवत्येव, मनु 44 १४६ तक्वचिन्तामणौ त्वेन साधनस्य साध्यव्यमिचारित्वभेव, यथा ध्वंसस्या- fara साध्ये भावत्वस्य, वायोः NTA साध्ये TEA- Sure चविशेषणव्यमिचारि णि साधने विशिष्ट _ ..----~---~----~---~-- ~~~ ------- arm --~ =-=. विशिष्टसाध्यव्यापकव्यभिचारिवेन विशिष्टसाध्यव्यभिचारिवग्रह एव बन्मवति न तु इद्धसाथव्यभिचारयहदत्यत श्रा, 'विगेषणेति, ‘Agata विगरेखव्यभिचारिलरूपतानियमादिल्ययंः। न च पिभि- ाभाव-विग्ेाभावयोभेदेन वयभिचारभेदात्‌ कथं विगिष्टय- frat विगेथयभिचारा्मकं एवेति वाद्यं । विशिष्टाभावो fara. विगेषणाभावाभ्यां नातिरिश्यत दरत्यभिप्रायात्‌," विश्िष्टाभावसा- तिरिक्रवेऽपि विश्रेथाभावाधिकरणस्य विशिष्टाभावाधिकरणएव- frets विगेयाभावाधिकरण्ढत्तिलख विविष्टाभावाधिकरण- दृन्निबरूपवाञ्च । “श्रतएवेति यतएव रिशरेषणव्यभिचारिणि eet शविभिष्टसाधययमिशारो विग्रेयोश्तश्एद्धमाध्ययभिचारखरूपोऽतएवे- द्धः, "नार्थारमिति वायुः प्र्यकःप्रत्यच्खशा्रयलादिल्यादावुब्रत- इपवच्व्यमिचारिलेन विशिष्टसाध्ययभिदारसाधने नारथान्तरमित्यथे, भविगेषरेति, यत द्व्या दिः, "पवधव्मताबलादि ति विगेयवयभिचारिते तरविथिष्टसाश्ययमिचारिवस्य बाधयरसहकारादिल्ययेः, विगेषण- व्यभिचारिषाधने विशिष्टबा्ययभिचारसख विगे्ोगतषएडसाधय- निशारखर्ूपतेन विप्रे शतशद्साध्ययभिचारस्यापि यापकतावष्डे | (१) तथाच विेषणवति fafasrarat विरेष्यामावरूपः, fats बति बिर्धेवबामावरूपञ्धेति aa | surfyara: | Ree व्यभिचारस्य विशेष्यव्यभिचारित्वनियमात्‌ | अलरव ` नाधीन्तरं विषसाव्यमिचारित्वेन sia साधने विशि- व्यभिचारः faq विशरष्यसाध्याव्यभिचारमादायैव दकावच्छिश्ललादिति भावः न च तस्य यापकतावच्डेदकावख्डिश- लवेऽयनुमितेर्यापकतावव्छेदकप्रकारकलनियमादिगिष्टसाध्यव्यभिषा- रिलप्रकारिकेव धौः स्यात्‌ तयाचार्यान्तरमेव श्ुद्धसाध्यव्यमिचारिल - प्रकारकबुद्धेरेव कारणौगभ्रलव्याशिन्नानप्रतिबन्धकलेनोदेश्वलादिति TS! इतरकोटिवाधसहकारेण व्यापकतानवच्छेदकरूपेणपि व्याप- कतावच्छेद कावच्छिन्ातुमितिखौकारात्‌। waar विशेवयवयमिचा- रिलाविषयकले, “श्रपय्येवसानात्‌" श्रपय्येवसानप्रसक्गात्‌ अप्रम्यप्रस- gifefa यावत्‌, विगरेषणव्यभिचारितवस्य तच बाधितलादिति ara: | ननु तयापि श्रतुमितेव्यापकतावच्छद कप्रकारकत्नियमे पशधर्म- ताबलाद पि शद्धषाध्यव्यभिचारिलप्रकारिका धोने सम्भवतौत्यस्रसा- दाह, "यदे ति, द्रवयप्र्यचलेति द्रयलावच्छिन्नप्रत्यचवेत्यथेः,.महत्ववत्‌' चुरादि निष्टमद्ववत्‌, तेन घटादि टत्तिमह्वस्य साध्य-साधनविक- लत्वेऽपि न चतिः। ददश्चानुमानं प्रत्यक्तपरिमाणएव्लाद्युपाध्यभिप्रायेण न तु उद्भूतरूपक्त्वो पाध्यभिप्रायेण तस्यात्मनि arate द्रवयला- वद्छिश्प्रत्यच्लाव्यापकलात्‌, तश्व्यभिचारिलस्य सुखादौ प्रत्यचल- व्यभिचारिलरव्यभिचाराच इत्यपि cea न च ्रव्यप्रत्यचलव्यापकेव्यज द्रयपदतेय्थयमिति वाच्यं । प्रत्यचपरिमाणवल्नादियमिधारिलसेव १४८ तत्वविन्तामयौ सिध्यति प्षधम्मेताबलात्‌ अन्यथा प्रतीतेरपयैवसा- नात्‌। न च पश्धम्मेताबलात्‌ प्रृतसिदावधान्तरम्‌। यदा प्रतयक्षस्पशां्रयत्व प्रत्यक्त्वव्यभि चारि द्रवयत्वा्य- हेतुलात्‌, द्रयप्रत्यववव्या पकतवोपन्यासस्त॒ तकंप्रदभेमायेति, “णाम- भिजातनयलेति भित्रातनयवावच्छिन्नधामलेत्ययेः, श्रवापि शाक्षा- कजल्व्यभिचारिला दित्येव हेतुः, यापकलोपन्यासस्ठ्‌ तकंप्रद़ेनायेति ध्थेयं । शश्रघटत्वदिति, नतु श्रघटलं घटभेदः ष च नान्येन दृष्टान्तः घत्यन्तविगरेषणभावेन साधनविकणलात्‌, नापि अतिरेकेण, arene तत्र सादिति चेत्‌ अ्रासमहुरुषरणाः यथाहि ध्रूमवविशि्मे- थलं बह्यवयभिचारि तथा मिचातमयलादिषिशष्टं सदधटत्वमपि भिरजीतेनयलावयभिचारवेति भावः। aq मिचातनयलाव्यमिचारिलं मिज्रातनयवाभाववदट्तिलं तच्च मिनातनयतवविशिष्टेःघटलतवेऽपि नासि विशिष्टख्ानतिरिक्रतया गुणाद्यन्यलविशिष्टसन्ताया गृण दिटत्तिवव- शिचातनयला दि विण्िष्टाषटतस्यापि मितातनयभिन्ने सलादन्यभा- ववद टन्तिवरूपवद्भव्यभिचारितरमपि न धूमलविशिष्टपरमेयले तथाच (१) अचर धयो वद्यापकव्यभिचारी aq स तद्यभिचारौ खादिति चयापकथ्मिचारिणो अभिचाएविनिवमारखाप्रयोजकलशरङगाुरासकतकं TIMI, ate यदि साध्यथापरकथभिचारः साध्यथमिचारदयापयो न खात्‌ तदा साधन्ति स्यात्‌” दद्यधिक्षः पाठः ख-चिहितधुशतके बते | (९) सचाङत्‌प्ि्टचरणाः इति खम, qe | उपाधिर्वाद्‌ः। १४९ भिचारित्वे सति द्रव्यप्रत्यक्टत्वव्यापकव्यभिचारित्वाख- ead, तथा मि चातनयत्वं श्यामत्वव्यभि चारि मिबा- साधनविकलो दृष्टान्तः दत्यतोगयापकलरूपमव्यभिचार निर्वक्ति, “श्रव्य- मिचारखेति, तक्छमानाधिकरणेति तत्‌ framed समानाधिकर- णात्यन्ताभावाप्रतियोगि यस्येति वह्प्रो हिः, खसमानाधिकरणत्य- न्ताभावाम्रतियो गिभिजातनयलकलमित्यरथेः । aera मिच्रातनयत्- व्यापकेस्येव फलतो मिचातनयलाव्यभिचारिलरूपतया शाकपाकजल- व्यभिशारिलरूपण्थ विशेव्यदलसय वैयणथ्यापन्तेः। म च भिन्नधर्िंकलान Quafafa are तथापि शाकपाकजलव्यभिचारिलस्य श्राकपाक- जलाभाववति वत्तेमानलरूपतया शाकपाकजलाभाववदं प्वेयर्थ्यापत्ते- fairer भिचातनयलव्यापकले सति THAT सम्वत्‌ । “श्रमेदेऽपोति विशिष्टस्य केवलादनतिरिक्रलेऽपोत्यर्थः, विशिष्टस्यान- तिरिक्षलेऽपि तज्जिरूपिताधारताया मिचातनयसिननेऽभावादिति भावः । यद्यप्येवं श्यामलप्रकारकग्रमा विशेग्यलारावेव व्यभिचारः तस्यापि मिच्रातनयलादि विशिष्टौग्धय भिचातनयलायभिचारिलात्‌ शाकपाकजलाभाषवहूत्तिलरूपशाकपाकजलव्यभिचारिलाच्, तथापि श्राकपाकजवव्यभिचारित्मपि खसमानाधिकरणत्यन्ताभावग्रतियो- ` गिश्राकपाकजत्वकत्वे तथाच खसमानाधिकरणत्यन्ताभावाप्रतियो- (१) तथाच खसमानाधिकर णव्याप्यतावच्छेदकधम्भान्तर घटितत्वस्यैव व्यथेविग्रेषणघटितत्वरूपतया भिन्नधम्भिकत्वे खसमानाधिकर णत्वविरदा- देवम अथवि्रेषणघटितत्वसम्भव इति भावः। १५ तश्वधिग्तामयौ तनयत्वाव्यभिचारिष्वे सति शयाममि्रातनयत्वश्या- J पकव्यमि चारितवात्‌ श्रधटत्ववत्‌, भ्रव्यभिचारश्च तत्स- गिभिज्रातनयत्कले षति खसमानाधिकरणत्यन्ताभावप्रतियोगि- श्राकपाकजलकला दिति फलित, खपद दयश्च एकधर्मावसख्छिन्रबोध- कमतो न कोपि दोष TANT: | | भव्यासतु weed यतिरेकेणेव दृष्टान्तः, मि्ातमयलस्य मिचाभ- न्यवविशिषटपुस्लास्यावयवविगरेषरपष्य समवेतलसम्नन्धेनेव श्थापनान- माने हेतुतया समयेतलसम्नन्धेन श्यामलयभिचार सेवा साध्यलेन साध्याभावस्यापि aa स्तात्‌ यदि च मित्रातनयलं net मिचा- शन्यतावच्छेद कधक्नेव्लमा चमधिकस BAT, तथापि तादग्धरम॑ख जातिियेयषूपतया समवायसम्बसेन श्यामल्रयमिष्वाररेवा् साध- लेन साध्याभावख सुतरां तत्न स्तादिति भावः) ननु मित्रातनय- लावमिलारिलं कतो भिच्रातमयल्वेऽभिषारख भेदगभेलादतो हतुः खरूपासिद्ध इत्यत श्राह, “श्रयभिचार्ेति, 'तत्मानाधिकरणेति पन्यैवदङप्नोहिः, तथाच मि्ातनयलाभाववद टत्तिलं फलितं, यथा- aa हेतावुक्ररोत्या विगरेथदणलचटकश्ाकपाकजत्ाभाववदंशरवैयर्था- पन्ते, ‘Aaa, तस्य मेदागभेलादिति भाव इति प्राः । मिश्रासु wae दति गौरमिजातनयसंन्नाभेदः, तथाच गौर- भिच्ातमयदत्तिधरमान्वयेनेव दृष्टान्त दयाः, तक्मते श्रयभिचार- शेत्यादिग्नधसत ग्यमतवदयोजनोयः। भडाषाय्यासतु मनु WSs घटमेदः ष चान्येन म दुष्टाकः साधः suifuata: | ३५९. मानाधिकरणाव्यन्ताभावाप्रतिथोागित्वं तच्चाभेदेऽपि। यद्या यः ayaa साध्यव्यमिचारान्रायकः मविकललात्‌ श्रधिकरणभेदेम घटभेदस्य भेदाभावात्‌ | नापि यति- रेकेण, मिजा तनयतं न मिचराजन्यतावच्छे दकघमेवत्वमाचं तस्य तनय- लाखरूपत्वात्‌, श्रत एव न भिचाजन्यवविशिष्टपुंस्लाख्यावयवविगरेषः mat नये टृच्यनियामकसम्बन्धस्य शक्यतावच्छेदकतानवच्छेटकतया तच्यापि तगयलाखरूपलात्‌, श्रपि तु मिचाजन्यल विशिष्टपुंसला- सयावयवविशेषसमवेततवं, किश्नलिङ्गखण्डशररोरं q नपुंसकवन्न युचः, तथाप BEET तस्य स्थापनानुमाने हेतुतया सरूपसम्ब- aq श्यामलव्यभिचारस्येवाच साध्यलेनाघटवे साध्याभावविरदहादि- व्याशङ्गायामार, शश्रव्यमिचारखेति, तत्छमानाधिकरणेतिमि्रा- . तमयलाधिकरण गतयत्‌ किचिद्यक्तिनिष्टेत्यथेः, तेन मिचातनयत- समानाधिकरणं फलितं, cert हेतावकररौत्या यथं विगेषणएला- पतेः, "तच्चेति, शश्रभेदेऽपि' घटभेदस्याधिकरणएभेदेन भेदाभावेऽपि, तजासतौति We) न दैवं श्यामलाद्‌ावेव व्यभिचारः तस्यापि faar- तनयलसमानाधिकरणएव्ात्‌ श कपाकजलव्यभिचारिलाच्च इति aa यद्मिन्नधिकरणे मिच्रातनयल्वसामानाधिकरण्छं तच शाक- पाकजव्व्यभिचारित्स्य विवचितलात्‌ मिचातनये शाकपाकञल- ` व्यमिचारिलादिति तु फलितायें cars: | नन्वेवं साध्यव्यमिचारालुमापकलेनोपाधिव्यभिचारस्येव दोषतया स एव उपन्यसितुमुचितो नोपाभिरिति प्रागुक्रदोषो दुब्बर ११५२ तस्वचिन्तामणौ ल उपाधिः wT साक्षात्‌ परम्परया वेति नाधा- न्तरम्‌। fared ANAT पुरुषदेाषत्वादाभासान्त ~ खरसादाह, “यदेति, यः साधनयभिचारौति यः साधमव्यभिचारो र उपाधिः साध्ययभिचारोन्नायकः ख खयमेव साधने सध्यययभि- सारोन्नायकः इति योजना, खरूपसबन्धन तद्चमिषारस्येव तस्यापि ४ दमिचारितासम्नन्धेन साधनटृत्तिवात्‌ साधय न ध तथाच वद्धरभूम्यमिचारो ्रादैन्नवल्वादित्यादिरेव ध : ध नुमानप्रयोगः। न च व्यभिचारितादिसब्नन्धश्य Tar न्‌ व्यायतावच्छद कलसम्भव दूति ara) टत्यनियाम भाकप्रतियो गितावच्केदकलानभ्युपगमात्‌ चाप : पि. व्याणतावच्छेद कले बाधकाभावादिह | प्रतौल्या यभिदारितासमन्धच्यापि रन्तिनियमकलाचति ier करका एथिवौ कटिनरंयोगक्लादिव्यादौ साधनव्यापक शोतसवललायुपाेविंगेषदभिना साधने साध्यव्यमि् | सम्भवात्‌ वयमिचायन्तसुपाधिविगेषणंः साधनं व्भिचारि | ° युत्यतया साधनाव्यापक तदथेः, "ततश्चेति विविष्टसाधय्यापः ध- ` qegent AMY TATA विगेषणव्यभिचारिलादि विशेषण सहकारेण साचात्‌, TTA वा PTAA AAT TT यमिचारालुमापकविभिष्टाथव्यभिराराहुमितिदारा वा, ‘avai (x) दयापकलान्तगेताप्रतियोगिलघटकप्रतियो गिलख स जपा ) ` ore A ReGKAAA faafaaenfafa Ata | ~~~ उपाधिवादः। BUR रस्य तजाभावादुपाधिरेव भावत्वादिकं दषः। न Se शब्दाऽभिषेयः प्रमेयत्वादित्यचा्रावणत्वं जलं प्रमेयं सवश्वादित्यच प्रथिवीत्वमुपाधिः स्यात्‌", केव लाम्बयि- मिति wat विनाशौ अन्यवादिल्यादौ विगिष्टसाध्यव्यापकं- भावलादुद्धावने नार्थान्तरमित्यथैः। न च तस्यापि "परम्परया वेति पके प्रथमं तद्‌ द्धावनेऽपराप्तकालत्मस्येव श्रन्यथा उपाधिसाधक- त्घाधकादिपरन्परया ARIANA ्रकालल्वे न स्यादिति are प्रथमं शद्धसाध्ययभिदार एव SRL, AT कथन्तायां तद्धेतुलेन विरेषणाव्यभिषारिवे सति विभिष्टषाध्ययमिचारित्वसुद्धाव्, तज विगरेषकयन्तायां agqaa विशिष्टसाध्व्यापकोपाधिरद्वायः, Fa ्राप्नकालल्विरहात्‌। न च तथापि Vary श्रुद्धसाध्यव्यभिचा- रानुमापकलात्‌ विशिष्टसाष्यव्यापकोपाधेदौषलवं न सादिति aren साचात्यरग्पराखाधारणव्यभिचारातुमा पकलस्थेव दोषतायां तन्लला- दिति भावः। केचित्त प्राकारान्तरेण लच्तावच्छेदकं fate, चेति, न्यः साधनव्यमिचारोः ाधमनिष्टो यद्मभिचारः, साध्ययभिचारो- न्नायकः साध्यथमिचारानलुमितिखरूपयोग्यः, साध्यव्यभिचारसमा- नाधिकरण इति यावत्‌, स उपाधिरित्यथेः, द्र्य प्रथिकौलादि- त्यादिषद्धेतौ साध्यव्यापकस्य ATTATS: STATA चटल्ादेश्चोपा- ~ ae (९) एथिवीलवमुपाधिः स्यादिति are इति Be | 45 age हश्वधिन्तामशौ ह्वत्ताधकप्रमाणेन तव साध्यसिदेरुपापेविशिशब्याप- erate | न च पश्रितरे खव्याघातकत्ेनानुपाधावति _,_--------------- चितावारणाय निष्ठानं दयमिचार विगेषणं, तथाच साधनतावच्छेदः कावच्छिमयाधनाधिकरणलत्तिलविगिष्वडपावच्डिकयमिषारि लभिदपिताधिकरणएल साथयमिचारसमानाधिकरणं agar: सुपाधिरिति फलितं । द्र विशिष्टसचादित्यादौ fafreer- तिरिक्षेऽपि गण्वल्ादौ नातियाततिः, न वा arena sf एकध्वच्छिलयमिषारसेकलनये xa एथिवौलादिल्यादौ धट- लादावतियातिसतदवसा एथिवौलाधिकरणएलनिष्ठघटलग्यमिचारण बन्नाद्चधिकरणवदटत्तिलेऽपि प्रथि्ौलाधिकरणत्रटत्तित्विशिष्टघ- -लंयास्वा रिलनिरूपिताधिकरणलस्य एथिवोलाधिकरएल ए सचवान्तच साध्यव्यमिचारिलविर हात्‌ । न च तदर्पय व्यायलमेव eerie विवच्यतामिति वायं । विशिष्टव्यापकोपाधावया- प्यापत्तेः तद्भिषारस्य साधनाधिकरणएलमिष्ठवेऽपि साधयव्यभिषा- राब्यायलात्‌ श्रा्जयभेदेन व्यभिचारमेदाभावात्‌ पूष्वेव्जिरुक्रसाथ- बननानाधिकरणटन्तिवेनापि age विगरेषणोयः तेन धृमवान्‌ aeftarat साध्यविरदध जलवादौ नातिव्यात्तिः उक्निवेदिग्याच query मेदः। रूपवान्‌ दरयलादिदं गुर रूपादिल्यादौ एषि ्ौलामाव चटलाभावादावतिवयातिवारणनतु पूववत्‌ | (तत्तत दयभिचारालुमिल्युपाधायकलश्चे्यधः, शधवाचात्परन्परवा वेति RE शाथयापकसले साशात्‌, विशिष्टसाथयापकश्ले ¶ garrett wuifunre! | |) , 3 SAR: तवानुक्रलत्काभवेन ATTRA © ~ $ दित्युक्त यात्‌ सहचारदशनादेस्तेन विना संशा यकत्वादयुक्तं। | MARIA ITA, रवं पव्वेतावयबह- त्वादैरपि नेापाधित्वं पश्षमाचव्यावत्तकविेष- करमेण श्रद्ध साध्यव्यमिचारासुमापकविशिष्टसाध्यव्यमिषारासभिति- दवारा इत्यथः, “मार्थान्तरमिति ध्वंसोविनाभौ जन्यनादित्यादौ विशिष्टषाध्यव्यापकभावलायुद्धावने मार्याकरमित्ययेः, एतच्च प्रसङ्गात्‌ wera, म तु लच्छातावच्छेदकघटकतथेव तदभिधानं तच खरूपयोग्यताया एव घटकलादिद्याडः | श्रभ्युपगमवादेनाह, "किश्वेति, “पुरुषदोषत्मादिति उद्भाककख्छ पुरुषस्य नियरस्थानमाचत्वा दित्यः, माचपदादुपाधिलिक्गकष्यमिचा- रानुमितिप्रतिबग्धकलयवच्छेदः“अ्राभाषान्तरद्य'व्यभिचारातुमिति- प्रतिबन्धकान्तरस्य, av व्यभिचारातुमितिपूवेदशायां, ‘surface fa तच ध्वंसो anh जन्यलादिल्यादौ भावलादिकुपाधिदोष णेति योजना, तेनापि परन्परया व्यभिवारासुमितिनिर्गवाददेण परोक्खाध्य- सिद्धिपरतिबन्धस्य उदेश्वस्य निर्व्वाहादिति भावः। `न देवमिति, "एवं श्रवच्छिकनसाध्यव्यापकस्यापि दोषताप्रयोजकले, शश्रभ्रावएलमिति, तज TRUTH ATTA LT ET भावः | 'एयिवोलमिति, तज पचधम्मेवस्वावच्छिसाध्यन्यापकलन्नानसन्ब- वादिति भावः | डपाधिः ख्यात्‌" दोषः खात्‌, AT HLH: “विथिष्टायापकलवादि ति THAN एलाद्चवच्छ्चसाध्यन्यापकलानिच- १५६ avaferntaat UTA! HALT YA आद्रे्नप्रभववहिमर, == enfant: । केवलान्वयिलसाधकमानाभावे a” aa तथाबृद्धि- रपि दोषो भवत्येवेति ara | 'खव्याघातकलेनेति उपाधि- ATS दुषकलव्याघातकवनेत्ययः परेतरखोपाधिे waa arg श्नोपाधिसम्भवेनानुमानमाचोच्छदे व्यमिचारातुमानापौनखोपाभे- दुषकलस्यासम्भवादिति भावः | श्रतिथातिः' उक्तष्पक्चानसदोष- TAT, द्रवयलाद्यवच्छिस्नसाध्यवयापकल-तदवच्छिल्साधनावयापकं aye ततापि सम्भवादिति भावः | 'साध्ययापकलानजिखया- दिति यद्धवच्छिशनसाधनाव्यापकलं तद्रभावच्छिनसाध्ययापके- लानिद्यादित्ययंः, यदा तु तन्निश्चयो भवति तदा बाधोन्नोत- पदतरे-हन्निखयदव तजवि्ठतमिश्चयोऽपि भवत्येव दोष दति भावः । श्ंग्रायकलात्‌ः यभिचारखन्देहाधायकवात्‌ | FIAT तक्वीऽदधवेति उपाध्यभाववति परे घाध्याभावमिञ्चयखेव यभिचार ं्यप्रतिबन्धकलेनातुक्रूलतकंलादिति ara: | नोपाधिलं' नोपाधि- निश्चयः, “पचमातेति, यद्यपि पव्बेतावथवरूपादेरपि वयावत्तेनान्न प्माचव्यावन्तक विगरेवणएवल्तं 2पाधिलानिञ्ये प्रयोजकं तथापि तष्धाथेकवतिप्रहययोत्तरतपत्ययात्पचमाचयावन्तक विग्रेषणं यच gaat तत्तद्यला दिव्यथः, तथाच तच यथातुकरुलतकभिवेन न तादृसाध्यथयापकतानिश्चयः तथाचापोति भावः | श्रतएवेति व्यापकतायाहकातुकूलतकंसल्वादेवेत्ययः, उपाधिः उपाधिलन ae न ~~ ~~~ [वका न (९) केवषान्बयिलल्लाधकमएनानवतारे तिति Te Te | उपाधिवादः | ३५७ द्रव्थवदिरि द्दियप्रतयक्षत्वे उद्ुतरूपवक्ं, मिचातनय- श्यामत्वे शाकपाकजत्व, जन्यानित्यत्वे भावत्वमुपाधिः, तदुत्कर्षेण साध्योत्करषात्‌, अ नन्यथासिद्वान्वयव्यतिरे- कता AIA कारणता वगमेन घटान्मज्नप्रसङ्गेन साध्यव्यापकतानिश्वयात्‌, तत्‌ किं कायै-कारणशयारेव व्याप्तिः तथाच वह व्याकुलौ स्यादिति aq a nents: निशितः, यथास्स्यमनुक्रूलतक माह, ‘aqqauufa श्रादरेन्भनप्रभ- aa धूमोत्‌कर्षादित्ययः, दितोये तकमा, श्रनन्धयेति द्रयवहिरिद्धियप्रत्यचं प्रति उद्भतरूपस्यानन्यथासिद्धान्रयव्यतिरेका- fen”), तीये तकमा, वेथ्यकादिति, Fata aera प्रति श्ाकपाकस्य जनकलकथनादिति भावः) कारणएतावेगमेनेति mga धूमादिकं प्रति कारणएतानिश्चयेनेत्यचैः, चतुथे तकमा, "घटोन््ल्ननेति ष्व॑सस्यापि ष्वंसप्रतियो गिवे ष्वंस- प्रतियोगिनो घटश्च पुनः पराढन्तिप्रसङ्गनेत्यथेः, घ्वंस-प्रागभावान- धिकरणएकालस्य प्रतिवोग्यधिकरणएलनियमादिति भावः | इदमा- पाततः प्रतियोगिनो ष्वंसेऽपि यथा प्रागभावध्वंसस्तथा ध्वंसस्य ध्यंसोऽपि प्रतियोगिनो ध्वंस cage घटोन्मल्लनप्रसङ्गवारणस- WAIT | वस्तुतस्तु श्रप्रामाणिकानन्तध्वसम्रतियो गिनिष्टतत्‌कारणएत्व- कल्यनामपेच्छ॒ध्वंसानन्तवकल्यनेव लघोयसोति लाघवमेवालुक्- (९) वङ्धा व्याकुलो स्यादिति wo, we | (२) वायोः स्पाश्गप्र्च्तमपि न भदतौतिमतेनेदं | १६७ ठत्वचिनामबौ तदुपजोव्यान्धषामणुकरललकेश MTT, यच च सध्यापाध्याहतु-साध्ययेाव्वा व्यातिप्राहकसाम्या- aay व्यातिनिशयस्तच सम्दिग्धोपाधित्ं व्यभिषा- रतंश्यापधायकत्वात्‌ | यदा च तादश्येकबागुक्लत- कावतारस्तदा हेतुत्वसुपाधित्वं वा निशितं पष्ठेतरस्य खब्याधातकन्वेन न रेतुव्यमिचारसंशायकलत्वमतेा न सन्दिग्धोपाधिरपि सः। waa टूति तलं । काय्ये-कारणयोःः काय्ै-कारणभावग्राइक- परमाएविषयोग्धतयोः, यथाश्रुते श्रकारणौग्ठतखापि श्राकपाकज- ACARI Taya: Maw याङ्लोति भ्ललादिना दरयलाधनृमानं न खादिल्यथेः। ` तदुपजोयेति ‘ay कायै. कारए- भावक्चानं, तदुपनोयेल्यथेः, द्रयल-जलला दिखलेऽपि saa यदि द्रयल्यभिचारि खात्‌ तदा स्योगव्यभिचारि सात्‌ संयोगलाव- fad प्रति zeae षमवायिकारणएलादिति waa संयोग- लावच्छिन्न-द्रयलावद्छिश्नकाय्ये-कारणएभावग्रहोपजोवौ तकं एव arfaares इति भावः। न्वं डेतु-साध्ययोः साध्थोपाथोशच सष्चारदग्रन-यभिचारा नियमा afar वर्तते मातुक्रूल- तकः att राथयापकलागिश्वयादुपाधिलन्ानं दोषो न खादिल्यत sre, "यतर चेति, (त्र षनिग्धोपाधिलमिति तत्र" पाधिषन्देशो दोष teat! "तदा इेतुलमिति तदा “Bay डतौ warfare: | । \ 1 4 यक्ष THATS यथा साध्यव्यापकत्वं तथा साध्या- भावव्यापकत्वमपि ग्राहकसाम्यात्‌, तथाचाभयव्थापक- faren साध्य-सदभावाभ्यां wa निवन्तितव्यम्‌ नचैवं, -------- ---- ~ ent चनन साध्यव्यायलं, 'उपाधिलं' उपाधौ साध्यव्यापकतवमित्यथेः, यदा हेतौ तकीावतारस्तदा डतौ साध्ययाणलनिश्चयः, यदा साध्य तर्कावतारस्तदा उपाधौ साध्यव्यापकलनिश्चय दति भावः। नन्वेवं पेतरस्य उपाधिलनिञ्चयाभावेऽणुपाधिवसन्दे दोऽस्वित्यत- श्राह, "पचेतरस्येति, “खव्याघातकवेन' उपाधिमात्रस्य दूषकववया- चातप्रसक्गेन, “सन्दिग्धोपाधिरपि सः, तस्योपाधितसन्देहोऽपि न दोषः । इदमापाततः उपाधन्तरस् उपाधित्वसन्दे हवत्पेतरस्यो- पासिलसन्देष्ेनापि व्यभिचार संश्रयजनने बाधकाभावात्‌, न डि प्रयोजमक्षतिभिया सामयौ काय्यं नाजेयति, न वा प्रयोजन- रतिः चदा ययाकथञ्चिद तुकरूणतर्कणए पकेतरे साध्यव्यापकलं fafaa तदनुक्रूलतकात्‌ परेतरलव्यभिचारिते साध्यव्यभिचा- रिलव्यायलनिश्चयो जातस्तदेव व्यभिचारातुमाने WATTS उपाधिलसंप्रयासम्भवेन व्यभिचारानुमानसम्भवात्‌ । न च पचे तरण्योपाधिलसन्देहाहितव्यभिचारग्रङ्ा पचचोयव्यभिचारसंश्रयवन्न प्रतिबन्यिकेति वाच्यं a fe व्यभिचारभ्नानवेन प्रतिबन्धकतामते पचेतरल्निषटो पाधिलज्चानान्यलं पक्तौ यथयभिचारसंशयान्यलं वा प्रतिबन्धकतावच्छेदकेऽनुप्रवेश्य, गौरवान्म्ानाभावान्च । | TAA विषादे नद भायां उपाध्यन्तरस्मपाधिलसन्देदवत्‌ यदा पचेतर- ३९९ तक्वचिन्तामणौ तथाच पश्षतरः साध्यव्यापकता संशयेन सन्दिग्धः कथं पर दूषयेदि ति, तन्न, तथाहि साध्यव्यापकतापष्ष- मालम्ब्य हेतुव्यभिचारसंशएयाधायकत्वेन दूषणं स्या- देव । ननु यवापाधिस्तवानुङ्गलतकोयदि नास्ति तदा तदभावेनैव व्यात्तेरपरहः,श्रथालि तदा साध्यव्याघ्या- [1 खापाधिलसन्देहतदापि व्यातियहो न भवत्येव I कथक- शग्रदायालुरोधात्‌ कथायां सन्दिग्धोपाधितेन Tat नेद्भायते waa ae | ‘afafa, "यथाशब्दो यदेत्ययेकः' “साध्ययापकलवं' साथवाप- कलनिशयः, "तथा" तदा, 'साध्याभावयापकलमपौति, निथितुया- दिति जेषः, “ाहकसाम्यादिति पक्चतिरिक्े सहचारज्ञानयमिचा- रक्नानषूपयोग्राहकयो; साम्यादिल्यथेः, उभयव्यापकनिदृत्येति उभ- व्यापकेन निधितख तस्य निद्या Yara, पचे निवन्नितये' पचकिगयकालुमितिखशूपयोग्यतिदृत्ति-प्रतियो गिभ्यां येत, तद्र तुकानुमितिखूपयोग्यलश्च तद्यापकतानिश्वयल, तथाच साध्य तदभावयोरुभयकैव पेतरलाभावव्यापकता निश्चयः स्यादिति फलितः ‘a देवमिति च्छेदः, न च साध्य-तदभावयोकिरद्भयोरेकधर्षयाप- कतानिश्चयदत्यथः, सप्रतिपचसखले च हेतुभेदेनेव तदभ्युपगमात्‌ श्रतएवासाधारणस्य व्यापकतागरपरतिबन्ध एव दूषकतावोजमिति भावः। (्वाध्यव्यापकतासंग्रयेनेति साध्यव्यापकतासंश्यस्येव fart स (९) तथापि Wifes we | तथापीति Te | उदपाधिवारः | Ret व्ापकत्वेनापाधिः साध्याव्यापकत्वनिश्षयात्रोपाधि- रिद्युभयथापिनेपाधिदृषशं। न च च्याप्तपभावव्याच्य- मुभयमत उपाधिरपि तद्भागन्नयमेन ere इति ane, ‘afar: साध्यष्यभिचारव्यायलेन afer, पर Safrwarfiay, दूषयेत्‌" विधटयेत्‌ । “साध्यव्यापकतापश्षमा- wey साध्यथापकताकोटिमाणब््य साध्ययापकलताकोरिसग्देशवि- षयोग्धयेति यावत्‌, दूषणं स्यादेवेति, यदि मदुक्षगतिर्भानुसरणौ- येति भावः । 'यच्ोपाधिः' यजोपाधिवश्चानं दोषः, 'साध्यव्याणेति साध्य ATTRA, श्रनुकूलतकए Bit साध्यव्यायल- निखयादिति मावः । 'नोपाधिः' नोपाधिलक्ञाने, नोपाधिदुंषणं' मोपाधिलज्ञानं दूषण । wed, ‘errata, उभयमिति उपाधिरतुकूलतकाभावसेत्ययेः, ‘acta’ व्या्यभावोश्जय- नेन, शश्रात्मलाभार्यमिति साध्यवयापकतान्नानलाभायमित्ययैः, tat . साध्यध्या्भिय्ाहकालुकूलतकं सत्वे तच सध्यव्यायलनिश्चयात्‌ तद- व्यापकलश्ानेन weaned न सादिति ara: | सोपा- धाविति साभ्-तदभावसहचरिते सोपाधा विल्यथेः, “एकेति, श्रवच्छेदकमभेदं विना इति शेषः, उपाधिरवश्यं वाच्य इति (९) (उपाधिरावश्यकः' इत्य “डपाधिरवश्य ae? इति कस्यचिन्म्‌ लपुतकस्य प्राठमनद्द्य 'उपाधिरवश्यं वाच्यः” इति पाठोषतोमथरानाधे नेति सम्भाग्ते | 46 BER avaferataalt वा्थं। उपाधेरात्मलाभाथेमनुकूशतर्काभावेापजौव- कत्वेन तस्येव देषत्वादिति चेत्‌। न । सोपाधावेकष साध्य-तदभावसग्बन्धस्य विरुदत्वादवच्छेदभेदेन तदु- खामानाधिकरण्यसंसर्गेण उपाधिरवण्टं॑वाश्यः इत्यथः, एकब्यक्षिक- afrafeanea सामानाधिकरण्यसंसगं ए उपाधेरवच्छेद कलं विनान्यसादच्छेदकताया FATT धूमवान्‌ वहेरि्यादौ चनेक- वक्तिः साध्य-तदभावसमानाधिकरण। न च द्रवं स्चादिव्यादा- वपि गुणन्यलविशिष्टसन्ताल द्र्टृत्तिला दिकमेवावच्छेदकं ufa- अतोति वाश्यं। सामानाधिकरणसबन्धेन गुणन्यल-द्रयलाद्पे्या तष्य गरलात्‌ | न च घटलादिकं सामानाधिकरणछससगे णव- eza भविव्यतोति वाच्यं । सामानाधिकरण्यसंसर्गेण तदिग्िष्टख साधनस्य साधय्यूनढत्तिलादिति भावः । श्रावश्यक दृति, तं विना साध्यथापकलन्ञानासम्भवात्‌ दति भावः। विनिगमका- , भावादिति, इदमापाततः साध्यसम्बसितावश्छेदकलेन उपाधिख- ङपस्यावश्यकल्ेऽपि तस्य उपाधिलक्नानं कथं दोषः खात्‌ उपजोय- वेनानुकूलतकाभावस्येव दोषलसम्भवात्‌ | वसुतस्त॒ उपाधिवन्नाना- मुकरलतकभिावयोरुपजो योजौवकभावो न काय्ये-कारणएभावः श्रस- वात्‌, A AT याण-यापकभावः तस्य प्रतिबन्धकतायामविनि- Taney तद्धेतोरेवेत्यादि नियमस्य कारणतायामेव विनिग- meet न ~ ~~ ~= -- ~~ ~ (१) अतिप्रसङ्ग्येव न्युनरत्ेग पि नावच्छेदकत्वमिति भावः| surfyare: | ade भयसम्बन्धो वाच्यः, तथाच साधने साध्यसम्बन्धिता- वच्छैट्‌कं रूपं उपाधिरावश्यकः८ तथानुक्कलतर्का- --- ~~ rr ret re निण्य न मकलात्‌, श्रतएव॒ परम्परया यथाकथञ्चिदुपयोगिलमपि 4 तथा । न च उपजोवयोपजोवकभावविरडेऽपि भ्रनुकूलतकंख्यावश्यं व्यात्तियाहकलात्‌ तदभावादेव व्याभैरग्रहोपपन्तौ किसुपाधिलन्नान- स्य दोषलेनेति वाच्यं | श्रतुकरूलतककंस्य वयािग्रह प्रत्यदेतुवेन यदानु- कूलतकंस्ुन्तिनासि प्रकारान्तरेण च व्यभिचारग्रहोऽपि नासि श्रथच उपाधिलक्नानं ana तदापि वया्ियदप्रतिबन्धेन agte- ताया श्रावश्चकल्वादिल्येव तच्च । ‘agranfa, तैशिष्च ठतौयाथेः, 'साधनखेत्यनन्तरं अ्रधिकरण- दूति पूरणौयं, तथाच यद्चाटत्तिविशिष्टस्य यद्धर्मावच्छिन्नपरतियो- गिताकाभावविशिष्टश्य यस्य साधनस्याधिकरणे ‘are निवन्ततेः साश्याभावो aia तदधर््ावच्छिन्नलं त्र हेतावुपाधिलमिल्धेः, उद्भतरूपव्ाश्चभावविशिष्टसख साधनस्याधिकरणे वायादौ eye . लाद्यभावस्य सत्वान्न विशिष्टसाध्यव्यापकेऽया्िः, एवश्च agala- ख्छिन्गप्रतियोगिताकाभावाधिकरणौग्धूतं साधनतावच्छेदकावच्छि- न्नाधिकरणं साध्याभावाधिकरणं तद्धम्मावच्छिल्ललमुपाधित्वमितिं पणितं, तेन za विगिष्टस्लादित्यादौ विशिष्टानि रिक्षले- व ~ ~ ~ -~--~---- ~~~ (९) साधने साथ्यसम्बन्धितावच्छेदकरूपमनकूलतकाभावो पजीवनमन्तरे- योपाधिरावश्यक इति मुद्ितएलक्रपाठः परभयं न TATA | ade avafwentaa? भागेोऽप्यावद्यक इति उभयोरपि बिनिगमकाभावो- CARAT | ऽपि गृष्व्वादौ भातियार्नि, रूपवान्‌ द्रयवादि्यादौ एषिवो- ज-घटलाद्चभावस न शच्छः, तथा Ayaan घटादिव्यादौ खष्ठकाकभेदादिरपि न श्छ, वङ्किमान्‌ पमादिल्यादौ AT लसन्ञाचभावाधिकरणस्य जलदाः साध्याभावाभिकरणत्वेऽपि तद्‌- frecthine” साधनाधिकरशस साध्याभावानधिकरणतान्न महानसत्ादावतिथातनिः। न चेवं द्र्यलाभाववानृपरमेयता दित्यादौ साधमव्यापकसंयोगाभावारावतिव्यात्िः खंयोगाभावाभावख् संयोग- साभिकररे साधनवति za द्रयलाभावाभावस्य स्यादिति वाद्य । श्रधिकरणपरेम निरवच्छिन्ञाधिकरणएताश्रयस्य विवञितलात्‌। aufa साध्यसमानाधिकरणएटत्तिवेन aga विगरेषणोयः तेन धूमवान्‌ ब्करित्यारौ दलाद्यभावाधिकरणेऽयोगोलकादौ धूमा- दभावसक्ेऽपि इदलादौ नातिबाहिरिति Rs: | नयतव यभिशारोजनायकलेन दूषकतापके लच्छतावच्छेदकमुक्ता त्तिपथो ज्ायकलेम दूषकलगये WATT, घ चेति स वेद्यधेः, ‘wa carat उपाधिरिल्यतुषञ्यते, "यस्याभावादिति 1 2 1) च == न~ ~ ~” ~ ' (९) भतदधिकरणौभूतस्य' महागसलाद्यमावाधिकरयौयृतसेधषचेः, (तद. मादाधिकरढोभूतस्य इति क्षाचितुकः पाठः, ाृप्प्राे तहदेग AABN पराम | euTteate: | ath, अन्धे तु UES यस्य साधमस्य. साध्यं निवन्तेते स ute हेतावुपाधिः, स च धमीयस्याभावात्‌ US यस्याभावात्पचतावच्छ्रेदकावच्छेदेन वत्तमानात्‌ यस्याभावात्‌, "साध्य-साधनसम्बन्धाभाव इति योजना, प्रयोजकलवं we: तश्च व्धापकत्मेव, तथाच पच्चतावच्छेद्‌ कावच्छेदेन वन्तमानस्य ATTA व्यापकः साधनविशिष्टस्य साध्यस्याभाव cae, ‘area पचटरत्तिधर्मपरन्तनाश्वो गौर शवला दित्यादि विरङ्धस्थलोयसाखावत्वा- युपाधौ वायुः प्रत्यचः प्रमेयलादित्यादौ पचधमावच्छिन्नसाध्य- व्यापके उदूतरूपादौ च नाव्या्तिः तदभावस्यापि दइव्यल-वदहि- रयता दिरूपयक्कि्चित्यचचटत्तिधमेविगिष्टसाध्याभावन्यायलात्‌ पच्च- तावच्छेदकावच्छेदेन वत्तमानलाच्च । एवमयेऽपि स्वे साधनपदं पलधमेपर, एवञ्च यद्धमावच्छिनाभावः पचटत्तिधमावच्छिश्नसाध्या- Way पचतावष्छेद कावच्छेदेन वन्तेमानख तद्धमावच्छिलतमु- पाधिलमिति फलितं, वायुः were: प्रभेयलात्‌ गौरमिजातमयः श्रामः मिचातनयला दित्यादौ शएद्धसाध्यायापके उद्ूतरूपक्ल-शाक- पाकजलादावव्धा्चिवारणयावच्छिल्लान्तं साध्यविशरेषणं, wet वद्िमान्‌ धुमात्यश्वैतो धुमवान्‌ वह्ैरित्यादौ महानसलादावति- agra afatagata विहाय पच्चटत्तिधमत्यमिरितं, पच्च- ्तिधर्मलञ्च पचतावच्छेदकंव्यापकधमेलं तेन न wet वह्किमाम्‌ धूमादित्यादौ निम्बङिपव्येत-महामसाच्न्यतरला दि विशिष्टवशिया- पके महामसत्वादावतियातिः। न श॒ तथाप्ययोगोशकं yea १९११ तक्चचिकामणौ पे साध्य-सापनसम्बन्धाभावः यथा अाद्रन्धनवश्च, व्यावर्तते हि ASAT धूमवश्वमयोगालके। अतएव वहेरि्चादो महानसलादावतियाश्िः तदभावस्यापि मानसायो- गोलकान्यतरलादिरूपपचधमेवद्छिलसाध्याभावव्याणला दिति वा्। AT तस्य BY] महानषायोगोलकान्यतरलादिरूपपचटत्तिध- कवच्छिक्षसाध्यव्यापकले सति पराटत्तितया वच्छमाणएलच्षणाक्रा- नलात्‌ “अवं साध्यषमानाधिकरणः सदु पाधयः | पच सवोश्रय येषां ख-साध्यवयतिरेकिता”॥ दूति सिद्धान्ताञ्च पे सर्वाश्रयेः पचरूपसवश्रये सखिन्‌ पचतावच्छेद काश्ये दति यावत्‌, Fe ताव ्छेदकावच्छेदेन व्त॑मानलोपपादनात्‌ पवतो AAT धूमात्‌ द्ये वह्किमद्धमादित्यादौ वह्धिसामग्यादेबयुदासः | yet वद्धिमान्‌ भूमारि्यादौ वद्किषामथ्यादिश arg एव समरतिपचोभ्नायकलेन दूषकतामते साधनव्यापक पि पचाटृत्तेरपाधिलात्‌, श्रवाधितसा- ध्कस्यलोय उपाधिश्च न dare दूति पवेतो धूमवान्‌ वह्ेरि्यारौ ्द्धन्धनादौ नाया्िरिति भावः। न चेवं यद्ूमावख्छिनप्रतियोगि- ताकाभावविशिष्टसाध्याभावः स्कलपचटन्तिलद्धमावच्छिननलमुपा- भिल्मिल्येव लच्छतावच्छेदकमस्तु लाघवादिति are तयापि शच्छयतावण्डेदकाम्तरतात्‌ लच्यतावच्छेदकान्तरसम्भवस्य MATT SHAT लच्छतावण्डेदकगौरवष्या किित्करलात्‌ | एतदेव शष्छतवच्छेदकदयं श्रयोगोलकं धरूमवद्ेरित्य् इद्वा वका्ने करमेण सङ्गमयति, "ययेति, ‘arent रोति, YAR उपराधिवादः | Ree तब साध्य-साधनसम्बन्धाभावः Te रवं भावत्वव्या- तत्या ध्वंसे जन्धत्वानित्यत्वयेाः सम्बन्धोनिवत्तमानः पकछ्षधम्मेताबलादनित्यत्वाभावमादाय सिध्यति, तथा तद्यादृत्यायोगोलके इति योजना, "तद्माटन्येत्यचापि वैशिष्च' ठतौ- याथः, तथाच ‘fe यस्मात्‌, 'तद्माृत्तिवि शिष्टे श्रयोगोलकंः साधना- धिकरणे, ‘yA व्यावत्ततेः धृमस्याभावो aia इत्ययः, एतेन प्रथमलच्छतावच्छेद कमुपपादितं। ननु तथापि aaa दितौ- यलच्छयतावच्छेद कं तचार्रन्धनेऽ्याप्तमेव तदभावाधिकरणे परो श्ते- ऽयो गोलके प्रटद्धसाध्याभावसच्वेऽपि पचटत्तिधमेस्य विशेषणस्य aaa तददिशिष्टसाध्याभावासक्नादित्यत ary, “sa एवेति साध्याभाव- सच्लारेवेत्य्थैः, (तत्रेति, साध्य-साधनसम्बन्धाभावस्तच प्रच दति योजना, “साध्य-साघधनसम्बन्धाभावः साधनविश्िष्टसाध्याभावः महा- नसायोगोलकान्यतरत्वा दिरूपपच्चटन्तिधमेविशिष्टसाध्याभाव इति यावत्‌, ‘aa परेः श्रयोगोखलकरूपपक्ते, तच श्रद्धसाध्याभावसते विगेषणसक््वेऽपि विशेव्याभावशृतस्य विशिष्टसाध्याभावस्यावश्वकला- दिति भावः४। ननु तथापि ध्वंसो न नित्यो जन्यला दित्यः (९) खयो गोलकरूपप चे महानसायागेालकान्धतरत्वरूपवि षस्य सत्वे $पि विरष्योभूतस्य धमस्यामावात्‌ विशष्डिसाध्यानावः विश्रेषणा- भावस्येव विषयाभावस्य विशिद्धाभावप्रयोजकत्वादिति भावः। (२) न नित्य cas नि्यत्वं ध्वंसाप्रतियोगित्वविशिद्टप्रागभावाप्रतियो- fae, जन्यत्वादित्यत्र जन्तं प्रागभावप्रतियोगित्वमावं न तु नित्वत्वाभावः खलो न साध्याविष्टेषः। he avatennaat arerygreuan निवशेमानं वदरते सति nee fare प्रत्य्षत्वाभावमादाय सिद्धति तथाचाभयचापि पञ्चे साध्याभावसिद्या साध्य-साधन- सम्बन्धाभावेःस्तौति | "अतरव वाधातुत्रौतप्ेतर- "~~~ et emia ~~ ^~ ~ ~~~ ee ae ~~, ee et ~+ ~ ~~~ ~ ie ae at अन्यलरूपसाधनावच्छिन्नसाधव्यायकं भावले प्रथमलच्छतावच्छे- THAN: TT साधनाधिकरणे ध्वंसे जन्यवरूपपकचधमेविधि- , हानि्यवाभावसय ध्वंसो न जन्यते wef: भावलाभावादिल्यत्‌- मानसिद्धलेऽयनित्यवसामान्याभावरूपस्य शएद्भशाथाभावस्य साधना- धिकरणे स्ने मानाभावादेवं वायुवंदिरिद्धियपरत्यवः ware साग्रयला दिल्यच॒द्र्यलरूपपच्धमोवच्छिन्नसाध्ययापके sea ware तलाव्या्निः तत्रापि साधनाधिकरणे वाखादौ द्रयल- रूपपचधमेविशिष्टवदहिरिद्वियत्यचलाभावसय वायुने द्रव्यते सति aftfifearera उद्भतरूपवत्वाभावादिव्यतुमानसिद्धवेऽपि वहि- रिगिियजन्यप्रत्यचवाभावरूपस्य VETTE साधनाधिकरणे सत्वे मानाभावादिह्यत श्राह, एवमिति, ‘wa पचौश्वते ध्वंसे, aaa, ‘aaa’ अन्यलरूपपचधरमविशिष्टो नित्य लाभावः, “निवन्तमानःः निदन्निप्रतिथो गलेन सिद्धिविषयो भवन्‌, 'पचधमेताबलादिति जन्यवक्पस्य farsa पचटत्तिलनिश्चव- सहकारादित्यथेः, श्रनित्यलाभावं' श्रनित्यवाभावषपं weer भावं, “तयेति, “निवन्तेमा्ेः निटन्निप्रतियोगिलेन श्ञायमानं, ‘zaa सतोति द्यलविशिष्टवहिरिङियप्रद्यदबमित्यथेः, “निव उषपाधिवादः। Rie स्यासुपाधित्वं खनब्धाघातक्त्वेन तद्यतिरेकस्य साध्या- व्यावत्त कत्वादिति | यन्षपाधिमाचस्य लशं व्यतिरे किधम्पेत्वं पक्तेतरा- ऽपि कचिद्‌ पाधिः, तत्तदुपाधेशतु तत्तत्साध्यव्या पकत्व aay निदेन्िप्रतियो गिलेनानुमापयत्‌, ्रत्यच्वाभावमादायेति afefc द्दरियजन्यप्रत्यक्चलवाभावर्ूपं प्रद्भसाष्याभावमादायत्ययंः, “सिद्धति द्रव्यलविभिष्टवदिरि न्दरियजन्यप्रत्यच्चलनिट्तिः सिद्यति, (तथाचेति, 'साध्याभावसिद्या' श्रद्धसाध्याभावमिद्या, 'साध्य-राध- नसन्बन्धाभावोऽसोति साधनाधिकरणे wearer SATE, year पचचखेव साधनाधिकरणत्ादिति भावः। खव्याघातकलेन' न्ग साध्याभावः, तद्चाघातकवेन तदभावसाधकवेन साध्याभावा- भावव्याप्लेनेति यावत्‌, खाध्यायावत्तकलादिति साधनाधिकरणे बाध्यामावासमानाधिकर एतवादित्यथेः, पचटत्तिधमेविशिष्टसाष्या- भावाव्यायलाद्ेत्यपि बोध्य, श्रयोगोलकं धूमवदङे रित्य प्चेतरत्- स्योपाधिलमस्टेबेति भावः | साग्रदायिकास्तु ्रवाच्यत दति हला व्यभिचारेान्नायकलत्ेन दूषकतापच्वे लच्छतावच्छद कमुत सत्मतिपच्ो न्ञायकलेन उपाधेदूष- aa ये वर्षयन्ति ५ ana लच्यतावच्छदकमादहः न्य fafa, areata यस्य साधनस्य agrenta योजना, सव्वस्मिन्‌ पक्च- ` दति शेषः, “यस्य साधनस्येत्यच्र यन केनचित्‌ सम्बन्धेन मम्नस्धित् == === ee on, (.) वदन्तोति खर Te | 47 १७० , व्षचिन्तामयौ सति त्षस्ताधना्यापकावं | नघ धुम-वहिपम्ब्धा- पाथिः प््ेतरत्वं खादिति वाद्यम्‌ । भ्रापाद्याप्रसिड- we, श्रक्षयद्ाख "यदित्यव, ener स सदां, तथाच येन मेनापि सन्धेन यत्‌साधनसम्न्पिनो यख यात्या सह सिन्‌ पचे साध्यं निवत्तते साध्याभावो avd ख तच हेताबुपाधिरिद्यधंः, उद्भूत पा्भाषेन सहापि प्रह्यचलादभावः wafers पे वत्तेत- एवेति 4 विशिष्टसाधयव्यापकेऽयातिः। येन केनापि wane यथोक्रध्मसम्बन्धिलमेव सोपाधिवयवहारप्रयोजकमिति बोधनाय ‘wafer vari "येत्य विशेषणं न तु तक्षकणघटकं, परम यदधर्मावद्छिन्नप्रतियो गिताकाभावविशिष्टख साध्याभावस्याधिकरणं सकलपचतावण्छेद काधिकरणं तदू म॑व्वमुपाधिलमित्येव war, wat वह्धिमान्‌ धूमादि्यारौ महामएलाद्भावविगिष्टख साथा- भावस्याधिकरण म पच दतिम तज्रातियाश्निः, श्रयोगोलकं ua वदे रित्य महानसलादिकश्च Wawa, Tz बहिमहूमारिद्यारौ वद्धिसामग्या्यभावविशिष्टख साध्याभावस्य परचटेत्तिलेऽपि न सकल- पचचटत्तिलं wat न तत्रातिथाक्तिः, सप्रतिपाक्ञायकवेन दुषक- तापे साधनव्यापकथापि प्टत्तेहपाभिलात्‌ साध्ययापक-साध- गा्यापकस्यापि प्टत्तरतुपाधिलान्न TEES बह्धिमान्‌ धूमादि- ह्यारौ वक्किसामब्यादावतिथातिः, पववैतो धूमवान्‌ वङरिदय बाधितसखले श्रद्र्यनादावध्याशिर्वा, साध्यसमानाधिकरण्टृक्तिवेन च द्धम विेषणौयः तेनायोगो लकं ध्मवदङकेरित्यादौ शाधविसद्र उधौधिवादः। ROY fifa तन्न। अनुमितिप्रतिबन्धकन्नानविषयतावच्छे जलव्वादौ नातियाभिरिति न कोपि दोषः। ल्छतावच्छेदकमुक्रा लद्णमाह, "स च धमं दति, चष्याभावादिति wagers | लच्य- तावच्छेदकं लचणश्च श्रयोगोलकं धूमवदङ्केरित्य् WAT योज- यति, ययेति, ‘arana होति, ‘Fe’ यस्मात्‌, agree सद पचो- शतेऽयोगोलके साधनाधिकरणे धूमवच्ं Maya धूमाभावो वर्तत दूति योजना, तेन लच्छतावच्छेदकं योजितं | ननु तथापि या्यव- गर्भेतया WAU AMARA तदभावाधिकरणे पकोश्तेऽयो गोलके पद्दन्तिधमस्य विगरेषणस्य सत्वेन तददिशिष्टसाध्याभावासत्वा दित्यत- श्रा, “श्रतएवेति, श्रथेस्तु पूववत्‌ । aq तथापि wat न नियो अन्यलादित्यच साधनावच्छिन्नसाध्यव्यापके भावले वायुवंहिरिद्धिय- THe प्रत्यरस्यशाश्रयलादित्यच द्रयतखरूपपचध्मावच्छिनसाध्य- व्यापके अद्भूतरूपवत्वे च लच्छतावच्छेद कस्याग्या्निः तदुभयत्र प इरद्धसाध्याभावसत्वे मानाभावादिल्यत wre, "एवमिति, wig पूववत्‌ । "तथाचेति, “खाध्याभावसिद्धेति wert दतोया, 'साध्य- साधनेति साधनविशिष्टसाध्याभावग्रहो भवतोत्ययः, श्रतो लच्छता- वच्छेदकस्य न तज्राव्या्निरिति शेषः । “ाध्याव्यावन्तेकलादि ति परे साध्याभावासमानाधिकरणएलादित्यथः, “खब्याघातवश्च पूवनिरक्र- HAAS: | अन्ये तु “यञ्चाटृच्येत्यच पूरणं विनेव सवे गन्धं षम्यक्‌ योजयन्ति, तथाहि aa डेतोयेद्राटत्या Baar साधनस्य साध्यं निवन्तैतः ROR तत्वचिन्तामणैौ साधनसम्बन्धिसाध्याभावः साधयितु शक्यते साधनविणिष्टषाध्याभावः साधयितु शकते इति यावत्‌, “यस्य हेतोरित्यज्र येन केनचित्‌ gaa सम्बन्धित षष्ठः, श्रन्यञ्चास्य "दित्य तथाच येन केनापि aaa यद्धेतुसम्बन्धिनो यस्य VAS याद्या देतुना साध- नविशिष्टसाध्याभावः साधयितुं शक्यते स wae हेतावुपाधि- frat, “सम्बन्धिन इत्यस्य प्रयोजनं पूववत्‌ न तु तघ्नचणएचटकं, परन्तु यदधमेव्याटृत्तिः साधनविशिष्टसाध्याभावसिद्धिखरूपयोग्या स wa उपाधिरिति लक्षणं, वायुः प्रत्यचः प्रत्यचचसयश्ांश्रयवात्‌ गौरमिचातनयः erat मिचातनयलादिल्यादौ शएद्धसाध्यायापके उद्भृतरूपवल्ल-गराकपा कजलाद्‌ावव्या्षिवार णाच" साधनविशिष्टव साध्विग्रेषणं, साधनपद श्च पचरृत्तिधमेपर, तेन विरद्श्यलोयोपाधौ वायुः परत्यक प्रमेयलादित्यादौ उद्तरूपवत्वादौ च aarti wad पव्वैतो वद्धिमान्‌ धमादित्यादावपि वङ्किसामप्यादेरपाधि- लापत्तिः तदभावस्यापि दादौ तादृश्रसाध्याभावसिद्धिखरूपयो- ग्यलादिल्यतः खरूपयोग्यलमेव कलतो निव्वक्रि, सख चेति, यस्याभा- वादिति पूर्ववद्चास्येय, तथाच साधनविशिष्टसाध्याभावग्याणवे सति पचता वच्छेद कावच्छेदेन वन्तेमानलमेव खूपयोग्यवमिति भावः | साधनपदं पचढनतिधरमपरं, लचणनिष्कर्षस्‌ ९) vera । श्रयो गो लवं (९) प्र्च्तत्वस्य गणदो WAAAY काक कोकिलादो वत्तमानत्वेन तच उद्धत रूपवत्वम्य शाकपाक जतस्य चावत्तमागत्वात्‌ इूडसाध्यायाप" कंत्वमिति ata: | (2) aay लक्तणनिष्कषस्लिति Go| Ta सव्व लच्तणनिष्वषस्विति उपाधिवादेः। R93 भूमवदके रित्य चाद नधनेलचणं योजयति, "ययेति । waarmee कथं साधनविशिष्टसाध्याभावव्यायलमित्यत sre, ‘aaa होति, ‘fe यस्मात्‌, '्यावन्तते' वाटन्निप्रतियोगिलेनानुमौयते, श्रयोगो- शके Walaa श्रयो गोलके । नन्वेतावता तदभावस्य एदधभूमाभावव्या- gasta पचतटत्तिधमेविगिष्टसाध्याभावव्यायलं न सम्भवति तदभाववति पचे ्रद्धसाध्याभावसच््वेऽपि विगरेषणसत्वेन तादृश्रविशिष्टसाध्याभावा- सन्वा दित्यत श्रा, “श्रतएषेति, WY Wad) नलु ध्वंसो न निल्यो जन्यत्वात्‌ वायुेदिरिद्धियग्र्यचः प्रभेयलादित्यादौ भावलोद्तरूप- TATU जन्यल-द्रयलादिरूपपचधमंविशिष्टसाध्याभाव- व्याप्यवन्नानान्तद्‌भावेन हेतुना तादृप्रविशिष्टसाध्याभावातुमिति- भवतु श्द्धसाध्याभावानुमितिश्च कथं स्यात्‌ । न च तदनुमिति- facasfa न चतिरिति are) निरुक्रोपाधिलन्ञानस्य पके WE- साध्याभावानुमितिदारेव दूषकलस्याभ्यपेयलात्‌ विगिष्टसाध्याभा- वानुभितेः इद्धसाध्यानुमितावप्रतिबन्धकलादित्यत श्राह, "एवमिति, ‘ua’ निरक्रस्यो पाधिवरूपले इत्यथः, तजृन्ञानादिति शेषः। यद्वा "एव- fare writen धुमवदङरित्यत्दन्धनाभावस्य द्रव्यलादि- रूपपक्धमेविशिष्टसाध्याभावव्या्यलन्ञानानन्तर तदभावेन Baar ug तादृग विशिष्टसाध्याभावः सिद्धति न zeae: पक्तटरत्तितवनि- खयवबलात्‌ द्द्धसाध्याभावः सिद्यति तयेत्ययंः, weet तचाप्येतदा- श दूमसमवादि ति भावः। भावलब्यादच्येत्यस्य जन्यव विशिष्ट नित्यला- भावामावव्यायलन्ञानानन्तरमित्यादि, श्रयेऽपि Ate द्रवयत्वि- शिष्टवहिरि द्दियपत्यचलाभावव्यायवन्नानानन्तरमिति शेषः, "तथा- १७४ तश्वचिन्तामशै द्कमुपाधित्वमिहई निरूप तच्च न व्यतिरेकित्वमतिप्र- सङ्गात्‌ विश्रेषलक्षणे वहि-धुमसम्बन्धे पेतरस्यापाधि- त्वप्रसङ्गाच्च। चेत्या दिग्रन्य् साग्दायिकवद्योजनौयः। "सा्ययावर्तकला दित्यशय तु निर्क्रसाध्याभावसिद्धिखरूपयोग्यलाभावादित्यथैः, दति शतं पर्ठवितेन | व्यतिरेकधभेलमिति, केवलानयिनः प्रमेयतादेः खरूप- सम्बन्धेन gate नोपाधितल्मिति यतिरेकिलोपादानं, तथाच तत्सम्बन्धेन खयप्रतियोग्यमधिकरणे वन्तमानस्याभावस्य प्रतियोगि- तावच्छेदको यो ध्मेखतदर्नं तेन रूपेण तल्सम्नम्धेनोपाधिलमिति फलित, तेन प्रमेयलादेः समवायसम्बन्नाभावप्रतियो गिलेऽपि न खरूपसग्नन्धेनो पाधिल, न वा खरूपसम्बन्धेन संयोगाभावारेरुपाधित तेन सम्नन्धेन तदनधिकरणाप्रसिद्धे^? सन्नन्धविगरेषलाभायैव धर्मपद- मिति भावः। तत्तदुपाधेरिति तन्तकछाध्यक-तन्तद्ेतुकोपाधेरित्यधेः लचणमित्यतुषच्यते, शधूम-वद्िसमन्धो पाधिरिति धूमाव्यापकले सति वह्कियापकलरूपधुम-वद्िसमन्धावच्छिनलेनाभिमतोपाधिपदवाद्य- ताश्रय दत्यथेः, यतिरेकिधमेवावच्छि्नोपाधिपदवाच्यलाभ्रयवा- रणयाभिमतान्तं वाच्यताविग्रेषणं । यद्यपि धूमागयापकने सति (१) खरूपसम्बन्धेन संयोगाभादाभावस्य संयोगस्य दक्तादौ सपि ` संयोगरूपराभावप्रतियगिनः संयो गामावस्यागधिकरणव्वं न za: दतो न संयोगाभावादेरपाधित्वमिति ara: | ° उपाधिवादः। ROY केचित्ते साधनव्यापकाऽण्युपाधिः कचिद्यच पश्षा- ्तिेतुः यथा करका एथिवौ कटिनसंये गात्‌ इत्यत्ा- नुष्णाश्रौतस्यशवनस्वं | मच तच खरूपासिदिरेव दाषः, सवं्रापाधेदूषणान्तर सङ्करादित्याहः | वङ्किव्यापकल्वं यदि उपाधिपद्वाच्यतावच्छेदकं स्यात्‌ तदा aza- च्छिन्नोपाधिपदवाच्यताश्रयः waat: स्यादित्यापादने प्रैयधिकरण, तथापि उपाचिपद्‌् वाच्यतावच्छेदकल्वं यदि धूमाव्यापकले सति afgaranareratafas स्यात्तदा Tear निष्टधूमायापकलवविभि- हवद्किव्यापकतानिष्टमपि स्यादित्यापादने ary) mata धमाव्यापकलविशिष्टवह्किव्यापकलाप्रसिद्या तद्घटितापाश्चपसिदधे- fran, तद्‌घरितापाद काप्रसिद्धेशेत्यपि बोध्यं । नतु सामान्यलक्- णमितरभेदकं तत्तत्साध्यक-तन्तद्धेतुको पाधिलचणन्त्‌ दूषणौ पयिकं aq यक्किञ्चिद्धर्मावच्छिन्नतन्ततसाध्यव्यापकतवे सति तत्तत्छाधना- व्यापकत्वं तेन विशिष्टसाध्यद्ापकोपाधौ arerfaftea श्राह, °विगेषलच्ण इति यत्कि्चिद्धर्मावल्डिन्नतत्तत्छाध्यव्यापकले सति तत्चत्षाधनायापकल्रूपे तन्तत्छाध्यक-तन्तद्भतुकोपाधिलक्ण इत्यथः, दूषणौपयिकं दति ite) 'वद्धि-धूमसम्नन्ध' वज्धि-धूमसम्नन्धन्नाने वद्धि-भूमव्या्िन्नान इति यावत्‌, 'पचेतरखछेति Teac निष्ठतद्रूप- wae प्रतिबन्धकलप्रसङ्ग इत्यथः, न चेष्टापत्तिः, परेतरल्वादिनिष्ठ- साथव्यापकले सति साधनाव्यापकलक्चानसय प्रतिबन्धकतायाः ai ६३०६ त्वचिन्तामणौ साध्यश्च नापाधिः व्भिचारसाधने साध्याविशिष्ट- त्वात्‌ अनुमितिमनेाच्छदःप्रसङ्गाच्च। दूति ओरौमहङ्गओापाध्याय विरचिते त्चचिन्तामणौ च्नुमानाष्यदितीयखण्डे उपाधिसामान्यलक्षणं | सिद्धेऽपि तन्निष्टयत्कििद्धभावद्डिन्नसाधव्यापकवे सति साधना- व्यापकताज्ञानशय प्रतिबन्धकतायाः केनायनश्युपगमादिति भावः। नतु खब्यतिरेकेण पचे षाध्याभावेन्नायकवसय लच्छतानिया- anand Fa AeA धूमादित्यादौ साधनग्यापकसटापि वद्कि- सामग्यादेरपाधिलापत्तिरित्याग्र्धाया मिष्टा पन्तिमा, केतिचिति खंव्यतिरेके पर साध्य्यतिरेकोन्नायकलस्य लच्छयतानियामकलवारि- नस्ित्य्थंः, “चेति, साधनस्य पच न्तिते तद्चापकध्सापि पच- ठेत्तिवावश्यकतया तस्यो पाधिलासम्भवात्‌ यधोक्रख्य लच्छतानियाम- कलमते पचटत्तिधग्मोवच्छिन्नसाध्यग्यापकले aff पचाटृत्तिवसख उपा- धिलचणएला दिति भावः। भ्रच दृष्टान्तमाह, "यथेति, "तत्रेति पचा- टृत्तिहेतावित्यधंः | नतु उपाधेवधोक्तलक्षणस्य साध्यऽपि सत्वात्‌ TEES साध्य स्यापि साध्यतावच्छेदकरूपेण उपाधितयोद्वावनापन्तिरित्यत श्राह, साध्यश्चेति, नोपाधि साध्यतावच्छेदकरूपेण उपाधितया नद्धाय, | व्यभिचारसाधने' तद्चभिचारादिषूपसाधने, श्रादिपदात्‌ तदभाव परिग्रह, साधाविशिष्टवादिति साथ्ययभिवारादिरूपख साधला- छयाधिवादः | gee विेषादिश्ययेः, तथाच साधनाटिषपे पके aghrercectrag , निश्चये चोभयथेव तद्चभिचारादिना Ran साध्ययभिचारातुमि- त्यसम्भवात्‌ न॒ तस्योपाधिवेन उद्भावनमिति भावः। नतु तथापि सन्दिग्धो पाधिवेन तस्योद्धावनापत्तिरिद्यत श्राह, श्रतुमि तिमाकेति परार्घालुभितिमाचेत्य्थः, एतच्चापाततः यत्र॒ न तदुद्धावनं तरेव परार्यातुभितिसम्भवात्‌, way कथकसम्रदायनिषिद्धलान्न तदुद्वाव- नमित्येव ar दति शओ्रोमथुरानायतकंवागौ श-विरचिते त्वचिन्तामणिर च्य श्रतुमानाख्यदित TASTES उपाधिसामान्यलच्षणर दस्यं | garaiteaarn | eee en a चायं fefau: निशितः सन्दिग्धश्च, सध्थव्यीपं aaa साधनाव्यापकत्वेन च निश्ितेव्यभिचारनि- या धायकत्वेन निशितापाधिः यथा afew धमव साध्ये आरेन्धनप्रभववह्िमण्व, यच साधना- व्यापकत्वसन्देहः साध्यव्यापकत्वसंश्येो वा तदुभयस- देहा वा तच हेतुव्यभिचारसंशयकत्वेन संदिग्धो उपाधिविभागरदस्यं | पाधिलचणं लक्षयित्वा विगेषलच्णाथं विभजते, स चेति, 'हेतुयभिचारसंश्रायकलेनेति") साघधनावययापकलसन्देहे साधने साध- वापकयमिचारस्य साध्ययमिचारयाणस्य सन्देहात्‌ साध्ययभि- चारसन्दे हः, साध्ययापकलतवसन्देडे तु साधनावयापकव्याणलस्य साधना- द्यापकल्यायखय सन्देहात्‌ साथे साधनाव्यापकलतवसन्दे हः याप्यसंशयख वापकभश्यहेतुलादिति भावः। “शन्दिग्धोपाधिः' सन्दिग्धोपाधिल, तेन ‘aaa BARTS नानन्वयः। प्रथमस्यो दार TATE, "यथेति, “शाकाद्याहारपरिणएतिजलमिति गश्राकादिख्योगघरितश्राकंपाकज- emanated (२) हेतु्मिचारसंद्रयाधायक्षल्वेनेतोति we | wurferere: | १४५ पाधिः यथा मिश्नातनयत्वेन श्यामव्वे साध्ये शका- श्ाहारपरिणतिजत्वं। न च तेनैव हेतुना शाकपाक- अल्वमपि साध्य, तच श्यामत्वस्यापाधित्वादुभयस्यापि साधने अर्थान्तर श्यामत्वमाजे हि विवादा न qu- च । म चैवं धृमादश्यनुमानेऽपि वहिसामथ्रपाभिः स्यात्‌, तच बह्धिनेब तत्सामग्रयापि समं धूमस्यानी- श्यामसामयो मन्वमित्य्थः, तेन नायिमयन्धासङ्गतिः। परार्थखलाभि- प्रायेण wea, ‘a चेति, Aaa मिचातनयवेनेव, ‘acfe area araataaata, "साध्यमिति पकच्चस्वश्ङ्ाधोनशधनाव्यापकलत्वसन्दे- निरासाय वादिना साधनौयमित्ययंः, उपाधिलात्‌" सन्दिग्धो- पाधिवेन उद्भायलादित्ययेः। aq मिचातनयलेन हेतुना युगप- देवोभयं साधनौय तच च श्यामलादिर्नापाधिलेनोद्धावनसम्भवः साध्य- स्योपाधिल्नानुद्धाव्यलरमियमादित्यत श्रा, उभयस्यापोति, श्याम- माते Cia, इदमुपलक्षणं युगपदुभयस्य साधनेऽयेकांशेऽपरस्यो- पाधिलेनोद्धावने बाधकाभावात्‌ वयभिचाराद्यतुमाने साध्यादिभ्चि- तया aia साध्य एव खस्योपाधितेनानुद्भाव्यलमियमादिति ध्येयं । ‘a चैवमिति, "एवं" साध्यसामग्या श्रणुपाधिलग्रहविषयले, वज्ञ तु- मानेऽपि वज्धतुमित्युपधानस्यलेऽपि, "उपाधिः खात्‌" उपाधिग्रह- (९) (शाकपाकजत्वमपिः इत्च (तद पि" दति कस्यचिग्भुलपएस्तकस्य पाठः Magy ताहच्मपाठो wal र हस्यदकतेति सम्माग्यते | Rte ह्वचिन्धाममौ पाधिकत्वनिश्चयात्‌, अर तु मिबातनयत्वव्याघयश्चा- aa सखातव्यमित्यव काय-कारणभावादौनां द्यातिग्राहकाणमभावात्‌। श्रत णव साध्यसामग््मा सह हेतारपि यव व्यात्निग्राहकमस्ति तत्र सामगो नेापाधिः, यच तु तन्राल्ि तच साघ्यपाधिरित्यभि- सन्धाय aaa च कचिद्धापाधिने तु aay इत्यक्त, ree ee earn nen er eNO LEILA EE CC TT A EN ------ ~ विषयः शात्‌, इष्टापत्तौ चानुमित्यसन्मवादिति भावः। श्रनौपा- धिकलनिश्चयादिति बयाणयतलनिश्यादित्यथः, साध्यसामश्या श्रणुपा- भिग्रहविषयते श्राचाय्येसंवाद माह, श्रत एवेति साध्यसामश्या श्रणु- पाधिलग्रहविषयलादेवेत्यथेः, “नोपाधि नेपाधितयरहविषयः, उपाधिः उपाधितलयहदिषयः, ‘afeatafa’ नोपाधिवयदह- विषयः, "न qaaata, नोपाधिलग्रहविषय दूति ae) दितोयमु- दाहरति, "यथेति, Ref साधनोभ्वतकाय्येलनिष्ठसाध्यो्तसकटः- कलव्यायताग्रादकसदहवारयद-साधनोश्रतकाय्यतायापकश्ररौरजन्य- लादिनिष्टसाध्यौभरतबकन्त कलव्यापकताग्राहकसहचार ग्रहरूपयोयौ ग- शेमयोरनुकूलतकासमवहितलेन तुष्ययोः सतो रिव्यथंः, उपाधेरिति काय्यैवरूपसाधमाग्यापकीो भतश्ररोरजन्यलादेः ATA HATA इत्यथैः, तथाच चितिः सकटठेका काय्ैलादिल्य्र यदा साधने SAMA AGAR: साधनायापक्रौरजन्यलादौ ATLANTA ariqgrany तक भादतोणः तदा एरोरणन्पलादिकं बाधय उपाधिवादईः। दशे यथा तुल्ययेगक्षेमयारुपाषेर्व्यापकतासन्देहे ईश्रातु- मने शरौरजन्यत्वाणत्वादिः, यथा च शकपाकजत्वस्य साध्यव्यापकतासन्देहे मिचातनयत्वे। aq उपाधिसन्देदहा नेपाधिनं वा हेत्वाभासान्त- रमिति तदुद्धावने निरतुयेज्यानुयेग इति । aa व्यापकतासन्देदात्‌ सन्दिग्धोपाधिरित्यथैः। न च तस्य सद्धेतुतया ay तत्रोपाधिरिति वाच्यं । सद्धेतोरपि दश्ाविग्रेषे सन्दिग्धोपाधि- कले बाधकाभावादिति भावः दतौयमुदादरति, ‘aur चेति, श्राकपाकजलवस्येति साघनाव्यापकतया सन्दिग्धस्य शराकपाकजलसये- त्यथः, “मिदातनयले' मिचातनयले हेतौ, प्राकपावजलमिति ty | नवा देवाभासान्तर'न वा देलाभासः, निरनुयोज्येति, तथाच परार्थानुमान एव उपाधिसखन्देहो दूषणं न तु खार्थालुमानेऽपौति भावः। “सन्दिग्धानेकान्तिकिवदिति श्रनेकान्तिकलसन्दे दवदित्यर्थः, एतच्च दूषकलमाते दृष्टान्तः, तेन व्यभिचारसंग्याघधायकलाभावे- ऽप्यस्य न चतिः। (दूषकलात्‌' उपाधिसन्देदस्य दूषकलात्‌, 'उपाघे- रिवः उपाधित्रनिश्वयरटव, निख्याधायकतयाः वयमिचार निद्या- धायकतया । न च तथापि उपाधिलसन्देहः खरूपसक्ेव (६) व्यभिचार निश्याधायकतया, eae "निखयाधायकतय।' दति कस्य- = iN fayageay wet wd cages यभिचारनिश्चयाधायक्- तया इति MMs मथुरागायेनेव्यनुमौयते। gee arafearttat fear tar frre ASTRA TARR FUR arqureica व्यमिचारनिश्चयाधायकतया | दूति ओ्रौमद्गङ्गओापाध्यायविर चिते तत्वचिन्तामशौ श्रनुमानाख्यदितीयखण्डे उपाधिविभागः। यभिचारसंपरयदवारा दूषको न त्‌ तजूज्ञानमिति तशृञागा्े तद्‌- दवावनमफलं श्रथान्तरापादकश्चेति वाच्यं । तथास्यनेकाम्ति- कलसन्देहोपाधिलगिद्चथयोरणुद्वावमस्य तथालापततेः। चदि Ta काज्तिकलसन्देहादिना मम श्यात्निग्रहो मा त्‌ इतिश्ापनाय ARRAN कथकसग्मदायसिद्ध, तदा उपाधिलसन्देहा्मम ITAA मा शदितिश्ापमाय उपाधिलसन्देशोद्धावनमपि कथकशम्मदाय- सिद्धमिति तुष्यलादिति ana: | हूति श्रीमथुरानाथतकंवागो -विरचिते त्वचिन्नामणिर णे भ्रलुमानाख्यदितौयसखण्डरदस्ये उपाधिविभागरदय्यं | अधोापाधेदूवकतावौअपुव्येपश्चः । इदानौमुपाधेदषकता वौजं चिन्त्यते ५) | नाप्यस्य खब्यतिरेकदारा सत्प्रतिपक्षत्वेन rae es ht = ce ee ee WATTS षकतावौजपवेपक्षरहस्यं। भरसङ्गादु पाेदूंषकतावौजं निरूपयितु िव्यावधानाय प्रतिजा- नौते, शददानौमिति उपाधिविभागानन्तरमित्यर्धः, (दूषकतावौजं दोषप्रयोजकताखरूपं, श्रनुभिति-ततप्रयोजकान्यतरप्रतिबन्धकश्नानं दौषः, ‘fama’ area | कचित्तु (दूषकतावौजं' दूषकव्यवषारविषरयतावच्छेदकं, दूषक- प्ब्दो पाधिश्न्दयोः wala दूषकग्न्दस्य पारिभाषिकता- पश्या च यथयोक्रलचणस्य तदविषयतावच्छेदकलासम्भवादिति भावः TTS: । तदसत्‌ । प्रतिपच उपाथद्वावनं न स्ादिल्या्ययि- मयन्धासङ्गतेः । -कव्यतिरेकेति शिङ्गतावच्छेदकविधया खब्यतिरेकलिङ्गक- पशविगरेथकसाध्याभावानुमितिपरयोजकलयेल्यथै, ठतोया्चीऽभेदः, तथाच तादृ ग्रातुमितिप्रयोजकलवं नास्य दुषकभिति फलितं । 'सत्म- (९) निरूप्यते इति we | ` ७८ तप्वजिन्तामथौ “तदा हि स्मतिपक्े सत्मतिपक्षान्तवदुपाषेशडावनं न स्यात्‌। न च प्रतिपक्षबाषल्येनाधिकवलाथं तुदावनं, a nr A LS, तिपकते खयं साध्यसाधकदेतोरूपन्यासानन्तर वादिनी साध्याभाव- साधकद्ेतावुपन्यसे, 'सद्रतिपक्चान्तरवदिति साश्यसाधकंेलन्तरसख यथा नोद्धावनं तथा उपाधेरणह्वावनं न खादित्यथेः, साध्याभावसा- धकडेतुमन्ताज्ञानात्मकप्रतिबन्धकसद्धावादुपाधेसच UAE TAT सम्भवेन दअथेवादिति भावः । प्मतिपचबाडच्ेनेति साध्यसा- धकामेकदेत्क्नानसचेनेत्यथैः, साध्याभावसाधकरेतमन्ताज्ञानसच्ेऽपि सध्यानुभितेरुत्यादादिति गेषः, श्रधिकबलाथेमिति साधाभावसा- धकानुमितिप्रतिबन्धकसाध्यातुमिल्यर्थमेवेत्यधेः। न चेवं सत्रति- पकान्तरस्याणुद्भावनापत्तिः, दष्टलादिति भावः | श्रतमपोति, “न्यायात्‌” तान्तिकप्रवादात्‌, तथाच साध्याभावसाधकड्ेतुन्नानसन्त घाध्यसाधकानेकहेतुक्ञानात्‌ साध्यानुमि्यत्यादे प्रवादयाघातः, ` श्रन्धानांः साध्याभावमाधकडेतुमत्ताज्ञाननिष्टाप्रामाणन्नानाद्यभाव- विशिष्टज्ञान विषयाणां साध्यसाधकदेटना, श्रतमपिः, न पठति न साध्याभावसाधकेकदेतुमत्तान्नानसत्ले साध्यानुमितिं जनयतोति तदथोदिति भावः। नतु तन्यायोऽप्रमाणं इत्यत sre, एकेनापौति तदभावषाधकेकरेतुमत्ताज्नानेनापि, "बहनां तत्ाधकानेकेतुम- न्ाज्ञानानां, "फलप्रतिबभात्‌^' फलप्रतिबन्ध्यानुभवसिद्धवाचचः (१) रतन ‘ofaqanfzaa "फतेप्रपिबन्धादिति कष्य चिन्भृलपु त्क पाठोऽनुमषते | उपाधिवादः। acy शतमच्यन्धानां न पश्यतौति न्यायात्‌ रकेनापि बहनां प्रतिबन्धाचच, व्या प्ति-पक्षधन्यैते हि बलं तच तुल्यमेव, न ^ =^ ree त्यथेः। नब्विदमसम्वि तदन्ताक्नानं प्रति aceraaropsituada- त्ताज्ञानलेनेव प्रतिबन्धकलादित्यत श्रार, व्याप्नोति, बलं ज्ञान- विषयतया प्रतिबन्धेकतावच्छेदकं, ‘ag’ तादृ गरप्रतिबन्धकतावच्छेद्‌- कश्च, ‘aaa तदभावव्याणन्डयोधमेवन्ताज्ञान दव तदभाव- व्येकधमेवन्ताज्ञानेऽयविगरिष्ठमेवेत्यथैः, "न ठ weal म त व्यायनिष्ट्रयस्वमपोत्यरयः, "बलमित्यलुषज्यते, प्रतिबन्धकतावच्छे- दकमिति तदथः, श्रच हेतुमाह, "एकस्मादपौति aa तन्तदभाव- यो रुभयोरेकध्मि्छेकस्येव व्याप्यधर्मेस्य ज्ञानं) तक्चैकव्याप्यधमवन्ता- ज्ञानादपोत्यथेः, श्रनमितेरिति सवकारः ore: “wa पश्चात्‌, श्रमितेः' विशिष्टमितिविरदात्‌ tart, श्रतुमितेरित्युकारषम्न- लितपाढठेऽपि श्रतु" पञ्चात्‌, ‘faa विशिष्टवुद्यभावस्य प्रमितेरि- त्ययः | नतु सत्मतिपच नातुमानदूषणाथेसुपाधयद्धावनमपि त बु व्यात्तिपक्षधकतान्यतरभङ्गकन्पनमपेच्छ एकच तत्‌कन्पनैवं लघोय- सौति लाघवतकंसष्ृतप्रमाणत्‌ प्रतिपक्देतुमन्तापरामरेऽप्रामा- षग्रहायेमेव ATRIA, श्रत एवास्माकं न्यायाः सम्यञ्चो बहवञेति प्रमाण्टौकापि, fag aa वादि-प्रतिवादिभ्यां साध्यसाधक-तद- = ० ewan ae ae A+: ene = न ey re ~~~ ~= (१९) यच्च तत्तदभावयोरभयोरेव धर्मिरेकेकस्येव वयाप्यधर्मस्येव च्ान- fafa woe | . (a) 'घवक््वः पाठः इति श्राद श GRAY वत्तते परन्वयं न समीचीनः | 49 RXd arvafwanterat तै wueaata, wrereerefaa”) सन्दिग्धापाषे- रदूषकतापाताश्च Aspect Seay’ | ata ee भावसाधकन्यायमाञं VaR ATE Saale हेतावसुक्रूलतका- qt afafagat न जातसत्रैवो पाधद्धावनमफलमन्यन्न च तदु- दावने निष्फलमेव saat व्यमिचारादुत्थापकतया दूषकतावादि- नामणेतदोषस्य sega यािनिखयत्ेन यभिचारादिन्नान- स्यायषमभवादित्यखरसादाद, सन्धिग्धोपाधेरिति उपाधितन्देह- दश्रायासुपाधेरदृषकतापत्तखत्यधैः, ^तद्चुतिरेकस्य सन्धिग्धलादिति पाठः तद्धतिरेकष्य तदानों साध्याभावव्याणतया ससिग्धषादि- an, afeq ‘agfatae पे सन्दिग्धलादिति पाटः, तत "सन्िग्धोपाधेरित्यस्य पचदटत्तितासन्देहद शायाभुपाधेरित्यथेः, wi “पचटत्तिरित्यस्य wefan निश्ितशचेत्यथः। नतु षद्मतिपक- तया उपाधेदूंषकलववादिनये उपाधिलादिषन्देददग्रायां उपाधेर guna दृष्टापत्तिरेवेत्यत श्राह, श्रपि चेति, उपाधिलं न खात्‌" उपाधेदंषकलं न स्यात्‌, ्यतिरेक इति तद्चतिरेकखाशा- धारणलादित्ययंः, पक्तमाजटतन्तिवस्यासाधारण्छदूपलादिति भावः। ~~ -- - - -~-~ ---- - ~~~ -- - -------~-न--- ~ -न (१) ऋनुमितिदश्रनात्‌' इति प्राठः awe ादशपुत्तकेष TAA पर न्वयं न समीचीनः, (अनुमितिदप्रनात्‌, हयव 'खन्वमितेः, अथवा 'शनुमितेः' दति प्राठदयमेव पूर्वापर ग्रन्थपय्यां शो चने समीचौमतेन प्रतिभावं THAR VATA | (२) तद्यतिरेकस्य wa सन्दिग्धल्वादिति ure | उपाधिवादः | ३८७ चैवं -वपेोन्नौतपधेतरस्यापाधिन्वं न स्यात्‌ व्यतिरे केऽसाधारण्यात्‌ पष्चरटलिश्च « उपाधि स्यात यथा घटाऽनित्यो द्रव्यत्वादित्यत्र काय्यत्वं अन्धकारो द्रव्य -----~-- ---~~---~ ~~ ~~ ~---- ~~~ ननु Waren नानुमितिविरोधि किन्त यावत्छपक्चव्याटृ्ततवरूपतज्‌न्ञानमेव तया aq तच नास्ति qe- सेव सपच्चतवादित्यत we, "पचटन्ति्धेति पकचटत्तिताज्ञानदश्ायां उपाधिदृषकेा न स्यादित्यथेः, ‘amauta खाश्रयविषयकलौ किक- साच्चात्कार विषयान्यले सति लौ किकसाकात्कार विषयता दिव्यैः, जसरेणरात्मा चात्र दृष्टान्तः व्यभिचारश्च ware”), श्रश्रावएत- (= - ~ ---- ----~ ~ ~ -----~ ^~-~~---- ~~ ~ (१) प्रच्तधभ्भखेति क ° Te | (२) चसरेणोराश्रयस्य द्यणकस्य award खात्मनखाश्रयाप्रसद्या च्रसरेणोरात्मनि च खाश्रयविषयकलोकिकसात्तात्वारविषयान्धल्ं उपपरद्यते। न च खाश्रयविषयकलोकिकसात्तात्वार wastes: कथं तद्विषयान्त्वं सम्भवति इति वाम्‌ | खाश्चथविषयकलो किक- साच्ात्कार विषयान्यलपदेन खाश्नयविषयकलो fanaa विषयो यो य्तरन्धत्वस्य विवच्ितत्वात्‌ । अन्धकार प्रत्ते खालोक- संयो गनिरयेत् चच्ृधः कार त्वेऽपि तदाश्रयप्रय्ते खालोकसंयोग- HIRT WIT कार यत्वात्‌ Gary खाश्रयदिषयकलौकिक- Sane विषयान्यत्वं | WAIHI घ्राणेनाय्रदइणात्‌ गन्धे खाश्रय- विषयकषलो किकासान्तात्कार विषयान्यत्वविरि लो किकसात्तात्कारवि- wan ana किन्तु wae न वक्तेत इति अयभिचारः we णेति समुदितवाव्‌ पग्थम्‌ | ace ्बबिन्तामशो खातने प्रतौयमानत्वादित्यबाश्रावशत्वं Agfa tae पश्षाटत्तित्वात्‌, न च नायमुपाधिः, तश्षक्षणस्षात्‌ अन्यथा दूषकत्वसम्भवाञ् | fass साध्यव्याप्याव्यापकत्वेनापाषेः ^ साध्याव्या- पकत्वे तद्यतिरेकेण कथं सप्रतिपक्षः, न छव्यापक- मिति, we चास्य साधनावयापकलतं, "पचाटत्तिलादिति पचदन्ति- लाग्रहादित्यथेः | "तल्लचणेति साध्यव्यापकवे शति साधनाथापकल- ere उपाधिलचणस्य सतना दित्ययेः, “श्रन्यथापोति पच्े्निलं विनापो्यथेः, पचटृत्तिताभ्रमेेति शेषः, 'दूषकलसम्भवादिति कटादिद्रषकल्सम्भवात्‌, दृषकतातिप्रसङ्गस्यादोषलादिति भावः। कचित्तु ननु तन्नोपाधिलचणं श्रपि तु पचटत्तिधमोवच्छि जलञसाध्यव्यापकत्रे सति पचाटृतन्तिवमेव wat ag aq नासि यथोक्स्य दूषकतारूपलान्यथानुपपत््या तथेव कल्यनादित्यत श्राह, श्न्यथापोति यथोक्तरूपभिन्नस्यापि दूषकलसस्वाचेत्येः, तथाच fa सकलप्रामाणिकोपाधियहार विषयस्य तघ्यानुपाधिलाभ्युपगमे- नेति भावः TATE: | ननु सत्रतिपचोन्नायकलेन दूषकतावादिनो मम पचटृत्तिल- गरहदशायां उपाधेरदूषकले दइष्टापत्तिरेषेत्यत श्राह, ‘frat, 'साध्ययाणेति साध्ययायतयथा निथितश्य साधनस्यायापकताज्ञाने- “~(१) साध्यथापरकबयाप्यतनोपाधेरिति क.चिडित एतकपाठः पर्ययं न BAG: | उपाधिवादः | १८६ ` व्यतिरेकादव्याप्यव्यतिरेकः। नापि व्यात्तिविरहरूपतया, असिद्वत्वेनानोपाभिकत्वस्य व्यात्तित्वनिरासात्‌। are नोपाधिलन्नानस्य व्यातिधी हेतुत्वस्य waa व्ाप्ति- भ्नानकारणविधटकतया व्याष्यत्वासिद्धेरन्तर्भावः, न WU साध्यव्यापकत्व-साधनाव्यापकत्वन्नानं अन्यस्य व्यापिन्नाने खतः प्रतिबन्ध कमिल्युक्तम्‌ । न च साध्य- नो पाधेः साध्याव्यापकलन्ञाने इत्यथैः, “सत्रतिपचः' साध्याभावयहः, “अरव्यापकव्यतिरेकादिति श्रद्यापकतया wea यतिरेकादव्याप्- तया रडोतस्य व्तिरेकय्रदह इत्यथः । श्रसिद्धलेनेति डेतुविभे व्यकब्याघ्यभावप्रकारकन्नानस्यातुमितिकारणणोश्चतयास्िन्नानप्रतिष- sae विग्रेषएविधया प्रयोजकलेनेत्ययंः, "दूषकलमित्यनुषच्यते, हतौ यायेख पूवेवत्‌, उपाध्यभावसय atta fe उपाधियाघ्यभाव- रूपतया दूषकः स्यात्तदेव च सिद्यसिद्धियाघातान्निरारृतमि- व्यार, शश्रनौपाधिकलेति । उपाधिने दूषकः किन्तु व्याणलासि- द्विूपद्ेलाभासान्तगेतएव स दूति कस्यचिन्म्तं दूषयति, "नापोति, “श्रनौ पाधिकलन्ञानस्य' उपाधितपरकारकोपाधिन्नानामावस्य"्या्ति- भ्लानकारणएविघटकतयेति* व्याशिक्नानकारणणोग्रताभावप्रतियोगि- ज्ञानविषयतयेत्यर्थः, श्याणलासिद्धेः वयायलासिद्धो, साधारण्षा- दिभिन्नव्यासिश्ञानप्रतिबन्धकज्ञानविषयस्येव व्याणलासिद्धिलादिति (९) व्थाभिन्चानकार खेतोति We Be | ३९० तस्वचिगामकौ व्यापकाव्याप्यत्वन्नाने विद्यमाने साधनस्य Sree: - प्यत्व्नानं नेत्यत्तुमहंतोति वाश्यं । न हि साध्यश्या- पकव्याप्यत्वन्नानं व्यात्तिन्नानक्रारणं येन तत्प्रतिबन्धकं स्यात्‌, किन्तु साश्यव्यापकब्धमि चारित्वेन साध्यव्यनि- >~ ~~~ --- = ता भ कमम (न = भावः । दूषथति, न रौति, “wae साधनभिन्ञस्य, “wT वयाशिक्ञानेः साधनभिन्नान्यस्य वयारिज्ञाने, are व्यातरिन्ञान- दृति यावत्‌, खतः प्रतिबन्धकमिति साचाप्रतिबन्धकमित्यथैः, मिन्लधर्मिकलादिति भावः। तथाचानुमिति-तत्कारणन्यतर प्रति सा्तात्मतिबन्धकक्ञानविषयय्यैव हेवाभासतया कथमस्य हेवाभासे- , उन्तरमाव दूति इदयं । भिन्नधरमिंकलं परिहरन्नाह "न चेति, 'वाध्यव्यापकेति श्रयाणयतासम्बस्ेन साध्ययापकवन्तान्नान दद्यः, तथाच्च तदिषयतयेव उपाधिर्याणलासिद्यमगेत दति भावः | 'साध्यव्यापकति श्रयाप्यतासम्बन्धेन साध्यव्यापकाभाववन्तान्ञानमि- ae, येनेति, अनकौैग्धतं art विघटयत एव य्राह्मयाभावाद्चन- वगाहिनो ज्ञानस्य प्रतिबन्धकल्नियमादिति भावः | तत्किमिया- यताषन्नन्येन उपाधिमन्ताज्ञानं बया्िन्नागविघरकमेव न भवतो- ह्यत श्राह, ‘fatafa, "साध्यव्यापकेति श्रदयाणतासम्बन्धेन बाध्य वयापकापायिमन्ता्ञाभेनेत्यधः, 'साध्य्यभिचारिलेति, arfiar विधटयत इति शेषः, एतश्च षमाधिसौकय्ोदुक्, वसुतोऽ्ाणता- waa रेताद्पाधिमन्तानिश्चयष्य प्रतिबन्धकलेऽणुपाधेने यालाः ॐपाधिवारः |. २९१ चारित्वन्नानदारा। मापि व्यमि चारान्राथकन्वेन, यथा fe साध्यव्यापकव्यभिश्ारितया साधनस्य साध्यव्यमि- चारित्वमनुमेयं तथा साश्यव्याप्यव्थमि चारित्वेन साध्य- व्यभिचारित्वमुपाषेरण्यनुमेयं व्यातिग्राशकसाम्यात्‌^ | ew --~- -- ~~~ ~~ =~ ner सिद्धिलसम्भवः उपाधिविगिष्टेहनिरूपितविषयिलस्येव यातिगरह- प्रतिबन्धकतानियततया (२ तद्िशिष्टहेतो रेव तथावसम्भवादन्यथा याणलासिद्यन्तगेतसाध्यादेरपि प्रत्येकं व्याणलासिद्धिलापत्तेरिति Vans सुयक्तं । ननूपाधिदूं पक एव दूषकवन्तु तस्य खब्यमि चारलिङ्गक-साधनपच्चक-साध्ययभिचारानुभितिप्रयोजकलेनेति मतं दूषयति, "नापीति, दूषकलमित्यनषज्यते, टतौ याधेसह WHA, साध्य व्यापकव्यभिचारिलेनेति साध्यव्यापकोपाधियभिचारिलेन इत्यथ तथेति, तत्पूव॑मिति we: । माध्यवयायेति साश्यव्या्साधनाया- पकलेनेत्यथेः, ‘anwafrarite साध्यव्यापकत्वं, ािययाहकेति उपाधिनिष्ठसाध्यव्यापकताय्मादकसदषारा दि ग-देतुनिष्ठसाध्ययाि- गरारकसदचारादिग्रयोस्हल्यतला दित्यः । साध्यवयापकाव्याणलेनेति ` साथव्यापकाव्या्ललिङ्गनेत्यथेः, श्यातिविरहेति साधनपचकषाध्य- ` व्याक्तिविरहानुमितिप्रयोजकतयेत्यथेः, (दूषकलसित्यनुषच्यते, साध्य - व्यायेति साध्ययायषाधने्यः, “उपाधिर्शेवाभासान्तरमिति श्राभा- ~~ ~~~ ~~~ [1 (९) enfaurenatentafa ग° | (2) व्या्निग्रदघतिबन्धकतानतिरिक्डत्तितयेययेः। ४९ . क्वचिनामलौ नापि साध्यव्धापकव्या्यत्वेन व्याप्तिविरहेन्नायक- तया, साध्यव्याप्याव्यापकतयेनापाधेरेव साध्याव्यापकत्व- साधनात्‌, तस्मादु पाधिहेव्वाभासान्तरमिति। इति श्रौमहङ्गशापाध्यायविरचिते तष्वचिन्तामणौ अरनुमानाखदितौयण्डे उपाधिदूषकतावौजपुषवः पः । [विका a eee a nny a सख्य दोष atta: प्रयोजकः तस्मादन्तरमिति युत्पत्या उपाधि- रदूषक दृत्यथंः, राजदन्तादिलात्‌ षष्टौतत्युरुषसमासेऽपि शेतु्ब्दशय पूवनिपातः | केचित्त शहेवाभासान्तरमिति बाध-सत्रतिपचाद्यतिरिकातु- मितिसाचा्मतिबन्धकन्ञानविषयो हेलाभास LATE: । तदसत्‌ | जनकन्नानविघरकतया याद्याभावाध्यनवगाहितया चातुमिति प्रत्यपि साचात्रतिबन्धेकलासम्भवादिति धेयं | दरति ओमधुरानायतकंवागेौ विरचिते तत्नचिन्तामणिरशखे श्रलुमानास्यदितोयखण्डररस्ये उपाधिदूषकतावोजपूव्वेपचर षयं | —— [ १९३ | अरथापाधिदूषकतावौजसिडान्तः। ee उच्यते ATA SAA eA साध्यव्यापकत्व- साधनाव्यापकत्वे निश्चिते दूषकतावौजचिन्तनं। यदि ` च साध्य-साधनसदहचारदशंनेनापाधौ साध्यव्यापक- - तानिश्चय रव नास्ति तदे पाधित्वनिश्चयाभावात्‌ दृष- "~~~ A अ्रथोपाधिदृषकतावौजसिडान्तर हस्यं | 'तकौदिनेति साध्यव्यापकलादिनिश्वयसामग्यादिनेत्ययः, श्रादि- पदात्‌ तच्छं ्रयसामयोपरि गरहः, ‘fafya ज्ञाते, "दूषकतावौजचि- न्तने' दूषकलवस्य धर्मिणः ae, "यदि चेति चद्‌ Faw, 'घाध्य-साध- नसहचार दगेनेन' साध्य-साधनयो्निंयतसहचार द्‌ एनेन, साध्य-साध- मयोर्व्याप्यवनिश्चयेनेति यावत्‌, साध्यव्याप्साधनावयापकतया साध्या- व्यापकल्रनिश्चया दिति? we: ‘faye एव' ज्ञानमेव, उपाधिल- निश्चयाभावात्‌" उपाधिवन्ञानाभावात्‌, दूषकतेव' दूषकताधमे एव, श्त वहहिभाविति कुतस्तत्कालोनदूषकतायां श्रनुमितिकारण्प्रतिब - [क वा कि सामी (१) साध्यव्ापरकत्वानिश्वयादितीति क° | 80 १९8 तश्वचिन्ताममौ कमैव ATR: क वहिर्भावान्तर्भावचिन्ता ।` fares सत्रतिपकतया ध्याणखत्वासिङ्खतया aaa वा यदि षत्वं सव्वधा साध्यव्यापकतानिश्वयोवक्तव्यः तेन विना तेषामभावात्‌। "तस्मादु पाधिनिश्याद्मभिचा- नन नन ~ + ” ~~ ATE = = ~~ ~> ~ न~~ ~~~ ----- - ~ - ~ ---~ ~~~ ~ --- ~ ~+ न्थकज्ञानप्रयोजकतारूपतल्-साक्ादनुमितिप्रतिबन्धकन्नानप्रयोजकता- ङपलचिन्तनमिल्यरथः। “किञ्चेति यत tad, “सद्मतिपचचतयेति खयतिरेकलिङ्ककसाध्याभावानुमितिप्रयोजकतयेधषै, व्यायलाधि- इतयेति याश्तिविरदरटपलेन विगरषणविधया डेतुविगेथकयाध्य- भावप्रकारकज्चानप्रयोजकतयेत्ययेः, '“खातन््येण वेति तदितरषूपेण बेत्यथः, तच्च रूपं खायायतलिङ्गक-डहेतुप्चक-साध्ययाशिविरशा- नुमितिप्रयोजकलं वच्छमाणव्यमिषारक्नानप्रयोजकलश्चेति भावः। (साध्यग्यापकतानिश्चयः' तद्ग्रहः, वक्रः" श्रपे्णौयः, शयभिचा- रज्चानद्रारेति मानसव्यभिकचारप्रत्यचप्रयोजकतयेत्यथेः, wat नागि- मेए पौनरु्च, मानसयमिशारनिशवये उपाधिन्नामस्य fae aaa उपयो गिलेन तद्विषयतया उपाधेरपि तत्र प्रयोजकलादिति भावः। साध्यथापकायाणलेनेति खनिष्ठसाधव्यापकतावच्डेदकरूपा- वच्छिन्नायाणवेन हेतुना हेतौ साध्यवाश्निविरहानुमितिप्रयोजक- तथा वेत्यथ, एतश्च उपाधिलनिख्चयमधिष्ठत्य, उपाधिलसंग्यश्य तू साथथमिचारवत्‌साध्ययाधिविरहवयापि संग्र प्रत्येव कचित्‌ प्रयोज- aa ae साध्यव्यात्नि विरद माध्यवदन्याटृन्तिवविगरिष्टसाथ- उपाधिवादः | Rey (निश्चयः तत्संशयात्तत्संशय इति . व्यभिचारज्नान- RIT साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहान्नायकतया ्रीपाधेदषकत्वम्‌ । "यद्वा साध्यव्यापकाभाववदुत्तितया साध्यव्यभिचा- „^~ ------ ~ ~---- -~ --- ----~-~-- a rr rn mre वश्न्तिलरूपव्यापिविर इपर, न तु खव्यापकसाध्यसामानाधिकरण्छ- पव्याशनिपरं, खलस्यानुगतस्ाभावेन पचौग्धेतसाध्यव्यक्रिपय्येवसन्नतया साध्याप्रसिद्धेः। एतेन खसमानाधिकरणत्यन्ताभावप्रतियोगिसाध्य- कलं साध्यव्या्तिविरद इत्यपि निरस्तं, खलस्यानुगतस्थाभावेन पचौग्वतसाधनव्यक्तिपस्यैवसाने साध्यप्रसिद्धिमाचेणेव ware हेतौ तदलुमानवेफल्यापत्तेरिति ध्येयं । कालभेदेन व्यवस्थितविकण्यमाह, ' "यद्वेति, साध्यव्यापकेति साध्यव्यापकोपाध्यभाववद्‌ टन्तिलनेत्यथेः, ‘GIy’ हेतावनुमेयं, तथाच कचित्छाध्यव्यमिचारातुमितिप्रयोजकतयाप्युपाधेदूंषकलमिति भावः। एतदपि निशयदश्रामधिशृत्य, इद ञ्च पय्येवसितसाध्यव्यापकले सति साधनाव्यापकलरूपो पाधिलज्ञानसख दुषकतावोजमुक्त, पचटत्तिध- ¦ मोवच्छिलसाध्यव्यापकते सति पचादृत्तिलरूपो पाधिलश्ानस तु ` सत्मतिपचोन्नायकल्वं afer बाधोन्नायकलश्च दूषकतावोजं बोध, स्मतिपचोज्ञायकलश्च पे साध्याभावव्याणोपाध्यभाववन्तामिञ्चय- yawns, बाधो ज्ञायकलश्च पके खाध्याभावातुमितिप्रयोजकलत्व, तश्च पञ तुखबखसाश्यग्यापयेत्‌ मन्ता निञ्चयविर इद रायां पक साध्यभा- १९९ avefwenraalt रित्वमुषेथं । भ. च साधमाभाववदसित्मुपाधिरिति वाच्यम्‌ | उपाधि जेष्टेदप्रसङ्गात्‌ स्मतिपश्चे पुव साधनव्यतिरेकवत्‌ ्रटत्तिगगनादौ STAT TATA, SAMA हेतो साधनव्यापकत्वाश | वय्ापोापाथमाववन्तामिशयदारावरेयं। ातिविरदहयनुमाने यभि- सारानुमाने च उपाधिमाशङते, “न चेति पचोग्धतसाधनाभाववद्‌- दृन्तिलमिल्य्ेः, यभिचारास्णुटतादगश्ायामेव उपाधिना व्या्धिवि- रहाधनुमानात्‌ यच्ाधिकरणे at: साध्ययभिचा रित तदोयध- Sara साध्यायापकलग्रह दति भावः । उपाधिमाभेति यतिरे- किसाधनकोपाधिद्यभिचारमाचसख् तादृ शोपाध्याणल्रमाअर च निरुपाभिलोष्छेद प्रसङ्गा दित्यैः। केवलान्वयिनि साधने प्ोभ्ते पपोतसाधनाभावस्याप्रसिद्या तदद्‌टृत्निलस्य उपाधिलासम्भषेऽपि azfafta परश्ते ada तदुपाधितायाः सुवचलादिति भावः । 'सषप्रतिपच इति यथा सप्रतिपक्े पूवसाघभव्यतिरेकस्य उपाधिल- नियमे सप्मतिप्षमाच्रस्य निरुपाधिवेष्छेदप्रसङ्ग caw, श्रट- सोति, व्यापिषिरहषाधमाभिप्रायेरदं, साधनाव्ा्यलस्य तकोपा- धितल्ाभिधामे तु नेतदोष षति ध्येयं । “वंयोगादाजिति, एतच्च साधमाभाववट्‌ढृन्निलं यथाशरुतममिपरेत्य, साधनाभावोयनिर- वद्छिननाभिकरणतावदष्टमतिल्योपाधिलाभिधाने तु मायं रोष- इति चेय । न ४ डपाधिवादः। REO दूति ओरमहङ्कशापाध्यायविरचिते तत्वचिन्ता- मसौ अ्रनुमानाख्खदितौयलण्डे उपाधिदूषकतावौज- fasta: | ee a ER न es ~ ~ me न Te act ee nn न - न = ae enna दति भ्रौ मथुरानाथतकंवागेौग्र-विर दिति तच्चिन्ता मणिर स्ये अनुमानाख्यंदितोयखण्डरहे उपाधिदूषकतावौजसिद्धान्तर इं | भयोपाथध्याभासनिहपण | श्रयो पाध्यामासाः। अरसाधारणविपयेयः, यथा- म्बयव्यतिरेकिणि साध्ये बाधेान्नौतान्यपघ्तेतरत्वम्‌। शअप्रसिसाध्यविपयैयः, यथा केवलान्वयिनि साध्ये पञ्चेतरत्वादिः। बाधितसाध्यविपय्येयः, यथा वहिर- [ए TEA AP NE AO Ot श्रथोपाध्याभासनिषूपणएर ES | उपाधिं fren तदाभासान्‌ गणयितुं fraraarara प्रतिजा- नोते, श्रयेति उपाधिनिषटपणानन्तरमित्यथः, “उपाध्याभासा इति, मिरूणन्ते इति शेषः । श्रसाधारणएविपय्येय इति श्रषाधारणः विपर्ययो व्यतिरेको यस्येति asatfe, साध्याभावे साध्य इति चादौ Grats, तथाच यदभावः साध्याभावे साध्येऽसाधारणो भवति स उपाध्याभाष इत्यथः, श्रषाधारण्छमिह सन्मैसपकव्या- , न्तमा साध्याभावरूपसाध्यवद्‌ टृत्तिलमिति यावत्‌ तथाच यद- भावः साध्याभाववदटत्तिः स ऽपाध्याभाष दति फलितं, तख साध्य्यापकल्वाभोवेना षदुपाधिलादिति Aa | त्य उदादरणए- माई, ¦ (यथेति, केवलान्वयिसा्ये सथ्याभावस्याप्रसिद्या श्रष्वय- तिरेकिणोलयक्ष, “wae सा्यतावच्डेदकसमन्धः, तदवच्छिन- खपाथिवादः | Ree ष्णस्तेजल्वादित्यवारतकत्वम्‌ | पक्षाव्थापकविपयैयः, यथा धित्यादिकं सकठेकं कायैत्वादित्यचागव्यतिरि- कत्वम्‌ । अचाण्व्धतिरिक्ततवव्यतिरेकस्य शित्यारेरेक- देशतया भागासिद्धः। पृव्वसाधनव्यतिरेकः, यथा eo ee rem rr ~~~ ~ प्रतियोगिताकब्यतिरेकप्रतियोगिनोत्यथेः, seget वद्किमान्‌ द्र्यलादित्यादौ हदेतरलादेव्यैतिरेकस् साध्याभाववदडत्तिल- विरहात्‌ 'बाधोन्नौ तान्येति पचचविगेषणं साध्याभाववत्तया प्रमिता- aan, तथाच wait afeara धूमादित्यादौ पव्वैतेतरला- feafafa ara | Way साध्याभावे साध्य दरत्यादौ न WS, श्रसाधार एवश्च सब्सपच्च-विपचव्याटत्ततवं, प्रकतसाध्यवन्तया नि्ितलमेव quae, तदभाववन्तया नि्थितलश्च farsa, तथाच यद्भावः सकलसाध्य- वन्तानिशितन्याटन्तले सति सकलसाध्याभाववत्तानिथितव्याटन्तः स उपाध्याभास TIN, HAVA उदाहरणे कवलब्धतिरे किणि wag केवलान्वयिनि च विपचस्याप्रसिद्या तचत्यपक्ेतरलवारणणय “श्रय अतिरेकिणलयुक्ष, aferau: तकला दित्यादौ wees fare तया वह्कीतरलस्य तद्भाडत्तलाभावात्‌ तद्वारणाय "बाधोन्नोतान्ये. ह्युक्तं साध्याभाववत्तया भिशितान्येति तदथः । ददमुपलच्णं शर्नित्या marae ache शभिनश्नभिन्नलादित्यादौ च केवल. द्तिरेकि्छपि पेतरलं उदाहरणं बोध्यं तच सपक्ख प्रसिद्धला- goa avatwartarat wat warterat श्वेरारसऽनिलोऽनित्यदत्तियुशत्वात्‌। स निश्च ररनेन्दरियजन्डनिब्विकस्यकविषयत्वात्‌ रसत्यबदि- त्यादौ । पुव्वे्ाधनतायाः प्रयोगानुरोषिन्वेनाथव- शितत्वात्‌ कदाचितित्यत्वसाधनव्यतिरेकल्यापाधित्वं कदाचिदनित्यत्वसाधानव्यतिरेकित्वस्येति Tee TUT a a teeta cee ote aoe secs 1 व Sek, ig re ee SS free: | azaq) वह्िरदुष्णः हतकलादित्यादौ बाधोन्नौतपके- तरतेऽतियाशिवारणाय विपकषव्याटृत्तवदलस्याव्छकलेऽपि सपचया- दृत्तवदलस Bia, एथिवौ दतरेभ्यो भिद्यते द्रयवादिल्यादौ केवलयतिरेकिष्छपि पदेतरवस्योपाध्याभासतया तदारणखायुक्त- चात्‌ | faad वङ्किरतुष्णः छतकवादित्यादौ बाधिते यदा सौ- रालकादावेव साधाभावनिश्वयो बतु परे तदा पचेतरलख्य उपा- ध्याभासापत्ति, एवं धूमवान्‌ वकृरि्यारावपि यदा TATA द्यधिकरण एव शाध्य-तदभावयोजिखयो म तु तदनधिकरणे तदा तज्ायाद्ैन्यनादेपाध्याभाषतापत्तिः। न चष्टापत्तिः, साध्यथापक- लादेखदानोमपि सल्वेनाभाषतायां वोजाभावात्‌। न स यन्मते STATS पे खाथाभावय्यायोपाथभाववत्तान्नानदारा श्रनु- मितिप्रतिबन्धकलं तवते तरानौं तेषामभावे षाध्याभावयाथ- लज्ञामासम्भव एव उपाध्याभाषते वोजमिति वाश्यं | श्रषाधारण्प- श्ानष्ठानुमितिं प्रत्येव प्रतिबन्धकतया तसलतेऽपि साधाभावव्या- (१) cat fae इति कम, we | i wurfaas: | 8०६ न स्यात्‌ उपाधेनित्यराषत्वात्‌ । न हि येन सोषा- fread तततेनानुपाधित्वसम्बङ्गं सम्भवति, न तु सदम- तिपशेष्छेदः पूव्वेसाधनव्यतिरेकस्यातुपाधित्वे Ti, स्थापनाया यचाभासत्वं तच पव्वंसाधनव्यतिरेकस्य प्यलज्ञाने बाधकाभावात्‌ श्रसाधारण्छन्ञानस्योन्वयस्ारयदप्रति- बन्धकतया व्या िज्ञानप्रतिबन्धेकत्वपर्ेऽप्यन् य्या तिज्ञानं प्रत्येव प्रति- बन्धकतया तदसत््ेऽपि साध्याभावव्यतिरेकव्या्िन्नाने बाधकाभावा- Sia ध्येयं । “श्रप्रसिद्धसाध्यविपय्येयः' यदुन्निसाध्यस्य साध्यतावच्छेदकरूपे- णाभावोऽलोकः श्रत्यन्ताभावप्रतियो गितानवच्छेदकसाध्यतावष्छेद- कावच्छिन्नसाध्याश्रय दति यावत्‌, पचेतरल्ादिरिति, श्रादि- पदात्पचेतरत्वातिरिक्रव॑स्ठमा चपरियहः, केवलान्वयिसाध्ये कुचचि- त्ाध्यव्यापकलस्य कुचचित्छाधनाव्ापकलस् विरहात्‌ agave उपाध्याभासलादिति ara: बाधितेति अ्रव्या्यतासम्बन्धेन बाधितः साध्यविपय्येयो यतेति ere साध्याभावव्याणय Tere, “META भिति न विद्यते कतकं काय्यं यतेति were जन्यधर्ानाग्रयलमि- त्यथः, "पच्चा्ापकेति, ‘wa’ साधनवान्‌, तदटठत्तिविपय्ययक दूत्यः, क्रचिष् “पच्व्यावन्तेकेति पाठः तस्या्ययमेवायः, “चित्यादिकमिति एचिव्यादिकमित्ययेः, शश्रणव्यतिरिक्रलं' परमाणभिन्नवं, श्रस्यो पाध्या- भासते Tray, ‘wats परमाणब्यतिरिक्रल इत्यथः, श्रणव्यति- 51 ger avafwrnreralt साध्याव्यापकतवेभानुपाधित्वात्‌ । न पू्हेतेाललत - रवासाधकत्वात्‌ स्रतिपकवेवथ्य तत्रेति वायम्‌ । अरश्द्यमाणविभरेषदणायां सत्मतिपश्चसम्भवात्‌। Ta EES 1 मा PN a ARR Stn 1 क रिक्षवध्तिरेकखय' परमाएव्यतिरिक्रवथ्तिरेकख, एकदे श्त्या" एकदेश्र एव arn निन्यएथिव्यादाबेव aia यावत्‌, भामाषिद्ध- रिति उपाधिलकचणान्तगेतस्य भाधनावयापकवभागस्या सिद्धेरित्यर्थः | केचित्त सवेमतसाधारणेन उपाध्याभाषान्‌ गणयिला पचटक्ति- धव्मोवच्छिलरसाध्ययापकवे सति पक्ाटृत्तिरेवोपाधिरिति मते उवाध्याभासान्‌ गणयति, "बाधितेति यत्छमानाधिकरणएसाध्यस् साथ्यतावच्छेदकरूपेणाभावः पचे बाधित ca, ‘aaa’ श्रकाय्येलं, तच पचटत्तिधगवच्छिन्नसाध्यस्य परचेऽपि ada तादू- श्रसाथव्यापकलविर दिति भावः | ददबुपलचणं vat धूमवान्‌ वङ्केरिल्यादावादरैन्धनादिकमपि बोध्यं । पचायापकेति(९, पचेकदे- mene, “चित्यादिकं' पाथिवद्मणकादिकं, ्रणव्यतिरिक्षलखय प्लाव्यापकविप्थेयकलतवसुपपाद यति(९), ‘safe चित्यादिकं षक- ठकं काच्येला दित्यतेत्ययेः, “Warne एकरेशद्मएक एव दृष्या, भागारिदधेः पचेकदे पररत्तेः। यद्रा श्रए्तिरिक्षलख उयाध्याभासले Trae, “Wis अ्रएव्यतिरिक्षल इत्यथः, भागा- nn ee RT - --~--~ en ener nee eee ` (९) पर्तयावत्तकेतौति we | (२) -परद्ष्यावरेकविपरथयकत्वमु पपादयतीति ग । wuifwarn | १९६ ATURE TN, यथा AAMT ATA नित्य varfe: | प्रघष-विपक्षान्यतरागश्धः, यथा nfearanrt ree ० pee ee RR = ~ ~~ व acres | wae Sem ~ -_- - सिद्धेरिति उपाधिलणान्सगेतख पाटन्तिवभागस्यासिद्धेरित्यथेः, द्याः | सह्मतिपक्े adda पूरवसाधमव्यतिरेकः सद्पाधिरिति भतं ena” निराकन्तैमार, शूरंसाधनव्यतिरेक इति पूवेसाधनव्यतिरे- कोऽपीलयः, कचिदुपाथाभास इति te: 1 एतेन पूवेाधनयतिरे- HAY उपाध्याभासलनियतले WAAAY LATTA GTI नार्या प्रतिहतौ amrakare surfs ग erfef पूेपधो- निरस्तः | “रसने न्ियलन्येति गणान्यले सति Tafa fafa च्यक विषयलादित्यथः, यथाश्रुते घटादि ढत्निरसे व्यभिचारापन्ेः पवखाधनब्यतिरेकश्यासदुपाधिता उदाहइरणलासक्गतेख । शक राया रस द्रह्युपनौतभागविषये श्रकरायां व्यभिचारवारणय fafa- कृश्यकलेन उपादाने, भिविकश्यकलवं शप्रकारकभिननलं तेनांजिक- निविंकस्पकलमाद्‌ाथ न्‌ तहाषता दवस | ACTA ACHE षदु- पाथिलनिथमे बाधकमार, 'ूवेसाधनताया इति, पूवेसाधनव्यतिरे- कष्य सदुपाधिलनियमे इत्यादिः, ्रवख्छितलादिति afer लसाधकोतरेतौ विद निल्यलवाधकोक्रेतौ eerie, "कदाचिदिति श्रकंरौयरला नियः TUTTE सति TA figure ~— [क oe ee ee (१) waa इति me | पलत इति घर | 8०8 तक्मचिन्तामशौ पव्ैत-जलहदान्धतरान्यत्वम्‌ । पधेतरसाध्यामावः, यथाचेव WHATS । न चाच व्यधेविगेषणत्वं न~~ ~ ene ~ ~ -- ate arate te Nene tent निरविकण्यकविषयलादिति नि्यलसाधकरेतोः ya प्रयोगदग्राया- मित्यधैः, “नि्यवघाधनेति निल्यलसाथक-गुणाणनि सतीति हेतौ नित्यवसाधकरेतोरभावसेतययेः, “उपाधिं wifi खादि- an, कदाचिदिति श्रकंरारसोऽनिश्यः श्रनिद्यटृत्तिगुएलादिव्य- नित्यलसाधकरैतोः ya प्रयोगदधरायाभिल्ययेः, श्रनिल्चवसाधनेति शरनिद्यलसाधकानित्यटत्तिगुणएवरूपहेतोरभावसेत्यधेः, उपाधिलं यादिति प्रषः, ‘aqureia तद्भयहेतौ वर्ग्या साध्वथा- geese न सखादित्यथै, दयपीनिरुपाधिवनियतलादिति भावः। ननु दशाविगरेषे निरुपाधि तच्राख्येवेत्यत श्राह, (उपाधेरिति, "नित्यदोषलात्‌" षदातनदोषलात्‌ याणटृत्तिलादिति यावत्‌। “यद्येन सोपाधिसबद्भमिति यस्ताध्यकसोपाधिलसबबद्- नित्यः, तत्तेनानुपापिलसब्बहूमिति तल्याधयकानुपाधिलसबटूमि- mi, पूर्॑साधनव्यतिरे कसय सदुपाधिलानियमे केनचिदुकगं वौजमा- meg निराकरोति, न लिति, श्रनुपाधिले' स्दुपाधिलानिधमे, पूवसाधनवयतिरोकस्य षद्‌ पाधिलनिधमेऽपि तश्योपाधिलाप्रतिसनान- दशायां सप्रतिपचसमवादिति भावः । खानान्तरे पूवंसाधनयति- | रेक ख इपाध्यासलं Vals, 'खाएनाया दति तकाव RIT नायाः, ‘aurea’ यभिचारिलमिशयधेः, ‘av’ तापि, ‘ea छपाथिवादः। 8० दूषणं, तच्वेश्युपाधेराभासत्वात्‌ | YMG, यथाचैव पव्यतेतरेन्धनवत्वम्‌ | रवं बहहिसामग्रादिकमृद्यम्‌ | व्यापकलेनेति तदभावसाधनप्रतिश्यापनायाः साध्यस्यावयापकलेने- an, शश्रनुपाधिलात्‌" saree, ततएवेति वयभिचारि- area: | श्रगद्यमाणेति area वभिचारा्ददग्राया- faar:, “पूव॑साघनव्यायव्यतिरेक दति, उपाध्याभाख दूति गरेषः । भ्ययेति, काद्‌ दित्कलेन were स्थापनायामिति शेषः, "श्रकर्टकलानुमान इति श्रकटठेकलसाधके प्रतिेतावजन्यव इत्यथे, भनिल्यलादौति, ध्वंसाप्रतियो गिलरूपस्य freee प्रागभावे साध्य- व्यापकलाद्धेतौ साथ्यवद्यमिचारविरहाचायसुपाध्याभाख दति भावः। ‘qafa भावप्रधानो निशः पक्च-विपचचान्यतरान्यवमिल्यथेः, क्चिद्‌- पाध्याभास दति ओषः, तेनायो गोलकं धूमवदकेरि्यादाकयोगोलक- कृदान्यतरान्यलस्य सदुपाधितेऽपि न चतिः, पचतरेति पकचेतर- लविशिष्टसाध्याधारलमित्यथैः, कचिदुपाध्याभाख इति शेषः, तेनायो- गोखकं भूमवदङ्ेरित्यादावयागोखकेतर लविशिषटभूमक्ादः खदु- पाधिलेऽपि न afar) “waar प्रसिद्धालमान एव, श्राभाषलात्‌' श्राभाखलानपायात्‌, Agee परेतरलघटितलेन Teta MUTA, कविदुपाध्याभास इति गरष; । ‘aaa’ प्रसिद्धालु- मान एव, ऊष्यमिति पवतो shears धरमादिल्यादादुपाध्याभास- लेमोद्मिश्यथेः | a aveforntwan दति ओरौमद्ङ्ग्ापाष्यायविरषिते meafearrar CAAT ATES उपाध्वाभासनिरूपणं, खमा- पोऽयमुपाधिवादः । दूति शरौ मथ॒रानाथतकंवा गौ -विरचिति त्वचिन्नामणिर ये शअरतुमानाखयदितोयद्वष्डरदसे उपाध्याभासनिरूपणरहस, समाप्तमिदं छपाथिवादरशश्य | अथ पश्चतापुवेपश्चः। वम~ MAAR पञ्चधम्मेता निरूष्यते | तच म तावत्‌ सन्दिग्धसाध्यभम्भेत्वं पञ्चत्वम्‌, सन्देहे ee a -० ~~ ~~~ ~ अथ पक्षतापूर्वपक्षरहस्य | उपाधिं निरूप्य पक्षधमेतां निशूपयिहु भरियावधानाय प्रतिजा- aa, ‘angeracfafa वयािनिरूपणनन्तरमिल्ययः, कचित्तथेव पाठः, 'पचधमेता' पचधमः पचपदश्य शास्लकारोयपरिभाषाविषयता- वच्छेद कोऽनुमितिजनको धमं इति यावत्‌, भावा्स्याविवकितलात्‌, एतेन व्या्षि-पचधर्म॑तयोरतुमित्यात्मकेककाय्धानुकूलत्मेव सङ्गति- रिति चित) श्रतुक्ललश्च कारण-कारणतावच्छेदकसाधारणंप्रयो- जकलं, aq कारणतावच्छेद कव्याटन्तान्यथा सिद्धिचतुष्टयर हितर्वेर) (९) तथाचात्र यातिन्षागजन्धाधा agit: किमन्यत्‌ कारणमिति जिन्नासामादाय रककार्य्यानुकूलत्वस्य सक्कतित्वमिति मावः | (a) 7 WIT araarmreznerenrera fafa etapa were अथेमिति ae) अन्धथासिदिलम्यानुगत- array त्तदन्धेासिद्धंमावकरंटलिवेशस्थावष्यकतया कूटलाघ- वामेव तदुषादाभात्‌। रतेन सादृश्चान्यथासिदिराष्िमावकय «ay साम्ने निवतपुवेद्तिलरूपविशेष्यदलं व्धेभिति coat ऽपि निरस्तः, खअनियतपुवेदत्तिगतनैथा सिद्यभावशटितकूटनिवेशे कूटस्य गुख्ररोरतवा महामौदवापत्तेरिति । gee वच्चिन्तामशौ हि न विगरेवशं परामभेूव लिङगदेन -यातिसारणा दिना तस्य नाशत्‌। नोपलक्षणम्‌ TTT क ent nena ~ > ~~ ~~ ee yee - “~ ~~~ "~~~ ~~ sit materiale = नो ज सति नियतपूर्ववत्तिलं, तेन यातेः श्रशुमित्यजमकवेऽपि न चतिः, या- तैविषयतासम्नम्ेन पराम गिष्टकारणएतावच्छेदकतया यथोक्रप्रयोज- कलस तच सात्‌ । न MALATE: परामगादणतुमित्यदयात्‌ नियतपूवैव्तिवघटितययोक्षप्योजकलमपि ave नालौति are | वयात्निसामान्ये argmmtsaararanste सत्तावाम्‌द्रष्यलादिल्यादौ मिन्यसम्बन्धधटितव्ाशषिषु तसम्भवात्‌ | न हि लिखिलयाध्या समं सङ्कतिरपेचिता । tare याश्िप्रयोज्यानुमितिजनकलमेव पच- तायां ara: सङ्गतिः, यात्निप्रयोच्यलश्च या्यवच्छिश्नकारणएताप्रतियो- गिक-काय्ैताश्रयवं | उपाि-पदतयोरणुह्वावनदारा १ विजयल- चणेककार्य्यानुकूललमेव सङ्गतिः, यथा परकौयरेतावुपाधृद्वावने विजयस्तथा सौयहेतौ पचतोद्धावनेऽपि विजयारिति भावः। (तेति, तच्छब्दो निरूपणपरः, विषयलं THA, श्रन्वयसास्य प्चलमित्यनेन, (९) तथाच निखिलथाप्ता समं सकुतेरपे्षितव्वेऽपि न क्षतिरिति are: | (२) waarfrenad वािनिरूपयानन्तययेमिव उपराधिनिरूपणानन्त- यमपि वत्ते, अतः प्रह्षतायां यािनिशूपितसङ्तिरिव उपाधि- निरूपितस्कतिरपि aaa तदप्रदनेन मणिकषारस्य नयुनतां परिणिष्टौ्ः मधुरानाधः (उपाधिं निरूपयितुं" दत्भिदितवान्‌; इदागौं पर्षतायां चापि गरूपितसङ्ति सकमथ उपाधिनिरूपित- सतिं सङ्गमयति, 'उपाधि-पक्ततयोरपुद्धावनदारेति । Waar | 8° any निरूपणविषयो श्तं wafae Aare पचलं पक्चपदपरि- भाषाविषषतावच्छेदकोऽनुमितिजनको धमः, एवं waa सन्दिग्धसा- ध्यधर्मलमिति सन्दिग्धं साध्यं येन रूपेण त्सन्दिग्धसाध्यं सन्देद- विशे्तावच्छदकमिति यावत्‌, तादृश्धमेवमित्यथेः, तथाच विशे ग्यतावच्छेदकतासम्बन्धेन साध्यसन्दे eae पचलमिति फलि्तं(९)) न चेवं (ननन न> ~~~ ~ Ree Ee ee ~~~ ~~~" ~~ ~~~ ~~~ (१) waafad Faraz इति qe | (२) wa uaat afsara at भूतलं घटवच्च वेति क्मिकसषश्योत्तरं पनव्व॑तो वद्िमान्‌ भूतलं घटवदिति समू हालम्बनानुमिते वि ेष्यता- वच्छेदकातासम्बन्धेन मूतलतवे सत्वेन यभिचारवारणाय साध्यतावनच्छे- दकावच्छिप्रप्रकारतानिरूपितविरेष्यतावच्छेदकतासम्बन्धेन व्भानु- मिति प्रति वदधितावच्छिद्रकोटिताख्यप्रकारतानिरूपितविेष्य- तावच्छेदकतासम्बन्धेन वह्िसंश्यस्य कार गतं, अथवा वङ्धित्वाव- च्छिन्निदिधेयताकेत्वविशि्धवद्धानुमितिं प्रति समानविरेष्यताव- च्छेदकताप््यासन्या कारयात्वं वाख । अथ सामाधिकरख्छेन वहि- साध्यकस्ले सामानाधिकर शेन वङ्कयमावको टिकावच्छदावच्छेदेन . वहििकीटिकसंशयस्य प्रच्ततात्वापत्तिरिति चेत्‌ । न। मर 4 करणेन वङ्गाुमितिं परति वङ्मावलवादच्छि्रपकषा . "रप सांसर्मिंकषिषयतानिरूप्रित-निरुपकलविषयतानि7^१ ,. व्वविषयतानिरूपित-वङ्कयभावविषयतानिरूप छ पित-परतियोगित्वविषयतानिरूपिताभावलि क + ; कनिषटविषयता सामानाधिकरखः ^ वच्छेदकता तत्सम्बन्धेन Waa" 52 १९१ त्तचिनामयौ चतायाः पचतावच्छेदकनिष्टलमेव टक्तं न तु परचनिष्ठवमितिं arg) श्रतुमितिकारणौग्धतपचपदपरिभाषाविषयतावष्छेदकधर्म- are पचपदप्रटत्तिनिमित्तवाभाषेन पचतावच्छेद क-पचयोः सास मेऽपि चतिपिरहात्‌, भ्रलुमि्ुदेश्पलसेव पचपदप्रटक्निनिमित्तलात्‌। म च तथापि षमानविेयतावच्छेदकलपरत्यासत्या सध्यसन्देदव्चखा- मुमितिदेतुवे साधं पे न वेति साधविग्रेयकसन्देहस्यासङगनह दति वाद्यं । प्रिद्भषाध्यकानलुमितेः परविग्ेयकलमियमेनानुमितिसमा- गविग्रेथतावच्छेदकतया पचतावच्छेदकावच्छिन्नविग्ेयकसाध्यषन्देह- awe तत्नातुमितिहेतवेन ताद्शरसन्देदस्यासङ्गहयेवो वितवात्‌ | मे चेवं केवलान्वयिसाध्यक साध्याभावाप्रसिद्या पचतावच्छेदकावच्छि- भ्नविगरेयकसाधयषन्देहासमवात्‌ ्रतुमितिनं सादिति वाद्यं । a- wife aun: प्रसिद्या श्रभावान्तरे प्रतियोगितासमम्धेन साध्यप्रका- रकस साध्यसन्देदस्य पचे BRAT | न च तथापि पृथियामितरभेद- यापि पैतो वह्िमान्‌ xagfaat जातिमान्‌ afsag वेति प पर्तालापत्तिविरेव्यतावच्छेदककतासन्धन्धेन परन्वतविऽपि स्य॒ awifefe वेत्‌ । न । विशेष्यतावच्छेदकतापथाप्ता- `दकलवसम्बनधेनानुमितिं प्रति तादृशावच्छेदकलपर्या- कलवसम्बन्धेन कारणत्वस्य विवक्षितलात्‌। न च va वेति संश्रयसत्वे ceca वह्किमानि- । बुदिविषयतरूपससेव समुदायलधयानु- बुदधिमेदेन भित्रलाद्नानुषपत्तिरिति a OR ॥ पश्चत्‌ | ४११ दव्यायप्रसिद्धखाध्यविगे्यकालुमितिख्ले पचविगेव्यकसाध्यषन्देहा- सम्भवः इतरत्‌ परयिवोनिष्ान्योन्धाभावप्रतियोगि न वेति सन्देशस्य पच्चविग्ेव्यकसाध्यसन्देहताभावादिति वाच्यं । साध्यविगेव्यकासुमि- तौ साधयज्ञानाभावसैव पचतालात्‌, FA एव THOTT सत्वेऽपि न साध्यविगरेयकानुमितिः किन्त साध्यप्रकारिकेवेति न काष्यनुपपत्तिः। भट्राचार्य्यास्त्‌ सन्दिग्ध साध्यङूपो धर्मौ यस्य पुरुषस्य तत्त- मिति asaife:, धर्मेपदश्च खद्पकथने, तथाच खमवाय- सम्बन्धेन साध्यसन्दे दवेत पच्तलमित्यथः, श्रलुमि तिजनकंस्यास्य पकपदप्रटत्तिनिमित्तलाभावेन पचानिष्टवेऽपि चतिविरदात्‌, साध्य सन्देदपदश्च यचतावच्छेद AAR ATA साध्यता वच्छे कसमन्ध- ४५ संसर्गक-साध्टतावच् द्कावच्छि्नपरकारकनिरंघनिवततनौयसंग्रयपर, | | तेन पचः साध्यवान्न वा, साध्यं Ua न वा, साध्यं पच्चटृत्ति नसः साध्यं पच्चनिष्ठाभावप्रतियोगि न ्त्यासेनां सव॑षां WS apy प्रसिद्धसाध्यकस्थले इतरत्‌ Sone ए वेल्यादिसाधप्रतियोगिविशरेव्यकसन्दे दानाच्च द्ग” कः र Wy तावादिनाभेतदन्यतमघन्देहादेवाहुमितिस्ौकारात्‌ ^ क ~ e a yy 9 पवे न वेत्यादिर््यो न तादु शरनिणयनिव्‌ः j fatada प्रतिबन्धकलादिति TCT Tey इपदच्तावादिनां प्राचां — y साध्यतावच्छेदकसम्बन्धसंसगेके मिषंयद शायां सम्बन्धान्तरेण स of ४१२ ` -तत्चचिन्तामणो निवत्तनो यलश्च तादश्निणेयलावच्छिननप्रतिबन्धकता निरूपितप्रतिव- wa, तेन पर्वतो वद्किमान्‌ घटवांञचेति निंयनिव्येसखय पवतो घट- are वेति संश्रयस्य, पर्वतो वद्धिमान्‌ वङ्कोरूपवां ्ेति समूहालम्बन- निणेयनिवर्त्यसखय वङ्कोरूपवान्न वेति सब्दे दस्य ar’) पवतो व्किमान्‌ दत्याद्नुमितौ न vane, प्रतिबध्यवश्च॒पचतावच्छेद्‌ काघटकतया या खाध्यतावच्छेदकविशिष्टविषयिता agra ae, तेन gaat वद्धि- BNA पवतो व्चभावव्या्जललवान्‌ दत्याद्यतुमितौ पवतो वह्िमान् वेति सं्यस्य न पचाव, वह्ियायधूमकालौनः पवेतो व- हियाणधृमवान्‌ रत्यनुमितौ वद्ियायधृमकालोनः पवतो वङ्िमान्न वेति संश्रयस्य पदताववारणणय पएक्तावच्छेद्‌ काघटकतयेति विषयि- ताविशरेषणए(र), संग्रयलेनो पादानश्च बाधनिश्चयस्ापि पकचविग्रेयकसा- a तादृशनिगेयनिदच्यत्े सति साध्यविषयकसंश्यतं पच्ततालमियुक्तौ परन्बेतो afsatfaaafaat पव्वतो azaty वेति संग्रयस प्रत्त पा\तववास्यसम्भवात्‌ स्थलान्तरानुसरणमिति तात्य | “seq एथिवीनिष्टान्योन्यामावप्रतियोगि न वेति संप्यसखा- ` नत््तिबध्यतायाः साध्यतावच्छेदक विशि्टविषयितागाप्यतल- ^, चैतरभेदादिसाध्यकपन्ततालच्तये aq निवेश्यमिति `अआपकामाव इयनुमितौ इदो anata वेति संश रुतदोषवारणाय धुमयापरकाभावरूपाप्रतिदध- 'अविषयितायाप्यलनिवेदे धमापक इद- ate, त oe es ae संग्रायस्यासग्रहापत्तेः द्ध ४ । वच्छ कपिशिद्विषर्वक्षीाप्यव-. प्रद्धेता। | रष कन arufreantiraniegeefertirrane पिस aa बाधनिश्चयपतिवध्यतावच्छेदकपविषयितावयाप्यतवस्य विवत्त- वात्‌ । न च संशयमाच्रस्यासंग्रहः ` तादृ ग्रप्रतिबध्यतस्य बाधनिख- येऽपि awa तच्च बाधनिश्वयप्रतिबध्यतावच्ेदकविषधिताविरहा- दिति va) विरोधिविषयकनिखयान्यन्ञानरत्तित्वविशिष्प्रति- ध्यताया -व्याप्यत्वनिवेश्ात्‌ । न च तथपि धुमामावादिसाध्यक- ष्ये ताद श्ञानत्तित्वविशिष्परतिबध्यलस्य मदानसौयधुमवान्न वेति सं ्रयसाधार्यालात्‌ aa बाधनिख्यप्रतिबध्यतावच्छेदकविषयितावि- रुहादसंगर दति nei । वियोधिविषयकनिश्वयमेदकूट रूपि सोधि- विषयक्रनिखयान्यत्वष्रीरे धूमसामान्याभावा प्रकारकत्व सति धुम- त्वनि ावच्छेदकताकप्रकारतानिरूपकतवरूपनिश्वयत्वनिवे शात्‌ तादू- प्रनिश्वयत्वावच्छि्मेदस्य asad | wave साध्यविषयतपदेन साध्यतावच्छेदक विशि विषयताया विवच्तणा त्‌ sfaeyy खावच्छि- ज्ञत्-खाश्चयोभूतामावप्रतियेशितावच्छेदकावच्छिघ्रतान्यतर सम्बन्धेन, तथाचन इतरत्‌ एथिवीनिषन्योन्यामावप्रतियोगि न वेद्यादि- संशयासङ्कहः उक्तसं्योयेतरत्वावच्छिन्न विषयताया उक्तान्यत y aa साध्यवावच्छेदक विशि त्वात्‌ साध्यवावच्छेदकविशिष | व्ाप्यत्वस्य प्रतिबध्यतायां waa इत्या: | । अथ पच्ततावच्छेदकावच्छत्रिविशेव्यतानिरूपि कावच्छन्निपक्षारत्वावच्छिनन प्रतिबन्धक्रतानिरू संश्रयत्वनिवेरोनेव सामञ्जस्ये प्रतिबन्धकता त्वनिवेशः पन्मैतो वङ्कमानिव्यनुभितो,^ संप्रयवारणन्त॒ पकारतावच्छेदकत^ वह्किमत्पन्येलवन्न वेति संभव देव्यतानिवेगोगेव तद्वार संश्रयस्य संयाति" ) arafiraraalt . भिवत्‌ इति चेत्‌। a1 weet वङ्मानितुमितौ वङ्धि-घटोभयवान्‌ न वैति संशयस्य प्रत्ततावापतत प्रनत वहि भवामाववानिति बुद्धिं परति पन्बेतो वङ्ि-घटोमयवानिति च waa इयमिति dar पव्व॑तो वङ्गि-घटवान्‌ इति arent बन्धका तश्च च तादृ शबुदधित्रवच्छ्ं प्रति तादृशकानदयख वात्‌ ई बच्छ पकारतानिरूपित-प्रव्वततावच्छित्रिविषध घटतावच्छिन्रपरकारताश्ालिनिशयतेनेकरूपेण र्पः कावकस्पनात्‌ | न च साध्यतावच्छेदकावष्छििपरकारलानिरू( ' विशेष्यतायां निवेशं इति वां । महागौरवापत्तेरिति ध्येयम्‌ | ` अत्र प्रत्ततावच्छेदकाघट कत्वं पच्ठतादच्छेदकावच्छतिमुख्यवि लावच्छप्रतियोमिताकमेदप्रतियो गितागवच्छदकलरूपं, अवः amg निरूपकल्सम्बन्धावच्छि्रं me अतो न प्रमेययक्तक तादृशभेदाप्रसिदधिः सु्यविदेव्यतानिवेश्रनन्तु वङ्िविङिमानिदय मितौ पक्ततावच्छेदकावच्छ्िविषयितापद्ेदप्रतियोगितामवच्छेदव साध्यतावच्छेरकावच्छित्रिविषयताप्रसिद्या afsatsaa वेति संश यस्य पत्ततातवानुपपत्तिवारणाय इति यदि are तदा वहियापे, -हि्प्यवानिढुमितौ वह्ाभावः वह्ियाप्येन वेति daze पत्तिः, अतः पक्ततावच्छेदकविशिद्वेशिष्टावगादिबुदिवाव- 'निरूपित-जनकतावच्छदकप्रकारताभिन्रतस्पं | न च vat वह्ियाप्यवानिवयनुमितौ afserat वहिमान्र 'यदापत्तिः वह्ियापणलावच्छिविरेव्यतायाः ति art) खभिन्रव-खसामानाधिक्षर- `'वच्छित्रपिषयतािि यत्‌ साध्य "ल्व धते निवेशात्‌ । न च श. ३ति GUI weal ४९५ संयहापसिः रकरूमावच्छितिप्रतिभध्यलस्य तयदामन्तिः ` रमरूपायन्छितपरसिबध्यवस्य प्रतिबध्यमेदेऽपैकमते ` wat asaraefsan वेति च्ानेऽपि तव्मतिबध्यतासन््वेन तच्च पर्ततावच्छेदकाघटकसाध्यतावच्छेदकप्रिशिधविषयिताया wast अाप्यत्वविरदादिति वाच्यं। खावच्छिननत्व-खसामानाधिकरण्योमय- lexan सुस्यविश्ेष्यतापिशिषटं यत्मतिबध्यत्वं तत्रैव ्थाप्यललनि- Sma चर तुं विशि्टाधिकर्णतानभ्युपगमादिव्यवधेयं । रुतेन साध्यतावच्छेदकविषयिताया व्याप्यलं कथं न निवेश्रनोयं इति yer भच्तोऽपि निरस्तः | afsafgatfaagfaat वह्धिवेङधिमान्न वेति संपरायस्यासंग्रहापत्तः तदौयसाध्यतावच्छेदकविघयतायाः WATT दकघट कत्वादिति | tea साध्यतावच्छेश्क विशि विषयित्वपदे- ना साध्यतावच्छद क तावच्छदकावच्छित्रविषयिल-साध्यतवनच्छदका- वद्छिन्नदिषयित्वान्यतरमेव विवत्तणयं अन्यया दण्डिमान्‌ दण्डि संयोगादिश्च दण्डिमाच्र वेति संग्रयस्यासंग्रदहापत्तिः तत्मतिबध्य- त्वस्य दण्डत्वेन ` घटाद्यवगाद्िदण्डयभाववानिति ज्ञानसाधार्णतया aa च साध्यतावच्छेदकवििपिषयिताया असत्त्वेन याप्यल- विरात्‌, साध्यतादच्छेदकपिशिद्धविमधितापदस् “7 ता fafa | च साध्यविषयित्वावच्छ्तित्वमनिवेश्य साध्यविष fanaa बहिव्याप्यसाध्यकस्यले वह्धिमान्न वेति ay वारणाय, aafe वड्धिब्याप्यवत्तानि षस्य ay विन प्रतिबध्यत्वं वज्यभावप्रकारकयावजन्नाकर ala नतु प्रतिबध्यभेदेन प्रतिबध्यताया mamas इति we वा साध्यविषयित्वावच्छि्रतादतिग्यु यिवाया रव वश्िव्याप्यला्षुः wea THegT ध्निणेयप्रतिबष्यवात्तसखय पदतालवारणाय। ग च बाधनिणेयर्‌ तासेऽपि सामान्यतो विशिष्टवद्धिमात्ं पति वाधनिश्चचख प्रतिक, arta तद््तेऽयतुमित्यभावोपपन्निरिति वाच्यं । बाधनिधये। \ {१ iy तावयवदहाराभावात्‌ ससिग्धाप्रामाखकबाधनिश्चयसचे सिद्या परामगदनुमित्यापत्तेश । श्रग्टरोताप्रामाण्यकलेन तादृशि निवत्येविशेषणे सन्दिग्धाप्रामाण्छकसा्यसन्ेहादुभित्यनुत्पाद्‌ा । न स सामान्यतः संग्यलेनोपाद नेऽपि वह्मभाववान्‌ पवतो घर वेति घटादिषन्देहात्मकवाधनिश्चयख पवेतो वद्धिमानित्यतु, पच्तालापन्निः साध्यसन्देदतेनोपादाने च नोक्रसंग्यानां स॑ aft वाद्यं । dwauda पचतावच्छेदकविभिष्टपचविगेयक-म तावच्छदकविशिष्टसाध्यवचग्रतावच्छिनन विरोधि विषयकनिश्चया> mae विवचितलात्‌(५। न चेवं तादृश्रनिणेयप्रतिवध्यताया = | 1 माववानिति ज्ञानेऽपि परतिबध्यतायाः सत्वात्‌ तच साध्यविषथितः facta नोक्तातियापिः। केचित्त as च्ेदविगेषसय चरने rare पचतं बकर विशेषस्य साधयते तदङ्राभाववत्‌ ततुद्ेवमिहि “fq ata जातः तच विषयितासम्बन्धेन तद्राभावव्त्‌| ` -द्न्नानतेनीव परतिबध्यत्वाव्‌ तच साध्यमिषयिलावच्छत् fag तत्‌ तदङ्करवन्न वेति संशये अयातन, खसः शविषयिताब्याप्यत्वसन्वात्रायािः। अतरव जग- भेक्थेव साध्यविषयिलावच्छरतं प्रतिबध्यतायां ` va Ws प्र्ततावच्छद क विशििरटप्तविरेष्य- -तताग्रदतावच्छितनिप्रतिबध्यतानिर्ू- पकता | ४१७ पितप्रतिवन्धकताषच्देदकविषयिताविषि्टान्यज्ानलं, तैश्च खावश्छिञ्नपतिबन्धतानिरूपित प्रतिबध्यतावच्छेदकविषयितागून्यत्व- खनि रूपकत्वोभयसम्बन्धेन | न चेवं खवच्छेदावच्छेदेन ae: साध्यते सामानाधिकरण्येन सन्दिग्धाप्रामाखकवाधनिखयात्कस्य सामा- नाधिकर ण्न afsatfene खवच्छेदावच्छेदेन वह्यमावकोटिकस सं्यस्यासंग्र इः निरुक्तो भयसम्बन्धेन वद्धि मत््ग्रह परतिगन्धकतावच्छै- दकं यत्‌ सामानाधिकरण््ेन वद्यमावविषयित्वं तद्वस सक्वा- दिति ae) खावच्छित्न प्रतिबध्यतानिरूपितपतिबन्धकतावच्छेदक- विषयित्वावच्छिन्न परतिवन्धकतानिरूपितप्रतिवध्यतावच्छेदक विधयि- ताभून्छत्व-खावच्छिननप्रतिवध्यतानिरूपित प्रतिबन्धक तावच्छेदकविष- यितावक्त्वोभयसम्बन्धेन साध्यव्वय इतवत््वसेव ताटृश्ग्रविरोधि- विघयकनिश्वयत्वपदेन विवक्णौयत्वात्‌ उक्तसंश्ये वच्छेदावच्छदेन वद्कयमावपिषयित्वावच्छिन्नप्रतिवन्छकतानिरूपितप्रतिबध्यतादच्छेद- वाविधयित्वसेव सत्वेन साध्यवक्तग्रहत्वावच्छिव्रपरतिबध्यतानिरूपित- परतिबन्धकतावच्छेदफविषयित्वादच्छिव्रपतिबन्धकतानिरूपितप्रतिब- , ध्यतावच्छेदकविधयितागून्यल्वविरुहान्न तच्राद्याप्िः। नच 7 । वह्िमानि्यच वज्ाभाववत्यव्वेतवान्‌ न वेति ena परत्ततान, तादृश संग्रयख सा्वततयशप्रतिबनधक्षतावच्ेदोः 7” वत्यनताभावलावच्छछ्िपिषयतान्तःपातिव्यमावला्‌ तावच्छितपरतिवन्धकतानिरूपित-वङ्यमाववतृपङर च्छि प्रतिबध्यतायाः सत्त्वेन यथोत्विरो Eeyafeta are तादृशग्रहवावच्छिर तानिरूपित-पकारतात्वावच्छि न्यस ॒विवक्षणौयतात्‌ वेणि : ताल्वावच्छनिवश्छ्दकतानिः ’ 53 ४१८ तक्वषिन्तामगौ वच्छेदकविषयितामून्यत्वो भयसम्बन्धेन, तथाच वह्यमावदत्पनमैत। वल्वावच्छित्रविषयतान्तःपातिवश्भावत्वावच्छनरिविषयतायाः स वत्पत्तग्र प्रति बन्धकतावच्छदकत्वेःपि ATTA न प्रक 1 तालावच्छि्िमपि तु खवच्छेदकतात्ववच्छि्िमेवेति नोक्तसंश्ः पत्ततातापरत्तिः। न च अवच्छदादच्छदेन वड्िसाध्यकस्यले शख प्यटेत्निलच्नानकाले WEI सामानाधिकर खेन aa वच्छेदावच्छदेन वज्कयमावावगाहिसमुचचये अतियाप्निरिति व साश्य-तदभावान्यतर्धभ्भिकायाप्यरत्तितवक्ञानवि शि ्न्यत्वस्य wea fata उक्तसमुच्चयस्य वारणसम्भवात्‌, Fara तन्ञानवेशि्ययश्च सविशिच्तणोत्यत्तिकल-खसामानाधिङ्रण्णो सम्बन्धेन खैशिद्यचच खायवष्टितोत्तरत-खाश्थतान्यतर स... सश्रय-समुच्चययोंव लच्तराय ety संसर्गा विसोधभानस्य म चाग्यसम्मतत्वात्‌ Baden संशयोत्पादासम्भव सश्र यस्याय्ाप्यट त्तितवज्ञान विशि ्न्यत्व न तु समुच्यस्येति न को। दोष इति मुधौभिविभावनीयं | विशोधिविषयताग्रूनयलमार्चा वेशे भट्राचायेमते सश्रवासंग्रहः स्यादतो विसोधिविषयकनिश्चयं क चतलपयेन्तानुसरणं | पर्तवि शेष्यक्ग-साध्यपकार कनिश्वयो wa ater पच्ततात्वारणाय चरम क्ञानप्रदभिति। । a निखयधम्मिकषाप्रामाणटसंशयामावयक्तीनां कारणता रध निवेशनेव सन्दिग्धाप्रामाणयकबाधनिश्वयवारगसम्भवा रभ्थ्यकनिश्वयान्यत्वनिवे्रोनेति Iq) न । यदुयदप्रामा दध्यवत्तानिश्चयनिवत्तनोयसंगयसत्वे नानुमिति। गेषलानां पच्तताघटकतया वाधनिश्चयधम्मिका- | पभ्यच्चताघटल्मपेच्छ लाघवात्‌ निरक्ञबि- `यरतेवौचियात्‌ इति विभावनौयं। पत्तता | ४१९ वेऽेरपि पद्तालापत्तिरिति ara) सन्देदपदतावादिनामतु- mat सिद्धेरम्रतिबन्धकलात्‌ ययोक्षनिश्चयान्यप्रत्यच्चं a संश्रयपदेन दािदणणौयमतो न काणनुपपन्तिरित्याह्ः | ---केचिन्त्‌ सन्दिश्धं साध्यं येन रूपेए दतयुक्तयुत्यत्या यत्साध्यसन्देहवि- ए प्तावच्छेदकं तदेव war यस्य दति व्क दिणण साध्यसन्देहविगेष- विच्छद कधमेवलमित्यथेः, यद्वा सन्दि्धं साध्यं wat यसेति a Qld सन्दिग्धसाध्यव्वमित्यथः, इत्यञ्च पचपदपरटत्तिनिमित्तवेऽपि ara a पच्तावच्छद्‌ क-पचयोर तिप्रसत्यप्रसनौ TYTS: | तदसत्‌ WT MAGES YA ARMAS: Vad AAA, पक्षताया- | सेदमितिजनकलेनातोतादौ wa” अनुमित्यभावापत्ते । दितीये ad वद्िमान्‌ धूमादित्यादौ बाधितेऽयाघ्यापत्तेः शरतौतादौ साथे व (एभित्यभावापनत्तेख । ब्रा waa afer: सध्यदूपोधमौा wa तच्वमित्यथेः, यद्रा fad साध्यं यत्र तादुश्रधमेलमित्यथेंः, मतदय एव धमं ^ शरूपकथनं न तु विवचितं प्रयोजनाभावात्‌ श्राकाणादेः,.“ qa चाव्याप्यापत्तेश्च, तथाच विग्रे्तासम्बन्धेन सु [न तु फलितमित्याह्नः | तदसत्‌ विशयः न्देदस्यानुमितिद्ेतूले पवेतवरूपेण यकत्किरि i न रूपेण पवेतान्तरेऽनुमित्यनुद यापत्तः निणोतरूपेणयप्यतुमित्यापत्तेय | ख साष्यसन्देहानन्तरं खरणदिर ` --. ~~~ ~~ ----~ en - ---- -- ~ (९) अतीतादो पच्ततावन ४९० तक्चिन्तामणौ , नापि साधक-वाधकप्रमाणाभावः, उभयामावखय प्रः = : ॥ uf, ममनादिखले साध्यनिश्चयदग्रायां शिषाधयिषयाप्यतुभितः नुदथापत्निश्व, तथापि तदुपेच्छ स्फुटतरं दोषमाह न्दे होति, न विगरेषणमिति न तत्ततयुरुषौयलविगरेषितः सम्‌ समा विगेयतावच्छेदकताप्रदयासत्या श्रनुमितिकारणमित्यधैः, Az मते “न विगरेषण' न समवायघधटितसामानाधिकरण्यपरत्यासत्या ` ` रणभित्यथः, "परामश्रपूवमिति, लिङ्गविश्कवया तिप्रकारकन्ञ त्पत्तिषमय इति शेषः, (लिङ्गद शनेति fap tautirstite श्रादिपदात्‌ तत्घमानकालोत्यन्नस प्रयजन्यको रिता वच्छ कप्रका कसं्कारादिपरिग्रहः, ‘ae नाशादिति ae कचिन्ना्ाद तेग थच सं श्यायवदहितो त्तरमेव सरणद्यात्मकोपिशिष्टपरामगेर Wr सन्दे दसत्वतसम्भवेऽपि नासङ्गतिः। न च Ware सन्देहस्यास्वेऽनुमितिरपि नोत्पद्यत दति वाच्यं। श्रतुभवविर भादिति भावः। नोपलच्षणमिति न तु तत्पुरुषोयवाद्यविगेषि, य्महिरकम्यासत्या श्रतुमितिजनकमित्यथेः, HUA च ने न रः कालिकसामानाधिकरण्छमाजप्रत्यासत्या कारणएमित्यय, ` छै त्तेरिति पे साध्यनिश्चयद्प्रायामनुमितेरयावन्त तवश्य 1द्‌ानौमपि युरुषान्तरौयसाध्यसन्देहसमवादिति चेतर = ९ 6, (परत न्द्पाध्यकष परामश्रपू्वं तदुत्प ह पनुभित्यनुर यापत्तिख्च तत्र पुरुषान्तरोय- ‘faate® | warret प्ते साध्यनिश्चयः बाधकप्र- पर्ता) (Oey ५ स्तेऽ? सत्वात्‌ । नाष्यभावदयं तथा, बाधकप्रमा- | wre व्य्ैत्वात्‌ हदादेः पक्षेऽपि बाध-रहेत्व- | यारेरावश्यकत्वेनानुमित्यनुत्पादात्‌। नापि साध- # पचे साध्याभावनिखयः तदभाव दृत्यथः, न तु बुणप्रत्यया- faafaa:, तथा सति स्वेता नुमित्यात्मकसाध्यनिश्चयजनकप्रमा- नुमानस्य साध्य-तद्दाधनिश्चयजनकप्रमाणएस्यात्ममनःसंयो गादेश लात्‌ श्रनुमित्यनुत्पादापत्तेः । न च केवलान्वयिनि साध्याभाव- निश्चयाप्रसिद्या तदभावस्य हेतुलासम्भव दति ary) Wem a श्रभावान्तरे साध्यतावच्छेद्‌ कावच्छिननप्रतियोगिताकल- aaa साध्यभ्रमरूपस्य साध्याभावनिश्चयस्य ततापि स्वात्‌ । न a तथापि बाधकप्रमाएपदख्य पचविगेवय कसाध्याभावनिखयरूप- mfg साध्यं परचनिष्ठात्यन्ताभावप्रतियोगोति बाध- निश्चयस्यासंग्रद दति area) तस्य भिन्नप्रकारकतया श्रनुनित्यः प्रतिबन्धकलात्‌ श्रसंगरदखयेवो चितलात्‌, त्स्व my / दस्य तदुत्तर पच्चविशेव्यक-साध्याभावनिश्यस्याणयुत्पाट्‌ वात्‌ भिन्नप्रकारकस्य तस्य प्रतिबन्धकलनयेऽपि ्वादिनिश्चयवत्तदसंग्रहे चतिविरदाच। a fe 7 भावः पचतायां निवेगप्रनोयः । | | केचित्त '"बाधकंप्रमाणएपदं यथोत | मतिबन्धकाभावकरूटस्य इेतुतेन “ चतावच्डेदक विगिष्टविगेष्छः | तश्च नतामणौ कप्रमाणभावः, श्रोतव्यो मन्तं दतिभ्रत्या समाप नविषयकंश्रवणानन्तरं मननवेाधनात्‌ NMAC A, नुमानदशेनात्‌ रकलिङ्गावगतेऽपि लिङ्गान्तरेण तद'षनदे षमा रोधिनिश्यतेन वा ॒श्रतुगमनोयं बाधनिश्वयाभाववत्‌ धामा | व्याणवत्तादिनिश्याभावखापि पचतायान्निवेग चतिपिरदात्‌, त्क: | aw वा विरोधिता निवेग्रनोया care: | hi साधक-वाधक-मानाभावपदेन तदुभयलावच्छिनप्रतियो गित्‌ काभावो fafa, परलेकधर्मावच्छितपरतियोगिताकाभावदयं व विवचचिते, तच arg Tare, 'तदुभयेति, तथाच केवलसिद्विसत्े9 बाधकाभावमादाय पचतास्रादनुमिल्यापत्तेरिति भावः | नान्धं | cane, भापोति, यथेल्ादिति श्रतुमितिलावच्छिन्न प्रति जन कताकल्यनाया Beale । ननु. हृदो वह्धिमान्‌ मादि द्यादावलुमितिवारणयानुमितिलावच्छिनं प्रति AAA TTA त श्रादः Bele: पचवेऽपौति इदादेयेच Gad तचा पोत्ययेः, *गदिति सा-देलादिविष्ष्ुदधिसामान्ं प्रति रवश्च Ue ् प्यते, त्मा वारे ze ्रोतयो मन्तये निदिध्या- ` यः । अखा at मुमुत्तणा aan मुमुत्तोराम- . न्न यावत्‌, MATA TEATS, ग्रोतय- 9 # uaa भवति खभिहोचं जुद्दोति छ. „ "पाच खवश-मनन्‌-निदिध्यासनानि तत्व श॒ Vaart | N र. पच्चता | ४२९ मानाच मन्तव्यश्च पपत्तिभिरिति wr” | श्रथ सिषाधयिषितसाध्यधम्पा weal पक्षः तथाहि सुसुधाः शब्द्‌ <:(्मावगमेऽपि मननस्य aaa सिद्धि- ad ‘ ध NT EE i ०० a ee ee > \ज्ञोपप्रतिबन्धकलादित्ययं हेतसिद्यादेरिव्यादिपदात्‌ धमवान्‌ वङ्के- ‘aed व्यभिचार-याणलामिद्यादेः परिग्रदः, "नापौति, 'साधक- माणं" पे साध्यनिशचय प्रागक्रय॒क्तः, “समानविषयकेति श्रात्म- गरष्यकात्मेतरमेदप्रकारकगराद्ु्ग प्र नन्तरमि््ययः, ~ ` ।<।., WA aH म्यौ नध्यकानुमितिबोधनादित्यथः। दू “ न्तरमाद५र), ्रत्यचतदृष्टेऽपौति प्रत्यच्चतो निश्चितेऽपौत्ययेः, श्रः | aca श्रनुमित्छया श्रनुमितिद्‌ गनात्‌, 'तदनुमानाच्चति f धयिषया तदनुमानाचचेत्यथेः | नन्वेक लिङ्गगावगतस्य लिङ्गान्तरे! मितिरमिद्धेव्यत आद, मन्तयश्चेति श्रात्मन्यात्मेतरभेदोऽतु वयशचेत्य्थेः, "उपपत्तिभिः बज्भिहतुभिरित्ययः, sat 797 नुपपत्तेरिति भावः। “सिषाघधयिषितेति ४ ‘ wat यस्य पुरुषस्य स॒ सिषाधयिषितसाध्यधम्मा yaaa चम्मण्ब्दस्य घम्मन्नादे शात्‌ एवमत पच्ततावान्‌ war, waIey खरूपकथः (१) श्रोतव्यः ख॒तिवाकोभ्यो मन्तु" रते दश्रंनह्ेतवः॥ इति रः (२) प्रा्यच्तिकसिद्यमावमा' aiatiqarea, रनगव vapeur dhe HATH, ४ « fy ५८०-१५१५००७११्‌ युरपषौया एमितिगोकरेष्छः ` तत्पुरबोय ey धङ्गिभितीः -.पदतः तेनान्यदा्यकातुमितोच्छामा , धु व ‘ ॥ ¦ कामिप, | तत्रगेयलेनासुभितिषिभे ् यपुरपौयतादुभालमितितिषयकैतत्यरपोयेच्छामादाय नातिप्र Fal च्छ ग्भ धिकरणएतादृगरच्छामादाय नातिप्रसङ्ग "रए रञ्च स्षिधयिषितं सां wait यख एवनृतो धर्मौ पच ce, च सिषाधयिषितसाध्यक्चं पक्वमिति फलितं, श्र पचपदप्र- सनिमित्तवेऽपि we न afaftarg: | तद्‌ सत्सपकेऽतिव्याप्ः धितसाध्यकोऽयापरे्च॒पचताया श्रतुमितिकारणएतेन श्रतोतादौ `ऽनुमितेरभावापत्तशच | १ जे पूवीक्तायार्िं निरस्यति, (तथा रौति asa: # "` ्रादन्वा्मेतरमेद निश्चयेऽपि, “मननख' श्रातम- MAMA, मोचोपायतेनः मोचोपायवज्ञा- ad सादितं, 'सिद्विषिगेेति श्रतुमितिवि- Taft त्रात्मेतरभेदालुमानं, श्रत एषेति ३ एव वाचस्तिवचनयोर विरोध दव्य- ध T इद्धः | OES चोत्कारेण TA ATAAASTATATT FTA es (1 प ( ` जानन्ति, सनुपरत्ययारथस्याविवचितलात्‌ Ate -क्ररोधासम्भवात्‌(५। a करिणं, श्रविरोध दति, ्रन्यथा वकलितमित्यनेन प्रत्यचकलितस्यायथस्यालुमितिरिव्युक्, न हि ~~ न ~ OO = > ~ RR ~ रन ~~~ ~+ वच्चनगत विरोधस्त॒ विरुडाथप्रतिपादकत्व, खक वाचस्परतिवचचनयोः प्र्च्तयिषयत्वविशिषटरूपेकधन्मिणि खनुमिति विषयत्व-खनुतिषि- «* ज अ. A [| ee . -रूपयोविरुद्धयोरययोः प्रतिषादकवेनेव fara सङ्क- a Vay € ~ wed, aaa पिवच्तितत्वे सनः खतन््कम्भतावादिमतेः € र { बसुत्सन्तयनेन अनुमितोच्छावन्त Fae, अनुभिमत at: नानुमितिमन्त॒ raat लभ्यते तथाच प्त्धच्तविषयत्वपिशिके अनुमितीच्छाविषयतव-खनुमितिषिषयत्वाभावरूपयोरविरदधाथेरः प्रतिपादनेन विर्द्धाचप्रतिपादकत्वरूषो विरोधो न धटते as. खतन्लकम्मतावादिमतमनुखद्य मथरानायेन सनप्रयया्थं ~ क ५ वच्ितत्वमुक्तं | जगदीशेन तु सनो न खतन्तकम्भत्वं अपिः धातोः कम्भत्वमेव सनः कम्मत्वं इति वादिमतमनुषटव्य सनु. faafan:, तन्मते सनः खतन्तकभ्मत्वाभावेन च्वनुमिर्तिः नुभित्ा विषयत्वं तथाच्च क इ £ नति de विवच्ितत्वेऽपि न विसोधव्या> दिभिः गगन feewd RE तु मूलधातोः कम्मेल्मेव ^“ i Tate | e , | aq fan नह # : id ४: + ५ 4 a vee a ध 1 ज्रचस्यतिवदनयोारविराधः — ५५ Lak aN i, १८. 0 hy . a} ४ Ms षै १। +; Ky > ; दिपपतेरिति चेत्‌। न। सन्देह नु ५ क . 9, करिणि ge इत्यनेन प्रत्य्चकलितखाथस्य नातु < परः विरोधः सादिति भावः। श्रविरोधमुपपादयं श्रनुमितेति, (तदिरष” सिषाधयिषाविरहः, "तदुपपत्ते कवमयो रुपपत्तरित्यथेः, श्रतुमित्वास्त्वद शायां भ्रव्यचकलितमि | श्रतुमिल्षा विरहदगशरायां न हि कारणोत्य॒क्रमिति वि भावः | *““सिषाधयिषाया इति सिषाधयिषाया भावादित्यथैः, ` यत्रादौ सिषाधयिषा ततो arfiacurfe स्ततो बािपरकारकलिङ्गनञानं ततः परामशः ततोऽलुमितिजेति गिव: । ननु सिषाधयिषायोग्यता पचता वाच्यासा च सिषाधयिषा धतसाभ्यलौत्यत श्राह, "योग्यताया इति, शश्रनिरूपणत्‌' निरूपयितु- ‘Teton, । ननु तचापि परामरौत्तरमनुमितोष्टसाधनतान्ना- : hi Cat ततः परामणोन्तरं ततोऽनुमितिः, श्रय वा पराम \ 2 *णात्मकानुमितौष्टसाधनता विषयकपरार्शान्तरं ततोऽनु रलुमितिरिति फलबलात्कल्यनोयमित्यत श्राद, 'सिषाध प सम्कपरामगेष्तस्य कारणं यो afracafeae स न श्रो भुद्धितश्रचरसनम्पदादे रित्यथं तथाः एव वास्याः कारणतमममः, न च ख e RAT: | Ig: Go गण ras ~ farésfa पनगं्जितेन = fn न © न्द भ Lee we Soyer ¬ = काप + = ~ ~+ = ~ १ १ = १ ् “ प्क-तत्साध्यक-तिक्षक-तत्परषोयामुनिनो षामा नुभितौ पचता वाच्या, तथाच भगवि वकमा 4 Eo} CT, Ae aieacogugiws एति ae fermmrantae 2 भलं afer aPwasan कालिकारफिषणतया ate तेम 3 bet a miata varia dae, मंखारस्याममनिर ति च॑ गव्यं कुचचित्युखोत्यादात्सु querer Pay. 5 किरि त्तेरजातानमितेने eae, न च तथापि सवाध परिया Way ततया न कारणटममभवः, ETE fe | प्रसेऽनुमिःतन्लत्तदिष्छामावकृटलावच्छिनाभावतेन कापु चेवं शिषाधयिधः थस fagacdsa भिद्य नानि ५ य ॐ. तिनि ~ न = भ ~ = ~~ ~ ---~- - ~ (९) आथा सिशाधरदयिभायाः ayy atafa we) ame” ve aS (1.1.11: aA भणि hist Sie RE He! न~ कथो Mat As धिका NDE te I = ० कत क भ िद्य्तरानुमितिषं न काणतावच्छेदकं aft तुत ‘ रिष्छाभावकूटलावद्छिन्नाभावोत्तरारुभितिलमेव AAT F पिद्षष्डिशनश्च तव आयत एवं दरति नापर्तिः। a च तथापिं ध दिषाधयिष्र नालि सिद्धिश्च वत्तते a सिषाधयिभरामाव्टः ध्च्छिलामावोत्तरानुमितेररत्पादेऽपि श्रनुभितिसामान्धापललिदु केरा साभान्यसामयोमलात्‌ तदतुत्तरानुभितौ सामय्यन्तराकंखन्‌ा दिति बां तदगुत्तरानुमितायपि मिश्चाभावस्य नेतूलकल् मादि लि । मेवं | गरुतर काय्ये-कःरणभावदयमग्द्ात्‌ सुख-द्‌ A {४ [ठ 1 1 en cane ~~ „~ ~~ ~~~ -~ me ~~ ~ ~~ = em न ~~ = [क | एकदिधानुभिदयैवानुमिनिर्जासते वव तदिष्डष्यर्षितेन इच्छायाः दमेश्रादनृगततया तादृ गेच्छावनेव Faq तच सिद्यसत्वर्‌ शा लिञ्यु्तरानुभितिरापादिता | बत्तु यादौ विव्प्यवान्‌ वदः श्ाणलापयवाश्ाकारकः परशामथः तनोऽदुमितिद वनाभि- dre ततौ वक्तनुभिलात्मतवङकिवाप्यानुभमितिः त मुमि at ay प्रचमानुभितिसमये सिङत्तसानुमिद्यापा 1: सिद्धिस्ते ्रानुश्मितिणिमनात्‌ तद्ष्डयक्तः कारपरत्वस्ाश्य are \e 1 ९ सभस्तौ faatafaaar सिद्यमुत्तरानुभितौ ORI CES q 4 मतिभित्रव सति सिश्यमुत्तपनुमितिध्िप्रषां Viper तानि रूपितक्षारगतावच्छेदिक्रा व + ई. ४८ तत्व samt नियामक ~. 1. 'सलिसामान्दपतिरिति विभावन ९ ॐ ARE = ~ ate नजन क प if + व % ¥ 2 क, Ce इणसमगष्दसानलधिष्षस्यत्वे सति श्वानिवःग-दाशमयः © $च्तणोत्पन्तिकत्वमे बाद्यव दिती रत्व तन्‌ कै a at ४ ^ न ल्त: अथात्र ष्येमादिषरटितभुत्तर्वमर्ुकद इ ef ” ५ ara ४ श % 1 ४, wer na = ¥. 4 ew वधर फमावा बरमा यिनम्‌ च a am ॥ 1 प-काम् गामव इति Bil न | ways हतो दसै र्स्य का्यताचचछदकतापतते सभ्वमदिषदि(्य शासन त | नचायतरद्दिनोसस्त्वमम्बनपग स्द्धिरुटिनिषस्य क ATES eqs, ऋष्य afaim afa sar) fateugeaaz भौ ars 4 शक्त्य Bra ‘PCA ay पर्पसियोगितावष््ेद कसं 3 < म ~ मधष fete । सदिति श्यस्य नानाता दश चु A ददवात्वस्य वर्ती शकत्वादिंत। वततत गर | , अथि i RUM yee T AAS HA @ fas ॥ 3 aing विप्र 1 सकुष्छमे, aeisfarindias el eq सोक्रियते तथाच “मादि ॥ )£ <; दति श्रौमदङ् पा्यायविर तेः | भति श्षाधिकररणसमयष्वंमाधिकरर्वमेगाथदानोनरलै व व ag युखादवरितमिति काथं) तथापि परतेसुषादिधटि त he ¢ १ \ ¢ -, ५} १. As 2 ~ क मदाय दिनिममकामावनं ` पणकाय- कार्‌ $ 2, ae we रतम्‌ एरर गोरव्याधिकला टि तिथयः | म्रौ मथरःनथतेक्रेवागौए- विरचिते 7 र यदुष म वेपलग्दम्य | 2 fe zi म्‌ + a † ॐ १ शय ef. tet करति HT Waa SHIA ATA Cate | ainaR af PHI RAG चवर fygrmea qa. 7 ~ 9. 4 rt सन्द a ४ ४ ५ ) ह) mp चेत्‌ । न} feagetrgiasl (न दुन ff \ a ~ ^ K x Ae ६: ~ ^ 1 eel I € ay द | sears TRE] RTA | CAT AAT SAT प्रन Ke ४ श । ie ‘R + 11111. Val दु RU ferarafarll4 पा 1 ¦ vy मभि fas, tr t ¢ 7 4 ध ~, क्षं य wags jaa प्रतरः aarafatad र्य: ५ {सद्म gaye Wo) "दतत रमम्बख्यम सि{दिधिङिद्धान्यतवन चना "दत्तवान्‌, ead 4 setae सा १ एष TSH 3: (कर) न्तीत्व यिति गालु \ ¢ Rhea शेता उच्छेदकसिद्यनुत्तरट "कर्‌ i ray लितामयलवद्विवपि सिम AO" `अथ दश्चतासिड्ान्तः! = ~ ee ^ ~ cme. yaa सिधाभयिषाविरदसदछतमाधकप्रभाण्‌- कतमे य्चास्तिस पक्षः, सन 1सपाषायपा्विरिहवहहत न ड t ४ |... - ~ -- - -. eee sae eae nmin acide wos nn a By EAT AZ IMTT |, सि sag ५ ~ in bey ५.4 न . ~ मह र शिक \ faqru ifs, ‘famufaarscaaeat sts oom म त वाधक ae भष्यनिशुयः, "मादाय क पवर ५५५ : 2 टि (1 eT भभ aN ध श £ पणः GSTS TA TT ATTA AGS AT STH दनम ६४ पिया वि षसतारवद्पममन्धेन मायस्य च्छक ह, ताकमिरकसाच्यानिश्वयाभाववतत gafatiaan west " शलः धरनुभित्तिज qawrea पचपदग्रसिनिसित्तलामीतन rarfagess, wfafarei म्‌, पकणदपदनिरनिशिततलसतेऽपि SAS afatafer qa त्ूपससन्विन anatase त A Ant, क. — wes = ~+ = न = शी ~ ~ एकी - - me i —— eo = 7 nF आथ areata es निदो अथः लध्व साम शश्यात्‌ इति yyy तथां ata धिक ररुष्वद्टितास द्यत्तरत्वा4 च्छ्रः BH RAMA र व्‌ खानि वावर्तानि fanaa: = हथतति वा सिषाधयिषा aw कोम — विशष्टामावन्त्‌ und यद्यपि Taig वी Pray नाभ्य wea तथापि पठपदूि ४ मित्नयु त SA alae oe Us eas धवितौयसस पश्रतासिदानतः oe 8 ४ (न # + ears दति यधप्नड QT Test यतिपति a Tw {च ८ ik on ya 5 ~ सा ~ ९, क Ne | eee aaa ho श्षत्मनिष्टवाभिद्ःगद् | ` "पणत Ga Ot ' {^ Ma Site MATT RCIA इनन YM, wees” ॥ 0, aH ९ 7 — १ ipod ४: He oy MIRE a ER ae ae PRIME Fe प अः J ५ re ४ २५ ५५. ¦ wy, = wey 4 Scope च्छ a +^ ' wee OME: Ws wet दक, fae. Arps भनि : त्ने RIL ye पिरे र. नादजनकाना त गुसि्यननरनयि GAT HITT | ५ Ae, Y 1 न । न चप मादकमा saa» ' {लः _— MaRS” WHT ye 4 » 1 वायपरचेात्‌ एधत t ae ROOT a ea ofa arey 2 "दत्त; (1, “= ~ ~ Pe ! | rer Ss et ^ a4 " Ral ee, पकप किलयु चनु {दत + ८ AV प्रत्यच्‌ ered ५ aa” Vaya ag; [पट्‌ शनःदसी|: a4 4 Te 3 ५१ Wiz * TH Rugtsy 4 श्यम्‌ 4 . Lg eee ४९ y ष्य एटि त्यः | i \ छः oi ४ 4 ५ aki शते पाया : सी Waar | ४३३ ore क्रयो त्तरपरत्यचनिश्चयडेतुतायाः बहधा निराङ्तलात्‌ दयेव ai) Shiny एककालावच्छेदेन एकात्मटन्तिलं, fafirer- भावेन्याण [इतपूवसत्तायाः wafers कालान्तरोयसिषाधयिषा- qirsarere सिषाघयिषासक्वेऽपि सिद्धिस्ते नानुमित्यतुदयप्रसङ्गः। nga विशिष्टाभावो मननस्यले सिषाधयिषाविरदरूपविग्रेषणभा- we धनमर्जिंतेन मेघानुमानादौ साध्यनिशयरूपविगरेयाभावारे- ठन aan. यचानुमित्छानन्तर साध्यनिणयात्मकः पराम शे स्तत निति: तच पचतासम्पत्तये विशिष्टान्तं साधकमानविगरेषण, vented पचतासम्यत्तये विगेव्यदलं। सिषाधयिषा च ara (वि धनत्५ चविषयकतप्रकारिकानुमितिविषयिनोच्छा याद्या च- हिनत परजानं जायतामितोच्छायामपि) सिद्धिसत्तेऽनुभित्य- aan श्रनुमितिलाप्रकारिकायामपि प्रत्यक्षाद्यतिरिक्रं पव॑ते लाच जायतामितोच्छायां सिद्धिस्ेऽनुमित्यत्पादाच्च । एवं (९) Haq बरव्यगोचरज्ञानं जायतामितौच्छवयामपौर्ः, तेन क्ञानं ५4 तामितौच्छो त्तर fag? खत्रिषयसिद्ययुपद्ितत्वविश्ेषखस्य ˆ , raya निवेश्रनीौयत्वादेव तदिच्छावारण सिद्युत्तरन्तु तादृगरेच्छानः awafe क्ञानमाचस्येव कज्लानत्वप्रकारकेच्छाविसोधित्वादिति नास- कुः: | न च ज्ञानं जायतामितीच्छेव कथमुत्यद्यते इच्छां प्रति ६ भाधनताक्नानस्य कार गत्वेन इच्छायाः पुने इर्टसाधनतान्नानस्य maT aay क्लानत्वपरकार केच्छा प्रतः Hagia lets qe त्वम्निकष्टसाधनताल्ञानादिव तदभावध।.मकदेषादपि तदिच्छो- तप) दस्य सन्वीनुभवसिद्धतया च्वानाभावधम्मिकदेषात्‌ ज्ञानत्वपरकषार- ्ैच्चछोत्पाद सम्भग्रादिति., 9 ele avafern raat यादृ शयादुगेच्छासधय सिद्धौ सव्थामनुमितिणक्दिष्छाभावसनुदाय- एवावच्छैद कः | साध्यमि्चय्चामुमितिसमानाकारो ong: तेम | पाषाएमयलादिना पर्वते तेजख्वादिभा च वहेः सिद्धावपि wae पर्वते वङ्गिलादिना वद्मा्तुमितिरिति भावः। रन च रिवा- ` धयिषाविरशकरूटादौमां weet विगेषण- विगरेयभावे विनिगमका- £ "बोध्यं तेनाप्रामाण्यन्लानाखन्दितसिलिसश्वे नानुमिद्यज्ुदयप्रसङ्कः | खव याटृशयादृप्ेच्छासन्वे cet यद्यदिच्छासप्े raz वक्त, PAU यादृशयादृ परे यनेनानुगत रूपेरेच्छाया SAAR oy सिद्या- सको वह्िमचपरामशरः तक्रानुमितिशवतामितौच्छायामपि ay7- नुमिदयुत्यादात्‌ अनुमितिलप्रकार केच्छाषेन stance यच्च सिद्या- कके इडिसाध्यक्षपरामश्रं ख दयतवादिसाध्यकसिद्धाना्मकपरा- मश रूपलाय्यनुमितिर्जायतामितौच्छायां वह्ानुमिद्यापत्तिः प्रका- राकरेणासम्भवत्‌ख विषयसिदिकानुमित्लाया र fafeardatac- चागलनक्षत्वनियमात्‌ तच वहृनुभिदयुत्यादस्य सव्यानुभवविरज- | entafa | (२) तथाच VS कपोतन्यायेन तन्तदिष्छाविर गनां युग पदेव fate- विश्रेषणलवात्‌ नेच्छाविरइयक्तोनां frite-fetean’ विनिगम- नाविरदादनन्तकायनकारणभावः, BI कपोतन्यायसत “बडा zara: शिशवः कपोताः ज्ञे यथामी युगप्रत्यतन्ति | तचा तथामी युगपत्‌ पदार्थाः परस्यरेणाग्वयिनो भवन्ति? 4 इति | -कारणभावापन्तिः तद्धिपरोतश्चानादेः प्रतिबन्धक- ~ ~, प्रश्चता | sey. wre विशिष्टाभावस्यानुमितिजनकतवे किम्मानमित्यतौऽग्य-व्यति- रेकौ तज प्रमाणयति, “तेनेति श्रस्यानुमितिजनकलेनेत्यधः, “ख मं पलः स न पक्पदपरिभाषाविषयतावच्छेदकानुमितिजनकधगनेवाजि- त्यर्थः | व्यतिरेकं cufsaraa दशयति, ‘asta, “साधकप्रमाणे साध्यनिखये, उभयाभावः सिषाधयिषा-साध्यनिखययोरभावः, निति, we केवलविग्रेषणाभावृतो दितोये विग्रेषण-विगरेग्योभ- याभावृतस्ततौये च केवलविशेव्याभावरूता विशिष्टाभाव इति भावः। ‘aay’ श्रनुमितिमच्ं, “पच्छत्वस्यः पच्चपद्‌ वाच्यत्स्य, “भेद कलं पच्पद वाच्ये तरभेदसाधकत्व, तदितराप्रसिद्धेरिति भावः । "पचपद- प्रत्निरिति पचपदग्रटततेर तुभित्युत्पत्तेनिमित्तं कारणएमित्यधैः | यदा Wenge प्रत्तः गरक्नियेन रूपेए इति are “पचचपद- yafay पचपद शक्यतावच्छेदिकानुमितिः, उदेश्छतासम्बन्धेनानुमि- तिमत्नमेव परपद शक्यतावच्चछटकं, तच निमित्तं कारणएभित्ययैः, तथाच मेदमितरभेदसाधकं श्रपि तु श्रनुमितिकारणएमिति भावः | श्रथ वा पचपदप्रत्तिनिमित्तं शास्रकारोयपचपदपरिभाषा विषय- तावच्छेदको धम्मे इत्यथः । , प्राञ्चस्‌ "पच्तपदप्रट्तिनिमिन्तं पचपद शक्यतावच्छेदकमित्ययेः, पच्चपदस्य नानाथेतया सध्य-पचलभेदेन सिषाधयिषा-साध्यमिखय- योर्भंदादपि न चषतिः। न चेवं wart वह्किमानित्यनुमितौ चटा- देरपि पशव्यवहारप्रषङ्ग इति are) निश्चयनिष्ठविगेव्यतासम्बन्धेन प्रतियो गितावश्छद्‌ कत्व शक्यताव च्छेदकतानियामकसम्बन्धवेनाति- परसङ्गविर दादित्ाङ्कः | ४१९ वश्वचिन्तामयौ श्रत प्राभाकराः प्रत्यचयदिवदनुमितावपि पतान हेतुः | गौरवान्मानामावाञ्च विषयान्तरसश्चारादिविरडे wranifeas च धारावादिकप्रत्यचवरतुमितिधाराणत्य्चत एव किन्तु परार्थानुमान- एष विद्धसाधनमरथान्तर विधया दूषणं । न चैवं लिङ्गोपहितलेन्गिक- भाननयेऽनुमित्यनुयवसायानुपपन्तिः श्रनुमितिसामग्या waa अरनुमितिधाराया एव उत्य्छमानलात्‌ दति वाच्यं । लिङ्गोपडितले- ङ्रिकभानस्य मानाभावेन सुदूरपराहतलात्‌ | श्रथ तथापि सिद्धरमरति- बन्धकलेऽविनश्दवश्यतत्तत्यरा मर्शादत्यन्नानुमितियक्तयः पुनः कथं नोत्यद्चनो)। न च तन्तदनुभितिवयक्नि प्रति तत्तत्रागभावव्यक्रौनां विशि हेतुतया तत्तदतुमितियक्रोनां विशि प्रतिबन्धकतया वा उत्पन्नानां न तासां पुनरुत्याद इति वाच्यं। अनन्तकाय कारणभावकल्मनामपेच्छ लाघवात्‌ fag: प्रतिबन्धकलस्येव युक्त am) न च fag: परतिबन्धकेऽपि रिषाधयिषाविर्वेशिष्चस्य a7, विग्रेषणत्वावश्यकतया यच सिषाधयिषा ततोऽनुमित्यात्मकसिद्या- त्मकः Wares तद नुमितियक्रः पुनरत्यादप्रसङ्खा TAIT दति वाद्यं । रिषाधयिषा-परामग्रौोभयकालोनानुभितियक्रिष तत्तप्राग-, (१) भिन्नविषये खअनुभितिसामग्राः प्र्यत्तसामग्रीतो बलवक्वमिति भावः। (a) तथाच यो यत्घामग्रीमान्‌ क्षणः स तदुत्मत्ति्तणोत्यत्तिक्व॑स- प्रतियोगी द्रति नियमात्‌ तन्तदनुभिचयुत्मत्निच्तणो यदि तत्तदनुमिति- सामयीमान्‌ स्यात्‌ तदा तत्तदनुमिब्यत्यत्तित्तणोत्मत्तिकध्वंसप्रतियो- , मौ स्यादि्या पर्तिरिति समुदिततात्मयं | भक्ता | 9१७ भावव्यक्रौनां fafa हेतुलस्य त्तद तुभितिव्यक्रोनां fafire प्रति- बन्भकलस्य वास्माभिरन्धुपगमात्‌५)। न चेवं सिद्धः प्रतिबन्धकले किं Cee (९) ग चाच तदिच्छाव्यक्तेरनत्तेनकत्वाकल्यनादेव न तस्याः एमरत्पादप्रसङ- इति वाच्यं। तदिव्छायक्तेरनुत्तेनकतवे अलुमिव्यात्मकपरामशं सेवा- चुत्पादपसङ्कात्‌ तत्कारणोभूतस्य wae सिद्धात्मक्ञत्वात्‌ तस्य सिद्यनात्कत्वे सिषाधयिषाकाले तदनुमितेरत्पादप्रसक्कात्‌ । न च तथापि पुन्नात्यञ्चपरामश्विशिदतदिष्छाक्तेः उत्तेजकं कश्य- fafa ae) खनुभितिदयं नायतामितीच्छायक्तेः aa उक्ते. लकत्वासम्भवात्‌ | wars खविषयसिद्धयनुपदितत्वषिशिष्टवादट- शेच्छाविरशविशिटसिदधेः सत्त्वात्‌ न तच एुनरत्यादप्रसक़ द्यपि fara) Gas अनुमिव्यातमकपरामश्यक्तेः साध्यस्य साध्यवया- प्यस्य चानुभितिरूपतया तत्कारगोभूतस्य साध्ययाप्यवत्व निशखयरूप- परामशंस्य विरहादेव न तदनुमितेः पनर्त्पादप्रसङ्क दति । म च सिषाधयिषापुब्बीत्पत्नपरामन्नं खवापेच्ताबुदधिरूपः तच ॒तत्परा- मशस्य त्तयथयस्ायितया अनुभिग्यात्मकपसमर्योत्पत्तिसमयेऽपि सत्येन aga: पुनरत्यादप्रसङ्ग इति व्यं | उक्तस्थले तादृ शपरा- मणं चतुधच्ते नुमिवेरत्पादेन तादृ शपरामणश्स्यापे्लाबु खि रूपत्व मानाभावात्‌ चतुर्ध्तये दित्वादिप्रयक्लानुरोधेकेव च्तण्चयसख्ायिल- सूपायेत्तात्वखौकारात्‌, रवं तादृ ्र बु देरपेत्ताबुदिरूपत्वे खनुमितेः परामरत्योत्वौत्तनवैफल्यापत्तेः। रतेन चमेच्छयोर्योगपद्यष्वोकारे यथ सिषाधयिषोत्पत्तित्तणोत्त्रपरामश्रादनुभि्यातमकसिद्यात्मख- quam: asa तदनुमितेः पुनरत्यादापन्तेरिच्चपि frre | दति Jose: यथादौ वङिव्यापयेतरवहयमाववान्‌ पव्वैवो वङियाप्यधुम- वान्‌ इधाकारकः Uttam: ततः सिषाधयिषा ततो afar. aye तश्वचिन्ामणं लाघवमिति are सिषाधयिषाविरह्काशोनाविगष्टदवखपरामभ- जन्याुमितिव्यक्तिषु MATA ASMA कार णलाधकण्यनादेव महा- लाघवादिति चेत्‌ । न । fag: प्रतिबन्धकलभ्युपगसेऽपि ख-खाम- भिकरणषुश्रात्मसु तन्तदमुमितियक्रौनां उत्पादवारणय पूष्वेःपूष्वा- लुमितियश्षत्यन्तिसमकालं भायतुमितिथक्षोनां उक्तरोत्तरातुमि- तिथबत्यत्तिसमकालश्च श्रतोतानुमितिथक्ोमां उत्पादवारणाय च तत्तदतुमितियन्निषु avert, विभि हे तुलावश्चकतया त्या ए SUPRA कारणलाभ्युपगमादेव उत्पन्ञपुनरत्पादवारणएसम्भवात्‌ | रथ तथापि यद्विषयविेषपच्चक- यदिषय विभरेषसाधििका एवेकानुमितिरेव एकेकपुरष्य जाता न तु ae तत्परतो वा तत्पचक-तत्लाथ्कः परामभेः श्रविनण्णद्‌- वद्यपरामग्रजन्यतत्पक्तक-तस्छाध्यकानुभितियक्रौनां उत्पश्नपुनर्‌- त्यादवारणय लाघवात्‌ तत्पचक-तल्छाध्यकानुमिति प्रति तादृश सिद्धः प्रतिबन्धकलमेव कर्ययितुं aw तत्रापि तत्तदतुमितिय्िं ्ह्युतपत्तिखंमन्धेन तत्तत्परामर्शादिय्तविंभिय इेतुलकल्पनेऽननत- कायै-कारणभावप्रसङ्गादिति। न ष ख-खानधिकरणेषु wary तन्तदतुमिति्क्रौनां उत्यादवारणाय तत्रापि तन्तत्परामशरयक्तोनां | विश्रि डेतुलमावश्यकमिति वाश्यं। क्रिया-षंयोगकायये-कारणभा- तरवह्यममाववान्‌ wat बहि्याप्यविमानम्‌ इद्याकारानुमितिः तस्याः परामश पतया तदनन्रं तस्याः एनरत्मादप्रसङ्सम्भव- दति पररिचिन्तनीयं | qwyat | ४९९ amet समवायिकारणयक्रोनां खसखसमवेतसामान्य प्रति तद्म - fren हेतुलावश्वकलादेव ख-खानधिकरणेषु श्रात्मसु vagal उत्पा दासम्भवादिति चेत्‌ । a) तादूशविषयविरेषे मानाभावात्‌ अन्यथा यद्धिषय विगरेषविग्रेक-यद्धिषय विगरेषप्रकारिका एकैकप्रत्थ- चब्यक्रिरेव एकेकयुरुषख जाता न तु ae तत्परतो वा तदिषय- विगरेषयोः सलिकर्षादिः तदिषयविग्रेव्यक-तदिषयप्रकरकप्रव्यलब्ध- क्रोनां खत्न्नपुनरत्याटवारणाय तत्तदिशेव्यक-तन्तक्मकारकप्रत्यशं प्रत्यपि तत्तदिशेव्यक-तत्तप्मकारकसिद्धः सामान्यतः प्रतिबन्धकलप्रस- ङ्गात्‌ तचेष्टापत्तौ ्ररापि Taree: सम्भवात्‌, तादृशविषयविशेषा- afadt wearer हेतुवसिद्धावप्यन्यज तस्यास्तद्‌ सिद्धे । वस्तस् प्र्य्ादौनामणुत्यन्नपुनरत्यादवार्णय सामान्यतस्तादाव्यसम्बन्धे काय्यैलावच्छिन्नोत्यत्तिं प्रति सत्तावख्छिन्नोत्यज्तिं प्रत्येव वा fan एता विगेषम्बन्धेन काय्यैसहवन्तितया समयसम्बन्धना श्लेन नाशते मेव वा प्रतिबन्धकलं ad भ्चानादिनाशस्य विषयदत्तिते माना- भावात्‌ श्रधिकरणस्याविद्यमानतादशायामपि as विगरेषणतावि- Team तदभावो ata एवेति न तदोषतादवस्थ्यं तथाच तत- (९) स्वज कार्यत्वं यदि काणायवहितप्राकच्तणावच्छदेन कार्याधि- ® ~ aX [| कर यदन्यभावाप्रतियोगिलवसूपं तदा श्येन-शलसंयोगरूपकार्य्याधि- करये Te क्रियाया खमावात्‌ क्रिया-संयोगकायये-कारणभावे यमि- चारः यतः यथा तथ काय्येतावच्छेदकावच्छित्ना यावत्यः यक्षयः तद्मयेक्षाधिकरययत्विख्िद्व्यक्तिटन्यमावाप्रतियोगित्वरूपं कार्यत्वं , विवक्षणीयं तथा अवापौीति न कुचापि यभिचार इति ध्येयं । 88५ त्वचिन्तामलौ एव उत्यक्नानुमितेरपि पुनरुत्ादासम्भवः। एतेन तत्परामगादिश्थ- हिरनन्तकाग्य-कारणभावेधु उत्पत्तेः समन्धलकर्पना मपेच्छ सिदधेर- तिरिकैकप्रतिबन्धकलकल्पनेव लघौयशोत्यथिमोक्ं प्रतयुक्मित्याङः। तदसत्‌ शिद्धेरमतिवन्धकते पराममिष्ठा्रामाशवग्रहाभावस एवग- सुमितिहेतलमति सिद्यात्मकपरामशर मिष्टतत्तञ्नालधनितावच्छेद- ककाप्रामाणछग्रहामावानामपि एथक्‌ हेतुलावष्छकलेन महागौरवा- GR । श्रन्यया इदं ज्ञानं वयायलादयेऽरमेत्यप्रामाण्यदहात्मक- सिद्या- ह्मकपरामर्धाद लुमिल्यापत्तेः। न च तथापि यत्साध्यसिद्धिकालोन- WAG ने तत्तश्णानलध्भितावच्छेदककाम्रामाण्यन्ञानं तच सिद्धः प्रतिबन्धके मानाभाव दति वाच्यं । तन्नापि िद्धेरप्रतिवन्धकवे विनाणतुमिलां स्मरण दिरूपसिद्यात्मकपरामशानन्तरमनुभित्या- GR न चेष्टापन्तिः, अनुब्यवसायविर हात्‌ श्रतुव्यवसायस्यापि खोकारे श्रतुभवापलापात्‌ अरन्या श्राष्दबोधादिकं प्रति श्राकाङ्कादिन्नानस्व शरनुमितिं प्रति परामर्ादेख गौरवादकारण्लप्रसङ्गात्‌ निराकाङ्खा- दिश्थलेऽपि शाब्दबोधादौ तदलु्यवसाये च इष्टापत्तेः सुवचवात्‌ विशिष्टज्ञानं प्रत्यपि arate: प्रतिबन्धकलविलोपप्रसङ्गाच्च। न च वह्धियायधुमवान्‌ वद्कियायधूमव्याप्यवान्‌ वह्ियायधूनवयायबाणं- वान्‌ इति शमूदालममपरामग्रानन्तरं॑परामशरानुभितिप्रवाइख प्राभाकरनये श्रतुभवसाकिकलात्‌ भवन्मतेऽपि कुचचिदनुभवापला- age एव गौरवं पुनरतिरि्यते दति वाच्यं। तज खलविगेषे- ऽलुमितिधारायाः प्रामाणिकने सिषाधयिषावत्‌ तन्तत्यरामगे्य- Wai उततेजकमधे प्रवे रतिविरहात्‌। किच्च सिद्यातमकपरामबर- परता | Bar खलेऽविन््दवस्परामग्रेजन्यातुमितिखते चाप्रामाणिकानन्तानु- मिति-तत्मागभाव-तङ्सानां का कारं णभावकक्धनामपेच्छय लाच- तात्‌ VATA एव हेतुवं कल्पयते, प्रत्यचादिख्यसे च धारावा- हिकसा्ात्कारादौमां प्रमाएसिद्धलात्‌ गौरवमणास्ौ यते । न श्‌ विषयान्तरसश्वारादि विर हे९ भवन््रतेऽपि अनुमित्यनन्तर मनुमिति- समानाकारमानसोपनोतभागोत्पत्तौ बाधकाभावान्नातिरिक्रयक्ति- कल्पना ममापि श्रनुमितेसतत्‌सखलामिषिक्रलादिषयान्तरस श्वारादि- सत्व च तत एव ममाण्यनुभित्यनुत्यन्तेरिति ara | अरनुभित्यत्तर- मनुमितिनिवििकन्पकन्यक्गेसतद नुव्यवसायव्यकेरेव वोपनोतभानाना- दिकाया उत्पत्तेर तिरि ककल्पमाभावात्‌ निषिविकल्पकादि यक्तेमव- तापि खोकारादित्यास्तां frac: दृति श्रोमधुरानायतकंवानौ र-विर विते तल्चिगधामणिर ह्य श्रनुमानास्यदितो यखण्डर दस्ये पचता मिद्धान्तर दस्य, ममाप्तमिदं पच्तारदस्य। ~ (१) मनस मागसप्रतिबन्धकौभूलक्लानादिसामम्रोसमवङिततव निर ्क- RU | अथ परामशपुवपकषरह्यं । ००9०० Teme व्यात्तिविशिष्टत्नानमनुमितिदहेतुः। नतु श्याप्यत्वावच्छेदकप्रकारेण व्याप्तिसरणं पक्षपर्मता- नानं तथा लाधवात्‌ परामशेतुत्वेनावश्यकत्वा् easy धूमो Tiga भुमवांश्चायमिति च्रानदया- देवानुमिनिरसतु। न चानुमितिं प्रति व्याप्यत्वन्नान- मेव हेतु्लाधवात्‌ उपजोव्यत्वा्चेति वाच्यं । तस्यानु- मितेः -पृब्बमसिञ्धो युगपदुपस्ित्यभावात्‌ | [कछ 9 गिं श्र परामशपुव्वपश्ठरद्यं । श्रनुमितिशकरेककार्व्यानुकूललसङ्गत्या (९) पचधमेता निरूपणाग- भरः अतुमितिहेतुलेन पराम निरूपयति, "पचधश्मसेति, "पचध- qe qa, श्यारिविशिष्टश्चानः enfafafire wrt पच- व्यातनिविशिष्टोभयवे गिद्यावगादहिन्नानमिति यावत्‌, तदेवानुमिति- ेतुरित्य्ः, ` तेन पचविशेक्रपरामशे-शिङ्गविशेष्यकपरामशंयोरुभ- ` धोरेवोपपंगरहः, वङ्िद्यायो धूमः धूमरवा waa दूति ware Mata श्रशुमितिजनकस्यासंग्रहखु। पचतावच्छेद कावच्छिन्न- विषयतानिशूपितसाध्ययायलावद्छिक्नविषयताश्रालिश्नानमेवानुमि - te ~ 0 (९) अनुमितिरूपेककायेकारिकसङ््ेति we ग | UIA! | ४७३ तिद्ेतुरिति तु समुटायायनिष्करषः(९, तथाच तादृश्रविषयताशाशि- (९) पवतधम्मिकवश्ालुमितिं प्रति वङियाप्यधुमवान्‌ पर्व॑त इति पर्व॑त. विशरव्यक-वह्धि्याप्यधुमप्रकारकनिखयः वङ्ियाप्यो धूमः पवते इति चाध यत्वसम्बन्धेन पवेतप्रकारक-वञि्य प्यधुमविगरव्यकनिखयश्च हेतुः तयो यदि पवेलभि्चव्यकष-वञि्याप्यधुमपरकारकनिखयतवेन वङ्िाप्यधूमविरेष्यकषा- धेयतासम्बन्धावच्छि-पर्वतप्रकारकभिश्वयत्वेन च एथक्‌ एथक्‌ कारगत्वं तदा लिङ्विेष्यकप रामश्रयवदितोत्तरानुमिकौ wefeiten-ara- प्रकारकनिश्चयस्यापि कारणत्वेन व्यभिचारः, खं पच्विरेष्यक-अपप्य- प्रकारकपरामर्रंजन्धानुमितौ लिक्विेष्यकपरामग्॑स्यापि कारसतेन afr खतः प्रत्तविरेव्यक-साध्यच्याप्यप्रकारकनिखयोत्तरानुमितिं ` प्रति तादृश्परामश्रत्वेन कारणत्व, णवं वाप्यविरव्यक-पत्तप्रकारकमिख-' योत्तयानुभितिं प्रति य्थाप्यविेष्यक-पप्रकारकनिखयत्वेन कार गलवशच वक्ष्य, तचाच कार्यतावन्छेदककोटौ कारयतावन्छेदककोटौ च याप्य प्रकारता निरूपितप्नविषयतायाः प्लप्रकारतानिरूपितयथाप्यविषयता- याश्च gram प्रवे इति गौरवमतो याप्यलावच्छि्नविषयता- निरूपित पत्ता वष्छेदकावब्छित्रविषयताणालिनिखयोतरानुभितिं प्रति द्याप्याववच्छत्रिविषयतानि रूपितपक्लतावच्छेदकावच्छव्रविषयताशाकिनि- waar एकरूपे णानुमितिदहेतुलव, खत णव याप्य-पच्लोभयवेशिदावगाडि - नि खयत्वावच्छिश्रकारणताप्रतियो गिककाग्येताघटितमेवानुमितिलक्तं दी- atfanat खौक्षतं। न च संयोगसम्बन्धावच्छ्त्रिवङियाप्यतेन wela- धृमस्य समवायेन धूमावयवे परामण्ात्‌ संयोगेन धूमावयवे वङरनुनि- agar वत्‌ सम्बन्धावच्छिघ्रं यत्‌ वङ्िथाप्यत्वं तदवच्छत्रततृसम्बन्धा- वच्छित्रविषयतानिरूपित-पक्ततावच्छेदकावच्छिश्रविषयताश्ालि-निश्वयत्वे कारयलमवश्टं वक्तव्यं, तथाच afsaraya: पवते इति परामर्णोध- 888 तश्चचिन्तामगौ विद्ाप्यधूमालाषद्छिव्रविेष्यताथा याप्यतावच्छेदकौभूतसंयोगसम्बन्धा- वश्छि्र्विरशाव्‌ कथं पचविरेव्यकपरामग्र-लिङ्कविशेव्यक्षपरामश्ेयो- रेकरूपेण हेतुलमिति वाचम्‌ । हेतुवावच्छेदकसम्बन्धानवश्छ्निपकषारता- भिन्ना या याप्यलावश्छिन्रपिषयता तन्निरूपिता या हेतुतावणष्छेदकसम्बन्धा- वद्छित्राधेयलसम्बन्धानव श्छिदनप्रकारताभित्रपक्लतावच्छेदकावच्छिन्नविषयता तादृशवि षयताश्रालिनिखयत्वेन अनुमितिं प्रति हेतुलात्‌ गोक्घदोषावसरः। वदिाप्यधुमवान्‌ पैव इति ानोयकाणिकसम्बन्यावन्छित्रधुमप्रका- रताया हेतुतावन्छेदकसम्बन्धागवच्छित्रपरकारतालेग वङ्ि्याप्यधुमः पवेत वान्‌ इति ज्नानोयकालिकसगन्धावच्छित्नपवेतप्रकषारतायाः संयोगसम्बन्धा- वश्छितराधेयतसन्बन्धानवद्छिद्ठपकारतालयेन faa: वादृषरानुगत- धमानाक्रान्तत्ेम ब सादृश्रन्नामदइयादनुभिद्यापत्तिः संयोगसम्बन्धेन afy- शाप्यधूमप्रकारक-परवैत विशेष्यक्चानौयपवंतनिरविश्ेषयतायाः हेतुतावच्छ- दकषसम्बन्धाव च्छित्राधेयत्वसम्बन्धानवच्छिन्रतेऽपि प्रकारतात्विर हेण हेतुता- वष्डेदकसम्बन्धादच्छित्रापेयलसम्बन्धागवष्छ्िप्रकार ताभित्तवमचचतमेव, एवं वज्िद्याप्यधुमः wad इति चरागोबधूमनिषविग्रे्यतायाः हेतुतारवच्छेदक- समन्धागदच्िद्रलेऽपिप्रकारताल्विर इत्‌ पक्तविशेव्यकपरामश-लिङ्विगर- शकपरामश्रयोः BEE! ग चेदमपि वडिथाप्यधुमवत्पवेतवान्‌ देग्र- दति श्ञानोयपरवैतनिष्प्रकारल-विगरेष्यतव्योरेकयेन हेतुतावच्छेदकसम्बन्धा, गच्छिघ्रापेवल्वसम्बन्धानवच्छिन्प्रकारतालस्य ताटगत्चानीयपवंतगिष्विभ्र- WHS स्वात्‌ ताटृशक्षानस्यानुगमानाक्रान्तलेन तादश त्ानादनुमिदनु- पपरत्तिरिति वार्थं । अन्तरा मासमानपदाथनिषप्रकारता-वि्रेष्यतयोर ब्ियाप्यधुमवत्यवतषान्‌ इति श्ानीयवङ्िथाप्यधुम-पवेततेतदुभवध- मषष्डि्रपवेतनिषपक्ारताया एव ॒वहिदाप्यधुमप्रकारतानिरूपितवि- wears ` प्रवंतत्व गिदप्रकारतामिरूपितल्ेन च प्वतलप्रकषारतानिर. पितबड़ियाप्यभुमवद्डि्रविरे्यवालापत्ति) रवं परदंतलग्रकञारतानिङ- परामशः | ४४५ पितपवेतलावच्छितिविगरष्यताला पत्तिः वङ्धियाप्य धुमप्रकारतानिरूपितवङ्कि- वयाप्यधुमावच्छ्रविेष्यतात्वापत्तिश्, शतः खवच्छेदकतागात्मकवड्िथाप्य- धुम प्रकारतानिरूपिता पव्वेतलवावच्छिन्रा रका विशेष्यता खपरा च तादृश- faternatem वङिथाप्यधूम-पव्वेततो मयधम्भावच्छि्ना प्रकारता खौ- अत्तेति तजन्लानोयपव्वेतनि टषिशयेष्यतायाः हेतुतावच्छेदकसम्बन्धावच्छि- जरधेयत्वसम्बन्धानवन्ित्परकारताभिन्रतवेग तादशक्चानादनुमितिनिष्पलयुहेव। ` वस्तुतः पच्तमुख्धविेव्यकषपरामणशोदेवानुमितिः न तु याप्यविेष्यकष-प्च- पकारकादिति मताभिप्रायेणेदं | रतेन वङ्िश्याप्यधुमवल्यब्येतवान्‌ देशर- दति क्ञानौयपव्येतनिष्टविषयतायां वङिाप्यथूमपरकारतानि रूपितलेनेव पन्बतत्वावच्छिबनत्वं॑ न तु दिव्याप्यभुमप्रकारतानिरूपिसविशेष्यतातवेन वङ्ि्याप्यधुमावच्छित्त्ं किन्तु परकषारतालनेव उमयधम्भावच्छदनलमिति मतानुसारेण धकारता-विदे्यतयोरेष्छेऽपि न खस्य शधम्नितावच्छेद- कत्वा पत्तिनिबन्धनदोष इति निरक्षानुगमे agua दुर्वांर- रवेति saat | केचित्त रेतुतावच्छेदकसम्बन्धावच्छिपन्ाप्यप्रकारलवानिरूपिता या हेतु- तावच्छेदक सम्बन्धा वच्छिाधेयत्वसम्बन्धागवच्छत्रा Gh. ता तदन्यत्वस्यप- विषयतायां निवेशात्‌ वश्याप्यधुमवत्पव्वेतवान्‌ दे इति क्चानस्यान्तसा भासमानपदाथंनिषपरकार्ता-विेष्यतयो रेक्येऽपि नासंग्रहः तदीयपनेत- निदप्रकारतायाः संयोगसम्बन्धावच्छिन्नथाप्यप्रकारतानि रूपितत्वेन हेतु- तावच्छेदकसम्बन्धावच्छिव्र्याप्यपकारत्वानिरूपिता या GHA तदन्य त्वस्य aaa, रवं व्याप्यत्वावच्छ्निविषयतायामपि हेतुतावच्छेदकष- सम्बन्धा वच्छि्राघेयत्वसम्बन्धावन्छिन्नपन्तप्रकारत्वानिरूपिता या Bqara- च्छेदकसम्बन्धानवच्छिता प्रकारता तदन्यत्वं निवेशनौयं अन्यथा संयोगसम्ब- न्धावच्छित्राधेयत्वसम्बन्धेन च्थाप्यां गरे पत्प्रकारकस्य परच्छवद्याप्यवान्‌ काल- दति slaw गासंग्रहः KATE: | ४४१ तत्चचिन्तामणौ ay परनतो वहिथापयुमवान् वेति संग्रयात्‌ अनुमितिवारशाय परमै. तबावद्छेदेन वज्ियाप्यधुमामावाप्रकारकले सति पवैतधर्मिवङिथापणय- धुमप्रकारकावरूपं निश्चयववं खनुमितिजगकतावच्डेदकं वा, रवं वशिथष्यो धुमः पवेतेन वा एति संश्यादनुमितिवारणय याप्यधिक्षपक्तामावाप्श्च- रक्षे सति थाप्यधम्मिकषपत्तप्रकारकतमनुमितिजनकतावच्छेदकं वक्तं तथाच कचं पर्तविेष्यक-लिङ्धविशेव्यकप्ररामग्रयोरेकरूपेण हितुलं | ग च प्रह्ततावच्छेदकावच्डेदेन ्ाप्याभावाप्रकारक्षषविि्टं चत्‌ थाप्यवि- शे्यक्षाधेवतासमबन्धावच्छिततप्रतियोगिताकपक्ामावापरकारकं यद्याप्यतलाव- श्छितरविषयतानिरूपितपक्ततावष्छेदकावण्िद्विषयताश्रालि wea ततेन हेतुलाब्नोक्कसंशयादनुमिलयापतन्तिरिति ave | एवमपि परव॑तत्वसामाधिक- cam वज्गिथाप्यघुमामावावगाडिनः पवेषलावष्डेदेग बङि्ाप्यधुमावगा- दिग पवतो वङिवायधुमवाघ् वेति संग्रयादनुभिलापरत्तिः senda सापि पवंतलवदच्छेदेन वहिष्याप्यधुमामावाप्रकारकलात्‌ । न च प्रवेतध- मिकवडिथाप्यधूमाभावाप्रकारकलमेव चाने निवेश्रनौयं तथाच परवेतलसा- मानाधिकरण्ेन वङ्ि्ाप्यधूमावगाहिनि प्रवेतलवावच्छेदेन वहियाप्यधुमा- anfefa च ant पवेतधमिकवङ्िदयाप्यधुमामावाप्रकारकलविरहात्‌ ब ताकृश्रसंगयाद्नुमि्याप्निरिति वा्यं। वं सति पवंतलसामानाधिकरणेग वडि्याप्यधुमावगाहिनः प्रवेतलसामानाधिकरखयेन वहियाप्यधुमामावाब- गादिनिखयादनुमिचनुपपत्तिः तद प्रवेतधनिकवहियाप्यघुमाभावाप्रकार- कावविर हात्‌ इति Settee प्रव॑तलवावच्छेदेन व्तुमितिं प्रति प्रव॑तला- Tete वशि्ाप्यधुमवक्ानिश्चयः कारं पवैतलसामानाधिङ्गरखेन बङियाप्यधुमपरामणात्‌ परवेवलावच्छेदेन वानुमितेर खौकारात्‌ पवेवल- सामानाधिकर णेन वक्तुमिति प्रति तु पव्वैतल्सानानाधिकरधेन aty- द्ाणधुमवत्तानिखयः कारणं, रव पवेततवावच्छेदेग वड्लुमितिं प्रति पव- तलद्यापक-वहिथाप्यधुमप्रतियो गिक -संयोगसम्ब्ागवच्छिप्रारताभिन्न ULIa | 809 ` ग्थाप्यत्वावच्छिन्रविघयतानिरूपित पवेतत्वव्यापकवहििव्याप्यधुमप्रतियोागिक- संयोग सम्बन्धावच्छित्नाधेयत्व तम्बन्धानवच्््रिपक्षार ताभिच्रपत्ततावच्छेदकाव- च्छित्रविषयताग्रालिनिश्वयनिदकारणतायां पर्ववत्वावच्छेदेन वह्ियाप्यधुमा- मावा प्रकार कत्वं चवच्छेदक, रवं वह्िव्याप्यतावच्छेदेन तादृ शाघेयतासम्बन्धा- च्छतरिपवंताभावा प्रकारकत्वमप्यवच्छेदकं, पव॑तत्वसामानाधिकर येन वश्मु- मितिं प्रति पव्बेतत्वसामानाधिकर णेन व्ि्याप्यधुमवन्तान्ञानकारणता- यान्तु पवतत्वावच्छेदेन वड्िव्याप्यधूमाभावाप्रकार कत्वमवच्छेदकं इति ग पवतत्वसामानाधिकरण्टेन ब्धिव्याप्यधुम-तदमावावगाहिनिखयादनुमिय- quate: | ग च वङिव्याप्यो ya: wad वहियाध्यधुमाभाववांख पवैत- दति समुहालम्बनश्चानस्य पवेतत्वावच्छेदेन वहियाप्यधुमामावप्रकारकत्वेन निखयत्वानुपपत्तिरिति वादृश्परामश्रंदशायां खनुभित्धनुपपर्तिरिति वाच्यं । प्राचीनमते पवंतत्वावच्छेदेग वहिव्याप्यधुमामाववत्ताबुदधिं प्रति वङ्ि्याप्यधरमिंकस्य संयोग सम्बन्धा वच्छि्नाघेयत्वसम्बन्धेन पवंतप्रकारक- निखयस्यापि कार्यसषमावेन प्रतिबन्धकतया ताद श्न्नानस्याहाग्यत्वेन व्नुमितिजनकतावच्छेदकभूतानाा्तवानाक्रान्ततया तादृग्रश्चानादनु- मित्बनुपपन्तिविर हात्‌ इति | केचित्त हेतुतावच्छेदकसम्बन्धावच्छिब्राधेयतासम्बन्धावच्छि्रप्रतियोगिता- क पत्ताभावप्रक्षारत्वानिरूपिता या च्ाप्यत्वावच्छित्रविषयता तत्रिरूपिता या हेतुतावच्छेदकसम्बन्धावच्छिन्न्याप्याभावप्रकारत्वानिरूपितपच्तावच्छ- दकावच्छिन्िविवयता तच्छालिश्चामत्येन कारगात्वं संशये प्रकारतादयनिरू- पिता waa विरेष्यता तथाच परवेतो बह्टिव्याप्यधुमवान्न वेति संशये या पक्चतावच्छेदकावच्छत्रिविषयता सा ग थाप्याभावप्रकार्त्वानिरूपिता, वषटिव्याप्यधुमः प्रद वेति संश्रये च या तादृशधुमत्वावच्छित्रविषयता सा न पच्ताभावप्रकारत्वानिरूपितेति तादशसंश्ययोनं निखयलवं दाः | 8४८ avaferntealt ng पवता वह्िथाप्यधुमवान्‌ इदं we वहियाप्यधूमामावबति वहि्या- प्यूमप्रकारकमिलयपामाण्यक्ानास्लन्दितपरामशरत्‌ पवत AHA CETTE: शाय रवं वङ्ियिप्यो धुमः प्रवते ददं श्वानं च्या पेयतासम्बन्धावच्छित्रप्रति- योगिताकपव॑तामाववति तेन सम्बन्धेन पवेतप्रकारकमिवप्रामाख्न्नानास्- न्दित्याप्यविशेष्यकपरामश्रादनुमितिवार्णाय च तादृशप्रामारक्राना- मावदयं व्याप्यत्वायच्छिन्नविषयता निरूपितपक्ततावच्छेदकावच्छिद्रविषयता- ्रालिनिखयनिष्टकारणतायां अवच्छेदकं अवादयं वक्तं, तथाच तयो विशेष्य विरेषशमावेन विनिगमनाविरहात्‌ गङतर् कार कार णभावदयमावश्यकं डवे पर्व॑तो वद्ियाग्यधुमवानिदं षाग खाधेयतासम्बन्धावच्छत्रप्रतिवोमिता- कुपव॑तामाववति तेन सम्बन्धेन पवेत प्रकारकमिलप्रामाणक्चानाखन्द्तिप- craig वज्कि्ाप्योधुमः पवते इदं चानं वडि्याप्यामाववति af eer प्रकारकमिलप्रामाखन्ञानाखन्दितपरामशाच्च सवानुमवसिद्धाया शनुमि- AVATAR: | न च यदृयदप्रामाखन्नानलक्वे प्रवं तध्िक्घवज्यनुमिते CANS वत्तदप्रामा्क्नानामावागामेव कार णतावन्डेदकतया निरक्ाप्रा- मआख्क्चानामावानां क्षारबतावच्छेदककोटौ ्चपविद्लाब्र तातुपपत्तिः दति वाच्यं । ay वड़िशाप्यधुमवान्‌ Waa ददं Ws अधेयतासम्बन्धाव- च्छघ्रप्रतिवोगिताकपवैतामादवति तेन सम्बन्धेन पवतप्रकारकं भाविन्नानचच तादृषं एवं माविन्चानद्च वज्कामाववति वद्िप्क्ारकलश्याप्यवदिद श्वान वङ्ि्याप्यधुमामाववति वहिथाप्यधुमप्रकारकत्व्याप्यवत्‌ वङ़िाप्यधुम परव॑तयाप्यवानिति समहालम्बनपरामश्ः तदुत्तरं पवतो वह्िमान्‌ वहि शाप्यो wae पवते तज्ानचच वज्ियाप्यधुमामाववति धुमप्रकारकं वडा- भाववति afeuarea इति समृषालम्बनानुमितिः aque एनवंहनुमि- fagay: रतादश्र्यलोयपुवंपरामशेधमिकाप्रामाखन्चानख SAHRA प्रामार्यच्ानाखन्दितवक्यनुमिदनुपपत्तिः अतललस्यानुत्तेभकत्वमवश्यं वक्षं दर्यप्पिमश्षणे वह्मतुमितेरापरसिनिषय्युव | न च प्षेतधमिक- ULTH! | . gee aos प्रति fam: प्रतिबन्धक्षतायां सिदिलरूपानुमितिघमिंकतद्‌- खश्चानयक्तरत्तनकत्वाखोकारात्‌ खिदिरू्यप्रतिवन्धकवश्रारेव shy $जुमिधापन्िरिति ae) रवं सति वह्िद्याप्यघमधमिकप्व॑तप. ॥ सकपरामश्रधमिकताटश्रपरामग्रपूकौलन्नाप्रामाखच्चानगाद्राव ताकृश् मर(मश्रतोयच्चणेऽनुमितिनं स्यात्‌ इति चेत। न । बङ्िद्याप्याभाववदहिष्येश्य- कत्वावज्छितरवहियाप्यपकारकलप्रकारतानिरूपितोमयाडतिधम्मोवच्छि्- चागनिषविधव्यताकश्चानामावविशिटयाप्यलावच्छितिविषयतानिरूपिता या प्रक्तामाववद्िशेव्यकलवावच्छि्रिपत्तप्रकारताकलप्रकषारतानिरूपितोभ- याढत्तिधम्मावच्छिति-्षाननिरुविशेव्यताक-क्षागामावविधिदटपन्ततावच्छेद्‌- कावच्छिघ्नविषयता ताटशविषयताश्ालिच्नानत्वेन हेतुतस्योक्तलवात्‌, श्था- प्यत्वावच्छि्िविषयतायां aguas खविरेव्यताश्रयनिरूपितल खौ यविश्चेव्यतानिरूपितप्रकारताकत्वावच्डिन्नविषयतानिरूपित्ाप्यलवच्छिघ्- विषयतामिरूपित-थाप्नित्वावच्छिव्रिविषयतानिरूपित-विषयतावष्छेदकवङ्कि- त्वावच्छित्रिविषयतानिरूपितद्यापतित्वावच्छिन्रविषवतानिरूपरिता सतौ या प्चतावण्छेदकावच्छिन्रपि्ेष्यतानिरूपितापकारता Tae रतदुभवसम्ब- न्धावच्छिद्रप्रतियोगिताकः, वं प्तविष्ेष्यतायां तादश््ामामाषः खौय- विश्येव्यताश्चयनिरूपितत्वं खौय प्रका रकत्वत्वावच्छित्रविषयतानिरूपितविष- यतावच्छरक यत्पच्षतावच्छंदक तद वच्छ्रत्वे सति साध्यय्याप्यलाबच्िद्न- विग्रव्यतानिरूपितप्रकारतात्वच्च र्तदुमयसम्बन्धावच्छिन्नप्रतियोगिताकः way वड़ि्याप्योधूमः पव्वेते इदं ज्ञानं वहिव्याप्यामाववति बङ्ि- व्याप्यप्रकारकं द्र्प्रामाणन्चानाखन्दितपरामश्रादनुभितिः निर्न॑ङति तथाहि तादृश्ाप्रान्छन्नानस्य fate aefwarat धमः परमते RAHA तन्निरूपितत्वस्य तज्‌ ्रानोयय्याप्यत्वावच्छत्रधिदेव्यतायां सत्वेऽपि तादश्णप्रामाण्यच्च नौयप्रज्ञारकत्वत्वाव च्छि विषयतानिरूपित. श्याप्यतवावच्छित्रविषयतानि रूपितय्याित्वावच्छिन्न विषयतानि रूपित बिषय- 57 ) $ < ¢ eye तत्वचिन्तामणौ तावन्छेदकौभूतवडितवावच्छििविषयतानिरूपितथ्चाित्वावच्छितर विघयतानि सूपितप्रकारतातवस्य तच विर हात्‌ निरक्तोभयसम्बन्ावच्छिव्रप्रतियोगि ताकषनिरक्घाप्रामाणखन्ञानाभाववन्वं तचाच्चतमेव, ज्चाममेदेन च विषयता ead यं प्ररिम्कारः न तु समागाकारकक्चानस्येकषविषयतावादिमते, तथा खति वङ्किथाप्यधूमवान्‌ पव्येव इदं ञानं वड्िथाप्यधूमामाववति वहिश्याप्यधुमप्रकारकं दर्प्रामाण्यक्चानाखन्दितिपरामर््रौया या विषयता त्या VI शप्रामाखक्षानानाखन्दितताद श परामर्णोवतया प्रामाण्य. च्ानानासन्दितश्नानोयवयाप्यलावच्छित्रिविषयतायामपि निरक्ताप्रामाख- च्लागविरष्योभूतपरामण्रं निरूपितत्घटितोभयसन्बन्धेन अप्रामाण्क्नाग- सत्वात्‌ सप्रामाखन्लानानाखन्दितिपरामण्ादनुभित्यमावापत्ते रवं प्रका- रेण इदं शानं प्षामाववति पक्तप्रकारकभिद्यप्रामान्नानाख्कन्दितव- डि्ाप्यधमप्रकारक-परयेतपिषेषयक्षप रामात्‌ agfafafrate | न च खविरेष्यौश्ववश्लाननिरूपितत्व-खौयप्रकारत्वत्वावच्छिन्रविषयता्योग- तप्रकारतानिरूपकतेतदुमयसम्बन्धावच्छिपरप्रतियोगिताकाप्रमाखन्नाना - माकरी शिद्धमेव ग्ाप्यलावच्छिन्रविषयतायां निवेश्यतां किं शुदसोक्षस- ग्नन्धावच्छघरप्रतियोगिवाकामावनिवेशनेति वाच । णवं खति वहियाप्य- धूमवान्‌ vale ददं चानं वङियप्यधूमामाववति वह्ियप्यधुमप्रकारक- निद्यप्रामाण्यन्चानमेव वजङ्ियाप्यत्वावच्छित्रनि रूपितप्रकषारितात्ेग wat न्तलेयपरक्षारितामवगाद्य उत्तं॑तादृाप्रामाखन्षानाखन्दितपरामग्र त्‌ सर्व्यानुमवसिडानुभितयनुत्पादस्यापलापप्रसकात्‌ तादृश्च्रानोयप्रकारिता- लावच्छन्नप्रकारिताख्रयो्ूवच्च(नान्तरोयप्रकारितानिरूपकतस्य ater शामर्नयत्रिषयतायां विरहात्‌ । रवमिदं॒न्नानं प्तामाववति wy: प्रकारकमि्यप्रामारन्चानामावस्यापि उक्तदुरतरसम्बन्धावच्छतरिपरतियो- मिताकलद्यात्तिः खयम्‌इनोया | waza बह्ियाप्यधुमतावच्छतर विभयतानिरूपितपन्पैतत्वा वच्छ विषयता एालिनिखयो तरपव्यैत धम्मिकव- OUTTA | ४४९ जनिं चि aque प्रति तादृ्निखयत्वेन हेतुत्वे वङ्िथाप्यधुम प्रकारकपव्यैतवि- अयोत्तरागुमितिर्णायतामितीष्छातः wit ap: लिङिसश्मे — wad asigqfafantaa म तु वहियाप्यविरेष्यकप- 4 ध्वेत प्रकारकनिश्चयादिति नियमानुपपत्तिः, aufe तादणेच्छाविरइवि- गिसिद्यभावस्य का्येतावनच्छेदकं यदि पव्वेवधम्सिकवङधिवयाप्यधुमप्रका- रकनिखयोत्तरामुमितित्वं तदा यदा बह्ियिप्यधुमः mat इति निख- योऽस्ति निरक्तसिद्यमावख् दक्षते न ॒पुगवेङिबाप्यधुमवान्‌ oa इति परामश्रः तदापि पव्बैतधम्मिकवञधव्याप्यधुमवततानिश्वयोत्तरायुभिति- त्वावच्छिव्रस्य निरक्तसिद्यमावात्कपच्ततारूपकारणवलात्‌ खापरिदुरन्बा- शेव, यदि च पव्वेवधम्मिकवशि्यप्यधुमवत्तानिखयोततर पव्येव धम्मिशष- वज्राशुमितिलावच्छिन्ं प्रति पव्वेवधम्मिकवङ्िव्याप्यधुमवत्तानिखयो्षरानु- मितिर्जायताभित्याकारकेच्छाविरहविशिदटपव्बेतधम्मिकवङिमन्तनिखया- भावत्वेन = कारयात्वं वङ्धिव्याप्यधम्मिक्षाधेयतासम्बन्धेन पव्वैतप्रकषारक- निखयोत्तर पन्वेतधग्मिकवकानुभितिं प्रति तादृएनिश्चयोत्तरागुमितित्व- प्रकारकेच्छाविरह विशिधसिद्यभावत्वेन aud तदा यदा केवलं बहक ayaa yaa दति परामश ana सिख गाल्ति तदोक्घ- प्ततादयसश्वात्‌ प्रचताकाय्येतावच्छेदकौभूतवह्धिव्याप्यधुमवत्तानिख्यो- तरानुमितित्वावच्छिघनस्येव ग्याप्यधम्मिकपन् परकारकनिखखयोत्तरानुमिति- ल्वावच्छ्नस्याप्यापरततिः TAT ता$ृशपत्तताइयस्य सत्वात्‌ तत्वा्य॑ता- वच्छेदकावच्छिब्रापादगस्य स॒घटल्वात्‌ । अतरखव सिद्युस्रामुमितिं प्रति सिषाधयिषायाः कारणत्वे aa सिषाधयिषा aaa सिद्धिर्नाल्ि तच सिषाश्चयिषारूपकारबलात्‌ सिद्यत्तरागुमितित्वावच्छित्रा प्रततिः मधरा- may waa दत्ता सिद्युत्तरानुमितिं प्रति सिदेश्पि हेतुतवमुक्षा ताकृश्राप्तर्वारिता, Taq Waa इव परामभ्रस्यापि प्यैतधम्भि- कवह्कियाप्यधुमवन्तानिखयोत्तरामुमितित्वावच्छित्रं प्रति सादश नियते eu avaferntaat एकं Fad ्थाप्यधम्मिंकपर्प्रकारकनिश्चयोत्तरालुभिति प्रति तावृ्प निश्वयतयेगापर Vax, रएवथेकपिधपरामशंसत्वे खन्यप्र्ततावलात्‌ गान्ध विधानुमितिलवावच्छित्रापत्तिः रकविधपर्षतायाः अन्धविधपरामग्रस्यास- इकारिवात्‌, wy awry यद्याप्यलावष्छिश्रविषयतानिरूपित-# प्रश्षतावच्छेदकावच्छिप्रिविषयताशालिनिख्योत्तरानुभितिलवावद्छिन्नं प्रति तादश्रनिश्चयतेगेक रूपेण कार णलवसुक्ं तत्य्तता गृरूखामिव नद्यानामपि मते गानुमितिङ्ेतुरिति केवलाग्वयिग्मग्धोक्षलिखनानुसारेगेति | नैयायिकमते थाप्यतवादच्छिन्िविषयतानिरूपितप्रच्ततावच्छेदकावच्छि्- दिषयतााणिनिखयत्ेन कारणत्वं ममां सकमते तु रेतुतावच्छेदकावच्े- देन यापिमिश्वया्व' हेतुतावच्छेदकं रूपेण पत्तधमं तानिखयगव दगडतव-चक्र- लवादिवत्‌ कारणतावष्डेदकं, TAHA कारयतावच्छेदकलावासम्भयेऽपि यच बङ्ि्यप्यो धुमः धूमवान्‌ पवतः इति art तदुत्तरक्तयो सिद्यादि- प्रतिबन्धरकवश्रात्‌ न परवतो वह्िमानि्चनुमितिः किन्तु वङ्कि्ाप्यधुमवान्‌ पव॑त दति परामशः तच मीमां सकमतसिद्धकारणतावच्छेदक दयस्य खप्र- क शवादिगुरमते प्रधमोपश्थितलरूप्रलाघवसम्भवात्‌ दति मथुरानाये. vite, चेद feat खपरकाशवादिगुरमते वह्ियाप्योधूम इति wane धुमे विद्यातं जानामि दरयनुयवसायो नियमतोनायते विषयद्राकसामयाः विषयुरस्कारेण च्ानय्राहकषतनियमात्‌ न तु ताटशक्नानकाले ya वि निखिनेामीद्ाकार कानु्वसायः areata. प्रकारकतवविशिदयापिप्रकारकन्नागत्वपय्वसत्रस्य थाप्निनिखयतवस्य शाने दाततिप्रकारकवे याघ्यभावाप्रकारकत्ववेशिय्राहकसामय्र अतिरिक्षाया- पेक्चयोयलवात्‌, तथाच यत्र या्यमावाप्रकारकवैशिष्टगरारकसाममग मालति किन्तु ्ाप्यामावाप्रकारकलवेगिटगाइकसामयो वत्ते ay ats शापधुमवान्‌ waa इति श्राग्षाे पर्वते वह्ियाप्यं निखिनोमि इवे. वालुखचवसायो जायते ग ठु धूमे वङ्ि्ातिं निश्िगोमौयनुब्यवसायः पशामशंः। ४५९ व्चयलेवालुमितिकारणतावष्छेद कमिति भावः । यदा "पच्ध- we पच्तावच्छेदकस्छ, व्याततिविशिष्टज्ञान' engafeafare- १ पचताव च्छेद कस्येव्यज खाव च्छिन्न विषयता निरू पितलं “क्यः, तस्य च व्याघ्यवच्छिन्नविषयतायामनयः, तथाच प्ता- वच्छेदकावच््छिन्नविषयतानिरूपित-व्याप्यवच्छिन्नविषयताश्लिन्ना - ममेवानुभितिदहेत्रिति Gata एव शब्दार्थः | यन्त॒ "पचधमेस्य' पकच्चतावच्छेद कावच्छिन्नसखय, wna षष्ठो, व्यातिविश्िष्टक्ञानेंः वया्िविशिष्टप्रकारकन्ञानं, पचतवच्छेदकाव- fea व्यािविशिषटवेशिष्यावगादिन्नानमिति यावत्‌, तदेवालुमि- तिद्ेत्रितव्यथेः, नव्यनये पच्ततावच्छ दकावच्छिन्नविशेष्यकव्यात्ति- विशिष्टवेशिष्यावगाहिन्नानसैवालुमितिडेतलादिति वद्न्ति। az- सत्‌ । श्रगरे व्यायविशेव्यकपरामशरैष्यापि डेतुवेन वक्रदयतान्तदसङ्ग- त्यापत्तेः ।. भहावचार्य्यास् नतु प्राचां नये पक-व्या्भिविशिष्टोभय्रेशिष्चा- वगाडहिनिश्चयत्ावच्छिन्नकारणताप्रतियोगिक-काय्यैताघरितमतुमि- तिखल्षणं प्रागुक्त तचासम्भवि वद्किव्याणे धूमः धूमवान्‌ vei दति ज्ञानादष्यनुमिव्युत्पत्तेः तेन॒ रूपेएानुमित्यद्ेतुलादित्यत श्रा, 'पचधम्रस्येति, wry wad, इत्यतुमितिलच्णोपोहातसक्गत्या प्रतय्नन्थमवतारयन्ति | गुरः प्रत्यवतिष्ठते, ‘afafa, ्याप्यतावच्छरेदकप्रकारेणः तथाच गुरमतेऽपि गेयायिक्मतसिडक्ञारणतावच्छेदकस्य प्रथमोप्स्थि- तत्वरूपलाघव सम्भवतीति | eye araferataait yaatferarte, ‘erfrace arfafaqee, व्याति HAT व्या्यलुभवादनुमिन्यनुत्पारापत्तेः, "पचधम्मतान्ानं वच्छेदकप्रकारेण पलध्तानिशयलं, भूमलायवच्डन्निषयता(> इपित-पचतावच्छेदकावच्छिन्तविषयता्रालिगिञ्चयलमिति चावे, .. तथा" धूमलाद्वच्छिन्रलिङ्गकानुमितिं प्रति कारणएतावच्छेदकं, तथाच भूमवाद्यवख्छिनलिङ्गकारुमितिं प्रति धूमलावच्छिननविगरेय- ताका्तिनिद्चयवं धूमलाद्यवच्छिन्नविषयतानिरूपितपद्चतावष्केद्‌- कावख्छिन्नविषयताशालिनिश्चयवश्च इयं दण्डत्-चक्रल्वत्कारणएताव- waza, लिङ्गविगरेषणकं याशिज्ञानश्च^ नानुमिति्ेतुः, नथेरपि तस्मादतुमिल्यनभ्युपगमात्‌ इति ara: | “लाघवादिति नेयायिका- भिमतनिरक्रविषयताग्रालिभिश्चयलरूपकारणएतावच्छेदकमपेच्यास- दुक्ेतत्कारणतावच्छेदकदयस्व कुचचित्‌ प्राथमिकम्त्य्ोपखितलू- पलाघवा दित्यः, यच प्रथमं aA: धमवान्‌. पवेत इति ज्ञामं ततः सिद्धादि प्रतिबन्धकवधेन नानुमितिः सामयो विरहात्‌ किन्तु वह्किया्यधमवान्‌ ver इति विशिष्टपरामधेसरेव^) खप्रकाग्वादिनां rent मते तदभिमतस्य कारणएतावच्छेद- amare नेयायिकाभिमतकारणएतावच्छद कमपेच्य प्रथमं साचात्‌- तलात्‌ तदाश्रयात्मकखय ? त्मह्यचस्येव प्रथममुत्यनश्नलात्‌ | म चेवं यत्र प्रथमत एव वद्धियाणधमवान्‌ va इति सरण- (१) ग्थापिधमे दथाकारकन्नानद्ध्ययः। (२) सिद्यादिप्रतिवन्धक्षवगरेनानुभितिसामगरोषिरडात्‌ वङ्ियाप्यधुम वान्‌ परवत द्रति विशिङ्परामशंस्तत्रवेति wo Ge | (ई) कारणतावच्छदकाश्रयातस्मकम्यव्ययः। परामशः | a warn fafrsacrares नेयायिकसिद्धेकारणतावच्डेदकख्यापि खप्रकाद्वादिनां गुरूणां नये प्रायमिकम्त्य्विषयलमिति ae | न्यायमतसिद्धकारणतावच्छेदकखा गुरुमत सिद्धकारणतावच्छेद कदथ- व्यायतया खपरकाश्रमरय्यादया तत्मत्यक्षदश्रायां गृरुमतसिद्धकारणए- तावच्छेदकदयस्यावश्यं प्रत्यचोत्पत्तेरित्यभिमानः, यदा कदाि- MURATA कारणतावष्छेदकतायामविनिगमकलात्‌ कल्यनालाघवं विमिगमकमाह, परामगेरेतुलेनेति न्यायनये वङ्कि- ापयधूमवान्‌ पबैत द्यादिविशिष्टपरामशेाकुमितिरेतुलेने्ययै Rae भ्रस्मदुक्तकारणएतावच्छेदकदयस्य श्रतुमित्यय- व हितपूष्वेवन्तितावच्छेदकवेन उभयवादि सिद्धानुमितिनियतपूष्वेव- न्तितावच्छेदकताकलादित्य्थैः, नेयायिकसिद्धययोक्रविशिष्टपराम- शैखाणसमदु ककार एतावच्छेदकडयाकरान्तवात्‌, तथाच नेयायिकशिद्ध कारणएतावच्छ दके श्रन्यया सिद्यनिरूपकल-नियतपूष्वेवन्तितावच्छेद्‌- कलयोदंयोः कल्यनामपेच्छ नियतपूव्वेवन्तिलावष्छेदकलेनोभयवादि- सिद्धश्ासमदु क्रकारणएतावच्छेद कदयस्य श्रन्यथा सिद्यानिरूपकलमाच- कल्यनालाघवादिति भावः। यद्यपि न्यायनये वद्किव्याणवानय दति वङ्किव्यायतावच्छेदकाप्रकारकपराम्ाद्यचानुमितिस्त् व्या्यता- वच्छेदकप्रकारकवयािनिश्चयाद्यभावेन मोमांसकामिमतकारणता- वच्छेदकद्यस्याणुभयवादिसिद्धनियतपूल्ेवन्तितावच्छदकतया इयोः era विशिष्टं तथास्य दोषस्य यन्धशृतेवाये वच्छमाएलान्ञासङ्गतिः। (१) धुमत्वसामानाधिकरण्येन वङ््ाल्यवगादिनि वज्गि्ाप्यधूमवान्‌ yaa इति qa ण यभिचारात्र याप्तवमिल्याश्येनोह्कं खभिमान दति | sud © देण ९ ३९ == & ्ाञ्चष्ठ॒"“परामशेतुलनेति व्याणयतावष्डेदकप्रकारकव्या्ति- मिख्चय-्ायतावच्छेदकपरकारकपचधमेता निश्चययोः afer वान्‌ पव्येत द्यादिनियाथिकाभिमताहुमितिकारणेग्धतविष्ि्ट- पराम प्रति जनकलेनेत्यधै, “श्ावष्ठकला दिति WAG HAITI च्छेद कदयख उभववादिसिद्धाहुमितिनियतपूष्ेवत्तितावष्डेदकता- कलादित्ये,। न च वह्कियाणोधूम दृत्यादिबाणयतावच्छेदक- FRITH AAAS विरषणतावच्छेदकादिप्रकारकज्चामविधया विशिष्टपरामगेजनकलेऽपि ^ धूमवान्‌ पर्त दत्यादियाण्ताव- च्छदकप्रकारकपचधमेतानिखयस्य न विग्िष्टपरामग्रेजनकलमिति वाश्ं | तस्यापि पक्तादच्छेदका दिप्कारकज्ञानविधया विश्टप- रामश्रैजनकलादिति rem: | तदसत्‌ । तथापि पचे fayafa- श विषयलान्तभावेणाजनकतया तदवच्छिन्ना नियतपूष्यैवत्तिला- fag: वद्ियायो धूमः पव्वैतशच दर्यादिकेवलपव्यैतलादिप्रकार- कञ्ञानादपि वद्किव्याणधूमवान्‌ usa शत्यादिविशिष्टपरामभेषमभं (x) उमयवाद्सिद्धनियतपृब्यवन्ितानवच्छे दकतयेति क° । (x) प्रमरस्य साध्यवाप्निषिगिरुेतुवे शि चयावगाडिलनियमेग पर- an प्रति डतुषिरेश्यक-सध्ययाप्िपकारकनिश्वयस्य विरेषशतावश्डेदक- पृकास्कनिखयविधया TARA arentrere अलुमितिनियतपूव ब्तिलाबग्यकल्वेऽपि परतविरेष्यकङेतुप्रक(रकनिखयसानावण्कतवग अनु मितिनियतपुनवैवत्तिल्मसिडधमिति मावः। | (३) विण्ि्टबुदि प्रति विश्चषयश्नानस सामान्यते हेतुत्वेन हेतुमान्‌ प्त दद्याकारकच्नानस्यापि प्चतावच्छेदकादिविणिदबया्मकपरानशर प्रति विगरेषणन्नागविधया ननकल्वमिति भावः | परामश्रः। . aye वादिति wa । गनवस्त तदुभयर्पेष कारणव fra fae fret आह, “एवश्चेति, शक्ानदयादेवेत्येवकारोऽथ्े, नेयायिकसिदधबि- frente धूमो वह्कियाणो धूमाच wad इति षमूहा- . SHAM च यथोक्षकारएतावच्छेदकदयाक्रान्तयावधारणश- aye, श्र यथोक्राण-पच्ोभयवे शिष्यावगादिनिखयलमनुमि- तिभनकतावच्छेदकं ग वा ताद्ग्रनिश्चयासमानकालौनं वह्कियाणो धूमो धूमवान्‌ पव्येत दति ज्ञागमतुमिलयुपधायकं न वेत्यादयो विप्रतिपत्तयः, anfafafires शिश्चावगाहिमिखयस्येवानुमितिजन- कलमिति wa) वयानििशिष्टवेगिष्चावगादिनिशयतयं श्रनुमि- तिजनकतावष्छेदकन्न वा इत्यपि विप्रतिपत्तिः सम्भवति, afizer- यधूमवानवं इति wa श्रलुमित्युपधायकंन्न वेति न विप्रति- ofa: परनयेऽपि तादृज्ञानादहुमिलयुत्यत्तेरिति धेयं । “are लश्नागमेवेति यायलावच्छिन्नविषयतानिरूपितपचतावच्छेदकाव- च्छिलविषयता श्रा लिनिखय warn, लाघवात्‌" कारणतावच्छ- दकलाघवात्‌, श्रावश्चकलवाच्चेति परनयेऽपि तादृ श्विशिष्टविषय- ताश्लिनिश्चयस्यानुमितिहेतुलावश्कलाशचेत्यथः, ‘sonar ft कचित्‌ पाठः तच तादु शविषयताश्ाशिनिश्चयश्य परनयेऽणलुमितिं भ्रति कारणवा्चेत्यधेः । श्रतुभित्ुत्यत्ययवहितपू्वे तादृग्रविगिष्ट- विषयताश्ाशिमिश्चयः कापि नास्तोति atu दुषयति, ततस्धेति ताद्शविशिष्टविषयताधालिमिश्चथखेत्यथेः, ्रतुमितेः पूष्यै अलु- (x) marae इत्यधेः | 98 gys तक्षचिनामणौ भि्यव्यवहितपू्यै, “afagt sera, "युगपद्‌ पथिल्यभावादिति wafer चणेऽव्यवहितपूवयेल-काशिकविगेषएताग्यामतुमिति-ताद- , श्रविषयताशलिविग्िष्टपरामशेयोरपसित्यभावादिल्यथेः, तथाच ual श्रव्यवदितूष्वेवसमबन्धेम काय्यै तदा कालिकसम्बन्धेन कारण- तावच्छेदकावख्छिलमित्यग्वयसरसारन्ञानस कारणताग्रादकषयाभा- बात्‌ कारणतायरहासम्भव इति भावः | केचित्त श्यायलन्नानसेवेति यात्िमरकारकश्चाममेवेत्यथेः,(१ एवकारात्‌ व्थायतावच्छेदकावच्छिन्लविशरेव्यता निरूपितलसख व्यात्नि- प्रकारता विशेषण अवच्छेदः, “शाघवादिति या्तावच्छेदकाव- ख्िनललविगेतानिरूपितव्यापिप्रकारताशाशिनिश्चयतवमपेच्छ afr प्रकारकनिश्चयवस्यावश्छेदकस्य रघुलादि्यथेः, कल्पनालाघवमाङ, “श्रावश्चकलाद्चेति व्याणतावच्डेदकावच्छिश्नविगरेथतानिरूपितया- तिप्रकारताग्रा सिनिखयलावच्छिनन्य नियतपूव्वेवत्तिवेन afi प्रकारकनिखयलावच्छिन्नस्य नियतपू्वन्निताया श्रावश्धकलाच्े- ae, उपजौयलाञ्चेति we बयाकिप्रकारकनिश्यलावख्छिश्नस्य व्यायतावच्छेदकावच्छिन-विगे्यतानिरूपितव्या्षिप्रकारताशाशिनि- खयलावच्छिन्नयापकलाचेत्यधैः, तथाच नियतपूवयैव्तिलसुभयवादि- सिद्धमिति भावः, care: । तदसत्‌ । (तखेत्यादिदूषण्णसङ्गतेः, श्रसुमितेः wai यातिप्रकारकश्ागस् उभयवादि सिद्धलादिति ध्येयं | (१) शापि्लानस्य करणपिधया कारणत्वं न तु WANNA: ° विधया दरति केषाब्धिदभिप्रायः। UTTAR | ४५९ wa यथा तस्षाविशिष्टसरणे सतीन्दियसन्निषृष्टे स शवायमित्यमेदप्रत्ययेा भवति तयेग्द्ियसन्िरृषटे धूमे वहिव्याप्यधमस्मरणे धूमत्वासाधारणधम्मदशनाश्या- - प्योऽयमित्यमेदग्रत्ययः स्यात्‌ सामग्या इत्तत्वादिति स रवानुमितिहेतुरिति चेत्‌। न । प्रत्यक्षसाग्रोताऽनु- ren क णी श्रनुभित्यग्यवहितपूष्वै तादृशविशिष्टविषयता श्रालिनिखयन्या- सिद्धिं परिहरति, “शरेति, "व्किया्यधूमसखरण इति, धरमवाम्‌ परमत इति mit चेति येष, रुमलाखाधारणेति पूमलरूपवयाण- wai Tak, एतच्च संप्रयोत्तरं परत्यक्ाभिप्रायेण, ्याणो- ऽयमितोति अतुमित्यवयवदितपूै बद्कि्ाणोऽयं पव्वेते इत्या- कारकनिरुक्रविषयताग्रालिनिश्चयात्मकः समूदालम्बनाभेदप्रत्ययः ख्यादित्येः, “सामग्या उत्तला दिति श्रभेदम्रत्ययसामयोटत्तवा- न्नादृश्र विषयता ग्रालिनिश्चयसयापि सामग्या वत्तेमानलादित्यथेः, “ख एवानुमितिद्ेतुरिति एवकारोऽ्यधं सोऽयतुमित्ययवहितपूने- वर्तौल्य्ः। यद्य एवकारो भिन्नक्रमेए सोऽनुमित्ययवहितपएव्य- वर्॑बेत्यर्ः, "व्यायाभेदप्त्यय इति तादृ ्रविषयताप्रालिनिख्चयात्म- कामेदमत्यय इत्यथः, ्रन्यथा' अतुमितिसामग्या Tea, aq जेयायिकसख । “Aca इति, पवेत दतयच्छुङ्ःलन्चागवत इति षः, श्रथमत एवेति अरनुमित्ययवहितपू्वेमेवेत्यथेः, भासते" पव्वैताभे विगरषणोश्ते धूमे भासते, शआप्तवाक्यादिति, षकङ्कि- दयाणधूमवान्‌ Tart इति सरणं वेत्यपि बोध्यं | " तजोभयचापैति, eye arafarataat मितिसामग्धा sare अनुमितिरोवोत्यद्चते न तु rater, अन्यथा तवापि परामर्शानन्तरं परामर्शान्तरम्‌ तदनुव्यवसायो वा भवेन त्वनुमितिः। अथ धूमो afgera इति सरतः पव्व॑तोयधूमे- न्दियसन्निकये प्रथमत रव श्य पि-धूमत्वयोवेध्िटं यव ०००७० श्रवयवहितपूवैल-काशिक विग्रषणएताग्धां श्रनुमिति-तादृ शविषयता- श्राशिभिशययोरन्वयसरवार ज्ञाना दिषल्लारिति भावः । (लाघवा- रिति श्रवच्छेदकलाघवादित्यथंः, न्यायनये च वदह्किव्यायवामयमि- ह्यादिग्याणतावच्छेदकाप्रकारकश्ान्दादिपरा मरणादेव यत्रानुमिति- कज वयाणयतावच्छेदकप्रकारकग्धािमिखयाच्चभाषेन वदभिमतका- रणतावच्छेदकडयस्याणुभयवाद्यसिद्धनियतपूव्वेवत्तितावच्छेदकताक - तथा. कल्यना गौरव विरदाशचेत्यपि बोध, एतत्‌सूचनायेव ay शाप्रवाक्यादिति wat, "परधमेयायवन्ञानसेति परतावष्छेद्‌- कावच्छिन्नविषयतानिरूपितन्यायलावच्छिननविषयताशालिनिखथल - शेत्यचैः, “हेतुल्कारयनात्‌" हेत्‌तावच्छेदकलकस्यनात्‌, श्रन्यत्रापौति वद्िथाणो धुमः धूमवान्‌ पर्वत इति श्ञानोत्तरं यचानुमितिख- wie, (तयेति श्रनुमितिसामग्यभायेन तादृशक्नानायवदि- तोत्तरोत्पश्नख तादृगविषयताश्रासिमिञ्चयदवातुमिलयुपधायकल- मित्यचैः, ‘fee लिङ्ग-पचोभयसिन्‌, प्रत्यचविगरिष्टश्नानेति (१). उमथवादिसि डनियतपुववेव त्तितानवच्छेदकतयेति we | UTA: | १९९ मासते विरेषशत्तानस्य पूय THAI तच, यच ATH बाक्यादहिव्याप्यवानयमिति त्रानं तत्रेभयचापि शा- TA पक्षधम्मेव्याप्यत्वन्नानस्य रेतुत्वकल्यनादन्य- चापि तथेति ेत्‌। न । इद्दियासन्निषृष्टेतौन्दरिये च लिङ्गे प्रत्यक्षविशिष्टन्नानसामग्रौ विरहात्तेन विनाजु- भित्यनुत्पादापत्तेः अस्मदुक्तसामग्बश्च तचापि THT । area हेतरहतमाम waa एति श्ानोत्तरप्रात्यशिकतादृश्- विषयता ग्रालिनिश्चयसामयो विर हादिल्ययेः, तेन fen’ तादृश- विषयताश्रालिमिश्चयेन विना, श“व्रतुमिव्यतुत्पादेति, दष्टापन्तौ शरलुभवविरोधादिति भावः। श्रतुमानादिति पोयधूमो afis- gat LAAT] दत्यलुमानादिनेत्यवः, श्रादिपदाश्छाब्द-सका- रादिपरिग्रहःः परामशः arent हेतुैतुमांखच we शति भ्नानाव्यवहितोत्तरं तादृश्रविषयताग्रालिनिश्चयः, श्रमवद्यानादिति व्या्िपरकारकन्नानादेस्तदानोममवस्थानात्‌( KATY: | केचितु ्रनवस्छानादिति तदनो धूममाभासन्नषृष्टलेन धूमलस्याप्यसन्नृष्टतया विनाणनुमानं विशिष्टपरामरशासमवेषा- नवस्थाप्रसक्गा दिव्यथं द्याः | 'वहिरखतन्ल्ेणपौति वहिरिङ्धियासहकारेण था वहिविषय- य भका म (१) वदानौमसश्वादिवधेः | Th दत्वविन्तामणौ न चानुमानात्‌ AH परामशः, अनवखानात्‌ | भथ यथा स देवदतो गौरोनवा परमाणुरूपाधिकरणं न तेति dua बडहिरखतन््ेणापि मनसा केटि- कमरण-विगेषादशनादिस कारि वशज्जन्यते, यथा वा निद्रासहकारेण बाद्खप्रातुभवः तथेष्ापि ATATA- रापनीतविशेष्ये व्यापिसमरणसदशतेन मनसा परा- कलो किकप्र्यवजनकता तदनाभ्रयेरेत्यधैः, सहकारिलस्य भेदगभे- तया प्राणादेरेव तादृ श्रजनकता प्रसिद्धा, प्राणदेरपि मनःखह- कारेण तादृप्रजनकलादपरसिद्धिवारणणय वरिष इद्िथविशरेषणं, मनसोऽपि बहिरिग्भियासदकारेण सुखादिग्त्यचजनकलादरिविंष- ead प्र्यचविगरेषणं, “निद्रेति, मेध्या-मनःसंयोगः “निद्रा, (तथे- हापौति रद्धियासननिषृष्टातौ द्वियलिङ्गपचखलेऽपोत्ययः, साध्य- eran हेतुः हेतुमान्‌ पच्च दति ज्ञानानन्तरमिति गरेषः, शज्ञाना- जारोपनोतेति रेतुमान्‌ पच दति क्ञानान्तरोपनो तविष इत्ययः, व्यारिकरेति साध्य्याणोडहेतुरितिव्याधिखरणेत्यथेः, "परामशः" साध्यव्याणड्ेतुमान्‌ पचदरतिं निरुक्रविषयताशालिमानषनिखयः, ‹तदनन्तरमिति साध्ययाणदेतुमान्‌ पच दृत्यादिनिश्चयानन्तरमि- त्यै, ्या्तिखरणदेः' दद्दियासन्निृष्टलिङ्गविभेवयकपरहतव्या- तिख्मरणादेः, श्रमाणान्ररतापन्तेरिति परचविशेयक-तादृ a hey ना ee eee (x) तत्स इकास््वष तद्भिबले सति तल्लन्यफलजनकलमिति भावः। प्ररामश्रः। ede AN जन्यते तदनन्तरमनुमितिदशनादिति Bei न। व्यात्तिस्मरणादैः प्रमाणन्तरतापक्ते, तदेव हि प्रमाशा- न्तरं यदसाधारणं सहकारि समासाद्य मनेवहिगा- प्रकारकमानसान्यप्रमायाः करणएलापत्तेरित्यथेः, WAIT BE- पार्थकलात्‌ एवमगरेऽपि, एतेन प्रामाणन्तरत्वं न प्रत्यचादिप्रमा- एचतुष्टयभिन्नप्रमाणएलं, श्रसिद्धे, नापि तचतुष्टयमिन्नलमाज, वच्छयमाणापाद कख इद्धियादौ मूलगेयिष्धापत्ते, नापि प्रमाण- न्तरलं प्रमाणलमेव, व्यािन्नानघया तुमानात्रकलादिष्टापत्तः, प्रमा- जनकवोक्रावपि विशिष्टपरामभत्मकप्रत्यचगप्रमामातुमित्यात्मकप्रमा- greens: | श्रत एव मानसातिरिक्रप्रमितिकरणएलमपि न तत्‌, अ्रनुभितिमादाथ दष्टापत्ते, नापि मानसप्रमिल्यजनकलं नियतव्यापाराभावेन प्रमायामकरणएत्वा दित्ययथिमसिद्धान्तासङ्गतेरिति प्युक्तं । श्रापत्िवौजश्ठतां वातत erate, 'तदेवहोति, ‘fe यस्मात्‌, यदसाधारणं सकार््यासाद्च मनः "वहिगोचदरा यदा- हया विगेवयक-यत्मकारिकां, ‘va? पर्यदप्रमितिं, जमयति ताव तदथविेयक-तक्मकारकमानसान्यप्रमायाः करणं भवतोति योजना, एवकारस्य शाकद्या्कलात्‌, तथाच यदाद्याथंविगेष्यक-यदयेग्रका- रकप्रत्यचमितेमेनोन्यासाधारणएकारणं यद्भवति तत्तदथेविगेयक- __ . .__ --.- i ne eS RR LL --~ (x) WALI BENG ATU: | ४१४ तज््वचिन्तामणौ रां प्रमां जनयति यचेन्रियादि, संश्य-खप्रौ तु न na इति न faze: प्रमाणन्तरत्वम्‌। ay तवापि तद्मकारकप्रमायाः करणं भवतोति arf, सहकारि ree (१) aerenufaiters यदथेप्रारक-प्रयक्तप्रमितिरच्यनुभवलग्ाप्य- जात्यवनच्छिमिक य्थेतामिरूपित-वादाल्यसम्बन्धागवच्छिन्नकार णताश्चयत्वे चति खमित्रमनोभिन्नप्रमारशन्यटततिप्र् च्लव्याप्यादवच्छन्कायेतानिरूपि- तक्षारणपानाश्चवीभूतं safe तत्तदाह्याचविशेष्यक-तदथंप्रक्षारकप्रमायाः करयं मवतोति afin, टदान्तश्च wate, तथाच wefaites- घटल प्रकारकप्रमितिरत्तियां खनुमवलब्याप्यजातिखाच्ुषत्वं तदवच्छित्रिका- यैता निरूपिततादासम्बन्धानवच्छित्रचचुष्रावच्छिप्रकार गत्वं चपि वर्तते wi चचुभिन्रमगोभिन्रप्मायं यत्‌ mated तच्नन्धदत्तिप्रयच्तवशापय यत्‌ प्राशभत्वं तदवच्छद्रका्येतानिरूपित-कार णतानाञअजयतवं ae खितं त्र घटविग्रे्यङ्-घटलतप्रकारकप्रमायाः करणवश्चाल्ति। afracue- ware यदि यातिपरज्ञारकप्रयत्तलावच्छितनं प्रति कारसल्ं तयाधिकः Start तदा ापिङलरणेऽपि पव्वेतविश्ेव्यक्वदिथाप्यधुमपरकार- कपरयन्तप्रमितिर्यतुमवलबयाप्यप्रयक्तवरूपजायवद्िन्रकायतानिरूपित- कारशताख्यलघटितापादकसत्तेम तच्च ॒पत्वतविगव्यक-वशियाप्यधुम- प्रकारकप्रमायाः कर्णतवापत्तिः | अत्र प्रमाक्गरयतवमा्स्यापाद्यत्वे Ter. विशेष्यक-वद्धिप्रक्षारकानुभिद्यास्कप्रमामादाय शातिसमरये प्रमा-करण- लखेद्धापत्तिसम्भवात्‌ तदाद्याथविगग्यकः तद्प्रकारकप्रमाकषरगवस्या- पाद्यवमभुतं । ग च पम्बतोवङियप्यधुकवान्‌ पर्वतश्च वङ्िमान्‌ इति सुम्‌ हाशम्बनानुभिति रूपप्रमाकरणलस्य wea स्वात्‌ ` ` ~ WTAE | ६५ बाह्यां विरेष्यकेद्यायुपादानेऽपोदापतषिर्ववारथितु tat | न च TAT चंविरेषयक्ष-तद्ेपकारकप्रमायाः फणोपरहितकरणत्मेवापादनौयं तथा धुमोवङ्ि्यप्योधुमवान्‌ मव्वतः दति सरणोत्तरं यच्च वङ्धियाप्यधुमवानिति मानसपरामग्रः तदनन्तर प्ववेतो वह्धिमान्‌ ददनुभितिः तवुस्यलीयन्याति- सरणस्य vasa ay निरक्तसमू हालम्बनानुभितेः फलोपहितक्र्य- त्वामावाव्‌ नेष्टापर्तिसम्भावनेति वा| श्वं सति घटविधेष्यक-घटल- प्रक्षारकप्रमितिरचनुमवलब्याप्यचा्ुषत्वावच्छि ्कायेता निरू fra egy: SSCA ARIAT घट चाच्तुषानु पघायकौमूतचक्तृष्यपि स्वात्‌ वथ घटविरष्यज्ञ-घटत्वपञारक प्रमायाः फलोपष्हितकरणत्वाभावात्‌ afi चारापत्तिरिति चेत्‌। न । खादक्तिल-लनिरूपिततेतदुभयसम्बन्धेन afe- दरेष्यक-तत्रकारकपमाविश्रिषटं यत्कार्यत्वं तदाख्यस्य खाटत्िव-खनि- रूपितवितदु मयसम्बधेन विष्ट यत्कारत्वं॑तस्येइ तदिशेष्य्तव- कारकप्रमाकरयत्वपदाधैलात्‌ | न च प्रजनतव्यापति्षरणादौ तखेदापत्ति, तथाहि पव्मेतोवहिप्यधुमवान्‌ पन्वैतख वदधिमानियकारिक्षा या अनु- मितिखरूपप्रमा खाटक्तित्-खनिरूपितत्वोमयसम्बन्धेन afeficer ग पवेत विशेव्यकष-वङ्व् प्यधुमप्रकारकनिखयल वच्छित्रा कारणता किन्तु ताटशसमू हालम्बमानुमितिपुव्ैवक्ति-पणमग्रनिष्तदयक्तिवावच्छत्रकारय- शैव तदाश्रयौभूततन्तत्मरामशंयक्तेः निरक्तोभयसम्बन्धेन free wwe शाप्निमरणटत्तिकार्णतायां विरहात्‌ नेष्टापत्तिसम्भावना | धटविष- ्यक-घटलप्रकार कचात्तुषरय॒निरक्तोभयसम्बन्धेनाधिकरयोभूतं awa: संयोगल्वावच्छद्रकारगत्वं तदाश्रयस्य निरक्तोभयसम्बन्येनाधिकरणातं चचु्रवच्छतरिकार्णतायामल्ि तत्वरणलस्य Tay सत्वात्‌ ग wate दृडन्तासिडिः। पर्व॑तो वङ्िमानिव्याकारिका पव्यतविष्ेथिका या प्रमा नियङ्गोभयसम्बन्धेन तदाश्रवौभूता या पव्येव पत्तक-वडिथाप्यधूमलावच्छर- प्रकारकणिखयलावष्डित्रा कारणता तदाशरवीमूतस मागसपरामशख 59 ४९६ त्वजिनामगौ oe निरशक्तोभयसन्बम्धेवाधिकरयीभूता या मागसपरामशनिरतद्यक्तिवाव - च्वप्क्ाथेतानिरूपितथापि सर गनिटतद्यनतिलावच्छष्रक्नारबता तदा- mame ॒प्रहतध्यािासफे नेयायिकेः ददापततिः करतः शक्यतया वदथेधरकारकलोपादाने, महानसं वङि्ाप्यधूमवल्व्वतश्च वङिमान्‌ द्ाकारकसमूहालम्बगानुमितिप्रमावाः निरङ्गोभयसमन्धेनाधिकर वभूतं यत्यमैतधम्मिकवश्युमितिलावच्छिव्रक्षायैतानि रूपित-प्यतधम्मिशषषड- दयाप्यधुमप्रकारकनिखयलावच्छि्रकारत्वं तदाश्रयस्य मानसपरामण्सय निरक्तोमयसम्बन्धेना श्रयौभूतं यत्तद्यक्तिवावच्छित्रद्यापषिसरणनिष्टकार- त्वं तदा खयत्वस्य नेयायिकमते प्रष्ठवयापनिसरणे दट्वात्‌ यदद्याथवि- यको पादागं, खश्च प्वैतोवहिथाप्यधुमवान्‌ प्वेतोवङिमाख इति समू हाशम्बनानुमितिप्रमायाः निरूपितस्य पव्वैवधभ्निक-वड़िथाप्यधुम- प्रकारकनिखयलवावष्छत्रक्षारणतायां ashe न TEMA हालन्बनानु- मिद्यङत्तित्वं इति निरक्तोभयसम्बन्धेन न तादृ समू हाषम्बनप्रमामादय carafe: | अव प्रव्वतोवड्ियाप्यवानित्धाकारकानुमिति प्रमायाः खाद- त्तित्वसम्बन्धेनाधिक्षरणौभूतं यत्यन्बतोवज्िमानिद्यनुमितिनिरतदमुमिति. लादस्छित्रकार्यतानिरूपित-तन्मानसपरामग्रनिषवदयक्तिलावच्छिद्रकार- we तदाश्मयौभूतपरामग्रस्य निराक्घोमयसम्बन्धेना्चयोभूतकारवताया- ata स्वादिषटापत्तिरतः खनिरूपरितत्व प्रयमसन्बन्धदयवटक- भिति। मच वङ्िद्याप्यधुमवििदपव्वेतलादच्छित्रविेव्यज्गपरमायाः निर- क्तो मयसम्बन्धेगाधिक्षर फीभूतं aca तदा भयस्य निरक्तोभयसम्बन्धेग विशि यत्वारणतं तदेवापाद्यतां किं पय्यैततवादच्छित्रविरेवयक-वद्धि- दा्यधुमप्रकारकपरमावैशि रसय निवेशेन अखखवेभिषटनिवेश्ासम्भव रव wantiray: साधकलसम्भवात्‌ इति दां । रवं सति वडिदा्यधूम- रव पृ्वेतलस्य धम्मितावष्डेदकतया यचानुभितौ भासते तादशं यदि. MART पर्वत इयाकारकपव्येतोवङ्किमानितिसमू इालम्ननानुमिवाः परामशः | १९७ mM तदनुभि्यडत्तिलस्य वड्ियाप्यधुमप्र कारतानि रूधितपव्वेवला- बण्छिपरविररेव्यवाशालिनिखयलावच्छितिकार ते सत्वात्‌ श्वं तदनुमिति- निरूपिवल्वस्य च स्वात्‌ तादृ शकारणताश्रयतैशिष्छमादाव सिडसाधना- घरत्तिरतः पव्वेलतवावष्डिपरिविरेष्यक-विव्यप्यधुमलावच्छितिप्रकारताशा- लिप्रमाया निरक्तकारणत्वमापादितं, रुवं जातिमान्‌ वङ्गिव्याप्यधुमवान्‌ धन्वैतश्च वशिमानिति समूहालम्बगानुभितिरू्पप्रमायाः निरङ्गोभयसम्ब aa Face शुदपन्वेतत्वद्छिनोरेश्यक्ष-वडित्ववच्छि्िपिधयशानुभि तिलावच्छिद्नकायेतानि रूपित-सुडपन्वेततावच्छििपिग्ेषयक-वद्धिव्याप्यधून- त्वीवच्छत्र प्रकारताश्रालिनिखयत्वाद्डिन्नकार गतामादाय सिडताघना प्रततिः, निरूप्य-निरूपक्षमावापद्चविषयताश्ालिप्रमाया निषे च गुडपव्यैतत्वा- वच्छि्विरेष्यक-वङियाप्यधुमपकषारकप्रमायाः साषटततिलसम्बन्धेन ofa: टस्य ॒निरष्ठकारणतायामसक्वात्‌ म ताटृश्रकारणतामादाय सिद्धसाधन- मिति, wag प्रमाप्दमपि arin भवति अन्यथा प्रवतोवहियाप्य- धमवान्‌ पव्वेतोवङ्िमांखेति समू हालम्बनानुमितिरूपस्य इदं चानं वह्िकाप्यधुमप्रमाभाववति वश्ियाप्यधुमपरमाप्रकषारकमिव्यप्रामाणटविष- यका्ागस्य॒निरक्धो मयसम्बन्धेन वैण्िख्य ताद्शनिरक्षक्ञारणतायां सत्वदिद्ापन्नितादवश्यामिति, तथाच्च तादृशाप्रामाखन्ञानाखन्दितानु- नितेभमसामान्यमिद्वलरूपपमरमातलविरद्ात्‌ ने्टापत्तिसन्मावना | न चेव- मपि wifes वह्ियप्यधूमामाववति वङ्िय प्यधुमपकारकमिब्- mAs ततः परवव॑तोदङ्कियाप्यधुमवान्‌ पव्वेतोबहिमशेति समूहा- लग्बनात्सिकानुमितिः सदगन्तरमपि तादृानुमितिधम्निकताद राण argu तादश्रानुमितावप्रामार्यक्नाभावविणिष्टपरामण्रेवावच्छ्न- कारयताया असत्त्वेन प्रमापदो प्रादानेऽ$पि नेद्धापत्तियुदास इति वाय । प्रमापदेन रक णावच्डेदेनेकात्मरत्तित्वसम्बन्पेन भमश्चानवि शि न्ध्व विवल्ितलात्‌ weights नमातक्गाप्रामाश्छननानविणिटनच्वन् ae | ४६८ तश्चचिनतामणौ ag लमन्नागविशिदान्धववििटपन्व॑तलावद्छित्िविरेष्यक-वडि्ाप्य- धूमपरकारकच्चगेनिरूपितकरगतापेचचया केवल प्र्यच्निरूपितनिरष्घ- करणत्दमेवापाद्यतां तेनेव पव्ैतोवश्िमानिबरनुभितिकरणत्मादाय दद्य पततिथुदाखसम्भवादिति चेत्‌ । न । खतुमितेरपि प्रामाकरमतेऽबु- निबब्यवसायरूपतया प्र्यचचकारणवनिषेशेऽपरो पतता रणयोगाव्‌ | wag ay पनमैतो वह्कमानित्याकारकानुभितिरेव wad वङिमनु- मिगोमौत्याकारकप्रयच्तात्मिक्ा तदयतुमितिलवावच्छिव्काग्यलनिरूपित = कारयलसय वड्िाप्यधुमवान्‌ प्येतति WA सत्वात्‌ तत्र च प्रमाकरणत्वविर हात्‌ प्रमाप्रदस् प्रवन्तप्रमापरवेऽपि यभिचायोदुर्नार- श्वेति aq! ` ग | यदाद्याथंविदरे्यक-यदयपकारतायां साच्ताकारव- निरूपितत्वलामाय Va प्रद्यत्तपर्त्वकयनात्‌ तथाच पर्वतो. बह्धिमानिच्यनुभितिकाे waa वदि सान्तात्वरोमौद्नु्वसायामावात्‌ सा्ात्कारत्वनिरूप्रितवङ्धिनिष्षिषयता शरत्वं ग पव्वेतोबङिमानि्नुनिते- रिति नानुभितेः प्र्क्चत्वमतिऽपि परामश यभिचारः। गनु ware काययतावच्छेदकं लो किकविषयतासम्बन्धेन इय- चासतुषल्मेवं खालोकसंयोगस्यापि तथाच चचतःसंयोगादौ व्यभि षारस्यानु- मवलव्याप्यजा्यवच्छ्रकायैतायां सद्यन्तदलप्रविद्धायां लोकिकविषय- त्वानवच्छिननवस्य निवेशेऽपि वारयितुं शक्यते इति aera खभित्न- मनोभिन्नपमायजन्धडकत्तिप्र्त्तवश्याप्यजा यव च्डिघ्रकय्येता निरूपितक्षारण- तागाश्रयलरूपप्रमाणान्तरासष्कारितवभिषेश्रनं थमिति चेत्‌ । न। सयन्तदलप्रविष्ानुभवत्वयाप्यजात्यव च्छित्रिकाययेतायां लौकिकविषयलवागव- fequafatt मनःसंयक्तसमवाये खभिच्चारवारवाय afangare afyy- विदरेषणस्य quae (स ^मपेत निलो किक विषयतासम्बन्धेन मान- सल्वावद्त्रं प्रेव मनःसयुक्तंसमवायस्य कारणतया ay ait fine. विदयल्ानवच्छिकाय्यवप्रतियो गिककारयल(भावादेव a freee | पररामभरः | १९९. वं चाक्षुषं प्रति चुन यथा कारका तथा चचुमेनातंयोग- ante eae ila: “शासा मनसा संयुव्यते मन इन्रियेण xfyaaua ततो wri” इति, तथाच चादुष प्रति चच्ुमगोयो गत्वेन कारवतामादाय चदुमनोयोगे खभिचारलादृ गकाय्यताया लो करिकविष- अतवानवच्छित्रत्वादतः खभिद्रमनोिद्नप्रमायजन्येद्यादिविरेष्यदकन, शच. चशुम॑नोयोगमिग्रं यश्चचुरूपं प्रमां तन्नन्यडत्तिप्रथचलययाप्या या चाचुषलद्याप्यनातिः तदवच्छि्िकायेतानिरूपित-कारयताश्रयवलेव Ae मैगोयोगे सत्त्वात्‌ न तत्र यभिचारः। wee चचुधि टृदान्तासिदिः घठ्‌- मित्रमगोभिन्रं प्रमायं यखक्तुम॑नोये गादिः तव्नन्यत्तिष़यक्षवयाप्यजा- त्वक्छिब्रकाययेतानिरूपितकार्णताञ्रयलवस्य wate सत्वादिति वाम्‌ | नुभवतनव्याप्यजाच्वद्डित्रकायेता दयचानुमवत्वयाप्यजातिपर््याप्ावच्छ- emanate एव ॒विवन्तणोयतथा रएकएुरषोयच्तदुमनेयेगतः खन्ध पुशषोयचाचुषस्यानुत्यत्या तव्युरषौयचात्ुषं प्रति तत्युरुषोयमगो- aaa हेतुतया अनुभवतद्याप्यजातिपर््याप् वच्छेदकताकलस्य ताद. प्रकाय्येतायां विरात्‌ । मच तथापि wale टषटानताटिद्ः सषुत्नि- काले WAN Wray yaa वद्मनोयोगदारा तचो. हेतुतया धक्भित्रमनोभित्नप्रमां oA THR, चा्तुषात्मकंन्नानमपि सेवति तच्जन्यरत्तिपरयत्तलायषान्तुषलावच्छित्रकाग्येतानिरूपितकारण- array wala सत्वादिति वाचं । खमित्रेमनोभित्रपरमाणनिष्जनक- तानिरूपितजन्यतायां ब्रयाशटत्तिवमुपेच्य यत्विधिष्नन्यक्षानाठत्तित्वष्य निषेशगोयतया जन्यक्ञानल्वावच्छिव्रायाः लक्ञावद्डित्तक्ारणतानिरूपित- wena यकि्िष्लन्यक्षागाटेत्ति्विर हात्‌ | न चानुमितितवावच्छि प्रति ज्ञानत्वेन हेतुतया अनुभवताप्यानुमितिलावद्छ्िकाययेतानिरूपि. सकारयताश्रवीभूतं धटादिक्नानमपि asa घटवदिति घटत्वविशिष्ध- वैश्ि्िवगादिचाशुषेऽपि वर्ते दति avatar ram rare fee 999 तक्वचिनामयौ भेदगर्भतथा मगोन्धयवलाभात्‌, WAITS प्रत्य्षपरतया प्रह्यचमि- Aare, दृष्टान्ते च chars vat, श्रादिपदाच्गादिपरि- यहः । अच करणएवख्याखाधारणएजनकताघटिततथा श्रौराकादौ काल-दिगादौ च व्यभिचारवारणाय मनोन्यासाधारणेति, तादृश्- प्रमाया मनोन्यासाधारणएकारणएलश्च तादृ शप्रभितिदटत्यसुभवलवया- यजाह्यवच्छिन्नकार्यतानिरू पितातादाम्यसम्बन्धानवच्छिन्लकारणएता - अयते खति मनो <न्यप्रमाणन्तरासकारिलं, सत्यन्तोपादानादेव जन्यज्ञामलावच्छिन्नजनकख भ्ररोरात्मारेः, काय्येवावच्छिन्नजनकस्य are-fen?:, विगिषछथिष्यानुभवलावच्छिलजनकर्य विशेषण तावच्छेटकप्रकारकञ्नानादेव्युदासः, AEH काय्ये-कारएभाव- मादाय विगरषणतादच्छेदकप्रकारकन्नानादावतिपसङ्गवारणाय तच ज्ञातिपदं, तदवच्छि्नलश्च तजिष्टावच्छेदकताकलमाजं न तु तत्स्थं प्ावष्छेदकताकल, तेन पक्ोग्धतयाधिज्ञामादेः तत्तमकार- कप्रह्य्लावच्छिन्नजनकवेऽपि म॒ न्यायनये खङूपापिद्धिः। नं चापत्तौ खरूपािद्धिः न प्रतिकरूलेति वाद्यं। तथासत्यापाद्याभाषे- नापादकाभावसाधने सिद्धसाधनापत्तेः श्रापाद्याभाषेन श्रापदका- भावसाधने एवासछापादनस्य तात्पर्यात्‌ | तादात्यसनन्धामवच्छि- सयतानि रूपितक्षारणताश्रयलस्य wate स्वात्‌ wale दृ टान्ालिडित)- aaa इति वार्थं । खभिघ्रमनोमिन्चप्रमाणतायां च्ानाडक्तितवसय निवेश्- नोयल्वाव्‌ गालुमितिल्वावच्छि्रं प्रति WRT ALMA इदा न्तासिदिरिति विभावनोयम्‌ | UTA | ४९१ श्रवो पादानात्‌ तरिषयलेन लौ किकप्र्यचलेन तत्तदिषयकलौ किक प्रयतेन तत्वेन स्यादिलौ किकमरत्यलवेन ` सष्यादिलेनेति काै-कारणएभाषमादाय शष्यादिशलण्षणविषये न व्यभिचारः । मं च तदपि प्रमाकरणं भवत्येव विशिष्टपरत्यचभनने नि्विंकर्पकस्येव व्यापारादिति कुतो अभिचार इति aren तथापि मिर्विंस्यकाजमके विषये व्यभिचारस्य दुवारलात्‌ भिर्विकल्यकादि कमजनयिवैव सा- THA तद्मकारकचाचुषा दिजनके TET दि्यकिविगेष व्भिचारवारणणय विगेव्यदलं तदर्थश्च मनोऽन्यखमिक्नप्रमाएणन्य- इज्निप्रत्यचलव्याणयजाव्यवद्छिन्नकाय्येता जिरूपित-कारणएताना श्रयं, एतच्च प्ररोरादिषाधारणं wit म सत्धन्तद रवे यथ, चचुरादेरपि मनोरूपप्रमाएजन्यटत्तिचाचुषवाद्यवच्छिन्नं प्रति भनकतात्‌ खात्मक- प्रमाणएजन्यटेत्तितदवख्िन्ञं प्रति जनकलाष दृष्टान्तासिद्धिषारणशाय मनोऽन्यल खभिन्नलश्च प्रमाणविगरवणं | नु तथापि? शचुरादेराशो- काथात्मकप्रमाएजन्यट aT STATA es प्रति जनकत्वात्‌ श्रषि- द्विदृवीरा। न च खभिश्प्रमाणएं श्रनुभवलव्यायजाल्यवच्छिन्नकाययैता- प्रतियोगिकखाटत्तिकार एताश्रयलं, श्रनुभवलब्यायजाल्यवख्डिश्नवश्च तादृ प्रजातिपर्ययक्ावच्छेदकताकलं, श्रालोकादिकय्च न AUT TUE किकचाचुषलादेरेव तत्काय्येतावच्छेदकलादिति वाश्च । द्रयटत्नि- विशिष्टलौ किकविषयतासमन्धेन चाचुषलसेव तत्कायतावच्छेदकला- दिति खेत्‌। म। श्रतुभवलबाणनजात्यवच्छिनलौ किकविषयल्ामव- कक मकनन (९) खथ तथापोति me | ४७२ | त्वचिन्ामवौ श्छिश्काथेताप्रतियोगिकखाटन्तिकारणएताश्रयस्य समिशञप्रमाणपरेन विवदितलात्‌ श्चुरादेः सामान्यतथाचुषलाद्वच्छिश् प्रत्येव जमक- लात्‌ तादृगरप्रमाएलसम्भवः, CHATTER MATT UAT FAT AT दिव्या्न्तरजन्यटृत्तिकाय्येताप्रतियो गिककारणएताश्रयलात्‌ श्रिद्धितादवस्थवारणय afm तादृश्कारणएताश्रयविग्रेषएम- पाय aia कारणता विग्रेषणं, श्रोरादिषधारणकारणल- मादाय FRIAR FAA काय्य-कारणभावमादाय चाचिद्धि- तारवश्थयवारणयानुभववव्यायजात्यवच्छिन्नवं खभिन्नप्रमाएलधट- ककायेता विगेषणं\ । न घ तथापि कालवन काय्येलेन दइवयलेन HUTA कायै कारणएभावमादाय श्चरादिजन्यन्नानस्यापि लगा- दिरूपमिरुखभिन्नप्रमाणएजन्यलात्‌ श्रसिद्धितादवस्यमिति वा- श्यम्‌ । zarafaaa अन्यता विग्रेषणात्‌( परोश्रतवथातति wr एादेरुपनयस्यापि तक्रकारकंप्रत्यच्वावख्छिन्नं प्रति जनकत- या चचरादिग्रमाणन्तरजन्यटत्तिकाय्येतानिरूपितकारएताग्रयलात्‌ (१) गवेतत्‌ कथं aged रथतवावच्छिघ्रकार यतस्य चच्ुरादिडन्ति- त्वादिति वाच्यम्‌ । खाड्त्तिलपदेन खमि प्रमिपिकरणतावच्छदक्षागव- च्डित्रलस्य कारणतायां विवक्षितत्वात्‌, तथाच इथयत्वावच्छत्रिजनकषतायां अक्लुरादिनिङ्प्रमितिकारयतादच्छेदकागवच्छि्रिवं waranty Rae खनिर्प्रमितिकर णतागवच्छेदकावात्‌ | (९) मगोभिद्वलभित्नप्रमागजन्यदनत्तीदयथ भन्धयताविग्रेवशादिदय्ः, तथाच काशत्वावष्छि्रिजनकतानिरूपितभन्धतायाः काणेत्वावच्छित्रकार्य- अखेऽपि सत्वान दोषः इति भावः। परामशः | 8७8 कथं स धूमेवदहिव्याप्य इति व्यवहारः तदानौ त्चा- प्यत्वानुभावकाभावादिति वाच्यं। AT TU धूमत्वेन वहिव्याघ्यत्वानुमानात्‌। नच तन्मते धूमत्वेन TTT arama खरूपासिद्धिः काललेन काय्येलेन TIAA TUNA काययै-कारणभावमादाय 'उचेरादेरपि लगादिप्रमाणन्तरअन्यला- चादिटत्तिकायताप्रतियोगिककारणएताश्रयलात्‌ दृष्टान्तासिद्धिञ्चातः तद्वारणाय प्रत्यचलब्या्यजात्यवच्छिन्नलं सहकारिताघटककाय्येता- विगरेषणं, प्रत्यचवव्याप्यलश्च॒प्रत्यचनिष्ठान्योन्याभाक्रतियोगिताव- gaa सति sauteed, तेन॒ पचोग्रतवाश्िस्मरणदेरपि पः ,मर-पचताचयात्मकनिरक्खभिन्नप्रमाएभन्धत्यनुमितिलावच्छि- स्नकाय्येतानिषरूपितकारणएताश्रयलेऽपि न खेरूपासिद्धिः, aire प्रमाएतरघटकानुभवव््यायजात्यवच्छिन्नलवं वा तादृ ग्रजातिपर््याप्ता- वच्छेदकताकलं AA TAM: काय्येता न तथा, एवश्च प्रत्यच- टृन्तिल॑नोपादेयं किन्तु॒तादृ प्जात्यवच्छिन्नलं मुख्यविगरेयवि- धया समवायसम्बन्धेन तादृशरजात्यवच्छिन्नवं व्न्य ५ तेन वयाति- ____ „_.~ --.--~ ee enema REE --- | ST BST (१) सुस्यविशव्यदिधया अवच्छेदकत्वं द्धस्य कायथेतान्नानोयमुखयविर- द्यतानिरूपितप्रकारतासमानाधिकर णावच्छेदकत्वं TAU, चाक्षुषं च्तु-काययेमियाकारक-काग्येतान्नानीय-मुग्डविश्ेव्यतानिरूपित-पर- कारताखमानाधिकरगावनच्छेदकत्वं AHA THA, तथा UA- 60 ४७9 तक््वचिन्तामणौ भवः सम्भवति, भ्रत एव ये वह्धिव्याप्यवान्‌ सोऽवश्यं वह्धिमान्‌ इति व्यापिन्नानवतेाऽनुमितिरनान्यथा। अथ a सरणदेरपि काय्यतावच्छेदककोरौ परत्यचलनयूनटत्तिधूमलादेः प्रवेशेऽपि नासिद्ध; खभिन्नप्रमाणएलघटककारणतायां खाद- ्तिलविेषणदेव वयातिन्ञानादियश्यन्तरजन्यानुमितिव्यक्तिमादाय नासिद्धिः। न च तथापि मर्वे यभिचारः प्राचोननये तख द्रय- लो विकमरत्यचलावच्छिमे द्रव्यटृत्तिवविशिष्टलौ किकविषयतादिस- way प्रत्यच्चवावच्छिने वा जनकतया निरुक्रासहकारिवक्लादिति we ee ----- ~~~ ~~ ~~~. ATTRA PRATT दयाकारककायैताज्नानीयमुस- विग्रेष्यतानिरूपितप्रकारतासमानाधिकरणवच्छेदकषतं प्रयन्तवादा- वेव न तु gaat इति तस्य प्र्क्तलयाप्यतेऽपि नासिढिः। यदिच प्ररम्परायाः संसगंतमभ्युपेयते तदा धमलादेरप्यवच्छेदकतवं सम्भवति ख प्रकारक प्रद्य्तत्व वत्वसम्बन्धेन धूमत्वावद्छित्न पति way RII हेतुत्वकल्पनात्‌ अत SH समवायेनेति | (९) यापिसर्यमिन्न natty यकचत्तुरूपरं प्रमां तच्नन्यं यत्‌ वहि याप्यधुमवान्‌ THe TABLA धूमांरेऽलौ किकं wedatit लौकिकं पन्तात्मक Ma तदुरत्तिप्रयक्तवनयुनढक्ति यत्‌ wad तदवच्छत् काग्यतानिरूपितकारयताश्रधलव sft Ta धूमलप्रकारक- wag प्रति warm हेतुत्वकल्पनात घत खरूपासिदिसकु तिरिति विभावगौवं। पसमशः। ७७६ पव्येतौयधुमे धूमत्वेन राते वहिव्याणोऽयं न वेति संश्येऽथ्नुमितिः स्यादिति Bei न। धूमे वहिव्या्य- इति स्मरणे विद्यमाने yaaa विशेषदशेनत्वेन ` TS । तन्मताभ्युपगमेऽसाधारणएकारणएतायां HEAT तादाब्य- सम्न्धानवच्िन्नववन्यमहच्वाटत्तिवेनापि कारणतया विगेषणोय- लात्‌ । ने च तथापि उद्ूतरूपे अभिचारः ae मानरेतरद्रय- लौ विकप्र्यचलावच्छत्े उद्रतरूपवद्रयटत्तिलविगिष्टलौ किकविष- यतासम्बन्धेन( प्रत्यच्चलावद्छिन्ने वा जनकतया मिरुक्रासहकारिल- व्ललादिति ae! तस लाघवेन द्रव्यलौ किकषाच्षताश्चवच्छितं प्रत्येव जनकलात्‌ मो मां रकेन पूवंपक्षिणा वायोरपि मत्यचलाभ्युपग- मात्‌ जरनरेयायिकनये तु महाढत्तिववद्रुपाटन्तिलखापि(? सल्य- mea कारणतायां प्रवेशनोयलात्‌ । मनःसंयुक्समवाया दिलकणख सुखादिसन्ञिकषेस्यापि मनोऽन्यप्रमाणन्तरासहकारिवात्‌ तच यमि- चारवारणाय वरिष्ठं श्रथंविगशेषणं, तच्च मानसलौ किकपरत्यचािष- यलं, परनये ज्ञानलचणाया श्रसन्निकषेतया सुखा दि प्रत्ये वहिरर्धस्य कदाचिदभानान्न वयभिचारतादवस्थयं, परामशादेरभावश्नानवाद्- वच्छिन्नखटत्तिकारणएताश्रयस्य व्याशिन्ञानादैरेव सरकारितया तच (१) मूत्तलवििटलोकिकविषयतासन्बन्ेनेति ग° | (2) उद्धतरूपराडत्तितवस्यापौति wo | god avafantaat संश्याभावात्‌, अन्यथा परामशौऽपि कुता न स्यत्‌ संशयेन प्रतिबन्धादिति Waa नच सामान्यनिश्व- -यस्य सामान्यसंशयनिवत्तकत्वाङ्ममसामान्ये रव संशया व्यमिचारवारणाय सामान्यतोज्ञानलादिकमपदाय प्रत्यक्षमितिल्ेन vam, विपरोतन्ञानोत्तरप्रत्यचं प्रति विगेषदशेनादेने कारणएलं श्रपि तु विपरौतश्चानजिवन्तेकतथा कथश्चिद्पयो गिलमेव तस्येति न व्यभिचार दति सवं चतुरखं | केचित्त श्या तिख्मरणदेः" प्रशतव्या्िकमरणदैः, श्रमाणन्तरताप- चेरिति प्रत्यचविजातौयविगिष्टपरामशेरूपप्रमाकारणएलापन्तेरि्य्थः, (तरेव Parte, fe यस्मात्‌, यदसाधारणं मनोरूपं षकाय्यौसाद्य वहिगीचरां प्रमां जनयति "तदेव प्रमाणन्तर' तत्वे प्रमाणान्तरं, दति योजना, यदित्यसाधारणएविगेषणं, श्रसधारणं' यत्नातौयप्रमासा- मग्यसमवहितं, मनोरूपं सहकाय्यांसाघ्येति खरूपकथनं, वहग षरां प्रमां जनयति यदिगेयक-य्मकारकप्रमां जनयति, carat’ तददिजातोयतदिगेक-तत्‌प्रकारकप्रमाकरणं, तथात्त द्यव्नातौ- यप्रमासामग्यसमवदहितं सत्‌ यदिशेयक-य्मकारकप्रमाजनकं भवति तत्तदिजातौयतदिे्क तत्मकारकम्रमाजनकं भवति यथा चचरा- दिकमतुमानादिजातोयप्रमासामग्यसमवहितं षत्‌ घटादिविगेखक- घटा दिप्रकारकप्रमाजनकं भवति तदतुमानादि विजातौयतादृ- ्परमाजनकां भवत्येवेति निष्कृष्टं यापिररौर, परते वया्िररणमपि परामशः | 8७9 मा भूत्‌ विशेषसंश्यश विशेषनिश्चयनिवत्तेनौय इति धूमविशेषे संश्यनिरासा्थं एथग््ाप्तिनिश्चया are एति बाश्यं। यष हि यद्यावत्तकधम्मेदशनं तच aa यदि प्रत्यचनातौयप्रमाया लौ किकषन्निकषादयात्मकसामग्यसमवरितं सत्‌ विशिष्टपरामगरूपप्रमाजनवं सखात्तदा प्रत्यचविजातोयतादृश्रप्र- माजनकं स्यात्ामयो च उभयवादि सिद्धेन विगषणोया, तेनोप- नयसन्निकषेमादाय नासिद्धिः ward उपनय सन्निकषंलाभावा- दिति बाचक्रः। तदसत्‌ । “नियतव्यापाराभावेन प्रमायामकरणत्रा- दिव्ययिमग्रन्यासङ्गतेः प्रमाकरणएव्स्यापादचवाभावात्‌,। न च प्रत्यत्त- विजातोयविशिष्टपरामग्रंकरणएलमेवापादनोयं५ व्याप्नावपि साध्ये करणएलमेव निवेशनोयमिति वाच्यं । श्रतुमानादि विजातौवप्रमा- साममोमादाय चचुःसंयोगादौ बापारे यभिचारापत्तेरिति दिक्‌ ननु प्रागुक्रसं्रय-खप्रजनके निद्रा दिजन्यपदाधौपखितिरूपापन- यसन्निकर्षऽयं नियमो यभिचारौ तच मनसो निद्रायाञ्च करएतेन तच्जन्यपदा्चीपस्ितिरूपोपनयस्याकरणएा दित्यत श्राह, 'संग्य-खप्नौ लिति प्ाग्तसंग्रय-खभौ fae, न aw न विशरिष्टप््यचरूपौ, faa खरणादिष्टपधर्मिन्नान-विगरेषणन्चानरूपौ, विगरेषण-विगे्- (९) तथाच प्रमाणन्तरतापन्तेरि वस्य प्रयक्वविजातीयविशिद्पराम- पररूप प्रमाकरणतापत्तरि त्यया वाच इति भावः। ४७ख तक्वविन्तामणौ श्रयः तच्च सामान्ये विशेषे वेति। TAA धूमत्वपर ete Sats पश्ठधम्ेतात्ताने चानुमिति- भवत्येव । नन्‌ भवेाऽभावेा वा उभयथापि प्रमेयः [म योक्ञौ किकसन्निकरषसत्ते एव॒ तथोः ्रद्यचषूपलादिति भावः! निद्रादेः निदरादिजन्यपदाधौपखितेः, न प्रमाणन्तरलं' न विशष्ट- प्रद्यचमितेरसाधारणएकारणलं, तथाच हेलभावादेव नं व्यभिचार दृति भाव इति सम््रदायविदः। जवस न्वेतादृ शरनियमे निद्रादिजन्यपदाधौपद्ितेरपि संग्रय-खप्रकरणएलापत्तिरित्यत श्राह, न्ंग्रयेति, न प्रामाण- ace न प्रमाणएणन्तरलप्रसङ्गः न संग्रय-खभ्रकरणत्वप्रसङ्ग दति यावत्‌, गेषं पूरववदित्याह्ः। तदुभयमणसत्‌ | ्दंश्य-खो तु न प्रमे दत्यमिधानस्यातुपयुक्रलापतत निद्रादिजन्यपदाधौपलितेने संश्य- लक्नासाधारणकारणएलमिल्यसयेव वकस चितलात्‌ तन्नये न्नानलचण- सन्निकर्षस्य प्रत्यच्ञाजनकतया तयोविंगि्टप्यचरूपलेऽपि निद्रादि- जन्यपदाचौपखितौ तदसाधार एकारएलासन्भवात्‌ | agg प्रागक्तसंग्य-खभस्यले ददिरिन्दियलौ trae fant विनापि are विषयकविभिषटप्र्यचजनने लप्रकनिकेन मनसा हृतेऽपि तेन विना विशिष्टप्रत्यचं जञनयितव्य(९) केन वारणोयं a aie eee - (१) fafaguaquaatafa खर | UIA | 99९ fags भावत्वाभावत्वय्यीष्यत्वावच्छेदकयोारग्रहा- दनुमानं न स्यात्‌ तदन्यान्यत्वरूपस्यान्यतरत्वस्य लिङ्गत्वाभावादिति चेत्‌। न। भावत्वाभावत्वान्यान्य- a ee -- --- ` ~~ nena permet ey eee न ह्यापत्तिभिया ana काय्यै नाजेयिथयति। न च वदिरिद्धिय- व्यापार विना मनसा वाद्याथ विषयक विशिष्टपरत्यचजनने दोषस्य स्- कारितया प्रहृते दोषाभावादेव न तेन विशिष्टपरत्यचजननसम्भव- दूति वाच्य । ate विनापि स टचः संयोगवान्न वेतिकोरिदयप्र- मारूपसंग्रयजनने दोषस्य यभिचारादित्यतश्राह, “संशयेति लोकि- कसननिकर्षाजन्यसंश्य- ait faa, "न प्रमे न विगिष्टप््यदष्हपौ, किन्तु स्रणयात्मकध्िनज्ञान-विशेषणन्ञानरूपौ, “निद्रारैरिति पञ्चमो निद्रादिसहकारादित्यथेः, श्रमाणन्तरलंः मनसः प्रमाणत्वं मनसो वहिरिद्धियलौ किकसन्निकषं विना वाद्या्थविषयक विशिष्ट ्रत्य्कारणलमिति यावत्‌ । यदा शनिद्रादेरित्यरैव निद्रा मेध्यामनःसंयोगः, तस्य शरादिः कारणं, दति UTR मनष- cae: । "न चेति, इद्धियासनिरृष्टे धूमे इति गरेषः, (तवापौति, धूमो afsera दरति विशिष्टस्षरणद्यभावदश्रायामिति गष, तद्याणलानुभावकेति aga वद्कियाणयलानुभावकाभावा दिन्यर्थः, तच मानसस्य sarap aT विशिष्टयवदार प्रति च विशिष्ट ज्ञानस्य eae भावः । यायलानुमानादिति खण्डशः धूमललादिना धूमादौ वद्ियाप्तियायलमरण धूमवलादिना gte avafararaayt ware तच लिङ्गत्वात्‌, एवं धुमाल कान्यतरत्व- मपि लिङ्कम्‌। अथ यद्यतिरेकन्नानं यदृत्यस्षिप्रति- बन्धकं तत्तत्निञ्चयसाध्यं तथाच पक्षधम्मेस्य व्था्य- ~~~ ~~ ~ ~ ~ ~~न तद्भे धूमलादिमनत्ताह्मरणएसय घ शात्‌, यदा तु न ATE TAT तदा श्रसंसगेोग्रहादेवेति भावः। नत aaa दति, वद्धियाति- याणधूमलवान्‌ स धृमः वरियापिाथं धूमलं aga दति fat TATU A] aguerafaaean परात्यचिकतादृ्रविशिष्टपरा- मगरेखासम्भवात्‌, तथाच भवन्त एव तादृशविशिष्टपरामगेविरह- दशायां तादृप्विशिष्टयवहारो न शादिति भावः। यायताव- च्छेदकप्रकारकयाशरिज्ञानाभावात्‌ बह्धि्ाणवानयमिति श्ब्दादि- ज्नानजन्यानुमितौ खमते वभिचारमुद्धरति, श्रत एवेति यत एवातौद्धियादौ afr विशिष्टज्ञानं न कारणं श्रपित्‌ HATS दकयद्धमोवच्छं देन यातियदस्प्रकार कपकधमेताज्ानं ` कारणं श्रत एवेत्यथेः, वद्धियाणवानयमिति शाब्दक्नानोन्तरमिति गरष, व्यातिन्ञानवत दति यातिस्मरणवत दत्ययेः, श्रच वह्ियाणय- wea वद्धियाणतावच्छेदकश प्रकारवादिति aa: | qeaataya- दूति धूमवरूपेण YR Teta शाते Tere, ¶ह्धियायः' afe- दायो धूमः, श्रयं न ar’ TATA वा, VAT च वद्धियाणो भूमः waaay दति विगशिष्टनिञ्चयाभावान्न तदानोमनुमिति- रिति भावः। (सरणे fags धमिंतावच्छेदकप्रकारकधमिंखरणएे परामशः। est मेदश्चानमनुमितिप्रतिबन्धकम्‌ अते व्याप्यामेदच्चानं ata: सिध्यतीति चेत्‌। न। धुमत्वपुरल्कारेण व्धात्ति- STI पक्धम्पैतान्नाने च सति विशेषदशेनान्र भूमे aaa”, WATTS धमवरूपेण धूमे पव्वेतवत्ता- निश्चयस्य, “विगेषद भनलेन' व्यावन्तेकधरमेद नलेन, ‘aera’ संग्यस्यासम्भवात्‌, श्रन्ययेति व्यावन्तैकधमेदगेने सत्यपि यदि तच संग्रयस्तरेव्यथेः, संश्रयानन्तरमिति we, परामगौऽपि इतो न स्वादिति तव वह्निव्याप्यो धूम. पन्यैतवानिति विण्ि्टनिश्चयख्या- ` पत्तः थैव ममानुमितिषामयौ तस्या एव तव परामशंसामयो- लादिल्यथेः, तस्मा सच श्यो न जायते किन्तु विश्िष्टतिश्चय एव जायते ततोऽनुमितिरिति व्यापि खोकरणौयमिति ara: | नतु मम fafrsscranerfa श्रापन्तिनास्तोति संशयस्य प्रतिबन्धक- लादिश्याशङ्ते, ^ंग्रयेन प्रतिबन्धादिति, न विशिष्टपरामगरे राप न्तिरिति गेषः। (तुल्यमिति ममा्यनुमितिं प्रति संश्रयः प्रतिबन्धकः सुवच इत्यथः, एतचाभ्युपगमवादः तादृ्सश्यस्यानुमिति प्रत्य- तिरिक्षप्रतिवध्य-प्रतिबन्धकलकर्यने गौरवात्‌ । वस्हतस्तु विगरेषद्ेन- war awa एव न जायत र्येव निभेरो बोध्यः, श्रत एव तत्रवाश्कते, “न चेति, खामान्यनिख्चयस्येति धूमलरूपसामान्यधमे- ee Q) संशयं प्रति धम्मित वच्छेदकपरकारकधम्िन्ानं = arcafaafi प्राह, धम्मितेति। 61 ave तत्चचिन्तामणौ व्याण्यमेदत्तानं किन्तु अनुमितेरेवेत्यत्तिः तत्सामग्रौ- स्वात्‌ श्रता Maa नानुमितिप्रतिबन्धकं येन व्याप्याभेदन्नानं TSG: स्यात्‌। न च धुमव्वप्रकारेण [व धमितादच्छेदककनिशचयखेत्यथेः, सामान्यसंगरयेति धूमलरूपसामा- न्यधर्मधर्मितावच्छेद ककपंशरयेत्यथः, fanaa प्रतिबन्धकलात्‌, wer द्रति गेषः, श्ूमसामान्ये धमलावच्छित, पविगरषसंग्य- दति वद्ियाणधूमलरूपविगेषधमावच्छिन्नविगेता करय Tat, ‘fafa तादृपविगरेषधर्मावच्छिन्नविगेथताकनिश्येत्यथेः, faerie: प्रतिबध्यः, श्यूमविरेषे वद्धियाणधृमलावच्छिने, “सं ्यनिरासाथेमिति प्वंतकष्रयानन्तरमनुमितिनिरासाथेमित्यथेः, यगिति afgerat धूमः waaay दति विश्िष्टनिश्वय एवा- afafataata: cau: "यतर रोति यद्भर्मावच्छिने Fae, aa agalafea, ‘ae agaiafea तत्छं्रयात्मकज्ञानश्च, ‘arara fang वेति agalafea तद्धमेघटितविगरेषधर्मावच्छिने Fah, तथाच सामान्याभाव-तद्चाणादिवृद्धः सामान्यघरितविपरष- वत्तवुद्वप्रतिवन्धकलवत्‌ सामान्यधमेध्रितावच्छेद ककतद्चावत्तंक- धममवन्ताज्ञानमपि,( सामान्यचरितविगरेषधम्मधभ्रितावच्छेदककतद- ततबु प्रति प्रतिबन्धकं une घटाभाववदिति निश्चये तलं घटवदिति ज्ञानवत्‌ नौलब्धतलं घटवदिति बद्धरणनुदयात्‌, तद्चा- tenn ae -------- ~~~ -----~-----=-*---~---^ +~ --~---------~-- न = ज (१) तद्यावत्तकधममेदशनमपरौति we | परामशः | ९८ वयात्तिस्मरणपक्षधम्ैताग्रहे इयं धुमव्यत्तिव्वहिव्याप्या नेति माम्यतेऽनुमित्याप्तरते fafwewra इेतुरिति वाच्यं धूमत्वस्य विशेषस्य दशनेन ताहशम्रमानुत्यततेः ee a RR eee वत्तकधर्च तदत्यन्ताभावः, तदत्यन्ताभाववययाणः, तदत्यन्ताभावो यद्धर्मावच्छेदेन wala: स ध्मः, तददन्योन्याभावः, तददन्योन्या- भावव्यायः, तद्दन्योन्याभावो यद्भर्माव्च्छेदेन wel: स धमे, तादाग्यस्बन्धेन तदन्तावृद्धौ तद्भेदादिदगरनमपि बोध्यं । न च तथापि वद्कियाणः पव्वेतवान्न वेति संश्रये न किमपि बाधकं त्र ध्मितावच्ेदके धमलाप्रवेणादिति वां) तादृ शसंश्यसन्तेऽनुमिते- रिष्टलात्‌ afearat धूमः qaaarfafa विशिष्टनिणेयद शयां तादृगरसंशरयस बेणतुमितेसलयाणम्युपगमादिति भावः । वस्तुतस्तु “्न्ययेत्यादियन्धोऽन्ययेव योजनौयः, तथाहि wry धूमला- वच्छिन्नविशेयक-पव्वैतवत्तानिखयो यदि व्ावत्तंकधमेदशेनलेनापि न वङ्कियाणधृमलावच्छन्नविगे्यक -पववेतसग्रयाभावप्रयोजकः तदा, परामशोऽपोति बह्धि्याणो धूमः पव्वेतवानिति विणिष्टनिश्चयो- straw, ‘gait न स्यादिति बह्कियाणो धूमः पव्वेतवान्न वेति संग्रयाभावाप्रयोजकः कुतो न स्यादित्यथेः। श्रय विशिष्टनिश्चयस्य तादुश्रसेश्रयनिष्टप्रतिवध्यता निरू पितप्रतिबन्धकतावच्छेद काभ्रयलात्‌ न तादृग्रसंग्रयाभावाप्रयोजकलमिति चेत्‌, तदि धूमः पव्बेतवानिति fagaerfa तदाश्रयलात्‌ तश्यापि न तादृश्रसंप्रयाभावाप्रयोजकल- मित्याह, शंश्रयेन प्रतिबन्धादिति संश्यनिरूपितप्रतिबन्धकता- ४९४ avaferntaat awafafraarnes अन्यथा निश्चयसामभ्यू सत्या धमानन्तरं WAN श्व कुता न भवति। श्रसु वा व्याप्यतया पक्धम्मेतया चावगतस्य भेदाग्रह Tare वच्छदकाश्रयलादित्यथैः। तच तादृसंग्रयप्रतिवन्धकतावष्डेदक- व्लमेवासिद्धमित्यभिप्रायेण शङ्कते, ‘a चेति, सामान्यनिखयय्येति yeaa धूमसामान् संग्रयो मा गत्‌ तश्च धूमलावच्छिकनविे वकसंग्रय एव न जायते स धूमलावच्छिननविगेव्यकसंग्रयाभावरेव प्रयोजक दति यावत्‌, एवकारात्‌ वह्हियाणधूमलावच्छिननविगरे- द्यकसंश्रयाभावस्य व्यवच्छेदः, "विगरेषसंश्यधेत्यादि aera, ‘qa faut संगश्रयनिरासाथ॑मिति एक्‌ arfifaget धूमविशषे संग्रयमिरासाथेमवण्यं वाश्च दति योजना, ‘waa यापिनिश्यः' वज्किव्याो धूमः पव्येतवानिति निश्चयः, भूमविगेष संग्रयनिरा- are’ वङ्किवयायधूमलावच्छिन्नविशेथकसंग्रयाभावप्रयोजक, प्रधान- कर्मतया विकारकमेतया वा न प्रथमा “दुहादेगीणवं कर्मै्याधतु- शासनात्‌, “यत्र रोल्यादिग्न्ोऽपि पूष्वेवत्‌। नतु तथापि aa प्रथमं वद्कियायो धूम: पव्बेतवान्न वेति संश्रयः ततः wat धूमवानिति निश्चयः तजातुमित्यापत्तिदर््वारा संरयसयेव व्यायतावच्छेद कपरकार- कब्याति निश्चयवादिल्यख्लरषादिष्टापन्तिमाह, वस्हतस्षिति, "सरणे" निदे | afer श्रतुमितिशामध्या aaa न॒तादुशरसंश्रयसम्भव- दयार, वरहतख्िति, धूमलपुरस्कारेणेति, धम्मितावच्डेद कपरका- परामशः sai मितिहेतुः परामशेेतुतया तस्यावश्यकत्वात्‌। अत- रवासत्निरृष्टधूमन्तानाद्यनुमितिः। न चैव गौरवं, तदा विशिष्टन्नानानुपश्ितेः। न च जनकन्नानाविराधिना ० 1 रकधमिश्नानस्य संग्यहेतुतया तख प्रथममावश्चकलादिति भावः | पच्धमेताज्ञानेः धूमलर्ूपेण पचप्रकारकन्नाने, श्रतुमितिर्मवतय- वेति, %एवकारोभिञ्ञकरमे श्रतुमितिरेव भवति न तु dre: श्रलु- मितिसामग्या बणलव््लादित्यैः। न च धूमवरूपेण. पचप्रकारक- ज्ञानद्‌ ग्रायामेव संग्रयसम्भव दूति वाच्यं । प्रतिबन्धकाभावस्य क्रा- सयसदभावेन हेतुतया तदान संशरयासम्भवादिति भावः, इति UTR! तदसत्‌ । धूमलष्टपेण पचपरकारकनिश्चयात्‌ पूर्वे सं्रय- सम्भवात्‌ । faery भवतु are: भवतु च तज्षिरासाथ^) कविदिगिष्ट- निखचयोऽपेचितः तथापि धूमलरूपेण वयाश्िख्मरणे तेन रूपेण पचधमेतान्नाने चानुमितिभेवत्येव यत्र न संग्यसततरैव ताद्श्ज्नान- दइयादनुभिन्युत्यत्तेः तावतेव fag नः षमोहितमिन्याह ‘ag- तख्ितौत्याडः | | “नन्विति, ~ रिति ओषः, “विगेषद गनलेनेति व्यावत्तैकधरममद ्रनविधया विपरौत- ज्ञानविरोधिदगरेनलेनेत्यथेः, श्रत्यचसहकारिवात्‌'प्रत्य्तोपयो गिलात्‌, न तु तदन्यान्यलज्ञानवेन कारणएल्मिति भावः। तदन्यान्यवज्ञान- fafa परे धूमालोकान्यान्यलप्रकारक-धृमालोकान्यान्यवन्ताज्ञान- faa: "तत्रेति श्रयमालोको धूमो वेत्यादिषश्श्यपरामगेख्ल- carn, 'व्यायतान्ञानोपचोएमिति पत्ते वद्कियाणलप्रकारक-वङ्कि- याणवन्तम्रहयचोपयुक्तमित्यथेः, न लिति, याप्यतावच्छदकं्रकारक- याञ्निपचधर्मताज्ञानसखेव भवन््तेऽनुमितिदेतुलात्‌ श्रन्यतरलख च गौरवादिना वया्तानवष्छेदकलादिति भावः। दसुपलचचणं संश्रयादिसामग्याः सव्वैवानावश्चकलेन यतेतर कारणाभावात्‌ सं्रया- qua: तच धूमालोकान्यतरवत्ताज्ञानमपि नावश्यकमिति मन्तय। श्रु वा गुरुरपि धर्मौ याणयतावच्छेदकः WY वा SHA धूमा- लोकान्यान्यवन्ताज्ञानमावश्डकं तयापि एएड्धवया्िप्रकारकश्न्द- ज्ञानखले यभिचारान्न meas दकम्रकारकव्याणादिज्ञानखेव डेत्‌तानियम इत्या, ‘faafa, शाब्दज्ञाने ग्ब्दन्नानजन्यातु- मितौ, ्यायलन्ञानं कारणमिति परचतावच्छेदकावच्छिन्ञपच्चविषय- तामि पित-याणलावख्छिलदिषयता ग्रालिज्नानेमेव कारणएमिल्यये, ५०० तप्वचिन्तामणौ TAT च Meme freee विषयत्वात्‌ प्रत्येकत्तिवयाप्ति्नानं विना तदोधाभा- वात्‌। अपि च यच धूमल-व्याधोर्वेशिष्चं प्रथममेव ~ ~+ A कण भन श्रन्यापि' वह्कियाणा धूमः धमवान्‌ पववत दत्यादिनानोत्तरम- मितावपि, "तथा" तादृ श्रविषयताश्ालिन्नानं कारणं, न तु स्वे व्याणताष्डेदकप्रकारकबाध्यादिन्ञानमेव कारणमिति नियमोऽचैव व्यभिचारादिति भावः। यभिचारमुद्धरति, श्रषेति, तथाच याणल- प्रकारकन्ञानसेव वयाणतावच्छेद कप्रकारकन्नानलान्नियमश्य न यभि- चार दति भावः नतु यापर्यायतावच्छेदकने श्रा्माश्रयः इत्यत- ae, (तथारौति, '्रत्येकटत्तिः' प्रातयेकमाचदत्तिः, सकलधूमा- दौति सकलधूमालोकादिनिषठत्यथ | ननु aa यत्र वद्किश्याणस्तच वह्किरिति प्रतौतिरेव मानमित्यत श्राह, यत्रेति, शराब्दथाणलवृद्धौ चेति, "गव्य इवा, श्ाब्दवद्कियाणवानयमिति बुद्धा विवेत्यथेः | भनु प्रतयेकटत्ति्ाभिन्नानाभावदग्रायामपि तादृग्रप्रतौवुत्यन्तेन तस्याः प्रत्येकटन्तिवयाघ्याश्रयलं विषय इत्यत wre, ्रत्येकेति, तवा- पौतिगेषः, प्रत्येक्यापेमदायाघ्यवष्डेदकलादिति भावः। दृदमापा- ततः चच यत्र धूमस्तत्र वद्धिरिव्यस्य धूमलावश्िन्नयातनिविषयकलवत्‌ यच यत्र वह्धि्ायस्तच्र वङ्किरित्यस्थापि याणलावच्डिन्नवयाततिविष- यताकलख सबा तुभवरिद्धात्‌, न हेत धूमादिसमामाधिकरणा- भावाप्रतियोगिलादिरूपायलं विषय दति कचित्‌ प्रत्येति। ae परामशः | ४०१ प्रत्यक्षेण युगपत्यक्षधम्मं भासते तच लाघवात्‌ व्याप्यत्व- ननानत्वमेव कारणतावच्छेदकं। न चैवमतिरिक्तविशि- षटन्नानक्रारणत्वे गौरवं STIS, सप्रमारकत्वात्‌ कार- शताग्रहदशायां फलमुखगोरवस्य सिद्यसिङ्भ्याम- ` „> न TN ~ ~ ~ -> apes, re RY TTL ~ -- ee at विगरेषाघ्यवख्छिन्ना aerentachifteat तथापि प्रते वा्रर्या्यवच्छेदकलेन व्याणयतावच्छेदकप्रकारक-पचधमेतान्नानस्व- $पि afgarat afeara इति त्रकारकबयाश्िज्ञानाभावात्‌ कथमनुमितिः खात्‌। न च तदनन्तर यो यो वङ्कियाणवान्‌ सोऽ भ्रिमान्‌ दति after कख्धते ततोऽनुनितिरिति वायं । तथा सति कल्लाविगेषेण लघरूपावच्छिन्स्ेव नियतपूववन्नितायाः करपयितुं यक्तला दित्येव त्वं । नतु श्ान्दपरामग्माजादतुमिति- रसिद्धेव aaa, “aft चेति, "विशिष्टमिति पाठः, ‘ay प्रथमं यदतुमितेरव्यवहितपूवै, वह्कियाणव-धमलविशिष्टमेव ‘sade’, युगपत्‌" विशिष्टख वेभिष्यमिति Cen, धर्मे पचतावच्छेद- कावद्छिन्ने, भाषतेः ज्ञायते, "तच, इति योजना, कचित्‌ Sfnafata पाठः, तज्रावच्छिन्रखेत्यादिः, तथाच वह्कियायल- धूमलावच्छननख वे शिश्चमेवेत्यथे, गेषं पूवेवत्‌ । “यायलन्नानल- मेवेति पक्तावच्छेदकावश्छिन्नपचविषयतानिरूपितसाध्ययाणलाव- च्छिञविषयता शा लिनिदययवमेवेत्ययेः। न चैवमिति, यत्र वङ्कि- amet धूमः धूमवान्‌ प्त एति श्रानामन्तरमतुमितिखनेति ५०२ तक्वचिन्तामवौ दाषत्वात्‌। न चासन धूमे तदभावः, भव्मतात्‌ मितिहेतुव्यात्निर्मरण-धुमत्वत्तानसहितेन मनसा तद्‌- त्यादात्‌ यथा परमाणुनिरवयवद्रवयं नित्यपरिमाण- TH भ्राकाश्वदित्यादौ प्रयेकानुमानेपनौतातौ- रषः, ‘arcu’ पूवेवन्तिवकरपने, शसप्रमाएकलादिति काय्यै कारणभावग्रहाधोनप्रमाएगम्यला टिल्यथेः(« श्रयं चणः विशिष्टपरा- मग्रवान्‌ श्रथवहितपूषवेवन्तितासम्न्धेनानुमितिम्नात्‌ दत्यनुमानेन विशिष्टपरामणे सिद्धावनुकूलतकंविधया कारणएतायरहसय वौजला- दिति भावः(?। तावतैव कथं न तख दोषलं तदा, "कारणता- गरहद्‌शायामिति तप्राग्‌दशायामिन्ययेः(र, फलेति, "फलः fafa परामर्णानुमिल्योः काये-कारणभावग्रहः,* स एव मुखं" fag- यवौजं, यस UAE गौरवमतिरिक्रविशिष्टपरामघररूपं तखेल्यधः, “सिद्धसिद्िग्यामिति ज्ञानाज्नानाग्यामित्यथेः, ant तशय) (१) ताट्ण़विशिष्पररामगरत्वावेद्छव्रक्षारणतानिरूपितकायेताप्रकार कानुभिति पिरे ष्यकनिखयप्रयोज्यानुमानजन्यक्ञान विषयत्वादि ्थेः। (९) रतादृशपर मरं दिषयकानुमितिनिरूपितानुकूलतकं प्रयोव्यक्षार ण- ताग्रहनिष्प्रयोजकफलादि चेः | (द) कारगताग्रहपुनयेदश्रायामिधेः। (४) खनुमितिमत्वं वििष्टपरामग्रकाययं दवराकारम्र्ः | (५) पव्वदष्रायाभिदयधैः। {() गो रवरोयधेः | परामशः | ५०३ न्दिथसाध्य-पाधनयाराकाशट्तितया समरणे व्यभि- चारान्नामे Aaa व्या्यतुभवः श्रनुभ।नयेः प्र्ेक- तदुभयसह चाराविषयत्वेन व्या्यग्राहकत्वात्‌। न चा- तौद्ियव्या्यत्वमतीद्दियेऽतुमेयं, तवापि atime काभावात्‌ । न च तदुपनथसहितस्य मनते वहिरथे- Maes कायथे-कारणभावग्रहस्य तन्निश्चयप्रयोजकतया संशरयरूपमेव agar भविद्यतौति aq न दोषताप्रयोजकं नि्चितगौरव्टव awa,” एतदन्नानश्वेत्‌ तथापि न दोषाय खषपसद्रौरव- सादोषलादिति भावः | केचित्त सप्रमाणकलादिति श्रतुभित्यातमककाययरपपरमाणएगम्य- वादिल्यधेः(९) उक्तानुमानेनेव तदिद्धेरिति भावः। नलु are शप्रमाणलं काय-कारणएभावग्रहे सति खादनु्लतकं विधया तख तच्ोपयोगात्‌ स एव नं भवति गौरवेण प्रतिवन्ादिल्यत श्राह, "कारणतेति, wag पूवेवदिल्याहः | शप्रमाणकलादिति यथाश्रतन्तु न TRA सप्रमाएकलस्या- दोषलप्रयोजकले गौरवमाचलेवादोषतापत्ते, न प्रामाणिकं गौरवमसोति धेयं । दद्धियासभिषृष्टस्यले प्रागृक्यभिचारमुद्धरति, (x) दोषताप्रयोजकत्वादिति Be | (२) अनुमिदयात्मकपररमगं कायेरूपप्रमागगम्त्ादिदध इति घ | ५०8 तश्वचिन्तामणौ TATRA उपनय प्रमाणान्तरम्‌, इन्दरिथादेः सजधिकषवदु पनयस्य नियतव्यापाराभावेन प्रमायाम- करणत्वात्‌, सहकारिता च तदभावेऽपि भवति वदहि- रिन्दरियलिङ्गसादृश्यादिव्धापारं विनापि चिन्तोपनी म चेति, "धमवन्ञानेति धमलप्रकारकपकच्तधमंतान्नानेत्ययेः । मंतु गृहणं उपनौतभानानङ्गोकतेणां कथं मानसबोध द्यत श्राह, "ययेति, प्रद्येकानुमानेति श्राकाग्रं निरवयवद्रवयं परममद्वात्‌ श्राका्रं नित्यपरिमभाणवत्‌ श्रमूर्तद्रयलादिल्यतुमानाग्यां श्राकाश्र- टृत्तितयोपनोतेत्ययः, शश्राका शरटत्तितया सरण दति, एतेन सह- aca सम्पादितं, (मनसा या्यतुभव दति, न च तच सरणरूपमेव वयािन्ञानं खादिति वाद्यं । याष्यक्षरणेऽणतुमि- व्युत्पत्तेरिति भावः । नतु तत्र साध्य-षाधनग्रा RANGA TAT भ्यामेव व्यािज्ञानं स्यात्‌ किं मानसेन दत्यत श्राह, श्रनुमान्‌- योरिति, '्याघ्यग्राहकलादिति व्या्यविषयकलादित्ययेः, म हि सहार विषयक ज्ञानं नियतसचारात्मकयाति विषयकं समभव तौति ध्येयं । तचपौति, न च तच्रातुमानान्तराद्वातिग्रह दति are तादृश्राविरललद्रयाघ्यलुमितिषाराविरहेऽणतुमितेरातुभवि- कलादिति भावः। "तदु पनयसहितस्य' तत्तद्‌ पनयर्ूपासाधारण- कारणएसहितस्य, 'वहिरथैप्माजनकवे' पवैतादिवदिरविंे्यक-लिङ्ग- (x) ्ापकलत्वघटकयत्मदायीपस्धितिदश्ायामिद्यादि, ` अन्यथा यापरक- - लस्योपनायकामावात्‌ याप्तानुभवेान सम्भवतीति भावः। UTA! | ----न वङ्किमल्लवरूपेण निखिशवङ्धिमल्वविषयकश्चानात्‌(* परामंरूपात्‌, संश्योन्तर प्रत्य प्रति विगेषदश्रेमस्य हेतुतया श्रनुमितिस्थले च PLUS APTA प्रकारकान्तं श्ानविगरेषण, श्ूम- वदिरेष दूति वद्कियायभूमवलागे विेगधोग्धत शृयथेः, समान- धिक विशेषद शेनरोव संश्रयोन्तरमन्यत्तं प्रति हेतुवमते ay त्यथेमिदमभिहितं, संस्कारवगरात्‌' शौ किंकसन्निकरषवश्रात्‌, afe- रिग्दियजप्रह्यचे सुख्यविगरेथेण समं लौ किकसन्निकर्षस्यापे चिततया तश्चन्पत्यथमिद मभिरितं, Taw chau, श्याश्निश्नानापेकेए” श्यातिज्ञानअनकेनेत्यथेः, एतच्च wads समं परामगरंजनकेन्दियसन्नि- कषंविरहस्थलाभिप्रायेए, तेन कवचिदि द्दियान्तरात्‌ प्रत्यचसम्भषेऽपि न चतिः, वद्धिमदभेदग्रह इति श्रभेदसम्नन्धेन वद्किमद्मकारकयश्‌- दत्यथेः, संयोगादिस्बन्धेन व्िप्रकारकग्रहस्यानुभवसिद्धलादाह, 'वङ्किमच्ग्रहो वेति सयोगादिसम्बन्धेन वह्िप्रकारकय्रहो बेत्यधैः, “किंमनुमानेनेति किं वङ्ियाणयपूमवान्‌ waar परामर्ानन्तरं प्रत्यचविजातोयज्नानकण्पनेनेव्यथेः, यम्ब द्किमच्खमरणएमिति खत- ` (९) निखिलवङ्िमत््वपकारकश्चानादिति ate | UCTAW! | ५०६ पुरा वहिरवगतः, ay wea सौरभभुपलम्धं aq संस्वारवश्ाद्वधुषा मुरमि चन्दनमिति क्षानमस्था- तुमितिरिति चेत्‌, तहि पषम्पेुमेऽपि न पुरा विशिष्य व्याप्तिरवगतेति कथं संस्कारवशात्हतव्या- maa वद्धिमलज्ञानमित्यथेः, ‘ay नासौ ति श्रतुमितिपूष्वैसमये weary TRU: य्ोद्बोधकादिवश्रात्‌ दृष्टान्तरूपषाध्याधिकर- Waa सामानाधिकर्छघटकतया परामर्शं भात यत्र वा वज्- भाववद टत्तिलदूपव्याघ्यवगा हिपरामशेष्त् तदभावादिति भावः, श्याघ्यवच्छेदकतयेति बयाप्निघटकतयेद्ययेः, तथाच खातग्ब्येण विशे- quae विगिषटप्रत्यकहेतुलेन तदभावात्‌ कथं पे साध्य- fafresfg: प्रत्येति भावः। खातन््यश्च यद्यपि नाविगरषणवं धारावाहिकपरत्य्ोश्छदापत्ते, नापि विगरेषणाविशेषणलं घटवद्त- लमिति ज्नानोत्तरं धारावाहिक-घटवद्तलमिति धटलविशिष्ठे- गिष्यप्रत्यचानापन्तेः were पूरं विगरेषणविगेषणतयेव ज्ानान्त- थापि फलोभ्तविशिष्टप्त्यचविगेथेतरमाता विग्रेषएलं सखातन््यप- दाथः, वेच-मैनोभयविगरेथकदण्डादि प्रकार कज्ञानानन्तरं दोषवशरा- ह्लायमाने केवलेत्रविगरेयकदण्डादिप्रकारकप्रत्यके यभिदारवार- णाय AIS, तथाच फलोग्धतप्रत्यचविगेयवानिूपित-विशेषणए- तातिरिक्रविगेषणएविषयताश्ालि श्ना» हेतुरिति फलितं। नमु „~ ern NR ACE CA LA A A CLL CR LAN CLT A ~ fenfataaen उभयलावच्छन्नविरे्यतातोभेदेऽपि न शतिः। ५१० तश्वचिन्नामबौ त्तिबाधः WAG | न च सहधारदशेमजन्धसंस्कार- सहितेनेद्दिथेण व्यभिचारन्नानाभावे तति महान- सौयधुमवत्‌ पव्वैतौयधूमे MAMTA AKG न प्रत्य- कछ्षसामग्रौ सन्िकर्षाभावादिति वाच्यं । हेतु-साध्य- ततृ्मरणस्य संश्रयेन विनाश्रात्‌ न॒ तावत्कालमवद्धानं | न च कोटिद्मरण्य नाशेऽपि संशय एव खतग््रविग्रबणोपसितिष्पो ava इति वाच्यं । यजादौ संयतो व्यातनिख्मरणं ततः परा- मग्रं लत संश्यस्यापि नाश्रादित्यखवरसादाषह, म चेति न वेद्य, ‘trae विशिष्टप्त्यसे, श्रन्यथा खतन््रविणेषणक्नानख विशिष्ट- ज्ानसामान्यहेतुलाश्युपगमेऽतुमितेरणसम्नवात्‌ श्रतुमितेरपि विभि- न्ञानलादिति ध्येयं । “यो यत्रेति, परामशंऽपि वद्धिमच्तसामान्य- शचणया wad वङ्किन्नानादुकं "विभिव्येति तद्क्तिलरूपेणेत्यं(\), करि 'विगिथयेति न पाठः तत्रापि यो यतेत्यनन्तरं तत्पूर- णयं, (ंस्कारवगरात्‌" संस्काराूपनयवश्ात्‌, न च प्त एति, सवैजेति शेषः, ‘fafwer agfaaetu, एवमयेऽपि । wed cafe चन्दने सौरभश्चाने चन्दनान्तरे चचुषा सौरभ्रानं न सयात्‌ (९) पयैतीयवञकिप्रकारकप्र्ते पर्न्वतौ यवङिला दद्द ्प्रकारकचचानले. aa Fae पितं तथाच प्रष्टते प्यते वङ्िज्ञागसप्वेऽपि पव्वेतौय- वङिलावद्िङजपरकारकन्चानपिरहात्‌ न पेते वशिप्रकारकालोकि- कप्रद्यछ्लमिति मावः। TEA | ५११ साक्षात्कारं विना प्र्यघ्ेण MATT | न च पथ्यते वहि साक्षात्कारः, न च पक्षधम्मेख साध्यसामानाभि- दत्यचेष्टापन्तिमार, ‘asia, पचधमधृलेऽपौति, तथाच AMAT नियमस्य अभिचार दति भावः । नतु संखारादुपनयवश्ात्‌ म यातिवोधः विन पवतो धमे व्ाेशीकिकषाचात्कारएव यापे? सामानाधिकरण्धात्मकलेन संयोगादिरूपवा दिव्यभिमानेन(२ यभि- चदारसुद्धरति, ‘a चेति, (महानसोयधूमवदिति, सस्यन्तात्‌ दतिः, पववत यधूमे या्यवगमः vat धूमे MTT किकयाचात्कारए५, सल्जिकषाभावादिति शौकिकसन्निकषैविरहादिल्ययेः। न चोपनय- एव सन्निकषीऽस्तौति वाच्यं । चो यत्रेत्यादि नियमात्‌ उपनथ- ~~~ ~~~ (१) यज्रेती्नन्तर "न्वधापि सौरभन्ञानस्यानुभविकतवं तत्‌ कथमुप- परद्यतामत चाह, शन्ध्ेति तश्वन्दनं ely चन्दगत्वात्‌ Taye वदिदनुमि्यातसकमिदधेः'' इयधिकः पाठः गधिङ्धित एके aaa, पररन्ेतत्माठखर सेन मूते ‘gatas ‘asta पाठः समौचौन- waa प्रतिभाति | (र) ननु शिलौकिकसम्निकर्माभावात्‌ कथं SIMIC Lik tke ददत वाह, यापरिति | (३) तथाच च्तसंयुक्षधुमसमवायरूपसप्निकषंस्य ait सक्वादिति भावः। (४) तथाच यथा naga महागसौयधूमे ger श्ातिरवगता वथा पव्वतौयधुमेऽपि दाशौकिकसा ताता एवेति न तज atrarc- इति aia t ५१२ तष्वधिगतामणौ करण्यविशेषे व्याततः पधे ताध्यग्रहं विना, La उश्यते | विगेषरत्रामं तस्य विशेष्ये सम्बन्धस्तयारसं- सगीग्रहेा विशेषद शनं विेषण-विशेष्येन्दरियसन्निकषौ गौरयमित्यादियथाधैविशिष्टप्र्यक्षकारणम्‌, श्रि सन्जिकषैवशरेन प्रत्यक्ासम्भवादिति भावः । त्‌-साध्येति पचौय- देतु-साध्यलौ किकसन्िकषजषाचात्कारं विनेत्यर्थः, व्यायत! पत्तौयरेतौ पचो यसाध्यसख व्ापेशी किकप््यलासमवात्‌, खमनन्धि- इयमिरूणपदाथलौ किकप्रतयक्च प्रति समानेद्दियनन्य-सनन्धिदय- लौकिकसाचात्कारख्य रेतुलादिति ara) नतु प्वेतौयधूमद लौ किकसाचात्कारोऽस्येवेत्यत we, "न चेति, “पवते वङ्धिसा- erent’ प्वतौयवङ्धेः लौ किकसाल्ात्कारः, तथाच TAT लोकिकसाचात्कारो मासौति भावः। मतु तादृ श्पदायेसामान्य- nerd प्रति सम्बस्धिदयषाक्षात्कारण्य qa मानाभाव दत्यख- रादा, ‘a चेति न Fan, "परे साध्ययरदं विना पक्तोयसा- ध्यन्नानलक्षणसन्निकषं विना, लौ किकप्र्यषेण ग्रहों शक्यत इति In, पसो यहेतनिष्टयाेः परोयषाध्यधटितम्‌भ्सिकतेभ ane परोयसाध्यप्रत्यवरूपता नियमात्‌ प्चोयसाध्यप्र्यकसामयों विना aaa लौ किकसन्निकरष॑ख च पचोयसाध्येन सममभावात्‌, (x) तथाच तच व्याफिप्रयक्तानुरोधेन wat वहिपर्क्तमवग्यमपेक्च- कोयं वचो पगयजञन्धसेवेति थो यचेव्यादिनियमे यमि चारस्तष as WU प्सलोयवङ्ेरगदगमादिति समुदिवतात्यथे | UAT | ५९९ चाचापि व्यापतिसूमरणं arent: प्दत्तिधुमे सत्वम्‌ vag हि सा व्याप्तिः तथारसं सगो ग्रहा धुमत्वविधेष- तथाच तचोक्तनियमस् यभिचारो दुब्बर एषेति भावः | at य विभिषयेत्यायुक्षनियमसख व्यभिचारं वारयितुं पचोयसाध्यप्र्यक्त- सामों विनापि यापी किकप्रह्यचमुपपादयति, उच्यत इति, ‘wafa विगेषणस्य fare अम्बन्ध इत्यथः, एतच्च विगेषण-विगे्य- सम्बन्धं लो किकप्रत्यच्ामिप्रायेण त्र विषयविधया त्य ATA, विगरषदशेनमिति, toy विपरोतन्नानेोत्तरमरत्यके उपयुज्यते, "विे- षणेति विग्रषण-विरेयाभ्यां दद्रिवलौ किकसन्निकषे cae, 'विशि- Se पिधिष्टलौ किकम्र्यचकारणं। नलु पव्वेतौयधूमनिष्ठ- AMA: पूवेमननुधतलेन महानसोयधूमयप्तेरेव खतलान्न तखाः पवे- TAS सं व्याः सामानाधिकरण्छात्मकतया प्रतियक्तिभिन्नवा- दित्यत श्राह, ‘waa होति, यष्रमलादिरूपलादिति भावः। यद्यपि ara: प्रतियक्रिभिन्लसाध्यसामानाधिकरण्यरूपतयेऽपि म चतिः सामान्यतो वद्कि-धूमसामानाधिकरणलेन्‌ ग्डोतानां सक- लमासानाधिकरण्यानां तथेव सरणएसम्भवात्‌, तथापि वयापेषेङ्कि- सामानाधिकरण्यषूपलेन पववेतो यधूमनिष्प्येतोयवद्किसामानाधि- करणस्य पर्न्वतौ यवद्कि-तद धिकरणएधटितया पवेतोयवह्धिमव्यस्- सामयं विना न पवैतोयधूमे वङ्धियाेलीकिकमत्यचसम्भवः वद्िसमानाधिकरणढ़त्तिधूमलरूपले ठु पवेतोयवङ्किपरत्य्सामय विनापि महानसोयादिवत्किशिदङ्िपर्र्सामयोत एव पर्वतीय 65 ५९४ तश्चचिन्तामयौ and वाप्तिविशिष्टभूमेद्धियसनिकषशच व्यापिविशिष्ट- ज्ञानकारणं। न च वहिविशिष्टन्नानसामग्रौ, बहे CC LICE ua मह्मनसौयादिवङ्किसामाना धिकरण्छमाचविषयक-वह्धियाश्भि- लो किकपरत्यचवमवः पवेतौयधमे महानसोवादिवद्धिषामानाधि- करणस्य कधितलेऽपि तत्षमानाधिकरणटत्तिधमवस्य तचाबाधि- तलात्‌ इत्यमि्रयेण “एकैव Cem, व्यातनिविशिष्टभूमेद्ठिय- सजनिकषेयेति यापि-पमयतोयधूमयो लो किकसजिवेषचत्ययैः, BTR धूमलादिरूपतया संयक्षसमवायादेरेव लौ किकसन्निकर्षश्य तच सम्भवादिति भावः । व्यािविष्िष्टज्ानकारणं' पवेतोवधूमे afe- । वया्िविगिष्टलौ किकप्रल्यचकारणं, wa: पवेतौयवङ्धिपरल्यचसामये विनापि परवतोयधमे वद्धिव्याििलौ किकपत्यचसम्भव इति शेषः । न च गयाेव॑द्िमच्चघटितमू्तिकतया वद्धिप्रत्य्षामयों विना कथं तह्न किकम्र्यमिति arent “यो यत्ेत्यायुक्रनियमात्‌ प्य तौयवद्धिमल्लविषयकोपनोतप्र्यचसामय्यषत्ेऽपि महानसोयादि- वद्किम्तविषयकोपनोतप्रत्यचसामगो खलात्‌ महानसादौ विभ्रिथापि पुरा ष्ठेरवगमात्‌ हेतुपरामगं घामानाधिकरण्छप्रतियोगितया खकलवद्धिभाने मानाभावात्‌ | न चैवमनुमितावपि कथ cade वद्किभाने विग्ेषणएश्चानविरहादिति वाच्यं । खषूपतोविगेषएविष- धकविभिष्टमल्यचं प्रति खरूपतो विगेषणश्ानस्छ Base भ्रन्यच WTA! | ५११५. कथि धूमत्वे परम्परासम्बन्धेन बहिव्याण्यनं पुष्व- UV तथाच संक्कारापनौतं ARAM परम्यरा- agaa मानाभावात्‌ दूति भावः। न च वद्िविश्िष्टज्नानषा- मयोति म॑ च सर्व॑ पर्वते वङ्किपिभ्िष्टलौ किकमर्यरसामपोत्ययेः, "वङ्केरसक्निकर्षादिति waa वद्धिनाः घमं शौ किकसजिवषेविरहा- दिव्यैः | we लौकिकप्रल्यचसाममौ विररेऽुपमयसज्निकषाद्‌पनो- तज्ञानसेव पवते वद्धेभ॑विश्यति aa च पूरवे Walaa? शानं तचापि वद्धिवशूपेर पराम विषयवक्ेभानससभवात्‌ तावतापि पवतो afwarfata ज्ञाननिवेष्टात्‌। न च परामर््रामन्तर जायमानस्य तादृग्रश्ञानस्य श्वच पवेतोयवङ्कियक्रिविषवकलपग्यन्तमतुभवसिद्ध तथाच auratus waa उपनोतमानमस्तु किमतुमिति- arta; न चेवं भमत्कापत्तिरिति वाच्यं । तन्तगरक्तिवावख्छिन्ा- भाववति तत्तद्चकरिप्रकारकवरूपख तद्यक्तिभमलेख teary दति Iq न। यो यत्ेतयायुक्तमियमादुपनौतभानखापि स्वेशासम्भवा- दिति निगम्भेः। श्रधिकश्चाल्छत सिद्ध नर दस्येऽससन्धेयं । धूमया- पकवङ्रिसमानाधिकरणटेन्तिधूमलमेव arfa: तदिशिष्टस्य ye पर्वते eran सलौ किकप्रत्यशाकक एव पराम set लौकिक- सज्ञिकषैविरशदशायामणनुमितिरेत्रिति ‘at यनरे्यायुक्रनियमख न्‌ ay इति Sag | Afeq धुम्यापकवङ्िसामानाभिकरणमेव Bie: SAT न्तिलरूपपरन्यरासम्बन्भेन afefare yas खाश्रयसंयो गिल्रूप- परण्यरासम्बर्ेन पव॑ते परामर्ादेव सर्वत्रानुमितिरतो “यो यत्ेया- ५९६ वश्वचिग्तामणौ सम्बन्धेन पशठष्त्तिधूमत्वे प्रतयभिन्तायते तदुत्तित्वेन पुववैमनुभवात्‌, VIL धूमत्व्याप्यतवपरामशादेवानु- मितिरिति are | दिनियमभ्गं विभेव aet लोकिकसन्ञिकर्षविरदद शरायामपि व्याये उपनौतभानात्मकप्रत्यशष्टप एव परामग्रीऽतुमितिदेतुरित्यपि वदन्ति, तग्मतमुपन्यस्यति, "कञचित्िति, "वद्ियाप्यलं' धूमवापकवङ्िखा- मानाधिकरण्धरूपं वह्ि्या्यतं, "पचटृत्तिधूमल इति सखाश्रय- संयोगिलरूपपरम्परासम्बन्धेन पाशे प्रकारौग्धतधूमले TATU, “ूवेमनुभवादिति विभिष्य पूवैमलुभवा दिव्यः, weit न यो aa- व्यादिजिवमभङ दति भावः । नन्वेवमप्यतुमितिकारणपरामर्शा- निर्वाह इत्यत श्राह, "एवश्चेति, श्ूमलयायलेति वह्कियाणधृमव- वान्‌ wea दति परामर्शादित्यथेः | ‘fas स्यादिति लिष्रव्यवारविषयः स्यादित्यथंः, agi या- fami) श्रनुमितिहेतुः तादृ शरन्नामव्येव\) लिङ्गयवहाररेतुला- दिति भावः. । श्रचेष्टापत्तिमाश््ार, Taras, संबापसंहारेणति (१) यतृसन्बन्धेन श्थािप्रकारकं जानमि धः | (२) तादृ ग्रसम्बन्धेन व्ातिप्रकारकन्नागरेवे््ः। (2) तथाच यदमविच्छिप्रविदेष्यतानिरूपितयत्सम्बन्धावच्छितियातिप्रका- हताश्च लिक्नानतवं वदडर्मावच्छि्रेतुकानुमितिजनकतावष्छेदकं तड्ध- मौवच्छित्वि रेव्यतानिरूपित-तत्छम्बन्धावच्छितिव्यािप्रकारस्कन्नानं त- ` अर्माब च्छते लिङ्वव्यव हार प्रयोणज्गमिद्यधः। परामशः | ५९७ भवतु तावदेवं तथापि जातिरेव लिङ्गं स्यात्‌ न तु क्तिः, तथाच सवव पसंहारेण क्तो afi wat धूमयक्तिं किगेयोरुयेतययैः, ‘ant श्रसननिशृ्भूमयकौ, तादृश्रवयाशिन्नानसखानुमितौ लिङ्गादियवहारे च प्रयोजकलादिति भावः । नतु लिङ्गादियवदारं प्रति ararqaaia भवदुक्रयाति- जनानमेव हेतुरलुमितौ तु लाघवात्‌ WATERMAN धूमलग्याणव- परामरे एव इेत्रित्यतश्राह, दृश्यते रेति, परम्परेति WAT ama पचधमेताज्ञानं विनापि, जातिवयातिमविदुषोऽपो त्यन्वयः, ` श्रपेरभयत्राश्नयः, श्रन्यथा सम्बन्धन्ञानस्याहुपयोगिलात्‌^« चथाश्रुता- सङ्गतेः, ्यायताग्रहः' परम्परासम्नन्धेन BAe, 'मानाभा- वादिति, तश्षिषटावष्टेद कान्तरग्रहमन्तरेणसम्भवा देव्यपि? द्रष्टय। खमते दतोयलिङ्ग waned निद्धारयति, तस्मादिति, "पचधर्म TaN पचसम्बन्धसयेति यावत्‌, व्या्तिविशिष्टश्चाने' arfafafire ज्ञानं, ‘entafagaran इति सम्बध्यते, तथाच वह्ियापो धूमः पवते इत्याकारकं वारि विशिष्टविशे्यकं पचप्रकारकं wT ठतोय- fagacran इति भावः। 'तदनन्तरमिति, तदनन्तरं पे विशिष्छीशिश्चश्ानं ठतोयलिङ्गपरामगरे दति योजना, "तदनन्तर (९) प्रामर्णौयसांसगिकविषयतावाः प्क्षारतानात्क्षतया तदाश्रव- प्रकारकप्र््ते ताटश्रसम्बन्धज्ञानस्याहेतुत्वादिति भावः। (a) नतु धूमललस्य धमिितागवच्छेरकावेन खरूपरतोधुमलधमिकस्य पर- म्यरासम्बन्धेन वड़िथातिप्रकारकल्मसयासम्भवादिव्याइ तन्रिषति। ५९८ त्वचिन्ताममौ ग्रहाः मामान्यलष्णप्रत्यासन्युपादानमफलं स्यात्‌, हश्यते च परम्यरासम्बन्धत्तानं विना जातिव्यात्तिम- ait व्यारिप्रकारकश्चानानन्तर, "विशिष्टे fea’ aria fatir- निरूपिते fier, तथाच वङ्कि्याप्यो धूम इत्याकारकश्नानो- न्रोत्यन्नं वद्िव्याणध॒मवान्‌ पवेतदत्याकार ङ पच्विगेथक-वयाति- विशिष्टे शिष्छावगादिज्ानं ठतौयलिङ्कपरामग्र इति भवेः । amg, विनिगमनाविरहेण व्यापविगेष्यक-पचविशे्कयो- रेव परामगेयोरलुमि तिदेत्लादिति सश्रदायविदः, aed पुनरखमत्‌- छतसिद्धान्तरदषठेऽतुसन्धेयं । न चानयोः परामश्रेयोखतोधतलं कथमिति वाच्यं । श्रादौ वद्किया्निरिति विगेषणोगतव्यािस्मरणं ततो वह्कियाणो धूम इति धूमे वा्िविषिषटजञानं fares विशिष्टबुद्धौ Warq ततसुतौयचणे श्रनयोरत्पत्तिः विशिष्टापि- attra विभेयतावच्छेदकप्रकारकन्नानख विशिष्टनि- कपितवेभिष्यवद्धौ च ॒विगरेषएतावच्छेदकप्रकारकश्नागसय हेतुवा- दिति रत्या दतौयलात्‌ । एतस्य न सावेजिकलं कवित्‌ प्रथम- दितोयचणयोरपि तादृग्रपरामग्रयोरत्पन्निसम्भवात्‌ | meg ‘waa’ पचषत्तिवविश्िष्टे, ‘arfafifremey ातिपरकारकन्नानं, तथाच पवेतटत्तिधूमो afer दरत्याकारकं qesfaafatie व्याशिप्रकारकं wd दतोयलिङ्गपरामगं रति भावः, BY Way । न चास्य sales Ba इति वाच्यं | श्रादौ पवेत- दृत्तिलप्रकारेए ward ततो atfrerce ततः पवंतट्त्तिष- परामशः | ५१६ विदुषोऽपि भूमादद्यनुमानं, न हि यप्यतावच्छेदक- a nn A PP fafrena वह्ियातिविशष्टज्नानमिति क्रमेण ठतोयलसम्भवादि- तया. 1 तदसत्‌ । वद्िाणो रमः पववेत दरत्याकारकख ah विशिष्टकिपे्यक-पचचप्रकारकन्ञानस्येव वङ्किय 1यधूमवान्‌ पवेत दत्या- दिपकविपरथकपरामरेन समं विनिगमनाविरदेणतुमितिेतुलाग्यु- पगमात्‌ पव्वेतटृत्तिधूमो वह्कियाण द्यादिन्नानस्य च यथोक्षपच- विगरेथक-परामगापेच्या गुरुलात्‌ पकतावच्छेद कावच्छिल-पकतविष- चतानिषूपित-व्या्लावच्छिलविषयताप्रतियोगिकनिश्चयतेन व्ाणय- विशेष्यक-प्विगेव्यकपरामगशौभयसाधारणएधरमेणए हेत्‌ तामते aw कारणएतावच्छेदकानाक्रान्तलादिति ध्थेयं । व्यापकतापरामश्रंखय हत्‌तावादिनां मतमाह, “va लिति, श्रप्रतियो गिलं' प्रतियो गितानवच्छेदकसाध्यतावच्छेद कववं, ‘arq- कतान्नानमिति साध्यतावष्छेदकविग्रेयक-हेतुसमानाधिकरणभाव- प्रतियोगितानवच्छेदकलन्ञानमित्यथेः, शश्रनुमितिष्ेतुः' श्रनुमिति- कारणं, 'शाध्यस्येति safest हेतुतावच्छेदक विशिष्टे उपलचण- विधया पचत्तिप्रकारकं उपलक्षण विधया ₹ेततादश्छेद कसनबन्धा- वच्छिश्नाधेयतासम्न्भेन पकषप्रकारकं वा हेतुतावच्डेदकविशिष्टवन्नि- हाभावप्रतिथो गितानवच्छेदकसाध्यतादष्छेदकवलन्नानमित्ययेः, परा- मग्रः श्रलुमितिजनकपरामणेः, तथाच पव्वेटन्तिधमव्यापको ate रिल्याकारकं पवेतवद्ूमयापको वह्किरित्याकारकं वा साध्यविेयक- ज्ञानं श्रनुमितिशनकपरामगरे इति भावः । श्रच च पवेतटृत्तिवा- ५२९ वश्वचिन्तामणो तया भासमानस्यावश्चं व्याप्यताग्रहः, मानानावत्‌ | दिकञुपलचणविधया धूमादौ प्रकारः, न त्‌ वापकताया तद क्व तेन विभिष पवतौयधमव्यापकलस्छ प्रागननुश्चतवेऽणलुमितिर्नानुप- USI, 7 वा श्रतएवेव्याद्ययिमग्रन्धविरोध इति ध्यय । साध्या स्येति, ana षष्टो, "पचधमंतान्नान पचवे शिष्यन्ञानं, तथाच व्कियायो धूमः पते दत्याकारक-ब्यायविशे्यक-पचपरकारकन्ान- fara: | grey "पचधर्मताज्ञानं' पचटृत्तिताज्ञानं तथाच वह्कियाणो धम: पवैतटत्निरित्याकारकं ज्ञाममित्ययः, यद्वा साध्यव्याप्नस्येति STATS भावसाधनं साध्यव्येरित्यथः, "पचधमताज्नानं पचटत्ति- लप्रकारेण ज्ञानं, तथाच पवेतदत्तिधूमो वह्धियाण ईत्याकारक जञानमि्यथैः "तस्मादित्यादिना तादृशज्ञानस्य पूरवंमनुभितिजन- HATTA WAT AAT SATS: | नवाध्ययाणवदिति साध्ययातिविशिष्टप्रकारकं पचविगेव्यकश्ानं बेह्यथैः, गौरवादिति सामानाधिकरण्ां ्विषयतखाधिकस कार- शतावष्छेदककोटौ निवेशनगौरवादित्य्ेः। न चेवं हेतो साध्य- सामानाधिकरण्यस्य संश्रये यतिरेकनिश्चये वा नुभित्यापत्तिरिति वाच्यं | साध्यामाववदडृत्तिलज्ञानसयेव हेतुतावादिनामिवेष्टलात्‌। न 3a पचटत्तिधमव्यापको वद्धिरिति ज्ञानादहूयसमानाधिकरणए- घमवान पर्वत दति श्नानसच्तेऽ्यतुमितिः स्थादिति वाद्य । साध्यासमा- नाधिकरणधमान्तरवन्ता्रहखेव तस्याणतुमितिं प्रति षाचार्‌विरो- Wa | ५९१ तस्मात्‌ waa व्याप्तिविशिष्टत्नानं तदनन्तरं विशिष्ट- वैशिश्यक्नानं va वा ठृतीयलिङ्गपरामभेः। अन्ये तु खसमानाधिकरणात्यन्ताभावाप्रतियोगि्व धिलात्‌ । न चेवं वद्धियाण्धूमवान्‌ पव॑त दति श्नानात्‌ कथमनु- भितिरिति are, लाधवात्तादृशपरामशरेव aaa सिद्धे ता- यन्तरा तत्कल्यनात्‌ पवतटत्तिधूमगयापको afefcfa mearfe- परामग्रे्ले वयाणन्तरा व्यायलपरामशेस्य कल्यनोयलात्‌ | न्‌ चाप्रसिद्धषाध्यकव्यतिरेकिणि साध्यविग्रेयकानुमितिजनकपरामभ- स्यासम्भव इति वाद्य । साध्याभावस्य भावात्मकस्य व्यापकतया हेलभा- वगाहिपरामगेखेव तच एक्‌ हेतुलकल्यनात्‌, तवापि तच वया्यल- परामर्शासम्भवादिति भावः। नतु यापकसामानाधिकरण्यपवयाभे- ज्ञानं arafafata: किन्तु साध्यवदन्याटृत्तिवरूपतज्च्ानं कारणं, तथाच aaa गौरवं विषयाधिक्याभावेऽपि कारणतावच्छेदकधरक- विषयताधिक्यात्‌। न चेवं केवलानचयिन्ययार्भिः, तज यािभमादेवा- नुमिदयुत्यत्तेरित्यत we, श्रतएवेति यतो वयापकतान्नानं कारणं श्रतएवेत्य्ंः, 'साध्यायोगयवच्छदेनेति, wis दतोया, agar TITS वद्िनिष्टघूमयापकता प्रदश्येते इत्यथः, व्यो गग्यव- eazy वङ्किनिष्टधूमसमानाधिकरणाभावप्रतियोगितानवच्छेदक- वद्किलायोगव्यवष्छेदः वद्किनिष्ठतादृ प्रवद्धिलव्वमिति यावत्‌ केचित्तु सहायं eater तथाच वज्ञायोगव्यवच्छेदेन सह वड्धि- निष्ठधूमयापकता Tawa इत्यथः, वज्धयोगव्यवच्छेदश्च वङ्किमदभेद- दति AE: | G6 yRR तक्चचिन्तामयौ व्यापकत्वं, तत्सामानाधिकरणयश्च व्याप्यत, तथाच लाघवात्‌ व्यापकतान्नानमनुमितिहेतुः, साध्यस्य पक्ष धमव्यापकतान्नानश्ड परामशः, न तु साध्यव्याप्तस्य प्ठधमतान्नानं साध्यव्याण्यवत्पकषन्नाने वा गौरवात्‌ तएव येयाधूमवान्‌ सेऽभ्रिमानिन्युदाहरणवाकय a ne ae ~~~» ~~ -=~---- et tt et = ननुद्‌हरएवाक्यात्‌ कथं व्यापकललाभे तस्यापदाथंलादिति चेत्‌, wa केचित्‌, धूमवति धूमापकविशिष्टाभेदसन्बन्न वद्धिमतो- gra संसगेम््ादयेव set धूमवापकललाभः, वह्िमदभेदस्य वद्िरूपलात्‌ ater च तात्पय्याहिकेत्याहः। तन्न) | संसगेमय्या- दया वयापकतान्नानस्य परामर््राहुपयोगितया तत्मदभेनस्य यथेला- प्तः वस्तुतस्तु वद्िवाचकपदस्य धूमव्यापकवहौ लचणया धूमवत्य- मेदसमम्भेन भूमयापकव्किमतोऽचयात्‌ Tet प्रकारतयेव YA व्यापकललाभात्‌ ater च तात्यय्ेग्ाहिकेत्येव aes ्रन्ययेति यदि साध्यवदन्याटत्तिलन्नानं कारणं तरेत्यथेः, श्रन्ययोगेति, भ्रन्ययोग- व्यवच्छेद साध्यवदन्यस्िन्‌ dees: साध्यवदन्यटृत्तिववयव- ez इति यावत्‌, बोधकलं इतौयाथेः, तथाच साध्यवदन्यदृत्तिल- व्यव्छेदबोधकमुदाहरणखरूपं स्यादित्ययंः | aq यदि हेतुनिष्ठ- व्याश्िक्ञानं न तन्तं तदा तद्‌विधटनाय हेतुनिष्टतया दोषोद्धावनं न खात्‌ किन्त साध्यनिष्ठतयेव तदुद्धावनं स्यादित्य इष्टापत्ति- मार, द्दोषोऽपौति, श्रादिना याणलासिद्धिपरिमहः, न पचधमे- व्यापकमिति न हेतुतावच्छेदकावच्छिन्नवयापकतावच्छेदकं साध्यता- (xy तदसदिति ge | UUA | ५९ साथ्थायेगव्यवच्छेदेन TAMIA BLATT, अन्यया वहिमानेव धूमवानित्यन्ययोगव्यवच्छेदेना- दाहरणशरोरं स्यात्‌, देषेाऽपि यभिचारादिनं पक्ष- धम्ेव्यापकं Aaa arg a: | वच्छेदकमित्यथेः, एतच्च समानप्रकारकज्ञानेव प्रतिबन्धकववादिनां नयानां मतमाियोक्ग प्रा्तौननये हेतौ साध्याभाववहृत्तिलवुदधेरपि साध्ये देतुग्यापकलधो विरोधिलादिति(९ मन्यं । "पराम्र यदीति, अरतुभितिरेत्रिति गेषः, ‘adhe प्रतौ ति वह्ौ पवेतटत्तिल- रूपेण धूमव्यापकताविषयकलसेत्यथे, “पवेतधूमसामानाधिकरण्- teary tat प्वतौयधूमसामानाधिकरण्विषयकल्याणलात्‌, “पवेतवद्िरिति, श्रन्यज पवेतौयधूमसामानाधिकरण्छख विरहादिति भावः। (किंमलुमेयमिति, सिद्धसाधनादिति ara: | भानं विषयिलं, साध्यसामानाधिकरणेति पवेतौयधुमे साध्यसामानाधिकर्विष- ` विलनियतमित्यथेः, श्यायलभानेऽपि' याणलपरामधरखातन” । तेऽपि, Aer शि ` | ५९४ तश्वचिन्तामणौ अष पव्यतहत्तिपुमव्यापकावहिरितियरामश यदि ` तदा परव्वतौयधुमं प्रति व्यापकतायाः पव्वेतभूमसामा- माधिकरण्यनैयत्यात्‌ पव्ब॑तवहिः परामशविषय रुवेति किमनुमेयमिति देत्‌, तदि पव्वेतोयधुमे नियतसाध्य- लश वलौ पवेतधूमसामानाधिकर ्विषयकलथायलनेवासिद्धमि- ary, ‘agafeafa, ‘aafasta धूमदज्निटेत्यथै, न त्‌ धूमसा- मानाधिकरण्ं न तु वह्किनिष्टपवेतो यधूमसामानाधिकरणघटित, येन ययोक्षव्यापकता विषयकलं तदिषयकलवयाणय स्यादिति भावः। 'सामामाधिकरण्यविगेषःः नियतसाध्यसामानाधिकरणं । (मानस- एवेति वरिरिद्धियाजन्य इत्यथैः, ‘aay वदिरिद्धियासन्निशषट सवे, यथाजुतन्तु न सङ्गच्छते शान्दादिनापि कचित्‌ पराम सन्मवात्‌ यत्र साध्येन समं चचुरादिसन्निकऽसि तत्र चचुरादि- ~ --प्पशसम्भवा, “चचुरन्येति चचुरसज्निरुष्टस्यलेऽपि कचिच ` “म्यो प्ौणं उपनयेना- ~~ UAW | ५२५ सामानाधिकरण्यस्य Baas भानं साध्यसामाना- पिकरशभाननियतमिति व्ाणत्वभानेऽपि तुल्यम्‌। € ~ यदि च समृता व्याप्पिधूमेऽवगम्यते तद्‌ व्यापकत्वेऽपि समानं । AeA व्यापकत्वं तदन्नष्ठाव्यन्तानावा- ----~--- ~ - ~~ ~° ~~ कपरामरस्याभावात्‌ जिङ्गविग्ेश्यकपरामगेएव taste: स चन सम्भवति तज पचस्योपसण्नलादिति भावः। नतु कारणोग्तन्नाने यदिगे्यतया भासते तत्‌ काय श्तज्ञाने विगता तिरिक्ररूपेण न्‌ भासते त्येव नियमः wat न पकविगेषणकपरामर्शात्‌ Tafa खकानुमित्यदपपत्तिरित्यत श्राह, न रोति, तथाः तथेव, (तच चेति quae दण्ड दतिश्नानजनये TST पुरुष दति ज्ञाने Fae, Ta- टृत्तिलिङ्गपरामशेखेति पच-साध्ययाणोभयवैशिश्चावगाहिपरामगे- aan, “श्रयं खभावः' श्रयं नियमः, खाश्रयविगेयिकां' पच- किरिथिका, arena? न पचविगरेषणिकां,(९) चावदिगेषमामयौ- विरहादिति भावः। अ्तरेदमखरसवोजं यदि भ्रनुभवमपलण लाघ- वात्‌ यापकतापरामे एव डतुरपेयते तदास्ादणयतिलघुतया साध्यवदन्याटत्तिलरूपयायत्यपरा मग्र एव हेतुरुचितः वेवलान्वेयिनि च तद्भमादेवादुमितिर्नान्यथा । न चेवं यो यो धूमवान्‌ दइयुदा- हरणालुपपन्तिरिति२ वाच्यं । वद्िमानेव धृमवानित्यसछेवोदा- ~~~ (१) लिङ्विशेव्यकपरामथरं खव जातः aw स ण हेतुर्वा्यः दति we | (२) न प्रत्ताविद्े्यिकामिति ge | (३) सा्यवदन्याडत्तिवरूपययाप्निक्नानस्यादुमितिहेतुलर बौसाथक-घोय- इतिप्रघटितस्य यो यो धुमवान्‌ स बह्िमान्‌ दरयुदादर्यवाक्छस्य दयापकतागोधकविनानुमितावनुषयोगिखमिति भावः। ` ५२१ तक्वधिन्तामशौ प्रतियागिव, न तु धूमसामानाधिकरण्य, STAY सामानाधिकरण्यविशेष इति तवैवातुमितिर फला स्यात्‌। न चैवं परामशेसखय MATE न AYIA विभेष्यश्येन्द्रियासन्िकषौदिति वाच्यम्‌। इष्टत्वात्‌, ieee enna aR eee हरणलात्‌ | न चेवं कथकसग्रदायविरोध इति Te । aaa सति तद्या किशचित्करलात्‌^५, प्राचनेरेतत्‌सृष्कानालो कनेनेव तद- भ्युपगमात्‌) अन्यधा तवापि वद्ियायधूमवानयमिल्युपनयविरो- धात्‌ पमतद्त्तिधूमव्ापको व्िरियेतधवोपितलादितिदिर्‌ | पू न तु raat लिङ्गं करणमिति वच्छते' हति यदुक्त ` तदेव प्रसङ्गादाद, “एवमिति यथालुमितिकारणएतावच्छेद कतया नौमासकामिमतं वयाणतावच्छेदकम्रकारकवयार्भिनिश्चयलादिकं नानु- मितिकारणएतावच्छेदकं श्रपि तु पचचतावच्छेदकावच्छिन्नविषयता- निरूपित-ग्याणलावच्छिन्लविषयताप्रतियो गिकञ्ञानलरूपं लिङ्गपरा- aie तथेत्यथ | “लिङ्गपरा मगरे एव' यथोक्रलिङ्गपरामे एव यथोक्त लिक्गपरामशरेलमेवेति यावत्‌, कारणं कारणएतावच्छेदकं, एवकारब्या- sana’) विृणोति, न विति^पराष्टयमाणं लिङ्ग शराचा््याभिमतं परा्ट्यमाएलश्ूपं लिङ्रलमपि, पराण्टयमाणएलश्च साध्यव्यायला- वच्छिल्ञविषयताव्, साध्य्या्यलश्च साध्याभाववद टृत्तिलं | THAD (९) तदिरोधस्याकिखित्वरलादिति ze | (a) तथोदाष्रणाभ्युपगमादिति Ge | (द) इधनयसयेवोचितलादितौति Be | (४) खकार थवच्छदमेवेति Be ve | परामद्रः। ५२9 भसन्निहृष्टधूमादाविव मानस ca fe व्यच परामश, चश्ुरन्वय-व्यतिरेकानुविधानश्च पशषहत्तिधुमापनये- Tata | Ql जनकन्नाने उपसन्ननतया भातस्य WAS ~ ~~~ en eR ~~~ ---~- ----- --- - ~~ - ~^ wn TERRIA SS WANG, सा्यसनसितावच्छेदकंरूपदत्व, श्राचाय्येमते खरूप- सानन्धात्मकावष्डेदकताघटिततया लाघवेन तजन्नानलेवातुमिति- डेतुवादिति भावः। मानाभावादिति Saye | Wea प्रमा- एमाश्ङ्ूते, Ala, 'परामगेमाचं' ज्नानमाच, लिङ्गपरामणेः" ययो - क्रलिक्गपरामगेलाश्रयः, "तथाचेति, यथोक्तलिङ्गपरामशेवस्य जमक- तावच्छेदकतयेति शेषः, ‹लिङ्गमपि qr साध्य्यायलावच्छिन्ञ- विषयतावचूपं लिङ्गलमपि हेतुतावच्छेदकं, “विशिष्टेति ययोक्र- लिङ्गपरामगरेलदूपविशिष्टघममेख कारणतावच्छेदकताग्रारकं यन्मानं तादृग्रधंवच्छिन्नाग्वय-यतिरेकसद्तं प्रत्य तेनेत्यथेः, “area विनेति श्रन्यथासिद्धि-यभिचारादिकं fran, ‘faves Raney विगेषणवच्छेदेनापि हेतुवयहात्‌ विगेषणौगतसयापि यथोक्षविषयतार्पसय लिङ्गवस्य खरूपसमन्भेन परामशेकाय्येता- वच्छेदकावच्छननं प्रति कारणएतावच्छेदकलग्रहादिति यावत्‌ । ब सेवं यथोक्तविषयताप्रतियोगिकश्ानववत्‌ व्ाणवावच्छिलविषय- तानिरूपित-परतावष्छेद कावच्छिन्नविषयताप्रतियो गिकन्चामलस्यापिष विमिगमनाविरहणए लिङ्गपरा मश्रैवरूपतयादुभितिकारणएतावष्डे- द्कवेग तद्विगेषणौगश्तश्यापि पचतावश्डेद कावच्छिन्नविषयताव- त्ररूपपचवस्यानुमितिकारणएतावच्््दकलापत्तिरिति AT! इष्ट- ५९८ वत्चिन्तामणौ पव्ैतादेरतुमितै प्राधान्येन भानं न स्वात्‌ । हि जञनकन्नाने उपसघ्ननतयावगतं जन्धन्नाने प्राधान्येन भासते, तथादशेनात्‌ । न चानुमितेस्तथात्वमसिड, पव्यतेाऽयं वह्किमानित्यनुमितेलौकसिडत्वादिति चेत्‌। न। पुरुषस्य दण्ड इति ज्ञानानन्तरं दण्डौ पुरुष इति- लात्‌, लिङ्गसामान्येव पच्सामान्यस्यापि श्रयभिचारादिति भावः। अन्यया सिद्धलरूपवाधकमाश्च निराकरोति, न चेति, ‘far यथोक्रविषयताश्रयो धूमादिः, “परामीपरिचायकलेनेति जनको ग्व ४५ arafaqae खाविषयकनिश्चयादिषयितया वयावन्तेकवेनेत्यथेः, दयाव्तकलं भेदसाधकलं, व्यावत्तेकलं हि दिविधं यावत्तेकध्भान्त- रोपश्ितिदारा परम्परया दयावत्तैकलं, साचाद्चावन्तैकलच्च, ततरां fag न सम्भवति, किन्त साचाज्रावन्तेकलमेव तस्य दत्याहः 'परिषेय- दूति व्यावत्तनौये पचनिखये द्यः, 'विगेषान्तराभेनेति लिङ्गो पलछापनोयसाचा्चावत्तकधर्ान्तराभावेनेत्ययेः “लिङ्गमेव विशेषकं" fag विगेषकभेव, लिङ्ग विषयितासम्बन्धेन साकचाद्चावन्तेकमिति यावत्‌, “तथाचेति खयमेव साचाद्भावत्तैकले Tay” व्यावत्तक- धर््ान्तरोपख्ितिदारा वयावन्तैकेवान्यथासिद्धलादिति भावः | श्न्ययेति व्यावततैकतामाचेणन्यथासिद्धल दूत्यः, "परिषायकतयाः जनकौग्चतचचुरा दिसंयोगस्याजनकसंयोगेभ्ः प्रतियोगितासम्बन्धेन ९ 9 = ० $ (५ वयावन्नक्रतया, “शंयोगेनेति, च्न्ययासिद्धमिद्धियमपि caterer ~ -- न ey (x) aa सा्ाद्यावत्तकले Sau: इति क्° घर | UTA | ५२९ त्रानजन्धक्नानद शनात्‌, अन्यथा तवापि कथं Tea ष्यकत्वनियमः, न हि कारणौभूतत्ताने यदिशेष्यतया भासते तत्कार्य्यीमृतेऽपि तथा, इह भूतले घटानास्तौ- तिन्नानजन्ये घटाभाववहूतलमितिन्नाने तच च व्यभि- न इेतुः स्यादिति योजना, विशिष्टाधिकरणकवेगिष्चानुभये विश्रे्यतावच्छेद क-विधेययोः समानकालोनलमसति वाधादिप्रति- aaa) श्रव्ये भासते, तद्भानश्च न प्रकारतया, दण्डो पुरुषः क्ुष्डलोत्यारौ दण्डादिसमानकालौ नवस्य प्रकारलानतुभवात्‌ समा- नकालोनलस्यान्नानद्‌ शायां तख प्रकारलासम्भवाच्, किन्तु म॑सगेत- येति स्व॑जनसिद्ध सिद्धान्तः, तस्य संसगेता च विधेये विगेवयता- वच्छेदकस्य, समानकालौनतासम्बसेन विगरेयतावच्छेदकस्य विधेये- ऽपि प्रकारलात्‌।, अतएव दण्डौ पुरुषः कुण्डलोत्यादौ दण्डादिकं मंयोगसम्बन्धेन पुरुष दव समानकालौनतवसम्बन्धेन विधेये कुण्डलेऽपि प्रकार दति प्राञ्चः। तदसत्‌ दण्डौ युरुषः कुष्डलोत्यादौ दण्डा- दिसमानकालनत्वत्‌ समानकालोनवसग्बन्ेन दण्डादेरपि कुण्ड- लादौ प्रकारलस्यानुभवबाधितवात्‌ तथा सति दण्डौ पुरषो- SIH SAA तदाकारापत्तेः | केचित्त उदे विधेयस्य संसगेसतत्‌, विगेषयतावच्छेदकसमानकालो- मलवि शिष्ट विधेयतानियामकसम्बन्धेन विधेयस्य उदे प्रकारात्‌ श्रत एव दण्डी पुरषः ङण्डलीत्यादौ दण्डादिषमानकालौनल- विशिष्टसंयो गसम्नन्धेन पुरुषं कुर्ण्डला दिकं प्रकार TATE: | (९) बाधक इति क । ` 67 ५१० तक्वचिन्तामगौ चारात्‌, तस्मात्‌ पक्षरत्तिलिङ्गपरामशेष्यायं खभावे यत्छाश्रयविैष्यिकामनुमितिं जनयति नातथाभूता- मेवं ममापि तुल्यमिति | रवं लिङ्गपरामश शव कारण न तु परादष्यमाशं अन्येतु विगेतावच्छेद क -विगर्ययो संषगस्तत्‌, विधेयसमानकालौ- नलविशिष्टविगेयतावव्छेदकतानियामकसम्बन्धेन विशेष्यतावच्छद कस्य FATA प्रकारलरात्‌, HAVA दष्छै पुरुषः बुण्डलोत्यादौ कुण्डलादिष- मानकालोनल विशिष्टं योगसम्नन्धेन दण्डा दिकं पुरुषे प्रकारद्त्याङः। ay मध्यममतानुसारेणानुमानात्‌ लिङ्गस्य कारणएल साधयति, श्रपि चेति, शरूमवानित्यादि श्रतुमिलयन्तं पचन, धूमवानयं वह्किमानिति या afe-qaet: समानकालौनलविषयता तच्छालि- नोति विषयान्ताथः, धूमसमानकालौनलविषयताथाः पवेतनिष्ट- विशरे्यतानिरूपितललाभाय दत्यन्तं विषयता विशेषणं, वद्किपद श्च earned, तथाच पव्वेतनिषठविगेथतानिरूपिता या धूमसमान- कालौनलविषयता तच्छलिनोति पय्येवसितायेः शश्रधूमविग्रषणिकि- ARTS, तथाच धूमः समानकालौ TAT विशेषणं यजेति युत्यत्या धूमविगेषणकं धूमसमानकालौनवन्नानं तत्‌ जन्यतासमन्भन a विद्यते यचेति युत्यत्या धूमसमानकालोनवन्नानाजन्यत्यथे, एवश्च पव्वेतनिष्विशेथतानिषटपितधूमसमानकालोनवविषयता ग्रा feat धूमसमानकालोनलज्ञानाजन्यालुमितिः प्रच इति भावः । TARTS HG हेठुव्यास्यानावसरे सए़टोभविव्यति। “MTA मृविगरेषणेति पववत विरेथक-धमप्रकारकन्ामविशिष्टधूमजन्येद्यथे, Uta | ` ५११ लिङ्गम्‌ । श्रथ परामशेमा्ं न हेतुरपि तु लिङ्गपरा- मशः, तथाच लिङ्गमपि हेतुः विशिष्टकारणताग्राहक- मानेन बाधकं विना विशेषणस्यापि हेतुत्वग्रहात्‌ | लिङ्ग परामशपरिचायकत्वेनान्यथासिष्ख, परिचेय अन्यया पव्यैतच-व्चादिरूपविगरेषणएजन्यतयार्थान्तरापम । लिङ्गखय कारणत्वं विं पचविशे्यक-तजृन्नानस्य कारणएलमेव नेत्या श्कामपनेतू पव्येतविशेथक -धूमप्रकारकजानस्यापि कारणएताशिद्धये विगिष्टान्तं धमविगेषण, वेभिष्चञ्च प्रकारतासम्नन्धेन। न च विशिष्ठान्तोपादान- एव कथ mera जनकतवसिद्धिरिति वाच्यं । श्राचा्यमते विशिष्टकारणताग्राहकप्रमाणेनासति बाधके विशेषणस्यापि कारण- लयहनियमेन aftag: | पववत विरेक -सखजनकज्ञानपकारौ तम जन्येद्येव वा साधय, तथाच स्णुटेव तलिद्धिः। न च एतावता धूमस्य जनकलसिद्धावपि faye तदवच्छेदकलासिद्या नोदेश्य- सिद्धिरिति वाच्ये । धूम जनकलसिद्ध सामान्यतो लिङ्गललेव era वात्तदवच्छेदकत्वकल्पनादिति इदयं । “विगरेषणएसमानकालतयेति विशेषणपदं धूमपर, farang waaay, विशिष्टपदश्च विलचणएपर, तथाच धूमसमानकालोनतया Wied ग्ाब्दान्यविलचणन्नानलादि- व्यथे, वेलचण्छञ्च धूमसमानकालोनलन्नानाजन्यवं, TAY पव्वेतनिष्ट- Farrer fre पितधूमसमानकालोनलविषयता्रलिप्राब्दान्यधूमख - मानकालोनलन्ञानाजन्यश्ानलादिति हेतुः फलितः, धूमान्यलिङ्ग- कातुमितिषु यभिचारवारणाय meat चरमन्ञानविगरेषणं, पवेता- न्यपककधुमशिङ्गकाटुमितिषु पवेतविगेखकन्ञानविगिष्भूमाजन्यतया ५३२ ` त्वचिन्तामणौ विशरेषशन्तराभाषेन लिङ्गमेव विशेषकं तथाषा- नन्धधासिद्त्वात्‌ तदपि हेतुः अन्यथा परिचायकतया संयागेनान्यथासिङ्धमिद्दरियमपि कारणं न स्यात्‌। afa च धूमवान्‌ बहिमानिति धूमसमानकालवद्ध- -~----------- ~~ ee व्यभिचारवारणाय निरूपितान्त विषयता विगेषणं, श्रतएव तादू- श्रानुमितिषु बाध-भागाधिद्धिवारणणय पक्षेऽपि शाद्यन्तमनुमिति- विशेषणं । न चेवं तादुप्रविषयताश्राल्यतुमितौ लिङ्गस्य हेतुलषिद्धा- वपि श्रतुभितिमान प्रति लिङ्गस्य न रेतुलसिद्धिरिति वाच्यं । ्राचा- aaa लिङ्गो परितलेङ्गिकभाननियमेनानुमितिमाचयेव लिङ्गविशि- परे साध्ये शिष्यविषयकतया लिङ्गसषमानकालौनलस संसगे- घटकतया WAAR भानात्‌। न इ धूमदिशिष्टपवेतविशे्यता प्रालि- नोत्येवोद्यतां किं समानकालोनलय्वशेनेति वाच्यं । धूमवान्‌ पवतो वह्किमान्‌ धृमध्वंसादित्यतुमितेधूमाजन्यलात्‌ व्यभिचारापत्तेः | न स समानकालोनलोपादानेऽपि तदोषतादवख्धयं तत्रापि war विशरेयतावष्डेदकतथा त्मानकालोनलस्य संसगेघटकतया भाना- दिति वाच्यं। श्राषाय्येनये ग्ाब्दाद्यतिरिक्रन्नाने तत्षमानकालोन- we ज्ञान विना ततछमानकालोनल्भानं प्रति aaa नियाम- कतया लिङ्गातिरिक्रविशरे वतावच्छेदकसमानकालौनलस्याज्ञातख संस्गतयानुभितावभानात्‌ लिङ्गातिरिक्विशेयतावच्डछेदकसानुभि- तावहेहुलात्‌ श्रतएव तानो धूमवान्‌ पवतो वह्किमान्‌तद्ूमादित्य- तोतादिलिङकालुमितावपि न व्यभिचारः श्रतोतादिलिङ्ग्याजन- कतया तत्समानकालोनलस्याभानात्‌, शब्दबोधे विषयस्याहेतुतया परामशरः। ५६ विषयाधूमविग्रेषणिकातुमितिः त्नायमानविग्रेषण- जन्या विग्रेषणसमानकालतया विशेष्यविषयेऽशब्द्‌- विशिष्टत्तानल्ात्‌ दण्डौ पुरुष इति प्रत्ययवत्‌। च्रत- धूमवान्‌ पर्वतो वद्धिमान्‌ इत्यादिधूमसमानकालोनलविषयकग्राब्द- qgt यभिचारवारणाय mala, एवभुपमित्यन्यलं धूमाजन्य- ्तमचान्यल्च वाच्यं तेन धृमवत्यवेतविगेखकोपमितौ तादृग्रोप- नोतभाने च न व्यभिचारः। यत्र धृमसमानकालौनल पिशिषटसंयो- गादिसम्बसेन पवते Teles साध्यं धूमध्वंसादिश्च BATT वा धृम- समानकालौ नल विशिष्टसयोगादि सम्बन्धेन वहयादि विशिष्टः पवेत पकः धृमध्व॑सादिरतः तच व्भिचारवारणयाजन्यान्तं ज्ञान विशेषणं, धूमसमानकालोनलख पचतावच्छेद कघटकले साध्यतावच्छेदकसम्ब- BASHA वा ANNAN AG जनकलात्‌ | एवं यत्रेतर सम्नन्धेन बाधात्‌ धमकालोनलविशिष्टसंयोगादि षम्बन्धेनाुमितिस्तत्रापौतरलप्रतियो- गितया बाधज्ञानस्येव धमकालोनलविषयकलेन तजज्ञानजन्यलात्‌ ने व्यभिचार दति ara: | श्रतएव तादृश्रलुमितिषु बाध-भागासिद्धि- वारणाय परेऽयजन्यान्ते श्रलुमितिविगेषणं । न चेवं यत्त धूमका- लोनवं प्रकारतया संषगेतया वा साध्यतावच्छदक-पचतावच्छेदक- चटकं साध्यतावच्छदकसमन्धघटकं वा तादृ ्रपूमशिङ्गकानुभितोनां पचवदष्धेततया न तासां धूमजन्यलसिद्धिरिति वाच्यं । हेलन्तरेण तचापि afefgeaarfefa भावः। या यज्निष्टविशेथतानिरूपित- यद्ध॒मेषमानकालौनल्विषयता शालितद्मेसमानकालोनलग्रहाजन्य- श्ब्दाद्यतिरिक्रधोभेवति सा तदिगेखक-तत्रकारकज्ञानविग्िष्ट- ५३४ तक्वचिन्तामगौ रव त्रायमानविगनेषएजन्धवेन विशेषणकालटत्तितया विगरेष्यभाननैयत्यं यथा दणड पुरुष इतिप्रत्य्े, तेन धूमसमानकालोनवहि सिद्धिः, HAM तत्तबुमकाल- तद्धमैजन्या भवतौति सामान्यतो याघ्यभिप्रायेण दृष्टान्तमाई, "दण्डो पुरुषदतौोति, तदपि पुरुषनिष्टविगरे्यतानिरूपित-पुरुषतकालौ- नलविषयताग्रालिपुरुषलसमानकालौनलग्रहाजन्यवुद्धिभवति way पुरुषविगेकज्ञानविशिष्टपुरुषतलजन्या पि भवति, लौ किकपरत्यचं प्रति विषयख हेतुताया विशिष्टाधिकरणकपगिष्चवद्धं प्रति विगेयता- वश्छेदकप्रकारकविग्रेयज्ञानख हेततायाश्च सवसिद्धलादिति भावः। न चाच पुरुषलकालौनविषयतेव नासि कुतोऽख दृष्टान्तलं किञचि- इमेविशिष्टे fara सत्‌ यदिगेयतावच्छदकं ततृसमानकालोनलसैव विशिष्टाधिकरणएकवे गिष्चानुभवे संसगेतया भाननियमात्‌ इति वाच्यं । तादृश्रनियमे मानाभावात्‌^\) विगेयतावच्छेदकमात्रेवासति बाधके VATA ATA भानात्‌ | केचित्तु दण्डो पुरुष इति प्रत्यच्चवदित्यख९) दण्डो पुरुषो गच्छ- तौति प्रत्यचवदिल्ययेः, तथाच दण्डसमानकालोनलभानमादायेव दृष्टान्ततेव्याह्ः | न च्‌ तथापि नोलपव्वेतो विभान्‌ धमात्‌ पव्वेतो वद्धिमानधमा- दित्यादावलुभितेनौं लपवतला दिशूपपकतावष्डेद काजन्यतया तादृश- (९) ताद्ृश्षिषयविग्रेषे मानाभावादिति ae, तादृशविषयलौकारे मानाभावादिति Zo | (२) आनेन श्र्ययवत्‌, इत्र श्र्यक्वत्‌' इति कल्यचिन्मूलपएरकस्य पराठोऽनुमोयत इति | UTA | ५६५ दत्निव्यनुमानं न स्यात्‌ समयविशेषमन्तरभावय बया्य- Teg | fave लिङ्गकरणत्वपक्षे परामशे रव तद्याणरः परामशेष्य तु न व्यापारान्तरमस्ि चरमकारणत्वा- दितिन तत्‌ करणम्‌ | ee ne ˆ~ et et ae सामान्ययाप्रयेभिशारः पचचतावच्छेदकस्यापि विशेयतावच्छरेद केम तत्छमानकालोनलस्यापि भानादिति are श्राचाय्येनये ग्राब्दाद्य- ` तिरिकन्नाने उदेश्व-विधेयभावमदिन्ना तत्छमानकालनलभानं प्रति amma नियामकतया लिङ्गातिरिक्रविगे्यतावच्छेदककालौ- नवयाज्नातस्य संसगेतया श्रतुमितावभानात्‌ लिङ्गातिरिक्रदिगरेयता- वच्छेदकस्यानुमितावदेतुलादिति दिक्‌ । नबिद्‌मप्रयोजकं इत्यत- श्राह, श्रतएवेति पवेत वदह्िमान्‌ धूमादिल्यादावतुभितेधं मजन्य- aan, ्रनुमितावपौति ie, ्ञायमानविगेषणएजन्यमेन' fara ज्ञायमानं सदेव यदि शेषं तञ्जन्यलनियमेन, विगरेयतावच्छे- द्कजन्यलनियमेनेति यावत्‌, ैविगरेषएकालढत्तितया' विगरेषणसमान- कालोनतासम्बमेन, "विशरेव्यभाननेय्य' fara विधेयस्य भाननियम- द्यैः, 'ययेति, यथा दण्डो पुरुष दरति प्रत्ये तथा नियम caw; श्रन्यथा ््दादतिरिक्ष्नान उदेश्व-विधेयभावमदहिक्ना त्समानका- “aaa प्रति ase नियामकतया यचानुमितिप्रागभावः सिद्यभाओ वानुभितिजनकः पचतावच्छेदकस्तत्ानुमितिप्रागभावादि- ङपविगयतावच्छेटकसमानकालोनलभानसमवेऽपि स्वैव विधेय- तावष्छेदकसमानकालौनतभानासम्भवेनानुमितौ तथा भाननियमौ न खादिति भावः। नतु मार श्रलुमितौ तथा भाननियमः विन्ञ- ५११ तत्वचिन्तामणौ अवि च्यते। अतौतानागतधुमादिन्नेऽप्यनुमितिदशेनात् लिङ्ग तद्धेतुः व्यापार-पुव्वेवत्तितयारभावात्‌। न च विद्यमानं ग्किन्नमित्यत श्रा, "तेनेति अ्रनुमितावपि तया भानघ्यावश्वक- वेनेव्यः, "धमसमामकालौनेति पवतो वद्धिमान्‌ धमादित्यादौ धम- कालौनतासण्बन्धेन वज्ञ नुमितिरित्यथेः, ^तेनेत्यादिकमेव विदृणेति, श्रन्ययेति श्रनुभितो तथा भाननियमाभाव Tae, "तत्तदिति वद्कि- मान्‌ धूमादित्यत्र तत्ततृकषणत्मकधूमकालदत्तिता समन्धेन ART मितिने स्यादिल्यथेः, 'समयविगेषेति तत्तत्‌चणत्मकधूमकालघटित- सम्बन्धेन वया्यग्रहादित्ययेः। न चेष्टापत्तिः, श्रतुभवविरोधादिति भावः। यद्रा ननु मास्तु वह्किमान्‌ धूमादित्यत् धूमकालोनता- aaah वहुयनुमितिः किन्नग्डिन्नमिल्यत are, श्रन्ययेति afgara धमादित्य्ानुमितेधं मकालोनतापम्नन्धेन वहूधेविषयकलव can, ततेति शेषः, तत्तदिति agt तत्ततृचषणात्मकधमकाल- टृत्तिल विषयिन्यनुमितिने स्यादित्यथ, समयविप्रषेति तत्तत्‌चण- तकधूमकालटक्तिवङ्िलप्रकारेण व्याघ्यगरदहादित्यथः। परामश करणलं नेयायिकाभिमतमितिभमेए दूषयति, (किचचेति, "परामथे- एवेति, विषयविधया तस्य लिङ्गजन्यलादिति भावः। “चरेति खाव्यवदितोत्तरमेवानुमितिजनकलादिल्यथेः, न तत्करणएमिति, "तत्‌" परामशः, तच्छब्दस्य सवेनामप्रतिरूपकाययतया पराम शब्दस पुंलिङ्गवेऽपि नपुंसकलिङ्गता, ‘ay परामर्प्ात्रकं sw, इत्यपि कञ्चित्‌। TTA | ५३७ लिङ्गान्तरमेव तदेतु, तदा तस्वापरामशणत्‌ प्रामर्शा- विषयस्य कारणतायराश्काभावात्‌, भाविनि पे व्ये aaa वा यच fax तच लिङ्गन्तराभावाच्च। यदिच साध्य्यायलावद्छिन्नातुमाट निष्टनिश्चयविषयताव्वंलि्गल- मिति भमेण दूषयति, श्रतौतानागतेति अतौतानागतधूमादौनां , साधद्यायतया पचे arate, श्रतुमितिसात्‌" भ्रतुमियु- त्पादात्‌, ‘fag नातुभितिद्ेतुः' लिङ्गलं नानुभितिकारणएतावष्छे- दकं, श्यापारेति लिङ्गवावच्छिननस्य तदतुमितिवयष्य्यवहितपूव- वर्तियापकल-तन्तद््यग्यवडितपूरवंवन्तिलयोरभयोरेवाभावादित्य्थैः, श्रतोतादिलिक्गद्य परामर्ाजनकतया TANS तद्यापारलासम्भवात्‌ तथाच यभिषारान्न कारणताव्छेदकलमिति भावः। “शिङ्गान्त- रमेव साधव्यायान्तरमेव, ‘aga’ तदगुमित्ययवरितपूरवेवन्ति। नतु मास्तु तदानीं तस्य परामशः किन्तेनेत्यत श्राह, "पराम विषयसेति, "कारणताय्ाहकेति कारणतावच्छेदकस्य शिङ्गलखा- भावादित्यर्थः, fara fe साध्ययायलावच्छिनातुमादनिष्टनिश्चथ- विषयतावल्वमिति भावः। ननु तदान तखापरामगपि यदा कदाचित्‌ परामपरेस्वादेव तादृ ग्ाहुमादनिख्चयविषयतावच्वरूप- लिङ्गलसम्भवः कारणएतावच्छेदकविशिष्टपवेस्नघ्च न काय्यीत्यत्तौ तन्मिल्यत sare, भाविनौति भाविनि धरमादवेवेल्यवेः, पे fay, ्रतुमाहपरामशेविषय दति यावत्‌, भाविधृमादिवयक्तिरव चज तादुश्ानुमादनिश्चयविषयताव्रूपणिङ्गवाश्रय दति फलि- 68 ५९८ तत्वचिन्तामणौ ब्नेमानमेव तब लिङ्ग तदा वत्तमानवश्यतुमानेाप- पत्तिः । अथ भावि भूतं वा धूमादि न लिङ्गं किन्तु „~~~ = ^~ ~ > च a मिषं [किं भो are, ‘amaaaate, एवकारोऽचान्यार्थकः, तथाच AMAA वा, भावि-वन्तमानान्यधूमादिव्यक्तिरेव वा, श्रतौतधुमादिष्यक्तिरेव वेति यावत्‌, ‘fay श्रतुमादहपरामश्र विषय लिक्कान्तराभावाश्वेति विद्यमानस्य शिङ्खवाभावाचेत्यथः, तथाच TS पुरषं कटाविदपि freer a वद्कि्याण्लपरामश्रविषयः, किन्तु श्रतोतानागत- धमादि्करवदकिवयाणलरूपेए पराम्शादेव व्क तुभितिष्तस्य पुरषस तदसुमितौ व्यभिचार दति भावः। नन्विदमयक्गं॒सवेचान्तत खाथ-तदाकारकप्रमाविगरेयलादेवेन्तेमानधमश्यापि परामग्दिवानु- मितिर्नान्यये्यभ्यपगमा दित्यत श्रा यदि चेति, “एवकारोऽपयः तच fag? तजन कारणौग्धतपरामगेगिषयः, तदेति, घदृश्य-विधेय- भावमहिनरा तत्कालोनतया विधेयभानं प्रति THATS नियामक- तया विगिव्यतावच्छेदकवन्तेमागलिङ्गकालौ मलेन व्ग्भानादिति ara: | मतु भावि भरूतधमादिपरामश्रीत्‌ Fa पुर्षस्यानुमितिसतख धमपरागभावादिषटपविद्यमामधक्नौऽपि हेतुतामवच्छेद क विशरेषणएता- विग्रेषादिसम्ब्ेन पते यच कु्चित्‌ wife वा॒शधयवयायलं- विशिष्टौ विषयस्तथाच न व्यभिचारः । न चेवं वन्तमानसाध्यानु- nae a (१) wre? UM cama’ इति मूलएलकान्तरपाठानुमापरकमो- हृश्पाठधारणमिति | (a) विद्यमानधम्म दति ग° Te | TA | | ५१९ तत््ागमावस्तद्ंसच Tarawa तथोरपि वहिसमा- नदेश्त्वनियमादिति चेत्‌। न । भ्रतौतभा विदिनदत्ति- मानापत्तिरिति are) त्यानुमितौ विशे्यतानवच्छेदकतया तत्कालोनलाभानात्‌ श्राचाय्येनयेऽनुभितिकारणशौश्तपरामगेविषय- शिक्गच्येवातुमितौ विग्रेयतावष्छेदकलात्‌, we वा तदानौं साध्य तदधिकरणएकालाटृत्तिलन्नानमथावश्छकं फलबलेम तथेव कण्पना- fearaaa wea, शश्रथेति, श्वूमादिः धूमादयेव, न लिङ्गः a साध्ययाण्यलवशूपेण विशिष्टधो विषयः, ‘fara va विद्यमा- नोऽपि, डतुतानवच्छेदक विशेषणता विशेषादि सम्बन्धेन परे a4 कुचचिद्धमिंणि वा षाध्यवयाणल वि शिष्टे शिष्यौ विषय इति ae: | मत्‌ धूमप्रागभाव-धूमध्वंसयोखदानों विशेषणता विगरेषघटितसाध्यवया- प्ल विशिष्टै गिष्यधौ विषयेऽपि हेतुतावच्छेदकं योगसम्नन्धघ- रितसाध्यव्यायलेस्य ay बाधितलेन तादृशसाध्यव्याणलावच्छिन- विषयतावल्लख्य तच्राभावाद्चभिषारो galt एव हेतुतावचष्डछेदकष- म्बन्धभेरेन साध्यव्यायलस्य विभिन्ञतया तद्‌घटितययोक्रलिङ्ग- aera कारणतावच्छेदकस्य मामालादिद्यत श्राह, "तयोर- tifa, 'वह्किषमानरेशतेति धूम -तद्भस-तप्मागभावान्यतमलादिरूप- (९) $ दृ शपाठधारणेन “वत्तमान र्व" cea “विद्यमान र्व" इति RUPERT पाठोऽनुमोयत इति | (a) विरेषण्ताविशेषादि संसै घटिवसाध्ययाप्यवविशिदवेश्रिच्छधौवि- wae STS Te | ५8 ० | तत्वचिन्तामणौ तथा निखितात्‌ वैमानतया सन्दिधात्‌ धूमादतुमितै हि न प्रागभाव-ध्वी लिङ्गे तथाः सन्धिग्धत्वात्‌। नापि डतुतावच्डेदकसंयोगसम्नन्धचटितव्िसामानाधिकरण्धावच्छं दकध- मैदल्लादित्यथैः, नियम्यतेऽवच्छिद्तेऽनेनेति ger नियमपदस्या- TSCA, तथाच हेतुतावच्छेद कसंयोगसवन्धचटितसाध्य- व्यायलमपि तच म बाधितं । न च तथापि साध्ययायलावच्छि- शररेत्‌तावच्छेद कसम्नन्धावच्छिश्नविषयताव्व कारणतावच्छेदकं AF बाधितजेव ada संयोगसम्बन्धेन प्रागभावादेभेमे मानाभावा- दिति ara विगिष्टधर्मसावश्छेदकलग्रारकमानेन विगेषणो- ूतसाष्ययाणयलावच्छिन्न-हेतुतावच्ैदकसम्नन्धावच्छिन्नविषयलस्याव- च्छेदकलं गण्यते सामान्यतः साध्ययायवावच्छि्विषयतालद्ूपेशेव ग्रहात्‌ विगरेषणएताविगेषादिसम्नन्धावच्छिल्विषयतायाश्रपि कारण तावच्छेदकलादिति भावः । “श्रतोतेति श्रतोतानागतदिनावच्ड- देम पर्वते वह्िाणभूमलरूपेण नि्ितादियथे, एतचचालुमिति- कारणसम्यत्तये, दिनावष्छेदेभेति wera, 'वन्तेमानतया सन्दि- ग्धादिति बह्कियाणधूमप्रागभाववान्न वा वद्धिव्यायधूम्वंसवान् वा दत्याकारको थः पवैतटत्नितया खप्रागभाव-खध्वंसयोः सन्देद- सदिषयादित्ययैः, धुमात्‌' श्रतोतानागतधुमात्‌, “लिङ्क कारणे, 'सन्दिग्धलादिति परे सन्दिग्धतया निर्क्रशिङ्गलरूपकारणताव- ष्छेदकानाकान्तला दिल्यरथः। भ च तदानौं परे षन्दिग्धत्वेऽपि कालान्तरे ga तदानीमेव valet च व्धियाणलरूपेण UTA | ५४१ धूमः, तस्यावत्तमान"्गत्‌। किश्च भूत-भावि-वर्तमा- नत्वाविषयात्‌ wat धूमद्रति त्तानाद्चचानुमानं तच विशिष्टधोविषयतया शिङ्गलसम्भव इति are) धर्मानरे काला- नरेऽपि तयोस्तस्य पुरुषस्य वह्ि्ाणलरूपेण विशिष्टधौ विरशा- दिति भावः। नापि धूम इति कारणमिति शेषः, श्रवन्मानलात्‌' श्रव्यवरहितपूवंमवन्तेमानलात्‌। यलान्तरेऽपि यमिचारमाह, "किञ्चेति, त-भावि-वत्तमानलाविषयादिति, तलं पवते धूमस्य भतल, wit धूमख ध्वंस इति यावत्‌, भाविलं' पवते धूमस्य भाविलं, पवते धूमख प्रागभाव इति यथावत्‌, AMAA पवते THAT THA सबन्धः, तद्‌ किषयात्‌ तदिषयकल्ञानाकालोनादिल्येः, शुम" afearatya:, यच्ातुमान चिन्‌ पुरुषे anata: तथाच. त्य FETE wate कालान्तरेऽपि च न धूमध्वसा- दिरूपविद्यमानधमेस्य वदङ्िव्यायववरूपेण विशिष्टधो रितिगेषः, तच का गतिरिति तत्ुरषौय-पवतपचक-वज्यलुमितौ का गतिरित्ययेः धूमख यथो कलिङ्गताश्रयलेऽपि नावयवहितपूवेसललं, धूमध्वंसादेर- व्यवहितपूर्ववर्तित्ेऽपि न कारएतावच्छेद कौ श्त-ययोफलिङ्गला- श्रयलमिति अभिचारस्य दुज्वरलादिति भावः । va धूमध्वंस- प्रागभावयोः पके सन्दिग्धतया a लिङ्गलमित्युक्त wa तु तयोर- ज्ञानान्न शिङ्गत्मित्यमिप्राय इति नामभेदः । स्वेति षष सप्तमो, भ्त-भावि-वत्तेमागधूमाज्ानात्‌ TA पुरषस्यानुमितिस्तख (१) अथय चेति चर | yee araferrtaat का EM: MAT NTT AT TATA ATTA HT वाभावत्वं वा लिङ्गमिति चेत्‌, न, व्यथैविशरेषणत्वन WIS इत्यथैः, '्ागभावादयेति धूम-तद्ंस-तद्मागभावेतत्‌चयसा- धारणं धूमपरागभावाञ्न्यतमलं धूमाल्यनताभावाभावलं raw, met मते प्रतियोगि-तद्ध्वंस-तत्मागभावानां जयाणामेवाव्यकना- भावाभावरूपतया. धूमात्यन्ताभावाभावतल्मपि जितयसाधारण- मिति भावः । “लिङ्ग लिङ्गतावष्डेदकं, श्रतुमितिजनकपरामशे- विषयतावच्छेदकमिति थावत्‌, तथाच भत-भावि-धूमाश्चानात्‌ we पुरुषस्यातुभितिस्स्य कस्छचिदिभ्रिष्य धूमप्रागभावला दिरूपेए धूमम्रागभावादोनां पराम विरद्टेऽपि तदन्यतमलादिजितयसाधार- mug तेषां परामशः सबवैखेवासि तथाच म व्मिचारः पराग भावारेरेव यथोक्रलिङ्गलाश्रयलस्य सवज ye सत्वादिति भावः। व्यथे विगेषणएलेनेति व्यथविगेषणदूपलेनेल्यथेः, तेषामिति अन्यतमल- धटकभेदानामल्यन्ताभावाभावतघटकाल्यग्ाभावल्ादौनाघचेत्यथेः,(९) “शरलिङ्गलात्‌' परामग्रविषयतानवच्छेदकलात्‌, किन्तु धूमलादि- VaR एव परामश विषयतावच्डेदक इति भावः । नतु अथेवि- शेषणलेऽपि qait प्रकारतावण्छेद कते न॒ किमपि बाधकमित्या- TINY, “अ्न्यतमलाधन्नानेऽपोति श्रतुमातुरन्यतमलादिप्रकारेए (९) अल्न्तामावस्य प्रतियेागिनेव प्रतियोगिप्रागमावेन प्रतियोगिष्व- सेन च समं विरोधितं प्राचौगसम्मतमिति ara: | (२) अन्धतमल्घटकभेदानां अलन्ताभावलादौनाष्वेति Te, Te । परामशः | yer तेषामलिङ्गत्वात्‌ भ्रन्यतमत्वाद्यत्तानेऽपि धुमक्नानाद्‌- मुमितिस्वा्च। अपि च न धुमप्रागभावादि सिङ्ग कदाचिदपि परामभेविरङेऽपोत्यथे, ्ूमन्ञानात्‌' अ्रतौतादिधम- sq, “श्रलुमितिसचाच्च' श्रनुमितेरनुभवसिद्धलाच(। ननु सा- ध्यव्याणलावच्छिन्नातुमादनिश्चयविषयल न fara ्रपितु सा- मान्यतस्तादृ शख-परसाधारणनिञ्चयविषयताव्वमेव faye, तथा- च धूमप्रागभावादेधममागभावला दिरूपेणनुमादपरामभेविषयलेऽपि श्रनम्तसंसारे ऽवश्यं कस्यचित्‌ पुरुषस्याश्ततो भगवत एव साध्ययाय- लावच्छिन्नविशिष्टधो विषयलादेव यथोक्रलिङ्गलमखतमित्यत श्रा, ‘afy चेति, म fay’ a वाणं, तथाच gat यायलावच्छिलवि- षयलं तजरेति भावः । मतु वयाणताभावेऽपि यायलावच्छिलभमरू- पविशिष्टभौ विषयेले न किमपि बाधकमित्यत are, न वेति, तद्धौः' पुरुषान्तरौय-याणयलविशिष्ठे गिष्यधौः, श्रलुमितोति श्रतोताना- गतधेमश्नानजन्यपुरुषान्तरौयालुभितिकारएमिन्ययेः, ‘a fayfa- aa हेतुमाह, श्रागभावादोनामिति, लाघवात्‌ प्रतियोगिन एव (१) अनुभितिदग्रेगात्‌ चमुमितिसश्वाच अनुमितेरनुमवसिडलवाचेति यावत्‌ इति क-ख ०-चिहितदएतक्षपराठः, पर न्वयं पाठः “अनुमिति- सत्वा, can 'अनुभितिदश्ंना्' इति मूलपाठेन ayes मान्य- ufa | ५४४ तत्वचिन्तामयौ न वा तद्रौरतुमितिकारणं प्रागभावादीनां खथेत्वात्‌ आवश्यकधुमन्तानादेवानुमितिसम्भवाच। Fee लिङ्ग व्ाणल्ादिति ara: | एतच्चापाततः भिन्नध्िंकलेन वेयथ्यविरहात्‌^१) धेयर्थऽपि व्याति) बाधकाभावाद्ेति मन्तथं। मानुमितिकार- एमित्यच हेतुमाह, “ware, शूमश्चानादेवेति शअ्रतुमात्र- तौतामागतधूमपरामदिषेत्यथे, “शुमितिसम्भवात्‌" श्रदुमिलु- त्पादात्‌, "एवकारेण पुरषान्तरौयधृमप्रागभावादिपरामगेव्यवच्छेदः qe वयधिकरणएलादिति भावः। ननु पुरुषानरोययाणयलविभि- | भूमपरागभावादिवेभिष्चवद्ध फलोगतारुमित्यजमकलेऽपि तदिष- यवमादाय यथोक्कलिङ्गवमचतमेव, म हि फलोश्वतातुमितिजन- amare निर्क्रविषयतावल्वमेव सिक्गलमित्यत sre, (विश्वेति, श्लोपटलात्‌' श्रतौतानागतधूलो पटलश्चानात्‌, धूलोपटलपदं श्रतौतानागतणशिङ्गमाजोपलच्कं, “शिङ्गभमेण' साध्ययाणलभरमेण, कदाचिदपि ब्ुजचिद्धमिंणि साध्यव्यायलरूपेए विधमानधमेवै- भि्चमविदुषोऽपि पुरुषस्य दति ite, “श्रलुमिहयुतूपत्तेरिति षयो- (१) तथाच farufeinet खसमानाधिकर यत्वविर हात्‌ ग खस- मानाधिकरय-व्ाप्यतावष्डेदक-धम्मान्तरघटिततल्वरूपय्ययं विरेषणघ- टिवत्वमिति ara: | (२) तथाच याति वअथविधेषणाघटिततव रूपवि्ेषयस्याप्रविष्ट- लात्‌ अचविद्रषयषटितवेऽपि ग enter किविदाधकमिति भावः। UTA! | | ५९५ नानुमितिमाचे हेतुः लिङ्गं विनापि धुलौपटलात्‌ लिङ्गभमेणानुमिन्यत्पत्ेः | "नापि लिङ्ग परमनुमितै, गादिव्यधिकरणएसम्बन्धेन परान्नातगृणदिवयक्रिषाध्यकानुमिव्यत्पत्त fiat, भगवतो योगिनश्च भमविरदेए तदौयविशिष्टवेगिष्- धौ विषयतामादायापि विद्यमानस्य a लिङ्गवासम्भवादिति भावः|. श्रसनुमित्राविति . -आाश्यददिगरेथकालुमिता विल्यरधः, तचान्ततो- भगवतः साध्ययाणलविग्िष्टवेशिष्चपौ विषयतामादायैव विद्यमान लिङ्कवसम्भवादिति भावः| ‘afenefa परामगरेख यौ fart प्रमालाप्रमावे ताश्यामेवेत्यथेः, श्रनुमितितयालादिति श्रनुमितेः प्रमालाप्रमालादित्ययेः, wert विद्यमानलिङ्गकभमानुमितिष्य- जलेऽपि प्रमानुभिल्यापन्तेः लिङ्गस्याविगरेषादिति भावः। नन्वेतावता प्रमापरामशे-लिङ्गयोरुभयोरेवानुमितिप्रमालप्रयोजकलमस्ठ | न च yaaa तत्मयोजकलावश्यकले लिङ्गख्यापि तच प्रयोजक- and व्यथं aware वाच्यं । तत्कारणएलस्यापि वषिगिष्ट- घर्मावच्छेदेन कारणएताग्राहकप्रमाणएमसति बाधके विग्रेषणवच्छेदे- नापि कारणलं खह्ातीति नियमसिद्धतया even गौरवेण च निराकर्तमश्रक्यलादित्यतो बाधकमाह, "यल्ामान्य षति, ‘afeavafa तदिगेषयेव, तथाच तदवच्छिन्नकाय्येताप्रतियोगिक- ` कारणतावच्छेदक-यायधम एव॒ तदवच्छिन्नकाणेतायाय-काय्येता- प्रतियोगिककारणएतावष्छदक इति नियमादनुमितिसामान्यजनक- vraag लिङ्गस्य नानुभितिलावच्छिन्नकाय्येतायाण- 69 . -५ =° न्त्ग-रर्च्न्‌ a MU ail यत्र विद्मामस्य wie ख-परसाधारणएनिधयघटितं faye सम्भवति ata विशिष्टकारण्तााशकेत्यायु्गेवशात्‌ लिङ्गं Bae तु सरवै तथाच म afer इति wre । लिङ्गलस्यानुभितिला- वच्छश्नं प्रति जनकतावच्डेदकस्य व्याघ्यादिश्नामलादेरव्याणतया श्रतुमितिलावच्छिश्ञकायेतायाणकायेताप्रतिथोगिककारएतावच्छेद्‌- कलासम्भवात्‌ शति भावः। एतच्चोपलक्षणं परामशरविरदशायामपि लिङ्कमाचादतुमित्यापन्तिवारणय परामशष्ापि थक कारण- areas लिङ्गस्य एथक्‌ कारणत्कण्यनं व्यथै way | न च fate MATERA तत्कारणएलस्य प्रमाण सिद्धतथा व्यधेलेन गौरषेण च eee इति वां | विग्रषणावच्छेरेनापि खतन्तान्वय-व्यतिरेकग्रहषत्त एव ति गिष्ट- धर्मावच्छेदेन कारणलग्राहकस्याग्वध-व्यतिरेकग्रदश्य विगेषणावच्छे- देनापि कारणताथाहकलात्‌ यथेन्ियव-तद्संयोगलयोः, न चेद सोऽसि, अरन्यथानुमितिं प्रति शिङ्गवद्याणलादिणटकपदार्ान्तरा- वच्छिन्नस्यापि हेतुवापन्तेः दच्छा-ग्राब्दबोधादिकं प्र्यपि इष्ट UTIAW | | ५४५ नानुमितिमाे हेतुः लिङ्ग विनापि धूलौपटलात्‌ लिङ्गथमेणानुमिदयत्यत्तेः | "नापि लिङ्ग प्रमानुमिकै, गादिव्यधिकरणएसब्बनधेन पराज्नातगृणादिवयक्षिसाष्यकालुमिवयत्य्े- fa, भगवतो योगिनश्च भमविरहेए तदौयविशि्टवेगिष्च- स्ोविषयतामादायापि विद्यमानस्य तच लिङ्गलासम्भवादिति भावः। साप्मानमिताविति साष्पहितेथा लिङ्गमेव हेतः, farang साध्यतावच्छेदकसम्बन्धेन साध्यव्याप्यत्, श्रतुमितिसामान्यं प्रति qa रेतुतथैव परामश्रैविरददश्रायां केवललिक्ान्न प्रमातु- मितिः। न चैवं यच साध्यतावष्छेदकसम्बन्ेन पच्चनिष्ठं॒सर्वमेव निशक्रलिङ्गमतोतमनागतं वा aw पराभेसत्ेऽपि प्रमातुभितिने स्यात्‌ इति वाच्यं । तच परमश्र॑ममालखेवाभावात्‌ साथतावच्छेद्‌- aaa विदध्यमाननिरक्रलिङ्घवति पके साध्यव्यायतया afaty- इभावच्छिन्नावगाहिवसयेव परामशेप्रमालूपलात्‌ । म च तथापि प्मापरामेखेव प्रमातुमितिरैतुलं “यला मान्ये्यायुक्षयाघ्या शाधवे- > Ni हेतुलासम्भवादिति वाच्यं | गौरवादिर्पबाशधकासच्च- va प्राप्ररणभ्यपगमा दित्याः, तक्मतमुपन्यस्यति, “wpa, “विद्यमानलिङ्गविषयलमिति साध्ययाप्यतावच्छेदकसम्बन्धेन विद्य- मानलिङ्गवति पे साध्यव्यायतया यत्कि्चिदधर्ावगादिवमित्यथः, (तथाचायातमिति, यभिषासभावात्‌ लाघवाचेति भावः, श्रमा- नुमितिष्ेतुवमिति साध्यतावच्छ दकसम्बन्धेन पचनिष्टतया प्रमातु- ` @&) गौरवादिरूपवाधकामावसत्न af घ । =, ` yer तक््वचिन्तामणौ न। भाकिना मूतेन वा यद्‌ाकदाचिदि्यमानेनापि लिङ्गेन परामशेग्रमात्वसम्भवान्नानुमितिपूरवसमये Aa ~~~ ~ मितिरेतलमित्यथः, लिङ्गलमपि साध्यतावच्छेदकसम्नन्धेन साध्य argafata भावः। यदाकदाविदिद्यमानेनेति aerate लषाध्यतावच्छेदकसम्न्धेन पके व्त॑मानेनापौत्यथः, श्रलुमितोति प्रमानुमितोत्यथैः, ‘amaafa wren, ‘faye qufat साध्यतावच्छ दकसम्नन्मेन पे faye afar, “कारणत चेति वाग्रब्दटोयत wae, यतः कारणएवमित्यथेः नतु यदि fag न कारणं तदा धमादिलिङ्गकव्भाचतुमितौ धमादिकालावच्छिन्नलसम्नन्धेन कथं sarees श्ाब्दादतिरिक- भाने उदश्-विधेयभावमहिवरा तत्कालावच्छिन्वभानं प्रति ATT मजन्यलमाचस्य नियामकत्वात्‌ । न च तस्य निचामकलं मानानाव- दूति ara. तथापि वया लिङ्गोपदितलेङ्गिकभानानभ्यपगसेन uae विगरेव्यतामवच्छेदकतया तत्कालावच्छिन्नवभानासम्भवादि- द्यत He, श्धमकालोनेति धमकालावच्छिन्िलसम्नन्धेन व्य तुमि- तिेत्यथैः, “देति यत्र yaar THI YRC वह्किरिति योजना, तथाच यत्र धमस्तच धूमकालावच्छिननलविभिष्टसंयोग- साबसेन वह्किरिति वा्षिज्ञानादेतरतय्थैः । श्रय वेति, यत्रेति गष, "पचतावच्छदक इति, तवेति गेषः, De मानाधिकरण्ेति पचतावच्छेदककालाद्यवच्छिन्नवविशिष्टयापक- तावच्छ्ेदकसमबन्धेन साध्यमित्य्ः, '"परधशमेतावलात्‌' तेन सम्बन्धेन परराम | €8९&. मात्वानुरौषिन लिङ्गस्य TH कारणत्वं वा, धूमकालौ- नवडयनुमानश्च यदा यच धूमस्तदा तच विरिरिव्धा- पित्नानादेव | HAA धूमकालः TANT eR: Te 6 बाधाथ्भावसदकारात्‌, शृमक्ःलौनवह्िसिद्धिरिति धूमकालाव- च्छिलिलघन्ब्ेन द ङ्क सिद्धिरित्य, एतश्च ग्रब्दाद्यतिरिकन्नान SRO तश्छमानकालौनलभाने TIE नियामकलमश्युे- aii । वस्तुतस् शाब्दादिज्ञानवदनुमितावपि sacar तत्का- लावच्छिन्नलभानं प्रति तन्नन्यलस्य नियामकलवे मानाभावात्‌ a4 धूमः प्चतावच्छेदकस्तत्रापि WHAT AAS, ATTA वङ्कर्भानं बोध्यं । न च aa नियामकत्मते श्नुभितावुदेश्च-विधेय- भावमददिश्ना विगेष्यतावष्छेद्‌कसमा नकालोनलभानं afar वाच्यं | aq ॒सिद्यभावोऽतुमितिप्रागभावादिव्वां श्रनुमितिजनकरूपः पच- तावच्छेदकस्त्रैव तद्भानात्‌ | केचित्त धूमं विषाय धूमकालखेव॒ पचतावच्छेदकलखले धूमकालौनलभानामिधानात्‌ मणिकारमते TAS एव उदेश्- विधेयभावमदिन्ना विगेव्यतावच्छदकसमानकालोनत्भानं ays त्या्ः। aged) | तच्जन्यलस्छ नियामकलाश्युपगमेनापि धेमपरि- arma । न च तघ्जन्यलस्य नियामकत्वं न aad किन्तु MI तथाच तदलन्यन्ञाने FAIA AAT TAA (१) तद्रेति we | ४५५० दश्चचिन्तामणौ जावच्डेदकधमसमानाधिकरणब्व पश्षधम्पैतावलात्‌ साध्वसि्यतीति भूमकालौनवहिसिदिः यन्त व्यादाराभावाच्न परामशः करणमिति, तत्त यैव, किन्तु “afar करणं परामर्शोव्यापारः ————— या तद्भाने पिं बाधकमिति, भ हि यापकल्वभङ्गमिया gran कास नाल्लैयति, इति वाच्य । THA व्यापकवे यावदिगरेषसामयो विरहादेव तदजन्धश्ञाने तदभानादिति ferret | तरः श्रते, "न चेति, “AAT? WA यापार” अरन्या PATA AAA एवातुमित्यापन्तिरिति भावः । इष्टापत्या परिहरति, “पराम्ैसय चेति, "वरमकारणएलन लाघवात्‌ संख्वा- रानपेच्छकारणलेन । “नापि तकं दति, परामशे्यापार दूति गेषः, afarenata, धमो यदि वद्धियमिचारौ खादद्धिजन्यो न खादिल्यादिषाध्यदययनिदारिलाद्यापादकंकतका व्यार्विग्राहकतकः, gaat यदि frafe: खात्‌ निधन स्यादित्यादि प्रद्याभावापा- दककतकौ दिषयपरिशेधकतकश् fava are परिग्ोधयति य्ाह्याभावग्रहप्रतिबन्धकदारा निश्चाययतौति य्यत्पत्तेरिति भावः। तरजन्यलादिल्युपशकषण श्रतुमितिनकलाचेत्यपि बोध्यं । न च wait faafe: arta श्यादिल्यादिविषयपरिगओोधकतकछ कथमनुमिद्यादावपयोगिल AYA दख तजाप्रतिकूलतया तन्निदनतिदारोपयो गिलास्भवादिति वाच्य | तदापादककापन्त WETAT | ५५१ न च ate संस्कारा व्यापारः," परामशस्य च TARTU संस्कारोत्यादनसमयेऽतुमिःयुत्या- दनात्‌ | नापि तकः, व्यात्तिग्राहकस्य विषयपरिभो- धकस्य वा तस्य तदजन्यत्वादिति | दूति ओीमद्ङ्क्ापाध्यायविरचिते तत्व धचिन्ता- मौ अनुमानाख्यदितौयखण्डे परामशसिदधान्तः ATU परामशः तदिगिष्टबद्धिमाजप्रतिबन्धकतया ग्राद्याभावनिखयप्रतिवन्धकडारेव जापि तस्योपयो गिलसमभवात्‌, परामर्शात्‌ पू बाघनिञ्चयोत्पत्तौ यच WRT: परामश TANT लौ किकबाधनिशच- योत्यन्तौ च परामश प्रतिबन्भकलासमवादिति समासः | दूति श्ौमधरानाथतकंवामौ श-विरविते तलषिकामणिरश्खे अ्लुमानास्यदितौयखण्डरशखे परामधेसिद्धान्र, समपूणेभिदं WALES | [ ५५९२ |] ` अथ केवलान्बग्यतुमान | तचानुमानं चिविधं केवलान्वयि-केवलव्यतिरेक- ग्वयव्यतिरेकिभेदात्‌। तचासदिपक्षं केवलान्वयि, श्रय केवलानय्यनुमानरदस्य ॥ सामान्यतः सपरिकरं श्रतुमानं लचयिला विगेषलचणाथे तदिभजते, . "तच्चेति, ‘agar’ श्रतुमितिकरण, ‘fafa चैवि- ध्यवत्‌*, श्रनुमानविभाजकोपाधित्रयवदिति यावत्‌, श्रनुमानवि- भाजकोपाधिचयमनुमानटन्नोति समुदिताथेः, तेन विभाजकोपा- (९) अच्च अनुमानं fafa इधर विधप्यस्य उदप्यतावच्छेदकसम- नियत-वस्तमदन्यसस्यावाचित्व, तथाच GAA wad खाथ- याश्चयत्वसम्बन्धेन केवशान्वयिल-कैवशब्यतिरे कित्वान्वयव्तिरेकित्- गतज्रित्वसंख्यायाः साधयतं केवलान्वयिभेद्‌-केवलव्यतिरेकिमेदान्वय- व्तिरेकिमेदान्यतममेदस्य प्रतियोगितासम्बन्धेन हेतुत्वं । विध. प्र्यार्थान्तगरतसमनियततघटकं व्याप्यत्वं ARTE खाश्चयाश्न- यलसम्बन्धेन, वस्तुमदन्धत्वचटकवरहमत्वश्च॒ खष्टत्तित-खसमानाधि- करणखभिब्ररृत्तिवोभयसम्बन्धेन, तादृ शविशेषणदानेन केवलाग्ब- धित्व-केवलब्यतिरेकितान्वय्तिरेकित्वान्‌ मानलरूपर-सामान्यधन्भ- गतचतुशटयलसंख्थागुदासः, ताटृशचतुडयल्वसख्यायाः उक्तोभय- सम्बन्धेन केवलान्वयिलादिरूपवसतुविणि्टलात्‌ | sae: सयागयुरासामावे agar वरिविधमितिवत्‌ खलुमानं चरुविंधमिति विमागापरत्तिरिति ध्थेयं । केवला AAA | ५५६ तथाहि केवलान्वयिनोऽमिधेयत्वस्य न॑ विपक्षः अभिधानेऽनभिधाने च विप्षत्वव्याघातात्‌ | अथ यथा आकाशशब्द्‌ च्छब्दाश्रयत्वम नभिधेयमप्युपति- [पिम ere rnc ee ~---~----------~---~-------- -- ----~-----~--- पिचयवत्वेयेकचास्वऽपि न चेतिः । ननु विभाजकोपाधोनां परररमेद विरदेणए चयलभेवा सिद्धमित्यत श्रा, किवलान्वयोति, केवलान्यिपद केवलान्वेयिसाध्यकपर, तथाच केवलान्यिसाध्यक- केवलव्यतिरेकिसाध्यकान्यवयतिरे किसाध्यकरूपाए तादाच्यसस्नन्धेन श्रनुमानविभाजकोपाधौनां परस्पर भेदसलादिव्यथैः । यद्र “केवेलावय्या दिपदं केवलानेयिमसाध्यकलादि परर), तथाच केवलानव- यिसाध्यकल-केवलयतिरेकिसाध्यकलानयव्यतिरे किंसाध्यकवषूपाणं श्रनुमानविभाजकोपाधौनां परस्पर भेदस्वा दित्यः | बोचित्तु सामान्यतः सपरिकरामनुमितिं लचयिला विगरषल- qua तां विभजते, "तच्चेति, श्रनुमानंः श्रतुमितिः, “चिविधं श्रनुमितिविभाजको पाधिन्रयवतौ, गेषं पृष्ववदित्याह्कः | केवलान्वयिवस्य ग्रह एव केवलान्वेयिसाध्यकलमपि सुग्रहमि- त्यभिपरे्य केवलान्वयितलमेव निरूपयति, "तत्रेति, "तच" केवलान्व- faaraaa, सप्तम्यथी fated, शश्रसदिपचमिति श्रषनिपको- anc ~~~~--~--~-~----~----~--- -- ---~--------- --~--~-- ~ ~~~ ~ ---~ ~~~ (१) सलुमानविमाजको पाधिचयलावच्छअनुमानडकत्तिलस वाधित- wa afafcfa ata: | प (२) भावप्रधाननिद्‌ शत्‌ केवलान्वयिपदस्य बोवलान्यिसाध्यकत्वपरल- मिति समुदिततात्थय | 10 ५५४ तक्वचिन्तामणौ षते, तथाभिषेयत्वविपश्स्यानभिषेवतवेऽपि Targa fafa: स्यात्‌, एवश्डाभिधेथत्व कुतिऽपि व्यात्तं धम्पे- ऽभाववान्‌ य्य तत्केवलान्वधोल्यथे." । न च सिद्यसिद्धियाघात अलयन्ताभावप्रतिथोगितानवच्डेदको यो ua तदलं तेन BAU क्ेवलान्वयिलमिति विवकितलात्‌ | तादृ धम्म AAT ATA” aq करेवलान्वयिसाध्यताकलं, साध्यता च व्ापारातुबस्धिनो विधेयता, खकरणएकानुमितिविधेयतेति यावत्‌, तेन BATA नदपे श्रलुमाने वाच्यलादेरविधेयल्ेऽपि न चति, तथाचात्यन्ता- , न तियो गितानबचदकधसाचछलिधयतकाुमिनिकरपत ्ेवलान्वयिसाध्यकानुमानलमिति निष्वषेः | श्रनुमितिविभागपकचे च साध्यता विधैयतेव नयाचालयन्ताभावपरतियो गितानवच्केदकधः बावच्छिन्नविधेयताकानुमितिलं ्वलान्वयिखाध्यकानुमितिवमिति निष्वषेः | काच्यलादेवतिरेकिलभमदग्रायामपि तत्साध्यकं केवला- न्वयिषाध्यकमेवः व्यादिरूपव्यतिरेकिषा्यक् कदाचिदपि न कैवलाखथिसाध्यकमिति भावः | [न (९) न च विपक्ञपदसखयाभावपरत्वनापि सन्‌ fare: अभावोयस्य तत्‌ केवलान्वयि इति SHAS विपत्तपदस्यामाववत्‌ परव विफलमिति द्यं | गगनामावस्य कवलान्वयित्वानुपपन्ते गगनखरूपस्य तदभा- दस्य विद्यमानत्वात्‌, विपन्लणदस्यामाववत्परल् तु गगनस्याठत्ति- पदाएयेल्ात्‌ गगनामावामाववतो न कुत्रापि avafafa | क्ेवलान्वय्नुमाम | ५५५ त्वात्‌ गोत्ववदिति चेत्‌ । न । व्यादत्तलैस्याव्यारत्तत्वे व्याटत्तत्मेव केवलान्वयि, व्यादत्ते saws Meri केचित्तु वज्यादिसाध्यकमपि कदाचित्‌ केवलान्वयिसाध्यकं यदा लन्वयसहचारज्ञानजन्याचयवया ्िज्ञानमातादनुभितिः, वाद्यलादि- साध्यकमपि कद्‌ारित्‌ केवलयतिरेविसाध्यकं यदा यतिरेकशद- चारभरमजन्याचयव्यातिन्नानमाचादनुभितिः, कदाचिखान्वय-अति- रेकिसाध्यकं यद्‌ चोभयसहचारक्नानेनान्वचव्यतिन्ञानादनुमितिः, न तु तदानीं केवलान्वयिसाध्यक, यतिरेकयाधिन्नानञ्च न काणतु- भितिदेतुः केवलब्यतिरेकि्पि यतिरेकसदचारे णान्वयव्यापेरेव ग्रहात्‌, तथाच यतिरेकसदहचारन्नानजन्ययापनिग्रहाजन्यानुमितिकर- एलं केवलानयिसाध्यकानुमा नलं, तादृ ग्रानुभितिवश्च(" केवलान्वयि- साध्यकानुमितिलं, यतिरेकसदरारज्नानञ्चाभावादौ माधादिप्रका- रकविलचणएविषयता श्ालिज्ञान५९ aq केवलान्वयिन्यपि खण्डशः प्र- बिद्या wae प्रसिद्ध, यािन्नानमपि हेलादिशूपतावत्‌पदाथोनां २ (९) अतिरेकसदचारल्लानजन्यातिग्र हाजन्धानुभितिलश्वेयथेः | (२) तथाचाखग्डसाध्यामावसङचारन्नानस्याप्रसिदधतवेऽपि वाच्यलादिसा- WRB घटाभावादौ प्रतियेोगितासम्बन्धेन वा च्यत्वप्रकारकं भमरूपं व्यतिरेकसद् चार्ञानं सुप्रसिद्धमेवेति भावः। (३) तथाच हेतुविषयतानिरूपिताधिकर णविषयतानिरूपितदेत्तिलवि- षयतानिरूपितामावविषयतानिरूपितप्रतियेगित्वविषयतानिरूपि- ताभावविषयतानिरूपितसाध्यविषयतानिरूपिताधिकरणविप्रयता- ५११ तत्वविन्तामशौ wend तदेव केवलान्वयीति धमैत्व्यानैकान्तिकः त्वात्‌, रवमत्यन्ताभावप्रतियोगित्वस्यात्यन्ताभावाप्रतिः -------~ nn ~~~ ~~~ -~ ~~~, pe eee ee ॥ ed तथाविधपरस्परोपक्षेषावगादिक्नानं, तेन यत्राखण्डनधाश्निरप्रसिदध। तच Taha: | एवमनचयसरवारन्नानजन्ययाश्रिज्नानाजन्यानुमिति- करणएलं केवलव्य तिरेक्यतुमानवं, तादृ शरानुमितिलश्च केवलब्यतिरेकय- नुभितिलं, श्रन्वयसदचारज्ञानजन्यवयािग्रद-वयतिरेकसदचारज्नान- जन्यव्यातिग्रहोभयजन्यानुमितिकरणएलं श्रन्वय-वयतिरेक्यनुमानव(९, तादुशानुभितिलश्च श्रनचय-यतिरेक्यनुभितिलं, गेषं पूवेवदित्याह्गः। तदसत्‌ | यतिरेकसहचारज्ञानस्य व्यातिग्रदहेतुले मानाभावात्‌ ~~~ ~~ -- ~ ~~~ ~~~ ~~~ ~~~ - ध > निरूप्रितटत्तितविषपरतानि रूपितहेतुविषयताशालिन्नानमेव arty क्षानपदेन विवक्छणौयं, तेन धुमवान्‌ वहेरि्ादौ वङ्किसमानाधि- करणामावाप्रतियोगिधुमसामानाधिकर्यरूपाखग्डवयाप्तेर प्रसि वलेः ऽपि खन्वयसङहचारन्नानमातेण यातिक्ञानदशायां तत्‌ साध्यकानुमा- नस्य न केवलान्व्यनुमानतवश्याघात इति ध्येयम्‌ | (९) अच व्यापिग्रहस्य fem निवेशे प्रयोजनविरहात्‌ खन्वय-खति- रेकोभयसषह चार ्नानजन्यव्याप्निद्ानजन्यानु मितिकरणत्वं अन्वय- व्यतिरेक्यनुमानत्वमिग्येव वक्तयमिति। (२) न चाचाखंमते धम्मिविग्रेषमन्तमावयय यभिषारक्ताने areca वियौधितवात्‌ यभिचारन्नानविघटकतया सदच्ारक्नाने याप्नि्रहे- तुतस्य युक्तिसकुततया कथं यतिरेकसष्टचारक्तानस् याति ग्रे तुले मानाभाव इति वाचं । समानपरकारकक्चानैव विशोधिलात्‌ विसोध्यविषयक्षस्य सदहचारल्लानख यभिषारन्नानविधटकलत्वाभावा. दिति निगूप्रमिप्रायः। केवलाखय्यनुमाम | ५५७ Tira अर्यन्ताभावप्रतिथागित्वमेव ` केवलान्वयि, त्यन्ताभावप्रतिथेगित्वे alas त्यन्तामावप्रतियेग्य- त्यन्ताभावप्रतियोगिष्वं तदेव केवलान्वयि | न चात्य- न्ताभावप्रतियोगित्वं व्यादत्तत्वश्च नानेति वाच्यम्‌। re ---------=---- ~~~ ~=“ aq साध्याभाववदटत्तिवरूपव्याश्रिन्ञानादनुमितिस्तदनुमानस्य केव- लानयि-केवलव्यतिरेक्छुभयलापत्तेख॒ साध्याभाववदटृत्तिवकूपव्या्ि- ज्ञानं प्रति चरनचय-वयतिरेकोभयसहचारज्ञानसयैवादेतुलात्‌ । gq तु वज्मादिसाध्यकमपि कद्‌ चित्‌ केवलान्वयिषाध्यकं यदा- न्यव्या्रिज्ञानमाचादनुमितिः, वाच्यलादिसाध्यकमपि कदाचित्‌ केवलव्यतिरेकि यदा यतिरेकबाश्रिज्ञानमाचजादनुमितिः, कदाचि- शान्वय-व्यतिरेकि यदान्य-यतिरेकोभयव्याशिन्नानादतमितिः, श्रचययािन्ञानवत्‌ यतिरेकव्याश्िन्नानस्यायनुभितिहेतुतवात्‌ तथाच वयतिरेकवयाशिज्ञानाजन्यानुमितिकरणएत्वं केवलान्यिसाध्यकानुमा- नलं, तादु शानुमितिलन्च केवलानवयिसाध्यकानुमितिलं, अतिरेक- व्यारिन्नानश्च साध्य-तदभावादिष्पतद्घटकतावत्‌पदाधीनां तथा- विधपरस्परोपश्ेषावगादिज्ञानं, तेन यच्ताखण्डव्याप्ररप्रसिद्धिस्तव aati, न वा केवलानचिन्यप्रसिद्धिः awn: प्रसिद्या arava तादृ ज्ञानस्य त्रापि सम्भवात्‌ एवमग्रेऽपि । श्रचयव्या्िन्नानाजन्या- नुमितिकरणलं केवलब्यतिरेक्यतुमानल, तादृ ्रानुमितिलञ्च केवल- व्यतिरेक्यनुभितिलं, श्रषय-यतिरेकोभवव्यातिन्नानजन्यानुमिति- yys वक्वचिन्तामणौ अतुगतप्रतोतिषशेन गोत्ववन्तथाः fae: तच न तावदग्यायदच्यल्यन्ताभावः केवलान्वयौ, तख प्रति- ~~~" ~~ ~~----~------~-~-~--------~ ~~~ = ~~ ^~ rete > करणलं श्रन्वय-यतिरेक्यतुमानलं, तादु शातुमितिवश्चाषयव्यति- रेक्यनुभितिवभित्याडः। श्रभिधेयलादौ केवलानयिलचएं सङ्गमयति, ‘auretfa, “श्रभिधेयतलस्यः शब्द प्रक्रि विषयतखय, ‘a fare दति नात्यन्ताभावा- धिकरणएमिलत्ययः, “afar इति, श्रभिधेयलं यदधिकरणनिष्ट- त्यन्ताभावप्रतियो गितया श्रमिमतं तदधिकरणख श्रमिधानेः शब्द शक्रिविषयले, “विपच्चलवयाघातात्‌' श्रभिधेयवात्यन्ताभावाधि- करणएलासिद्ध, प्रतियोग्यभावयोरेकन्न स्लासम्भवात्‌, श्रनभिधाने च' शब्द गरक विषयवेऽपि, "विपचवयाघातात्‌' श्रभिधेयवात्यन्ताभावा- धिकरणएवासिद्धेः, वस्हपदादेरणश्रक्यतया वस्ुपदादिज्ञानजन्यन्नान- छायविषयवेनालोकलादित्ययेः । श्रनमिधेयमपि' warner शक्यमपि, "उपतिष्ठते" शब्दवोधविषयो भवति, श्रनभिधेयलेऽपि' aquetfenmfaraasta, "पदात्‌" वस्ादिपदात्‌, उपस्थितिः (१) खाकाप्मसलौयादौ कदाचित्‌ अण्दयातिरिक्तनयमस्ति carat रको बोधः, कदाचिच शन्दाश्रयोऽस्तोद्याकारको बोधः, अतः न कि्िदम्मेविशिष्टे erie ute: किन्तु अाकाशपदात्‌ SAUTE यदा यद्धमरूपेयो पितिः तदा cada wR , बोधः FIA ATA | केवलाय मानं | ५५९ योग्वच्छिननेःप्यत्यन्ताभावात्‌ अत्यन्ताभावाप्रतियो- fray केवलान्वयित्वात्‌। नाप्याश्रयनाश्जन्यगुणना- |. स्यादिति शाब्दबोधः खादित्यथेः, तथाच नालोकलमिति भावः | नन्वेतावता व्याघाते निरसतेऽपि वस्ुपदाभिधेयवस्छ(५ विपचसत्वे मानाभाव दत्यत श्राह, "एवञ्चेति उक्तक्रमेण aaa निरस्ते च TIN, WIA व्याधातादैवानुमानं बाधितं स्यादिति भावः। कुत दति किञ्चििष्टान्योन्याभावप्रतियो गितावष्डेदकमित्यथेः, श्रव्छेद- कालश्च TAKING तेन कब्डुयोवादिमचादौ TENA न यभि- qa, तथाचाभिधेयलं यन्निष्ठान्योन्याभावप्रतियो गितावच्छेदकं स एव विपच दति भावः। शधमैलादिति श्राकाग्रादो यभिचार- वारणाय, तथाच यो यत्सनन्धेन टत्तिमान्‌ स॒ तत्‌समनन्धावच्छिन्न- प्रतियो गितावच्छेदकताकान्योन्याभावप्रतियो गितावच्छेद कलवान दूति यत्तट्भ्यां af, श्रत एव 'गोलवदिति न दृष्टान्तासङ्गतिःः न वा सम्बन्धान्तरावच्छिन्नप्रतियो गितावच्छेदकताकान्योन्याभावप्रतियोगि- तावच्छेदकतामादायाथान्तर, गोलवदिति यतिरेकेए वा दृष्टान्तः, "~~~ ------------ — (१) सभिधेयवस्येति ae, ae | (2) गरधम्मसख प्रतियोगितानवच्छदकलतवे किथित्रिष्ठान्योन्याभावप्रति- यागितावच्छेदकल्वाभाववति कम्बु्रोवादिमत्वरूपगरुधम्मे ATA तवस्य वत्तेमानत्वेन अभिचारः स्यादतो गुरधम्मस्यावच्छेदकलवाङी- कारः, धम्मलश्च ठत्तिमत्वं अतः किचिद्धिष्ान्योन्याभावप्रतियोगि. तावच्छेदकल्वामारवति काप न यभिचारः | ५९० तत्त्वचिन्तामणौ शत्यन्ताभावः AT नाशस्य सव्रात्यन्ताभावादिति वाच्यं । य fe प्रतियोगिप्रागभावो ana तच न san सिद्धसाधनवारणाय सिगरेषणएता विगेषसम्बन्धावच्छिन्नयाटत्त- aaa साध्यतया तदेकस्यात्‌ तेन सम्बन्धेन तत्र॒ धमैलरूपदेतोपि- रहाच्चासङ्गतिः afefa” | sana’ श्रन्योन्याभावप्रतियोगि- तावच्छेदकत्ष्हपसाध्यख, श्रयाटृत्तले' श्रन्योन्याभवप्रतियोगिताव- SHAAN, व्याटृत्तवमेवः अ्न्योन्याभावप्रतियो गितावच्छेद्‌- कवरूपं साध्यमेव, केवलान्यो ति, श्रन्योन्याभावप्रतियो गितावच्छेद्‌- कलदूपसाध्याभाववदित्यथः, ‘Maas इति अन्योन्याभावप्रतियो- गितावच्छद्‌कलसहपसय साध्यस्यान्योन्याभावप्रतियो गितावच्छेद्‌ कल्रूप- व्याटृत्तलखोकार दत्यथेः, “यत॒ एवेति यद धिकरणनिष्ठान्यो- न्याभावप्रतियो गितावच्छदकमन्योन्याभावप्रतियो गितावच्छेद कल्मि- त्यर्थः, "तदेव तद धिकरणएमेव, ¶ेवलान्योति श्रन्योन्याभावप्रति- यो गितावच्छेद्‌कलरूपसाध्याभाववदित्ययेः, श्रनेकान्तिकलादिति शरन्योन्याभावप्रतियो गितावच्छेदकलरूपे साध्ये तादृशरसाध्यवद्धिन्नवे- नाभिमते श्रधिकरणे वा भ्रनेकान्तिकलादित्यथेः। नतु श्रन्योन्या- भावप्रतियो गितावच्छेदकलमाकाश्ाददत्तिनिष्ठान्योन्याभावप्रतियो- गितावच्छेदकमतो न व्यभिचारः ay धमेलाभावादित्यखरात्‌ स्थलान्तरे व्यभिचारमाह, "एवभिति, केवलान्यो ति श्रन्योन्याभाव- परतियोगितावच्छेद कलरूपसाध्याभाववदित्यथेः, श्रत्यन्ताभावप्रति- ne (९) धम्मेलादितौदयादिः सखादिदन्तः पाठः me, go पुस्तकदये नालि | केवलान्वयनुमाम | ५९९ तदत्यन्ताभावो वत्ते, तथाच नाशस्य प्रागभावो यज नाशप्रतियोगिसमानदे भरे ana तर कथं नाशात्यन्ता- ==" मम योगिनं एवान्योन्याभावप्रतिथो गितावच्छेद्‌कलनियमादिति भावः | तथाचाल्यन्ताभावप्रतियो wa wat वयमिषवारौति we | श्रत्यन्ताभावप्रतियोगिव इति श्रत्यन्ताभावप्रतियोगिवस्यत्यन्ताभा- वप्रतियो गिवे इत्ययः, यजिष्ठात्यन्तामावप्रयोगोति प्रथमान्त, श्रद्य- ` न्ताभावप्रतियोगिलं यदधिकरणएनिष्ठात्यन्ताभावप्रतियोगौति योज- ना, "तरेव केवलान्वयोति तदधिकरणमेवान्योन्याभावप्रतियोगिता- वच्छेदकलरूपसाध्याभाववदित्ययेः, श्रल्यन्ताभावप्रतियोगिन एवान्यो- न्याभावप्रतियो गितावच्छेद कल्नियमादिति भावः। तथाच तदधि- करण एव Waa साध्यव्मिचारि श्रहृत्तावत्यन्ताभावप्रतियो गिला- भावासम्भवेन तदधिकरणे ठत्तिमचरूपधमेलसावश्छाभ्युपेयलादिति इदयं | न चेति, “Maney श्रन्योन्याभावप्रतियो गितावष्छ द्‌ कलं, "नानेति यक्रिभेदान्नानेत्ययेः, तथाच चालनोन्यायेन निधैटादि- निष्ठान्योन्याभावप्रतियो गितावक्छेद कोश्तघरादिनिष्ठान्योन्याभावप्र- तियोगितावच्छेदकलमेव तयोरिति न कापि व्मिचार इति ara: (तयोरिति, श्रनुगतयोरिति tes) न च तयोयेकरिभेदादननुगतवे- ऽयत्यन्ताभावप्रतियो गितालादिदूपविग्रेषणएतावच्छेदकातुगमादनुग- तप्रत्यय शति वाच्यम्‌ | तावता स्फटब्यभिचार विर हेऽणप्रथोजकला- दिति भावः । लचणस्याव्यातिमाण्ङूते, ‘aif केवलायिषु मध्य इत्यथैः | 71 ५९२ तत्चचिन्तामणौ भावो वत्तता। तहिं नाशस्य तच इत्तिः स्यादिति चेत्‌। न । Ya तत नाशप्रागभाव्यैव सक्वादुत्तरकाले afeq ‘av तसन्‌ wat adler, रत्याः | तदसत्‌ । शरत्यन्ताभावाप्रतियो गिन एव कंवलन्यिला दिल्युत्तरयन्धस्य पुनरक्त- ATTA: | UTA श्रदयाणटत्तिसयोगा देरत्यन्ताभावः, 'केवलान्धयोः संयोगाभावला दिषरूपेण केवलान्यो, खादिति गष, श्रतियोग्यवच्छिन्न' प्रतियोग्यधिकरणे, श्रत्यन्ताभावाप्रतियोगिन- दति, भवन्मत रत्यादिः, भवन्मते श्रव्यन्ताभावप्रतियो गितानवच्छेदक- तङ्कमैवत एव तद्धमेरूपेण केवलान्यिता दित्यथेः। श्रवाघ्न्तरमा- mea, ‘aaa "वाच्यमित्यनेनान्यः, श्राख्जयनाग्रजन्येति श्राश्रय- नाग्रजन्यो यो गृणादिनाश्रसदल्यन्ताभाव इत्यथैः, केवलान्योति प्रषः, “सर्वेति, नाश्य प्रतियो गिखमवाय्या दिदे श्माचटन्तिलनिय- मात्‌ तच च प्रतियोगिखमवायिदेग्रखाभावादिति भावः। ष्टति वा्यमिति इति भवता वुं प्क्यमित्यथेः। न चेह तले घटरूपं नष्टं तदानौं weed नष्टमिल्यादिप्रतो तिबलात्‌ प्रतियो गिसमवायि- दे्रवत्‌ भतलादिदेे समये च ध्वंसस्य वन्तमानवात्‌ कथमाश्रय- मा्रजन्यगुणादिना शात्यन्ताभावख सवेष वन्तंमानलमिति वाच्यम्‌ | दृ घटे पं नष्टं दत्यादिप्रतौतिसातिकप्रतियो गिखमवायिदेग्र- माब््तिदेशिकविगषणएता विग्रेषेण तदत्यन्ताभावख्योक्रलात्‌ स च तेन सग्न्भेन तलादिरे गे समये च न्‌ वर्तेते ध्वंसस्यावच्छेदकता- केवलान्वव्यनुमानं | ५९१ श्राश्रयस्येवाभावात्‌। नाप्याकाशन्ताभावंः केवला- an, तस्यापि प्रतियोगिरूपात्यन्ताभावप्रतियोगि- सम्बन्धेनेव श्तला दि रदेशटत्तेः कालिकतयैव च समये टन्तेरिति भावः। श्रतिथोगिप्रागभाव दूति ततुप्रतियोगिप्रागभाव द्यः । Ted, ‘alfa, नागरस्य श्राञ्रयनाग्रजन्यगुणादिनाग्रख, "तत्र प्रतियो गिसमवायिदेे, ‘gafafa प्रतियो गिसमवा चिदे शरस्वद शा- यामित्यथेः, रृदमापाततः प्रागभावस्ात्यन्ताभावविरोधिले माना- भावात्‌ तादृप्गुण दिनाोत्पत्तिपूवंमेव तदत्यन्ताभावख प्रतियोगि- समवायिदेे स्वात्‌, परमाथेत्त तदल्यन्ताभावसय WA वन्तमान- लेऽपि श्राकागश्राल्यन्ताभाववस्मतियोगिरूपात्यन्ताभावप्रतियो free केवलान्यिलसम्भव wa ad) श्रतियो गिरूपेति श्राकाश्रूपे- UY । नन्ाकाग्रस्याकाश्ात्यन्ताभावाभावले मानाभावः प्रमेयलं नासौति प्रतौतिवदाकाश्ात्यन्ताभावो नास्तोति प्रतोतेरसिद्धलात्‌ श्राकाग्रात्यन्ताभावाभावसेवासिद्धः। न वेवं घटादेरपि घटात्यन्ता- भावाभावने मानाभाव दति वाच्यम्‌ | घटवति तले घटात्यन्ताभावो नास्तोति प्रतोतिबलाद्‌ घटात्यन्ताभावाभावे प्रमाणएसिद्धे तच लाघ- वाट्घटलेव तथालकल्यनात्‌ । न च श्वतलादावाकाश्राधिकर एलं भाम्यतोश्रतलादावाकाग्रात्यन्ताभावो नासति प्रतोतेराकागशात्य- न्ताभावाभावोऽपि प्रामाणिक दति वाच्यम्‌ । तप्रतौतेरभावान्तरे प्रतियोगितासम्नन्धेन श्राका शात्यन्ताभावावगा FAUT प्रमेयत्वे (९) प्रतियोगिरूपराभावेति खाकाश्रूपराभावेत्ययं इति we | ude तक््वचिन्तामणौ त्वात्‌ भ्रभावात्यन्ताभावस्य भावत्वात्‌ । अथाभावाल्य न्ताभावो न प्रतियोगिरूपस्तथासत्यन्योन्याभावात्य- ne चटाटन्तिं श्वाग्यतो घटे vated नाखौति प्रतौतेः प्रमेयलाल्यन्ता- areata सिद्यापत्तेरित्यत we, श्रभावाभाव्छेति सावधारणं तदभावाभावलेवेत्ययैः, “waar तस्याभावस्य प्रतियोगिवात्‌, तथाकचाकाश्रस्याकाग्राभावाभावलविर डे तद्मतियो गिलमेवामुपपन्न श्रभावविरहात्मलस्य प्रतियो गितारूपलात्‌, यदाहराचाग्याः “श्रभा- वविरदात्मलं aaa: प्रतियोगिता” दति भावः | एतच्च प्राचोन- मतानुसारेणोक्ग, FIAT खरूपसम्बन्धविरषसेव प्रतियोगितारूप- तया श्राकाग्रखाकाश्राभावाभाववाभावेऽपि प्रतियोगिलस्वात्‌ श्राकाश्राभावो नास्तोति प्रतौतेशासिद्धलादाकाश्राभावस्याभाषे. STATUE तद्रपते च मानाभावः | एवं कालाद्यभावाभावोऽपि न कालादि संयोगादि्यधिकरणएसम्नन्धावच्छिनद्रयलाभावाद्यभावो- ऽपि न द्रयलादिः तदभावाभावखासिद्धः रति मन्त । न प्रति- योगिषप दति किन्वतिरिक्न दत्यथेः, तथाच श्रभावाभावलं म प्रतियो गिलमिति भावः। नलु लाघवाद्भावाभावः प्रतियोग्येव म लतिरिक्र इत्यत are, (तथासतोति, श्रतियोगिसमानदे ग्र इति संयोगादिसम्बर्धेन घटादिमति SH घटादयन्योन्याभावो न स्यादि- त्यथः, खात्यन्ताभावेन समं TI विरोधादिति भावः। एतच्ापा- ततः, यथा घटात्यन्ताभावाभ वसया तिरिक्रवेऽपि कालिकविगेषणएता- fam तदति तलादौ घराच्चभावोवन्तेत श्रभावोयविगेषएता- क्ेवलाग्वथनुमाम | ५१५ न्ताभावः प्रतियोगिरूप इति प्रतियोगिक्षमानदेशे- ऽन्योन्याभावो न स्यादिति चेत्‌ । न | अत्यन्ताभावा- oman, 1 विगेषेणेव तयोविरोधात्‌ तथा घटाश्न्योन्याभावाभावख घटादि- euasta संयोगादिना घटादिमति घटाद्यन्योन्याभावो वन्तेते तदादय-विगरेषणताभ्यामेव तयो विरोधात्‌ इति सुवचलात्‌ । न ष तथापि चटान्योन्याभावाभावस् weer घटे घटान्योन्याभावो नास्तोति प्रतोतिने खात्‌ तादाग्यसम्नन्धस्य टृत्यनियामकलात्‌ san) घटे घट इत्यपि प्रतौत्यापत्तेरिति वाच्यम्‌। तादाव्य- सम्बन्धस्य घटलावच्छिनटत्यनियामकलेऽपि प्रतो तिबलात्‌(र९) श्रन्यो- न्याभावात्यन्ताभावलावच्छिननटृत्तिनियामकवस्य सुवचलात्‌ | वस्तुतस्तु यच प्रतियोगिनो नानालं प्रतियो गितावच्छेद्‌ कध्मचैकस्तच प्रति- योगिनां नान्योन्याभावाभावलसम्भवो गौरवात्‌ किन्तु प्रतियोगिता- वच्छेदकरूप एव तदभावः। न चेवं यच्च प्रतियोगिनो नानां प्रतियोगितावच्छेद कशेकस्चात्यन्ताभावाभावस्यापि प्रतियो गिरूपलं न स्यात्‌ लाघवात्‌ साभ्रयात्मकपरम्परासम्बन्धेन प्रतियोगिताव- weezer तथालौ चित्यादिति वाच्यम्‌। खाश्रयात्मकपरम्परासम्ब- aq घटलादेरेव धटात्यन्ताभावाद्यभावरूपते घटशुन्यदेगे घटा- (१) तादाल्यस्य ठत्तिनियामकत्व इ थः | (र) घटे घट न्योन्याभावो नास्तोति प्रतौतिसामर्थात्‌ तादाढ्यसम्बन्धसय घटान्योन्धाभावाव्यन्ताभावत्वावच्छि्नटेत्तिनियामकत्वं न तु घटला- वच्छत्रत्तिनियामक्ृतवं घटे घट इति प्रतीतेरसिदेरिति। ५९९ तक्चचिन्तामणौ त्यन्ताभाषः प्रतियोग्येव अरन्योन्याभावात्यन्ताभावल्तु प्रतियोगिहृन्निरसाधारणे धम्मे इति । इति ओौमहङ्गेा पाथ्यायविरचिति तत्वचिन्तामणो श्तुमानाखदितीयखण्डे केवलान्वय्यनुमानपुव्वपक्ः | द्यन्ताभावाल्यन्ताभावो नासौति water तादाद्याति- रिकरटत्यनियामकसम्बन्धस्याभावप्रतियो गितानवच्छेद्‌ कलात्‌, fay तादाद्थसम्नस्स्यान्योन्याभावाभावलावच्छिन्नघट निष्टघटटरत्तिविनि- यामकले तादृग्त्तितामादायेव तादाव्थसम्बन्भेन घटो घटदत्ति- रिति चटल्ध्मितावच्छेदककधघटविगेयकप्रतौतेः घटे घटटृत्तिवा शस्य प्रमालापत्तदुवोरलात्‌, श्रतएवाधिकरणखरूपाभाववादिमतम- यपां दयेव तं | श्र्यन्ताभावाल्यन्ताभाव दूति तथाचाद्यन्ताभा- qe प्रतियो गिलमभावाभावत्वभिति ara: | श्रतियोगिटरत्निरषाधा- रण दति प्रतियो गितावच्छेद कधमं इत्यथः, इति साम्मदायिकाः | नव्यास्तु प्रतियो गिदत्यषाधारणएधमेमाचमेवान्योन्याभावात्यन्ता- भावः न तु नियमतः प्रतियोगितावष्छेदकमेव । न चेवं कम्बयो- वादिम्लादौनां घटादिटत्तिरूपादौनाञ्च श्रन्योन्याभावाभावलात्‌ घटान्योन्याभावग्रहे तेषामपि गहा न दयादिति वाच्यम्‌ । घटा- (१) तथाच घटाद्यन्तामावाभावस्य खाश्वयात्मकपरम्मरासम्बन्धेन घटल - खरूपस्य ताटृष्परम्यरासम्बन्धेनाभाव णव घटादन्तामावामावामावः स चाप्रसिदधः तादृश्रपरम्प्ररारूपटत्यनिथामकसम्बन्धादद्छ्रप्रति- ` योगित्वे मानाभावादिति ara: | केवलाग्धथनुमानं | uqe न्योन्याभावग्रहसख घटान्योन्याभावात्यन्ताभावलप्रकारेण TE चट- . लग्रहे च प्रतिबन्धकतया कम्ुयोवादिमानित्यादिग्हे बाधका- भावात्‌ । न च धटलवन्ताज्ञानवत्‌ क्ुमरोवादिमच्वादिग्रहखयापि चटभेद ग्रहप्रतिबन्धकलापत्तिः तख घरभेदाभावरूपलादिति वा. च्यम्‌ । तदभावलप्रकारकन्ञानखेव तदत्ताक्ञान प्रति प्रतिबन्धक लात्‌ श्रन्यथातिप्रसङ्गात्‌(९ घटलादिन्नानख तु खातन्त्येणेव प्रति- बन्धकलात्‌ | न च तथापि कंबगरोवादि मगहर तदभाववत्तग् प्रतिबन्धकलात्‌ धटलावच्छिन्नप्रतियोगिताकभेदस्य च तथालात्‌ Aga कथं यर्‌ दति वाच्यम्‌ | तख तदभावलप्रकार कग्रहं प्रत्येव प्रति- TARA श्रयन्तु घरभेदलप्रकारकं Tha | न च खरूपतो यदत्ता- ज्ञानं यदभाववत्ताज्ञानप्रतिबन्धेकं तदेवाभावाभावः, कब्बौवादिम- स्वादिकञ्च न तथेति वाच्यम्‌ । श्रपरयोजकलात्‌ । न च कम्बयौवादि- म्लादौनां प्रतियक्रिभिननानां श्रनन्तरूपादोनाच्चान्योन्याभावाभाव- ann लाघवात्‌ प्रतियो गितावच्छेदकस घटवरेव तालं करते दति वा्यम्‌। तथापि कषुग्रोवादि मल्ता्वच्छिन्ान्योन्या- भावाभावलख घटलादौ दुवारलात्‌ प्रतियोगितावच्छेदकापेचया घटलस्य लघुवात्‌। न च कम्बुमो वा्वच्छिननान्योन्याभाव एवा- परसिद्ध इति वाश्यम्‌। तदनङ्गोकारेऽपि तदेकलायवच्छिनान्यन्या- a a ne ee eS NE NR ee NT ------- ~~~ a I A SE, (१) agmae® तदभावत्वेन तदमावग्र्सयैव प्रतिबन्धकत्वं दति नियमा- भावे yaaa तदभावग्रष्ठोऽपि तदन्ताग्रहे प्रतिबन्धकः स्यात्‌ ca वातिप्रस् दति | ५९८ ` तक्वचिन्तामणौ भावाभावलस्य तत्‌समनियतपरिमाणएयक्तोनां दुवरलात्‌। म च प्रतियोगितावच्छेदकं विना धमोन्तरस्य ग्रहे श्रन्योग्याभावाभाव- aaa तस्य तदभावलमिति वाश्यम्‌ । घमेोन्तरसखान्यो- न्याभावाभावलेन ग्र शायां तद्‌यद्ेऽयन्योन्याभावाभावयवदहारात्‌ प्रतियोगितावच्छेदकखान्योन्याभावाभावलमविदुषः प्रतियोगिता- वच्छेदकवच्वगरहेऽपयन्योन्याभावाभावव्यवहाराभावात्‌ तस्माद्यच प्रति- योगितावच्छेदकधर्मालघः स एव तचान्योन्याभावाभावः, यच प्रति- योगितावच्छ्ेदफापेचया धमोन्तरं लघु तत्र तदेव तदभावाभावः, aa च प्रतियो गितावच्छेदकधमौधमोन्तरश्च लघ्‌ तच उभयमेव तयेति विषयविभागः, मूले भ्रतियोगिद्तन्निर साधारणएधमं इत्यस्य प्रतियो गिटृत्तिलघधमं Tae इति प्रानः मिभ्रास्ह खप्रतियोगिनिरूपितसखप्रतियो गितावण्छेद्‌ क सगन्धे एव WII, स चान्योन्याभावस्य तादाव्ये श्रत्यन्ताभावस्य संयोगादिः, यक्किित्‌संयोगवति सयोगसम्बन्धसामान्यावच्छिन- घटाभावाभावप्र्ययापत्तिवारणय खप्रतियो गिजिरू पितलं सब्न्ध- विगरेषणं, प्रतियो गितावच्छेदकतानियामकसम्बन्धन च तखाभाव- विरोधितया न सम्बन्धान्तरेण प्रतियोगितावच्छदकसम्बन्धवति श्रभावविलयप्रसङ्कः, श्रन्ययात्यन्ताभावाभावसख प्रतियो गिरूपवेऽन्यो- न्याभावाभावस्य च प्रतियो गिदृत्यसाधारणधमेरूपवेऽनुगतःनतिप्रस- RUMI श्रभावाभावलप्रकारकग्रहद श्राया केवलप्रतियोगिता- वच्छेदकसम्नन्न्ञानेऽयभावाभाव्यवहारात्‌ तदयददशायां तच प्रतियोग्या दि यद्ेऽयभावाभावव्यवहार विरहात्‌, SEIU यदन्ता- केवलान्धथ्यनुमानं | ५९६ ज्ञानमभावन्ञानप्रतिबन्धकं तरैवाभावाभाव दति नियमे च माना- भावात्‌ | न्‌ चेवं संयोगादिव्यधिकरणसबन्धावच्छिन्प्रतिथोगिताक- दवयलाभावादौनां खपरतियो गिनिरूपितसखप्रतियो गितावच्छेदकसम्न- न्धाप्रसिद्या तदभावविलयप्रसङ्गदति वाच्यम्‌ | तादृग्रद्रयलाभावा- रौनामभाव एव मानाभावात्‌, यस्य fe भ्रमावाभावः प्रामाणिकस्त- दौवाभावसेव प्रतियोगितावच्छेदकसम्बन्धरूपवकल्यना दित्याः | तदसत्‌ | खल्रघरिततेनायातुगमस्यासम्भवात्‌ श्ब्दानुगमस्याकिञ्चि- mace | किञ्चाभावाभावस्य खप्रतियोगिनिरूपितख॑प्रतियोगिता- वच्छे कसम्बन्धरू पले समवायसम्बन्धावच्छिन्नरूपाभावाभावसख रूप- जिष्टपयितसमवायरूपतया समवायावेदख्छिन्रूपात्यन्ताभावाभाववान्‌ वायुरित्यपि प्रत्ययः स्यात्‌ रूपनिरूपितसमवायस्य समवायानति- रिक्रतया वाखादावपि aqua, एवं संयो गसम्बन्धावच्छिन्नवटा- GUANA घटसयोगादिरूपतया तादृ ्रघटाभावाभाववान्‌ घट- द्यपि प्रत्ययः स्यात्‌ खसंयोगस्य सखसिन्नपि aaa । न चं खप्रतियोगिनिरूपितवविशिष्टखप्रतियोगितावच्छद कसब्नन्धाऽभावा- भाव दति वाद्यम्‌ । विशिष्टखानतिरिक्रतया तदोषतादवख्ात्‌। न च यथा रूपनिरूपितषमवायस्य समवायानतिरिक्रलेऽपि रूप- निरूपितलविणिष्टषमवायलावच्छिन्नतदाधारलस्य वाखादावभावा- द्रपनिरूपितसमवायवान्‌ वायुरिति न पर्ययः चथा वा विग्र सत्वाभावाभावस्य विशिष्टस्य स्लानतिरिक्रवेऽपि fafreer- भावाभावलावच्छिन्ितदाघारलख गृणदावभावात्‌ विशिष्टसलला- भावाभाववान्‌ AT दति न प्रत्ययः तथा समवायसगन्धावच्छिल- 72 ७० क््वचिन्तामयौ रुपाभावाभावलावच्छिन्नरूपसमवायाधाधारलस्य वाखादावभावा- कनोक्रप्रत्यय दति वाच्यम्‌ । तथा सति सपैषामेवाभावानामभावश्य गगनाभावखरूपलसभ्भवेनाननुगतप्रतियो गितावच्छेदकसम्बन्धरूपता- ग्यपगमखान्याख्लात्‌ । श्रय समवायावच्छिन्ररूपाद्यभावाभावख गगनाभावरूपले तादृशररूपाभावाभावो विग्ेषएताविगरेषेण वाय- faftafi प्रत्ययः स्यात्‌ न खाच तादृश्र्पाभावाभावो न विरे षरणताविगेषेए पायुटृत्तिरिति प्रत्ययः गणदयन्यलविशिष्टसत्ताया- गुणादिडत्तिलवत्‌ विशिष्टस्यानतिरिक्रतया तादृश्ररूपाभावाभावल- विशिष्टखापि वाखादौ aw: एवं संयोगादिसबन्धावच्छिन्नधटाभा- वाध्चभावस्यापि गगनाभावखरूपले तादृग्रचटाभावाभावो घटदृत्ति- रित्यपि प्रत्ययः स्यात्‌ न स्याच्च तादृश्घटाभावाभावो न घटदत्ति- रिति पर्यय इति चेत्‌, तुल्यमिद मापत्तिदाने,(* प्रतियो गिनिरूपि- तप्रतियो गितावष्छेदकसम्बन्धरूपतेऽपि विशिष्टखानतिरि कतया सम- वायसग्बन्धावच्छिन्नरूपाभावाभावव-सयोगसम्बन्धावच्छिन्नवटाभावा- भावलविशिष्टसख शूपसमवाय-घटसंयोगादेवोयु-घटादावपि ew | न च्‌ तवापि विशिष्टसत्ताभावाभावस्य विशिष्टसन्तारूपले विशिष्टष- त्ताभावाभावो AUS Arch प्रत्ययः खात्‌ न ary विशिष्टसत्तामा- वाभावो न गृणटत्तिरिति प्रत्ययः विशिष्टखानतिरिक्रलादिति वाच्यम्‌ | इष्टलात्‌। सपेषामेव विशिष्टाभावानां wae गगनाभा- aqua विगिष्टसत्ताभावाभावोजात्यादिटृत्तिरित्या दिप्रत्ययापत्ते rr न OR eS (९) तुल्यभिदमापादनमिति ge | RTM ATA | ५७१ सौकरणौयं वा तादृ्परतोल्यापन्तिवारणच( श्रवच्छेदकतासमनधेन गणाद्न्यव-सत्तयोः सामानाधिकरण्छस्य समवायसन्न्धेन द्रय- wea वा विगिष्टत्ताभावाभावलं न तु विशिषटसल्खेति ग कि- धिदेतत्‌ | दति श्रौमथुरानाथ-तकेवागी शरविरचिते त्लचिन्तामणिरखे श्रनुमानास्यदवितोयखण्डर इसे केवलावय्यनुमानपव्वैपचर दस्यं | ae eg ee 1 (९) तादृ शप्रतीच्प्रतीतिवास्णयेति घण | अथ केवलान्वथ्यनुमानसिङ्ान्तः। — = उच्यते। दत्तिमदत्यन्ताभावाप्रतियोगित्वं केवलान्व- fad, अकाशत्यन्ताभावो यद्यपि प्रतियोगिरूपा्य- न्ताभावप्रतियोगौ तथापि सन इत्तिमानित्याकाश त्यन्ताभाव एव केवलान्वयी, तथा प्रमेयत्वाभिधेयत्वादि BT केवलान्वग्यनुमानसिडान्तरहस्यं | ‘afuafefa ahaa योऽत्यन्ताभावस्तदप्रतियो गिलमि- Qe, श्राकाश्रात्यन्ताभावेऽयात्िुद्धरति, श्राकाग्रात्यन्ताभाव- एषेति श्राकाश्रा्यन्ताभावोऽपोत्यथेः, श्राकागरात्यन्ताभावः केवला- व्येति BAU वा श्रवयः। प्रभेयलादौ लक्षणं सङ्गमयति .. (तयेत्यादिना । afaerat श्राकाश्रमिद दिश्वाकाश्रमिति प्रती- तिबलादाकाग्रस्यापि काल-दिङ्ूपितविगरेषणएतया ofa श्राकाग्रात्यन्ताभावे तथाणव्या्तिः। न च afm स्योगः सम- वायोवा विवक्षित इति वाचम्‌ । घटादेरपि केवलान्यिलापत्तेः। न च काल-दिङ्निषपितविगरेषएता तिरिक्रसम्नन्धेन afar विव- चितमिति वाच्यम्‌ । तयापि संयोगादिदयधिकरणएसम्बन्धाव- च्छिन्द्रयलात्यन्ताभावादावव्यापरेलस्य प्रतियो गिरूपतादृग्रटन्तिम- RTM MATA | ५७३ केवलान्वयि इत्िमताऽयन्ताभावस्याप्रतियो गित्वात्‌ | न च प्रमेयत्वं प्रमाविषयत्वं तच न केवलान्वयि प्रमा- याविषयत्वस्य चाननुगमादिति वाच्य, प्रमात्वमेव हि परम्यरासम्बन्धात्‌ घटादौ प्रमेयत्वमनुगतं प्रमाजातौ- दत्यन्ताभावप्रतियोगिलात्‌ श्रयाणटत्यत्यन्ताभावेऽव्या्रेश्च | न च afaanea निरवच्छिन्नरत्तिमत्तं विवचचितमतोनायाणटत्यत्य- न्ताभाबेऽयातिः न वाकाश्राभावादौ संयोगादिव्यधिकरणएसम्बन्धाव- च्डिननद्रयलात्यन्ताभावादौ चायातः SHIRT तदल्यन्ताभावदयेवा- सिद्धेरिति वाच्यम्‌। तथापि कालिकसम्नन्धावच्छिन्नप्रतियोगिताक Ware: कालिकायाणटन्तरभावेऽवयापैः Mears: समवायसम्बन्धे- नानवच्छिन्नटत्तिमल्लादिति चेत्‌ । न। प्रतियोग्यनधिकरणे ठन्ति- मच्चस्य॒टत्निमत्पदेन विवकितलात्‌ श्राकाग्रात्यन्ताभावाभावादेः प्रतियोग्यनधिकरणयेवाप्रसिद्धलान्नाया्तिः। न चेवं समवायसम्बन्पे- नापि ज्ञानादेः कालिकसम्नन्धेनापि गगनाभावादेश्च केवलान्यि- auf: समवायसम्बन्धावच्छिन्नन्नानाद्यभावस्य कालिकसम्बन्धाव- च्छिन्नगगनाभावाभावस्य च प्रतियोग्यनधिकरणप्रसिद्धेः इति वाच्यम्‌ । यत्सम्बन्धेन प्रतियोग्यनधिकरणे ठत्तिमतोऽभावसयाप्रति- योगिलं तेन waa केवलान्वेयिल्रमिति विवच्धितलात्‌ । न च तथापि तादाव्धसम्नस्भेन प्रमेयादेः केवलावयिलानुपपन्तिः ~~~ ee Q) तथाच विषयतासम्बन्धेन ज्ञानस्य पिशेषणताविष्रेषेण गगनामावस्य च सन्येव सत्वमिति भावः। । ५७8 तत्वचिन्तामणौ यविषरयत्वं वा। तथापि केवलान्वयिनि सन्देष्भावात्‌ कथमतुमितिः, watery aia न वेति संशयश्च न प्रमेयप्र्कः किन्तु प्रमेयत्वपक्षको भित्रविष- pum areata स्वस्येव प्रमेयस्य तादाग्यसम्नसेन प्रतियोग्यनधि- axe वत्तमानस्याभावसख प्रतियोगिलादिति वाच्यम्‌ । तादृशा भावस्य प्रतियो गितानवच्छेदको यो धमेखदत्वं तेन रूपेण तत्सम्बन्धेन केवलान्वयिलमिति विवच्षणणत्‌, दरत्यञ्च प्रतियोग्यनधिकरणएल प्रति- योगितावश्टेकावच्छिन्नानधिकरणतल्मेव any न a प्रतियोग्य- मधिकरणएल्मातचं तथा सति द्र्मेद-गुएभेदयोरन्यतरलष्हपेए केवलान्यिलवदुभयलरूपेणा पि केवलान्वयिलापत्तेः | नचेवं विरुदध- योरपि दिवेन केवलानवयिलापत्तिः तदवद्डिन्नाधिकरणप्रसिद्या तदवच्छिन्नाभावष्य प्रतियोगितावच्छेदकावच्छिन्नानधिकरण्टत्ति- aaa समवायादिना प्रमेयलारेगेगनादेख केवलान्यि- लापत्तिः समवायावच्छिन्नप्रमेयवाभावादेस्तादुगगगनाभावादेशच समवायसनन्भेन प्रतियो गितावच्छेदकावच्छिन्रानधिकरणाप्रसिद्ध- रिति वा्यम्‌। aaa तद्ुर्मावच्छन्नवति येन कोनचित्समन्धेन सम्बस्धिले सतौत्यनेना पि विगरेषणत्‌, इत्यञ्च समवायादि सम्बन्धेन विर्‌- दषटल-परलोभयलावच्छिन्नवतसत्सम्बन्धेन प्रमेवलल-गगनलावच्छि- न्नदतञ्चप्रसिद्धवान्नातियािः विशेषणता विपषेण वत्तमानख घटल- पटलाद्भावखेव विगरेषणताविरेषेणवन्तेमानखापि गगनादेः विगेष- एता विशेषसम्न्ेन प्रमेयलादिरूपेण केवलानयिलमिष्टमेव, तदनभ्यु- केवलाग्बथनुमानं | ५७५. | ` यकं, प्रमेयत्वपश्षके चासित्वसाध्यस्यान्वय-श्यतिरे कित्व तथाच धटः प्रमेयो न वेति संश्यो ग्यते सच ` नार्येव । अथ पक्षः सध्यवान्न वा पक्षे साध्यमस्ति नवेति संश्यौ समानविषयकावेव तदस्यास्यस्मिन्निति पगमे तु येन केनधितम्न्धेन Taree aati वक्तव्यं) | नचैवमपि ्राञ्यना ग्जन्यगुणादिना ग्रा्न्ताभावेऽयाविलदवसय- वेति वाच्यं । प्रागभावस्यात्यन्ताभावविरोधिवे मानाभावात्‌ प्रति- योगिरुमवायिदेगरेऽपि तादृश्रनाग्रात्यन्ताभावोवर्तत wefan रितिन कोपि दोषः सोन्दड़ोपाध्यायास्दु? श्रन्योन्याभावप्रतियो गितानवच्छेदकषमे- वन केवलान्यिल ्रन्योन्याभावोग्यायटत्तिरेबेति नायाणद्त्यत्यन्ता- भावेऽयातिः धमेलोपादानान्नाकागेऽतियािरिल्याहः। तदसत्‌ । विषयतया ज्ञानस्य केवलावयिलानुपपत्तेः समवायेनान्योन्याभावखय प्रतियो गितावच्छेद कलात्‌ केवलान्वयितावच्छेद्‌ कसम्बन्भेन श्रन्योन्या- भवप्रतियो गितानवच्छद कलोक्तावपि तादाव्थेन मेयसामान्यसख केव- लान्यिवालुपपत्निः चालनोन्यायेन सर्व्वेषामेव मेयानां श्रन्योन्या- भावप्रतियोगितावच्छेदकलादित्यास्तां विस्तरः | यथाश्ुतामिम्रायेणाग्रङते, न चेति, ‘Tara दति दृष्टा- (१) मन्तयमिति ae | (२) उपाध्यावश्िति Wo गण घण Go| ५०१ तत्वविन्तामशौ मतुपोविधानादिति चेत्‌। न । विशेषश-विशेष्यभाव- arava Ra य खे हि संश्यः पे साध्य- सिरहिषिरधौ स रवानुमानाङ्गमावश्चकत्वात्‌ लाध- न्ता, प्रमायक्तयो यथा पुरुषभेदेन विभिन्नासथा विषयखरूपस्य तदिषयल्यापि विषयभेदेन विभिन्ना दित्यथेः, तथाच चालनो- न्यायेन सर्व्वासामेव प्रमाविषयलदक्तोनां ATE MIATA TAT न केवलान्यिलसम्भव दति भावः | श्रमालमेवेति, "परण्परासम्नन्धात्‌' खाश्रयविषयलरूपसमन्धात्‌९)। न च प्रमात्ममपि विषय प्रकारभेदेन) श्ननतुगतमिति aaa” । प्रहते प्रमात्रपदेनानुभवलस्य विवकितिला- दिति भावः।ननु प्रमेयवस्व परग्यरासम्ब्धेन प्रमालपले प्रमे्येव धौः स्यान्न त्‌ प्रमेयमिति सगन्धस्य प्रकारलासम्भेवादित्यत श्राह, भ्रमा- जातोयेति प्रमालाश्रयविषयलसेवेत्यधेः | न चेवं उक्रदोषतादवस्छ, लचणस्यानवच्छेद कघटनाया श्रावश्यकलेन प्रमा विषयलस्यानलुगत- तेऽपि प्रमाविषयतलवधश्रस्यानुगतस्य तादृशराभावप्रतियोगितान- वच्छेदकलादेव लचएसङ्गतेरिति भावः | वस्तुतस्तु विषयताया ्ञान- खशूपवेन भगवतोऽख्मदादेयौ गिनां वा सब्वैविषयकप्रमायक्तेणदि- क (९) प्रमारूपसम्बन्धादिति wo To चर Ge | (२) विरेष्य-पक्षारमेदेने्ः | (द) तददिशेष्यक.तद्क्षारकशचागलरूप्रपरमालस्य विषयविग्रेषनियः ज्ितल्वादननुगतत्वमिति भावः| RAMPART | ५७ॐ ae नतु समानविषयकत्वमपि तच तन्नं गौरवात्‌ प्रमेयत्वं घटनिष्ठा त्यन्ताभावगप्रतियोगि न वेति संशय [त 1 1 वयलस्यालुगतसेव प्रमेयलदूपतथा यथा्रुतलचणमपि तच सम्भवति, एतेन सकालप्रमा विषयलसाधारणस्य प्रमा विषयललखेकस्यानभ्युप- nas न चतिरिति मन्तव्यम्‌ । साध्यसन्देदः पचतेत्यभिपरायेए aga, (तथापौति, “सन्दे दाभावादिति साध्यसन्देहाभावादित्ययेः, साध्याभावस्याप्रसिद्धेरिति भावः। 'कथमनुमितिरिति, तथाच केवला- चयिसाध्यकानुमितेरपरसिद्धलात्‌ तादृ णानुमितिकरणएलरूपस्य तादृ- ्रातुमितिलरूपस्य वा केवलान्वयिसाध्यकवख कथं ॒विभाजकता- वच्छेद कलमिति भावः | ननु तत्रापि प्रेयलं श्र वन्तेते न बेत्या- कारकः सन्देहः सम्भवतीत्यत श्रा, श्रमेयलमिति, न प्रमेयपचकः' ज प्रभेयविप्रेयकः, श्रमेयलपचकः' प्रमेयलविशे्यकः, “भिन्नेति टृत्तिव-तदभावप्रकारक wae, सं च न प्रयोजकः पचविशे्क- साथ्यसन्देह्ेव पचतारूपलादिति भावः। ननु ATG घटादिपचचक- प्रमेयलादिषाध्यकातुमितिस्तथापि प्रमेयलादिपचक-घटादि एत्तिल- चाध्यकानुमितिः सम्भवत्येव सेव केवलान्वयिसाध्यकालुमितिः प्रसिद्ध aa ae, श्रमेयलेति, श्रस्तवसाध्यस्य' घटा दिरत्तिवसाध्यख, quad श्रस्िवस्य कालसम्बसिलरूपदय केवलान्वयितादरसङ्गतेः, ाध्यसिद्धिविरोधौति साध्यसिद्धिपरतिबध्य इत्यथ साध्यसिद्धिरतो- विरधोऽस्छास्तोति Bar, श्रावश्यकलादि ति साध्य-तदभाव- प्रकारक-पकचविगेथकरस॑ग्रयलमाचेए नानुमि््ङ्गता श्रादाय्येसंश्य- 73 | you तत्चचिन्लामणौ धटः प्रमेय इति साध्यसिदहिविराधौ भवत्येव | यदा संशययोग्यतेवानुमानाङ्ग सं श्यस्य तदानीं विनाशत्‌। स्योत्कटदोषाधौनसं श्यख ॒चानुमित्यप्रतिबध्यलेन तद्गवाभावात्‌ तथाच शाध्यसिद्धिप्रतिबध्यवमपि विशेषणं देयमित्यावश्ठकलात्‌ लाधवाच्च तेनैव रूपेणाङ्गतेत्यथेः, "समानविषयकलमपौति समान- विगरे्यक-समानप्रकारकलमपौत्यथः, “गौरवादिति साध्यरिद्धि- प्रतिबध्यवभवेशख्छावश्यकवेन गौरवा दित्यथः, तथाच मेयलं घटदत्ति भ वेति सग्यस्ापि साध्यसिद्धिप्रतिवध्यतेन स एवे केवलान्यिनि श्रनुभितिदेतुरिति भावः 1 नन्वेवमपि प्रमेयतं घटनिष्टात्यन्ता- भावप्रतियोगिम वेति बन्देदस्य न day इति तरखाग्रङ्ायामाड, श्रमेयतलमिति, “साध्यसिद्धिषिरोधोौः साध्यसिद्धिपरतिबध्यः, तदानौ- मिति श्रतुमितिपूष्वेकाले कषिदिनाश्रा दित्यथः। शसापि' संश्रय योग्यतापि, “वाधकेति साथ-तदभावनिथयाभाव इत्ययः, श्रमेव- लाभावेति, तथाचेत्यादिः, ‘anata तिश्वयेत्यथेः, पचनिषटेति नञव्यत्यासेन पचनिष्ाव्यन्ताभावपरतियोगिलन्ञानाभावसखेत्यथेः,(४ 'साध्यषाधकलेनेति प्रतिबन्धकाभावविधया प्विशेथकसाध्यविि- ` गुद्धिसामान्यजनकलेनेत्यथेः, (तदभावसेवेति स एव योऽभावस- शेव साधे पचनिष्टाल्यन्ताभावप्रतिवो गिवज्ञानाभावदेवेति यावत्‌, "योग्यतालात्‌' संग््ययोग्यतालात्‌, संश्यस्यापि साध्यादिविशिष्ट- ृद्धिरूपलादिति भावः। भरमेयलमिति श्रत्यन्ताभावान्तरे प्रति- (९) पचनिाबन्तामावप्रतियो गिलन्नानभावलाम इति क०। = ` केवलान्वथमुमाम | ५७९ न च सापि साधक-बाधकप्रमासाभावः प्रमेयत्वाभा- afast ततप्रमाणासिद्धेस्दभावासिदिरिति are | पक्षनिष्ठात्यन्ताभावाप्रतियो गित्वन्नानस्येव साध्यसाध- कत्वेन तदभावस्येव योग्यतात्वात्‌ | प्रमेयत्वमत्यन्ता- ~~ ~~~ - ee RS A यो गिलसम्बन्धेन प्रमेयलस्य भेमवतः पुरुषस्ेत्यथः, ‘wee दति प्रतियो गितासम्बन्धेन प्रमेयत्रमभावान्तरे प्रकारः ्रभावश्च पक प्रकार दूति क्रमेण Te: प्रमेयो न वेति सन्देह दत्य्थः ¦ “एकरूपेति विपच्वासत्वेविकलमित्यथेः, दद" केवलान्यिसाध्यकं लिङ्ग, "कथं गमकमिति पचचसत्व-सपचचषत्न-विपच्तासच्चावाधितलासत्रतिपचात्म- कपश्चरूपो पन्नलिङ्गस्येव गमकलादिति भावः, aa वेति विपा स्व- विकल गमकले वेत्यथः, व्यतिरेकेति विपच्लासच्ेतयर्थः, 'रूपान्तरेति पचचसत्वाबाधितव्वादौत्ययेः^ | श्रनय-व्तिरे किखल एव विपकच्च- वयाटृत्तलज्ञानमङ्गमिति समाधत्ते, श्रन्येति, दश्च 'युगपदुभय- वया्ुपखितौ उभयोरपि प्रयोजकले' cas हतुः, "युगपदिति, waz नान्यतरवेयथ्यैमिति भावः | ्रयोजकले' प्रयोजकवस्यकले, एतावता- न्वय-व्यतिरेको लभः, श्यतिरेकोपासनेति विपचवयाटृन्तलन्नानापे- चेत्ययेः, न तु कवलानयिनोति भावः | श्रच हेतुमाह, '्यतिरेक- सेति, “a हेतौ, "व्यतिरेकः विपचस्वव्यतिरेकः, "विपच्टत्तिव- श्ङघानिटृत्तिदारेति सावधारणं, तदृत्तिलगरद्धा निरृत्तिदारैबेतयधैः श्यतिरेकव्याप्तौः साध्याभाव-डहेवभावयोरो यतिरेकौ साध्ये (९) सप्रह्तसत््वावाधितलादौ थः इति ae | ५८० तत्वधिन्तामणौ मावप्रतियोगीति याम्यतः सन्देह THA नन्वेकरूप- विकलमिदं कथं TAA तचे वा व्यतिरेकविकलवत्‌ रूपान्तर विकलमपि गमकं स्यादिति चेत्‌। न। अन्वय- व्यतिरेकव्याश्योरन्यतरनिश्चयेनानुमित्यतुभवात्‌ युग- तयोदाियडे श्रन्वययाभियद दूति यावत्‌, च तुः केवलान्वयिनि ` तु, श्यतिरेकययाप्ताविति यथाशरुतन्तु न aed अयतिरोकव्यािगरहं gaa ae विषचटरतन्तिल शङ नित्तिमाचरदारा उपयोगिता केव- लान्वयिनि तन्निटत्यसम्भवेऽपि तस्यान्वयब्ाशिग्रहो पयो गिवे बाध- काभावात्‌। न च "्यतिरेकव्याप्तावित्यखय वयतिरेकव्यािग्रद एवेत्यथेः दृति वाच्यम्‌ । श्रन्वयव्याश्िग्रहं raf तादृश्रश्ङ्ानिटन्निद्रारो- पयोगिलस्य सव्पैसिद्धतया श्रवधारणसङ्गतेः “WAT विपच्ाभावेन rea नोदेतीव्यमिधानस्यासङ्गतलापततेश्च श्र त्‌ व्यतिरेकयाि- ज्ञानमेव नेत्येव वक्षुसुचितलादिति ध्येयम्‌ | केचिन्तु विपचग्याटत्तलगरहसय व्यातिरेकव्याभिग्रहदारा सब्वेवा- लुमितावावश्ठकलं श्रन्यव्याियदानुक्रूलतया वा नाच्च द्याः नयेति, “अन्यतर निशयेनेति एकतरनिशचयेनापोत्यथेः | नु afe विपदव्याटृत्तलगरहः कषिदपि नापेचितः स्यात्‌ दत्यत WT, 'युग- पदिति, श्रयोजकवे' प्रयोजकवखले, व्यतिरेकोपासनेति विपच- टृत्तिलश्रङ्ानिटत्तिद्दारा विप्यादत्तत्रयष्टापेचषेत्यथेः | न दितोय- care, व्यतिरेकेति weg पूषवेवदिति व्याचक्रुः | उपाथ्यायानुयायिनष्त “एकरूपेति व्यतिरेकव्यािविकलमि- हः | अरहमय-वयतिरेकिणि उभयव्यातिन्नानखेव गमकलदशनादिति केवलाग्ध्यमुमानं | ५८१ पदुभयव्यातुमपल्थितो विनिगमकाभावेनं उभयोरपि प्रयोजकत्वे व्यतिरेकापासना व्यतिरेकश्च विपक्षटसि- त्वशङ्कानिहत्तिदारा व्तिरेकव्याप्तावुपय॒ज्यते अव तु विप्रक्षाभावेन wea Afar | दति ओरीमन्गङ्गओा पाध्यायविरचिति त्वचिन्तामश अनुमानाख्यदितौय षण्डे केवलान्वय्यनुमानसिडान्तः, समाप्तमिदं केवलान्वय्नुमानं। ---- --~ ~ ----- -- -- ----# we ee 43 भावः। व्यतिरेकविकलवत्‌' afataerfifanwa, शूपान्तरेति पकधमता विकलमित्यथः, श्रन्यतर निशयनेति एकतरनिश्येनापो- a, तथाचाचाचयव्यािन्ञानमेव safe wae) aang यथानुमितेरन्वव्याश्िन्नानमाचजन्यत्वं तथा यच युगपदुभययाधयुप- खितिः तचरायलुमितेरनयव्या्िज्ञानमाचजन्यवमख्ित्यत श्रा, युगपदिति, भयोजकल इति ठतौयाथं सप्तमो, शयतिरेकोपास- नेति श्रतुभितेेतिरेकव्यािज्ञानजन्यलमिष्यथः। ननु तथापि केवलान्वयिनि विपचासत्वक्नानं विना कथं यातिगरहतख तद्धेतुवा- दित्यत श्राह, व्यतिरेकेति wig yaafears: | दति श्रौमधुरानायतकंवानो श-पिरचिते तलचिन्तामणिर छे श्रतुमानासख्यदितोयखण्डर हसे केवलाचय्नुमानरिद्धानर खं, षमा- Wad saa) | Eee (९) इति महामहोपाध्याय्रौमधुरानाथ-तकोवागौ श्रमट्ाचा्॑दचतं केवलान्वधिर हस्यं रमणौयमिति Te | ay केवलब्यतिरेक्यनुमानं। केवलव्यतिरेकी त्वसत्सपघ्ो यत्र व्यतिरेकसहचा- Qu व्यात्तिग्रहः। ननु व्यतिरेकौ नानुमानं व्यात्ति- प्य केवलव्यतिरेकयनुमानरदस्य | "श्रसतसपच दति श्रसन्‌ खजन्यानुमित्ययव हितपूष्वं खाधिकरणे श्रसम्‌सपचः साध्यव्वेन कापि निश्चयो यसेत्यथेः, तथाच खसमानाधि- करणएखलजन्यानुमित्ययवहितपूष्वेवत्ति निश्चया विषयसाध्यकलवं बेवल- व्यतिरेक्यनुमानलमिति भावः। खं लच्छवेनाभिमतं, seat yay ay चणएच्रयसाधारणं(९) तेन वाशतिनिश्चयाव्यवहितपू्व साध्यवत्व- निश्चयस्य क्रापि सत्वेऽपि -न केवलब्यतिर किलं । न च खाव्यवहित- वैव त्येवोच्यतां किं जन्ालुमिन्ययवहितपूर्वेव्तिलपय्यन्तेनेति aval | वद्िमानूधूमा दित्यादावन्वययातिग्रदजनकान्यसदचारन्ञाने साध्यन्ञानवेन न्नानवेन वा श्रतुमितिकरणे श्रवय-यतिरेक्यतुमाना- न्तर्गेतेऽतियाध्यापत्ते तत्प साध्यनिश्चयस्य atta facerfefa (१) च्षणवयसाधार णाब्यवदितपुव्वलद् खप्रागभावाधिकरण्समयप्रा- गमावाधिकरणसमयप्रागमावाधिकरणसमयवप्रागभावानधिकर णत्व सति शखप्रागभावाधिकरणत्वरूप्रभिति | केवलबयतिरेषनुमानं | । ५८६ भावः। ननु TU लच्छमेव दुलंभमनुमितिपूरनवे खणचयाभ्वन्तरे साथ- व्ननिश्चयाभावे सहचारन्नानाभावात्‌ Aaa ara feat wg ciafa, "यत्रेति, भ्रनुमितिज्ञनन दति रषः, श्यतिरेकसद- चारेण व्यतिरेकसहवारज्ञानेन, न्यं atten, ‘afro’ व्या्रि्रह एव, सहकारोति शेषः, तथाच यच्द्यानं वयतिरेकसहचार- ज्ञानजन्यव्यातिन्नानमाचरषडहकारेणनुमिति जनयति तदेव wey, सहकारिवश्च न dea) तेन व्याशिन्ञानस्यापि संग्रह दति भावः | श्रच लचणे साध्यं यतिरेकिवेन विगेषणोयं, तेन॒ सपचा- स्वद्‌ श्रायामपि व्यतिरोकसदचारभरमजन्यकेवलावयिसाध्यकानुमाने ना तियािः, साध्यलन्च व्यापारानुवन्धिविधेयलं खकरणकानुमिति- विभेयतवमिति धावत्‌, तेन व्यािज्ञानादिषरूपेऽनुमाने एथिवौ- तरभेदादेरविधेयवेऽपि न चतिः, तथाच खसमानाधिकरणए-खजन्या- नुमित्यव्यव हितपूव्ववन्निनिखयविषयतानवच्छेदको यो यतिरोकि- तावच्छेद कोध्मस्तदवच्छिन्नविधेयताकानुमितिकरणएतल्वं केवलब्यति- रेक्यनुमानलं खं लच्यवेनाभिमतं, खसमानाधिकरणए-खावयवहित- ून्ैवत्तिनिश्वयविषयतानवच्छेदकव्यतिरकितावच्छेदकधर्मावच्छिन्न- विभेयताकानुभितिकरणलं केवलब्यतिरोक्यनुमानलमिति तु निष्कषैः वारदयमनुमितिप्रबेभे प्रयोजन विरात्‌, खपदमनुमितिपर । श्र- न्य-व्यतिरकानुमानलचणन्तु Beara, तच खसमानाधिकरण- "~ (१) aura तल्सहकारित्वं तन्नन्यफलजनकत्वमाचं न तु afgaa- विशि -तव्नन्यफलजनकत्वरूप्रमतः खस्यापि खसदइकारित्मिति भावः। ५८४ तश्वचिन्नामणी सखाव्यवरितधूवैवत्तिनिश्चयविषयतावच्छेदकव्यतिरोकितावष्डेदकधर्णा- बद्छिन्नविधेयताकानुमितिकरणएल, aie श्रतुमितिपरं, तादू- शरानुमितिलश्चान्वय-यतिरेक्यनुमितिलं, केवलब्यतिरोकयनुमानेऽति- व्याप्निवारणय प्रथममवच्छेदकान्तं तच साध्यव्ेम निखयश्य क्वापि विरहात्‌, श्रयवदितपूष्ैवश्च चणएत्रयसाधारण तेन याशि fagaga साध्यनिश्चयसलेऽपि श्रन्य-व्यतिरेकिल, केवलान्यिषाध्य- कानुमानेऽतिवयाक्िवारणय दितीयमवश्छेदकान्तं। न च यतिरेक- सहारेणान्वयया पतिरेव zed इति वच्यमाणमते यच वयतिरेक- सटचारन्नानमाचरजन्ययापकसामानाधिकरण्यषूपान्वयवया शिन्नानाद्‌- नुमितिसतब वेवलब्यतिरेक्यनुमानलचणस्याव्यात्तिः श्रनय-यतिरे- क्यतुमानलचणयख चातिवयास्निः afarea साध्यान्वयग्रदरूपतला- दिति वाच्यं । एतदखरसेनैव तम्मतमपराय “यदेति wat बयति- रकषहवारन्ञानजन्यद्यतिरेकयाशिन्नानसेव MARTY TATA नवनये लाघवात्‌ साध्याभाववदटृत्निवरूपा्ययािज्ञानलेवा- नुमितिदेतुतया यतिरेकसहरारन्नानजन्यतादृपरान्वयवयािज्ञानखेव व्यतिरेकयतुमितावपि हेतुवाञ्च । एतच्च "तचचानुमानं जिविधं इल्यस्ानुमानविभागपरवपक्े wend, तस्यातुमिति विभागपरलपकचे तु श्रषदपच् aU श्रसनृखायवहितपूव्वकाले खाधिकरएे श्रषन्‌ aye: साध्यत्वेन कापि मिश्वयोयस्यानुमित्यात्मकग्रदस्य स Tae, तथाच सखसमानाधिकरए-खायवहितपूव्वेवत्निनिश्यविषयतान- वच्छेद्‌कयतिरे कितावच्छेदकधर्म्ावच्छिन्नसाध्यकानुमितिलं केवल- व्यतिरक्यतुमितिलमिति भावः। खपदमनुमितिपरं प्रयेकदल- केवलश्यतिरेक्धनुमानं | ५८५ प्षधम्मेतान्नानस्य तत्कारणत्वात्‌ अब व्यतिरेकस- चारात्‌ तत्र MATA पक्षधम्ेता | न च व्यात्त- प्रयोजनश्च उक्गप्रायं । नन्वेतस्य लचणमेव ged श्रनुमितिपू् सण चयाभ्यन्तरे साध्यव्ननिथयाभावे सदचार ज्ञानाभावात्‌ Aly ज्ञानश्ेवास्मवादित्यतो wa दशयति, "यत्रेति श्रनुमिताविति प्रषः, 'वयतिरेकसदचारेण' अतिरेकसहवारज्ञानेन, जन्यत ठतौयाथेः, व्यातिग्रहः यािग्रह एव, कारणमिति गष, तथाच यत्रातुमितौ दयतिरेकसदहचारज्ञानजन्यव्यातिन्नानमाचं कारणं सेव लच्येति भावः। केदिन्तु ननु wee रत्य श्रसनसपच्ः areas निचितो यस्येत्यर्थः, 3 च सिद्यसिद्धिपराहत दत्यतोऽसत्‌ सपचमेव पारि- ` भाषिकं व्याचष्ट, "येति, श्रतु भितिजनन इति गरष, '्यतिरेकसद- aw यतिरेकसहचारज्ञानेन, जन्यं eater, ‘anfrae’ वात्न एव, सदकारौति शेषः, तथाच वयतिरेकसहचारश्नानजन्य- . व्यार्चिग्रमाचजन्यानुमितिकरणएलं केवलयथतिरेक्यतुमानलं, श्र्य- व्यतिरेकोभयसहचारज्ञानजन्यवयाश्विज्नानस्यान्य-व्यतिरेक्यनुमाना- न्तर्मतस्य वारणाय Braye | व्यतिरेकसदचारज्ञानजन्यािग्रह- माचजन्यवश्च श्रनचय-सदचारन्नानजन्ययाियरहाजन्यल, श्रनुमितिञख व्यतिरेकितावच्छेदकधर््रावच्छिन्नविधेयताकलेन विगेषणोया, तेन वयतिरेकसदारभमजन्यवाष्यवादिसाध्यकव्यािन्ञाने पूर्वे निरक्रके- वलानयिषाथकान्त्ेते नाति्यातिः, मदानसादौ वह्मादिमच- 74 ५८६ तश्चचिन्तामयौ UUM साध्याभावव्यापकाभावप्रतियागिष्वमु- ` भयमण्यनुमितिप्रयोजकमिति वाच्यम्‌। अ्जनमुगमात्‌। न चान्यतरत्वं तथा, रकप्रमाणएपरिगेषाप्त्तेः। न च faqara दि यतिरेकषशटचारन्नानमाचात्‌ वेद्ध दिथातिश्रा तदा तदपि केवलब्यतिरेक्येव, यातिशच^ यदि सरचानयया्ति- graaa कारणं केवलवयतिरेकि्यपि व्तिरेकषदचारात्‌ अ्रन्वय- श्याप्निरेव गद्यते दति मतं तदानयर्ूपेव निवेशनौया, यटि श ेवलयतिरेक्यतिरिक्रण्लेऽचयतोग्यतिरेकतश्च उभयरूपैव afr मिका केवलव्यतिरेकिणि तु यतिरेकव्याश्षिरेव गमिकेति मते तदा तु यतिरेक्पैव निवेशनीया, वह्िमान्‌ धूमादित्यादाकः ग्यसहचारन्नानजन्ययतिरेकव्या धिदहजन्यातुमितिकरणएन्तु न केव- व्यतिरेकि किन्न्बय-्तिरेक्येबेति भावः। तज्चानुमानमिति मूलस्यालुभिति विभाजकपरलपके “यत्े्य- द्यानुमिताविति ie, ‘arfiae wae च कारणमिति शेषः, तथाच वयतिरेकसरचारज्ञानजन्यव्यातियहमाचन्ययतिरोकिताव- च्छेद्कधम्मविद्छिन्नसाध्यकातुमितिलं केवलब्यतिरेकालुमितिलमिति भावः । श्रन्वयसदचारन्नानजन्ययािग्रदजन्ययतिरे कितावच्छेदक- ध्मावच्छिल्साध्यकानुमितिकरणएलभ्नु भ्रन्वय-व्यतिरेक्यतुमानलं तादृशरालमितिलश्चाय-यतिरेकयतुमितिलं । याश्च यदि सव्व (१) anfreera निवेशनौयेत्यनेनामरेतनेनान्धय इति | = केवस्धतिरेषधमुमानं | ५७७ ठृशारणि-मणिन्धायेनानुमितिषिशेषे तडेतुत्वमिति वाच्यं | व्यतिरेकिसाध्येऽतुमितित्वासिङ्खः उभयसिद्व- ~~ ----------------------~---------------------------- ~~~ चान्वयव्या्िन्ञानमेव कारणं केवलव्यतिरेकिण्पि यतिरेक- सदवारन्ञानादन्यय्यात्िरेव wat इति मतं तदाग्वयदूपेव निवेश्रनौया, यदि च कवलयतिरेक्यतिरिक्ख्यलेऽन्वयतो यतिरे- aay arfizaaa गमकं केवलव्यतिरेकिणि q यतिरेकव्यापतिरेव गमिकेति मतं तदानयत अतिरेकतश्च उभयरूपेव यथाकथ- शिदतुगतौरृत्य(“ निवेग्रनोया, तेन) वह्किमान्‌ धूमादित्यादाव- न्यसदचारज्नञानापोनव्यतिरेकशािग्रदजन्यालुमितौ तत्करणे च नाव्यारिरित्याः | (नमिति, ‘afatay व्यतिरेकसहकचारज्ञानअन्यव्याियदः, नानुमानं नानुमितिकरणं, '्यापरेति डेतुव्यापकसाध्यसामानाधि- RCTS ATTA ATTRA MAST, “Wa यतिरेक- सर्तारज्नानजन्यपरामं, “AACKTETMUT साध्याभाव-हेवभा- वयोः सरचारज्नानात्‌, (तच तयोः साध्याभाव-हेलभावयोरिति धावत्‌, व्याप्तिः यापकं, ware’ हेतोः, पचचधेतेति, भासते (१) दअभिचारधोषिरोधिधोिषयलेन थातिदयं अनुगतौरद्ययथः, त- ्ाच्चान्यय-सषश्चारक्ञानणन्यप्रछतहेतुधमिकप्रतसध्ययभिचारधौ विसोधिधौषिषयतावष्छेदकावष्छित्रविषयकग्रइनन्धानुमितिकरणतवं अन्धय-व्यतिरेक्छनु मानत्वं तादटृश्ानुभितितश्वान्वय-यतिरेक्यनुभिति- लमिति ara | (२) अलुगतरूपेणोमयदिधव्यापिनिषिगरनेबधः | gcc तष्वचिन्तामणै बगप्ततत्कारणस्याभावात्‌। न च साध्याभावव्यापका- भावप्रतियागित्वमेवानुमितिप्रयोजकमिति वाच्यं। रवात्‌ केवलान्वयिन्यभावाच्च | अथ साध्याभाव- दूति शेषः, तथाच यतिरोकसदचारन्नानजन्यवयतिरेकयाशिपरामशे- श्यातुभित्यजनकतया agatha नानुमितिकरणएलमिति भावः । नवन्वयवा्निपरामगे-यतिरेकयात्निपरामग्ेयोरुभयोरेवानु- भितिजनकलमित्याश्रङते, ‘a चेति, व्या प्तपचधोलं निरुक्रान्य- व्याशिविशिष्टेतुमल्त, “साध्याभावेति साध्याभावद्यापकाभवप्रति- योगिडेतुमलमित्यधः, “श्रतुमितिप्रयोजक श्रलुभितिकारणोग्वत- ज्ञानविषयः, श्रननुगमादिति उभयसाधारणएकारणएतावच्छेदकध््मा- भावादित्यर्थः, प्रतयेकरूपेए कारणएले च परस्परं व्यभिचार दूति भावः | AM? उभयसाधारणएकारणएतावच्छेरकधमेः, “एकप्रमाएेति दद्धियारौनां चतुणामेव प्रमाणानामिद्धियायन्यतमलरूपेकधरभे- णानुभित्यादिप्रमितिचतुष्टयाद्यन्यतमवावच्छिन्नं प्रति कारणएलाप- Aftark, यापाराणां(र) विगतः कारणएलेनेवानुमितिलादवच्छि- (९) खन्वयद्यािन्ञानत्ेन ्तिरेकव्यापनि्ञानत्येन Ban, तथाच शम्वययातिक्लानमाचजन्धानुभितौ व्यतिरेकबयािन्ञानाभावात्‌ ति. रेकव्यातिक्लानमाचभन्यानुमितो च खन्वययात्षिज्ञानामावात्‌ We qe व्यभिचार इति ata: | (२) ननु प्रसाणचतुयस्य खन्धतमत्वेन प्रमितिचतु्टयान्यतमलतवावच्छ्न प्रति कारणव प्रधक्तप्रमागसत्वे कथमनुमितिरनेत्पद्यत इत्यत शाह, केवलद्यतिरेक्यनुमान | ५५८९६ {ब्यापकाभावप्रतियागित्वेन साध्यव्धाप्यत्वमनुमेयम्‌, एवं व्यतिरेकव्या्यान्वयव्यात्तिमनतुमाय wre fata: स एव व्यतिरेकौत्युच्यते, तन्न, अन्वयव्यात्तेगेमकत्वे व्यतिरेक- न्नोत्प्तिनियमसम्मवादिति भावः। दणरणोति यथा दणएरणि- मणोनां परस्पर व्यभिचारितया वद्धिलयापयधर्मावच्छिन्नं प्रत्येव ae न तु वद्धिलावच्छिन्नं प्रति तथाचायतुमितिलयाणधशा- वच्छिन्नं प्रत्येव तयोः कारणल्मित्ययेः, व्यतिरेकिसाध्य इति वतिरेकयात्तिपरामरन्तरं जायमानज्ञानदूल्यथैः, शश्रलुमितिला- सिद्धेरिति, श्रगौतासंसगंकं खण्डशः साध्यपचयोः ज्ञानमेव तदिति wa) उभयसिद्धेति निर्क्रानयव्याभिप्रकारकपचधभेताज्ञानख्य उभयसिद्धानुमितिकारणख्याभावादित्यथेः | “न च साध्याभावेति न लन्वयव्या्िरित्यथेः, विनिगमकाभावादिति ara) केवलान्वयौति तव केवलानचयिलयदद्‌ ्रायामसम्भवाचेत्ययेः, यथाभ्रतनतु न सङ्गच्छते साध्य-साधनभेदेन काये-कारणएभावष्य विभिन्नतया केवलान्वयिन्य- न्यब्यािन्नानमेव हेतुः यतिरेकिणि q यतिरेकव्याश्िन्नानमेव द्यापासणासिति, तथाच प्रमितिचतुष्टयं प्रति प्रमाण्चतु्यस्यान्ध- तमलेनेव कारणत, अपार पिेषस्य प्रमितिविशेषं परति qa कार्णलेनेवातिप्रसङ्कवारणमिति मावः। न च द्यापारविशेषस्य nfafafaite प्रति कारणत्वेनेवातिपरसङ्भङ् प्रमागस्यान्यथासिद्ध- त्वमिति वाचं | anita श्चापारिणोऽन्ययासिद्धलामावादिति | ५९१ वश्वचिन्तामणै ATA MATT: ATMA HTT च तदु पन्धासे अन्बयब्धापतिमनुपन्धस्य तदु पन्धासस्या- __--- ~~ ~~~ ~~~ --- - ~~ ~~ ee cae सुवचलात्‌ खण्डशः प्रभिद्या केवलानयिन्यपि भमरूपतज्‌- AAA | केचित्त श्रतुमितिलासिद्धेरिति, fay श्रधोपत्यास्यविना- तौज्ञानमेव तदिति भावः। न चेवं 'गौरवादिल्यथिममूलमसङ्गत श्रधीपन्तिलास्यातिरिक्वेजात्याभ्यपगमे तदवच्छिनं प्रेव तजुन्नानख हेतुलावश्वकलात्‌ amare पुनरधिकलादिति वाच्यम्‌ | एतदश्लरषादेव शवलान्वयोत्याद्चमिधानादिल्याहः। तदसत्‌ । श्रधापत्याखयविजातोयन्नानखाथापत्तियन्ध एवाय निरसनोयला- दिति ध्येयम्‌ | gata, RUNG WUT, तथाच यतिरेक- aime साध्या्यव्याघ्यलुमितिदारा श्रनुमितिकरणलमिति भादः। wa टृत्तिमचेन विगरषणन्नाटत्तौ यभिचारः। न च तथापि वतिरेकिणि इेतुवयापकसाध्यसमानाधिकरणटत्तिहेततावष्रेदक- व्चकूपान्वयव्या्यलमप्रसिद्धं कथमनुमेयं प्र्ठतरेतावेव प्रसिद्धं चे्ट- तमतुमानेनेति वाच्यम्‌ । यत्‌ यद्धमावच्छिन्नाभाव्यापकाभवप्रति- योगितावच्छेदकयदभ्मवह्ववति तत्‌ तदूमावच्छिन्नयापकतावच्छेदक- तद्धमीवष्डिलसमाना धिकरणटत्तितद्धमेवद्ववतौ ति यत्तरुभ्वां सामा- न्यतो eet तखयाप्रसिद्भवेऽणलुमितिसम्मवादिति भावः" । यतत en, (१) samfaxaragfatramarfeta go ge | Hana fatargart ५९१ प्रा्तकालत्वमिति। saa | निरुपाधिव्यतिरेकसष्था- रेणा्बय्यपिरेव mwa प्रतिधोग्बनुयोगिभावस्य 'साध्यव्यायलंः साध्यवदन्याटृन्तिलं, तच्चान्ततः साध्ये प्रसिद्ध हेतावनु- मेयमिति । तदसत्‌ । केवलान्यिलग्रदद श्रायामसम्भवेन व्तिरेक- व्यािज्ञानवत्‌ साध्यवदन्याटत्तिलन्नानस्यापि श्रतुभितिहेतुलासषमभ- वादिति aa) भनु निरुक्रान्यया्िन्नानस्यैवालुमितिदेतुले गवलव्यतिरेकौ लसत्पचः' दूति प्रागुक्रलचएमसम्मवि वािग्रह- स्येव साध्यान्यग्रहरूपत्वा दित्यत we, “एवमिति, “वचानुमितिः afaqae सत्यनुमितिः यद्वहकरणिकालुमितिरिति यावत्‌ | केचित्तु न्वेवमन्यिपरामधे-व्तिरेकिपरामगेयोः को भेद्‌- इत्यत श्रा, “एवमिति, ‘aarafafa’ यस्मिन्‌ परामीं सत्य- afafatcars: | श्यतिरेकवयाघ्युपन्यासखेति उदादरएवाक्येन व्यतिरेकव्या्यु- पन्यासस्ेत्य्थः, “श्रन्यव्याष्यतुकरूलतयेति श्रवययात्निसाधकद्ेतुतये- त्यथः, श्रप्राप्नकाललमिति, साध्योपन्यासानन्तरमेव हेद्रपन्यासस्य कथकसम्मदायसिद्धलात्‌। न चान्वयव्यात्निरेव प्रथमसुपन्यसनौोया तच कथन्तायां aera यतिरेकबया्िर्दायेति वाच्यं । कथक- संप्रदायविरोधादिति भावः। “निरूपाधौति रेलभावे नियतसा- ध्ययतिरेकसदचारन्नानेनान्वयग्याप्निघरकतावत्पदाथेविषयकेणेत्यथेः, (९) केवलान्वयिन्यसम्भवाद्या वयतिरेकय्यािन्नानं न कारणं ag साध्यवदन्यारृत्तिलन्नानमपरौतोति we | yer त्चधिन्तामणौ नियामकत्वात्‌ अग्बय-व्यतिरेकिवत्‌ | नन्बेवं व्याति- ग्रह रव पृथिवौतरभिननेति भासितं नियतसामानाधि- नियतसाध्यव्यतिरेकसहचारः साध्याभावयापकते सति साधयाभाव- AUNT, “अरन्तयय्याप्भिरेव गह्यते" दति, श्रनचयवयात्िः' दतु्यापक- साध्यसमानाधिकरणएट न्तिहेतुतावष्छेद कवचषपा ate: “द्यते, व्यतिरेकयतुमितिकरणन्नञानेन fara विरेषणमिति रौल्या विषयो- करियते, तथाच व्यतिरेकसदचार ज्ञा नजन्यतादुश्व्यािन्नानमेवानु- मितौ वरणएमित्यथैः, छदादरएेन च नियतव्यतिरोकसहदार एव mua इति नार्थान्तरलं व्यतिरेकयातिन्नानानन्तरन्चाग्टहोता- संसमकं खण्डशः पच-साध्ययोक्लानमाचमिति भावः । श्रयाभावयोः सहवारश्ञानात्‌ कथं प्रतियो गिनो्यािग्रदः एकनिष्ठसहचारन्नानेना- न्यनिष्टयातिन्ञानजननेऽतिप्रसङ्गा दित्यत श्राह, श्रतियोग्येति तन्तद्ध- क्वच्छिन्नाभावलेन तत्तद्धर्ावच्छिन्नाभावयोः TEU तन्त- रूपेण तन्तदरभाश्ययो्यातिग्रं प्रत्येव जनकलाननातिपरसङ्ग इत्यथैः, “श्रन्य-व्यतिरे किवदिति aaa: प्रतियो गितावच्छेदकरूपेण प्रति- योगिनः सहचारज्नञानस्य तद्र तिरेकलरूपेए तद्यतिरेकयोर्याति- ae प्रत्येव जनकलवदित्यथेः, एतच्चापाततः नियमांशज्ञानख या्ति- घटकौग्रूततावत्‌पदाथौ पिति विधया यातिग्रददेतुलेऽपि यतिरोक- बहचारश्नानश्य agaa मानाभावादिति wa "नन्वेवमिति, एवं श्रच्ययािनज्ञानख हेतुत, थिवौतरभिन्नेतौति पचतावच्छेदको- wa एथिवौले साध्यखेतरमेद ख सामानाधिकरणं भासितिभित्यथेः, केवशबयतिरेकनुमामं । ५९१ करण्यरूपत्वाह्ामेरिति, सत्ये, गन्धवत्नावच्छेदेनेतर- भेदस्य साध्यत्वात्‌। HALAS पश्तावच्छैदकस्य न हेतुत्वमतुमेने परथिवौत्वमितरभेदव्याप्यमितिप्रतौता- वपि eat एथिवौतरभिन्रेति एथिवौ विशेष्यकबुब् - वतिरेषिसाध्यत्वा्च | यदा व्तिरेकव्थापेरेवान्बयेन गम्थ-गमकभावः, साध्याभावव्यापकसाधनानावाभा ~~~ RRL et ~ परयिषौ लेव हेतुलात्‌, तथाच सिद्धसाधनं ्रतुमिल्यापि qgqara- च्छद क-साध्ययो साभ.गधिकरण्षदवं विषयौकरण्णदित्यभिमानः। श्रभिमानमभ्यपेद्येव समाधत्त, "गन्धेव्तेति गन्धव पचतावच्छेदको- करणोयमिल्येः, हेतुश्च एथिवोलमिति भावः | श्रत एवेति यत- nq व्यतिरेकिणि श्रचययाशिन्नानखख VTA पडतावच्छदक्य saa सिद्धसाधनमत Ga, 'पचतावच्छेदकस्येति, एथिवोतरेभ्यो भिद्यते दृष्यादाविति ie, किन्तु गन्धवच्नादेरेव इत्लमतरेति भाः केचित्तु प्रकारान्तरेण व्यािन्नाने पच्ततावच्छेदक-साध्ययोः सामानाधिकरणभानं निराकरोति, श्रत एवेति एतद्चमेवद्यये, परथिव्यामितरमेदे साथे इति शेषः, "पचतावच्छदकस्य' प्चवाचक- ्रथि्ोषद ग्क्चतावच्छेदकश्य एथिवौलस्ठेति यावत्‌, न BAA fafa, किन्तु TATA हेतुलमिति शेषः, तथाच एथिवौलमेव पकतावच्छेदकौकरणौयं Say गन्धक्मिति भाव इति प्राहः | 75 yes avatasnraat बेन साधनेन साध्यामाषाभावस्य साध्यस्य साधनात्‌ द्यापक्षाभावेन व्याप्याभावस्याबश्यम्भावात्‌ । नन्वेवं न सानुमितिः कंप्तहेतुलिङ्गपरामशभावादन्यथान- ana इति चेत्‌। न । भ्रतुमितिमनर व्यार्षिध्रानस्य प्रयोजकत्वात्‌। न चैवमतिप्रसङ्गः, अतुमितिसामान्ध- ee ee “~ ---- -~-- -- ---- eee ee ---~---~-~--~--~--~ poms can क्क ~~ - ^ जरभिमानं निरारत्य समाधत्ते, थिवौलमिति, शतरभेद- ara? एयिवौनव्यापकरेतरभेदसमाना धिकरण, थिव विशेषयकेति परथिदोलव्यापकलविशिष्टविगेषणए्तासंसगेक -एथिवौलावच्छिनलविे- खेतरमभेदप्रकारकबदधेरियथंः, "यतिरेकिशाध्यलादिति यतिरेक- वहचारज्ञानजन्यश्या ज्ञानेन जननसम्भवाचचेत्यये, समानाकार- fagta प्रतिबन्धकलात्‌ तथाच एथिवौल्धेव प्तावच्छेदकल- रेतुलोभयवच्वेऽपि न रतिरिति भावः । ननु निरुक्रानययाभि- saa यतिरेक्धतुमितिहेतले केवलब्यतिरोको लसल्पकत" दति HAAS TATA वयातिग्रदसेव साध्यान्वयग्रदरूपतवा दित्यखर- सादा, यदेति, व्यतिरेकव्याेरेवेति वयतिरेकसदचारश्नानजन्य- यतिरेक्यािन्नानखेवेत्यथेः, “waaafa weet साध्येन सहं गन्य-गमकभावः व्यतिरेक्यलुभितिं प्रति जनकल्वमिति यावत्‌, gate, “र्ये गम्ब-गमकभावः दति पाठः, त्र Bata ARN वाङेरवेति Teal, यतिरेकषहवारन्नानजन्यवयतिरेकव्यातिज्नान- AX) atafafa He, ख, Te | केवल्तिरकनुमानं | ५९४ ` ant सत्यामप्यनुमितिविशेषसामग्रौविरशदनु- ` भित्यनुत्त्तेः विगेषसामभ्रीत्तापेक्षाया एव सामाश्ध- सामग्या जनकत्वात्‌ अन्वयि-व्यतिरेकिविशेषदयसा- AA च ATU | क~~ सहचारादित्यथः, “Way साध्यत्‌, तज गम्य-गमकभाव दत्य- योऽनुसम्पेयः। केचित्त नतु केवलयतिरेकिखपि weenie aa एथिवौतरेभ्यो भिद्यते इत्याचपरसिद्धषाध्यककेवलब्तिरेक्यतुमितिने स्यात्‌ साध्य्याप्रसिद्या वयापकसामानाधिकरण्छद्टपान्वयव्यािश्नान- स्या सम्भवात्‌ तच । न च एथिवौतराटत्निवात्मकान्वयव्याशिन्नामा- देव तचानुमितिरिति वाच्यम्‌ | केवलाग्वयिवग्रहद शरायामसम्भवेन तज्न्नानखानुमित्यदेतुलादित्यत श्राह, भ्यदेति, न च साध्याप्रसिद्या अतिरेकव्याशिज्नानस्यायसम्भव दति वाच्यम्‌ । श्रनुपदं खयमेवो- पपादयिथमाएलवात्‌ दूति वाचक्रुः । खरूपयोग्यवे फलो पधायकलं मानमाह, साध्याभावेति साध्या- भावव्यापकसाधनाभावाभावस् साधनस्य MART, साधनात्‌" श्रतुमितिज्ननात्‌ ` नन्वतुभित्युपधायकलमेव तच्रासिद्धमित्यत- श्राह, व्यापकाभाव दति VIANA IAS साघधनाभावस्य wars साधने fafga इत्यथः, व्यायाभावेति वयाणाभावखय साध्यस्यानु- भितेरलभवसिद्धला दित्यः । न्वे वमिति, “एव यतिरेकयािपरा- area तज tae, ‘a सानुमितिरिति, खादिति शेषः, “लिङ्ग ५९१ तक्वचिन्तामयौ नतु पूर्थिवौ दतरेभ्या भिद्यते एथिवीत्वादिति व्यतिरेकिणि साध्यमसिड़ तथाच न व्यतिरेकिनिर- परामंति श्रवययािप्रकारकपचधर्मताज्ञानेत्यथेः। नवनयया्नि- परामशेवद्मतिरेकयाशिपरामशनन्तरमग्यलुमितेरलुमिनो मोत्यनु- व्यवसायसिद्धूतया वयतिरेकवयािपरामशौऽपि तद्धेतुरित्यत श्राह, श्वन्ययेति उभयपरामगरेशेवालुमितिलावच्छिनं प्रति हेतव इत्यधेः, “श्रनतुगमः' परस्पर वयभिचारः। श्रलुमितिमाच दति श्रतुमितिला- वच्छिनने tau, ‘arama श्रतय-व्यतिरेकान्यतरव्यािन्नानख, श्रयोजकलादिति प्रतियोगिलादिज्नानतेन न्ञानतेन वा प्रयोजक- atfeau: | श्रतिप्रसङ्ग इति परचधमेताज्ञानं विनापि प्रतियोगि- लादिज्ञानमाच्रात्‌ श्रतुमितिप्रसङ्ग can, श्रनुमितिविगरेषेति श्रवय-यतिरेकपरामगरूपानुमितिविशेषसामगोत्य्धः, तत्काख॑ता- वच्छेदके ्रय्यनुमितिले यतिरेक्यतुमितिले च परस्परयाटत्तानु- मितिल्रथाणनज्नातौ ताद्ृश्षपरामग्रायवहितोन्तरानुमितिवे वेति भावः। नतु तथापि सामान्यसामग्रोमयादया सामान्यकार्य्यापत्ति- दुवारेवेह्यत श्राह, ‘fata, श्रनवयोति श्रवतुभिति-यतिरे- क्यतुमितिरूपकिगेषदरयेत्यथः, ‘areata, श्रतिप्रसङ्गस्यल इति te) | <~ = न~ न te "~~~ --- ----- --- ~ “---- ~~~ (९) दोधितिष्ठत्‌ setae कै वलखतिरेकिमूलं qe अवयवादि- , हेलाभासान्तं मूलं थाखातवागिति। ata fatengar | ५९७ ` पणं न वा aged न वा लिङ्गजन्यसाध्यविरशिष्टतञ्ननानं तेषां साथ्यन्नानजन्यत्वात्‌ | अथ साध्यं ufas तदा यच प्रसिद्धं तच हेतारवगमेऽन्वयित्वं अनवगमे असा- -धारणखम्‌। किच्च इतरभेदे न खरूपं ्रधिकरण-प्रति- यागिनेः प्रथिवौ-जलाद्यारतुमानात्‌ प्रागेव सिद्धः । नापि fue जलादिनिष्ठात्यन्ताभावप्रतियागित, न मा कमक [र (नन्विति, ‘ara साध्यतावच्छेदकविशिष्टसाध्य, न वा पच्चव- मिति तस्य साध्यसन्देदरूपलात्‌ साध्यसिषराधयिषाघरितलादेति aa) 'साध्यविशिष्टतज्ज्ञानमिति साध्यतावच्छेदकावच्छिन्नविगिष्ट- asarafaar:, 'साध्यज्ञानेति साध्यतावच्छेदकम्रकारकसाध्यन्ञाने- aa: न च प्रतियोगितावच्छेदकप्रकारकप्रतियो गिज्ञानखाभावधो- zara साध्यतावच्छेदकविगिष्टसाध्यपरसिद्धं विना यतिरेकन्नाना- सम्भवेऽपोतरभेदस्य च खण्डशः wafers fare विगरेषणएमिति Dal साध्यतावच्छेदकप्रकारकसाध्यविशष्टज्ञानसवदति वाच्यम्‌ | साध्यतावच्छेद करूपेण साध्यन्ञानं विना तेन रूपेण साध्यप्रकारका- afafaa जायत दति सर्व्वानुभवसिद्धलात्‌ | Ra एव साध्यताव- च्छेद करूपेण साधयप्रकारकानुमिते विंशिष्टनिरू पितवेभिश्चविषयता- शालितानियम इति सिद्धान्त दति ara: | श्रसेयिलमिति श्रचय- सहचारज्ञानादेव व्या्िन्नानभित्यथेः, किं गुरुतरव्यतिरेकसदचार- ज्ञानस्य रेतुलेनेति भावः | इदमुपलक्षणं प्रागुक्रयतिरे कलचणखा- पसव इत्यपि बोध्यं । नलु भ्रनवगमेऽपि ayer नासाधारणं yes तश्चचिन्तामणी तङि पृथिवौत्वादिकं aw सिङमेव। न च verte निष्ठात्यन्ताभावप्रतियागित्वेन एथिवौत्वं न सिद्गमिति वाच्यं | जलारै पएूथिवौत्वात्यन्ताभावग्रहद शयां एथि- Hate तत्मतिथागित्वग्रहात्‌। AANA भेदेयदयपि साध्यं सम्भवति वैधम्मात्तानसाध्यत्वाद- Aransas, तथापि जलादिप्रतिथागिकान्यो- न्धाभावस्याप्रसिदिः। न च जलादिप्रतयेकान्योन्या- fay तुग्र एवेत्यखवरसादाह, ‘fafa, “खरूपं श्रधिकरणए- प्रतियोगिनोः खरूपं, ‘aaa सिद्धेरिति । शदमापाततः खरूप- सिद्धावपि दतरभेदलेन एथिथां तद सिद्धे, वस्हतोऽलुगतधोवलात्‌ अन्योन्याभावस्यातिरिक्स्यावश्यकले at wa प्रतोति-यवदहारयो- रपपत्तेशच॒खरूपस्याभेदतलकल्यने गौ रवान्मानाभावा्ेत्येव तकल, Guafrees विवरणं जलादीति, नद्धौति तादृगरप्रतियो गिल an, प्रतियोगिलख्य प्रतियो गिरूपतल्वादिति भावः | जलाद्‌ा- विति, यतिरेकव्यात्नियदाये तख्यावश्थकत्वादिति भावः। नतु श्रनयो- न्याभावशूपो मेदः साध्य दत्यत श्राह, श्रन्योन्याभावस्िति, वैध- ति, net च एथिवौतमेव वैधम्यैमिति भावः । ‘aerate जशादिप्रतियोगिकषटयिवोतरलावच्छिन्ञप्रतियो गिताकंसामान्यान्यो- न्याभावस्याप्रषिद्धिरि्ययेः। जला दिप्रत्येकति जललाद्यवद्छिननप्रति- योगिकेत्यथेः, शश्रसाधारणेति बरभेदव्तया fifa वाध्वादौ केवशब्थतिरेकनुमानं। ५९९ भावः साध्यः, असाधारण्यप्रसङ्गात्‌। we एथिवौ Aare न वेति संश्येन तेजाभिन्नत्वेऽवगते पृथिवी तेजाभिन्ना सती जलादिदहादश्मिन्ना न वेति संशये तेजाभिन्रवे सति जलादिदाद्शमिन्नतवं प्रसिञ् तरेव साध्यम्‌ रकविगरेषणविशिष्टे विशेषणान्तर- बु्धेरेव विशिष्टमैशिश्चन्नानत्वात्‌, रवश्च संशयप्रसिञं साध्यमादाय व्यतिरेकादिनिरूपणम्‌। यद्या एथिवौ V— परथिवौल्ावत्तमानलादिति भावः । कचिच श्रतिप्रसङ्गादिति पाठः तच वाय्यादावतिप्रसक्तला दित्यः, तथाचासाधारश्चमिति भावः । तेजोमिन्ना न वेति तेजोभिन्नलश्च जलादौ प्रसिद्धमिति भावः । 'तेजोभिन्नवेऽवगति' तेजोभिन्ञवप्रकारेण एयियामवगतायामित्यथेः, एतेनागिमसंग्रयोपयक्तधमितावच्छेदकविगिषटधरमि ज्ञानं सम्पादित | थिवी तेजोभिन्नेति तेजोभिन्ना एथिवो जखादिदादग्रभेदवतो a वेद्यः, wa दादश मेदाः कोटयः, अलादिभिन्नवमिति जलादि दाद ग्रभिन्नलमिल्यथः। ननु तेजोभिन्नवविग्िष्टजलादि ` दादप्रभिन्नलं कथमुकघसंरयेन प्रिद्धं तेन विश्टङ्खलख्य तेजोभिश्न- लस्य जलादिदादण्मिन्नवसख चावगाहनेऽपि विशिष्टख प्वेमपरशिद्धे- रित्यत श्रा, “एकेति, तथाचोकरसंग्रयसापि विगिष्टवेिष्चन्नान- caer a an ee et (९) जलादि दाद भिन्नतवं ' द्यत (जलादिभिन्नत' इति कस्यचिग्मृल- एकस्य WaRqes रैटशस्वास्थानं wa Ted hs सम्भाश्यतरे । , tee avaferyrat जलभिन्ना न वेत्यादि प्रत्येकं वयेदशसंशयविषयाणं चथादशन्यान्याभावानां समुदायः एृथिव्यामवगतेा व्यतिरेकादिनिरूपकः। न चैव॑ परथिव्यामेव साध्य प्रसिदेर्धतिरेकिवैयथ्यै, साध्यनिश्वथाथे' व्यतिरेकि- Vat | न चापाधारणं, समुदितान्योन्याभावानां का भज © भन” न ~ -- ~ ~~~ ---- ~~ ee eh surat विगरेवयतावच्छेद कौं तेजो भिन्नलं सामानाधिकरण्यं सर्गेण विधेये जलादि द्वाद शभिन्ननि watcha भासते faired िश्चबोधे विगेष्यतावच्छेदकस्य सामानाधिकरण्यसंसगंणए विधेये प्रकारवनिय- मादिति भावः। श्यतिरेकादौति, श्रादिमा पचे साध्यतावच्छै- दकावच्छिन्नषाध्येेशिष्टख परिग्रहः, तदिदं तेगोभिन्नलविशिष्ट- जलादिदादग्रमेदाः साध्या दत्यभिपरलयोक्षं। तेजोभिननवविगिष्ट- sanz: तदिशिष्टौ वायुभेद इति क्रमेण परस्यरविशिष्टभेदः षाध- दुत्यभिपर्याह, यदेति, ्रथिवौ जलभिन्ना न वेत्यादौति९ श्रादौ पृरथिरौ जलमिन्ना न वेति सयः, ततो जलभिन्ना प्रथिवौ तेजोभिन्ना न वेति dria जलभिन्नलविशिष्टतेजो भिन्ने प्रसिद्ध जलभिन्रेवविशिष्टतेजोभेदवतो fast वायुभेदवतौ न वेति संश्य- दृति क्रमेण च्रयोद शरसं्यविषयेत्यथेः, “समुदाय इति, "समुदायः" (९) असत्‌ संहोतेषु fay मूलपरतङष एस्तकदये “एधिवौ नलभिन्ना' हयचर ‘Ufa इतरभिन्ना! दति पाटोवत्तेते परन्वयं मथुरानाथ- . तमूुलपाठविरडलात्‌ न समोचोनः। ~ en re ae ---~* ~~“ gay ES een केवलश्यविरेकयनुमएनं । {or साध्यते सपश्षाभावादिति चेत्‌ । न । साध्यनिशचये fe साध्यव्यतिरेकनिश्वयोभवन्येव साध्यसन्देहे तद्मतिरेक- संशयस्य वजलेपत्वात्‌ तथाच संशण्यरूपा-साध्यसिङ्खि- रिति शिष्यशन्धनम्‌। एतेन एथिवी जलादिभ्यानि- afa विप्रतिपत्तिरूपवादिवाकयाद्‌काह्कादिमता;- एेकाधिकर णं, एेकाधिकरण्छविणिष्टचयोद शान्योन्याभावा इत्यन्वयः, श्रथिव्यामवगत इति एरथिवयां प्रसिद्धाः सन्तो यतिरेकादिनिरू पका इत्यथः | 'साध्यमिख्चयाथ॑मिति, एरथिव्यां सध्यप्रसिद्धः संग्य- रूपत्वादिति भावः । “खमुदितेति रेकाधिकरण्ावच्छिनेत्यथः, qgfataineata, तथाच जलादावपि साध्ययतिरेकखन्दात्‌ कथं तजर यतिरेकव्याप्धिनिश्चयः स्यादिति भावः। दृदमापाततः परथिव्यां साध्यसन्दे हसेन तत्र वयतिरेकनिश्चयासम्भवेऽपि जलादौ तद्चतिरेकनिश्चये बाधकाभावात्‌, न QnA Aes सवच सन्देहः, परथिव्या रूपादिसब्देहेऽपि वायै तदभावनिश्वचयस्यानुभविकलात्‌ भले जलभेदाभावयहसचेन विगरषद्ेनसत्वाच एकदेप्रविररनिश्चयस्यापि समुदायसंश्यविरोधिलात्‌ । न च प्रतियो गिमत्तानिखयसयाभाव- निश्चयहेतुलात्‌ कथं जले तद्भतिरेकनिश्चय दति वाच्यम्‌ | area काये -कारणएमावान्तरे मानाभावात्‌ लाघवेन प्रतियो गितावच्छेदक- निश्चयमाजस्याभावप्रत्यचरेतुलात्‌ । श्रय जलादौ सा्याभावनिश्चयः कथं श्यात्‌ मनोभेदस्यापि प्रविष्टलेनायोग्यतया मरत्य्ासन्भवात्‌ | 76 | णद्‌ तन्वचिन्तामणौ पथ्ीथेप्रतिपादकात्‌ सा्यप्रसिदधिरिति परास्तम्‌ । वाक्यादेव पृथिव्यां साध्यसिदव्व॑तिरेकिवेयथ्यात्‌। न wage वादिवाकयजन्यत्वेनाप्रामा्यसं श्यात्‌ नि्- येऽपि संशय इति तब्नश्चया्थै व्यतिरेकौति वां । [क न च जलं तेजोमभिन्नलविगिष्टजलादि दादग्रभेदाभाववत्‌ जलभेदा- भावक्त्रादित्यलुमानात्‌ तस्िद्धिरिति वाच्यम्‌ | एतस्यापि यति- रेकरूपलेन तादृश्रद्रादश्रभेदाभावाभावस्य क्वाणनिथितलेन यति- रेकव्यािनिखयासस्भवादिति Sq! न। साध्याभावोपय्िति- जलेन्दियसन्निकषेयोः संच्तेनोपनोतनिश्ये बाधकाभावादिति) वस्तुतस्तु एथिवो तेभोभिन्ना न वेति संग्रयानन्तरं तेजोभिनना प्रथितौ जलादिदादशभिन्ना न वेति ann fe तेजो भिन्नलांगे हंशयाकार एव भवियति संग्रयसामयो सात्‌ तथाचापसिद्धान्तः धर्मितावष््ेद काशे दंग्रयाकारसंश्रयस्ास्माभिरनङ्ौकारात्‌ । WA एव धर्मिणि धमिंतावच्छेदकप्रकारकनिशचयो गुरुरपि प्राचौनेः qa VATA | fag विशिष्ट शिष्छवोधे विशेव्यतावष्डेदकं सामानाधिकरण्य- संसर्गेण विधेये प्रकारौग्छय भासते TAA मानाभावः | किन्तु विरेवयतावच्छेदक विशिष्ट विधेयत्रैशिष्यमाच तदिषयः तथाच कथ- सुक्तसंशयेन साध्यतावच्छेदकम्रकारेण विशिष्टसाध्यप्रसिद्धिरिण्येव दूषणं सार | “एतेनेति, 'जलादिभ्योभिननेतो ति, "विपरतिपत्तिरूपेति HITE Legare | १०द्‌ तहि संश्यप्रसिद्धं साध्यं तख च न व्यतिरेकनिश्वाय- कत्वमिन्यक्ततवात्‌ खाधानुमाने तदभावाच | इति श्रौहङ्गशापाध्याथविर चिते त्लचिन्तामणौ अनुमानास्यदितौयलण्डं केवलब्यतिरेकनुमानयु्व- पक्षः | प्रतिवाद्यभिमतकषाध्यविरोधिको रिप्रतिपादकेत्यथंः, वादिवाक्यादिति वाययक्तप्रतिज्ञावाक्यादित्ययेः, श्रपूवोयंप्रतिपादकादिति पवोप्रतीत- स्यापि विशिष्टाय विभिखे विगेषणएमिति रौत्या प्रतिपादकादि- art, (यतिरेकिवे्थ्थादिति यतिर किणो यतिरेकसहचारज्ञान- अन्यवातिन्नानसख तचानुमितिजनकलाभ्युपगमवेयथया दिल्यधैः, स्र a’ तदन्तरं dma: खादि्यथंः, afaga’ श्रग्रोताप्रनाण- कतज्निश्चया्थं, "यतिरेकौ' यतिरेकिणो यथोक्रयािज्ञानख तचा- नुमितिजनकलाग्युपगमः | अंश्यप्रसिद्धमिति श्रप्रामापसंग्याक्रान- निश्चयविषवोग्वतमित्यथेः, तख चः तादृ्रनिश्वयस्य च, ‘amar सकलप्रामाफिकेरक्तलात्‌, (तदभावाद्धेति वादिवाक्छात्‌ साध्यपरसि gna, | द्रति श्रौमधुरानायतकंवागौगर-पिर चिते तचचिन्तामणिरदखे शरनुमानास्यदितोयखण्डर हस्ये केवलव्यतिरेक्यनुमानपूव॑प्चर खं | ay aaaatataaqarafagran: | 09-0900 उच्यते घटाद्‌ वेवेतरसकलभेदस्य प्रत्यक्षतः प्रसिद्धः घटा न जलादिरितिप्रतोतेः। नन्वथमन्योन्याभावा न QT केवलव्यतिरेकनुमानसिङ्ान्तरदस्यं । (दुतरसकलभेदस्येति एथिवोतरवावच्छिन्नप्रतियो गिताकमेद- wae, न जलादिरिति न एथिवोतर इत्यथेः। यद्यपि एयिवौ- तरख प्रथिवौषामान्यभेदषूपस्य भेद विगरेषएतया श्तौ द्ियष्टथि- वौघटितवात्तदवच्छिननान्योन्याभावोघरादौ कथं लौ किकप्रत्यगन्यः अन्यथा गुरतरघटान्योन्याभावोऽपि लौ किकम्रत्यचगग्यः UT | तथापि खावच्छिन्प्रतियोगिताकलसम्स्ेन एथिवौलवद्ेद एव प्थिवौतरलं तच च एथिव्या न van द्रति भावः। ददमुपलकणं पृरथिवौतरलरूपेणए एथिवोतरस्य Yagi भेदस्य च खण्डशः प्रसिद्धेन fate विगेषएमिति न्यायेन ष्थिवौतरभेर इति निरधिकरणएकसिद्धिषषभव waft बोध्यं । श्रयोग्यधमोनवद्डिनन- योग्यमाच्रदज्तिप्रतियो गिताकवमभावप्रत्यचे तन्तमिति प्राचौनमते (९) तथाच यथा गुरतरघटान्योन्यामावस्य अतीन्ियगुरुत्वघटितत्वेन न प्रदम तथा एथिवोतरमेदस्यापि सअतौन््रियटथिवौ घटिततवेन ननप्रह््तमिदयाश्यः। केवश्यतिरेकालुमानं | १०५ प्रत्यक्षः अतौ द्धियप्रतियागिकाभावत्वात्‌ प्ररमाणसंस- मौभाववत्‌ येाग्यानुपलब्धेरभावग्राहकत्वात्‌ नयने- mea, afafa, श्रतौद्धियप्रतियोगिकाभावलादिति, श्रतोद्धिय- प्रतियोगिकलेन पएथिवौतरलस्यापि श्रतोद्धियतया श्रतौद्धिय- धमावच्छिल्प्रतियोगिताकलाचेत्यपि Ree, परमाणएसंसगेभाव- वदिति, परमाबन्योन्याभाववचेत्यपि बोध्यं । नतु परमाणसंसगो- भावादेरपि घटादौ न कथं लौ किकाध्यचगम्यत्ं तच तद धिकरण विप्रेथक-प्रतियोगितावच्छेदकसम्बन्धषंसगेक-प्रतियो गितावष्छेदका- वच्छिन्नप्रतियो गिमच्वो पलम्सामान्याभावसेव तत्तदधिकरणेऽभाव- ग्रादकलात्तस्य च तत्रापि सम्भवादित्यत श्राह, "योग्यानुपलभेरिति तत्तदि दिययोग्यतासदहिताया एव॒ निरक्ताुपलभेस्तत्तदिद्वियजा- भावलौ किकप्रत्यचजनकलादित्यथेः, तत्तदिद्धिययोग्यध्मावद्छिन्न- तत्तदि न्िययोग्धमाचदरन्तिप्रतियो गिताकाभावलमेव चाभावख त- दि द्दिययोग्यलं, तच्च॒विषयनिष्ठतया श्रभावलावच्छिन्नलौ किक- fracas चाचषादिरूपतत्तदि द्वियजाभावप्र्यचोत्पन्तौ रेतः परमातुरंसगेभावादेः प्रत्यचानुत्यत्या तथेव HIATT । गुरत- रवविशिष्टघटलाद्यवच्छिननप्रतियोगिताकगुरूतरघटाभावादेः ` चाच्‌- षादिलौ किकसाचात्वारवारणय श्रवच्छिन्नान्तं प्रतियोगिताकपि- षणं, घटवव-पटववादेः प्रतियो गितावच्छेद कघमेस्यातो fader’) न= ___ ---------------- --- ~~ - ~ -----~--- -- -------- --- (१) घटलत्वत्वं घटेत राढत्तितवे सति सकलघटश्तित् तस्य च घटेतरा न्तगतपरमान्धाकाशादिरूपरातीद्धियधटिततया अतौदन्धियत्वमिति TAT | dog सत्वचिन्तायौ करौलनानन्तरं स्तम्भः पिशाचा न भवतौति प्रतीते- बोधकवलेन वायुव्वातौति वलिङ्गग्रहेाप्टौरत्वादिति चेत्‌ । न । येद्यनुपलम्भाऽधिकरणे प्रतियागिमच- गुरतरघटाभावादिवत्ताद शधमावच्छिनप्रतियो गिताकजाव्यभावमा- चदीवाप्रत्यचलवं॑सवेसिद्धमेव रौधितिषृतापि पराथंखण्डने तथा लिखनात्‌ sae सिद्धा न्तेऽयगतेः far”) धटल-पटलादिजातौनां तन्तद्ननिलावच्छिनप्रतियोगिताकाभाव एव लौ किकम्र्यचगम्ः जाल्यभावप्रत्यचलप्रतिपादकः प्राचां ग्रन्योऽपि तादृग्रजात्यभावपर २ gaat न तदिरोधोऽपि२। जातिनिष्ठतन्तद्मकिलश्च) तादाव्यसम्ब- सेन तन्तनातिरेवेति तद्योग्यमेव । तत्तद्गन्ध-तत्तद्रसक्चाद्यव- ख्छिन्ञप्रतियोगिताक-तत्तदूययश्यभावस्य प्राएज-रासनादिसाचात्‌- कारवारणाय वायौ रूपसामान्याभावस्य WITT STRATOS") (१) नन्वतौन्धियधम्मौषच्छत परतियोगिताकाभावस्यातौन्न्ियते घटत गाल्ि इत्यादि प्र्यच्तप्रतीतेः का गतिरिचत are, किन्विति | (२) तत्तदयक्तित्वावच्छपर-घटलवादिनाव्यभावाभिपरत care: | (a) न प्राचीनयमञ्यवियोधोऽपी्ेः। (४) ननु घटल्वगततदक्तिलं तत्तादाल्यविशि्टघटत्वत्वं अतत्लदोषतादव- wfaaa are, जातिजनिष्ेति। (५) खनुद्धतरूपस्य चक्तथाग्यलाभावात्‌ रूपसामान्याभावस्य न चक्त- । भग्यमाच्त्तिप्रतियोगिताकलभिति ता्मथे | ` के वशब्यतिरेश्चनुमानं | १०७ विधौ tiara areafa न तु योग्धातुपलयिमा- चम्‌ अध्यथा वायै रूपाभावप्रतीतिवत्‌ जलपरमाशै -------““ -----~~- ~ ~----- -**~-------~ ee oe च wai प्रतियोगिता विग्रेषण, तन्तदरन्धव्ल-तन्तद्रसवत्वाथवष्छिन- प्रतियो गिताकतत्तट्‌द्रयवयक्नभावस्य चाचुषतावारणाय प्रथमं तत्त- त्यदं, दितौयतन्तत्पद ञ्च तादृश्रयेवाभावसख प्राएज-रासनादिप्रत्यच- तापत्तितादवस्शवारणयेति भावः । नन्वेवं नयनोन्धो लनानन्तर wa: पिशाचो न भवतोति प्रत्ययोन स्यादित्यत श्राह, नयनेति, “लिङ्ग्रदोपक्तोएलादिति लिङ्गग्दजन्यलादित्यथः, नयनोन्योलना- लुविधानन्तु लिङ्गद्रहाथेमिति भावः। निरक्रयोग्यलस्छ यतिरेक- व्यभिचारान्न कारणएवलसम्भव care, '्योद्यनुपलमभ दूति, हि यस्मात्‌, ‘a’ टेः, ‘sare’ प्रतियो गितावच्छेदकसम्नन्ध- संसगेक-प्रतियो गितावच्छेदकावच्छिन्नप्रतियो गिमन्तानिश्चयाभाववि- गिष्टः, न विद्यते उपलम्मायतच दूति arm, श्रधिकरण दूति निद्धारणे सप्तमो, तथाचाधिकरणषु मध्ये निरकनिश्चयाभाव- विशिष्टो atte: भ्रतियोगिमक्नविरोधौः प्रतियोगितावच्छदक- सम्बन्धसंसग का धिकरणएत्वसम्बन्धेन प्रतियो गितावच्छदकावच्छिन्नप्रति- योगिमन्तया श्रापादितसाच्ात्कारकः, सः" देशः, ‘and ग्राद- यति' श्तौ द्धियप्रतियो गिकस्याणभावश्य लोकिकसाचात्कारविषयो भवति, यथा योग्यद्रयटत्तिगण-कमे-सामान्यादिकं रूपसामान्या- भावस, घटादिः सेहसामान्याभावख, तद्भृतरूपवान्‌ WATT सामान्याभावर, महान्‌ वायुरुबरूतरूपसामान्याभावस्य च लौ किक- ६०८ तक्वचिन्तामरणौ एथिवौत्वाभवग्रहप्रसङ्गत्‌ अधिकरणे प्रतिथागिस- vasa तितं यदि fe स्तम्भः पिशाचः स्यात्‌ स्तम्भव- ्त्यचविषयः, श्रयं गुणादियेदि चनचुःसंयुक्रमह्यवदुबूतरूपवत्सम- वेतत्वे सति रूपवान्‌ खात्‌ चाच्षवान्‌ खात्‌, घटो यदि मच्वोद्रत- Sue चचुरा दिसंयुक्रतवे च सति सेहवान्‌ स्यात्‌ चाचुषवान्‌ स्यात्‌, एथिवौपरमाणयदि उदूतरूपवन्ते चुरा दिसयुक्तले च सति मह्वान्‌ स्यात्‌ चाचृषवान्‌ खात्‌, महान्‌वायुयेदि मरते सति चच्रादिषं OHA च सत्यदूतष्टपवान्‌ स्यात्‌ चाचृषवान्‌ खात्‌, TANS मूल- ओेयिल्यविरहादित्यथंः, ‘a लिति त्‌ शब्दः श्रतदत्यथं, नातो निर्‌- क्योग्यतासदितैव निरक्तानुपलथिरभावलो किकम्त्यकचे कारणं यति- रेकव्यभिचारादिल्यथेः | ननु योगद्रयटत्तिगुए-कमे-सामान्यादिष रूपसामान्याभावादौनां लौ किकप्रत्यवमेवा सिद्धं पराणसंसगाभाव- लौ किकंप्रत्यचवारणाय लाघवानिरक्रयोग्यताया एवाभावनिष्ठतया श्रभावलौ किकप्रत्यचचकारणलकल्यनादन्यथा तच तेषां लौकिकप्र- meray मनोवाव्वादावपि तेषां लौ किकमरत्यचापत्तिवारणाय यत्राधिकरणे तादृश्रापादनं न सम्भवति श्रनन्ततत्तद्‌ धिकरणएभेदस्या- धिकरणनिष्ठतया वच्छयमानक्रमेणए तत्तदभावलौ किकप्रत्यचकारण- लकल्यने महागौ रवापत्तिरिव्यत श्राह, “Aaah निरुक्रयोग्यताया- एवाभावलौ किकप्रत्यचकारणएवे दत्यथेः, “रूपाभावयप्रतोतिवदिति, रुपाभावपदं मर्वसमानाधिकरणेद्ूतरूपाभावपर घटादिट्त्ति- तततद्रुपाभावपर वा, पूवेपिनये तसखयातौद्धियप्रतियो गिकलेनाप्रत्य- केवलद्यतिरेकानुमानं | १०६ que न पिशचानुपलम्भः स्यात्‌। न च एथिवौ wafer जलाटत्तिधम्भेवच्नात्‌ तेजावत्‌ एवमन्ये- ----~--~~~ “<= "~~~ > ~ ~ ------- ------ “= ~~~ मन LE, चलात्‌ सिद्धान्तिनयेऽपि वायौ तप्मल्यचानभ्यपगमात्‌, थिवौला - भावप्रत्ययेति(% तन्तटिलावच्छिन्ञप्रतियो गिताकष्थिवौलाभाव- लौ किकचाचुषप्रसक्ग दिव्यथः, निरक्रयोग्यतायासतादृग्षथिवौला- भावे स्वात्‌ | ननु परमाणौ एथिवौवाभावलौ किकचाच्‌षः किं 'परमाणगे- sett किकर्ूप आरापाद्यते सयूलजले एथिवौलाभावेन समं लौ किक- सन्निकषेदश्रायां परमाणवे उपनोतभानाद्यात्मकस्य एथिवोलाभा- वलौ किकचाचुषसेष्टलात्‌। न च परमाणएषटितचचुःसन्निकषेण एथि- वौलाभावलौ किकचाचुष श्रापादयते इति वाच्यं। चचुःषंयुकमददद्रत- रूपवदिगरेषणएतायाः एथिवोलाद्यभावग्राहकतया तहुधरितसनिक- षण तज्चाचुषासम्भवात्‌ परमाणसन्निकषेद गायां एथिवौलशन्ययोगख- पदार्यान्तरसन्निकर्षस्यावश्यकतया तदानों एथिवोलाभावसाचात्का- रस्ा्र्कलवेन तच परमाणएघरटितसन्निकषेजन्यलाभावस्छ शपथनिे यताचेति चेत्‌। न। परमाणाद्यगे उपनौतभानात्मकोऽपि पर- माणा दिपशिष्ावगादिष्टथिवौलाद्यभावलौ किकचाचषो न भवति दति सिद्धान्तात्‌, परमाणौ एथिवोलाभावसाक्तात्कारो न भवति (९) एयिवौल्ाभावप्र्ययप्रसङ्कादियपि कस्यचिन्मूलपएस्तकस्य पाठो मध- रानायखरसेनानुमोयते | 11 १९० तक्चचिन्तासणौ भ्यऽपि मेदसी दादशभिन्ेति विशेषणं द्वा समवा- यभेदसाधनादन्वयिन एव परथिव्यां चयोादशमेदसिडि- "~~~ वायौ रूपसामान्यामावसाक्चात्कारो न मवतौत्यादिसकलप्रामाणिक- सिद्भान्तप्रवादान्यथातुपपत्या तथेव सिद्धान्तस्य निर्णोतलादेवं सर्वच | न चेवं सिद्धान्ते quae एथिवोलाभावमत्यचानन्तरं एधिवौवा- भावसामान्यलचण्प्रत्यासच्या एथिवोलाभावप्रकारेण yaratar- eet न स्यात्‌ रति वाच्यं । तच एथिवौलाभावनिष्टालौ किकप्रका- रतानिरूपितविषयताया एव परमाणवम्युपगमात्‌ तन्निष्ठलौ किक- प्रकारतानिरूपितविषयतायास्तु सन्नि्टसयृलजलमाृत्तिवादिति भावः। एतच्चोपलकचणं निर क्रतत्तदिद्धिययोग्यलं तन्तदि न्दियजन्य- लौ किकसाचात्कार विषयं तत्तद दरियजन्यलो किकसा्तात्काराप्र- तिबन्धकलं वा, नाद्यः तलादौ घटादिसामान्याभावस्यायचाच्ष- aaa: देवात्‌ बगादिमाचग्यरोतघटादि यक्रेरपि तत्मतियो गिङ्- िनिकिष्रवात्‌ । न दितौयः प्रतिबन्धकलाननुगमेनाननुगमताद- वशात्‌ त्द्रन्धव्-तन्तद्रसवत्वावच्छिन्नतन्तदद्रव्यव्यह्मभावस्यापि त्राएज-रासना दि प्रत्यचविषयतापत्तेः द्यस्य प्राणएजादिप्रत्यचप्रतिब- wae मानाभावात्‌ गन्ध-त्छमवेतप्राणएजादिकं प्रति प्राणसंयुक्त- समवाय -प्राएसयुक्तसमवेतस्मवायादेरंतुतयैव द्र यस प्राएजप्रत्यच्ा- पादनासम्भवात्‌। ननु समानेद्दियजन्य-प्रतियो गितावच्छेदकवषि- शिष्टरतियोग्याहार््यारोपखाभावलौ किकप्रतयच्ेतुतया तदभावा- Faagfareqars | १९१, रिति विं यतिरेकिशेति वाचं । जलादिभिन्रा सतौ समवायमिननेति बुद्धावपि चयोदशभिन्नेति बुहव्यतिरे- te nn rs pe i LS AR -~-=--^~~“ देव जलपरमाणौ न एथिवौलाभावलौकिकप्त्यक्तं परमाणेरयोग्य- तया तच चचृषा एथिवौलारोपासम्भवादित्यत श्रा, श्रधिकरण- दति जलपरमाणावित्यथैः, श्रतियो गिसचश्च' एथिवोलाभावस्य प्रतियो गिष्लश्च एथिवौलाभावस्य प्रतियो गिसलमपि, तकित विगे्यतया समवदाइाय्योरोपकं । नन्वेवं तव नयेऽपि योग्या- धिकरणएमादाय लौ किकसन्निकषदशरायां उपनौतपर माएप्रका- रको न कुतः एथिवौलाभावलौकिकचाचुषः, git वा वायौ रूपं नाति वायौ खहा नालौव्याचुपनोतवायुप्रकारकोरूपसामा- नयाभाव-सेदसामान्याभावयोन लौ किकचाचुषः, कुतो वा परमाणौ avd नासतौति मनसि aed नासौव्युपनोतपर माण-मनः- प्रकारको न मह्वाभावलौ किकचाकतषः, कुतो वा मनसि पवनौय- परमाणौ वा नोद्ूतरूपाभावसख लौ किकचाचुषः, श्रभावानां योग्य- लात्‌ श्रन्यथा भ्रन्यचापि तह्न किकचाचुषानुपपत्तेः विना च कार- णमावं कावौभावानभ्युपगमीत्‌ । श्रय यषिन्नधिकरणे पचन्ति घर्मं विगरेषितेन प्रतियो गियाहकतावच्छेद कावच्छिन्नातिरिक्रविग्रेषि- तेन च ततसंसकाधिकर एलसष्बन्धेन तद्धमावच्छिननवेन डेतुवात्त- दि द्ियजन्यषाचात्कारव्वमापाद यितुं शक्यते तदधिकरण एव त्सनन्धावच्छिन्नप्रतियोगिताकाभावनिष्ठलौ किक विषयतासब्बन्धेन तदि द्धियजन्यतादृप्राभावपरत्यचमुत्यद्यते न ठु श्रन्यत्राधिकरण द्रति १९२ तश्वचिन्तामशौ किसाध्यत्यत्‌। न च घटस्यापि प्षत्वादंशतः सिषसा- धन, wear एथिवौतरभिननेयुदे प्रतौतेरभावात्‌, TA निधमः, यत्राधिकरणे तादृशापादनादिक न स्वति तत्तदधि- करणएभिन्नवखरूपस्याधिकरणयोग्यलस्याधिकरणएनिष्टतया तादृश- विषयतासम्बन्धेन तन्तदि शियजन्य-तत्तत््बन्धावच्छिन्नाभावयप्रत्यच्ो- त्पत्तौ डतु दित्यश्च परमाण्वादावेव तादृश्ष्टयिवोतलादि मत्वे च साचुषव्वापादनासम्भवान्न तत्र Veiga तद्भावस्य योग्यस्यापि पहः, किन्तु योग्यज्लादामेव तद्गरहः, घटादौ समवायसबन्धाव- च्छि्षप्रतियो गिताकेहादिसामान्याभावस्त॒ चचुरादिना VET एव घटो यदि चुरा दिसंयुक्रले सति महचोद्ूतरूपवत्वे च सति AVANT स्यात्‌ चाचुषवान्‌ ख्यात्‌ Taare भूलभरिथिललविर- शात्‌ यथं विगरेषणलेष्टापत्योः सम्भवेऽपि भूलगेथिच्यविरदादेवापाद- नादियोग्यतानपायात्‌ श्राप्यारेः सवेचासम्भवात्‌ वाघ्यादिभम- लन्यापाद्व्यतिरेकादिभरमजन्यापत्यादेर तिप्रसक्रलाच योग्यताया एव यो क्नियमघटकलात्‌ सा च प्रते व्यातिमाच, नवििष्टापत्यादि- विरहेऽपौति Safe षचुरादिना वाखवादौ तद्यक्तिलावच्छिननम्रति- योगिताकलम्भवात्यन्ताभावप्रत्यचमपि न श्यात्‌ वाखादौ सम्नवव- Sy साचात्‌ सशाचात्कारव््वापादानासम्मवात्‌ werfeurcaea सतममपदवाश्यतया धचुःसंयुक्रवे पिश्राचात्मकस्तकने मूलगरेयिष्यादि- ATTY, यदि होति, ‘war पिशाचः ery चचुःषयुक्तः कचित्‌ Faure: रमः दात्‌, लन्भवदुपरु्येतेति सोऽपि fare: पिदा केवल्चतिरेकानुमानं। १९३ तावच्छेदकनानात्वे fe तत्‌, अ्रतरवानिन्टे वाद्नसे दूत्यवानित्या वागितिबुब्ेरदेश्याधाः सिद्धत्वादशतः न~~ ~ ~~ --- ~ ------~--------~ -~-*---- नन सम्भान्तरवदयाचुषः स्या दित्यर्थः, स्तम्भलस्य महत्वोदुतरूपव्तनियत- त्वादिति भावः। ‘a पिशाचाहुपलमभः स्यात्‌" न aq: पिगश्राचो- लौ किकमाचात्कारा विषयः ख्यात्‌, पिश्राचलं लौ किकसाचात्कारा- विषथलव्याप्यं न स्यादिति यावत्‌, तथाच पिश्राचलस्य लौकिक- साच्ात्कारा विषयलव्यायलान्ययानुपपत्या Wa न पिश्राचटन्तोति ययोक्तनियमे न किमपि बाधकमिति भावः। agag पनसासादि- स्तम्भसाधारणस्य wae पिगश्राचटत्तिवे पनसलाघल-पिशाचतल्- मादाय साङ्गापत्तेः किन्तु स्तम्भत श्रा खल-पनसत्वा दिव्याणे नाना, तच्च भ fanraafa पिश्ाचोऽपि यदि warael तद्मायस्तम्भल पिग्राचलवदतीोद्धियमेव तदत्यन्ताभावो भ arf लौकिकाध्यच्गम्य- दति यथोक्तनियमे न किमपि बाधकं टृत्येव ae यथोक्रनियमस्य प्रह्यवयवव्याटृत्तिरस्म्छते बिद्धान्तरदस्ये श्रभावग्राहकयोग्यता- विचारे श्रनुसन्धेया । द्धा परभिन्ञेति विशेषणमिति दाद्‌पभेदानपकषे विगरेषणणेक्येत्य्ः, “समशयमेदसाधरनादिति समवायाटत्तिधमे- व्वा दिरूपसमवायमेदसाधकाद्धतो रित्यथेः, श्रन्यिन एवेति wa यसरचारन्ञानजन्यव्यािज्ञानादैवेत्ययः, 'मेदसिद्धिरिति, श्रस्िति am, “किं यतिरेकिणेतो ति fa यतिरेकषदचार ज्ञानजन्या िज्ञा- भस्यानुमितिकरणएवेनेत्यथेः। जलारिभिन्ना सतोति, विग्िष्टाधि- षर णके शिश्चवुद्धौ सामानाधिकरणसम्न्पेन विगेष्यतावष्डेदकस् ९१४ तश्वनिन्तामणौ सिहसाधनम्‌, अन्यथानुमानमवच्छेदात्‌ पस्य सिद सयैव ताध्यत्वात्‌। न च धटः कधं पठः साध्यनिश्चयेन ~~न ~= ~~~ - ~ ~ ~ ~-- me ware ---~-----~- ~~ -~-~--------~-----~-------~-~-^ +~ विधेये प्रकारलादित्यभिमानः, चयोद ग्रभिन्नेतोति एथिवोतर- ावच्छिनप्रतियो गिकमेदपकारकबुदधरित्ययेः श्यतिरे विंसाथलात्‌' दअतिरे किए एव साध्यवात्‌, एवकाराद्यथोक्तहेतु कानेयियवच्छेदः | “सवा एथिरौति, एथिषीवखावच्छेदकलस्फोरणय सवपदं, दवयदेश- प्रतते" दत्याकारकफलौगतानुमितिसमानाकारपरतौतेः, एथिवौ- लावच्छेदेन एथिवौलधमितावच्छेदकक एथिवोतरभेदप्कारकपरतो- तेरिति यावत्‌, तथाच तद्धर्मावच्छेरेन यद्धमेधमितावच्छेदककातु- मिति प्रति तद्धमावच्छेदेन तद्ध्मधभमितावच्छेदकंकसिद्धेरेव प्रति- anna चटलावच्छेदेन घटे सिद्विश्ेऽपि एथिवोलावच्छदेन परथिषीलधमितावष्छेदककानुमितौ श्रविरोध दरति भावः। नतु तद्मौवच्छेदेन तद्धमावच्छिन्नपिगरेथकालुमितिं प्रति तदन्यधर्मा- वच्छेदेन तदन्यधमावद्छिन्नखसमानविगेयताकसिद्धिरपि प्रति afar श्रनित्ये वाञ्मनसे वाञ्मनोऽन्यतरलादिल्यादौ वाक्यता- agen दाक्यलावच्छिनविशेथकसिद्भेरपि मनस्तावच्छेदेन मनसता- वच्छिन्विरेयकसम्‌ हालम्नानुमितिप्रतिबन्धकवात्‌ तथाच घरला- वच्छेदेन चटवावच्छिन्नविगरेयक सि द्धिषते एथिवोलावच्छेदेन एयि- Pasty धटे कथमतुभितिरिद्यत We, पचतावष्डेदकनानाले होति तद्भमावच्छेदेन तद्धमावद्छिननविगेयकले सति तदन्यधमा- केवलष्यतिरेषनुमानं | १९१५ संशय-सिषाधयिषयारभावादिति वाचयं सव्वा प्रथिवी इतरभिन्ना न वेति संशयस्य तत््रकारकसिषाधयिषा- याश्च सामान्यताघटविषयत्वात्‌ घटत्वेन विग्रेषद शनं सिदिर्वा अतस्तेन रूपेण संश्य-सिषाधयिषे न सतःप्रथि- वत्वेन ते भवतः एव धूमवान्‌ वह्हिमानिति yaaa वह्िनिश्वयेऽपि पर्व्वते वद्धिसंशथवत्‌, यदा aaa ".~~~-~-~---*~- ~ “~ ~ ----_-_---------~-~~~- ---~-~~- --—— --- ~ we a ~ "~ वच्छेदेन तदन्यधर्मावच्छिन्नविगेष्यकानुमितौ Va, ‘ay’ तदन्य- धर्मावच्छदेन तदन्यधर्मावच्छिनरखसमान विशे्यकसिद्धः प्रतिबन्धकलं, ‘star उटेश्यानुमितिविशेषयतावच्छेदकावच्छिनविगेयिकायाः, उदेश्ातुमितिश्च मनस्तावच्छिनल्नविशे्यकसमूदालम्बनातुमितिः, ‘fagary स्वात्‌, ‘ane: सिद्धसाधनं" waa सिद्धेरेवोपधायकं साधनं, वाक्यव-मनस्वावच्छिन्नविशेव्यकसमूहालम्बनानुमितेरनुप- धायकं साधनमिति यावत्‌। ननु लाघवान्तद्धभिकसिद्धिवेनेव तद्धमिकानुमितिसामान्यं प्रति प्रतिबन्धकता धमिविपरेषान्तर्भावस्या- वश्वकल्रादित्यत श्रा, श्रन्ययेति यदि तद्धमिंकसि द्धिेनेव तद्धमि- कानुमितिसामान्यं प्रति विरोधितं ate, शश्रलुमानमातेति डेत्‌-साध्यसदचारघटकतया श्रधिकरणलरूपेण निखिलसाध्याधि- करणे साध्यवल्वविषयकव्यात्िज्ञानजन्यानुमितिमाचोच्छदापातादि- त्यर्थः, “पचस्येति सक्तम्यथँ षष्टो, “सिद्धखेवः सहचारघटकतया fafyaas, 'ाध्यलात्‌" तादृशानुमितौ विधेयलात्‌ । न वेति, ९१६ तश्चचिन्तामदौ रूपेण न पक्षता सव्वचाविप्रतिपततेः धटायेकरेशे दतरभेदस्य प्रतयक्टसिडत्वात्‌ तथाचैकदेशे विप्रतिपत्तौ सामान्ये इतरभेदसाधने TATA, किन्तु सामान्येन पृथिवौत्वेन यावदेव विप्रतिपत्तिविषयस्तावतामेव पक्षता विशेष्याननुगमात्‌ | तहि परथिवौ इतरभिन्ना एथिवौत्वाहट वदिल्यन्बयिनैवेतरमेदस्य सिडत्वात्‌ किं सन्देह-सिषाधयिषयोरन्यतरस्य पचतालवादिनां प्राचां नय दृति षः, पचः wafer: | ‘eat एथिवोति सकलष्टथिथा विशि- स्यवस्फ़ोरणाय wud, एथिवोलरूपेए सकलणए्थिवो विशरि्केतर- मेदसंश्रयस्येत्यथंः, "तत््रकाररेति एथिवौ वावच्छिन्नसकलष्रयिवोवि- गरे्कसिद्धिलप्रकारकसिषाधयिषायासत्यथेः, सामान्यतः एवौ - लद्पेण, ननु घटे विगरेषदग्न-सिद्धिस्वेन कथ संगय-सिषाधयिष- योसद्विषयलं ज्ञानादेः Berea एव ख विषयकेच्छा विरो धिवादि- द्यत श्राह, "धटवेनेति, ‘fafgata, श्रत इति, "पवतेः परवतल- विशिष्ट, ददमुपलचणं noe: सिद्धिषचऽपि श्रनुमितिललादिरूपेण संग्रय-सिषाधयिषयोर्बाधकाभावाच, समानध्मिकनिञ्यस्येव ana- विरोधित्मते समाधत्ते, यदेति, सवेलेनेति त्याः एथिया a mada, “शरवप्रतिपततेः श्रसपरयात्‌,प्िप्रतिपत्तौ" संशये, "सामान्य दति, सन्देहाविगिेऽपौति शेषः, दतरमेदसाधनेः दतरमेदातु- भिल्य्युपगमे, श्र्ान्तर' सिद्धान्तान्तर, भ्रपसिद्धान्त इति यावत्‌, केवशब्यतिरे च्धनुभाग | ९९४ व्यतिरेकिणा, घटसाधारणपष्त्वेऽप्यभेदानुमानषत्‌ं पक्षस्यापि दष्टान्तत्वाविराधात्‌ पक्षान्यत्वं fe तचा- aa, किन्तु साध्यवत्तया नि्ितत्वं प्रयोजकं | नच प्रथिवीत्वाग्रहे पूर्वव wet यच साध्यं पश्चात्‌ सयते तच हेतु-साध्यसामानाधिकरण्याग्रहाड्तिरेकयवतार - इति वाच्यं । Varta vam Sea घटे एथिवौ- त्वग्रहदशयामितरभेदसामानाधिकरण्यग्रहावश्यम्भा- er ee जक न~~ => es agfaatafant ट दमिंकसं ग्रयञैव प्राचीनमते पचतालादिति भावः। श्रविप्रतिपत्तेरिति यथाश्रुतन्तु न संगच्छते सार्थानुमाने विप्रतिपत््यभावेन विप्रतिपत््यभावस्य पच्तालाभावाप्रयोजकलात्‌ | (सामान्येति सकलषएटयिवौ निष्टेनेत्ययेः, “विप्रतिपत्तिविषयः संग्रय- विषयः, पचता" एथिवौलावच्छेदेन एथिवोलेनानुमियुेश्यता, “श्रननुगमादिति सव्वेत्ेतरमेदस्यानिश्वयादित्यथैः। wed तर्हो- त्यादिना ‘afearia, ‘fa बयतिरेकिणेति किं यतिरेकयाघयुप- न्यासेनेत्यथेः, श्रत एवाग्रे यायुपन्यासस्येति संगच्छते, पूव्वेमतेऽयनु- भितिलस्ुपपादयति, श्रभेदानुमानवदिति श्रयं घटः पूर््वानुभ्रत- धटांभिन्नः तद्धटटृत्नतिविलचणसंस्थानवत्ना दित्यादिखेग्यसाधका- भेदालुमानवदिव्यथेः । ्थिवोलायरदति यन्न wa yal श्रोतं साध्यं उद्ोधकमदिन्ना एथिवोताग्रहे पश्चात्‌ wad tan, साधयस्व प्रत्यच्चतादश्रायां एथिवोलस्यापि प्रत्यचमावश्चकमतः सरण- पयेन्तानुधावनं, यतिरेक्यवतारः' व्तिरेकव्यायुपन्धासः । श्वट- 78 (१७ दश्वविन्यामयौ गादिति देत्‌, सत्य, अरन्वयितुल्यतया व्यतिरेकिणेऽपि सामथ्यादन्वयाप्रतिसन्धानदशयां श्यतिरेक्यपन्धास- स्यापथतुयाश्यत्वात्‌ तदुक्तं, रासतां तावदयं सुषद्‌- पशः, केवलव्यतिरेकिसक्षशं तावनिव्युदम्‌। अथ वा ललादीनां बयादशन्धोन्धाभावाः बयादशसु HTT: पृथिव्यां साध्यन्ते, श्रत एवाकाओे व्यतिरेकिणा जलादि- मिलितप्रतियागिकषान्योन्याभावाप्रतीतावपि ब्थेादः- शान्योन्याभावाः साध्या इति नान्वयित्वासाधारणये । इति, दश्च चटघाधारणपचतादग्राया HAIN, AIT तु WATT qa बोध्यं । शरयिवौलग्रहेति, प्तावच्छदकप्रकारेण qeyra- era दति भावः। शतरभेदेति, तथाच Tee we यिदृष्टाकलं सम्मवतोति भावः। म च seem: एथिवोवग्रहदश्रा- यामितरभेदशो aren: प्रतियो गिन्ञानष्य तदा श्रभावादिति are ्यतिरेकयातिघटकलेन ate तदानोमावश्टकला- , दिति भावः । शश्रन्वयितुल्तयेति चैथा श्रष्वयबयातिन्नानसख यति- रेकव्यात्िनागवपिरशश्यसेऽनुमितिजनकलमनुभवसिद्धं तथा श्रषय- व्यातिन्नानविरदश्यसे व्यतिरेकथारिश्नागस्यानुमितिजमकतयथा ्रनु- भवसिद्धतयेत्येः, “्याप्रतिसन्धानेति श्रषयानुपन्यासदश्ायामि- दथ, तदुपन्यासद्रायाणु अधिकेन निग्रहात्‌ पयलयोगो wate इति भावः। श्रयमिति श्रषयिनेव इतरभेदसिद्धे किं थतिरेक- araafatenganra | १६९ यदा जलं तेजप्रश्तिदादशभिन्नप्रतियेाग्िकान्धान्धा- भाववत्‌ द्रश्यत्वासतजावदित्यनुमानाच्रयोदशमिन्रस्य सामान्यतः सिद्धे yfaat बयादशभिन्रत्वं साध्यं a चान्बयित्वमसाधारण्यं वा, Talay साध्याप्रसिदेः। वस्तुगत्या पृथिव्यामेव साध्यसिद्धः किं व्यतिरेकेति चेत्‌। न। परथिवी बथेादशाभिन्नेति तिरेकिण बिना अप्रतौतेः। नन्वेवं एथिवो जलादिबयोदशमिन्नप्रति- योगिकान्योन्याभाववतौ द्रव्यत्वादिति एथिवौभिन्न- afgattefata: स्यादिति चेत्‌ । न। श्रप्रयोजकत्वात्‌ प्रकृते चानुभूयमानजलादिषैधम्पेपस्य पथिवौत्वशब्दा- व्या्युपन्यासेनेति SUIT इत्यं, एतदाश्धाया श्रशयुक्षिकला- दिति ara) केवलव्यतिरे किलचएमिति केवलब्तिरेकिखरूप- frank, 'नि्ूदमिति, श्रयाप्रतिन्धानदश्रायामपि afte व्ातिक्ञानादनुमितिरतुभवसिद्धलेन तस्यापि हेतुलादिति भावः | श्रसिद्धाः' प्र्येकवेधम्यलिङ्गकारुमित्यादिना प्रषिद्धाः, शथियां . शाध्यन्त इति एथिवयां चयोद ्वरूपेण साध्यको cae: प्रत्येक- ety aaa श्रये 'भाग्बयिलासाधारण्छेः दत्यषक्तेः। म स जधोदशान्योन्याभावानां प्रातिखिकषूपेण चयोर प्रसिद्धेऽपि साध्यतावश्छेदकश्रयोद शलप्रकारेण सिद्यभावात्‌ कथमलुमितिरिति are) भिन्ञ-भिन्नाधिकरणखानामण्भावानां भयोद प्रलादिमा - ६२ atvaferenrerait अयत्वारैः° fata विनानुपपन्ः। नन्वितरभेरा यथन्धान्याभावस्तदा ATA NT न सिद्धेन श्रभावस्या- भावान्तराभावात्‌, यदि च तेन समं खरूपभेद्‌ रव साध्यः तदाननुगमादनबुमाना प्रदत्तः, भावेऽभवे न भवतीत्यबाधितप्रतीतिबलादभावस्यापि अन्धान्याभा- वेऽस्तौति केचित्‌, तन्न, अ्रपसिडान्तात्‌ | अननतिप्र्- क्ताधिकरणखरूपमावेैवाभावप्रतीत्युपपत्तौ चाधि- काभावे मानाभावाच्च इति चेत्‌। न । दइतरभावान्यो- siren भिलाधिकरणखंघयटयोदौ घटादिरिति प्रतोतिवत्‌, शलादिमिलितेति श्राकागेतरलावख्छिनञप्रतियोगिताकान्योन्या- WAT AGIAN, श्राकाश्खेकथक्तिलेन ततेकदेगरे साधय प्रसिद्यसम्मवादिति भावः | चयोदग्भेदानां चयोद्‌ शपरत्येकं प्रसि- feqar waaa तेषां प्रसिद्धिमाह, जलमिति तेजःप्र्तिदा- दश्भिभ्ननिष्टभेदप्रतियोगौत्यथेः, wae fat साधनौयख चयोद शभेदस्ासमाद सिद्धेः जलमेदसेव सिद्धलात्‌, ey प्रमाण- न्तरेण एथियां दाद शमिन्नवसख प्रसिद्धिदणयां बोध्य, “चयोदग्र- भिन्नवमिति योद्‌प्वरूपेरेत्यथः। wea वस्तगव्येति, थिव चरयोदग्रभिन्नेतीति एथिवौ जलादि्योदश्रभिन्ञेयवः। ‘aed रेति "यद्रा जलं' caren, ‘sata तेज.प्रश्तिदा- ~~~ ~-~~-- ~-- = ~~~ =-= > — ` ९) एथिवौलाश्रय-शब्दाश्रयत्वादेरिति me, we, Te | Raeenfaterqary | - ६९१ ATI साध्यत्वात्‌। न चेवमभावाद्‌विवेकताद्‌- awa, तेन समं खरूपमेदस्यान्वयिना व्यतिरेकिण ar साध्यत्वात्‌ | | न्ये तु एृथिवीौत्वभिन्नपर्मरात्यन्ताभाव ख साध्यः अरत्वादिप्रतियागिकास्तावन्तोऽत्यन्ताभावा वा att दसाधारणतत्तद्ममात्यन्ताभावथागावा रते चाभावा- जलत्वं न धटादौ धटादिजलात्यन्ताभाववदिति प्रत्य- ae” कचिन्तत्तदेधम्यैपादेव प्रसिद्वा इति ar न न RR , द्‌्रभिन्नएटथियादौ saree, एयिवौलेति तेजःपरश- तिद्ादश्रभिन्नप्रथिवोनिष्ठान्योभावानुमानमधिकृत्य, “mera श्राक। ग्रेतर मेदानुमानखथले तेजःप्रशतिदाद ्रभिन्नाकाश्रनिष्टान्यो- न्याभावानुमानमधिङत्येति, श्रतिरिक्रमिति एयियादेजंलाश्च- fafona fata) चयोद्‌ श्रलरूपेए चयोद ग्रभेदाः साध्या दृति fatten wea, “नन्विति, दतरतलावच्छिकप्रतियो गि- ताकसामान्याभावस्य साध्यते एतदाग्रद्धाया Baya: तखाभावा- भावप्रतियो गिकस्येकलादिति मन्तव्य, श्रभावान्तरेति श्रभिकर- एतिरिक्रभेरेत्यथः, “खरूपभेद्‌ tf श्रधिकरणखदूपभेद इत्यर्थः, 'श्रननुगमादिति श्रधिकरणनामनन्ततेन चतुदे्रवरूपेण साध्यवा- सम्भवादित्यथः। श्र कस्यचित्‌ समाधानमाग्रङ्ते, “श्रवाधितेति (९) प्र्यच्तादेवेति घण | १९९ वक्वचिन्तामयो nfafe: | तावताममभावानां वैशिच्चं न प्रसिङमिति चेत्‌, किमेतावता, न fe तावदेशिध्चमच् साध्यते, किन्तु जलत्वादौनां यावन्तोऽभावा इह साध्यास्ते ख तच तच प्रसिद्धा रव TAR EMT फलम्‌ अन्यथा सिद्धसाधनात्‌, मिलितानामपि साध्यत्वे नाप्रसिदिः किञ्डिरेकधर्ममावच्ठेराहि वलादिवन्मेलकार्थः, स च नासिहः। न च हेतारसाधारणयं, तावदभावयेागौ Ge सपधा भवति न तु तदेकरेशकतिपयाभाववान्‌ श्रभावर्वागे श्रवाधितप्रत्ययेत्ययेः, ‘uf’ भ्रतिरिक्रोऽसि, श्रयमे- - कदेचचिनं प्रति नापसिद्धान्त va आह, श्रनतिप्रसक्रेति, “माना- भावादिति। म चाभवतां श्रवाधितोकरम्रत्यय एव माभमिति area इदमिदं भवतोति प्रतौतिसाचिकस्याभावलस्य भावे सौ- कारात्‌ श्रतिरिक्धमिकल्यमामपेच्छ लाघवादिति भावः। 'खरूप- भेदति श्रभावलावख्छिनप्रतियोगिताकभेदलरूपेएत्य, ‘om चिनेति भावलहेतुकाग्यिनेत्यषेः, ‘afittaufa एथिवौलादि- देतुकब्यतिरेकिणेल्यथेः, न चासाधारण्ठ, अन्यभ साधया निरंयदग्राया- मलुमानप्रटृकतेः, रदसुपलकणं Taras pen fae franca सति जलशादिजयोदशान्धोन्याभावसख साध्यते प्रथमानुमानेनाणभाव- मेदः सिथ्यतोति मनय | भथिवौलभिननेति एथिलासमानाधिकरणद्यधेः। नणनाणसिद्धि- केवकश्यतिरेशगुमानं | ९११ साध्यताथासतावत्यपय्यपेः५। यदा नलतवात्यन्ताभाव- स्तेजस्चात्यन्ताभावाधिकरणटत्तिः अत्यन्ताभावत्वात्‌ घटत्वात्यन्ताभाववत्‌?, एवमत्यन्ताभावान्तरसामाना- भिकरण्यमपि तच साध्यमिति काप्रसििः। रित्यक्षरसेनार, जलादौ ति, "तावन्तः" भयोदगेत्यथेः, तत्तदसाधा- रेति जलाद्यवाधारणेत्यथेः, "योग इति, पचधममताबललभ्यसाध्य- aaa ग तु सानन्धपयेन्तं साधनं, तथा पति भ्‌ हि raat इत्यथिमयन्यविरोधात्‌ | म चेवं पूर्वाभेदः, wa ore. लादिनियतच्ेहाचचभावोऽपि साथ एति gaat भेदात्‌, कचित्‌" मन- खाल्यन्ताभावाद | wes, 'तावतामिति, “न्येति पक्धमेतावश- mae पके साध्यवैगिष्यसय प्रसिद्धिरपि way तरेव्यैः, नु जल- लादिप्रतियोगिकतावदल्यन्ताभावाः प्रत्येकमेव साध्याः श्रतुभितिः TY समृ हालननरूप Kat श्रसाधारण्यं मिक्ितलरूपेण साध्यतायान्तु श्रप्रसिद्धिः तेन Ete इुषरसिद्धेरित्यत श्रा, (x) तावति न परग्ाप्रिवि we | (२) धटाब्न्ताभाववदिति क-ख -गचिडित्स्तकपाठः परन्वयं न समौ- ate: परराधंविभागकधम्भावन्तामावलादिन्धंः, इति कस्यतचिद्या- सथागसयास्त्यापत्तेः दृष्टान्तस्य चटादन्तामावस्य पदाथविभानश- धम्भावन्तामावलविरहेय हतुषैकल्यप्रसकात्‌ । घटलाद्न्ताभाव- SUVS घटत्वस्य साक्षात्मदाधंविभानकत्वामावेऽपि परम. रथा पदाथेविमागकलाव्‌ न हेतुवेकल्यमिति Barz | | 4९४ त्ब्निन्तामणौ -किष्देतरे तावत्‌ प्रसिद्वा रव ते च मेदप्रतिथागिने मेयत्वादितीतरमेदेऽपि सुग्रह wi aq पृथिवी नेतरभेदवतौ गुरुत्वादिभ्यो जलवदिति प्रतिरोध इति चेत्‌ । a) इतरमेदनिषेधेद्ोतरमेदः न तु तेजःप्रश- wae जल इति दृष्टान्तस्य साध्यवैकर्यात्‌ चतुद- ` शभेदानां tae विरोषेनासम्भवात्‌ चतुदंशमेदानां "मिलितानामपौति चयोद श्रला्वच्छिन्नानामपोत्यथेः, "यत्कि्चिटे- केति(९यत्किञ्चिदे कधर्मावच्छिन्नलमित्ययेः, स च प्रृते चयोद्‌ शला दि - संस्यासमानकालो नमपेचावुद्धि विगरेषविषयलमेवेति ara: | “ख चेति, भिन्न-भिन्नाधिकरणस्थानामणयभावानां मानषोपखित्या श्रपेचाबुद्धि- विषयलप्रकारेण waaay भिन्नाधिकरणखघटयोी घटाविति प्रतौतिवदिति भावः। 'तावदभावयोगोति तावद्भाववन्तया नि्ित- इत्यथः, "कतिपयाभाववान्‌' कतिपयाभाववन्तया निचितः, "साध्य- ताया दति साध्यतावच्छेदके, सा्थतावच्छेदकावच्छिननवत्तया निथितश्च ara इति भावः, श्रत्यन्ताभावलादिति तेजस्वानियता- व्यन्ताभावलादित्यथः, तेन तेजोऽन्यलप्रकारकप्रमा विगरेदयवाभावादौ वस्तुतस्तेजोऽविषया च या चतुदंशविषया घोव्यक्निसदिषयलातव्यन्ता- द in ~~~ "~~~ ~~ == न (९) ग च Aum इति Ge, me] सच न तेजःप्भ्टयभेद्‌- , इति घण | (ए) (किषिदेकधम्भवच्छेदोऽदि' दय यत्विधिदेकधरम्मावच्छेदोऽदि" ` इति कसछचिन्मूलएरकस्य माठ रतेनानुमोवते | केवलथतिरेकानुमानं | ६२५ चैवच ear न विराधः। यत्तु साध्यपरसिद्ौ एथिवौतर- भिना तत्साध्याधिकरण-षथिव्यन्यतरत्वात्तदधिकरण- वत्‌ एथिव्यां तत्‌ साध्यमन्वयिन रव सेत्खतोति, तन्न, अन्यतरत्वस्यालिङ्गत्वादिलयुक्तत्वात्‌, fared वा जला- दावपि तत्सिडिप्रसङ्गत्‌ । रवं तहि षथिवौ जलं एथिवौत्वात्‌ यन्न जलं तन्न पृथिवी यथा तेज इति- सत््रतिपक्षाऽस्विति चेत्‌। न । अजलस्य घटादैः प्रत्य- aa रएव॒परथिवौत्वनिश्वये व्यतिरेकव्यभिचारादस्य भावादौ च न यभिचारः, पदाथं विभाजकधर्मात्यन्ताभावलादित्यथः दूति कश्चित्‌ । "तत्रेति जललाल्यन्ताभाव ca, काप्रसिद्धिरिति, तेजस्ात्यन्ताभाव-वायुलात्यन्ताभावादिसमानाधिकर एजललात्य- न्ताभावेव साध्यलादिति भावः | श्रन्येतुमतं समाप प्रकारान्तरेण साध्यप्रसिद्धिं cuafa, fafa, “ते चेति, एथिवोतरलं भेदप्रतियो गितावच्छेदकं यतिरेकिधमेलात्‌ Ta तात्प, waa दंतरप्रतियो गिकभेदप्रसिद्धावपि तेजसा वच्छिन्नप्रतियोगिताकभदाप्रसिद्धेरिति ध्येयं । न तु तेजःप्र्तोति, मरातिखिकरूपेण चतुदं भेदानामभावः साध्य दृ्यभिप्रायेणेद्‌ दूषणं, sar पएरथिवोतरभेराभावस्य एथिवौतरलस्य जले स्वाद सङ्गतेः | बाधमपाह, "चतुद गेति, भ्रभावमादाय चदं रलं बोधय, श्यापनानु- माने बाधमद्धरति, वदं गेति | जलादावपोति, तचापि तत्साध्या 79 ९२१ तत्वचिन्तामगौ न्यूनत्वात्‌ तदनवधारणे तु सत्रतिपक्षतमिष्टमेव | ननु जौवच्छरौरं सात्मकं प्राणदिमत्लात्‌ इच्छादि- कायैव्वादेति व्यतिरेकिणि साध्यप्रसिद्ौ कथं व्यति- रेकादिनिरूपणं, ATI धटस्य न VATA तस्य तचासामथयात्‌, नातुमानगम्यं नैराढ्याप्रतीतावन्वयि- नेाऽभावात्‌ सात्मकत्वप्रतीतिं विना व्यतिरेकिणेऽनुप- पत्तिः | अधेच्छा समवायिकारण्जन्धा कायत्वात्‌ तच समवायिकारणं पएथिव्ादयष्टदरव्यभिन्रं पृथिव्यादि वाधकसच्ादिति एथिव्यादिमिनात्सिदधौ तदक जौव- पिकरण-जलादयन्यतरलस्य लिङ्गवसम्भवादिति भावः | इदमापाततः लले एथिवोतरभेदखख बाधेनासिद्धेः जलेतरभेदसिद्धौ च area | वस्तुतस्ह॒एथिवौतरमेदस्य विग्य कुच्रायधिकरणेऽसिद्धः सिद्धौ चान्याप्रतिषन्धानद शायां यतिरेकयाशिन्नानडेतुलावश्चकलाचेत्येव द्रष्ट । “एवं यतिरेकयाि्ञानस्य हेतवे, व्यतिरेकव्यभिचारा- दिति साध्याभावख हेनभाव्मिचारिलादित्ययेः, ददसुपलचणं श्रसाधारण्ादित्यपि zee, 'तदनवधारणे लिति एथिवोलस्यानव- धारणे विव्यथे: | च्छाटौति, श्रवच्छेद कता सम्न्धेन हेतुरिति भावः। 'साध्याप्रसिद्धाविति, सात्मकलसश्य जोवच्छरोरमाचटत्तिवात्त् पच- ल्ादिति भावः, व्यतिरेकादौति, श्रादिना साष्यैशिश्चख परिग्रहः, "तस्छेति, तदभावस्यातो दवियलादिति भावः । श्रप्रसिद्धाभावसाध्यके यतिरेक्यस्वित्यत श्राह, 'सात्मकलेति, "कायेलादिति भावकायेा- केवशब्थतिरेश्चनुमानं | १२७ SUT साध्यत इति चेत्‌, यदि सात्मकलत्वमात्मसंयोग- TMA घटारैौ तदस्तीति तताहेतुव्याटत्तावसाधा- रं, त्नानसमानाधिकरणशन्नानकारणोभूतसंयेागा- FARA AMAA श्टोरात्मसंयोगस्य न्नानकारण- त्वात्‌ आत्म-मनमेसतथात्वेऽष्यकागत्वादिति चेत्‌। न। शरौरादन्यासिद्धः, तच प्रसिद्वौ सिडसाधनात्‌। इच्छाया अकस्तमवायिकारणसंयेगावच्छेदकत्वस्याभावा न~ "~~~ ~~~ Me ae ee re ee fear | wea, “Safa, चचुःसंयोगाभ्रयलेन घटादेः सात्मकल- वारणाय शन्ञानसमानाधिकरणेति, श्रात्म-घटादिष्योगादिमादाय तदोषतादवस्थमतः श्ञानकारणेति, तादृ श्स्ादेषेटादौ स्वात्‌ तदोषतादवस्श्यमतः संयोगेति, श्रात्म-मनषोर्वारणाय का्यैल- भिति। न च प्राणेऽतिप्रसङ्गः, श्रात्म-प्राएसंयोगस्याहेतुलादिति वच्यमाएलादिति भावः | श्ररौरादन्यचेति, न च राहोः भिरसि तद्मसिद्धिरिति वाच्यं । पक्तादन्यचाप्रसिद्धेरितयर्थात्‌ वचेष्टावच्लेन तखापि पच्चवात्‌। WHA, च्छाया दति, “Ear जातः, तद्रतिरेक- दूति स एव च सात्मकलमिति भावः । श्रप्रसिद्धसाध्यसंसगेमिषेति, यद्यपि यातिन्ञाने साध्यसंसगेरटावष्टभानात्‌ कथं साध्यसंसर्गोऽप्रसिद्धः। न च निरधिकरणएकसाध्यप्रसिद्या साध्याभाव-हेतभावयोर्यापकत- ग्रहसममवान्न संसगेप्रसिद्धिरावश्यकौति वाद्यं । साध्यतावच्छेदका- वच्छिन्नसाध्यामावसख यात्तिघटकवेन तद्भानावश्छभावात्‌ । न च तथापि श्रप्रसिद्धाभावसाध्यकव्यतिरेकिणि श्रप्रसिद्ध एव साध्यसंगौ ९२८ तक्वचिन्तामणौ घटादौ इष्टः तड्तिरेकः WT साध्यत इति चत्‌ । Al इच्छाया असमवायिकारणसंयेागावच्छंद्‌ कत्वस्य wat रव प्रसिद्धः सिद्धसाधनात्‌, अन्यथा असिि- व्यतिरेका्यनिरूपणात्‌ । अ्रप्रसिद्वसाध्यसंसगेमिव साध्यमप्रसिद्धं साधयति वयतिरेकौति चेत्‌ । न। व्यति- भाषत दरति वाच्यं । Waar तदनङ्गौ कारात्‌ तस्य च मतान्तरलात्‌। तथापि साश्यसंसगप्रसिद्यासहकारेण साध्यसंसगेमिव साध्यप्रसिद्धिं विनैव साध्यमपि साधयति वतिरेकौत्यथः, साध्यसंसगंख प्रसिद्धि सऽपि त्लेनासहकारादिति भावः । श्रसाधरणति, दच्छा- ऽषमवायोति, भावकायलादिति ite, एतल्षिद्धिश्च वच्छमाणनु- माने सासमवायिकारण्टृतन्तिलसख सन्दिग्धोपाधिलनिरासाथं साधन्‌- वयापकलज्ञानायोपयव्यते। केचित्तु 'च्छासमवायिकारणेति श्रकार- रहितः पाठः, afefey सुसमवायिकारणटत्तिवसख सन्दिग्धो- पाधिलनिरासाथं साधनव्ापकलन्नानायोपयुज्येते | शच्छालमिति, व्क्रिपदके विभागजे च we व्यभिचारः स्यादिति जातेः पचलसुक्तं, 'निवयेद्धियेति, संव्याल-एयक्तवादौ यभिचार- (९) तथाच इच्छा संयोगासमवाधिकारस{णका नियेन्तियग्राद्यविशेष- एणडत्तिगुण्वसाच्ताद्याप्यजातिमच्वात्‌ एब्दवत्‌ इदयनुमाने विभा- , मासमवायिकारयक्ने शब्दे संयोगासमवायिकारणकलत्वरूपसाध्या- माववति हेतो वेत्तमानत्वेन वभिचारप्रसङ् इवि जातेः पर्तवानु- सरणमिति ata | केवलब्यतिरैशनुमान | १२९ रेका्यनिरूपणत्‌ अ्रसाधार णधरम्मेणप्रतीतपदार्थानु- माने धटत्वादिनापि खेच्छाकसख्पितडित्याद्यनुमान- प्रसङ्ग इति। Taal इच्छाऽसमवायिकारणसिदधावि- च्लात्वं संये गासमवायिकारणकटत्ति निल्येन्द्ियग्राद्य- विशेश्षगुणदत्निगुणएत्वसा्षाद्माप्यजातित्वात्‌ शब्दत्व- वत्‌ स चासमवायिकारणं संयोगः किञ्चिद्वच्छिन्नः संथागत्वात्‌ आत्मसंयेगमावस्येच्छाजनकंन्वेऽतिप्रस- ङ्गा दितीच्छाऽसमवायिकारणसंयेगावच्छेदकतवं सात्म- कत्वं LTT साध्यते | यदा ्रात्मानौच्छाधारता AWA er ~~~“ ~~ orem ~ वारणाय gua, ava यभिचारवारणाय “निच्यद्धियग्राद्येति विगेषगुणविगेषणं, नित्येद्धियग्राद्यलश्च तन्मा तरराह्यवमतो न मनसो- Tad तख ARIAT, श्रात्मेकलपत्यचलपके dere यभि- तारादाह 'विगरेषेति, शब्दजग्ब्दादिमाचटत्तिजातिविरेषे यभि- MUS, गुएतलसाक्ाद्यापेति, TAY गुणवसाक्ताद्माणनात्ययाणल, श्रन्यया गुणलव्याथान्यतरलादिाणलादसिद्यापत्तिः, जातिपदश्च ्न्दजग्ब्द-संल्यान्यतरलादौ यभिचारवारणाय, समवायसमन्धेन विग्रेषगणढत्तिवलाभाय वा, श्रन्यथा जन्यमात्रस्य कालोपाधितया dora व्यभिचारतादवस्छयादिति संदेपः। श्रतिप्रसङ्गादिति च्रन्यावच्छेदे नापौच्छोत्पत्यापत्तरित्यथेः, श्रसमवायिकारणएसंयोगा- वच्छद कलेव दृच्छाद्यवच्छदकलनियामकलादिल्यभिमानः, श्छ ऽसमवायिकाररेति। न च तादृ शसंयोगा्यवच्छेद कलेन प्रकारेण ६६० तत्तचिन्तामगौ संयोागावच्छेद्या जन्यविभुविरशेषगुणाधारतात्वात्‌ वा- व्ादिसंयागा्यवच्छेयशब्दाधारत्ववदिति सामान्यतः सिङमिच्छाधारताघटकेच्छासमवायिकारणद्रवयसंये- TAS सात्मकत्वम्‌, अरत एव त्रानसमानाधिकरणत्नान- कारणीमूतसंयोगाश्रयकायेत्वं वा सात्मकलव WITT प्राशादिमचचस्य Tana च चेष्टावयवापचया- ,..-~ ------~-----“~ =^ LIL, ~ ----~----------- ~ ~ ee ee mane ang नोक्ानुमानात्‌ प्रसिद्धमिति वाद्य । तदनन्तरं मनसा तथा ्रसिद्धः। "यदेति, दष्छाधारतायाः Wt Basis Ae योगो ऽवष्डेदक waa: श्रात्मनोति, 'मरत्छयोगेति, “महत्पदं मनोयो गावच्छे्यतेनार्थान्तरवारणय, $रज्नानादर्याणटनत्तरा- धारताया वारणाय जन्येति, रूपाद्याधारतावारणणय “‘fafiafa, ्राह्मटन्िदिवाद्ाधारतावारणाय शविगरेषेति, श्राधारता च सम- वायावच्छिन्ना विवचिता नातः श्रौरटत्तौच्छाद्याधारतायां यभि- चार दति ane, सामान्यत दति सिद्धसाधनग्रङ्वारणय, "द्च्छा- धारतेति शदष्डाधारताघटकः' दच्छाधारतावच्छेदकः य दच्छा- समवायिद्र्यनिरूपितसंयोगसदलमित्यथ, श्रात्मन्यतिप्रसक्तः वार- शाय निरू पिते्यन्तं, खनिरूपितसयोगवचञच खञ्धिन्नासतोति भावः। श्रच्ापि सा्यतावच्छेदकमरकारेए प्रसिद्धिमैनसा दरष्टा | श्रत एवेति ज्ञानाधारता महंयोगावच्छे्ा श्रौरक्लात्‌ स घ महं योगो ज्ञानषमानाधिकरणः तन्तद्यवच्छेदकलात्‌ HARTY अनन्यथा सिद्धाननय-वतिरेकात्‌ तदाम्रयो मदानृका्यः श्रातस॑यो- केवलयतिरेकनुमानं | १९१ दिव्याघत्वग्रहात्‌ पटादौ चेष्टादिषिरहेश प्राणादिम- चव च्छादिमत्वविरहानुमानमिच्छादिविरहात्‌ इच्छा दिप्रयोजकेच्छाद्याधारताधटकेच्छादयसमवायिकाररसं- यागविरहानुमानं कााभाववति कारणाभावनिय- मात्‌ । न च सात्मकत्वं शरोरहत्ति शरौरे बाधकाभा- वात्‌ शरौरत्ववदित्यन्वयिनैव साध्यसिद्धः» किं व्यतिरे किणेति वाच्यं । wt सात्मकमिति शरौरविशेष्यक- See a in, भिम्वादित्यतुमानेन प्ररिद्धिषभवादेवेत्यथः । ननु सात्मकलद्य साधय प्रसिद्धावपि नेरा्मलख साध्याभावस्य घटादावसिद्धवात्‌ कथं वतिरेकयािग्रह द्यत श्राह, खरौर दति, Va वेष्टावयवोप- चयाद्न्यतमयायलग्रहादिल्ययः तेन निक्रियविनष्ट्ररीरे न यमि- चारः, शचेष्टादि विरदेण' चेष्टा्यन्यतमसामान्याभावेन श्ररोरवाधका- भावेन, “TR बाधकेति ग्रौरटत्तिवाभाववत्तया श्रप्रमितवा- दित्यथः । wari Fee यभिरारवारणय, गुल -द्रवलाजन्य्यपि बोध्यं तेन॒ पतन-खन्दनयोनं अभिचारः, 'एवश्चेति, सव्यन्तमात्रखात्मन्यपि warned शरतौरवमिति, तेन श्ररोरावयवे न अभिचारः । श्रात्ममिन्नेति, श्रात्मनः aa कववारणय स्यन्त, खतग्ररौरसापि कदाचिद्धोगाधारतया तद्चाटृत्तये “Maes, कारणलं फलोपधायक् तेन श्ररोरादासंयोगलेन तख खरूपयोग्यतेऽपि न af, aq- ec ---~ ---- ~~ --~ ane -- -- (१) सिद्धसाधनादिति go OS ---~~ | तक्वचिन्तामयौ ्ेवयतिरेकिणं विनानुपपत्तेः उपायान्तरस्यापायान्त- रादृूषकत्वाचच | यद्वा चेष्टा संयागासमवायिकारणिका सं्काराजन्यक्रियात्वा दिति चेष्टाया अरस्मवायिकरण- संयागसिङो प्रयल्नवद्‌ात्मसं याग एव पवत प्रयन्ना- न्वय-व्यतिरेकानुविधायित्वात्‌, एवं चेष्टाया श्रसमवायि- कारणसंये गा्रयत्वे सति wilted सात्मकत्वं जोव- Sut साध्यं चेष्टाव्लादिति हेतुः चेष्टाविरहश्च घटादौ प्रत्क्षसिङः" चेष्टाविर इत्तदसमवायिकारण- श्रतैरात्मसयोगजनकं तदवयवात्प्सयोगमादाय Banta स्तग्ररीरावयगात्मविभागकारणडतश्रोरात्मसयोगमादाय गत- TATA च सात्मकलवारणाय “विशेषेति, भेरोदण्डसंयो गवच्छन्द- जनकं BATT शरौरान्तरष्योगमादाय BAN सात्मकल- वारणाय श्रात्मेति। यद्यपि तस्यापि खगोचरप्रत्यचजनकलेन MISO तरर संयोगस्य दुःखजनकलेन च तदोषतादवस्यं तथापि श्रात्मविगरेषगुएपदं प्रयननपरमित्यदोषः । श्रात्मृत्निलेन संयोगे विग्य इत्यपि केचित्‌ । मनसः सात्मकल्वारणय “भोगान- धिकरणादत्तौति, नञृदयस्याणेतदेव फलमिति Taq: । ्राणन्यले सतोति, प्राणे यभिचारवारणाय सत्यन्तं, नाद्यादौ वयभिचार- वारणाय श्नानकारणेष्धतेति, चक्तःसंयोगादिमादाय तदोष- = -----~-~~~ ~~~ ee --~ --- = --- --~ ee -- -- -- ~ ~~ -------- (९) चेष्टाविरदस्य घटादौ प्रच सिद्धेरिति Fe | Srdefytergert | ue संथोगविरहऽपि gre: | Terese तदषथमेा वा भ्रात्ममिन्रतवे सत्यात्मविशेषगुशकारणमेागानधिक्ष- Tarafadarrag प्राणान्यत्वं सति ्ानकारणौभूत- प्राणसंयो गवात्‌ Vad AAs यथा धटः, श्रास-प्राण- संयोगः प्राण-मनःसंथागेा वा शरौरप्राणसंयोगेनैवा- न्धधासिष्लो न कारणं, भेगाधारत्वं मेगक्तमवायि- कारणातिरिक्तटत्ति सकलमभेागाधिकरणटत्तित्वात्‌ प्रमे- यत्वादिवदिति ताकिंकौ रौतिः^ | अथेच्छाषटद्रव्ाति- रिक्दरव्याश्रिता अ्र्टद्रव्यानाभितव्वे सति गुणत्वात्‌ थ- aq aad यथानाभ्रितमष्टद्रव्याभितं वेति कथं व्यति- रेकौ अष्ट्रव्यातिरिकदरवथस्य तदृत्तित्वस्य चाप्रतौतेष्य- = ~~ ----~-~~~ ~~~ -~+~--~- तादवस्थं श्रत श्राति, ननात्म-मनसोरपि हेतुलेन यभिचार- TAA BY, श्रा्म-प्राणेति। न च ्ररोर-प्राणएषयोगणय न श्रोर- ्राएसंयोगलेन हेतुं गौरवात्‌ किन्त प्राएसंयो गलेनेव॒यचावच्छे- दकतासम्म्भेन ज्ञानं तच समवायेन प्राणसंयोग इति सामानाधि- करणं प्रत्यासत्तिः, तथाचात्म-प्राणसंयोगादिरपि न्नानखरूपयोग्य- एवैति यभिचारस्तदवश्य दति वाच्यं । फलोपधानख्य विवक्िततात्‌। aq का्य-कारणभावेघटकषमनन्धेन श्नानसमानाधिकरणत्े सति ज्ञानजनकलमिति न कोऽपि दोष दति भावः। नतु भोगानधि- (१) ताकिकनीतिरिति कण, Se, We | 80 {६8 तच्वचिन्तामणोौ तिरेकाद्निरूपणात्‌ | स्यादेतत्‌ दश्लायाद्रव्याथितत्व- safaa परथिव्यादो बाधानवतारदशायां विप्रतिपत्नि- AAAS AA SAT TITUS TATE तद्व्यमषटद्र- व्यातिरिक्तं न वेति सन्देहेनाष्टदरव्यातिरिक्घद्रव्याप- fafa: | यदा इच्छाष्ट्र्यातिरिक्ताभिता न वेति संशयात्‌ इच्छाया अष्ट्रवयातिरिक्ताश्रयाप्ितौ पादिच्छाश्रयेाऽष्टदरवयातिरिक्दरव्यं न वेति संशयादष्ट- दरव्यातिरिक्कद्रव्यापल्ितिः। अथ वा द्रयाभिता इच्छा अषटदरव्यातिरिक्षद्रव्यदत्तिनं वेति पुष्येत्‌ संश्यादषटद्र- करणदृत्निः षयोगेऽसिद्धः भोगसमवायिकार णेव भोगाधारलात्‌ संयोगस्य तन्पाजाटेन्तिलादित्याश्द्ा उक्रसाध्योपपन्तये श्रीरखापि भोगाधारल्र साधयति, भोगाधारतलमिति भोगासाधारणणधारल- faa, तेन कालादि टत्तितया न सिद्धसाधनं, सकलेति, न च . भोगाधिकरणे्यख खरूपासिद्विवारकतया वेयथ्यमिति वाद्यम्‌ । समुदायस्य भोगाधिकरणएलव्यापकलादरित्ययेलात्‌ । नन्विदं सन्दि- ग्धानेकान्तिकं साध्याभाववन्तया निशिते संसायात्मले एतदतुमा- नात्यष्वेतोः सन्देहादित्यत आह, ताकिंकौति श्रतुभवमूलिका रौतिरि्यथेः, wt सुखभिल्यतुभवात्‌ श्ररौरेऽपि भोगाधार- (९) शच्छाङ्द्रयापिरिक्ताभचिता म वेति संशयात्‌! इयं पाठः क-ख. चिडितपएरके नालि | Rave fstergars | १९१४ antaftaxaefaed प्रसिडमिच्छायाः साध्यते संश्व- प्रसिद्वमपि साध्यं व्यतिरेकादिनिरूपकं साध्यन्नान- MIS कारणत्वात्‌। न शैवं desea पे साध्य- सिद्ेव्यतिरेकिवैयथ्य, निखयार्थ तत््मरत्ेरिति। मैवं | संश्येन साध्यप्रसिद्वावपि तद्ातिरेकनिश्वयासम्भवात्‌ साध्यव्यतिरेक-तद्याप्िनिश्चयस्य साध्यनिश्चयसाध्यत्वात्‌ साध्यसन्देहे तद्मतिरेकादिसंश्यावश्चम्भावात्‌। किष्ड संश्यापस्यितसाध्यस्य व्यतिरेकिनिरूपणं न येग्धानु- पलम्भात्‌ साध्यनिञ्चयं विना येग्यानुपलम्भासम्भवात्‌। नापि व्यापकाभावात्‌, साध्यनिश्चयं विना तद्यापकत्व- निश्चयाभावात्‌। न च यदौच्छा अष्दरवयातिरिकद्रव्या- लद संसार्ययात्मले Bafta वयमिषारसन्देहा- भावादिति भावः। श्रतुमित दति गृएलेनेति शेषः, श्राभितला- दौति श्रश्रयलादौल्यधेः, श्रयोपखितिरिति, तदृत्तिलश्च इच्छायां waa च प्रतौतमेवेति भावः। नन्चष्टद्रयातिरिक्रद्रयाभितवेन वाध्यतावच्छेदकम्रकारेण यथोक्तसंग्रयान्न प्रसिद्धिः प्रसिद्धो ar साधतावष्डेदकांथे frames विना कथं यतिरेक- दयािग्रहः तस्य॒ साध्यतावच्छैदकां्रे विग्िष्टवेगिश्चबोधरूपता- रिव्यखरसादाह, श्रय वेति, aq कोरितावच्छेदकप्रकारेण कोरि- प्रसिद्यभावात्‌ कथमयं dna: तदमसिद्धौ च तत एवानुमानसमि ९९१ matinee fat a eneetarfaar सतौ द्र्याितां न श्यात्‌ कपवदिति साध्यविपयकाटौ प्रतिक्रलतकंसहछछतः साध्यसंशय रव निश्चयका्य कराति, अत रतवैताहश- संश्योपश्ितकस्पितडित्यादिसाधनमष्यपास्तं, afe- waa प्रतिक्रलतकौभावादिति वाच्यं । साध्यनिश्चयं विना साध्यव्यतिरेकनिश्चय-तन्मूलतकौनवतारात्‌, अन्यथा अषटद्रव्यातिरिक्तद्रव्यटृत्तित्वनिरूपणे तकेद्‌- यस्तकेदये च तत्पहछतसाध्यसंशयस्य साध्यव्यतिरेक- निश्चायकत्वमिति | उच्यते । इष्ाञ्रयद्र्यसिद्धो एथि- व्यादाविष्डाधारताऽभावे ara एथिव्या्ष्टदरव्यमि- नम्‌ अष्ट्रव्याहत्तिधम्भेवश्वात्‌ एृथिव्यादित्वे बाधक 1 किमन्तगेतेनाच तत्सं शरयेनेति चेत्‌। न । इच्छायामष्टद्रयातिरिक्र षृतिल-तदभावको रिकेन संशयेन उपनयवबलादष्टद्रयातिरिके द्रय- ae विषयोकरणत्‌ श्रष्टद्रययातिरिकद्रवयटत्तिलप्रसिद्धिरिव्यमिप्रा- घात्‌। न्द मयुक्तं TRA साध्यसन्देदेऽपि रूपादौ तद्भतिरेकनि- श्ये बाधकाभावात्‌, न द्येक सन्देहे सवे सन्देहः, पाथिवरूपादि- संरयसचतेऽपि वायौ तदभावनिश्चयसानुभविकलादि्यत शरा“ faa | ति, 'साथनिश्चयं विनेति, प्रतियोगि-तद्ाणेतरषकलतन्निश्ायकसम- ` quit प्रतिधोश्यतुपलन्नरूपख योग्यातुपलमभ्य तनिश्चयाप्रसिद्धाव- शभ्भवारिति भावः ददमापाततः ददानो मिश्चववस्य योग्यानुपश- Haraea fa Reryare | १३७ स्लादेत्यष्टदरव्यातिरिकद्रव्यसिद्ाविच्छायाङ्गष्टरव्याति- रिक्तद्रव्यव्मषट्रव्यातिरिक्षदरव्यदृत्तित्वं॑वा ` साध्यते ताध्यप्रसिद्िद्रव्यते इच्छाविशेष्यकाष्टदरव्यातिरिक्द्रव्य- टत्तित्वप्रतीतेव्येतिरेकिसाध्यतात्‌, तथापौच्छाष्ट्रव्या- faftazentam ्र्ट्रव्यानाश्रितत्वे सति द्रव्याश्चि- तत्वात्‌ अटद्व्यातिरिक्दरवयत्ववदिति साध्यप्रसिद्धेव दष्टान्तसिद्धरन्वयौ हेतुः स्यादिति चेत्‌ । न । अन्वथ- व्याश्यप्रतिसन्धाने व्यतिरेकव्याप्निप्रतिसन्धानदशयां व्यतिरेकिसम्भवात्‌। न च द्रव्यत्वादेः सपक्षात्‌ व्यटत्ता- साधारण्य, तद्धि साथ्य-तद्भावेभयसाधकत्वेन स्म तिपघ्रोत्यापकतया SATAY HBA च न VAT: साध्या- — ~~ ~ ee ne -- ~ ~ जम ४ en ५. . सावतन्तरलात्‌ कादादित्कख तखाचापि भावात्‌, श्यापकाभावादिति साध्ययापकाभावादित्यधेः, साध्यस्य यतिरोकनिरूपणमिति गेषः। भ्रान्तः शते, "न चेति, “ङूपवदितौति, भ्रतिकरूलतकेत्यनेनान्ञयः, “एतादृश्रसंग्रयेति प्रागु्तक्रमेए TET AAA CARAT AAT म्‌ afi संग्रयेनोपखितेत्यथेः ।'साध्ययतिरेकनिश्चयेति, श्रापादकनिश्च- qe तवै परति Baar दूति भावः। ष्का श्रयेति गृणलदेतुकद्रया- भरितलानुमानेनेति रेष, शच्छाधारतमाव दति, दद श्चाभिमहेत्‌- सिद्धयै, श्रथि्ादौति एथिवौलाभावादिाण्धमोवतवा ieee, स च गन्धाभावादिरिति शेषः, श्रष्यव्लमिति टत्तिताससन्धेनेत्यथंः, श्रवि- १६८ तत्चचिन्तामणौ भावसाधकत्वं विपक्षे बाधकाभावात्‌ साध्यसाधकत्वं AREA, श्रत एव यावदेकचानुङ्खलतकें नावतरति तावदेव दशविशेषेऽसाधारणयं दोष इत्युक्तं FTUAT- सत्वसाधकंव्यतिरेकिणि शब्दोऽनित्यः शब्दत्वादित्या- दावपि तथा। अथाषट्रव्यवाधानन्तर" इच्छारैा गुण alzarexentatcaxae tad सिद्यति पष्धम्बेताब- लात्‌ प्रसिडविगेषबाधे सामान्यन्नानस्य तदितरविशरेष- ` विषयत्वनियमात्‌, श्रत रवासब्वेविषयानित्यन्नानवा- धानन्तर श्ित्यादौ area क्नानजन्यत्वं सिद्यन्नित्य- सव्यैविषयत्वं ज्ञानस्यादायैव सिद्यतौति चेत्‌ । न बाधानन्तरं दष्ट्र्यातिरिक्तद्रव्यविषयाप्यतुमितिद्र- द्विरिति उक्तालुमानानन्तरं मनसा तादृ ्द्रयटत्तिलवेन क श्धेदकप्रकारेण साध्यप्रसिदधिदरेयल wa, इदमुपलक्षणं were, rae, श्रतिरिक्रख, aaa घ aon प्रसिद्या मनसा fara किगिषणमिति न्यायेन श्रष्ट्रयातिरिकद्रयटत्तिवमिति विशि- sufafaaaa इत्यपि बोध्यं । नन्वेवमिच्छायामपि द्रयटत्तिलात्‌ साध्यसिद्धि्जातेति fa यतिरेकिणा cea wre, द्च्छेति, द्र्यलवदितोति श्वयो We खादित्यनेनान्यः, रच इेतुः 'वाधप्रसिद्धेवेति, ‘gerafeg? दृष्टान्ते द्रयवे साध्यसिद्धिः | (१) अथाटद्रयाधार्ताबाधानन्तरमिति क °» Ge | Sawafatergare | qte anfanrananfcat स्यात्‌ अनुमिते्था पक तावष्डेद- कमाबप्रकारकत्वनिथमात्‌, न त्वष्ट्रव्यातिरिक्तद्रश्य- ठत्तितवप्रकारिकषा तस्व TAT AeA प्रका रत्वासम्भ- वादिति तद्मकारिकानुमितिव्येतिरेकिशैव | अनाद्यन- नद्मणकादियावत्यक्षौकरणेऽना्नन्ततावदु पदानगेा- चरापरेाश्न्नानत्वमेव नित्य ्व्वेविषकत्यमेतदन्यनित्य- सव्वविषयत्वं व्यतिरेकिण रव सिद्ाति, पक्षधम्पेताब- शेनापि व्थापकतावच्छेदकप्रकारेण साथ्यसिदधिभवति न तु स्ताध्यगतविगेषप्रकारिका अतिप्रसङ्गात्‌। नन्बष्ट- द्रव्यानाभ्रितेच्छा द्रव्याभरितेति यदि साध्यते तदादर ब्थातिरिकतदरव्याभरितत्वमन्तरेण प्रतिन्नाथं एव नापप- gh, सत्यम्‌, रवमप्यषट्रन्यानाथितेच्छायां ean free et = a भ ¶ ~<= {श्याट्त्तात्रिति श्च द्र्यानाभितने शति गणएलख हेतोयारन्ता- frat, बा्य-तदभावोभयसाधकलेनेति ्रहतहेतौ साध्य-तद्‌- जावोभवयाभिनिश्चायकलेनेत्यः न्वाध्याभावसाधकल्ं' साध्याभाव- afafage:, साध्यसाधकलेः साध्यदयाणले, ‘agate श्रतु- FATT, शषटद्रवयानाभरितख तदतिरिक्रद्रयदन्तिलरं eat द्र्ाभरितलखेवालुपपत्तेरिति भावः। एकक्रेति एकमाजे { इयथः, खुवणेतेजसतेति सुवणं तेजः श्रतयन्ताभिसंयोगेनामुचछि्- [िनद्रबलाधिकरणएलादित्यनेयथेः | रष्ट्रयवाधेति एथिवाशच्ट- {8° avefrarrat सितु तस्याष्ट्र्यातिरेकयं कुतः सिद्धोत्‌। अथ सामा-. न्याव्यभिचारमादाय मानान्तरापनोतं तत्तदन्यत्व- मुपजीव्याटद्रयान्यद्र्यदत्तितैवेच्छादेः परिच्छिद्यते न्ञानान्तरोापश्यापितविशचेषणविशिष्टन्नानस्य सुरभि अन्दनमित्यादौ दशनादिति चेत्‌। न । मानान्तरानरि- यमेनानुपस्यितेः | ये चच्छाश्रये एथिव्यादिमिनब्रत्वं न जानन्ति दच्छा- ara प्रथिव्या्नाभ्रितत्वं न जानन्ति तेषाम्यतु- मानादित्यप्याहुः । ee eee renner rs meer FAY दृच््ाधारताबाधानन्तरमिल्ययेः, 'गुएलादेवेति इच्छा zat भिता गृणलादिल्यतुमानेने्यचंः, 'पचधवतावलादिति exe: टृन्तिलबाधसदकारादित्यैः, तथाच किं अतिरेकिणेति भावः ` न्वाधानन्तर रौति बाधानन्तरमलुमितिरषटद्रव्यातिरिकद्रव्यविषयापि द्रषथाथितलप्रकारिका खादिल्यथंः, श्यापकतावष्डेदकेति येन eq वयापकलग्रह्ेनैव रूपेणानुमितौ भाननियमादित्यथेः, arg” gefere wa यभिचारात्‌, शूष्वमपरतौतलेनेति ye THAT वच्छेदकतया ्रतीतवेनेत्ययैः। ननवेवमौशवरानुमाने निह्यलं wafal घयकलश्च ज्ञाने कथं सिद्यतौत्यतश्रार, “श्रनाद्ननतति । श्ामान्य/ शयभिचारमादायेति गृणएलनिषटद्रयाभरितलसामान्यव्ातिन्नानमादाः Saye, "परि च्छित chet CRT द्रथाथिता गृणएलादिति प्राथमिकः केवशश्यति रेषधमुमामं | १४१ अथ व्यतिरेकौ नानुमानं wae प्रनेयत्वादिना सत्रतिपसषग्रस्तत्वादिति Sql al विपष्बाधकेन व्यतिरेकिशा बलवच्वात्‌ | aa gq व्यतिरेकिणभाव एव साध्यः स चाप्रसिङ्ग- शव सिद्धति यस्याभावस्य व्यापक हेत्वभावे गहौ- AMAA: VT व्यापकाभावाभावरूपेण हेतुना सिद्धति व्यापकाभाववत्तया न्नाते व्याप्याभावन्नाना- वश्यम्भावात्‌, तथाहि एथिवौ इतरेभ्यो भिद्यते षएचि- वौत्वादित्यच्र इतरस्य जलादैव्यापकः एथिवीत्वाभावेा ava इति पृथिवोत्वाभावाभावषशूपेण पृथिवौत्वेन . On eee eee सामान्यतोदृष्टानुमाननेनेत्यथैः, AAA प्राथमिकगृएल- ` इतुकद्रयाभितलानुमितिप्राक्षाले द्रयगतमष्टद्रयान्यलं माना- न्त गिथमतो नोपतिष्ठते ated भासेतेव्ययः, इदमुपलक्षणं मानः. दुपस्धितवरेऽपि भानं न सम्भवति श्रलुमितेव्ांपकतावच्छ- दकमाच॑भकारेणेव साध्यविषयकलनियमात्‌ श्रतुमितावुपनोतभामे मानाभावाचेव्यपि EAT | केषाधित्माधानमाइ, "ये चेति, “जानन्तोति, म वा सामा- न्यतोदृष्टातुमानेन रृच्छायाश्रपि द्रवाश्रितत्वं जानन्तोति शेषः, -पृथिव्या्नाभरितलमिति, tq व्यतिरेकिणि स्यन्तविशेषण- fag’, ्रनुमानादिति दण्डायामष्टद्रवयातिरिक्रद्र्याभितलानु- मितेरित्य्ः, सा. च व्यतिरेकिण विना न सम्भवति पूरे सामा 81 8% तक्वचिनतामयौ पथिव्यामितरान्यान्याभावेप्रसिद्ध रव सिद्धाति प्रति- यागिन्नानस्य दत्तत्वात्‌ VIA भूतले धटाभाववत्‌। . श्वमन्यब प्यव्याप्यदृत्तौच्छायाः खाश्रयत्वे fag खाश्रये येऽत्यन्ताभावसलदवच्छेदकं घटादि सव्यं तदवच्छदेने- च्छातुपलम्भात्‌ जौवच्छरोरन्तु न तथा तदवच्छेदेन तदाश्रये इच्छापलम्भात्‌ तथाचेच्छाव्यन्ताभावाश्रयता- वच्छेदकत्वरूपस्य नैराढ्यस्य Wiel प्राणादिम्ला- भावे व्यापके गौत इति जीवच्छरोरे प्राणादिमन््ेन इच्छात्यन्ताभाव) ख्रयत्वावच्छेदकत्वस्याभावः सात्मकत्व साध्यते.एवंप्रामाणखसाधकव्यतिरेकिण्यपि व्यधिकरण- न्यतोदृष्टातुमानाभावेन तेन तस्िद्यसम्भवादिति भावः। द्त्यणाङ्क- रित्यखरसोद्भावनं, atta यदौच्छाया द्रव्या्रितवेन तदाश्रयस्य चाष्टद्रवयमिन्नलेम न ज्ञान तदा साध्याप्रसिद्या यतिरेकिणेऽय- नवकाश्र इति aaa खादिति ध्येयम्‌ | "बलवला रिति, सप्रतिपचानवतारदशायां यतिरेकिसाभाञ्या- त्यपि बोध्यम्‌ । । "रभाव एवेति श्रभावलरूपेणाभाव एव साध्य इत्यथैः, श्रतएव ग्यतिरेकव्यािक्ञानादज्यभावाभावतेनेव वेज नुमितिरिति भावः। ‘aufeg एवेति च््रसिद्धोऽपोत्यथेः, मनु तस्याप्रसिद्धूले taut तदभावथापकलग्रहासम्भवात्‌ कथमतुमितिरत श्रार, "यखाभाव- शेति wa प्रतियोगिनो व्यापकतया ant खरोत दृत्यथेः ऊेवलब्यविरेक्धमुमान | १७९ प्रकारावच्छिकनतवस्य व्यापकः समथैपरहत्तिजनकत्वाभा- बेाऽप्रमायां waar विवादाध्यासितानुभषे aay- प्ररत्तिजनकत्वेन व्यधिकरणप्रकारार्वच्छिकरत्वस्याभावः सिद्धति व्यधिकर णप्रकारानवच्छिन्नत्वमेव प्रमात्वम्‌ | ननु साध्याप्रसिद्ौ कथं साध्यविशिष्टत्ानं विशेषण- न्नानजन्यत्वादिशिष्टन्नानस्येति चेत्‌। न । ual साध्यानु- नितिसाममो सत्ात्यक्टविरेषणकः साध्यविशेष्यकण्व प्रत्य" जायते भूतले घटा नास्तौत्यभावविशेष्यकप्त्य- यवत्‌^) तथापि साध्याभावव्यापकाभावाभावरूपषेतु- मत्तया पष्ष्नानं व्यतिरेकिणि गमकतोपयिकं । न च साध्यप्रसिद्धिं विनापि तादशप्रतिसन्धानं सम्भवति, न तथाच तच Bawa प्रतियो गियापकतान्नानमेव हेतुरिति भावः। ्यापकाभाववत्तयेति व्यापकाभावलदूपेण व्यापकाभाववत्तया ज्ञाने द्यः, ‘ae तथाचेत्यथैः, (तरस्य जलादेरिति तादाम्य- समन्धेनेत्यादिः। "पचविगरेषणएक दति एथियया परथिवोवरभेद दृत्याकारकः प्रत्ययो जायत ra: । atacafa sa a स्वति एथिवौतरलावच्छिन्न, \ गो गिताकभेदलख विशेयौगश्ते दे विगरषणएतया तजनञानाभावाः । न FATS भेदल च aww: ्सिद्धिसतेन fara विशेषणमिति न्यायेन तादु प्रधोसम्भव इति वाद्यं । तथा सति पचविगरेषणएकपय्यन्तानुधावनवेयर््थात्‌ TATA न > ~ ee een = =-= -~ ~~ ~~ ~~ nee यी ` (९) खभावविद्धेषयकपरयन्तवदिति We | ११४ वश्चविन्तामणौ च वस्तुगत्या यः साध्या भावलद्चापक्षामावप्रतियागि- मत्तया Ma Baa इति वाच्यं | व्यतिरेक्याभासानु- पपत्तेरिति चेत्‌ । न येाऽभावे यस्य भावस्य व्यापक- त्वेन DAT: तदभावाभाषेन तस्य व्याप्स्याभावः Ve साध्यत इत्यनुगतानतिप्रसक्तस्य गमकतोपयिकत्वात्‌, अयश्च व्यतिरेकिप्रकारः खाथे एव, पर प्रति साध्याप्र- सिद्धा प्रतित्ता्यसम्भवादिति सव्व समञ्जसम्‌ | दूति श्रौमहङ्गेओापाध्यायविर चिते तष्वचिन्तामशै छअनुमानास्यदितीयखण्डे केवलव्यतिरेकयनुमानसि- दान्तः, सम्पुेमिदं केवलब्यतिरेकातुमानं | [कक क रीरस्य िीी वच्छिन्सख भेदष्य च खण्डशः प्रसि द्धिस्वेन fare विगेषणमिति न्यायेन पचचविषेग्थक-साध्यविगेषएकन्नानस्यापि सम्भवादिति चेत्‌ । a) मेदवङूपेण पथिवोतरलावच्छिनञप्रतियोगिताकभेदयक्तक्नाना- भावदश्रायामस्याभिधानात्‌ तज॒ज्ञानदग्रायान्त॒ पकचचविगेयकमपि aaa धेयं । व्यतिरेक्याभासेति वस्तुगत्याधेयलादेरभावस्या- प्रसिद्या यतिरेकबयाभ्िन्नानाक्मेयलाननुमानापन्तेरित्यथेः | दूति शरौमथ रानाय-तकंवानो ALATA तत्लचिन्तामणिरश्ये श्रतुमानाख्यदितौथखण्डरहसये केवजव्यतिरेक्यनुमानसिद्धान्तरदष्य, सममिदं केवब्यतिरेक्यनुमानर दस्य | (१) सन्बेमवदातमिति we | war अथापत्निः। ——09 9 to200—— व्यतिरेक्यतुमानसिङ्खावर्थापत्तिनं मानान्तर Ate तदथसिङ्वः स्यादेतत्‌ ज्यातिःशस्तरात्तत्कथितलिङ्गादा ANA एतवषंजौवित्वमवगतं चरमं शतवर्षजीवी ze २ वेति नियमे प्रतयक्षेणावगते पश्चाद्योग्यानुप- लब्धया निश्ितार्हाभावा जौवननियमग्राहकप्रमा- IN A eo, ene ees अथय अथापत्तिरदस्यं | व्यतिरेकव्याश्िन्ञानस्यानुमितिजनकलं व्यवस्थाप्य प्रसङ्गसक्त्या भ्र्थापत्तेरतिरिक्रप्रमाणलं मोमांसकाभिमतं निराचष्टे, व्यतिरेक्य- नुमानसिद्धाविति यतिरोकयाशिन्नान्ातुमितिजनकलसिद्धा वि- त्यथः, अर्थापत्तिः भ्र्थापत्तिशब्दवाश्यं ari, arnt व्यतिरेक- व्यािन्नानजन्यानुमितिरेव aad दातिरिक्मिति ध्येयं। न माना- नरमिति नानुभितिभिन्नमिन्यधेः, Wah श्तुमानेनेव, “ace श्रथां पत्तिशब्दवाश्यन्नानख, सिद्धः" उत्पत्तेरित्यथः, तथाचानुमिति- ` सामग्रोभिन्नसामग्यजन्यते सति जन्यवादिति हेतुरिति aa”) न (९) watag अथाप्रत्तिशब्दवाशयं wit गानुमिति भिन्न अनुमितिखामग्रा- aaa सति जन्यत्वादिद्याकारक इति | १४६ वत्चचिन्तामणौ रयोबेलावलानिरूपणाददिःसश्चकर्पनं विना निय- महयविषयकसंशयं जनयित्वा जवति न वेति संशय- | Rrra जोवनसंशयापनुत्तये जौवनेापपादकं वहिः- ae कर्पयतोति यथोक्तसामग्मनन्तरं वहिरस्तौति प्रतौतेः तचान्बय-व्यतिरेकाभ्यां संशयदारा शहाभावः तदुत्यादितनियमहयविषयकसं शये वा करणं जौव- चानुमितिसामयौभन्यलादिव्येव सन्यक्‌, यथासन्ने वेय्याभा- arg”) । श्र्थापत्तिष्रब्दवाच्य ज्ञानं श्रतुमितिभिन्नं न वेति विप्रति- पत्तिः, यद्रा यतिरेकवयाभिश्नानं यतिरेकयाष्यविषयकानुभिति- भिन्ञपरभितिकरणं न वेति विप्रतिपत्तिः, यातिविणिष्टवद्धः या्भि- भ्नानानुयवसायस्य च वारणाय वयतिरेकथाघ्यविषयकेति | श्रचाभिनवमोमांसकाः प्टणोमोल्यतुभवसिद्भशाब्दवादिजातिवत्‌ श्र्यादापादयामौल्यतुभवसिद्धमर्थापत्तिवमपि जाति विगेषः सिद्यति। न च यतिरेकरात्िन्ञानजन्यानुमितिलमेव तद्विषय इति are श्रननुगतलादविलम्नोपख्थितिकलेन तद्पल्ितिं विनापि तादृश्रा- मुगतमतेर्जायमानतात्‌। श्रथाख् श्र्थाप्िलनामा जातिरिधेषः, a शानुमितिल्व्याय एव । न ष तख aM मानाभावः, (९) अनुमितिसामगोभिद्रसामम्राभन्यत्रे षति जन्धलदिति हेतोरनु. नितिसासमरोभन्यलघटितत्वामावात्‌ न थथेविग्रेषणघटितलमिति । ae | । अपतिः | ९९ मसंशयरव वा, करणे सव्यापारकल्वानियमात्‌। प्रमा. श्थाविविराधन्नानं तदाहितसंश्यद्ारा करणमिति कश्चित्‌ । तदा जौ वित्वस्य लिङ्गविशेषशस्य सन्दिग्धत्वे नानुमानासम्भवादर्थापत्तिर्ममानान्तरम्‌ | ननु संशयस्य कल्यकतवे श्याणु-पुरुषसंश्याद्‌पि तरेककेरिनिर्व्वाह- कल्यनापत्तिः, न च प्रमितसंशयः कल्यनाङ्ग, जोवनस्य ~~~ -~~------~----~~------~--- ----- ~~ ~~~ ~~ ~ “~ = = ०-०-99 वतिरेकवयािज्ञानजन्यन्ञाने श्रतुमिनोमोत्यतुव्यवसायस्यानुमिति- सामसौजन्यवस्य च मानलादिति चेत्‌ । न । aa तादृश्रानु्यव- सायलेवासिद्धः प्रत्युत ददन्वसाचाक्तं न वा श्रलुमितं परन्तु शर्थापतया श्रवगतमिति वैपरौत्येनेवानुभवात्‌ । श्रत एवानुमिति- सामयौोजन्यवमप्रसिद्धं तच तादृश्यवसायाभावे लाघवात्‌ साध्य- वदन्याटृत्तिलक्ञानखयेवानुमितिहेतुलात्‌ sah प्रति गुरुणोऽपि व्यतिरेकव्यािन्ञानस्यानागत्या शेतुलकल्यमात्‌ लघुनोऽप्यसम्भवात्‌ | न चार्थाप्तिं प्रति लाघवात्‌ साध्यवदन्याटन्तिवन्नानं हेतुः we मितौ च बतिरेकव्यातिन्ञानमित्येव किन्न सादिति are) च्रव- यव्याशरिज्ञानजन्यज्ञाने श्र्थादापादयामौत्यनुयवसायाभावात्‌ श्रसु- मिनोमोत्यनुयवसायात्‌ व्यतिरकबयाशिज्ञानजन्ये च तादृ शानु्यव- सायादिति प्राः | डेतोः खरूपासिद्धिमाशङ्ते, शश्यारेतदिति, देवदन्तः ware जञोवौति न ज्योतिःप्रा्लोक्तं किन्तु यत्‌ terrain भवति qs तश्वचिन्ामयौ तत्‌ शरतवषनोवौति व्ापिमाच्रप्रारकमत श्राह, तत्कथितेतिः ‘qaqa we waaifa देवदत्तः शतवषेजोवो सन्‌ गहान्या- टृत्तिरिति नियमे wart: “निशितोग्टहाभाव इति ग्रतवषंमध्ये एव ze देवदत्ताभावस्य निचय दत्यथेः, जो वननियमग्राहकेति लोविलनिशय-गदान्याटृत्तिलनिख्ययोः प्रामाण्याप्रामाण्धान्यतरा- निश्चया दित्यः, 'वहिःखलकल्यनमिति वदिःस्वनिश्चयाभावेन रेत्यथेः, ^नियमदयविषयकमिति नियमदयविषयकनिखयदयविष- यकं ward जनयिलेत्यथेः, “aay sare, श्रपनुत्तये" निद्रन्तये, 'जोवनोपपादरकमिति waaias ween: शतवषेजो वि- लस्य व्यापकमिल्यथैः, 'कल्ययति' ज्ञापयति, श्रच मानमाह, वथो- क्तेति, AWAIT? प्रामाण्यसंगश्यदारा, श्टहाभावः' VY देवदत्तस्या- भावनमिश्चयः, खहाभावनिश्चयस्य प्रामाण्छसं गयं प्रव्यदेतुलेन तख तद्दारलासम्भवादाह, 'तदुत्यादितेति तत्रयोग्यनिश्चयदयविषयक- प्रामाश्छसंग्रय Tae, सोपि न जोवनकारणं जोवनसंश्यनान्ययासिद्ध- लात्‌ तख AQUA मानाभावादत श्राह, जौवनसंश्रय एव वेति 'करणएमित्यनुषच्यते। नतु जोवनसंग्यस्य व्यापाराभावात्‌ कथं कर- qatar श्राह, करण दति फंलायोर्गवयवच्छिश्नवस्य करणएलच्ण- लात्‌ दति ara) | श्रमाण्योः' देवदत्ते wera विल-गहान्या- ` दृत्तिलनिशचययोः“विरोधन्नानं' विरद्धा थेविषयकलवज्ञानं, wera ` द्ररनिष्टाभावप्रतिथो गिमि शतवषेजौ विल्वं ग्दान्याटत्तिलश्च धम्म इयं विद्धं surat तश्षिद्चयायं तदुभयविषयोषतं श्नानमिति (९) गतु पलायोगव्यवद्छित्रथयापारवत्‌ कारणं acafafa AAT | शर्थापत्तिः। १४९ तदान प्रमितत्वे संशयाभावप्रसङ्गात्‌ ओवित्वनिश्चये- ऽनुमानादेव वहिःस्वनिश्चयाच्च, कद्‌ चित्‌ प्रमितत्मे च प्राकप्रमितपुरुषत्वस्यान्तरा तत्सं शये AMAT ST | किञ्च जोवनसंशयस्य खतेऽपि दृष्टत्वान्न व्यभिचारेण वदहिःसच्वगमकमिति चेत्‌। न । यथोक्तसामग्रौप्रभव- संशयस्य कल्पनाङ्गत्वात्‌, VATA सत-जनिष्यमाण्येा- रेहाभावनिशयोा न यथोक्तसंशयमापाद्यतीति न वहिःसच्वकल्यकः। श हाभावश्च येाग्यानुपलम्िनि- ~~ ^ He re =“ ------- ~ ~~~. ee न~~ यावत्‌, 'तदादहितेति तादृ्रविरोधन्नानाहितप्रामाठसंग्रयदारेत्यैः, तादृश्विरोधन्चानं विना प्रामाणसंश्रयासम्भवेन उपजोब्यल्रादिति भावः। "कथिदित्यखरमोद्धावनं तदोजन्तु श्रान्तरालिकस्य प्रामाख्- संश्रयस्य तद्यापारत्रे मानाभाव इति । “लिङ्कविगेषणस्येति, ओ विते खति गटहास्चखेव देद्वकरण्णौयलादिति भावः। श्लुमानासम्भवात्‌' श्रनुमितिसामग्यसम्भवात्‌, कदाचित्‌ प्रमितत्र दति यदा कदाचि- ्िञचितविषयकसन्दे हसेव कील्यनाङ्गल इत्यथैः, “ATA स्यात्‌ जोवम- तदु पपादककल्पमा ख्यात्‌, जौवनसंग्येति Hasina यस्मादिति त्पत्या गटहासलनिचयय्येत्यथंः, यथाश्रुते समाधाने “हाभाव- निखय इत्यसङ्गतेः तच्चानुपदं स्फुटौ भविव्यति, (डतेऽपि' खततेन fafyasta, ‘afratw श्रन्वयव्यभिचारेए, "यथोक्ेति, “संशयस्य जो वनसंग्रयस्येत्यथेः, WAAAY TT विशे- 82 ६५० तक्चिन्तामगौ fam न संशय इति श्रथ जौोवननियमग्राहकप्रमा- शथार्यदि च तुख्धवलत्वमवगतं क तदं वहिःसत्वक- समना विशेषदशेनविरहात्‌, कल्यने वा प्रमितजौवन- निर्याहकवहिःसत्ववद्खृहनियमनिववा इकमरणस्या- प्युचितत्येन तत्कल्यनापि स्यात्‌ जोवन-मर ण्याः संश- याविग्रेषात्‌ | श्रथ तथारेकं बलौयेऽपरमबलं तदैके- मापरस्य बाध vata न संशयः तस्माद्य शतवषं- ~ .-----~~~~---~----------~------- --- -~-----------~-~--~ चणग्रक्निमलेनेव वेति । “किचे्युक्तरोषसुद्धरति, श्रत एवेति CUMING कल्पनाङ्गलादेवेत्यथेः, शखत-जनिग्यमान- थोरिति रखतल-जमिथमानवेन निश्ितयोरित्यथेः, “हाभाव निश्चयः" गहासत्वमिश्चयः, 'यथोक्रेति यथोकरूपेण जो विलसंग्रयं जनयतो त्यथेः | केचित्तु जोवनसंग्रयसयेति यथा कथञ्चित्‌ sania, 'ूतेऽपौति, वदहिःस्निश्चयाभावोऽसिद्ध एवेति भावः। एतेन दूषणदयमेव faced मनु तथापि श्तलादिना निचिते ew सप्वनिञ्चयः वदिःसं न कल्पयतोति श्रत are, श्रत एवेति, अरध्पूष्ेवदित्याङः | मतु Hirefire प्रामा्ठपंग्रयात्‌ जोपिलसश्य इव योग्या- नुपशब्धिजमितग्टहाभावनिश्वयेऽपि waren कथं न गदा WAIT इत्यत WE, श हाभावशचेति, तथा तच योग्यानुपल- equate: | १५९ जौवित्वमवधारितं खहाभावश्च निखितः wa afe:- UMA न तु जौवनसंशथे, रवश्च देवदत्ता वहिः सन्‌ जौ वित्वे सति शहनिष्ठत्यन्ताभावप्रतियागित्वा- दिति व्यतिरेकिण वहिःस्छन्नानेनार्थापत््या लिङ्ग- विशरेषणजो वित्वसंशये वदहिःसश्चकल्यना च नासेव | किश्च गहाभावनिश्चयः प्रमाणदयविषयसं शयं जन- यित्वा जौवनसंशयमापाद्य वहिःसत्वं कल्पयतोति न युक्त, न fe यत रव यत्संशयः स एव तच्निश्चयाय re oi es ee ^~ सिजनितश्चानमेव विगरषद गेमतया प्रामाण्यसंग्रयविरोधौति भावः। 'जोवननियमेति देवदत्ते श्रतवषजोविलग्टशन्याटन्तिल निश्चथयो- fae, 'तुखबलत्मिति ७भयत्रव सन्दिग्धाप्रामाण्यकलभित्ययैः, ‘sana’ प्रमाणसिद्धं, "वडिःसत्वकस्पना' afeanfaga:, “विग्ेष- द्‌शेनेति वहिःसत्वव्यायस्य श्रतवषेमध्ये zeran शति ग्रतवषेजोषि- ae निश्चय विरहारित्यथः, यानिश्चय एव तदनुपपत्या वयापक- कल्पनादिति भावः। नलु" संग्यकरणएकार्थापन्निख्थले याणयनिशयो न हेतुः किन्त arena एव तथा फलबलात्‌ तथेव कल्यनादि- त्यखरसादा₹, “Rua वेति, “जौ वनेति श्तवषेमध्ये गासन सति श्रतवषंजौ विलस्य व्यापकेत्यथः, श्हनियमेति werent wzerea- इत्तिलस्य व्यापकेत्यथेः, उचितवेन' ल्दभिमतनिश्ायकसाममरौ-. विशिष्टेन, याणसंग्रयमात् न यापकार्थापन्निहेतुः किन्तु विलकश- ८५९ avaferntaal प्रभवति, अतिप्रसङ्गात्‌ | मैवम्‌। यधोक्तसामग्रौभनित- संशयवानेवं तकंयति येग्यानुपलयिण्हीते शहाभा- वदति तन्निश्चयः qegzia जौवननियमग्रादकथेारेकं बाध्यं विहदयेारप्रमाणत्वात्‌ तदिह मरणं कल्पयित्वा जोवनग्राषकं बाध्यतां नावा afer कल्पयित्वा एहनियमग्राहकं तच वहिःसल्वङगर्पने गृहनियमग्रा- WHAT, मर णकल्यने तु शतवषजौवौ देवदत्त 1 pt ---~ ----~- -------- ---------~ --~ --~--- -- ~+ ~~ --- --~-.-- a oe a ey सत्‌संग्रय एवेत्यत श्राह, जोवनेति, लोवन-मरणयोः जो पिल-तद- भावयोः, anata, गहान्याटृत्तिवसंश्यतोत्रैलचण्या दिल्यर्थः। "एकं" गहान्याटत्तिवन्ञानं, बलोयः' निथितप्रामाणकं, श्रपरः श्रतवरष- Hawa, “श्रवलं' होताप्रामाण्कं, "एकेनेति श्रतवषमघे we- जिष्ठाभावप्रतियो गिलेन निश्चितस्य देवद न्तश् गहान्याटृतन्तिवमिशुये- नेत्यथेः, ‘mre’ श्रपर विषयो शतस्य श्रतवषनौविवसख, ‘arg श्रभावमिश्चयः, waa weed सति रदान्याटृत्तेः श्रतवष- नौ विलाभावनिखयादिति भावः। न संशय दति न ए्तवषजौविल- संशय इत्यथः, श्रवधारितमिति निचचितमिल्यैः, दान्याडृन्तिवश्च सन्दिग्धमिल्यपि बोधं, enna’ ररेऽभावः । नन्वेव वक्रय faa श्राह, ‘weft, ‘Na wl wena दहनिष्टामादपमतियोगिलादिव्यधै, श्यतिरेकिणेति, इदमुपलचणं देवदिने मे्ादौ सा्य-हेतुनिशषयदग्रायामन्वयिनापि सकनद- euiate: | que waa we खेतिनियमदयस्यापि बाधा स्यात्‌, तदाह जौवनवापे तन्नियमवाधस्यावश्चकत्वादिति । faa sa जौवति श्रो जौविष्यतोत्यादिबहुतर क्षण- लव-मु दत्ता दिसमयापाधिनियतं जौवनमुपलब्धमिति ATA बहुतरव्याप्तिवाधः, देवदत्त-तदवयवख्हसष्व- व्यात्तिशाल्या तथा श्रभावखरूपमरणपेष्या afe:- तौति बोध्य, “लिङ्गेति, श्रये "कल्पना चेति चकारो aa द्ये, यतौ लिङ्कविगरेषएजो विलसंग्रये वदिःस्वकर्यना नास्छेवेत्यथेः | श्रमाणदयेति निशयद्यविषयकप्रा माण्यसंग्यमित्यथेः, जो वनसंश्य- मिति जोवन-गडहान्याटत्तिवयोः संग्यमापादेत्ययेः"तज्निञ्चयायेति, दहान्याटृत्तिवनिश्वयसयेव वदिःसत्वसंप्रयलादि ति भावः। श्रतिप्रस- गादिति सपैव तदसंश्योत्तरं तन्निश्चयापत्तरित्ययेः, पूवे तत्सं शयसय तदुपपादकमिश्चयहेत्‌ले SHAT ततस ्रयानन्तरं TYTN eH ATT पत्तिरित्युक्, श्रज तु तद्छश्रायकसेव तज्िशयदेतुले स्वेन तद्श्रया- नन्तरं तन्नि्चयापन्निरियश्यते इति न waar) यद्यपि ययोक्ष- । सामयौप्रभवसंग्रथसहकारेण AMI तन्निश्चयहेतुवाभ्युपगमा- जनातिप्रसङ्गः, तथापि Beary तदनुपेच्य एकमेव समाधानं उभ- जार, वमिति, “एवं तकंयतौति एवं लाघव -गौरवतकं मदतारव- Pape: 'योग्यानुपलमौति लाघव-गौरवन्ञामशरौरं भवति, तथा च nada zerafa पुरुषे शतवषजओ विलं रहान्याटृन्निलश्च इयं विरुद्धमिति भावः) “मरणं कश्पयित्ेति मरएसत्वेम जोवनश्चान- १५९ तश्वचिन्तामणौ स्स भावस्य VIR, यदि च शहान्धोन्याभावाश्रय- बहिःपदाथदृत्तिसंयागाश्रयत्वं वदहिःसष्वमिति तद- Tau मरणमेव लधु, तथापि मरणापेश्चया जौवन- मां लध्विति तदेव कल्ययितुमह । तताऽ्थापत्ति- कलितं जौ वित्वमुपजौव्यानुमानादपि afer ante, "वहितं कर्पयिलेति वहिःसत्वसत्तनेत्यथेः, ‘afar कर्पन दूति afeanan इत्यथैः, ्यहनियमेति गएदान्याटत्तिव- fagaart:, ‘ava’ श्रप्रमाले, ्रतवषेजञोवो गह एवेति श्रतवषे- जो विवे सति गदान्याटृत्निरित्यथेः, नियमदयसापि बाधा स्यादिति निश्चयदयसय विभिन्नरूपाप्रमालं खात्‌, श्रतवषजोवो देवदत्तः cae श्रतवर्षजो विलाभाववति शतवषेजौ विलप्रकार कल्पश्रतवषे- जोविलाप्रमाल्वं स्यात्‌ शतवषेजोविले सति गटदहान्याटत्निरित्यख श्रतवर्षजो विस्य विगरेषणएस्याभावेन विशिष्टस्याप्यभावाच्छतवषजोवि- लविशिष्टग्टदान्याृत्तिलप्रकारकलवषूपविश्िष्टाप्रमाल खादिति यथा- तेऽयं शन तच विशष्टबाधो विरेष्यमाधात्‌ दत्ययिमग्रन्ासङ्गतेः तस aaa व्क्तिभैविद्यति। (तज्नियमवाधस्येति देवद सः शतवषे- ज्ञो विवे सति रान्याटत्तिरिति निणेयप्रमालाभावस्येव्ययेः, (तदाध- दूति तेषामप्रामा्च इत्यथैः, बहतरयाप्नौति ब्योतिःशास्तजनित- तद्वलोहृतवेतरबयातिन्नानानामप्रामामिल्यथेः, देवदन्त-तद्व- aafa, anata तादाष्यसम्नन्धेम neewe व्यात्निधौः शअर्थापतिः। १५१४ भविष्यतौन्येतावत्तकंसदष्ता यथेोक्तसामग्रीप्रभवः aya afead कर्पयति। न च वाच्यं तर्काणां विपेयाप्यैवसायित्वे saree, तत्य्थैवसाने च गटहान्याटत्तिवधोरिति यावत्‌। न च एकस्य देवदन्तश्य तावत्कालो- पाधिमिश्चयापे्या देवदत्त-तदवयवादिपरस्यराथ-गहान्याटरन्ति- लनिञ्चयानां कथमल्पत्मिति वाच्यं । तावत्कालापाधिजो वित्- निश्चयसयापि देवदत्त-तदवयवा दिपरस्परार्थयाव्ल्ते Nazarene ase । न च तथापि वदहिःसत्वकल्पने देवदन्त-तदवयवादि- परस्यरा्ग्रहनियमवन्तेषु तदवयवा दिपरस्रनियमनिख्चयानामण- mara खादिति कथमश्यलमिति वाच्यं । aces गह-तदवय- वादिपरस्मराणां देवदत्त-तदवयवादिपरस्पराणमपि कालोपाधि-- तया तन्तव्नो विलनिश्चयानां कालो पाध्यन्तरनो विलनिखयानामण- mare सादिति भावः | श्रभावखरूपेति तत्युरषोयग्ररौरख्योगा- धिकरणकणाटृत्ति तत्पुरुषो यश्ररोरप्राएसंयोगष्वं सरूपेत्यथैः, We न्योन्याभावाख्येति, ख्-तदभावान्योन्याभावकूटघटितलेन च वहिः- सत्व गुष्विति भावः | श्रदृषटविगरेषष्यंसो मरणएमित्यमिपरायेरेतरभि- भाय इत्यपि कञ्चित्‌ । (तदेवेति वदिःसत्वमेवेत्यथेः, वहिःसत्वकच्पने (लघुतरं जोवनमायास्छति मरणकस्पने च वदिःसत्नापे्या गुरुतरं ग्हान्याटत्निलमायाख्यतोति गौरवादिति भावः + तथा सति जोवनमाचमेव कल्पतां किं वहिःसत्लकर्पेमेत्याग्राया मा, तत॑ः १५९ तस्वचिन्तामयौ तदैवानुमानमेतस्तकंसहायं वहि सत्वमनुमापयिष्य- तौति यतालाधव-गरवतर्काणं विपय्येयापणेवसायि- नामेव प्रमाशसहकारित्वमत रव प्र्क्ष-श्ब्दाद।वपि ज > इति, ‘came इत्य, श्रतुमानादपौति तथाचेतदास्यनात्‌ तकलमपि कल्यत दति भावः । “एतावत्तकेति एतावल्ताघवन्नाने- ` न्यः, ‘afead कन्ययति' afead निश्चाययतोत्यथेः, मरणे च लाचवन्ञानाभावाच्र त्मिश्चयं जनयतो ति भावः। एतेन "विदुर मपि प्रयक्ग, तदं्ायकमाचख तज्निश्चायकवे एवातिप्रसङ्गात्‌ मह- कारिविगरवमासाद्य तस्य तथाले चातिप्रसङ्गाभावादिति इदयं । न च संग्यसामान्यभेव कल्यकमसतु छतं यथोक्षसामयप्रभवलविगेषणे- नेति वाद्यं । श्रयं पुरुषो न वेति सं्रयस्यापि पुरुषलं भावषपं तदभावापेचया लधिति तकंसहङतख पुरुषत्रकन्यकलतवापन्तेः ्रे- | grat न देयेवोक्षविगरेषणमिति Bei | "विपय्येति, "विपय्येयः गब्यरथविपरोतः लाघवार्थं दति यावत्‌, (तद्पय्यवसायिले' तद्‌- जुमितिजनकसामग्यसहक्टतले, श्राभाखलं लप्वथ निख्चयाजनकलं, ्रादुमानादौ लाधवन्नानरट लघ्र्थानुमितिजनकसदकारेण लघ्वर्थनिख्चयजनकलद शेना दि ति भावः। ‘aware चेति cae एतत्कालोनवहिःस्च-मरणान्यतरप्रतियोगौ एतत्कालोनप्रागभावा- प्रतिय गिते सति दास्ता दिष्यतुमितिभनकसामग्याः बहकारिल चेद्यथे,, ‹विपयेयेति खष्वर्थालुमितिजनकसामग्यसरक्नतानामपोल्यथः। अर्थाप्तिः। १५७ सकारो सः। न च तस्यां दशयाभेव्‌ प्रम!शा- न्तरमस्ि, तताऽ्था पत्तिसदकारित्वं॑.तकंस्य । ननु सखकारणधौनसखभावविशेषात्तर्कानुश्हौतययेोक्तसं श- यस्य यदि वहिःसत्वप्रमापकन्वं तदा wa ृहस्यिते वा ताहश्संश्याद्यच वदहिःसक्वकर्पना सापि प्रमा स्यादिति चेत्‌। न। यथाहि प्रमापकषेद्धियस्य देषेण प्रमाश्क्तितिराधानादैद्दिथकभेमः तथा यथेा- कसं शयस्यापि देषेण प्रमाशक्तितिराधानादप्रदरूप- खरमसम्भवात्‌ परान्नानानां जनकन्ञानाविभरमत्वे यथाथेत्वनियमडति चेत्‌, सत्यं प्ररतेऽपि जौवन-र्हा- भावनियमग्राहकप्रमाणयेारन्यतराभासत्वेनाभासत्- "~ --"~ - ----~ ~~ ~~~ ~~~ --- new ee ननु लाघवज्नानस्य प्रमाणान्तर सहकारिले प्रमाणन्तरादेव वहिः arm भविति किमर्थापच्येत्यत श्रा, न चेति, तस्यामिति लाघवन्नानदप्रायामित्यथेः, सभाव विगरेषात्‌" विगेषश्रक्रिविगेषात्‌ | TATA प्रमाजनकगकरेरु्वावनाश्ादिल्यरथः, उद्धव्च wine पदायान्तर, ्रगरहरूपेति धमे-धमिंणेभदायदरूपेत्यः, rey रन्ययाख्यात्यनभ्युपगमादिदसुक्रं । “जोवन-ग्टहाभावगरादइकप्रमाणए- योरिति waa विवनिश्चय-योग्यानुपलयिजनितग्टहाभावनिश्च- ययो रित्यथेः, श्टतस्यले जौवननिश्वयस्याभावसत्वादिति भावः । gafaq जोवननियमगराहकयोरिति पाठः श्रवापि "नियमग्राक- 83 que avaferataalt सम्भवात्‌ | AKT देषाभावसदरतस्य यथोाक्ततंशयसय वहिःसच्प्रमापकत्वमिति | इति श्रौमहङ्गओापाध्याय विरचिते तश्वचिन्तामरी अमुमानाखदितौयखण्डे संशयकारणकार्थापत्तिपव्य- पष्ठः We | पदेन योग्यातुपलसिभमितः Sacre areata fargatfaa- चितः न हु जोवो टह एवेतिनिश्चथः, तथासति afean gait भ श्यात्‌, ze एवेतिनिश्चयस्य करुभ्राणाभासलादिति धेयं । दोषेण प्रमाश्रकरद्भावनाश्सुक्ा दोषाभाव प्रमाहेतुलमार, यदेति | दति ओओौमथुरानाय-तकंवाग प्विर चिते त्वचिन्तामणिरदखे श्रनुमामाखयदितौयण्डर खये संग्रयकारणकार्थापज्तिपूर्वपचरद्यं | ( ६१९ ) VT संशयकारणका्थापन्तिसिडान्तः। aol TAA | MIATA वाध्यं विरुडा्थैग्राहकत्वादिति सामान्यतेदृशादेव तकंसहङताद्ुहनियमगप्राहकंबाधे लिङ्गविशेषणजो वित्वनिश्चयेऽनुमानाददहिःसत्वसिदिः, तथाहि जौवनप्रमाणबाषे गृहनिथमप्रमाणत्यापित- लिङ्गेन मरणानुमानात्‌ प्रमाशत्वाभिमतयेदयेरपि बाधा स्यात्‌ खृनियमग्राहकमानबाधे च निष्यरिपन्धि- जौवनप्रमारालिङ्गविगेषणजौ वित्वनिश्चये वदहिःस- श्रथ संश्रयक्रारणएकार्यापत्निसिद्धान्तरदखयं | “श्रनयो रिति देवदत्तः शतवषजोवो रेवदन्तोग्हान्यादृत्तिरिति निखयदयान्यतरलं एतवषेजो विलभरम-ग्हान्याटत्तिलभमदयान्यतर- afa श्रतवषेजौविल-गदहान्याटत्तिवोभयविरोधनिरूपका धिकरण विगरेथक-शतव्ेजौ विवप्रकारकज्ञानटृत्तिवे सति तदधिगेयकन्टहा- न्याटृत्तिवप्रकार कञ्ानटत्तिला दित्यः, तदुभयविरोधनिरूपकलनतु तदुभवलावच्छिनप्रतियो गिताकाभाववल्न, यत्‌ तदुभवो विरोधनि- रूपकाधिकर एविगेवयक-तत्रकारकन्नानटत्तिवे सति तादृशाधिकर- एविगरेथक तप्रकारकज्नानटत्ति तत्तदम-तहमदयान्यतर त्ति थथा TMA गुणः TIAN गृण दतिनिश्यदयान्यतरवमिति वामा” ६६० तक्वविन्तामगौ क्वानुमानादेकप्रमारबायेवेत्यादितकंसदक्तात्‌ सामा- न्यतेदृष्टादेवानयेारेकं बाध्यमिति जायमानानुमितिः परम्परामरणक्ापकं विषयोकरेाति, न तु वहिःस्व- परम्पराक्षाधकवं जौवनप्रमाणं, तथाच सामान्यतादश्टा- देव एहनियमग्राहकवाधे जौवनप्रमाणल्लिङ्गविशेष- शजोवित्वनिश्चयेऽनुमानारेव वदहिःसच्छन्नानमिति कि- wag | नतु वहिःस्न्नानं विना जीवौ णहरषे- aa ब्रह्मणापि बाधितुम शक्यत्वात्‌ प्रथम वहिःसत्ल- Wa नतु गृहनियमग्राहकबाधानन्तर तत्‌ येन निष्य- रिपन्धिजोवनग्राहकान्नौवित्वनिश्चयेऽतुमानं स्यात्‌, न न्मे agar च व्याप्तिरिति भावः। यथाश्रुते श्तवषेजौवो देवदत्त दत्यच श्वभिचारात्‌ AQ प्रमालात्‌ बाधलस्य सामान्यतो दुवेचचाचच | “Aa सदशृतादिति लाघवज्ञानसदषता दित्यथेः."गहनियमग्राइकनाधट्ति गहान्याटत्तिलनिश्चयस्याप्रमालमिश्चये इत्यथः, “जो वमप्रमाएबाध दूति श्तवषेजोविलनिश्चयस्याप्रमाले cay, “टहनियमप्रमा- एति ग्हान्याटृत्तिलनिश्चयान्वितेन एतत्कालोनप्रागभावाप्रतियो - गिप्राणिते सति गषान्याटत्तिवविशिष्टग्टहासत्वेन लिङ्गनेत्यथेः, VATA मरणस्यानुमानप्रमाएसिदलात्‌, श्रमाणलाभिमत- योरिति शतवषेजोवो देवदत्तः परतवषेजोवौ देवदत्तोग्टह एवेति- निश्चयदयो रि्ययेः, बाधा स्यात्‌" श्रप्रमालं स्यात्‌, ए्रतवषनोवो अर्थापत्तिः | ६६१ ` प्रा्मिकवदहिःस्वन्नानमर्था पत्तिं विना । न च ग्रह नियमग्राहिणि quae जागरूके कथम्थपत्यापि वहिःखक्वक्तानमिति वाच्यं । तकंसहकारेणर्थापत्तेवल- वक्त्वादहिःसत्वज्नानमुत्याद्य रहनियमग्राहकमानबा- धादिति चेत्‌। Al तकंसदकारेण सामान्यतेादृष्टस्य ATA गृदनियमग्राहकवाधसम्भवात्‌, तस्माद्यथा- ततसंशयद शायां जोवनवाधे तन्नियमवाधस्यावश्यकत्वा- दिति तर्कानन्तरमेव वहिःसचन्नानमित्यविवादं, a4 कल्यनीयप्रमाणाभावे यथेक्तसं शथे TRA न सह कारितं गौरवात्‌ किन्तु नियमग्राइकवाधदारा वहिः --------- = देवदत्तोग्द एवेतिनिश्वयेऽपि Wass विवरस्य देवदत्त प्रक्षारकला- दिति भावः 'निष्यरिपन्योति श्रतिबन्धकासमवहितेत्ययेः, 'जोवन- प्रमाणात्‌" केन्रटदस्पतिकलादिनिष्टपरमात्मकजोविलयािनिख्च- यात्‌, जोविवनिश्चये' जौविलसिद्धौ, वदिःसतलानुमानात्‌' afe- सच्चस्यानुमानप्रमाएसिद्धव।त्‌, "एकप्रमाणबाधेवेति खदान्याटृन्तिव- निशचयखेवाप्रमालं स्यादित्यथ, “परम्परेति खर्ान्याटृन्तिलनिश्चय- faa, Hawa wastes, ae श्रप्मालमिश्चये, श्ञोवनप्रमाणदिति। वदिःस्वन्नानं विनेति देवदम्ते वदिष्टनिश्चयं ara, "बाधितुमिति श्रप्रमातेन निश्चितुमित्यथेः, खहमियम- निश्चयस्याप्रमाल हि वहिःस्लवति देवदत्त ग्ान्याटृत्तिलप्रकारकेलं ६६९ तश्वविन्तामणौ सश्वपरम्परासाधके सामान्यते लाधवात्‌ | न च सामान्यतेहृष्टावतार VTS नास्तीति वाच्यम्‌। भ्रनि- ङरिपैकवाधप्राप्तो द्येकवाधानुङरलकल्यनायां विनि- गमकस्तका मवति, न चैकबाधग्राप्तिः सामान्यतेदषट- विना | किच्च विरेधन्नानानन्तरमेकमप्रमाणशमिति यदि धौनौत्ि तदा प्रामाखसंश्यो न स्यात्‌ न साच्च जौव- नसंशयः हयारपि जौवनमरणनिशायकत्वात्‌। अथेक- , मनयेारप्रमाणमिति aa जनयित्वा सामान्यतेदृष्टसय afernea ग्टहान्याटृत्तिवाभावलादिति देवदत्ते तन्निखयल्याव- शकलादिति भावः। "बाधानन्तर' श्रप्रमालनिश्चयानन्तर, "तत्‌" देवदत्ते वहिःखचन्नानं। श्टहनियमेति रहान्याटत्तिलसंग्ये इत्यथः, जौ विलसंश्यकालोत्यन्नप्रामाण्संशयादितग्टदान्याटन्तिलसंश्यात्मक- कोटिदयोपथितिष्लादिति भावः । श्र्थापन्तबेशव्लादिति श्र्यापन्िजनकौग्तसख जौ विलसंश््यख गहान्याटन्तिलसंग्रये प्रति- बन्धकला दित्य, श्रलौ किकप्रत्यचसषामग्या मानवसामग्याः सर्वतो wager रहान्ाटृत्तिवनिश्चयस्याप्रमातयदसम्भवादिति भावः | 'लोवनबाध दूति जोविवभिखयण्छाप्रमाणे cae, "तज्नियमेति श्रतवषेजोवो देवदत्तोग्टहएवेति निणेयाप्रमालसयावश्धकलादिल्यधेः, “कर्पनोयप्रमाणाभाव इति कर्पनोयप्रमितिजनकताकेत्ययैः, ह- भिचमग्राहकद्वारेति रहान्यादत्तिलनिश्चयसख प्रामाणदारेत्यथेः, watater ९८१ पथैषसितत्वात्षज्लनितनियमदयसंशयाहितजौवनसं- शयानन्तरं त्कौवतारे बवहिरस्तौतिन्नानं जायमानं संशयस्य कारणत्वं व्यवस्थापयतीति चेत्‌ । न । यदैव fe विरूडा्ैग्राहकत्वं तकं विनाक्तमनिर्डारितैका- प्रामाशानुमितिमजौजनत्तदेव तकंसदटतं पुन- रनुसन्धौयमानं सृहनियमय्राइकप्रमाणमित्यतुमितिं ¦ वहिःसचत्तानानुक्रलां जनयति सहकारिपैचिभरैकः- स्यापि विचिचफलजनकत्वात्‌। न च जौवनसंशयान- +~ ~~~ ~~~ ~ ` शश्रनिद्धारितेकेति सामान्यतोऽन्यतरनिश्चयस्याप्रामा्छनिखयेत्यथैः, (एकवबाधारुकूलेति ग्टहान्याटृत्तिवनिश्चयखाप्रमाण्धानुकूलवदहिः- स्चकल्यमाया मित्यथेः, ^एकनबाधप्रा्निः सामान्यतोऽन्यतरनिखय- दाप्रामाण्यनिश्यः । ननु सामान्यतोऽन्यतराप्रामाण्निश्चयं विनैव ददमप्रमाएमितिषंश्यो यथोक्रलाघवतकंसहकाराइदिःसत्तनिशयं जनयिष्यति fa सामान्यतोदृष्टेनेव्यत-श्राह, (कश्चेति, “विरोध- mama’ विदद्धाथेविषथकक्नानानन्तर, एकमप्रमाणएमिति श्रन- धोरन्यतरदप्रमाणएमिति wife area, ‘act प्रामाण्ठेति, aernafiqa प्राक्दयो विरद्धायेविषयकलानुपयित्याम्रामाण्- भिचितप्रामाखकलान्यतरस्वाप्रामाणश्चाने ष तच च प्रामाण- मिश्वयेऽप्रामाण्डसंश्रयादिति भावः। ननु मा श्रत्‌ प्रामाणसंश्यो- Hanae safe भविवयतोत्यत श्राह, न खो- ६९६४ तत्चचिन्तामशौ न्तर तद्सुसन्धानमसिद्ं एहनियमग्राहकस्य जौवन- ग्राहकविर्ाधै ग्राहकत्वं विना वहिःसन्चकल्पनेऽप्य- बाधप्रसङ्गात्‌। WT यदि पयैवसन्रमपि प्रमाणं पुन- Tawar सहकारिविशेषात्‌ फलान्तरजनवं तदेच्छा द्रव्याश्चिता कायेत्वादिति सामान्यते दष्ट व्या्चितत्वानुमितै पश्चादषटद्रव्यटत्तित्वबाधे व्यतिरेकि शात्मसिदिरिति भज्येत अष्टदरव्यटत्तित्बाधसदश्टतात्‌ सामान्यतेदष्टादेव पुनरनु सन्धौयमानात्‌ तत्सिङेरिति A tn ~--------------- चेति, दयोरिति जौवनयाहकप्रमाए-ग्टदहान्याटत्तिलग्राहकप्रमाण- यो रित्यथेः, “जोवन-मरणेति, aca मरणएनिमीद्यगटहान्याद- frat, जो विल-ग्टहान्याटत्तिलनिश्चयोपखितलादिल्यथेः, तथा चाग्टरोताप्रामाकजो विलनिश्चयसन्लात्‌ कथं तद्य दति ara ददमापाततः यच इयोः प्रामाण्ं प्रवे न निशितं aa सा- मान्यतोदृष्टं प्रति प्रामाण्संश्यादिसम्भवादिति se) नन्वेता- वता भवलप्रामाण्छसंग्यात्‌ पूरवे सामान्यतोदृष्टाभावः तथापि तस्यानयोरेकमप्रमाएमिति sma जनयिवा विनाशात्‌ तत्न नितप्रामाण्छसंग्रयाहितजो विसग्रयानन्तरं तर्कावतारे वहिरसौति ज्ञानं स्यात्‌ तच्च जो विलसं्रयस्य कारणएतादित्या शङ्ते, श्रयति, "पय्येवसित्तलात्‌" विनाशात्‌, “नियमद्रयेति निश॒यद यप्रामाणख- “ (१) विरदाययाहकतवानुसन्धानं fafa क wo | eufafe i ` ` ९९४. चेत्‌ । न। अनुमितेर््यापकंतावच्छेदकप्रकारकत्वनिय- मेन तत््रकार कब॒डव्यतिरेकिसाध्यत्वात्‌ व्यतिरेकिणे- ऽष्यन्यच AAA TIAA AAT STAG | AEG. च देवदत्तो जौवन-मरणन्यतरप्रतियेागौ प्राशित्वाम्म- इदिति सामान्यतेदष्टं लाघवसहकारेण जोवनप्रति- थागित्वं विषथौकराति तथाच लिङ्गविशेषणनिश्चया- संग्रयाहितेत्यथेः, “श्रनिद्धारितेति सामान्यतोऽन्यतरनिशयस्याप्रा- माण्ालुमितिमित्ययेः, “पुनरिति जोवनसंग्रयानन्तर पुनरतु- सन्धभौयमानमित्यथैः, "विरद्धाथेग्राकलं विना तजन्ना्गं॑विना, 'वहिःसत्वकण्यनेऽपोति, षष्यऽथं सप्तमौ, शश्रवाधप्रसङ्गादिति बाधः" शरस, तद्‌ भावप्रसङ्गात्‌ सत्वप्रसक्गादिति यावत्‌, तदनुसन्धानं विना”, Tere श्रतुभवसाकिकमिति भावः | “पयवसन्नमपोति विभि- एमपोत्यथः, “्रष्टद्रयटत्तिववाध दति श्रष्टद्रयदत्तिलाभावनिश्चय- cae, व्यतिरेकिणेति war श्रष्टद्रयातिरिकद्रव्यािता श्रष्ट- द्रवयानाभरितवे सति गृणएत्वादिति व्यतिरेकिणेत्यथेः, (तस्िद्धेरिति sex पतिरिक्रद्रयसिद्धः सन्भवादित्यथेः, (तस्रकारकेति श्रष्ट- दरवयातिरिक्रद्रयलप्रकारकेत्ययेः | ननु लाघव-बाधसहकारेण या- पकतानवच्छेदकमपि प्रकारौभ्रय भासते ईश्वरानुमानादौ तथा दभरनादित्यत श्राह, व्यतिरेकिणोऽपौति यतिरेकयाश्िन्नानखा- fer: । ननु विरुद्धार्था हकलतवप्रतिसन्धानं विना afer 84 ६९१ तत्चचिन्तामणौ द्शुमानादेव वदहिःसस्वसिदहिः। अथ लाधवसाचि- ष्यात्‌ सामान्यतेदष्टस्यापि विश्रेषविषयत्वात्‌ नियम- ग्राहकप्रमाोत्यापितलिङ्गकमर शानुमानेन जौवन- भ्राहकस्येव सत््रतिपक्षत्वम्‌ एकेनापि भूयसामपि प्रति- बन्धसम्भरवात्‌^। न च तकात्ामान्यतेादृष्टस्य TITS, व्याप्ति-पश्षधम्भैते हि बलं तच तुल्यमेव न्नातं लाधवाणय- तवस्य विगरेषमाचरपणेवसायकत्वेन व्याप्िप्राहकत्वस्य निशयस्यासत्वमेवासिद्धं तस्य पुनरनुसन्धानं विनापि यथोक्त सामयो प्रभवरसश्रयानन्तर लाघवावताराददहिःसत्तनिखयस्यानुभवसि- इलादित्यखरषादादह, ‘aft चेति, “सामान्यतोदृष्टमिति ata संश्रयानन्तरोत्यश्नमित्यथेः । न च प्रामाणिकप्रतिसन्धानाभावेऽपि ययोक्रसामयोप्रभवसंश्यानन्तरं वहिःस्नासिद्धेर्थापन्तिर तिरिच्यते दति वाच्यं । केष््रसितटस्पतिकलख्य चटारिसाधारणएतया प्रामाणिकलोपस्ितिं विनापि यथोक्रषाममोघटकस्य शब्दलनिश्चय- दवासश्वादिति भावः । णविग्रेषविषयल्रादिति जौोवनलप्रकारेण शवनविषयकलादित्ययेः, WT श्रन्यतरलष्टपेए ोवनविषयकले भरणागुमामेम म anfaqe: सम्भवति भिश्प्रकारकलेन विग्रेषक- लाभावादिति भाषः | ^नियमयाइकप्रमाणेति गदान्याटत्तिलमि- सयनिशितलिङ्गपरामगरनेत्यधेः, aq दे वदन्तोग्टतः शान्याइत्तिल्े (९) प्रतिषेधसम्भवादिति घ | अथां पत्तिः | १६ तुल्यत्वादिति चेत्‌, तदि पक्षधमोतावलादिथेषसिदिः क्षापि न स्यात्‌ स्वव सामान्यमुखप्रहत्प्रमाशस्य विशे- UAT AAAI सत््रतिपक्षसम्भवात्‌, भ्रप्र- येजकत्वान्न विपरौतसाधनमिति तुल्यं नियमग्राहक- स्याप्रयोजकल्वात्‌ HAAR तु सामान्यतेादृष्स्य ज्याति;शखाद्यथाथेत्वमेव विपक्षबाधकं व्यात्तिग्राहक- = -----* "~ ------ - ---~-~-~-----~--~--*~------~ -~-----~ a re ~~न सति गहावस्यानस्याप्रामाणिकलादित्याकारकमिति भावः नोवन- ग्ाहकखेवेति देवदत्तः शतवषेजोवो केन््रशटस्पतिप्रामाणिकता- दित्यादेरेषेत्यर्थः, ‘anfaufaaafafa”®) 1 ननु जोवनयादकस्य केन्द्रस्य रस्य तिक ग्रामा शिकल-केवलप्राणिलादिषूपतया «| awa बलवत्वमित्यत श्राह, "एकेनेति, विग्रेषमाते नौरिलप्रकारेणए नोवि- लानुमितौ डतुनेनेत्यथेः, यसामपौ ति। "तरति, “विपेषपर्यवसान- दति लाघवादिषहकारेए विशेषप्रकारेणतुमितिजनन द्यः, ‘qantas पवेतो न पवेतोयवङ्किमान्‌ पवंतौयवद्किमदन्यलात्‌ दति सपप्रतिपचसम्भवादिल्येः, श्रभिसस्धिसुटघाटयति, श्रप्रयोजक- लादिति, श्रप्रयोजकलात्‌" श्रनुमितिप्रयोजकर्ूपशन्लात्‌ हेतौ पक्षधमेता निखयविरहात्‌ इति यावत्‌, न विपरोतसाधनमिति म पक्चधमेतावललभ्यविगरेषविरहव्यायवन्तानिश्चय इत्यथः, “तुद्यमिति, (x) रुतेन ‘aafarae’ cas (सव्तिप्रतिपल्तितत्वमिति कस्यचि ऋणपए्कस्य पाठोऽनुमोयत इति | ६६८ avifamtaat मस्ति तस्मात्‌ STATA SUTAS सहकारि विशेषात्‌ ` विग्रेषपरस्यानुमानस्य तददिेषविल छणम्राकप्रमा- शेन सत्मतिपश्षत्वम्‌। न च प्रमारविरेषेनास्य तकौ न सकारौति वाचयं | तकौनवतारे विशरेषप- रल्वाभावेनाविरधात्‌ तदवतारे तद्धिकबलत्वादेव gaat तकानवतारे सम्मतिपक्षस्य तदवतारेऽपि ____---- दहान्याटृतिलसख देवदत्ते जिग्धलादिति भावः | (नियमयार- केति VATA दान्या टृत्तिलनिश्चयसेत्यथेः, ्रप्रयोजकलात्‌ अनुमित्यजनकलात्‌, तच प्रामाष्डसन्देहादिति भावः\ aad AAA सति हासेन वहिःखत्वानुमितिरेव कथं सात्‌ गटहान्याटन्तिव- निश्चयवत्‌ लाघवसहकारेण उत्पन्नौ विलदिषयकातुमितेरपि प्रामा- ganda लिङ्गविगेषणएजौ विलसन्देहात्‌ व्या्ि-पद्धम्मेतानिश्चयविर- इादित्यत WE, 'जो वनयाइक्येति, “्योतिःग्ासाद्यथायेलमेव, ्ञोवनग्रारकस्य सामान्यतो दृष्टयः लाघवतकंसकारेण जौवनविष- यकस्य सामान्यतोदृष्टस्यः नविपचवाधकं' श्रप्रामाण्ययडे बाधक, व्याभिादकमस्तोति ज्ञो विललिङ्गकंव हिःस्ानुमाने व्यािवि- चिष्टपचधमेतानिश्चायकमस्तोत्यनयः, 'विगेषयाहकप्रमाणेनेति श्र- तुष्यबलेनेति ia) ररहान्याटत्तिलखय निश्चयासक्वेपि मरण `. ------~---- (x) सहकारिनियमादिति चर । (२) तदिगरेषविशक्तणविशेवमराहकमानेनेति घ | शर्थापत्तिः। ११६ तत्वं न faa) किष्देवमर्थापक्तावपि तदहिरषेन न सहकारौ स्यात्‌ | यदुक्तं मरणकल्यने शतवर्षाव- च्छिन्नजौवी ह रवेत्यस्यापि बआधदति तच विशि- वाधा न विशेष्यवाधात्‌ मरणेऽपि जौवौ एह एषे- त्यस्य विशरेष्यस्याबाधात्‌ किन्तु विशेषणवाधात्‌ स ख शतवषजो वित्ववाध रव । विशेषणाभावायत्ता विशि- छटाभावेाऽष्यस्तौति चेत्‌। al विशेष्यवति विशिष्टा भावस्य केवलविशेषणाभावातसमकत्वात्‌ वििष्टस्याति- रिक्स्यानभ्युपगमात्‌ | ne A EE EL EA NS A AN - ~~ ----------- ~~~ argaa watacfya एव प्रतिबन्धकः स्यादित्याशद्ते, न "af, श्रमाएविरोधेनः प्रमाणन्तरविरोधेन मरण्व्याप्यलेन मेयवा दि लकचणयत्कि्िद्धर्मान्तरस्य निश्चयेन प्रतिबन्धेनेति यावत्‌, यद्यपि मरणव्यायवेन यत्कि्चिद्धरमान्तरस्य निश्चयो न ay, तथापि wa तदवतारस्तज्रार्थापत्तिरायाखयतोति भावः । 'विगरेष- परलाभावेनेति विग्ेषप्रकारकानुमितिजनकलाभावेनेत्यथेः, श्रवि- रोधात्‌" मरणव्यायवन्तानिश्चयस्याप्रतिबन्धकलात्‌, (तद धिकबल- लादेषेति तदपेचया सामान्यतोदृष्टस्याधिकबलवादेवेत्यैः, TAY ay प्रामाण्षंश्यादिति aa) श्रन्ययेति तकंस्याधिकबलला- सन्यादकवे इत्यथः, (तद्धिरोभेनेति वहिः्वाभावव्यायतेन यत्कि- धिद्शमेनिखयस्य प्रतिबन्धकलेनेत्ययः, ‘faderaaa:, वहि- {७० तक्वचिन्नामणौ अन्ये तु शतवषजौवौ देवदता जौवौ एह रव, ae नास्लौतिप्रमाशेषु हयेारविराधेऽपि वृतौयमादाय विरोधन्नानमसि तब stat रह एवेत्यप्रमाणघरटित- प्रमाशदयविराधन्नानजनिताप्रामाणयसंशयाहितजनोौव- नसं श्यात्‌ प्रमाश्येारविरेषोपपादकमप्रमाशविराधि afead aed यथेक्तसंश्यस्यायमेव खमभावेा यदस्तुगत्या sone तदि रोधि कल्पयति विराथषट- क्न --------~-----~--------- सत्वाभावव्याणतेन यत्किशिद्धशरनिखयसत्वे वहिःसलनिशुयाभावे इष्टापत्तेः मयापि तदानौ तदनश्युपगमादिति ध्येयं । बाधः, श्रप्रामाण्ठं, ‘aa विणिष्टवाधः तद्मतिपाद्ं विशिष्टविषयक- mana, ‘a विगेयबाधात्‌” न वि्रियाभाववति विषे प्रकारकलात्‌ न गखदान्याटृन्तिलाभाववति गडान्याटत्तिलप्रकार- कल्ादिति यावत्‌, श्रवाधादिति रान्यादृत्तिलां र बाघासमभ- वादित्यथैः, “किन्तु विगरेषएवाधादिति किन्तु श्रतवषेजौविला- भाववति गशतवर्षजोविलप्रकारकलादित्यथेः, धभरिणि fafrew yaa विशेषणस्यापि प्रकारलनिथमात्‌, श्रत एव गुएन्यववि- शिष्टसन्नावान्‌ गुण दत्यस्याणप्रमालं गुणे विशिष्टसत्तायाः प्रकारले गृणान्यलस्यापि प्रकारलादिति भावः । शश्रतवषेजो विलबाध एवेतिं शतवर्षो विलाप्रमालमेवेत्यथेः, तथाच निखयद्रयस्याप्रमालदयक- war नास्तोति भावः। गविगरेषणभावायत्त इति, तथाच विशिष्टा equine: | १७६ कस्य वस्तुगत्या अप्रमाशत्वमेव विनिगमकत्वमिति,* AEA, अ्प्रमाणस्यापि प्रमाणत्वेन च्रानात्‌, तकौदि- भिर्विंेषदशनं विना यथोाक्तसंशयानन्तर वहिरस्तौति भानमसिङ्खमतान फलबलेन तथाथापल्तिक्पनं | किञ्च aa स्थिते वहिःस्थिते ताहशसं शयादेव --------------~ * ----------~ eee, भाववति विशिष्टपरकारकलरूपाप्रमालद्रयकस्यनापन्तिरिति ara | भविगिष्टाभावसेति विशिष्टाभावव्यवहारविषयस्येत्यथेः, शदमापाततः विशिष्टाभावस्यातिरिक्रस्याभावेऽपि विशिष्टं नासतो तिप्रतेत्या वि- शिष्टस्य प्रतियो गिलावगाहनादिगरेषणभावसखेव विशिष्टप्रतियोगि- कलाभ्युपगन्तयलात्‌ विशिष्टप्कारकलरूपाप्रमालमादायाप्रमालदय- कश्पना भवत्येवेति ध्येयं । यदि गरान्याटत्तिव-शतवषेजौवितयोः संश्रया विगेषेऽपि जो- विलोशपाद्‌कं वदिःसत्वमेव wey न तु रडान्याटृत्तिलो पपाद कं acufaaa तकौ विनिमक उच्यते तदा वत्छतादेव देवदत्तो जोवन-मरणाद्यन्यतरप्रतियोगौति सामान्यतोदृष्टात्‌ जोविलं fay- विग्ेषणं निश्िद्यानुमानादेव वहिःसच्वक्नानं सादिति वया वाच्यं, न चेवं, किन्तु यथोक्रसंश्यस्यायमेव खभावो निश्चयं विनापि धक्षिंणि वस्तुगत्या श्रवाधितक्लं यत्तदेव कल्पयति न ay बाधितल्रमिति कल्पनेति केचिन्मोमांसका वदन्ति, तन्मतमुपन्यसति, wa विति, MA we एवेति श्तवषजौ वित्रे सति गटहान्याटतन्तिरित्यथेः, (९) अपमायमेव विनिगमकमिति घण | १७९ तज्चचिन्नामणौ fered गृदसश्वं मर ष्च करूप्येत कस्यचित्‌ कचि- CYA श्रप्रमाणत्वात्‌ अथापक््याभासञवं न स्यात्‌ | दूति ओौमहङ्गापाध्यायविरचिति तश्चचिन्तामशैा अनुमानाख्यदितौयखण्डे संश्यकरणकाधे पत्तिसि- दान्तः १ oy नास्तोति ग्रतवषेमथे Ze नालोत्ययेः, भ्रमाणषुः निखयन्र- येषु, (दयोः maaan विलनिश्चय-ग्रतवषेमये गद्ासत्चनिश्चययो afte परस्पर विरद्धाथं विषयकलाभावेऽपि, "विरोधन्नान- aa इतीय विरुद्धायविषयकवन्नानमसतोत्यथेः, ‘av तस्िम्‌ ज्ञाने सति, श्रप्रमाणएघरितेति शरप्रमात्मकनिश्चयघरितेत्ययेः, स्रमाणदयेति विरद्दयेव्यथैः, "विरोधश्चानेति विरुदधाधंविषय- etek, श्रमामाण्छयंग्येति देवदत्तः शतवषजोवो ग्रतवर्षजोवौ देवदन्तोग्टह एवेति निश्यदयनिष्टाप्रामाण्यसंश्रयेत्ययेः, श्रमाएयोः प्रमाद्मकनिखयदयोः, शश्रविरोधोपपादकः भ्रमलाभावोपपादक, श्रप्रमाएविरोधि' श्रप्रमात्मकनिञ्चयविषयविरोधि, तदिरोधि कश्ययतोति तदिषयौग्तस विरोध्येव कल्पयतोत्येः, "विरोध चटकस्य, विरद्धाथैविषयकलन्नानघटकख, श्रमाएवेन श्ानादिति | परमाणलेन नि्यसावा दित्यः, 'फलवबलेनेति तकं विनापि वहिः- सचवन्नानोत्यन्तिबलेनेत्यथेः | दूति ओरौमथुरानाथतवंवागोध-विरदिते तलचिन्तामणिर हो अनुमानाख्यद्ितौयवण्डरहे संसयकारणकार्थापत्तिषिद्धान्तर हं । | १०९ | अथानुपपत्तिकरणकाधा पत्तिः | स्यादेतत्‌ मा भूत्‌ संशयः करशमथापन्तावनुप- |पत्तिततु स्यात्‌ तथाहि जौवौ देवदत्ता ae नास्तीति चाने सति वहिःसच्चं विना जोवतेणहासच्वमनुपपन्न- भानानन्तर वदिरस्तौति धौरस्ति तषान्वय- तिरेकाभ्यामनुपपत्तिन्नानं करणम्‌ | न च देवदन्ना रसि विद्यमानत्वे सति हासच्वात्‌ घटवदित्यनु- अथानुपपरत्तिकर णकाधापन्निः । संश्रयकरणकार्थापत्ति निराशत्यानुपपत्नतिकरणएकार्थापन्निमा- ण्डे, 'ादेतदिति, लुपपन्तिरिति ण्डे नास्तोति शान ‘fires, जोवतो wereafata जो faafafirs ग्टहास्त्वमित्यथेः, प्यातनिमभवेति, -व्ात्िप्रभवात्‌' सामान्यतोव्यातनिप्रभवात्‌, श्रलु- = देवदन्तोवदिरसि fanaa सति ग्टहाषला- feat, प्व ead सति तद्रहासलात्‌ ag -सज्नितिविगरेषतोयािरिदानौन्‌ु सामान्यतोयािरिति भेदा- fram: | विगरेषव्यातिमूलकमनुमानं दूषयति, हेतु-साध्ययोरिति हेतु-साध्वयोरित्यधंः, सामान्यतोया ्िमूलकमतुमानं दूष, धति, शशामान्यत दूति, ्रतुमाने' श्रनुभितिकरणे, उपसंहततु" 85 | {७३ arafenraat मानादिद्यमानत्वे सति aa यन्नासि तदन्यरैशे तदसि यथा गह एव केशेऽसन्नहं मध्ये तिष्ठामौतिव्यापि- प्रभवानुमानादा afeawfad: किमधाप्येति वाच्यं । हेतु-साध्ययाः सदचारान्नानदशायामनुप- पर्िन्ननि;ऽपि वहिःसचन्नानात्‌ सामान्यत व्याप्ति चानुमाने उपसं हर््मशक्येति तदन्धदेशसिदिरथा- पत्येव ननु भविन शहासत्वमनुपपन्नं किं देवदत्त- afead विना, उत वहिःस्वमाचं विना, नायः प्रवेश्रयितु, श्रशक्धाः समान्यसुखो यािर्मातुमितिकरएमित्य्थः धत्व-तत्नयोरनुगतयोरभावात्‌ सामान्यतो व्या्नेरभावादिति भावः। ‘azazifa गदान्यदे शस्वसिद्धि irae: | ‘marnnafeta प्रतियोगिन्नानं fan यतिरेकन्ञानासम्वादिति भावः। मन्व्थापन्तित एव तप्मरतोतिरतोऽर्यापन्तिरावश्यकौत्यत- श्राह, शश्रयापत्तित इति, “न्योन्याश्रय इति श्र्थापत्तितल्तप्रतौतौ तेम fan मानुपपल्तिज्चानमनुपपत्तिन्नामेऽ्थापन्निरित्यन्योन्याश्रय- इत्ययः, स्ोक्रदूषएे खण्डनसन्पत्तिमाह, (तदुक्रमिति, “यतोऽन्यल- fafa, "चतोऽन्यव' यस्य afata:, तत्‌ सिद्धेः" तस्य सिद्धेः, “श्रर तैद सिद्धेः" एतेद्रतिरेणेदमलुपपननमिति न्नानाखिद्धैरिव्ययेः। afe- शष्वमाजेपरेन यावद दिःस्लं, वदडिःसत्ननावच्छिशं वा, नाद्य ta त्याह, “शरन्यदौयेति, मागध इत्याह, "वदिःसत्वमाजेति afyawer- mrutufin | १०५ प्रथमं देवदत्षवहिःसच्ाप्रतौतै^ तेन विनेदमसुप- wafafa ज्ञानाभावात्‌ प्रतौति वा faraway अधोपत्तितरव तव्मतौतावन्धोन्याश्रयः, तदुक्तं यते- suet afer तदसिदैरिति | नान्त्यः अ्न्यदौय- वहिःसश्वत्नानं विनानुपपत्यभावात्‌ वहिःसत्वमाब्- सिद्धावपि देवदत्तवहिःसच्वासिद्धेश्चेति चेत्‌। at सामान्येन fe विनानुपपत्तित्तानं कारणं सामान्या- | ub विशेषत्तानं फलं, तथाहि जौविने वेशिःसष््ं (Rede, “पय्येवस्यतोति, पकचधम्रेताबलादिति भावः। "तेन ety देवदत्तवहिःसत्ववरूपेण, “कल्यनाः gr, ^तेन दिनाः mera Rae विना, “उपपादकाभाववतौति उपपाद काभावब्या- पकौश्र्तःभावप्रतियो गिलमापाद्खेत्ययेः, श्रभावमातरमिति उप- पाथ्याभावमाजमित्यथेः, श्रतिप्रसङ्दिति केवलधूमाभावश्ानादपि । धुमार्थापत्यापत्तिरित्यधेः श्र्थापत्याभासेति यभिचारिण्थापन्ति- रेव न स्यादित्यथंः। ‘sa रोति, 'यतिरेकेः वभावे, ‘ary ्ापकताज्ञानं, श्रन्षयस्य' हेतोः, पचधश्नेवं' पलधमोतान्नानमिल्यर्धः, यािधोजन्यमिति व्यतिरेकव्याश्िधोजन्यमित्ययेः, ‘arafa श्रन्वय- .धातिप्रकारक-पचध्ताश्ानेत्यथे, “केवलाश्वयिनौति, तव मत- इति शेषः, साध्यवययायवेति सथ्यल्यान्वचया्िश्नानखेत्ययंः । Tye ब अ क्कः (१) बहिःसत्वासिद्धाविति we | ९७६ तस्वचिन्तामखौ विना गृहासत्वमनुपपन्नमिति त्रानं यस्य णास्य मनुपपन्नं तच afead कल्ययति नान्व देवदतश्च तथेति fag देवदते वहिःसक्छं aera इति देवदन्त- afead पणवस्यति, न तु तेन रूपेण कल्पना न वा तेन विनानुपपत्तित्नानं कारणं, यथा वहिमाषव्याप्ता- दमात्‌ पर्व्वते वद्धिसि्धिरेव पव्यैतौयवहिसिहिन तु पव्यैतीयत्वनैव धुमात्तत्सिङ्खः तेन रूपेण व्यापकत्वा- era” | अरथापपादकाभाववन्युपपाद्याभावनियमेा+ een amen err EC A A A ~ weet ere वमपि यच नान्वयव्या्षि्रहः वयतिरेकमातप्रतिसन्धानं | atm) म च तचाथंनिश्चय एव जनयित दूति वाच्य। FINA विरोधात्‌ | तथापि aay दुन दति न्यायेन, “Ahaha, “र वर्तमान दूति रदटत्तिवविशिष्ट इत्यथैः, देषदत्ताटन्तिलादिति adhe देवदत्तस्य तदनधिकरणला दित्यथैः, "वदिःसत्ल-ग्टह- निष्टाभावयोः' वहिःस्च-दटृन्तिलविशिष्टाभावयो, व्यधिकरणे मेति, हाधिकरणएदेग्रभेदस्यापि वरिःपदाथघटकलादिति भावः | नियतेति, श्रत एव गरदटत्तिदेवदन्ताभावोऽपि(? न य ग्ट माजटत्तिपदा्थं तस्य सचेनाव्यायतलादिति भावः । ननृपरि सवित भरमेरालोकवल्लादित्यच श्मिनिष्टालोकसंयोगस्य कथसुपरिदं संयोगसम्बन्धेन सविचनलुमापकलं पचाठत्तिलादव्या्ला्धत्यत श्रा (x) धुमव्याप्यलाग्र्ादिति we | (२) zeafuatuafgataemara दद्यः | अर्थापत्तिः | qos ऽतुपपत्तिे त्वभावमाषमतिप्रसङ्गात्‌ रवश्च व्यतिरेक- व्याप्तिमत उपपायाद्यतिरेकानुमानमुद्रयैव साध्यसिद्धः किमथौपच्या, तथाहि देवदता वहिः सन्‌ जौवित्वे सति गहासत्वात्‌ यन्नेवं तन्नेवं यथा ते दस्त वा। न चान्यव्याघ्यान्यस्य गमकत्वेऽतिप्रसङ्गः साध्या- भावव्यापकाभावप्रतियागित्वस्य नियामकत्वात्‌। न चार्थापत्तो सरूपसतौ व्याप्तिलिङ्गं नानुमान इति वाच्यम्‌। अनुपपत्तन्तानं विना कल्पनानुदयात्‌ WaT ST 'उपरौति, “उपरिसन्निदितेति सविदंयुक्तोपरिदे ्कलेनेत्यथेः, तथाच तजर श्मिः पचः सविदसयुक्रोपरिदे शकलं साध्यं उपय्यैव- च्छरेनालोकसयोगो हेतुरिति भावः। aq wha सति we निष्ठाभावप्रतियैःगिलमेव लिङ्गं भवतापि तज्निषठव्यतिरेकगयाभ्निज्ञान- खेवार्थापत्तिजनकलखोकारादित्याग्ङते, नापौति, 'लिङ्गमित्यनु- सश्ननोयं, श्ातुमशक्यलादिति, तथाच लिङ्गन्ञानाभावात्‌ म व्यातरिग्रहद्ति भावः। ननु सननिषष्टस्थले जौ विषे सति निष्टा भावप्रतियो गिलखछ वदिःखबयायलं टदौतं तदेषेदानों qa ऽन्यथा भवन्मतेऽपि यतिरेकव्यास्िन्ञानाभावात्‌ कथमर्धपित्निः, श्रपि च ग्टहनिष्टाभावप्रतियोगित्व न Bq: किन्त प्रतियोगितासम्बन्धेन ग्टहजिष्टाभाव एव इेतर््वाश्यः स च रेवद ्स्ासन्निषटष्टवेऽपि aye सन्निषृष्टतया ग्रहोतुं शक्य cant यापिगरहाभावेऽपि देवदन्तखा- सजिषृष्टतया न पचविगेग्यकपरामथेषमभव इत्या, शरत एवेति, १७९८ avefentarat VUTATAATHTATS | मेवम्‌। अब हि व्यतिरेक- व्या त्तिरम्बयस्य पश्धभ्नत्वमिति व्यात्तिधौजन्यमपि वहिःसत्वन्नानं नानुमितिः तस्या व्याप्तपश्षधम्मेता- MAMTA AAA | न ख साध्याभावव्यापकाभाव- प्रतियोगित्वेन पष्धम्भैस्य न्रानमनुभितिप्रयाजकं तशै- wuts वाच्यं | केवलाम्बयिनि तदसम्भवात्‌ तद- ee nt ण 9 "ननन ey ten nd aaa च वयतिरेकव्यात्भिसमरणं we जोविनो Zaeneraa- fagay श्र्थापन्तिष्ेतुक इति भावः, श्ब्दातुमानादिकश्च न साबवै- . जिकमिति इदयं । श्टहनिष्टाभावयोश्नानमिति, देवदन्तस्मरणेव्यपि ` बोध्य, श्रभावप्रद्ययातुरोधेन तस्यावश्चकलात्‌ परामशः । व्या्भि- ज्ञानानन्तरमिति वद्धियात्तिरिति सरणानन्तरमित्यथेः, सम्येमा- णेति पटत्तिधमखरण दिव्यधेः असन्निहृष्टपचस्यख इति शेषः, 'इक्रन्यायेति विश्रेव्यस्यासन्निहृष्टलेनेत्यथेः | शूमोवङ्धि विनेति, व्यभावव्यापकोताभावप्रतियोगो धूम इति वयतिरोक्ाशिन्चाना- fame, ‘quart धूम दति वह्मभावव्यापकोग्धताभावप्रतिधोगौ भूम दति चदा waa इत्यथः, “श्रनुपपत्तिभ्नानं विमा" afata- arf विना, ‘ard? wae, "तदानुमानमिति, यदा तु वअतिरेकान्यव्याद्युभयप्रतिसन्धानं wana विश्नानबुभ- aaa श्रनुमितिलादेरसमकते जातिलाभावात्‌ फलबलादेव सामग्ध वा wary प्रतिबन्धकलं aed इति भावः। “त्रथापोति, ‘aw वङ्धिनानुधूमादिल्यच, 'निदिधेति व्यातिश्राममेदेन जिमिधारुमिति- शर्थापजिः। eet पेश्चया साध्यव्याप्यतवश्नानस्य TITS | अथ व्यतिरेक- सष्घाराद्ेतारेव व्यापद्यते" रवश्चान्वयस्य व्यति- रेकस्य उभयस्य वा सषहटचाराद्वाप्तिग्रहवैविध्येऽनुमान- चविध्यम्‌, wa रव धूमे द्शविध्रषेऽन्वयौ व्यतिरेकौ अन्वयव्यतिरेकौ चेति चेत्‌, अरस्तु तावदेवं तथापि ओविदेवदत्ताभावोा णहे ada न afer लिङ्ग“ देवदत्ताटत्तित्वात्‌ वहिःसश्व-एहनिष्ठाभाव- ` योब्येधिकरणत्वेन नियतसामानाधिकरण्यरूपव्याश्य- भावाच्च, उपरि सविता मूमेराखाकवत्वादित्यव मूमेर- परिसन्निहितस्विद्कत्वेनातुमानात्‌ । नापि रह- निष्ठाभावप्रतियेगित्व तत्मतियागित्वस्य देवदत्त धम्मेतया तद्सन्निकपं MATT न्नातुमशकयत्वात्‌, अरत- eee SAT TA, परन्तु भवता यद्यतिरेक्यलुमितितया श्रभिमतं तदवमस्माकमर्थापन्तिरितिग्रेष दति भावः। यतिरेकगाक्निमिति ` व्यतिरेकनयािज्ानं स्कारव्यासाचयेत्यथेः, Sean: दवदन्ता- भावनिखयः, "वहिःसत्वं कर्पयतो ति वदिस जिश्चाययतोत्यथेः, न तु यतिरोकपरामभेः विगेगयोश्तदेवदन्तासन्निक्धण परामर््रा- सम्भवादिति भावः। दे देवदत्तखाभाव दति देवदन्परतियोगि- (९) दृष्यत इति क०, Be | (९) afqrart अङ्गमिति कर, खण | gee तत््वचिन्तामयौ रव विशेष्यासन्निकर्षाष्तौयलिङ्गपरामशाऽपि न प्रय au) न च व्यतिरेकव्याति-खृहनिष्ठाभावये््नानं सह- qatar मनसैव जन्यत इति वाच्यं | सष्टकारि ण- रव मानान्तरत्वप्रसङ्गात्‌। अथ व्यात्िन्नानानन्तरं सयेमाणधुमात्‌ कथमनुमितिः उक्तन्यायेन तचापि लिङ्गपरामशभावादिति चेत्‌, न कथश्वित्‌, कथं afe वद्धन्नानं पक्षधम्मेधूमस्मृतिसहितात्‌ yar वहं विना मास्तौत्यनुपपत्तिन्नानादिति गहाण, अत एव दश्य- मानेधूमेा विं विनानुपपन्न इति यदा त्तायते तदा्थौपत्तिरेव यदा त्वनुपपत्तिन्नानं विना व्याप्यत्वेन प्रतिसन्धौयते तदानुमानं त्वयापि तच विविधानुमान- watt तसाद्यतिरेकव्या्िमुपजौव्य जौविदेव- zara वहिःसत्व' कल्पयति | उच्यते। देवदत्ता- सन्निकर्षेऽपि तस्य खहनिष्ठाभावप्रतियेा गिन्वं प्रत्यक्षेण कोऽभाव इति प्रत्यचमित्य्थः, श्रन्यया षषटयथेप्रतियो गिलस्य संसगे- विधथा भानात्‌ लिङ्गतावच्छेदकौष्ठतप्रतियो गिवानुपशितौ कथ- मनुमानं न स्यात्‌ । न चैवं यच नेह देवदत्त दति संसग विधयेव प्रनियोगिलभानं तचानुमानासम्भवादर्थापत्निरिखतदति वाच्यं | श्र्थापन्तावपि वदिःस्वं॑विना ग्टेहनिष्टाभावप्रतियो गिवस्यानुप- लोधििगेमिकेति प्रतियो गिललावच्छिन्ञप्रतियो गिलोपलिति विना अथा पाततः । ` श्छ द्यते तथाहि ae Sagres इति अत्यं देव दं षष्यधेष्ाभावसम्बन्धं प्रतिय गित्वशछशं Wwe यति सम्बन्धन्नानस्य सम्बन्धिदयविष्रयत्वात्‌, प्रिया. गिन सममभादस्य सम्बन्धान्ताभावात्‌ शहनिष्टाभा- वप्रतियेगित्वे = nares सृतव्याप्ितैशिच्छमप्र प्रत्यक्षेण सुग्रहम्‌ । न च टेवद्सविशेष्यकरं वहिःस्व- च्याप्यखहनिष्टाभावप्रतियोगितवज्नानं नासति वाच्यं पशष तिलिङ्गपरामशमाचस्यानुमितिजनकत्वात्‌ श्- धिकस्य गरवपराहइतत्वात्‌। श्रथवा अनतिप्रसक्तसह- ~~ तेना्यांपत्यनश्युपगमादिति । नसु देवदन्तपरतियो गिकोऽभाव- दति मत्य्स्य देवदन्तविषयकवे मानाभावः देवदन्ं साचात्करी- मोत्यनुग्यवसायाभावात्‌ श्रभावं साचात्करोमोत्यनुव्यवसायात्‌ किक तरथवहितपू्वेवन्निखार णरदेव देवदत्तो विषय द्यत श्रा इ, सनन्ध- WY सम्नन्थिदयोपखितौ सत्यां सम्बन्धप्रत्यचसेत्यथः, श्रन्यथा संयोगो नासो्यादिग्ाब्दादिजागे agar सयोगवदिति यशे गुण दति मत्ये च यमिचारापततेरिति धेयं । न देवं देव- दत्तं न पश्यामि किन्तु तदभावं गेहे इत्यनु्वसायः कथं सङ्गच्छते दति वाच्यं । we शौ किकविषथलाभावविषयकलादिति ara: भसु CHIN -एव सम्बजिवद्यं विषयः प्रतियोगिलनतु न freien भावयोः TAT Ke wR, HMA, “RATT 86 “Ge avaferiteat aifmraads सतदेवदत्तविशेष्यकस्ततौयलिङ्ग- | परामशः यथाच न सहकारि मानान्तर तथापपादित- मधस्लात्‌। ननु मयुर; प्वेतेतरे न व्यति wala चेतिन्नानानन्तरं waa इत्यतौति ज्नानमल्ि, न च व्यतिरेकिशस्तत्सम्भवति, पव्वैतनत्यस्य साध्यस्या प्रतीतै व्यतिरेकव्या्यनिरूपणत्‌। न च पव्वंतदत्याप्रसिदो तेन विनानुपपत्तिप्रतिसन्धानमपि नेति कथमधापत्ति- रपोति वाच्यम्‌। अधिकरणं विनानुपपद्यमानं द्यं प्रसिद्ाधिकरणबाधसदरतं प्रसिङ्धेतरमधिकरणं कल्प- eet a ~~~“ fafa xefay नासति प्रतौतेनियामकसबन्पान्तराभावादित्यधैः तथाच सव्नन्धान्तरेण दरदमिह नास्तोति प्रतीत्यसन्मवात्‌ प्रतियो- fra सनन्धलमावश्छकमिति भावः। यथाश्रुते एककाल नेलादेरपि सम्बन्धान्तरलेन सम्बन्धान्तराभावादित्यसङ्गतेः | "पचदत्तो ति, तथाच लिङ्गविशेयकपरामशे vara इहेत्रिति भावः। श्रधिकख' पचविशे- ware | ननु गटहनिष्ठात्यन्ताभावप्रतियो गितखापि देवदत्तधै- तया शअरसन्निषृष्टलात्‌ तदिगरेयकोऽपि चाचुषः परामगीऽसम्नवौत्य- सूरसादाह, “श्रयवेति, पूर्वीक्रदोषविरहायाह, 'यथाचेति, ‘wla- aq इति waa दतरोयस्मादिति बहनोहिः, तेन न सन्वनामकाय, मथर नृत्यस्य नित्यं साधिकरणएलं विना श्रतुपपन्षमिति wi भरद्धाधिकरणएवाधसहकारेण मयूरः THA गृ्यतौति we अन्‌- र्थापत्ति 1. | CSE. यतौति चेत्‌। न । wast साधिकरणं लत्यतवोदिति सामान्धतेदृष्टं प्रसिद्वाधिकरणबाधसषशटतं प्रसि तरं पव्वतमधिकरणमादाय ल्यक्नानं जनयति। यदा पव्वेतेतरे न इत्यत तिशब्देन दत्याभावबोधानन्तरं मयूराचत्यतोतिशब्दाज्लायमानं wa wal. गाचरयति प्रसिङविग्रेषबाधसदरतसामान्यन्नानजन- कप्रमाणस्य afagat परव्वेतमधिकरणविग्रेषमादाय प्वानजनकत्वनियमात्‌। अत रवानित्यक्नानबाधान- न्तर क्षित्यादौ च्नानजन्धत्वं सिडनित्यत्वमादाव यतोति waren, शश्रधिकरणं विनेति, श्रनुपपदमानंः श्रनुप- waa ज्ञायमानं, “Fey नृत्यनित्यवमित्यथेः । न्याभावबोधान्‌- न्तरमिति पर्वेतेतरनत्याभावबोधानन्तरमित्यथैः । ननु सामान्यतो goa साधिकरणएकलानुमितावपि wae नत्यतौत्येवमाकारकनुद्धिनै faga भ्ुभितेवयांपकतावच्छद कमरकारकलनिवमात्‌ एवं mat नृत्यतोति शब्दात्‌ प्वेतेतराधिकरणकनत्यबाधमहकारेण न्य- विशेषसिद्धावपि नृत्यस्य पव्बेतटत्निवं न सिद्धं तदुप्थापकपदा- भावादिति, मेवं, गुरुमते दतरवाधसदहकारेण पदाहुपसितमपिं प्राम्दबोधे प्रकारौश्वय भासते दति तन््मतेनेव तकतनिराकरणात्‌, खमते लाह, “वदेति, श्रन्वय-यतिरेकौ wae] गोचरयतौत्यलु- ष्यते | न चेवं मयूरः पववत नृत्यतौति मयुरविेथकप्तौ तिने खात्‌ (ee atafeaend feeapfrenerat: | यदा अयुरशेयं wae fear wa पेरववेतेतरानधिकरशत्वे सति साधिकरशत्वति वरवयतत्वेदितयन्यय-श्यर्तिरिको, च्रथवा यः सम्भावित- लदितरारेत्तिः सम्‌ तदतिरिक्त्टत्तिने भवति सः नदुततिमेवतीति सामन्येन यत्तदथेन्तभोवेन ae waa पव्थेतरेत्तित्वं सिद्धाति। रवं पौने देवद दिवा न gen इत्थवापि श्रप्रसिङराजिभाअनसाध्य- Para राचिभाजनमादाय सिद्धति | अथ यथा wart पौन इत्यवायाग्यतान्नानं तथा पौन दिवा इति वाश्य। उक्नानुमाम्‌ एवं मन॑सा तदुपपत्तेरिति ara: | सभ्नाकि- तेति, ‘waa’ योग्यता, तिन्‌ तदितरस्िंखच व्तमानयोग्यः, योग्यतावश्डेदकश्च sarees, तथाच टृत्तिमच्वे सतोति फलि- are) मनु पौनो देवदत्तो दिवा न ae शति भ्नामानन्तर tee tear विमा च्रनुपपक्ञमिति era दिवाभोजनवाधसदहतात्‌ Pastas भुङ्के इति श्वानं भयते तत्रातुमाना्यसममवादया- afafcen शत्यत श्रा, एवमिति, ‘aca इति श्रपरसिद्धराभि- भोजगदेवदन्त Tae, भोजनसाध्यपोनलश्ञागमिति, दिवाभोज- लवाधयदहतमिति शेषः, 'राजिभोजनमिति राजिभोजनारमिति लनयतोत्यथंः | SATA MEHMET शुतार्थापकिं aha waraned, ्रयेति, न योग्यताज्ञानमिति, तसतेऽन्वयप्रयोजक- werent | श्ण म॑ शुक्त इत्यजापि दिवामाजनस्व वाधायेोग्यताषद- करानिमेाजनस्याप्रतौतेः sat योग्यताधटकापखितिं विना अन्वयमलभमानमिदं वाक्यं योग्यताधटकः- राचिभेजनेपपादकं रावौ मुडःक्त इति वाकयं wer fart तेन सष्ान्वययेाधं जनयति ; न चैवं लाघवा- दराविभेाजनमेव कल्पयितुं युक्तं, शब्दौ याका शब्देनैव प्रपुय्यतदतिन्धायेन शब्दोपस्थापितमादाय शब्दस्यान्वयबेधजनकत्वात्‌, रवश्च भ्रयमाशण्ब्दस्या- ere योग्यतालेन पौनलान्वये भोजिलसख्य योग्यतालेन पौनला- wan जिलस्यायोग्यतालादिति भावः। (दिवाभोजनस्य बाधादिति शयोग्यताघटकेव्यज हेतुः, “योग्यताघटकेति योग्यतात्मकराजिभोजि- लोपलितिं विनेत्यथः, श्रन्वयमलभमानमिति श्रषयबोधं ्रजमय- दिव्यैः, ‘xe वाद्यमिति पीनो देवदत्तो दिवा ग yw इति ave frat, राजिभोजमोपपाद कमिति राजिभोजनोपस्थापकमिन्ध्ेः, ‘aa सहेति तदुपखापितरािभो जितेन सहेत्यथेः, श्रन्वयबोधमिति Tat देवदत्तो दिवा न yR किन्त राचौ YF ग्यन्थवोध- faa, तन्ति योग्यलस्य शाब्दबोधे भाननियमादिति ara: | (लाघवादिति, शब्दं कल्पयिलापि श्र्थोपसितेरावश्यकलादिति ama: | शश्रान्यौ हयाकाङ्केति श्ब्दबोधोपयोगिनो पदा्ौपद्धितिः mega जन्यत इति नियमेनेत्यथेः, तथाच केवलाथकल्पमेन योग्यता- (+. | avafanaat ग्वयवाधकत्वं योग्यताधटकापष्यापकेन शब्देन विना- शुपपद्यमानं तं कल्पयित्वा यथान्वय जनयति ae श्रताधोपत्तिः। दारमित्यादौ पिचेहौतिशब्दकल्पनं श्ुताथापत्िरेव शब्दश्च यद्यपि श्रूयमाशेबाधित- सथाप्यमिप्रायस्यः AIT यथा गुरुमते BARAT यजेतेत्यच साररात्साधनतावाघे परम्पराधटकस्यानुप- faa परम्यरासाधनताज्नानविररेयेग्यतान्नाना- भावात्‌ प्रसिडपदसामानाधिकरण्यानुपपत्तिरिति ये भ्लान निर्वाहेऽपि ग्रब्दजन्यो पिति विना राचिभोजिलरूपस्य योग्य- BQ Westy भानाशम्भवाच्छनब्दः yA तन्मते शब्दयोग्यता- fanaa शाब्दबोधस्य जनननियमादिति ara: | शब्देन विनेति शरब्दव्यवदहारं विनेत्यथेः, श्रनुपपद्यमानमिति श्रनुपपन्नलेन ज्ञाय- मानमित्यथेः, ्दारमित्यारादिति, एवमित्यादि, "पिषेहो ति्ब्द- कश्यनमिति दारमभितिवाक्यस्या पि पिधानविशरे्कदारकम्मकलान्वय- बोधजनकलं पिधेदोतिशन्दसमभिवाहारं विनाऽनुपपन्नमिति w- नात्‌ पिधेदहिशब्दकर्यनमित्यथेः। नतु द्वारमिति वाक्यं पिषेहौति- शरब्दवदिति क्नानमथंपत्या जननोचं तच्च न सम्भवति पिषेदोति- रद्य बाधितलादित्यत श्राह, शब्दश्चेति, श्रूयमाणः समभिया- हारेण श्रूयमानशच, बाधित दति नास्तोत्ययेः, श्रमिप्रायस् इति द्वारमिति वाक्यं पिधेति wea सहान्यबोधं जनयलित्येता- ‘qutafer "ace ग्यतान्नानाय परम््रासाधनताधटकमपुव्व fest ferret कल्ययति ततः खगंसाधनं याग इति त्रानं जायते waa श्रपव्वेमपि na न स्यादिति। उच्यते। बाधकप्रमाशाभावेऽन्वयविराधिरूपविरहा चा योग्यता अता feat अभाजने रािभेाजना- क्मतौतावपि भेाजनसाध्यपौनत्वादिवा न भुडक्त इति गब्दाौरु्चयते न प्रतीत्यनुपपत्तिः किन्तु प्रतोता- {दृशरामिप्रायविषयः कल्पयते TAM, तथाच तादृशेकाभिप्रायविषय- {लसम्बनधनेव तदत्ताज्ञानं अर्थापत्या जननोयमिति भावः। योग्यता- 'प्रकारकोपस्यिति विना शब्दात्यधोरित्यत्र प्राभाकरसम्नतिमाह, | ययेति, ‘arareraaarare इति खगे प्रति यागस्य साचाताधन- । लाभाव Tarn, याग श्रागतरविनाशिलादि ति ara: | परन्परा- .चरकयेति परम्पराघटकस्यापूव्वेसयेत्यथः, शयोग्यताज्ञानाभावादिति यागे fra दृष्टसाधनलस्यान्वये योग्यताज्ञानविरदादित्यथः, साच्ादसाधने साधनवान्वये परम्परासाधनल्स्य योग्यतालादिति भावः। श्रसिद्धपदेति प्रसिद्धपदस्य शिधिरथेन दृष्टसाधनलेनाग्वय- बोधानुपपत्तिरित्यः, थयोग्यताज्ञानायेति परम्परासाधनताज्ञानाये- व्यथः, -लिडमदिवाश्यमिति काय्यैलरूपेण लिडादिवाच्यमित्यये,, एवश्च सखगंकामोऽग्नि्टोमा दि विषयकसाधनकाय्वानिति प्रथमतो- ऽन्वयबोधः, विषयकलं जन्यलं, एतच्च याग-कामयीः संसगेविधया भाषत दति भावः | श्रन्यथेति योग्यताप्रकारकोपस्थितेरपि हेतुने = avafeerrerat शुवपत्या राजिभाभनं कर्प्यते अतरवापूवमपि म चाच्यमितिं बध्यसे, तस्मावाधापत्तिरतुमानादतिरि श्यत दूति | दूति शओ्रौमहङ्गे पाथ्यायविरचिते तत्तचिन्तामणि अलुमानाखयदितौयखण्डे BATA | ee ee इत्ययः, 'वाधकप्रमाणाभाव इति याद्याभावनिश्चयाभाव इत्यथे. ` “श्रन्वयविरोधोति ग्राद्याभावव्यायधर्मेल्यथेः, श्रतौतातुपपत््येति रतौ. ae दिवाऽभोजिने सति wae राजिभोजिलं विनाऽुपपत्य | राजिभोजिवमनुमौयते Tae, “श्रत एवेति श्रन्वयप्रयोजकरूपवतव ज्ञानस्याहेतुलारवेत्यथः, “श्रथांपत्तिः अर्थापत्तिशब्दवा श्यं STA । दति ओौमथुरानायतकंवागैौ ग-विरविते तत्तचिन्तामणिर अनुमानास्यदितौ यखण्डर दख अर्थापन्निरदय | कायिके ( १८९ ) ` अधावयवनिशूपणशं | al परार्थ न्यायसाध्यमिति न्धायतद- । शच प्रतिन्ना-देत्रदाहरणे पननय-निगमनानि निर्- श्रयावयवर दस्यं | परायोनुमानप्रयोजकवेन Way न्यायारेरुपेक्तानरेतया प्रस- सङ्गत्या तजिरूपयितुमाडह, "तच्चेति, ‘acre’ परप्रतिपिपादयि- की प्रयोज्य, परोाऽच विप्रतिपन्नः न त्‌ मोमांसकमात्त tarts पर- ति पिपादयिषया उदौरितेऽपि न्यायलमित्यवधेयं । नन्यायषाथ- Bafa न्यायजन्यन्नानप्रयोज्यमिः्यैः | श्रवयवान्‌विभजते, श्रति- +~ ति, द्यपि छश्यवसामान्यं निरूणेव तद्धिभागोयुक्रलथापि पञ्चा- वोपेतखेवा च waa न तु मौमांसकाभिमतादादरण्णदिश्चवथवस्य i भिमतेदादरणेपनयात्मकड्वयवस्य वा दूति सूचनाय प्रथमत- तदिभागः, श्रन्यथा वच्छयमाणएन्यायलरणस्यायाघ्यतियाध्यापत्तेः। च' न्यायावयव निरूपणे, qa, समसरूपेति पचचसत्व- । सपक्सत्व-पिपक्तासल्वावा धितच्चासत्‌ प्रतिपच्चितवदूपपञ्चरूपवि गिष्ट- = ‘gaafa पञ्चरूपविशिष्टलिङ्गमिति वाक्य- त्यथः, तसा पि उक्तपश्चरूपविशिष्टलिङ्गप्रतिपादकलादिति ara | "न यानान ------ ~ ------------------------------------- (१) प्रसङ्काद्‌ा इ, 'तचेति तच्िविधमप्यनुमानं, ‘ac परस्य वादिनो- sm साध्यनिख्वयः तच्छङ्कानित्तिवए यस्मात्‌ तादृशं, न्यायसा््यं न्यायप्रयोः 7 gee araternraalt व्यमि, ofameenraarra लौगतेरदाषरादिहयख मो मारे प्रति्चादि्यस्य भरम्रेयायिके विवप्रतिपक्ति-तमयबन्ध-जिन्ासावाष्य-क ENEMA TMAH न्यायल्लोप गमात्‌ तेषां मतमपि षिरिष्यावयवाम्‌ दष्रयति, प्रतिक्ला-डतू दाहर्णोपनय-निगमनानीति, mae, समस्तेति परह्तसश्वादिपर्रूपे विशिषसख faye... पादकं वाकं RAT, 'अचैव' समसरूपोपेतं लिङुभिति वाक्च णव, “Al दारि ्ुपशष्तयं केवलागयिखयते विपक्ताप्रसिद्या anna sat रपि अर्था । ‘fafeaente, खचरातुमितिपदं यादृश-यादृशरानुपुवग्छि ` awe नेयाधिकानां प्रृतपक्त-रेतु-साध्यकन्यायथवहारः ताटश-ताद्ः श्रायुप्वच्छित्रामावक्रूटसाध्यकषानुमितिपरं, तथाच्च तादृशानुमितेः चरगै- मक्ारणोयूतो ये लिङ्परामश्नः तादश्र-तादशनुपुदयवष्डित्रामावकूटथः्य प्यघटपदत्ववान्‌ इाकारकः परामशः, तस्य प्रयोजकं तच्लनकव्या। WY जनकं यत्‌ MT शन्दप्रकारकं Mal तच्ननकं तस्य प्क्षारतः भगकतावच्छेदक वक्यमि्यथः, घट दवानुपश्थवच्छिप्नाभावस्य श्वानं प्रति प्रकारतया भनकतावष्डेदक घट दल्ानुपुयवच्छत्रवाश्यमपौति तचातिरूष्ड पिनवारणाय प्रयोगकान्त श्ा्दक्नानस्य विशेषणं । न च यादृश्-यादृशानु वच्छतरे न्यायथवडरल्ादृश्र-तादृ एलुपुयेवच्छन्नमावकृूटवक्षाबुसि वावच्छेदकोभूतापुवबौविशिदवाकलमेव Mad कुतो लघुतरं ग ates इति वाम्‌ | wage नियन्तुमशक्छल्यात्‌ इति जागदीशौ aren | केचित्त खनुमितिकारण्परामशरनिषकायतानिरूपितग्रान्दलय्ाप्यधम्मी- वच्छिद्रक्षारणतावश्छेदकौभूवा या विषयता तदवच्छिन्रक्रायेतानिरूपित) ` या यक्िधिनश्चानदत्िजनकता तदवन्छेदकीभूतविषयितानिरूपरकवर्णंसः सुदाय weed खतो ग कुवाप्यतिवया्निः पराम प्रति न्धायजन्ण्ाब्दः बोधस्य तादृशशग्दहेम हेतुत्वोपगमात्‌ अमिषाराश्यदरितोत्तरलवादि. नितेध्ेन वारणौयः, केवलो पनयजन्ध परामश च उपगयजन्यशग्दनो- WANT | १९६ प्यन्ते। A न समस्तरूपापपन्नलिङ्गप्रतिपादकवाक न्यायः, अभेव TATA, किन्वनुमितिषरमका- ‘safari श्रनुमितिषरमकारणं यशिङ्गपरामशेख्य प्रयोजकं तत्जनकजनकं TSCM तश्जनकञ्चागनिष्टकारणताया विषयि- ताखम्नम्भेनावच्छेदकवाक्यमित्यथेः, घटमानयेति वाक्येऽतिथाश्धिवार- णाय प्रयोजका, उपनयष्यापि श्रनुभितिकारणपरामगरेप्रयोजक- गराब्दन्नानजनकतया तजातिबािवारणाय “STEN, दरमवधा- घस्य न परामश प्रति तादृशशाब्दबोधत्वेम हेवुता अपि तु तदिषयक- च्चानतवेम | न च ताटृशकायथे-कारणमवे मानामाव इति वाद्यं । उपमाव amiga वङ्िथाप्यो धूमः प्यते दलादिन्ानकासे वङि्ाप्यधुम- qa war इल्ादिवारणाय तन्तदननुगव्नणादोनां हेतुत्वं कश्यं rare AAT रामश्रख्यलौयानन्त्चणानां हेतुत्वकर्पनमपेच्य लाघवात्‌ ATT WANT ताट्वोघल्वेग हेतुता HOT ताटश्रकारयवाधादेवान्यभ धूम- विरेव्यकपरामशेकाते न धुमप्रकारकपरामश-दति, चरमक्षारणपदनु तादृपकारणतालामायेव उपान्त । न च तादृ शय्या न्यायभन्यद्नन्दबोधस्य तादश्रशणब्दबोधतेग RAMANA तादश युव केवलो पगयणन्यश्ब्दस्यापि तादश्रश्राब्दयेन Vas कस्यमिति बा्म्‌ | तज परामणरस्यानयत्येनासुगव- कारणताकव्यनासम्भवादिव्याङ्ः, THT | गवीगाल्लु न्यायजन्यशाब्दगोधप्रयोण्यानुमितिथक्षिमेव तद्यक्किषेनादाय तदलनुमितिषलोपधायकौभूत परामग्रयक्तिपलो पधायकीमूतश्ान्दबोधनिद्ध- का्येतानि रूपित-यत्‌किचचिज्‌ चाननिरुखरूपयोग्यत वच्छेदकोभूतविषयि- तानिरूपकषवशेसमुदायवमतो म कचिदोषः, असन्भदवारणाय wafer चिन्‌स्षागनिवेश्नमिति प्राः, इति याखान्तरं | | ९९२ तपवचिन्तामणो रलङगपरामशपयाजकभा्दवानजनकवाक न्धायः। तुमितौ कन्तेयायां खोत्तसोत्यश्न्ञानानपेचल, तथाच ---------- प मत करो व्यानुमितिकारणपरामभेख खोत्तसोत्यत्ननिगमनसाध्यावाधितल- ज्ञानसापेचलात्‌ नोपनयेऽतियाश्विरिति भावः | श्रनूमितिचरम- कारणत्मकशाब्दज्ञान SAA: न्यायजन्यज्ञानस पचचतावच्छेद- कंविशिष्टे साध्यया्यवदभेदखेव विषयोकरणात्‌ नामार्थयोभैदान्व- ~ TATA पचचतावष्छेदकविश्ट वाथ्ययाण्यगिष्चानवगादि लात्‌ तादु्ज्ञानय्ानुमितिजनकलाभावात्‌। न्‌ च ATE MARTA जनकलमेवे ष्यतां fa तष्लनकजनकलप्रवेशेनेति वाच्ये । तयाण- सम्मावापत्तेः न्यायजन्यज्ञानर वादिवाचछननानननयनेनापामाणन्ञाना- खन्दितलेन तेन विगि्ेगिष्यवोधातकतादृग्ज्ञानजननाच ख ाननाखन्दिः-चतारचेदकपारनयान : -आयजन्य्रा्ज्ानजनक्नानान्तरमपेचणौयमिति । उपाध्यायास्तु तादृ्परामगेप्योजकलं तादुश्रपरामशरेजनकलमेव तथाच -ययजनय्चानानन्तरोतयन्नञानादेवाहमिति रिचा । qq समयवगरेनायन्नाभा दू्यादिरूपकष्ठकोद्धारषरित एव न्यायप्रयोगः छतः तच कष्टकौद्धारवाक cfr HATTA ‘gred{ds ` तथाच तत्यदमरिक्ा ताङग्रपरामग प्रति तव्नन्यन्नानस शाब्दलेन प्रयोजकलमिल्ययेः पर्ैवस्यति, कण्टको द्धारवाच्यस च योग्यता- -्ानमाचयन्यादकलात्‌ योग्यताज्ञानं २ न्दा प्ाब्दसलाधारणेनेव अवयवः। ९९३ न्यते तेन च विशिष्टवैशिश्चावगाहि मानान्तरमुत्धा- रेतुलमिति नातिप्रसङ्गः, न्यायजन्यज्नानख्य च ्रतिवादिपरामश प्रति aga te श्रन्वय-व्यतिरेकाभ्यां तथेव काय्ये-कारण- भावावधारणदिति इदयं । वाक्पदं तादृश्राब्दक्नाननिष्ठकाय्येता- निरपितकारणएताया विषयविधयावच्छेद कलपर्या्यधिकरणएलला- भाय भ्रन्यथा ware ea ATA: । (४ (१) wa Sau यो भयति, प्रतिक्ञारौति प्रति्तादिपद्चवाकोरेकवाक्च- rat रकानुपु्वमच््ेन रूपेण यः qua नित्तिरमाव इति यावत्‌+ तज्ञानं अन्धयते, ८ तेन च करमिकप्रतिन्नादिपश्चगतेकानुपुवेवच्छतराभाव- टक्ञानेन च, विशस्य तादृ्-तादृ शाुपरन्वीमत्वादच्छित्राभावीयल- विशिष्टयाप्यलसय घटपश्तादिदेतौ वेश्रच्यावगादहि यन्मानं घटपदलवं वादश-तादशानुपु्यवच्छित्राभावकूटदयाप्यमिद्याकारकं ज्ञानं तदुल्याप्यते जन्यते, तेन च याप्यलबोधेग च, WAAL’ तादृश्-तादश्रानुपू्न्ी- न्वादच्छिन्नामावपरूटय्ाप्यघटपदलवान्‌ KAHIT जन्यत LAT: | | साग्रदायिकात॒ लक्तणश्यस्यानुमितिपदस्य प्रहनपत्तक-परज्लत साध्यक- छत देतुकानुनमितिपरत्व aqant ग्रमन्यथा वयाचक्तते, यथा प्रति- शादिपद्चवाकयरेकवाकतया ख-खघटकपदानामेकवाक्यववग्रेन ख-खाथे- शिद्धज्ञान समू हालम्बनरूपमेव जन्यते न तु मिथो षिशरिष्टवैश्च्चा- (गादिरूप उदाहइरयस्यान्यचानन्वयिल्ेन पञ्चमिः परस्परमेकवाक्यता- बेरन्वयनोधस्य जननासम्भवात्‌, तेन च प्रतिक्चादिपश्चकजन्यवोधेन च रिख परह्नतसाध्योयत्वविभिदटर same हेतौ Streqamte नानं मानसात्मकं BUT तदुल्याप्यते जन्यते । न च न्धायजन्धगोधष्यव १९४ दत्वचिन्तामलौ wa तेन च चरमपरामश उत्याथत इति न्धाय- जन्यशाब्दन्नानस् परामशेप्रयोजकता | wea लचणं सङ्गमयति, भ्रतिज्नादरो ति, एकवाक्यतया, भिखिला, “खाथविगिष्टश्चाने' परस्यराथाम्वितख्वाथ विषयकज्नानं, तेम' विशि- एवैजिष्यन्नानेन, "मानान्तर स 'उत्थाणतेः जन्यते, उपा- ध्यायमते "मामं मनः, “उत्याणते' ख विरेषणक्ञागपिधया प्ररामशंजगकवसम्भवात्‌ = मिति वाम्‌ । FAR RT च सध्यस्य संसग विधया वेपि द्यादगादहिन एव बोधस्य चरमपरामश्रहेतुतया न्यायजन्धमोधस्य तथाः त्वासम्भवात्‌ तस्य SMU तादाभ्येन शओाप्याच्चवगादिल्ात्‌, wax न्धायणन्धश्राब्दबोधेन विगिरवशिश्छावमाडि यातिविशिष्टस्य हेतोः पक ैशिष्ययाहकं यन्भानं ममः सदुत्याप्यते सदकारिसम्यद्रौनियते carat ध्यायव्याख्याममनादेयं | TH न्धायजन्धबोधस्य वादिवाक्छजन्यलेनापामाणय- च्लानाखन्दितिलाव्‌ ततो न चरमपरामश्रात्मादः सम्भवतः साध्यौय् | विगिधश्याप्यलश्य साधने बेगरि्यावगाहि यन्मानान्तरं are तस्यः | मसर णमिति भिध्रक्त, तदप्ययुक्त, न्यायजन्य ग्राब्दश्चानस्याप्रामाखन्लाग श्वान्दिततवे वतः परामशस्येव साधगधम्मिकद्याप्यत्वोपनीवभागस्याप्यत्पत्ते रसम्भवात्‌ सर्व॑स्य न्यायणन्यवज्ो वादिवाक्धभन्धतयेगाप्रामाखम्रषानावशष aaa, ane, वडि्याप्यवागयमिल्ादिवाकभश्राब्दस्यापि वहम दमुमितिचरमकारयोनूलपरामश प्रति कथद्धित्‌ प्योजकालेग cere ताद्रवाकेऽतिदातेदुव्यारलापत्तेः इद्यासां Prec: दति mats दास्या | ॥ ways | ९९५. दयैः, मनसोदिगिषठै िष्ावगाहिता तु थापारासुबन्धिगी । न च प्रतिन्नादिपश्चवाश्येमिंशिला विधिष्ठैभरि्ावगा;३ नान मसम्मवि उदाहरणे यदयदित्यनेन पवेतादौने। उपस्थापनादिति वाश्थम्‌ । वौप्ासममिगयाहारेण तजन व्यापकलबोधनात्‌ तथाच धूमवदभिन्न-भूमयापकवद्धिषवन्ध्यनिन्न-धूमन्नानश्नायवङ्धिषम्बन्ध्य- fire: पवेतो वह्ियायाभिन्नधूमसमन्ध्यमिन्न-वद्ियायपुमन्ञान- भ्ाणयवङ्किसम्नन्ध्यभिन्नपवतामिन्न इति न्यायजन्यमहावाक्धा्बोधः। न श्‌ धूमज्चानज्ञाप्यवङ्किसमन्धयभिन्नपवेते कथं वह्धियाणधूमन्चाग- भ्लाणयवङ्किसम्बस्थिनस्ताराक्येन भानं उदेश्यतावष्छेदकस्य विधेयताव- च्छेदककोटिप्रविष्टलादिति area | उदेश्यतावच्छेदके विधेयता- वच्छेदकतायाः पर्यिरेव निराकाङ्खलात्‌, श्रत एव दण्डौ THe wifa प्रयोगोऽपि सङ्गच्छते । यटि ष उदे खतावच्छेदकख विधेय तावच्छेदकको रिप्रबेश्र एव निराकाङ्कलं श्रत एव पक्षा पतोव्यारौ लडयेवत्तमानलादेरधिकख् प्रवेशेऽपि नान्वयबोध Tepatad तदा CHATTY एकवाक्यतया प्रतयेकेनेति यावत्‌, खा्ंविणिष्ट्चामं खार्थमाचविषयकं श्रवान्तरवाक्याधेश्नानं, जन्यते, तेन चः श्रवा- मारकाक्याचेन्ञागेन च, "विशिष्ठवेगिष्यावगाहि' प्रतिन्नाधं रेवथंवै- शिष्यावगाहि saa निगमनार्थवे गिष्यावगाहि, "मानान्तर महावाक्चायन्नानं, SAY जन्यते TIA, यदा "एकवाक्यतया" एकाग्वयव्‌ द्भिजननयोग्यतया, “खाये विशष्टन्ञानं' साथे विषयकं खमू- CATE AWAIT जन्यते इत्यथः, दति नाुपपन्तिगन्धो- ऽपौति। ननु न्यायजन्यज्नानखय तादृ पपरा प्ति प्रयोजकलं यदि १९९ तत्चचिन्तामणौ व्याशनि-पचधमेतोपसापकतया( उदाहरणोपनययोरेवातुमिति- चरमकारणएलिङ्गपरामशेप्रयोजकश्ाब्दक्नानजनकलं Tesla, तदा श्रवयवान्तरेऽया्नि, यदि च परामेविषय तयत कि्ित्पदाध- माज्रविषयकतामान्ेण तदा वद्कियाणधमवान्‌ पवेत दत्यटासोनवा- क्धादावतिव्या्धिः। न च न्याथजन्यन्ञानस्य तादु श्रणाब्दलेन तादृश्- परामश भरति खातव्त्येण हेतुमिति वाच्यम्‌ । मानाभावादिति चेत्‌। न । श्राग्दज्नानान्तेन बज्र दिण पिरद्भानुपूव कभिननस्य तत्‌- परक -तत्साध्यक-तद्धेतकप्रतिन्ना दिपश्चकसमुदा यत्वसुक्र raat जन- ahaa वाक्यं तत्‌ tae तात्पर्यात्‌ । न चैवमपि हेलाभाषता- लिङ्गकासाधकतासाघकन्यायेऽयार्षिः aa वयापरभयवादिसिद्धत- . या उदाहरणभावेन तादृगशपञ्चकलाभावादिति वादम्‌ । खक- --्ैयतानिवहाथं तजाणृदादरणएप्रयोगा दित्यलमधिकेनेति^? | ~= (१) गाति -प्तधम्मेताविषयकतयेत्यथेः। (२) “शरनुभितौति अचाण्यलुमितिपदं याट श-याश्रानुपुयवच्छिते we तपरच्-प्रहतसाध्यादिन्यायद्यवदहारः प्रामाणिकः तादृश-तादृ शानुपवयेव" च्छि्रामावकूटसाध्यकानुमितिपरं, तधाच दादृशनुभितेश्चरमकारौमूतो यः तादृश्लुपृवच्छतरामावकरट्ाप्यवानवमि्याकारकः परामशः तख प्रयोजकं TARAS जनकं यच्छान्दं शब्दपरकारकं AA ताटश- तादृशानुपूव्ींमक्चावच्छित्ामाव इत्याकारकं wre तच्जनकं विषयविधया जनकतावच्छेदककोटिप्विषटं अथ च UATE जनकं यद्वाक्च AW- निघः, न्यायाप्रविष्टसय प्रति्वादिसमानाथेकवाकयस्य वारणाय ofa, ्वायनिषिषटख प्रतिन्नायन्ततपव्यैत्रयादिनिरधकमागस वारणाय श्रा- ware | १६७ ब्दबोधजगकेति | न च न्यायनिविष्स्य वह्किमानित्यादिभागस्य शाब्दबोध- जनकलत्वात्तचातिदयाप्निरिति वाच्यम्‌ | एएब्दवोधजनकेव्यनेन त्ते साध्यस्य, हेतुतायां साधनस्य, साधने साध्ययाप्यलस्य, TF (वाध्ययाप्यहैतुम्वस्य, इेतुक्ञाप्यसाध्य्चवस्य च येऽग्वयनो धास्तेषामन्यतमबोधं प्रदेव जगकतवस्य ¦ बिवक्ितलात्‌ | न चैवमपि रमेश्वरः पन्यो देवत्वादिदयादिन्यायान्तगंतस्य wae: पुज्य इति भागस्यापि उक्तरूपवत्वात्‌ तच्ातियािरिति वाचय । खघटितवाक्याप्रतिपाद्यखाधंकवाश्यल्वरूपमश्ावाकयलपरेण वाक्धपदेनेव तद्ारुणादिति ara: | ननु प्रृतपन्त-हेतु-साध्यकपराम प्र ननकवाकात्वं न्या- ad, तादृ शबो धानुकरूलबो धजनकत्वश्चावयवत्वं इति प्राचीनेरक्तं कुतस्लक्त- aay, ‘ifs उक्तनिरक्तेसयागादेवेयथेः, aay’ तादृ प्वाकोक- देर वह्िाप्येव्यादिभाग दति यावत्‌ | ननु नामा्े-धालचयो न माथयोख ; मेदेनान्वयबोधस्याययुलन्नतया उक्तवाकस प्त-याघादौ हेतु-साध्यादिपरका- रकबोधाजनकत्वेन परामशंजनकत्वमेव नात्ति वुतस्ततातिव्यािरियत- x A € wig, (तेनेति, “जननात्‌! जननसम्भवात्‌) प्रामतुवादिसमभि्याहारव- e an शरान्नामाययोमदेनान्वयस्याभ्यपगमादिति भावः। न्यायावयवपदयोः प्यायत्ववादिनां मतमुषन्यस्यति, ‘afafa agqa:’ लाघवात्‌, पविष्रोषाभावादिचस्य प्रतिन्ञादिपशचक्रसमुदायापेच्तयेचादिः “सोऽपीति वह्ियाप्यधुमवानयं दत्यादिश्न्दनो धप्रयोजकोऽपौ्थः, न्यायस्य प्रथमतो वादिवाकयलनियमात्‌ उक्तवाक्यस्य च न्यायत्वेऽनाकाङ्कि- ag तस्य प्रागभिधानेऽयान्तसातसकस्य निग्रदख्यानस्य प्रसङ्ादिदा- ॥५ waa निरस्यति, (कथायामिति जल्य-वादकधायामि्यथः, लाघवाद्यदि परामर्रपयोजकवाक्छलवसयेव न्यायप्रदप्रतिपाद्यतावच्छेदकता तदाऽतिलाघ- वात्‌ पररामशंपयोकषलमाचरसख तथात्वं खात्‌ तथाच चक्तुरादिरपि are: स्यादित्याह, “अन्येति न्यायत्वापत्तिन्योयपद बाच्यतलापत्तिः | ननु चकु रादेन्धायते धथमतस्तदभिधानेऽधेान्तरं स्यादित साह, “argh, (तुल्य इत्यस्य उपनयनवाक्येऽपोयादिः | $8 ६६८ त्वचिन्लामनौ अनुमितिचरमकारणलिङ्गपरामशेपरथाजकशाब्द- न्रानजनकशाब्दन्नानजनकवाक्यत्वमवयवत्वम्‌, अतएव बहिव्याप्यधूमवानयमितिवाद्ये तद्वयवे चन न्याय- तद्वयवलष्णातिव्याप्तिः तेन परामशस्य तद्वयवेन परामशजनकश्य जननात्‌ | यत्त॒ dara: परामशप्रयोजकवाक्यत्वेन विशेषा- श्रनुमितिषरमकारणेति, न्यायेऽतिथाहिवारणाय तादृग्र- श्ाब्दन्नानजनकेतयुक् वद्ियायधूमवानयभितिवाक्येकदेगेऽतियाि- वारणाय चरमत्वं पराम विगरेषणं, wg पूवेवत्‌, पूरवक्षकण्टको- nei oer aafa acumediad:, षिजातोयं विलक्तगेकजातिविशि, cern! araraga, कचित्त मूले तत्तदीजनकत्मेव cergutafe पाठः, स च farang प्रतिन्चात्व, तदिलच्तणज्ञानजनकलवं हेतुत्वभिलेवं कमेण वयाखेयले प्रतिश्नादियग्थे seme शङवि- aaa एनरक्तिभिया प्रामादिक दति ध्येयं । (दुनि रूपमिति काय्येमाचद- त्िजातेरनुगतानतिपसक्तधम्मावच्छिप्रक्षारणप्योव्यत्वनिवमादिति ata: | “तसवेधेवकारोभिद्रकरमे तेन “तव्‌खौकारे णव प्रतिन्नादावनुगतधम्म- खकार णव, ‘aw विजातौयधौजनकवाकयतस्य लच्तणतवसम्भवादि्यथेः, तथाच वेजाद्यासश्चात्तद्रमशच्चयस्यासम्भवादिति भावः। ननु विनाप्यनु- गतागतिप्रसक्तधम्नावच्छिव्रकासणं कार्थंगतवेनात्यसत्वे कोदोष श्त are, ‘aaafa अनुगतक्षारणं विनापि काय्यगतवंजायोपगमे धट-पटा- दिचि चतुरेव्वप्येकवेजायतसिद्या तेन समं घटल-पटलत्वादेः सङ्गर प्रस इयथः, वचाविधेजागे प्रमाणविरहस्त प्रज्णतेऽपि समाने इति भावः इति जाग- ail aren) अवयवः | १९९ भावात्‌ साऽपि न्याय wala, तन, कथायामाकाह्- कमे ामिधानमिति प्रथमं विशिष्टवेशिच्च राका नास्तोति तदभिधाने निग्रहादिति व्यते, अन्धा द्भारावयवेऽतिव्याभिवारणय श्राब्दपदं, उदासौने च यथा माति- व्या्तिस्तथोक्रमधस्तात्‌। म च यर दाभ्वामवयवाग्धां न्यायजन्यश्ञान- जनवं एकं ज्ञानं जनितं तच तादृश्रावयवदयेऽतियाभिः एवं पीक Cran वद्िययाणधूमवानयमिति वाक्येकदेगेऽतिवयाधिरिति वाच्यम्‌ । खाविषयकप्रतोल्यविषयन्यायकले सति प्रतिन्ञाद्यन्यतमत्वं saad दत्य तात्पर्य्यात्‌, ब्रौ हिषमासे जनकान्तात्‌ तथा लाभात्‌, उदा- सोनवाक्येऽतिव्याशिवारण्णय waa, श्रवयवेकदे गेऽतिवयाश्िवारणाय विगरेयदलं, तज चान्यतमलघटकाः प्रतिन्नादिभेदाः तन्तद्मक्रिला- वच्छिनप्रतियोगिताका aren, न तु तत्तदातुपब्येवद्छिननधरति- योगिताकाः, धृमादालोकवान्‌ पवेतोवद्िमान्‌ परमादित्यच हेव- वथवसमानातुपूर्वौ कपरतिक्ैकदेगे धमादितिभागेऽतियापेः। न च शब्दभेदेन न्यायानन्ं स्यादिति वाच्यं | TAT | न्यायलचणे तद्वय- वलच्णे च चरमपदव्याटृत्तिमाह, श्रत एवेति पराम षरमवोा- पादानादेवेत्यथेः, तदक्यवे चेति बह्किव्यायधरूमवानितिन्यायावय- ्रैकदेगे चेत्यथेः, न्याय-तद वयेति यथाक्रममन्वयः। ननु चरमलो- पादानादेव कुतोनाति्या्िः ay हेतुमाह, तेनेति वह्कियौ्य- धूमवानयमिति Tata, "परामशेस्ेति सावधारणं, “परामग्पदं CANTATA, श्रस्य जननादित्यनेनान्यः, तथाच 9०9 तत्वचिन्तामणै चं्षरादेरपि परामशेअनकतया न्ायत्वापत्तिः ATAT- हग विरष्टसैल्यएव | परामशेप्रयोजकगशरा्द ज्ञानलव अननादित्यधैः, श्रतुमितिचरमका- रणपराम्ेपरयोजकशरान्दश्नानाजननात्‌ इति" प्ैवसितायेः, तथाच तादुश्रवाक्यजन्यग्रान्दन्नानप्रयोज्यन्नञानख खोन्नरोत्यन्नानाधितल- ज्ञानसापेक्ततया चरमलाभावाक्नातिव्याभिरिति भावः | तदवयवे- नेति वह्किव्याणधूमवानयमिल्यस्य एकदभेनेव्यथेः, %परामगजनक- सेति इदमपि सावधारणं, श्रचापि Gide Barada: | SRI लाघवतः, नन्वेवं वाक्यलमेव तद्च्यतामिति लाघवा- दित्यत श्राह, ्रविग्रेषादिति° wa चकारः पूरणोयः, श्रच डत्‌- माह, “Tsay परामगेप्रयोजकग्ाब्दन्ञानलनकवाक्यतले- tern, सोऽपौति तावन्माचरमपि यदि कथायां ways तदा तस्यापि न्यायलभि्यत war, श्रथममिति हेवाद्यभिधानात्‌ ्रामित्यथैः, “विशिष्टैश्च दति सप्तम्यौ विषयलं, तथाच याति- विशिष्ठ गिष्यावगा दिजिन्नासा arate: तदभिधाने" श्रनाका- ङ्ितामिधाने, तथा वाचेष्टापत्निरतुचितेति भावः । ननु हवाद्च- भिधामात्‌ प्रागपि कदाचित्‌ वह्धियाधिविशिष्ठैगिष्धन्नानगोचरे- साधनतास्मरणादिना विशिष्टे शिष्यगोचराकाङ्खग सम्भवत्येवेति तज न्यायवखौकारे नोक्तदोषः इत्यत श्राह, श्रन्ययेति लाघ- बेनं शग््रदाययिद्न्यायव्यवारा विषयस्यापि न्यायवसौकारे इत्यथे, (९) fatter’ was “अविशेषात्‌! रति कस्यचिन्मुलपु्तकसय पराठोऽनेन रदस्यश्टत्‌पाठधारणेनानुमौयते | अवयवः | ७०९ शनन्ये तु पञ्चावयववाकयाद्विजातौ यमेव शाब्दन्तान- quad इति तङ्खोजनकवाक्छत्वं न्यायम्‌, रवं प्रति- a * ___ ल्रादेरपौति श्रतिलाघवात्‌ वाक्यवमपि परित्यज्य चच्रादि- साधारणसयेव any चितलादिति भावः। शवराकाङ्यविर दति श्राका- Hus सम््रदायसिद्धन्यायव्यवदारपरं तथाच सम््रदायसिद्धन्यायत- ववहारविरदश्चचुरादा किव वद्धिया्यधूमवानयमिः्येतावन्म्ाचवाक्ये- ऽपि तिषटतौत्ययेः, तथाचाच् न्यायलासरौ कारे तवापि तथावैचित्या- दिति भावः। तद्भौजनकेति विजातोयशाब्दज्ञाननिष्टकाय्यैतानिर्‌- पितकारणएतायाः विषयितासम्बन्धेनावष्छेदकं यद्वाक्यं तत्लमित्यर्थः, वह्धियाणधूमवानयमित्येतावन्मा जन्यज्ञाने च न वजात्यमिति ना- तिप्रसङ्गः, वाक्पदं श्रवच्छेदकतापरययाततिलाभाय, इतरथा न्यायैक- देेऽतिया्निः, एवमिति तुद्यपराप्तमित्यथेः, तक्षचणएमिति प्रतिज्ञा- दिलचणएमित्ययंः, “श्रनतिप्रसक्तमिति उदासौनवाक्यव्याटरत्तमिल्यर्थः, एतेन तादृश्रवाक्यलव्यवच्छेदः, शश्रतुगतमिति सकलन्यायसाधारण- मित्यथंः, एतेन तत्तद्मकिलगयवच्छंदः, 'दुनिरूपमिति cath त्यथः, जनकतायाः जनकतावच्छेदकघटितलादिति भावः | नतु तादृशं रूपं खौरत्येव लचणं करणोयमित्यत श्रार, तत्‌खौकार- दति न्यायादावनुगतानतिप्रसक्रधमेखौ कार द्त्यथेः, waar’ लचणलापातात्‌। ननु तखेव THAR लचणान्तरसेन लघणन्ति- रकरणे दोषाभावादित्यत श्राह, श्रन्यथेति न्यायादिभन्यताव- च्छेद कमैजात्यानां खकार द्व्यर्थः, 'जातिसङरमसङ्ग दति प्रतिज्ञा ९०२ तश्बचिन्तामयौ जना्वथवादपि प्रत्येकं विजातौयं शब्दक्तानमिति तत्तङोजनकशन्दत्वमेव तत्तक्ल्षणमिति, तन्न, AAA Hasan तत्तञ््नानजनकत्वं वा न्धाये प्रतित्रादै चानतिप्रसक्तमनुगतरूपमन्तरेण दुनिरू पमिति तच्छ कारे तस्यैव SATA अन्यथा जातिसङ्करप्रसङ्गः । aD जन्यताव्छेदकजात्यभाववति इतुमाचजन्यन्नाने हेतुजन्यतावच्छ दिका जातिः देतुजन्यतावच्छेदकात्यभाववति प्रतिश्चामा्रजन्य जञाने प्रतिज्ञाजन्यतावच्छेदिका जातिः उभयन्ञानअन्ये च उभयोः समावेश्दति ASC इत्यः, एवसुदादरणदिजन्यतावच्छेद कजाति- मादायापि सङ्करो बोध्यः । न चोभवजन्यतावच्छेदकं भिन्नमेव ane ars भतयेकजन्यतावच्छेद कवैजात्यावच्छिनन प्रति उभयभन्यताव- च्छेदकैजात्यावच्छिन्सामयोणां प्रतिबन्धकतया नेभयादिजन्यन्ञान च प्रलयेकजन्यतावच्छेदक्वेजात्यमिति न षडर दति वाच्यम्‌ । एता- ु्परतिबध्य-परतिबन्धकभावे विभिन्वेजात्यकल्पने मानाभावात्‌ ्त्नसाममौोतएव तादृश्रशाब्दोदयात्‌ | av निरूपणे, सप्तम्यौ विषयलं, “खाध्यनिहग्र दति साधय निरदितेऽनेनेति warren साध्यप्रतिपादकग्ब्द इत्ययः, सध्यपद- दति साध्यपदस्यापि साध्यप्रतिपादकलादिति भावः) ‘eeu, उभयत्र SERA FEA, यथाभ्ुते ay न्याये अ्तुमिति- नैच्छाविषयस्तचत्यप्रतिन्नायामयाेः तथाच तद्धमावच्छिन्नपचक- शवयवः | ५०६ तच प्रतिन्ना न साध्यनिदेशः साध्यपदेऽतिव्याप्तेः किन्त्देश्यानुमितिहेतुलिङ्गपरामशप्रयोजकवाक्याथै- क --~-~--~- - 1 a — तद्धमावच्छिन्नसाध्यकन्यायावयवले सति तद्धमोवच्छिन्नपचक-तद्ध- मोवच्छिन्नसाध्यकान्यूनानतिरिक्रविषयकपाब्दन्ानजनकवाक्यलं त- इमावच्छिन्नपचक-तद्धमावच्छिश्नसाध्यकप्रतिन्नालमिल्यर्धः, पवतो वद्किमानिन्युदासोनवाक्येऽतिखाशषिवारणाय aay, तदले तदधम - वच्छिन्नरपचकेत्यतुक्तौ यज्राभिधेयसामान्यं परत्य वद्धिशानजन्य- ज्ञानं निरूपिततसम्नन्धेन साध्यते वङ्किश्च हेतुस्तच व्धेरिति हेतौ वि- षयत्लावच्छिन्नपक्क-वङ्किन्ञानजन्यन्ञानलावच्छिन्नसाध्यकप्रतिन्ञा- लचणातिव्या्िः तादु शरेववथवस्य वद्धिन्ञानजन्यज्नानलावच्छिन्नसा- ध्यकन्यायावयवलात्‌ विषयत्लावच्छिन्नपचक-वङ्किन्नानजन्यन्नानला- वच्छिकषाष्यकादुमितयनयूनानतिरिक्विषयकगरा्टघ्तानजनकलाञच, agra च विषयतलावच्छिन्नपचकन्यायावयवलाभावात्‌ नातिया्निः, तत्पचके्ुक्तावपि तदेषताद्वख्यमत We, तद्धमोवच्छिन्पच- (९) ‘aafa, (तचः निरूपगोयगप्रतिन्लादिषु मध्ये, "साध्येति, साध्य? विधेयधम्मेविशिधम्नियः, ‘fem? agin cag, तथाच साध्यविशि्टपक्ठवेधकन्धायावयववाक्यतमर्थः waaala, “साध्येति, नि- सक्तसाध्यस्य “पदेः बोधकशरब्दे इति यावत्‌, “शअतिव्यापतेरिति उपनथ- निगमनाभ्यां रकवाक्यतया यमाने बोधे निगमनस्य रेतुतेमातिथाप- रि्धेः, waa निगमने अयम्पदा garage नातिथापिरिति were | तादृष्वोधमाचपदप्रकतेपे तु नोक्तदोष इति ध्येयमिति sacha वाखा | ७०8 तक्वचिन्तामणो afi a चैवमपि यच विषयलतेन विषयत्वं vate निरूपितल- aaa वङ्धिन्नानशुन्यक्ञाने साधं afey हेतुपच ae ici हेलवय- वेऽतिव्याश्िदुव्यैरेवेति वाच्यम्‌। सम््रदायविरद्भतया तादृगन्यायमर- योगाभावात्‌ तावन्मात्रे इते पवेतलावश्डिन्नपचक-द्रवयलावच्छिन- साध्यकोपनये पवेतलावच्छिन्रपचकद्रयवयाणयधुमलावच्छिन्नसाध्यक- प्रतिज्ञालचणातियाश्िः तादृश्ोपनयस्य पवेतलावच्छिनपचकन्या- यावयवलात्‌ पवेतलावच्छिन्नपचकदरव्ययायधूमलावच्छिन्नसाध्यका- लुमि्यनयूनानतिरिक्तविषयकगान्दज्ञानजनकवाक्यलाञ्च, ताने च तस्य द्रययाणधूमलावच्छि्नसाध्यकन्यायावयवलाभावात्‌ नतिप्र- सङ्गः, AMMAR पवेतो दरवान धूमादित्यादिन्यायान्तगेत MTA AAAI द्रययाप्यधूमसाध्यकप्रतिन्नालकषणति- arth तस्यापि द्र्यलेन रूपेण LAM AAT THAT ATI पवेतलावच्छिल्पचक द्र््याप्यधूमलावच्छिन्रसाध्यकालुमिन्यनयूनान- तिरिक्रदिषथकगराब्दन्नानजनकवाक्यलाच, तथोक्तौ च तख द्रव्य SOTA AHA AT AMAIA HATA aT a, ATCA wasfaaraarur विगरेयदलं, aa तद्धमेवच्छिन्रपचकेत्यनुक्तौ यजाभिधेयषामान्यं wiae निरू पितलेसम्बन्धेन वद्धिन्ञानजन्यज्ञानं ara वद्किश्च हेतुः ततर देलवयवेऽतिवा्तिः तस्याभिधेयवावच्छि- न्नपच्चक-पङ्किन्नानजन्यन्नानलावच्ि न्नसाध्यकन्यायावयवलात्‌ विषय- ललावच्छिन्नपचक-वद्धिन्ञानजन्यज्ञानवावच्छिन्नसाध्यकानुमित्यन्य्‌- नानतिरि क्विषयकश्राब्दश्ञानजनकलाच न्नानजन्यन्नानविषयवस्य प- SAT, ATTA चेश्रमिधेयलावच्छिन्ञपचक-तत्साध्यकानुमि्यन्यु- WATT | Sey WAM सत्यदेश्यातुमित्यन्यनानतिरिक्षविषयक- शब्दन्नानजनकं WIA” | नानतिरिक्रविषयकश्राब्द ज्ञानजनकलाभावान्नातिव्यािः, तत्यचके- aay तदोषतादवरश्यं श्रत are तद्धमावच्छिननेति, agara- च्छन्नसाध्यक्यनुक्तौ वद्किाणधूमवानयमिल्युपनये प्वतलावच्छिन्न- पक्चक-वङ्किलावच्छिन्नसाध्यकप्रतिन्नालचणातिया्तिः तस्यापि परव॑त- लावच्छिन्नपचक-वङ्किलावच्छिन्नसाध्यकन्यायावयवलात्‌ पवैतलाव- च्छिन्नपकक वद्ि्ायधूमसाध्यकानुमि्नयुनानति रिक्रविषयकश्ा- व्दज्ञानजनकलाच्, तद्‌ाने च वङ्धिसाध्यकालुमित्यन्युनानतिरिक्ष- विषयकान्दज्ञानजनकलवाभावान्नातिप्रसङ्गः, TATRA च पवै- तोद्रयवान्‌ धूमःदित्यादि लौ योपनयेऽतियाश्िः तस्य पर्वतलावच्छि- (१) “किज्त्विद्यादि, प्रतिक्लासमानार्थकस्य न्यायानन्तगंतवाक्धस्य वार- णाय aaa, तचाप्यदे खानुमितिपदं यादृ श-याटृश्लुपुयेवच्छि प्रलत- पच्तक-प्ररतसध्यकन्छायत्वं तादश ताद ्ानुपु्वच्छितनामावसाध्यकानु- भितिपरं, तथाच ताट्श्ानुमितेदंतुभूतोयोलिङ्धम्मिकः परामशः घटल ताकृश-तादृशानुपुखयेवच्छ्िभावकूटब्याप्यमिव्याकारकवयाप्निनिखयः वश्य प्रयोजकं विषयविधया जनकतावच्छेदकानुपर्व्वीधटकं TTT याटृश-वादश- वाच्ये प्रह्तपत्त.साध्य-हेतुकावयवयवडारस्तादृश-ताटृशवायकूटस्यारच- faafacura इति यावत्‌ तद्ध घर क्नानस्य जनकं प्रतियो गिषिधया जनक्ष- TSH A BATU, हेद्याद्यवयवस्य वारणाथं विरेष्यदलं, sear’ परष्टतपक्-साध्थिका, यानुमितिः तदन्धुनानतिरिक्तविषयकश्ाब्दध जनकवा- कत्वमिति तदथः प्रहठतानुमित्यनतिरि क्तविषयकलतवमाचं धुमादुत्र्लवान्‌ 89 ७०६ तत्वचिन्तागौ अपरक- द्रयलावच्छिन्नसाध्यकन्यायावयवलात्‌ पवेतलावद्छिशपकष RIAA ATA TAT LATS FTAA eM TA AAT श्ञानजनकलाच्, Aa च द्रयलावच्छिन्नसाध्यकानुमित्यन्युनानति- रिक्षविषयकग्राब्दश्नानजनकलाभावान्ञातियािः, YATE RTA मबेतद्रथवान्‌ पवेतो वह्धिमान्‌ धुमादिव्यचर हेलवथवे तादृ MTAAAT- की qaat वज्िमान्‌ धूमादिव्यादिन्छाय्यजे धमादि्यादिहेत्ववयवेऽतियापत. मतः प्रहठतानुनिदन्यूनविषयकलमुतं, तच प्रहोतप्ेप्चतसाव्यवेशि्याव- गाहितल्रूप UTE, धुमात्‌ परमेयलववद्धेतुलव धुमी यं धूमादिादौ हेतुतामाच- रव प्रहटतसाध्येधि्गोधकोश्ेतुने तु पिशिश्हेतुलात्मके yaar, हेतुत्व वाच्यलात्‌ प्रमेयदत्तिधम्मेवत्‌ वाचलादि्यादौ च प्रकञतपत्ते प्रछय- चस्य वाद्यवस्येव तैशिश्छनोधकोहेतुनं तु वाचलन्ना्यप्रमेयढत्तिधम्मी मकस रञ्चतसाधख इति तयो्यंदासः। न घ परवतो वङ्गिमानिवयादौ वह्िसाधय- कप्रतिन्लायाम्ात्तिः नामाथेयोमेदेनान्वयबोधस्यायुतयन्नलेन तस्याः परे साध्यप्रकारकवोधजनकलासम्भवादिति ae) समानविभक्तिकमतुवादि- समभिवयाद्ारवरेन नामाथयोरपि मेरेनाखयसख प्राचीनैः सीठतत्वादेव तत्सम्भवादिति प्रतिन्लासष्कारेण हेत्ववयवस्य उपनयश्यायमादिपदसश- कारेण निगमनस्य च निरक्तानुमिद्यन्युनविषयकलत्वात्‌ तच्रातिद्यापतिवार- खाधमनतिरिक्तविषयकलमुक्नं | न च सव्व प्रमेयं वा्लादिव्रादौ ge जुभितिषिषयातिरिक्ताप्रसिद्धिः, परतपर्तधम्मिक-प्रकतसाध्यावगाहिता- मन्तेतदिषतामून्यलस्य विवक्षितत्वात्‌ । न चैवमपि रमाधवः पृन्योरेवत्वा- दिवादौ माधवः Way RATATAT TRAST CAAT EH: तस्यापि निरक्त- स्न्ताथवत्वातृपहतानुमि चन्यूनानतिरि कषपिषयकश्ान्द धोभनकतवाचेति वायम्‌ | खचटितवाण्धाप्रतिपा्यलाधकषत रूपरमदहावाकयल प्रेष चरमवा- क्धप्रदेनेव तस्य ब्रारितत्वादिति भावः इति जागदो्ौ याख्या | वयव | 80S वच््छिशपशक-वङ्धिवावच्छिन्ञसाध्यकन्यायावयवलात्‌ तादुशपवंतला- वच्छिन्नपशक-वङ्किलावच्छिन्नसाध्यकातुमित्यमतिरिक विषयकशाष्द- ज्ञानजनकलाच्च तच तादु श्पवेतलावच्छिन्लपचक-वङ्धिलावच्छिल्सा- ध्यकप्रतिन्ञालकषणातिव्या्िवारणायान्यृनेति, तदाने च तस्य TRA यवसमबेतद्र्या विषयकत्वेन तादृश्रालुभित्यन्यूनविषयकवाभावान्नाति- wae | तस्मादद्किमानित्यादि निगमनस्यापि पवेतलावच्छिन्नपचक- वदङ्धिलावष्छिन्नसाध्यकन्यायावयवलात्‌ पवेतलावच्छिन्नपचक-वद्धिला- पच्छ ्साध्यकाुमित्यन्य॒नविषयक गर्द ्ञानजनकलाचच तच्रातिया- frarcurnafafiafa, तथाच तस्य तादूशातुभितिविषयातिरि- क्व्याघ्यादि विषयकलात्‌ नोक्ातिव्यात्तिः, तच शाब्दक्नानजनकल ता- कृश्ञामजनकतावच्छेदकानुपूरन्वीं मच्च, श्रत: सभाकचोभादिनाऽजनित- बोधकप्रतिज्ञायां नावया्निः, एतक्षाभायेव शाब्द्‌-वाक्यपदयोरुपादान। ननु aa प्रमेयमित्यादिप्रतिज्ञायामवयाभिः तादुगश्रातुमितिवि- षयातिरिक्राप्रसिद्धः। न च तादृशानुमित्यनतिरिक्रविषयकलं तादू- श्रानुमितिविषयिताव्यादृन्तवेलचण्याश्रयविषयिताश्युखलं वाच्यमिति वाच्यम्‌ । श्रनुमितिविषयितायाटनत्ततन्तद्करिलरूपवैलच््छस्य श्ान्द- बोधविषयितायां स्वात्‌ इत्यतोलचण सम्भवात्‌ लचणन्तरमाइ, श्रनुनेति,१ भ्नयूनानतिरिक्षपदं श्रतुमित्यनूनानतिरिक्रविषयकपर, (९) लाघवादाहइ, “न्यूनेति खन्युनानतिरि क्तविषयकान्तभागं faye coh, खनुमितिविषयकत्वस्य प्रायशः प्रतिश्नायामसत्वात्‌ अनुमितिस- नानविषयकलस्य सतोऽपि य्थत्वादिति ध्येयं । "लिङ्काविषयकतमिति fag मावभिब्रवस्य यक्षि मभावल्वं तदविषयत्वमिययः, तेम कदोनिधमो- Qo तश्वविन्तामयौ श्रन्यनानतिरिक्कपदं विहाय लिङ्गाविषयकत्वं वां तानविग्रेषणं तेनेादाइरणादिग्युदासः, निममनश्च भर “लिङ्गा दिषयकलमिति लिङ्गपदं aout, wary विवचितः, व्यालश्च प्रशतेतक-प्ररतसाध्यकानुभितिगमकतौ पयिकब्ाणयलं, aurga एथिवौतरेभ्योभिष्यते एथिवौवादित्यच प्रतिज्ञायामयाकते, तथाच नञ्‌बत्यासेन प्रहतडेतुकं-प्ररतसाध्यकानुमित्यौ पयिकया- पलविषयकश्राब्द बोधजनकाकाङ्खा शूवमित्यथेः, उदादरणदौनां निवेहिलादि्यादौ यो यो धूमवान्‌ a वङ्िमनि्ादियतिरेकयुदाह- रस्य निगयङ्गिल्ादिरूपद्ेत्वविषयकवेऽपि नातियापिः। न च घटाभावः पटमन्धोऽभावत्वादि द्यादिश्यलीयप्रतिन्ञाया अभावत्वविषयकत्वनियमात्‌ ताव्याभ्निः प्रहटतप च्तधम्मि प्ररत साध्यपरकारितावदिभावेन यदभावल- विषयकं तच्छन्यलस्य विवच्ितलात्‌ | न च प्रछृतपच्तधमिकप्रतसाध्य- परकारितावदिभरंतविषधिताग्रन्यत्वमाचस्य सम्यकतवेःभावल प्रवे यथं इति वाद्यम्‌ । अणग्डाभावघटकतया तस्यायथेलादिति भावः | ननु तस्नादडटि- मान्‌ इति निगमनस्याप्यमावल्वाविषयकलात्तत्रातियापिरिद्यत are, नि- मगन्ेति, "न परामशहेतुः, नामावत्वाविषयकश्चानहेतुः, *अबाधिततलयति, प्रतिक्नातः प्रत्तस्य साध्यवत््षसिदधेः पनस्तदभिधानस्याबाधितत्वादिबोघकल- स्यावश्यकलात्‌ fas सद्यारम्मोनियमायेवयादिगत्यत्तेरिति भावः | व्तुतो- ऽबाधितत्वादेनिंगमनापरतिपाद्यवेऽपि च्ञापकतवरूपरेतुवस्यामावत्वगभभ- नकताघटित्वेन हेतुतावाचिपश्चमीगभेनिगमनस्याभावल्वाविषयकनक्ानज- नकलमेव दुलभ, खत एव परवैतो वङ्किमान्‌ धमादित्यादौ हेषदयवेऽपि नातिथ्यािः, तस्यापि पश्यं हेतुताघटक्षतयेवाभावलदिषयकश्चानजमक- ह्वूनियमादिति ध्येयं | शवयवः | eee न ॒परामशंहेतुः अवाधितासत््रतिपक्ितत्वन्नानजनः- कत्वात्‌ | हेत्वभिधानप्रथोजकजिन्नासाजनकवाक्यत्वं वा | तादृश्राकाङ्कासत्तान्ञातिप्रसङ्गः, श्रच्ाणुदासोनवाक्येऽतियािवार- णाय न्यायावयववे सतोत्यतुसश्ननोयं, श्रव च हेवयवेऽतिवयात्ति- वारणाय इेलन्यलविगरषणं देयं, प्रहतपद इयदानात्‌ तेजोयायधूम- वानयं वद्धिमान्‌ धूमादित्यादौ वद्धिया्यनोलवानयं वङ्िमान्‌ धूमा दित्य नावयातिः। न च प्रशतदेत्‌निष्ठप्ररतसाध्यनिरूपितवाय- aaa उच्यतामिति वाच्यम्‌ | अयतिरेकव्यातिज्ञानजनकोदादरणण- द्‌ावतिब्यारः, श्रच चान्वयव्या्निविषयता-यतिरेकव्यातिविषयतोभ- योः प्रत्येकरूपेरेवाभावौ निवेश्यौ व्याक्षिद्रयषाधारणनुगतरूपख एकस्याभावेन एकरूपेण तदुभयाभावनिवे्रासम्भवात्‌ । श्रन्यृनपदस्य ne न “हेत्विति, “हेतुः खवाथन्ञाप्यत्ववि श्टसाध्यवत्तया पच्तबोधानुकूलपष्च- ग्यन्तशब्दः, तस्य यदभिधानं तस्य प्रयोजिका तन्नन्यवोधनिवया wa! कुतः साध्यवानिव्याकारिका या जिक्षासा तदनुकूलावयवत्वमित्यः, ‘fagfa उपनयनादिबारणाथेमविषयकान्तं प्रलतसाध्य-पत्तविषयतावहि- aaa प्रज्ञतलिङ्गापिषयक्षल्वाधेकं, नातः orate, इदोनिधूमोडदा-- त्तिधरमशरन्यलादिद्यायौ यो यो धूमवान्‌ स छदाडत्तिधमेवान्‌ इ्या- दिव्यतिरेग्छदार्णस्य वारणाय लिङ्गिविषयकेति fay प्रशतसाध्यब्याप्य तद्दिषयक्नद्यघः | न च साध्यवदिगेष्यकत्वमेव सम्यक्‌ sone मिति वाचम्‌ | यथास्निवेे ेयथ्यामावात्‌ दति भागदीश यास्या | ७१५ वश्वचि्तामभो लिङ्काविषयक-सिङ्धिविषयकन्नानजनकन्धायावय- [रिषि मष ाटृत्तिमार,. तेनेति भ्रनयृनपदद नेनेतयथैः, उदाहरणदिपदं उद्‌ाहरणस्यादिरिति बमासेन धूमादश्यवयवसमवेतद्रवयवान्‌ पर्व॑तो वह्किमाम्‌ धूमा दिल्यादिखलोयहेलवयवपर्‌ | केचित्तु लिङ्गा वियकपदव्याढन्तिपरोऽयं ग्रन्थ Tey: | श्रनतिरिक्षपदस्य ढलतोयाटृन्तिमाद, 'निगमनश्चेति, अन्ना मतिरिक्विषयकशाब्द ्नानजनकं सदिति गेषः, न परामगेरेत्‌ः न न्यायावयव इत्यथः | ननु तसय कुतो न तथान्नानजनकलवं श्रत श्रा, “श्रवाधितेति ्रवाधितलासप्रतिपचलन्नानजनकलतवा See: | नलु नि- गमनं नाबापितवा दिज्नानजनकं TAIT | न च लक्षणया तख्योपद्ितिरिति area वादिवाक्ये खारसिकतया त्या श्रभा- वादिति चेत्‌ न। अवाधितवासदमतिपचितलन्नानजनकलादित्य- a श्रवाधितलासत्रतिपचलादिमानशन्नानप्रयोजकस्य साध्यव्याधरिवि- शिष्टपचधमेता विगिष्टदेतश्नानज्ञाणलसख श्नानजनकलादित्य्थलात्‌, तादृश्ेतु्नानन्नायलन्नानसख श्रवाधितलादिन्नानप्रयोजकलं ag wears श्रवाधितलादिव्यायतया। wary नासि बाधितलं पवमिषटात्यन्ताभावरतियोगिलं warfeta विग्रहेणाबाधितलादिषपदशच व्यापिपचधर्मताविशिष्टोयो awa: शश्रसप्रतिपकितिलं' श्रसत्मतिपदटृत्ति- धकमोयाशिङूपः, तथाच तजृन्नानन्नायल-व्ाघ्युभयबोधजनकलादि- Qe द्याः | शअदयवः। ७११ aqme वा इतरावयवानां लिङ्गविषयकन्नानननः कत्वात्‌ | eee केचिन्तु “शिङ्गा विषयकेति लिङ्गखरूप्याि-पचधमेताकाङ्ख- जयनिवत्तंकभिन्नले सति श्रवाधितलादिश््णलिङ्गपरामथेप्रयोजक- न्यायावयवलमथेः, सत्यन्तयाटत्तिमाह, तेनेति, उदाहरणदिययु- दासः", Fara च लिङ्गखरूपाकाङ्खानिवन्तैकलात्‌, STATE याघ्याकाङ्खण निवत्तंकलात्‌, उपनयस्य पचध्मोता AAT निवत्तंकलात्‌, प्रतिन्नायाख्च तादुश्राकाङ्काचयनिवत्तकभिन्नलादिति aa: | श्रवा- धितल्रादिश्ण्ठलिङ्गपरामशरप्रयोजकपदव्याटत्तिमाह, “निगमनसचेति, ‘a परामगरेदेतुः' नावाधितलादि शु खलिङ्गपरा मगेप्रयोजक Taw, उदासौनवाक्येऽतियाशषिवारणणय विशरे्यदलमिति याचक्रुः | ut तु “निगमनश्चेति निगमनेकदेश cau: न परामशंरेतुः” न न्यायावयव इत्ययः, तथाच न्यायावयवायेकसत्यन्तस्येयं याटत्नि- fiers: । तदसत्‌ । श्रवयवेकदेश्रवारणएस्या पि षत्यन्तदलसाध्यतया निगमनेकदे ग्रमाचानुषरएविरोधात्‌ | 'हवमिधानेति रेलभिधानस्य प्रयो जिका या जिज्ञासा तव्लनक- वाक्यार्थ्ञानजनकवे सति न्यायावयवलमित्यथेः। भवति हि welt वह्किमाभित्यादिवाक्यजन्यन्नानानन्तरं कुतोऽस्य वद्किमल्लमिति जिज्ञासा, रेलादावतिव्यातिवारणय सत्यन्तं, उदाभोमवाक्येऽतिया- क्िवारणय विग्रेयदलं । म च तस्य हेवभिधानप्रयोजकजिन्नाश- जनकलवमेव नास्तोति कथं तहिं श्रतिव्या्तिरिति are) ay ७१२ तक्वचिन्तामणौ प्रतिन्नात्वं जातिः अनुगतानतिप्रसक्ततान्तिक- व्यवहारादिति. केचित्‌, तन्न, देवदन्तप्रभतत्वादिना सभाचोभादिना जिन्ञासादिकमेव न जातं तवाब्या्िवारणय तादू- श्रजिन्ञासाजनकवाक्यायेन्नानजनकतावच्छेदकानुपूवों मल्लस्य स्य- न्तायेतात्पर्ययात्‌ | “लिङ्गा विषयकेति, “लिङ्गो' पचः, तजृज्ञानं THs, तथाच लिङ्गा विषयक-पक्तमुख्यविगेष्यकज्ञानजनकन्यायावयवलमि- व्यथः, देलादावतियातिवारणएय “लिङ्घा विषयकेति। न च धूमादा- लोकवान्‌ wat वद्धिमान्‌ धमादित्यादिखलोयप्रतिन्नायामयाभिः sa लिङ्गविषयकन्ञानजनकलादिति बाच्यम्‌। पचतावच्छेदका- वच्छिन्नपचविषयतानिरूपिता या साध्यतावक्छेदकावच्छिन्नसाध्य- विषयता तदनिरूपिता या लिङ्गविषयता तच्छुन्यवस्य तद्थेवात्‌ । दरोनिधूमलवान्‌ निबवङ्किलादिव्यादिखलोययोयोधूमवान्‌ स वङ्किमान्‌ इति अतिरेक्छुदाहरणेऽतियाश्षिवारणणय पचमुख्यविशेय- केति, पचचविगे्केतयेतावन्ातरे छते इदोनिध्रूमलवान्‌ हदाति ्शतादि्या दिख्यलोययोयोधूमवान्‌ स ह दाटत्तिधम्षेवान्‌ इत्यु दादरणेऽतियापतः, तथाच ABM दस्य विशेयतेऽपि gare गरेयलाभावान्नातिव्यार्चिः, इलतोलिङ्ा विषयकेत्यस्य व्याटत्तिमाह, "इतरेति वयतिरेक्ुदाहरणएमिन्ञ्तिन्नेतरावयवानामिल्यथेः, “fay विषयकज्चानजनकलात्‌" लिक्घविषयकश्ञानस्येव जमकलात्‌ उक्ष लिक्घविषयताशष्यन्नानाजनकलादिति यावत्‌, | खवयवः | ०१९ जातिसङ्रप्रसङ्गात्‌, प्रतिन्नाभन्धं विजातीयं wei व्यवहारादिति तज्जनकं वाक्यं प्रतिज्ञेत्यपि न, तज्जन- कत्वं जनकंत्वन्नानं वा नानुगतरूपमन्तरेण सम्भ- ्रतिन्ञालमि ति, श्रच च प्रतिज्ञापदप्रटन्तिनिमित्तवेन vee, प्रतिन्नापदप्ररृन्तिनिमित्तवञ्च उभयवा दिसिद्धमेव, तच जातिरुपा- धिव्वो waa विवादात्‌ wait नाश्रयासिद्धिः, श्रनुगतेति प्रतिन्ञ- त्याकारकंडेलादिव्याटत्ततान्तिकानुगतव्‌ द्धिजनकलवा दित्यथैः, चन्र चानुगतवृद्धिजनकलत्वमेव Bq:, श्रनतिप्रसक्ता्यभिधानञ्च श्राश्रया- सिद्विणङानिरासकतकंपरद भेनपरमेवेति ध्येयं । “देवदन्तप्रभवलादि- नेति पुरुषविग्रेषजन्यतावच्छेदकजात्यादिनेत्य्ः, शश्रादिपदात्कला- (१) पतिज्ञालमिति, न च जाते्यासज्यटत्तिवविर हात्‌ रुकोकपदेऽपि प्रतिज्ञातलजातिग्हापत्तिरिति वाद्यम्‌ | परतिज्ञाघटकतत्दातप्‌ यङ्ग वस्य॑ ताद्‌शजातावङ्ीकारादिति भावः। प्रभवत्वादीद्यादिना कल्व- खत्वपरिग्रहः Say न्यायावयवलकच्तणोक्तदोषस्य उदेश्यानुमिग्या दक्त- equate वा्धैः। “एतेनः प्रतिक्लाजन्यक्लानमाचटत्तिवेजाद्यविर हेण, “निर्स्तमिग्यग्रेऽन्वयः। उदादरणादिप्रयोज्यजातेव्वारणाय ‘away शब्दो- sha carne यल्िङ्िधोपरमवयवात्मक्षं वाक्छं तन्नन्यन्नागरत्तोय्थः, न्यायाप्रयोज्यचेनादि शरो सविशेषस्य प्रयोन्याधाः शब्दोऽनिच cacti TRAST शाब्दलावान्तरजातेः प्राचीनसम्मतत्वेन तदारणा्च॑मव. यवेति, सत्ता-गुगत्वदिरवयवसामान्यप्रयोज्यजातेव्वौरणायं (तकलादि- agama, जातियोगीति जातिसमवायोचथः, दति जगदी यास्या । 90 ७१४ avafantamt वतौलयक्तस्यातुसरणौयत्वात्‌ | रतेन शब्दोऽनित्य दति लिङ्गिधौ परवाक्धजन्धन्नानशत्तिङतकत्वादित्यादिवाकय- जन्यन्नानाटत्तिजातियेगिन्नानजनकवाक्धं॑प्रतित्तेति निरस्तम्‌ | ~ ~~ men - ~ ~ दिपरिग्रहः, दरदसुपलक्षणं तख प्रत्येकपरिसमाप्तौ एकरप तादुश्र- बद्यापत्तः, समुदितपय्योप्तवे वयासन्यटत्तिवेन जातिलासममवादि- त्यपि बोध्यं । ्रुगतरूपमन्तरेणेति, "सम्भवतो ति, श्रखार्थसतु प्रागेव व्याख्यातः, WA श्रहमदुक्रलचणषयेवेतयः। “एतेनति श्रनुगतज- नवतावच्छेद करूपं विना तव्जनकल-तद्‌ ग्रहयोरसम्भवेनेत्यथै, ब्दो ऽनित्य दति, wa “लिङ्गिधोपरेति खरूपकयमं, काक्यलं न्यायान्त- Was, छतकलादिल्यादौति,श्रादिपदात्‌ योवः ृतकदत्युद्‌ादरणादेः परिग्रहः तथाच ग्रब्टोऽनित्य एतादृणवाक्यजन्यज्ञानटत्तिः सतो Ba- कलादित्यादि वाक्जन्यन्ञानाटत्निर्यां जातिस्तदाश्रयन्नानजनकन्या- यान्तगेतलमित्यथेः। यत्र खलविगेषे कण्टको द्धारसहित एव न्यायप्र- योगः BAIT कण्ठको द्भधारवाक्ये छतकलादित्यादिवाक्यजन्यन्नाना- त्तिजा तिविगेषशरालिन्नानजनकेऽतियाश्निवारणाय त्यन्त, शब्दो- ऽनित्यदतिवाक्यधोजन्यन्नानटन्तिसन्तावज्न्नानजनकवाक्ये चातिया- श्िवारणणय “sewn, समवायेन तदाश्रयतालाभाय जातिपद, कालोपाधियाटृत्तजनकतालाभाय yas, उदासोनवाक्येऽतिया- शिवास्णय विग्रेयदशष, | अवयवः। ७१४ ननु प्रतिन्ना न साधनाङ्गं विप्रतिपत्तेः पश्षपरिग्रहे तच प्रभाणकाड्गयां इहेत्वभिधानसष प्राथम्यादिति श्रतिन्ञा न साधनाङ्गमिति५ प्रतिन्ञा न परार्थानुमाने प्रयोजक- भ्ञानजनकमित्यथेः, तथाच न्यायप्रयोगे प्रतिज्ञाकरणं व्थेमिति भावः | ‘aqui? शब्दानित्यलादिकोरिपरिग्रहे सतोत्यथेः, द NR SS OND tect os ~ ~ +~ -~~-~~ ~~~ ~ (१) साधनाङ्मिति साधनम्य न्यावस्ाङ्ं घटकमि्थंः, साधनस्य पराधोनुमानस्य'ङमुपयक्तमिति वा । ननु WANT साध्यवत्वाग्रहे तच्च हेत्वाकाङ्गाविर हात्‌ तदभिधानेऽथान्तर स्यादि्यवश्यं प्रतिच्चा कत्ेयेचत- aie, "विप्रतिपत्तेरिति विप्रतिपत्तिवाक्यादेव, पक्षपरिग्रहे' साध्य वत्तया प्तय ह इव्यर्थः, “AY WAY सध्यवत्तायां | ॐ चित्त शरतिन्ना न साधनाङ्गं" साधनं हेतुवाक्छं तेन सदेव वाकधत्वाप्र्ा प्रति्ना नेव्यधः, waat afsarfafe प्रतिक्ला ततः कुत इदाका्मयां . धमादिति प्रयोगः, प्रतिज्ञा-हेतुभ्यां विशिष्टथेबोधोजन्यत इति नेति yaafad, cara प्रतिक्ञा-हेत्ोरेकवाक्यताविरङेण प्रतिक्लादिप् द्व्या टिन्याये यदुक्तं तम्यासम्भवेन न्यायल्तणासम्भव दरति भावः। यत्र प्रति- ्ादिप्रयोगे प्रमाणाभावेन गेकवाक्यता इति fates, अभिसथििं प्रकाशयति, "वि प्रतिपक्तेरिति, wea: waaay, स च परिग्रह- gata, विप्रतिपत्तिः शब्दोऽनित्य न वेद्याकारिका, "त्तपरिग्रदः' मया शब्दानिव्यत्वं साधनीयमिग्यादिवाक्यरूपः, 'तच' शब्दानि, प्रमा. maga? शष्दविशेव्यकानिद्यतप्रकारकप्रमाकरयं वद्‌ इयाकाङ्काया- भिति वावत्‌, तादृश्रक्षाङ्खानिसासकपरभ्ने ad ‘Vahey’ कतकल्ा- दिप्रयोगस्य, ‘aay’ प्रथमोपन्यासाद्वात्‌ . इति साम््दायमतानु- सारेण याचक्नः इति नागदौशौ याख्या | । ०१९ तत्चचिन्तामणौ चेत्‌, न, विप्रतिपत्तयमरे हि समयबन्धानन्तरं शब्द्‌ा- नि्यत्वं साधयेति मध्यस्थस्य वादिनेावाकाङ्कायां शब्दा- ‘aw ग्रब्दामित्यने, भ्रमाणकाङ्खार्या' कुत इति प्रयोगे, श्राथम्या- दिति प्रथममेव वक्गुमुचितलादित्यथेः, “समयबन्पेति कण्टकोद्धार सहित एव न्यायप्रयोगः कायः उदाहरणे समयबन्धः BUN तथा न काय्यै वा इत्यादिषरूपेत्य्थः, "साध्यनिरदैरं विनेति पदजन्यसाध्यो- पथ्थितिं विेत्यथेः, शदतुवाक्यमिति साध्याव्ितपञ्चम्यथोन्वयबोध- जनकमिति we, “निष्छतियो गिकमिति पञ्चम्यधेन्नानन्नाणलाग्र निधैभ्वितावच्छेदककबोधजननसमथं waaay) ननु हेतुवाक्येन माध्यानन्ितह तकलविषयकन्ञानजन्यन्ञानविषयल्मित्या कार कशान्द- बोधजनने न किमपि बाधकमिति कथं तचासामथ्येमिति ₹त्‌। न। ` साध्याननिततादृशरान्वयबोधजनने कुतोऽस्य नित्यवमित्याकाङ्खाया- afaan: । ननु पदातुपखितमपि शाब्दबोधविषयो भविथतोद्यत- श्राह, न चेति, वादिवाक्ये वादिवाक्यजन्यश्राब्दवोधे, “श्रनुपस्ित- मपि, पदानुपसितमपोत्ययेः, साध्यमिति शेषः, 'योग्यतयाः श्रवा- धिततया, “wafer ्ब्द्बोधविषयो भवति, श्रतिप्रसद्गात्‌' साध्यभिन्नावाधितान्तरस्यापि शाब्दबोधविषयवप्रसङ्गात्‌, ‘ae’ साध्योपस्ितेः, श्रतिवादिविप्रतिपत्या' प्रतिवादि विप्रतिपन्तिजन्यो- feat, श्रामाणा दिव्यवसखयेति समयवन्धजन्यन्नानेनेत्यथेः, शश्रन्त- fray’ नष्टत्वात्‌ । ननु पर विप्रतिपक्यादिरेव aa नालि मागा- भावारदित्यत ay, “परेति, शविप्रतिपत्तिवाक्यखेति निराकाङ्- wq7z | ७१७ नित्यत्वं साध्यं, न च साध्यनिर्ेशं विना हेतुवां निष्यृतियोगिकमन्वयं बधयितुमौषे, न च वादि- ला दित्यनेनान्वयः, 949 हेतुमाह, “पचपरिग्रहेति ग्ब्दा नित्यलादि- शब्दो ध्पतात्यथ्यैविषयोग्तान्यवुद्ुपधायकतयेत्यथै ‘fatr- काङ्तल्ादिति ततद्‌ विषयकतज्जनाज्ञानजन्यश्ाब्दबोधं प्रति तत्यदर- विषयकतज््नानञन्यतात्यय्येविषयो वतगराब्दवोधाभावरूपाकाङ्घाविर- हादित्यथेः, ननु विप्रतिपत्तिवाकखशब्दोऽनित्य दूति भागस्याटृत्या waaay दूति नोक्तदोषदृत्यत श्राह, श्राटन्ताविति तत्पदस्य पुनरनुसन्धान द्रत्यथेः, स्वेति तादृश्ानुसन्धानविषय एष्यथ | ननु मा दुपख्ितस्य श्रान्द्वोधविषयता wea a उदादरण- देवोपस्थितिरसि, श्रय वा श्रतुमानतएव उपखितिभविद्यति, तथाहि श्रयमवयवः साध्यानितखा्थेबोधकावयवजन्यजिन्नञासाप्रयोच्चः व्यािबोधकावयवलादिव्यादोत्याग्रङ्ते, न चेति, श्रवयवान्तरात्‌' प्रतिश्चेतरात्‌,(* हेलनययोम्येति हेलर्थाचयबोधजनिकेत्यधै श्रवय- "^" ~. ----------------~-~ -------------------> ^~ ean etd ~^, A Re भन nieve eee erect (१) '्विप्रति पर्ये मध्यस्थोक्ञवि प्रतिपत्तेः प्रात्‌, समयेति मया न्याय मतेनेव अन्ययिहेतुना gare साधनीयमिदयादिको वादिनोनियमािलापः लमयवदवलतदु ्रभि्यधंः, मध्यखस्यासाव्वे्िकलात्‌ तेव वादिनोऽपयज्ञा काङ्कायां Baa, alerts fa Caray’ साधनीयं, "न चैति, बोध- यितुमौष्ट द यमरेतनेनान्वयः, ‘anges विनेति साध्यस्य प्रतिश्चां विने. at, ‘fanfare निविवद््यकं, (अन्वयं! .सारथवष्वान्वयं | अथा- वयवानुपस्डितममि wae योग्य्ाबकादेव हेलय yaaa: ७१८ तत््तचिन्तामणौ [क ae meme त ee. ——~——: ---- --~ re ~ ---~-- -------- --- ee त्वार विषेष्यतया {न्वयि भविष्यति sary, (सचेति, ऋतिप्रसङ्कादिति पदाुप्धाप्यस्यान्वयबो ध विशेष्यते अतिप्रसक्ादिव्यथेः | wea, न चेति, facets, ‘cafe उक्घविप्रतिपत्तभावकोटवभ।वकोटावेव वा प्रमाणं नाल्लीयेवं प्रतिवादिनो पिसंदविप्रति प्रत्तिननकोकतये्यथेः, fantasia: रमावग्यकवेऽप्यादह, श्रमाणादिथवस्या चेति प्रागक्तसमयवन्धेन Fara, अन्तरितत्वादिव्यच विप्रतिपरततेरिद्नुषन्यते, यापना प्राथमिकन्याय- प्रयोगः। ननु प्रतिवादिनो विरूढो क्तेः समयबन्धस्य च स्थापनायासुपयो गित निष्युमागक्षमत Be, (विप्रति पत्तिवाक्यस्येति, ume यः परिग्रहः साध्यवत्तया बोधनं, तेनेव 'पय्यैवसितत्वेन' भनितान्वयवोधवने्य्ः, प्र्- aaa शब्दबोधस्य संप्यत्ममभ्युपेलयेद। ननु प्तः साध्यवान्नवेत्याद- विप्रति प्येकदेशस प्तः साध्यवानिति भागस्येव पुनरवत्तनं कायै. fafa तद॑ रव हेत्थस्यान्वयो भवितेति षिफलः प्रतिन्लो पगम ट्द्यत- ary, “अदत्ताविति विप्रतिप्येकदेगरास्य पुनरावन्तने fae, aa’ wafata | यत्त॒ जनितान्वयनोधस्यापि पत्तः साध्यवानिदेवं विप्रति- प्रच्येकदे शस्य एनः प्रतिसन्धानरूपायामारन्तौ स्यां हेवर्थस्यान्वयो भविता इत्य श्रदमयामादह, “खाटत्ताविति, (सेवेति ताट ए्ररत्तिविषयोभूतपन्तः साध्यवानिति gata प्रतिन्न'पदेनोयते इयथः, तदयु, प्तः ary. वानिद्येवंभागदय प्रतिसन्धानेऽपि Vara तदानन्तययेविर हेण तभन्त- मव्य प्रतिन्ञादिप्कषस्य कमिकोचितानुपू्ीकलाभावेन तस प्रतिन्ना- त्वासम्भवात्‌ | Wat हेत्ववयवस्य परतिक्लानन्तयं न प्रतिद्चोत्तरोच्चरित- aad fag प्रतिक्ोत्तरन्नाततलगमं खतः प्रतिसन्धानरूपायामेवाङत्तौ न चतिरिति ध्थेयं | aya, ‘a चेति, “अवयवान्तरात्‌' उदाइरणात्‌ | Ag at at धुमनान्‌ eaten . हेलन्वययोग्यस्य व्यादि साध्यस्यादाहरणादुप- छखितावपि we: कुतः साध्यवानिल्याकाडगया ल्याविधदेतन्वयात्र निष्ट. सवयवः। ere वाकयऽतुपसितमपि यग्बतया अन्येति, अतिप्रसङ्गात्‌ | न च विप्रतिपत्तितः साध्योपश्ितिः, त्याः प्रतिवादि a i i ~~ ~~~ ~ वान्तारणेति या्भिबोधकावयवल्वा दिज्ञानेनेत्ययंः, ठतो याथौजन्यलं श्राचेपान्ितं, श्राचेपादिति, श्राप श्रतुमितिः, पञ्चम्यधौऽभेदः शरस्य च प्रागक्रसध्योपसितिरित्यनेनान्यः, तथाच यात्षिवोधका- वयवलादिक्ञानजन्यातुमित्यभिन्ना साध्योपथितिरित्यवयबोधः, ----- -- ee +~ त्तिरुपपद्यते वस्ततोऽप्रसिद्धताध्ययतिरेकादाहरुणस् साध्यावो धकषतया उदादरणोपस्थाप्यसाध्ये Faq सव्र न सम्भवतीति यतः प्रकारा- wate, नापीति, (खवयवान्तरेण' उपनयेन, खाथन्वयनुपपरश्या साध्यवत्तया VAT “खात्तपात्‌" aang, हेवन्वययोग्यसध्योपस्यिति- रिति पूैणाग्वयः, प्रथमे game, ‘arma दति हेतोः साधय न्वये सति कथमस्य गमकत्मिव्याकाङ्खायां उदाहरणस्याभिधानं तद- भिधाने च देवन्वययोग्यसाथ्यो पर्डितिरि यन्योन्याश्रयादिव्यधंः, दितीये दोषमाह, तस्मादिति, तस्मादुपनयात्मकावयवान्तरात्‌ Wa साध्य आथाप्यव्वप्रतोतिः, यश्व साध्यवयाप्यवक्वं प्रतीतं तदन्यथानुपपन्या GA साध्यवत्वत्तेषः, EP’ हेतुप्रयोगप्राक्‌काले TTA, TT साध्यदत विनापि तद्याप्यवक््वप्रतीतेः सम्भवात्‌ तदन्यथानुपपनचा TA साध्य aaa: सम्भवदुक्तिक्ष रव Aaa प्रतीतस्य साध्यव्याप्यवक्वस्यानु सरणं | वसततः परते साध्यवत्वाेपसम्भवेऽपि न तच Bau: saga. दाथेत्वादिति ध्थेयं | खप्रसिद्धसाध्ययतिरेकादाष्रणादेः साध्याबोधकतया उदादरणोप- स्याप्यसाध्ये Faas सव न सम्भवतीद्यतोऽपि प्रतिज्ञा साधनाकृमिति afaq । इति नागदीगौ याख्या | : ७२० तक्वचिन्तामणौ विप्रतिप्या प्रमाणादिष्यवस्छया चान्तरितत्वात्‌ पर- विप्रतिपत्तिं समयवन्धश्च विना खापनाया अभावात्‌ विप्रतिपन्तिवाश्चस्य प्षपरिग्रहेण पय्यवसितत्वेन नि TAMPA, आत्तो तु सैव प्रतिन्ना। न चावयवान्त- राङ्ेत्वन्वथयेाग्या साध्यापश्ितिः, नाण्वयवान्तरेणा- —- णि = + nr -- -~--~~ oe a ee ~~~ ददन्तु नेयायिकमते, मौमांसकमते तु श्राचेपोऽथापत्तिः, श्रवय- वान्तरेणेत्यस्य च साध्यन्वितखाथंबोधकावयवजन्यजिन्नासां विना श्रयमनुपपन्न दत्यनुपपत्तिन्नानेनेत्यथेः, एवश्चावतारणिकापि तयेव करणोयां इत्यपि बोध्य, श्राग्र्धां खण्डयति, 'साध्याचय इति उदादरणादितः साध्योपथिताविव्यथंः, तद भिधानमिति इतुवा- क्यात्‌ श्रचयबोधानन्तर तदाकाङ्घगयामित्यादिः, तदभिधानं उदाहइरणाभिधानं, "तदभिधाने चेति उदाहरणणभिधाने Fare, दितोयग्ङ्घामुपसंहारव्याजेन खण्डयति, तस्मादिति, ्रतौत्यनुप- adie, इदन्तु मोमांसकमते, श्रतौतानुपपत्येति इदन्तु नेयायि- कमते, मौमांसकमते fe खगंकामो यजेत द्यारौ यागे खम कामहृतिसाध्यतान्वयबोधो दि दष्टसाधनलरूपयोग्यतान्नानारेव भवति, तच्चाशविनाशरिनि यागे यापारं विना न समभवतोति खगेकामङृतिसाध्यतान्वयानुपपत्या wa श्राकियते, नैयायिकमते तु वेदात्‌ प्रतते इष्टषाघनलान्वयानुपपत्या श्रपूवं श्राकतिणते, श्रत चानुपपत्तिदयमेव नासि साध्यावितख्ाथेबो धकदेतुजन्यजिन्नासां विना उदाहरणथयुपन्यासासमभवात्‌ दृत्याखण्डनार्ः । अवयवः | ert HU, साध्यान्वये तदभिधानं तदभिधाने च साध्या न्वय इत्यन्धोन्याश्रयात्‌ | तस्रात्‌ प्रतीर्टलुपप्या प्रती- तानुपपत्या वा ASAT: । aa तु“ शब्दानित्यत्व प्रमाणं वदेति यदि मध्य- श्यस्यानुयागः तथापि प्रमाणमातचे नाकाह्का किन्तु विशिष्टे, विशिष्टन्तु विशनेषणं साध्यमनभिधाय a शक्याभिधानं। न च वस्तुतायत्साध्ये तश प्रमाणं वदेति मध्यस्यनियागः, वादिदयमध्ये तदसम्भवात्‌ तस्रात्सा- नं च ग्रब्दानित्यवे प्रमाणं वरदेति प्रश्नवाक्यादेव साणयोपखिति- भेविव्यतौति वाम्‌। तदा धूमादिति पञ्चमौ न खात्‌ किन्तु धूम- र्येव स्यादिति, ‘fan विशिष्ट इति शन्दानित्यलप्रमाणे can, "तदसम्भवात्‌" वस्तुगतिलासम्भवात्‌, इयो रे कस्यावश्य बाधितलादिति भावः । श्रनये' दत्यखरसोद्भावनं, तदौजन्तु वस्तो यस्सिषाधयिषितं साध्यं तन्न प्रमाणं वदेति प्रश्ने नोक्रदोष दति ध्येयं । उपसंदरति, "तस्मादिति, नन वान्यबोघकतमिति हेतुवाक्यस्येति Te: तथाच म वा तादृश्राकाङ्खा निवन्तेकानयबोधजनकलनं देतुवाका्येत्ययः, तथाच एतदुभयानुकूलसाध्योपखित्यथं साध्यनि्देशर रति ara: | (९) प्रतिन्ञायाः साधनत्वे निबन्धहनदुय॒क्तिमु षन्यस्यति, "खन्धे विति, ayaa वादिनोवे्यपि aa, "खनुयोगः' प्रश्नः एब्दानिधववं साधयेत्येवं मध्यस्य नियोगः साग््रदाथिक इतो alam, ‘fafire- दति श्ब्दानिद्यत्साधकलविशिदः rae, "यत्साध्यं पत्त इति te, 'तद्मावात्‌' बासतविकषत्वामावात्‌ | इति जागदोश्रौ aT । (२) ननु प्रतिच्धे(्र हेतुरेवोद्धाव्यते 4 उदाहर णादिकमित्च किं लिया. 91 ७६९ वश्वचिन्तामणौ $ le e मकमिद्त ary, (साभ्यनिदशेति, ‘anmafagate चापकतावोध- Rae, ‘fay’ नाम, ‘eau’ साध्यनिरदेश्तोत्तर्मुदाहरणाद्यमिलापे | ननु साध्यस्य प्रतिन्नोत्तरं verecarefca हेतोरपि अनाकाङ्कितलमवि- पिधमत ary, ‘ate इति, aaa’ साधनतामियश्चकविमक्तिमल्िङ्व च- aaa, Ha इत्याकाङ्ानिटत्तिरेवं युत्पतषिकल्यनादिद्यथे | खनुमितौ चादि इतुसमानानुपुवकोदासौनकाकयस्य प्रतिन्गायेकदेशस्य च वारणाय जन- कानतं, यादृश्न-यादशालुपृव्यवच्छतरे प्रतं न्धायलवं तादृश-तादृ्ाुपुयव- च्छित्रामावक्रूटसाध्यकानुमितिकारगौभूतलिङ्परामशस्य यत्‌प्रयोजकं प्र कारतया जनकतावष्डेदकानुपूर्वीघटकषं थ च प्रामाणिकस्य ॒यादृश- MEWS न्धायावयवद्यवहारसताटश-तादृग्र ्दश्रटामावस्य धियो जनकं प्रतियोगितासम्बन्धावच्छिन्रिजनकतावच्छेदकमिति तदथः निगमनस्य वार- णाय साध्याविषयकेचादि, इतुताधमिकप्रकतदहेतुपरकारतावहिमवेन सा- ध्यविषयतामरून्यधीणनके race: । तेन परवतो वङ्किमान्‌ वद्धिसामम्रीमत्वा- दिद्यादिरेतौ mente: अयं धूमादालोकाभाववान्‌ इदल्वादिदादौ यो यो धुमादालोकवान्‌ स छदत्वामाववान्‌ इ्यादियतिरेकदाहरयेऽतियाति- वारणाय हेतुविभक्तिमदिति प्रशतसाध्यधमिकखाधोन्वयगो धजनकपश्चमो- विमक्िमदिति तदथेः। waza गोलाभावो गोलगरन्यः साखावक््वा- भावात्‌ यो यो गोलवान्‌ स सालावान्‌ गोलब्यापरकसाद्ञाभाववां खाय aqua व्यतिरेक्छपनयस्य गोलामावरूपसाध्यधर्मिक- खार्थेकल्वान्वयबो धकषप्रथमाविभक्तिमत््ेऽपि न तत्रातिप्रसङ्कः। न चेवं रमाधवः पूज्यो माधवलवादि वादौ TARA माधववादिदचातिपसङकः तस्यापि , प्रषठतन्धायान्तगं तत्वे सति परहतावयवसमानार्थकालुपुर्वश्ला- दिति बाश्यम्‌ | खघटिताप्रति पा्यखाधकलरूपमद(वाष्यवपरेय चरम- शब्द पदेनेव तद्ारणादिति भावः | इति sath aren | अषेयवः। ORR ध्याभिधानं विना न हेताराकाह्ग, न ATTAIN त्वमिति प्रतिन्ना साधनाङ्गमिति। CYT STATA यं इत्यादिवाक्ये वच्छमाणदेतुलकल- UR तसालच्छलेन परि दन्तु इलतोखच्छतावच्छेदकं दभरेयति, ‘araanfen “बाध्यनिर् शरानन्तर' प्रतिश्चावाक्यात्‌पच- तावच्छेदकविगिष्टे साध्यान्वयबोधानन्तर, कुत दत्याकाङ्कायां' VAAN TAR कुतः A Wile, साधनतायश्चकेति a- UAT RATA विभक्तिमलिङ्गपतिपादकवाक्धमित्यधेः, तेन YR नेति veatafacre:, श्राकाङ्कगया ्रावश्टकले यक्रिमाह, श्न्यथेति श्रशेवाथेविवरणं शश्रनाकाङ्खिताभिधान इति, साधनतायश्नक- fanfare युक्निमार, लोक दति, "तथेबेति रच्छाविषय- तावच्छेदकप्रकारेण सिद्धिरि्ययेः, शति sania ््धसानु- wafagarizen:, तथाच तादृग्राकाङ्कानिवत्तेकपञ्चमौ विभक्तिम- व्राथादयवलमेव लच्यतावश्छेदकमिति ae लच्यतावच्छेदका- क्रान्तलमिति नायाश्निरिति। हेववयवनिरूपणएड्डमिकामाह, श्रनु- भितौति कारणोश्तोयो लिङ्गपरामगेलत्मयोजकग्राब्दश्ञानजनकले शति साध्या विषयकप्राब्दक्नानकारणं यो ₹ेतुविभक्तिमान्‌गब्दसत्व- faa, धूमादिलयुदासोनवाकोऽतिव्याधिवारणाय सत्यन्तं न्याया- quaraa, भिगमनैकदे्े तस्मादितिभागेऽतिव्यारिवारणय न्या- यागेतलं विहाय न्यायावयवलपय्यन्तमुकत, निगमनेऽति्याशनिवार- ९२8 तक्वचिन्तामणौ साध्यनिर्देशनन्तरं कृतदत्याकाह्ायां साधनता- व्यश्ञकविभक्तियश्िङ्गवचनमेवाचितं अन्यथानाका- - "~~~ ~= ~ क श = क ~~ -------~--~ शाय साध्याविषयकेति विषयितासम्बन्धेन साध्यवदिन्ेत्यथेः, तथाच निगममजन्यबो धस्य विषयितासम्बन्धेन साध्यव्लान्ञातियाश्भिरिति भावः। न च वद्धिमान्‌ वद्िसामयो मललादिल्यादौ हेलवयवेऽयान्निः तष्न्यबोधस्य साध्यविषयकलादिति वाच्यम्‌ । साध्याविषयकपदे- न प्रहटतहेतुतावच्छेदकावख्छिन्नेत्‌ विगिष्टेतुलविषयितावहिभवेन ` afeafaa तेन सम्बन्धेन साध्यवद्धिन्नस्य विवचितल्ात्‌, तथाच वद्धिभान्‌ बद्धिसाममोमचचादित्यादौ तादृपरविषयितान्तभोवेनेव बाथ विषयकलान्नाव्याभ्भिरिति भावः। न चेदमेकं धूमादित्यादौ भिरक्रविषयितावहिभोवेन एकवरूपसाध्यविषयकंन्नानजनकलाद्‌- द्यात्िरिति वाच्यम्‌ । तेन कदाचित्‌ केवलधूमन्नान्ञायलबोध- सापि जननात्‌ तमादाय शच्तणएगममात्‌ दरदो निरधूमोनिवद्धिवादि- ह्यादौ धोयोधरमवाम्‌ स ॒वह्किमानिलयुदाहरणष्य साध्ादिषयक- ज्ञागजनकलात्‌ ततचातियाशिवारण्य “डहेतुविभक्रिमदिति ज्नान- ज्ा्यतप्रतिपादकविभक्रिमदिव्यथकं, तथाच व्यतिरेक्धुदाहरणख तादृश्रविभक्रिम्लाभावान्नातिया्निरिति भावः। न च धूमादाशौ- काभाववान्‌ श्रालोकसामपो शएष्छवादि्यादौ योचोधूमादाशोकवान्‌ ल श्रालोकषामधौमान्‌ इत्थादिव्यतिरेक्युदाहरणेऽतिव्या्षिः warty साथापिषथकन्ञागजनकलवात्‌ रेतुयिभकतिमलला्ेति awe । इेत्‌- विभनिमल्यदद्य प्रशतबाध्यतात्पस्यैकपद साकाङ्घहेतुतबोधकविभ- GATT! | ७९५ हिताभिधाने निग्रहापक्तेः लाके तथेवाकाह्कानि- ठत्तिरिति ब्युत्यत्तरिति प्रतिन्नानन्तर ' हेव्ुपन्यासः, हेतुत्वश्चानुमितिकार णौभूतलिङ्गपरामरशग्रयोजकश- करिमदर्थकलात्‌, तथाच तस्यालोकतात्प्येकपदसाकाङ्न्देतुवबोध- कविभक्निमच्ेन प्रशटतसाध्यतात्पयेक्रपद साकाङ्न्ेतुलबोधकविभक्ि- मच्लाभावान्नातिया्तिरिति भावः । न च प्रजृतसाध्यतात्यय्येकपद- साकाङ्गनेतुवबोधकलमेवास्तु किं विभक्रिम्ेनेति वाच्यं । Bar चटभिश्नं दरयलाभावादित्यादौ योयोघटः स द्रयतवामित्धारौ चटलव्या पकौग्ताभावप्रतियो गिद्रयलाभाववदिदं इत्युपनयेऽतिया- fe: तस्यापि साध्यादिषयकन्चानजनकलात्‌ निगमनस्य प्रहतसा- ध्यघटभिन्नवतात्पय्भकं यद्टभिन्नदं तत्छाकाङ्गन्ेतुलबोधकेदन्यद्‌- वक््राञ्च विभक्रिपददाने च न दोषः तख विभक्तिवाभावात्‌ | मसु एतल्चणे हेतुलबोधकेति यथे श्रतो लाघवाञ्चाह, 'हेतुलप्रतिपादकेति() विभश्षथे्ेत्तवभुख्य विगेवथक शाब्दषोधजन कल्य षति न्यायावयवलमथेः, उदाररणादावतिवयाश्षिवारणाय AAA, (१) लक्षणान्तरमाह, “हेतुत्वपरति परादकेति खाधहेतुलमु सध विशेग्यक्षा- न्दयबोधजनकविभक्तिमन्नाायावयवत्मधेः | हेतुं परमेवं वा्त्वादिव्यादौ प्रसिच्लोपनययोवौरणाय विभक्तिपदं । न च वशि मात्‌ धुमश्यापकल्लादि त्यादौ धमहेतुताकषस्य THATS तस्मादमादिदयेवं निगमनस्यापि विभ- हयं हेतुतवमुस्थवि रेष्यक धीजनकलात्तश्रातिव्यात्निरिति वाश्यम्‌ । srg ORE तत्वचिग्तामगौ ब्द्त्नानजनकसाध्यापिषयकशाब्दधौजनकहेतुविभि- Were । “ क-म ००७ ७०००० ०७७०७००० ०१ -० तुलं प्रमेयमिद्यादिप्रतिन्नायामतियािवारणणय «= fame हेतुलविगरेषणं, रेतुलानुपादाने एथिवोतरेग्योभिद्यते एथिवोला- ` दिल्यादौ तंस्माद्विधते इत्यादिनिगमनेऽतियात्निः तखाणास्या- ताथेकिगरष्यकाखयवोधज्ञनकलात्‌ । न च निगमखायंपदायसुस्खवि- WATTS अनकलात्‌ कथं Taffeta aT, श्रयत्पदाननुसङ्घपरे एव एतष्षचणकरणत्‌, उक्रनिगमनस्ापि त्मादि तिविभष्वयेदेतुलविगे्यकबोधजनकलात्‌ तदोषतादवख्य- वारणाय सुख्यविग्रेथकेति, उदासौनवाक्येऽतिव्याएिवारणय विशे- दलं । न र afar ate प्रमौयमाएलादिल्यादौ खवम्पदस्य निगमनघटकतया aaa मुस्विगरेवयलवात्‌ | EAE एक- छवथेस्य घवधेन्तरमुखयविशेव्यतेनाग्बयस्य निराकाङ्खिततेन तस्ाडुमा- दियस्य धूमनिष्ठच्रपकतायां हेतुनिष्टन्नापकताकलवोधनासमथेतवेन तद्ग- Tare va नासीति न तत्रातिद्याप्नशङ्ापौति। न च घटे जाताविल्यादौ azafed नातिटत्ति दत्याकारकान्वयवोधानुत्यत्या सुवथेयोभिधोऽन्व- यबोध शवाऽययतमन्न दति तज सुख्खविग्रेव्यतानुसरणमपलमिति वाच्यम्‌ | क्रमाचैचसेदभित्यादाविदमंद्े विशेषणता बषद्यथेखलस्य पश्चम्यधंज. । 1 1 : mat frteat सामान्धवन्तदन्वयस्यानिराकाष्धितलादिति ध्येयं । कजातीयदपोमिधो निसाकाङ्ुलात्‌ कमाशेषरेदमिल्यादो पश्चमौ-षद्यो- मिथः साकाङ्कत्ये$मि न तिरति वदन्ति| इति जागदौग्यौ चाख्या | ‘ चंवयवः। Re .हेतुल्रतिपादकविभक्तिमच्थायावयवतव aq | od 3 THI erica Fre तस्यापि , विभत्षयन्नानन्नाण- वरूपरेतलमुख्य विगेवथकान्वयबोधअनकलादिति वाच्यम्‌ । कथक- ध्रदायविरोधेन वङ्गिमादित्यख प्रतिन्ञालाभावात्‌ तादृ श्पञ्च- कर न्यायलाभावेन विगेग्यदलेनेव तदारणत्‌ | ननु Raq प्रमेयमित्यादिप्रतिन्नायामतियातिदुवारा शेतुव- पदोपय्थाणन्ञानन्नायलस्य विभ्वयन्नानक्नाणयवाभिन्नलात्‌ । न च विभक्तिजन्योपल्ितिषदकारेणेव ेत्‌लविभेथक शाब्दबोधनकलं वाद्यमिति न दोषः तस्य इहेतुलपदजन्योपख्ितिसहकारेणेव तादृश्रबोधजनकलादिति वाच्यं । तथापि तस्माद्धेतुलमिति निग- मनेऽतिनयाश्निः पञ्चमोजन्योपखितिसदकारेणेव हेतव विशेथक गराब्द- बोधजनकलात्‌। न च रेहुलमुख्य विगेष्यकलाभे विभक्तिजन्यो पलिते सहकारित्वं वाच्यम्‌ इति न दोषः तत्र रेतुलसुख्य विगशेग्यकरलां इेतुलपदजन्योपस्थितेरेव सहका रिलादिति वाच्यं । सु्यविगेषयक- ae काैतानवच्छेदकतया adh सदकारिलसख FAVA दूत्यतोलचणान्तर मार, “TATHTUAAY उदार णय प्रयोजिका था =-= ~~~ ---------**~~ ~ -~- (९) उदाष्स्गेति उदारस्य प्रत ेतुक-परक्तसाध्यसिद्यौ पथिकथा- पिप जनकवाक्धस्य प्रयोजिका तच्जन्यवो धनिरत्तये कथमस्य गमकत्वमि्या- कोङ्का तव्जनकं तच्जनकावयवत्वमि येः, अच्च जनकत्वं GE पयोग्यलं तेना- साधकतानुमानख्यलीयन्याये उदादरणासत््ेऽपि न चतिरिति खरूपयोग्य- तावच्छेदकरूपस्य देतुत्वस्य तापि सत्वादिति, ्नुक्तापनयादिकस्य उदा. धि ० € ~ इरगस्य प्रयोजकरेतुवाकयेऽतिव्याप्षिवारणथमवयवेति | दति जागदीण्ै व्याख्या | | ७८ avafeenreat उदाहरसप्रयाजकाकाहाजनकशब्दन्नानजनकन्धा- यावयवत्वं aT । | साध्याविषययन्नानजनकरेतुपश्बम्यन्तानुमितिपर- शब्दत्वं वा | sagt कुतोऽस्य गमकलमित्याकारिका ferret तश्ननकं यच्छान्दश्ञानं aaa सति न्यायावयवलभित्यथेः । दतरावयवानां तादृ श्राकाङ्कप्रयोजकलाभावान्नातिाक्िः, श्रच जनकलं खरूपयो- wa श्रत यज तादृश्जिन्नाषा न जाता तच Tafa Tay छदासोनकाक्येऽतिव्याप्िरित्यतो विगे्यदलं । न च न्यायान्तगेतले सौति सम्यगिति वाच्यं । हेलेकदे शेऽतिवय्तिरिति तदुपादानं | नतु यतृपच्चक-यत्साध्यक-यद्धेतुकन्यायखले कदापि ताद्श्रा- HET न जाता तत्र तत्छष्पयोग्यले मानाभाव yar लचणा- म्तरमार, साया विषयकेति?) साध्याविषयकन्ञानजनकवे सति इत्‌- र aa a (१) साध्येत्यादि घटो न धृमादेतत््वादिद्यादौ धमहेतुताकलाद्यभाव साध्ये पतिक्ला-निगमगयोग्बार्याय (जनकान्तं हेतुलधनिकप्रहतद्ेतुवि घयतावड्दिभाषेन यत्साध्यविषयकं तदन्यक्नानजनक्षाथक, तेनायं ahaa वङ्िसामसोमक्वादिव्ादिख्लोयहेतौ TMH, वस्ततः प्रज्णतलिङ्करे त्ववयवानां TAME याटृशर-याटशविषयताकबोधजनकतवं तादृश-ताट्श- विषयतावद्हिमोवेनैव साध्यविषयकत्वं वाचं । तेनायं रकोधुमादियादौ साध्यीभूतेकलविणि्टधुमस्य क्षापकतबोधकहेत्ववयवे नायाति करोनि ध॑मोनिर्द्िवादित्यारौ धमव्यापकवङ्कामाववांश्चायमिव्यादिद्यतिरो्छुपन यस्य वारणाय 'हेतुप्च्यन्तेति ‘fafa, सम्पातायातं, हेतुसमानानुपवा- स्य उदासीगवाक्यस्य वारणाय शनुमितिपरेद्यादि न्यायावयवल्वचच्च | IIT | xe पश्च्॑यन्तवे सति न्यायावयवलमिल्यधेः | we न दष्डादृण्डषंयोगा- जन्यद्रयलादिल्यादौ प्रति्ञा-निगमनयोरतुपशचम्यश्षल(त्‌ श्रतुमिति- यरवाक्यवाच्च तजरातिव्याकिवारणय साध्या विषयकेति। न चवं afeaa वदङ्धिसामयौत रत्यादौ seri: तच साथविषयक- न्नानस्येव जननादिति वान्‌ । शाधयाविषयकपदेन डेतुतावच्छे- दकावच्छिननहेतुविगिष्टडेतुलविषयतावदिभावेन या विषयता तेन pada safgwae शिवकितलात्‌, get निर्म निनेद्िला- दित्यत्र शध्याविषयकन्ञानजनकलेन धूमवयापकोश्धताभाकप्रतियोगि- क, [भाववानयमित्युपनयेऽतिव्याश्षिवारणाय Bra Baa बोधकप्म्यन्तेत्यथेः, तथाच त्यायम्दानवेन डेतुपञचम्यन्तवाभा- वान्नातियािः। न चोक्रोपनयेऽतियाक्षिवारणणय eqn न्तवं पञ्चग्यन्तलं वा उपादौयतां छतं विश्िष्टोपादानेनेति वा- च्यम्‌ । साध्याविषयकन्नानजनकहेतुलवोधकान्तानुमितिपरवाक्यलं साध्या विषयकन्ञानजनकपञ्चम्यन्तानुमितिपर वाक्यत्वं वा तुलमिति लक्षणद्रये तात्पर्य्यात्‌ । ननु पवैतरतेनस्लामाववान्‌ एथिवीला दित्यादौ योयसेस््वान्‌ स एथिवौलाभाववान्‌ यथा वङिधुंमादिति धमन्नानज्ञाप्यवङ्किरूप- दृष्टान्त्रालियतिरेक्युदाहरणेऽतिया्िः ae साध्याविषयकन्ञान- न चायं न र्‌ रबहेतुताकोऽरसवत्वारियारौ यो यो गुरतवात्य रसवत्वा- दिव्यादिश्तिरेक्यदाहरयेऽतिश्यापतितस्यापि साध्याविषयक सति wear न्तावयवल्वादिति वाद्यम्‌ | उदा रणान्यतेनापि पिररेवणेवल्वादिति भाव) इति नागदौग्ौ याद्या | । 92 -----------------~----- ~ TERN eh, ७३० तक्वचिकामणौ AHA पञ्चम्यन्तालुभितिपरवाक्चलाचच इत्यतो लचणानरमाहइ?) ere ai (१) (्रति्वावाश्चोजन्येयादि पर्तघमिंक-साध्यवत्तावो धकवाकाजन्धां QAM प्रयोज्या या कारणस्य श्नापकस्याकाङ्का WaT: कुतः साध्यवान्‌ इत्याकारिका निश्वासा तद्निवत्तकक्चागस्य sane सति हेतुविभक्तिमदव- यवत्वमि्चः, प्रतिश्चादिवार्णाय सन्तं, खयं तस्मात्‌ वहधिमान्‌ दव्ादि- निगमगद्यापि we: कुतः साध्यवानिलयाकारकभिनक्लासानिवत्तकश्षाम- । गनकत्वसम्भवाशवातिदयाप्रवोरणाय हेतुविमक्तिमदिति, “हेतो? खवाधि- तालादिधौकेताः, या "विभक्तिः" विभागः पार्थक्यं तदत्निगमनान्यलवदिति | तु पणितार्थैः, न्यायवदहदिभूतस्य हेतुसमानाथेकसय धूमाटिवादेवेरणाव | 'दअवयवेति, "पशग्यन्तेयादि wet अन्ते यस्य तादशं यल्ञा्तणिकं पदं तद्धार्भावयवलभि चेः, धुमेनालोकवानयं वह्िमान्‌ धुमादियादौ प्रति्वा- वारणाय ‘agate, अयं creat घटलादिव्यादो प्रतिन्नावासणाय ‘wrafatfa | यद्यप्येवमपि धुमादालोकवानयं वज्िमानिवादिप्रतिद्नाया- afeenfe: प्रडतसाध्यधमिकखा्थबो कत्वेन पश्न्या विरेषणयत्ेऽपि धुमादश्िमितः award वह्िमानिन्यादिप्रतिन्नायां तथा, तचापि प्रहत. पत्तधमिंकखाथं विशि्टपक्लत साध्यवत््वान्धेयबोधजनकलवेन पद्मौ दिव- चितेति गायं ate: | यद्यपि चेवमध्ययं तस्नादङ्िमानित्धादिनिगमनेऽति- aif: च्ानलयादिप्रकारेय श्चानश्क्छस्यापि saree याव्यादि- दिशि्धुमलप्रकारेण बोधने लाच्यिकलात्‌ लघु-गुररूपाभ्यामन्वयवोध- करय पदमाजलेव गुररूपेय TAB सवेसम्मतत्वात्‌ | तथापि लाक्त- केत्यस्य प्रठतदेतुविषयकनक्षानल्वावच्छिश्रलाच्तणिकषपरलान्नोक्तदोषः तक व्यात्यादिषिश्िटपष्ठतहेतुगो चर छवागलेमेव तच्छब्दस्य सच्चकलादिति | ग चायं JU पतमादिद्यादौ torrente ween पतगादिशब्दसख nfafacte परतगद्ानावावष्िब्रल्तकलवासम्भवादिति वाचम्‌ | Tyr waza: | att ay waalarmngucet तापि wedlernge सयडन्तपतधातौः परतनन्न्‌नलचकत्वसम्भवादिति ध्येय | ननु धुमादिादिहेत्ववयवस्य धुमनिरु च्वापकवोतमिद्यन्वयवोधकतायां पञ्चम्यन्तधूमादि्ादिपदस्य लात्तणिकत्वामावात्‌ शरद्यातिरत ery, “हेतु- पदेनेति हेतुभूतधुमादिवाचकपदेन धुमक्ञामादिलच्तणादिवबधेः। खत देतु- माह, “अन्येति लच्तणां fate, “खहेतुतवेन' साध्यान्ञापकत्वेन । ननु परय खा्थ॑सह्याबोधक्षतयेव हेवुविभकर्यान्धयो भविता दधत are, “तधवेति we क्ञाप्रकतबोधकतायामेव कुतो वहिमानिाकाङ्का | निन्तेरिचधः | । पर्व लिङ्गस्यानुमापकत्वमतेऽप्याह (तयैवेति धुमादिपदल्य धुमादि- Ma NATIT, अन्यथा पत्तः किंगोचरक्नाननिषक्ञापरताक - बङ्धिमानितिपर्रसख धुमगिरच्ञपक्षताकवङ्धिगोधानिव्येवेन yatta तच्रोत्तरत्वानुपपत्तेरिति ors: | ननु तच UB MTA बोध्यः खत ary, “AUIle निरक्तहेवन्व. aidan, 'दाकाङ्का निरते कुत इति freer अनुत्पत्तेः, तथाच निरक्तहेतुत्वमेव प्चम्यथं इति भाद ea | wae बोध्यं धुम पद धुमक्लानपर, वह़धिपदे श्षानविषधवङ्नो लक्षणा, afemt वा सा, WERT हेतुलमथः, धूमच्चानशेतुकन्ानविषयवङ्धिमान्‌ पवतः धुमन्चानहेतुकवङिक्ानविषयामिन्ः प्रेत दति वा गोध इति कचित्‌, ay “खाढत्तौ सेवेति मूलविसोधात्‌ | चन्ये तु धुमपरदं धुमश्चानलाच्तणिकं, TEM TATE NATTA विषयलं वाधेः धूमशषाननिदन्नानजगकवनिरूपकपङ्धिमदभिन्नः waa: धुम न्रानजन्यक्ानविषयवङ्धिमदभिन्नः पवत इति वा ate | परे तु TERT क्षानजन्यश्चानपिषयत्मर्थेः, धुूमपदं यधाश्रवमेव, बोधल marries: इति जागदौशे याख्या | ORR तश्वचिन्तामयौ प्रतिज्नावाक्धौजन्यकारणाकाष्वानिवत्तवन्तानज- नकंरेतुविभक्तिमदाक्चत्वं वा | पश्चम्यन्तलाक्षणिकपदवदनुमितिपरवाक्यत्वं वा 9 † [ = प्रतिज्ञावाक्येति प्रतिज्ञावाक्याथज्ञानजन्या या कारणकाङ्खा ढुतदति | रश्नोल्ेयकारणएजिन्ञासा तन्निवत्तकज्नानजनकले सति हेत्विभक्ति- मद्यायावयवलमित्यथेः, श्रयं न दण्डादित्यादिप्रतिन्ञावारणाय स~ त्यन्त, तस्(दद्िमानितिनिगमनेऽतियािवारणणय ^डेत्‌विभक्तिम- दिति इेतुलप्रतिषादकविभश्छन्ताथकं, हेतुलं प्रमेयमित्यादौ तस्रा- त्रमेयमिदमिति निगमने हेतुलप्रतिपादकेदग्पदान्तकेऽतियानिवा- ' रणाय "विभक्तीति । लचणन्तरमार,८.) श्चम्यन्तेति पञ्चम्यन्तं यल्ञाच्चणिकपदं तद्व सति न्यायावयवल्म्येः, लाघबेन पञ्चम्या विभागव्येव श्रकाताव- STAIN यच पञ्चम्या ज्ञानन्नायलादिबोधः तच लचरैबेति तस्मादङ्किमानित्या दि निगमने लाचणिकपञ्चमोपदवति न्यायावयवे- ऽति्ाश्चिवारणय "पश्चम्यन्तेति, तथाच पश्चग्यन्ततत्यदस् लाक्षणि- कलाभावान्नातिवयाश्िरिति भावः। तस्मादङ्किमानितिनिगमनस्यापि पशचम्यन्ततत्पदव््नात्‌ तदोषतादवस्ेवारणणय लाचणिकेति, उदा- सोनवाक्येऽतियाश्निवारणय विगरेयदलं, wa लकणं सङ्गमयति स (२) aq तथापि खयन दश्डादि्यादौ तस्मान्न दण्डादिति निगमने q एिश्यात्निछस्य तादृश जिन्ञासानिवत्तकन्ञानजनकत्वात्‌ हेतुत्वपरतिपादकवि भ्य नीताच्ातालकच्तणान्तरमाहेयधिकः पाठः घ-चिह्ितपुरतके वर्तत इति | शवयवः। ७४ हेतुपरेन wa लक्षणा waa लिङ्गस्याहेतुत्वेन देतु fanaa” तथेवाकाङ्घा निषत्तः | 'हेतुपदेनेति ददपसापकधुमा दितिपदेनेतयधैः, ‘at लक्षणः" हेतज्ञाने लणा, पञ्चम्या ज्ञानविषयलरूपं waaay, तरैकदे्- ज्ञाने Pw जन्यतासन्ब्धेनाचयः, तथाच धूमादिति इदत्‌- वाक्यात्‌ धूमन्नानजन्यज्ञानविषयलमित्याकारकः श्ाब्दबोधः। मतु धूमपदे कथं धरमज्ञाने लचण। YAR जन्यतासमन्धेन ज्ञानेऽखयः स्यादित्यतश्राह, ्रन्यथेति Squat डेतुन्नाने लक्षणानक्गोकारे, “विभष्वर्थाननयादिति पञ्चमो विभक्चर्थं डतो रनन्वयापत्तेरिद्यर्ः, श्रनन्ये हेतुमाह, लिङ्गा हेतुलेनेति arama लिङ्गस्या डेत्‌लेने- व्यथः, लिङ्गन्ञानस्येवाुमि तिहेतुलादिति भावः। aq शिङ्कोपरित- लेङ्िकिभानादिमते लिङ्गस्णाणनुमितिविषयतया विषयतास्न्धेन हेतोरन्वयोऽसतु पश्चम्यथेकदेशे ज्ञाने दति किं लच्तणयेत्यत sre, Tafa जन्यतासमबन्भेन धूमज्ञानख WAIT, श्राकाङ्खा- निदनततेरिति कारणकाङ्ानिदततेरित्यधेः, afew धमन्ञानजन्य- afagt जायमानायां धुमज्ञानेऽपि ठच्विक्तिवे्तया वङ्धिन्नान- जनकलसिद्धेरिति भावः। ननु एतक्ञस्ण धूमादालोकवान्‌ qeaAt- वद्किमानित्यादिप्रतिज्ञायामतिवया्र तस्यापि पञम्यन्तलाचणिक- भूमपदक््ादिति चेत्‌ । न । प्रकृतपक्तविगरेयक-प्रह्टतसाध्यप्रकारका- न्वयबोधजनकाकाङ्गा-तात्पर्य्यादिमत्‌ चत्‌ प्रहतसाध्यतात्पय्येकं पदं कक क (९) विभक्नर्थानन्वयात्‌ इति प्रा | , ७१९ तक्वधिन्तामणौ ` श्रनुमितिहेतुत्तानकार णधूमवश्वादितिशब्दजन्ध- ज्नानदृत्तिपरतिभ्नादिजन्यन्ना नाटत्तिजातियागिन्नानज- नकवाकात्वं हेतुत्मित्यन्ये, sift विना केन रूपेण ~~~ ककम तदाकाङ्घादि-तात्पय्या दिमतौ चा पश्चमौ तदन्तलाक्षणिकपट्‌क्लख faafaaaiq तथाच धृमादालोकवान्‌ पव्वैलोवद्धिमानिल्यादि- ्रतिन्नायां नातिव्यािः तचल्यप्चम्याः भताध्यतात्यखेकं यदद्कि- पदं तदाकाङ्का्भावात्‌ एवं धूमादङ्िमतः षध wat वक्कि- मान धमादिल्यादौ नातिवाश्षिः त्र तादृश्रविशिष्टपचविभरे्यक- साध्यप्रकारकान्वयबोधजनकाकाङ्खादिमत्‌ यत्रृतखाध्यतात्पय्यकं पद्‌ चरमवद्धिपदं तदा काङ्ग दिमच्वस्य पञ्चम्या श्रभावादिति भावः। “अरनुमितौत्यादि, उदाहरण दिप्रयोष्यजातेर्वारणाय इत्यन्तं जञातिविग्ेषणं, परार्थानुमितिडेत्‌शतं यच्छाब्दन्नानं तत्कारणग्धतश्य धमवच्वा दिति meee जन्यज्ञाने वत्तमानेति ATM, न्यायजन्यन्ञान- विधरस्य चे्ादिश्ररौरविगेषस्य प्रयोज्याया धमव्वादित्यादि- श्राब्दभौदृत्तिजातेर्व्वारणाय “ATU, श्रवयवजन्यरूव Were पराथसखलोयानुभितिहेूलान्ातियाश्भिरित्यभिमानः। सत्ता-गराब्द- लादर्व्वारणणय प्रतिज्ञा दिजन्यज्नानाटृत्तोति प्रतिज्ञोदाहरणादेरेके- कमा निवेश्यं न तु समुदायोवेयर््थात्‌ । वस्तुतस्तु एतद क्रिषमवेत- AMAIA, AACA लाभाय टत्यटृत्यन्तदय- मिति, एतेन प्रतिन्नालादि प्रवेशे प्रतिन्नालस्याणेतन्मते इहेतुवघरित- लापक्यां श्रात्माञ्रयापत्निरिति दूषणं fared, मतं दूषयति, "जातिं अवयवः | ORY Waaafataraad वाक्यविशेषजन्यत्वस्यापि ज~. न्यतावच्छेद करूपापरि चये दुग्रहादित्यपरे | अन्वयव्याश्यमिधायकावयवामिधानप्रयाजकन्तान- जनकहेतुत्वप्रतिपादकविभक्तिमन्यायावयवत्वमन्वयि हेतुत्वं, एतदेव व्यतिरेकव्याश्यभिधायकपद्‌ पधे पाद्‌- व्यतिरेकि हेतुत्वम्‌। अन्वयव्यतिरेकादा हर णकाड्- प्रथाजकतथाभ्रूतावयवत्वमन्वयव्यतिरेकि हेतुत्वं । विनेति इेतुजन्यनुद्धौ वेजात्यं विना केन रूपेण परार्थानुमिति- जनकलमित्यथेः, तथाच कारणन्तदलमवयाव्तंकमेवेति भावः। मनु कारणान्तं प्रहतन्यायावयवा्ेकं धूमवत्वा दिव्यादिशन्दाचयि तथाच धूमव्ला दि्यानुपू्वौ कावयवजन्यज्नानदटन्तत्येव जाते fare वाच्यम्‌ न तु कारणान्तग्भे श्रत श्राह, 'वाक्यविगेषजन्यलस्यापीति धूमव्लादिव्यानुपूननो कावयग्जन्यलस्या पौत्ये, तथाच कलादिना wean तादृ शवाक्यटत्तिजात्यभावेन तदवच्छिल्लजनकतानिरूपि- तजन्यतावच्छद कजातावपि मानाभावेन लचणस्यासश्भव दति भावः | हेत्वखाचयि-्यतिरेक्यवयब्यतिरे कि भेदेन Srey तदनुक्तौ न्यनवमत आह, “्रन्वयेत्यादि, यतिरेकिडेतोर्वारणाय जनकान्त प्रहत ेतुधस्मिक साध्याचयव्या्यभिधायकवाक्यप्रयोजक श्ब्दधोप्रयो- RAI, उपनयप्रयोजकन्नानजनके उदाहरणे प्रतिन्ञायाञ्चाति- व्यात्निवारणाय उदादरणन्तमाञसयाभिधानस्थले इतो रलच्यवान- ond तत्वचिन्तामशौ "यदा पक्ष-सप्सतेा विप्ठासते हेतुवचनमन्वय- ` व्यतिरेकि, ` रत्यन्ताभावाप्रतियोगिसाध्यसमानाधि- करणयपक्ष-सपक्षघडेतुवचनं केवलान्वयि | द ~~ ~~~ aaa च “हेतुलप्रतिपादकेत्यादि खाथंडेतुलमुख्यविशरे्यकान- यवोधजञनक विभक्रिमन्नायावयत्रलमित्यथैः, श्रन्वयिडेतुवमिति श्रव यिदेलवयवतलमित्यधेः | "एतदेव" खार्येत्याद्यवयववमेव, (तयाभ- quae’ भिरुक्ररेववयवतं, तावन्माचश्च केवलान्वयिनः केवलब्य- तिरेकिण इेतोगंतमतः श्रयोजकान्तं प्रहतहेतुकग्रहृतसाध्यसि- द्यौ पयिकान्य-यतिरेकोभयव्ाध्यभिधाननिवत्योकाङ्खा कारणो - AMMAR, तथेत्य दिपदग्याढत्तिः पर्ववत्‌ । नतु कथमस्छ गमकलमित्याकाङ्खायां एकव्याप्यभिधानेनेव निरसलात्‌ बा्यन्तरामिधानखार्थान्तर यस्तलमतोनो क्तकरमेणन्वय- दयतिरेकिहेतोलंचणं युक्रमत श्राह, Wala) सद्धेतोरेव लच्छनमि- ल्यमिप्रायेणार, यदेतोत्यन्ये । डेतुवचनं' प्रजृतदेतुलप्रतिपादकोऽव- यवः, तथाच परे सप्ते च सतो विपकेऽसतोऽचेख हेतुलप्रतिपादको- ऽवयवः श्रन्वयव्यतिरेकौ त्यथः, wa च सपचसत्वं निशितसाध्यवद्‌- ठत्तिवं, तेन षथिकीतरेभ्योभि्यते एयथिवीलादित्यादौ केवल- द्यतिरेकिडेतौ नातिवया्षिः, पचसचन्तु पवेतो वद्धिमान्‌ महान- सलादित्यादौ खरूपासिद्धस्य डेतोयुदासा, सद्धेतोरेव लच्च- लादिति ध्येयं । नन्वेवं वद्िसा्यकधुमा दि ङतो रन्यग्यतिरे कित तच ्ागुककेवलान्वयिदेतुलचणस्ातिवया भरतस लचणान्तरमाहइ, wae | Pry) यदा अरनुमितिक्षारणौमूतपरामशेप्रथाजकशाब्द- त्तानकारणसाध्याविषयकशाब्दधौजमकप्रतीताग्बयसा- ध्य-साधनवाचकहेतुविभक्तिमच्छब्दत्वमन्बयिदेतुत्वम्‌। एतदैवाप्रतौतान्वयसाध्यसाधनेतिविशेषणद्यतिरेकि- श्रत्यन्तेति इ्निमदत्यन्ताभावाप्रतियो गिमः साध्यस्य समानाधिक- THY पच-सपचयोः षन्‌ Wawa "वचनं" हेतुलप्रतिपादकोऽव- यवः Faria, श्र wee ait: प्रागिव खड्‌- पासिद्धशेतो वारणं, सपधसन्तु सव॑मभिधेयं प्रमेयला दित्यादौ wag पच्ततादश्नायां प्राचोनस्मतस्यानुपसंहारिदेतोर्वारणयेति ध्येयं | ददसुपलचणं Teed: सपच्ासतः प्षमाचसतो वा विपकच्ासतख् wae केवलब्यतिरेकौति द्रष्टयं | qmfand वज्चादिखाध्यके धूमा दि हेताक्यन्वयिलं खोकुवंतामा- रार्ययाणां waaay, यदेति, श्रनुमितोल्यादि, श्रबोदाशोनख धूमा- दित्यादिवाक्यश्छ वारणथेमाद्यं कारणान्त पराग क्रौत्या AAT TH प्रहतहेत्कप्रह्तसाध्यकन्यायावयवायेक, भूमादङ्किमतः quae ब- fear धूमादित्यादौ प्रतिन्ञादेनिगमनस् च वारणाय दवितीयं का- Tua, प्रहतं हेत्‌ वि शिष्टेतूलविषयतावहिभविन यत्‌ साध्य विषयकं तदन्य्राब्दधोकारएमिति तदथः, तेनायं वङ्किमान्‌ वद्धिषामगो- area हेतुतावान्‌ त्वेन प्रमोयमानवा दित्या्न्वयिहेतौ नाया्षिः, श्रयं न धूमादङ्किश्यन्योधूमात्‌ यो यो धूमादङ्कि्न्यः स धृमशन्य- दत्यादावप्रतौतसाध्याचय-तिरेक्िडेतोरवारणाय ्रतोतसाध्पनचे- 93 eye तश्षचिन्ामणौ रेतुलक्षर, कथायां ूमादित्येव प्रयेक्तवयं न तु धुम- बक्वादिति मतुपिाव्यधैत्वात्‌। aaa सति वाद्मकरणप्त्यक्षत्वादिलय- पाथैकं विभक्तयुपस्यापितरहेतुत्वेन सामान्यवलश्य ~ ne ae anfe प्रतोतः साध्यान्वयोऽन्यसहचारमात्रं यत्र ated यस्ाधनं तदावचकंग्ब्दाद्या हेतुविभक्निः पचधररिकखायं विगिि्टसाध्यव्लबो- we Ror या विभक्तिलदचमित्यधैः, श्रत ताखयसाध्य-साधनेति | पाठेऽपि साध्यपदस्य यत्यासेन उक्र एवार्थः | केचित्तु वद्किसामगो मल्लादित्यादिहेतुसंग्रदाय श्वा्या दिषय- केति साध्यविषयकलनियतावथवतावच्छेदकरूपशन्याधैकं, तथाच उद्‌ाहरणलावच्छिननखापि तथालादन्यथुदाहरणएवारणाय “हत्‌- विभक्ोति प्रागुकेतुलाथेकमित्याङः | | श्रपरतोतेत्यादि, ददभुपलकचषणं एतदेव प्रतौतसाध्य-तद्भाव- सहदारकेति^ विगरेषणादन्च-यतिरेकिदेतुलचणएमित्यपि बोधं | “ag परतिश्वादिश्चकयववादिनां मौमांसकानां मते धूमहेतुखले तख पथधद्मताप्रतिपत्ययै धूमवलादिति कथञ्चिक्ातुपोऽसतु प्रयोजनं पश्चाकयववादिनान्तु ताकिकाणणं उपनयादेव हेतोः पचधग्चताप्रति- पक्निसम्मवानात्तुपोग्यथंलमि्यन दृष्टापत्तिमार, कथायामिति, एतेन भूमसमन्धपव्येवसन्नलेन TU WTAE हेतुतायां म वयथ WAAR ~~~ (९) -प्रतौतोमयसचारकेतौति we | WITT | ७९९६. विभक्तचन्तरावर्डस्यानन्बयादिति केचित्‌। तन्न । सतिसप्तमौबलात्‌ सामान्यवश््मस्य वांश्चक्षरणप्रत्यकष- त्वस्य च सामानाधिकषरण्योपद्थिती "विशिष्टे हेतुत्बा- ग्बयात्‌ तथेव Bae, न यमरथेऽसान्नावगम्यते इति। भूमसमन्भात्तिलेन तजिष्ठवया्यवच्छेदकलासममवान्‌ HTT धूमपरा- ` गभावस्यापि Saat न खादिति दूषण प्रदयुक्ं । नन्वेकविभक्चर्या न्वितसामान्यवक््े५ विभश्यन्तरायेरेतुखाश्वये श्राकाङ्गा पिरदात्‌ कथं विशिष्टहेतौ हेतुलाखय cannes, “कं चिचित्यादि, ware tae शब्दानित्यवे साध्ये इत्यादिः, शपायकं' श्रनन्वितं ९), तथाच निथितानन्बयरूपापाथेकत्रमेव तस्य म चन्वयाबोधकलमित्य्ः, विरद्धविभष्ययावरःद्धे विभक्षन्तराथाय- बोधास्तीकारात्‌ प्रहृते सक्तम्यधंसामानाधिकरण्यविशिष्टरेतौ रेतला- न्वये बाधकाभाव दल्या्येन समाधत्ते, "तोति सतिपदसमभिवया- इतसप्तमो बला दित्ययेः, “विशिष्ट इति सामान्यव्लविगिष्टबाद्यकर- ` णएकप्रत्य्चल TAU, लिङ्गं हेतता मतेनेदं, saat तु लचणयो- ufat तादृशप्रत्यचलस्य शाने Bqaraat द्रष्टव्यः। ननु सति- ar: सामानाधिकरश्यवाचिले घटे जातिम्मिश्यतोऽपि घट- विशिष्टजातिमनं प्रतौयेत case, (तथेव युत्यत्तेरिति सति- ee SE A ०० ae: नण ne! (१) wag विभक्चर्थावरडे सामान्यवक्व EF ge | (२) अनुचितमिति ae | 99° avatqurraat हेतावुक्ते कथमस्य गमकंत्वमित्याकाहूगयां Ah पक्षधम्भेतयेरेपदश्नप्राते व्याप्तः प्राथम्यात्‌ MATE: भ्रमायादाहरणं ' तवानुमितिरेतुलिङ्गपरामशपरषा- कजन्धन्नानजनकंव्याप्यत्वाभिमतवनिष्ठनियतव्धापकं- त्वाभिमतसम्बन्धबाधजनकशब्दत्वमुदाइरणत्वं। सा- [कक कि त पदषमभियाहारेरेव सकतम्याः सामानाधिकरण्ये यत्यन्नलादित्यथे, ga सामानाधिकरणरूपः, “WAY BT: सतिपदसममिया- हारात्‌ | ननु वातैरिव पचधमेताया श्रपि गमकतौ पयिकलात्‌ TASTE हेदत्तरमुपनय एव कथं नोपन्यखयते दत्यत श्रा, 'कचमस्छेति, Te भूमादेः, गमकत्वं गमकतावच्छद कलं, लिङ्गख हेतुतामते त्‌ यथाश तमेव sare: | “श्रख' शिङ्गन्नानखेत्यथेः, इति कथित्‌। भ्रायम्यादिति WTA प्रथमोपश्ाणला दित्यः, पराम य्िविगेषएतावन्डेद- कतया पूरौ पश्थितिनियमः पचधमतायास् वेशिष्यरूपतया म विशे षणतावच्छंदकलमिति न तदु पसितिः प्रागपेचणोयेत्यभिप्रायः। न्तु श्रायम्यादिति प्रयमाकाङ्काविषयलादि्यधेः, प्रतोतथा- तिकोरेतुः पचे ata न वेत्याकाङ्कादगेनादिति याख्यान, तनन , सम्यक्‌, युश्ननभिधने याघ्याकाह्कायाः AVS मानाभावात्‌ | TBA: "कथमस्य गमकवमित्याकाङ्खायाः विप्रकारावच्छिन्नस्य गमकल- fr, दति तादृग्राकाङ्कयां प्रथमतः Tawa nafata नास्तोति Bay! "तत्मद्ेनायेति यातिपरदभरेनायेत्यैः, अवयवः | ७४१ AMAIA साध्य-साधनसंम्बन्ध बाधकत्वं साध्य-साष- नाभावसम्बन्धमाधकत्वश्ड विगरेषलक्षणदर्धम्‌ | ग्यायावयवदष्टान्तवचनमुदाहरणमिति तु न, ह- BANAT सामयिक्त्वेनासाव्वैविकत्वात्‌ या I धूमवान्‌ सेऽप्रिमानित्येव व्याप्तिप्रतौतेः । ॥ यद्यपि उद्‌ादरण्य न aft: पराया न वा वाक्याथंः, तथापिं | उदाहरणणद्वा्चिग्ाहकसहदारन्ञाने जाते व्याति मानसो भव- तौति याशितात्पय्येकलरूपव्याश्िप्रद शकलं | यद्वा arn याभिबोधकलादेव यािप्रदगरैकलमित्यवगन्त्थ, दवौष्या sad बोध्यते, तथाच खव्यापकौ श्वतसाध्यावच्िनञरेव डतः पचधष्मताज्ञानं श्रनुमितिहेतुरिव्याग्येनेदं, arfrace ! व्यापकलपरल्ादिल्यपि acta” | “श्रनुमितोत्यादि, उदाहरणएसदृश्नोदासोनवाक्यवारणाय जनकाभ्तं ्रागुक्षरोत्या प्रहृतन्यायावयवायेकं, हेलादिवारणाय व्यायवाभि- मतेव्यादि, यायलाभिमतवद्भभिको चः “नियतः प्रतिभियतः प्रशत- Ua प्रकतसाध्यवत्वा विषयकोव्यापकल्याभिमतस्य सम्नन्धबोधसष्लनकल, श्भिमतान्तदयश्चाच धमेदयोपलचकं, तथाच प्रपते Raa › वश्वायिषयको थ एकपदायेबद्धभिंकसद्रापकल्विशिष्टापरपदा्च॑व- ्बोधलष्जनकलमिति तु फलितायः। एतेन यथाञ्जतलख्एमिदं पमयेऽतिबाप्नमिति निरस्तं । न च प्रतप्ते प्रशेतसाध्याविषयक- ee 1 (१) eafafa Ge | ॐर्‌ तच््रधिन्तामणौ नापि रहृतासुमितिरेतुलिङ्गपरामभेपरवाक्यज न्यनचानविपयग्ाशयुपनायकं वचनं तत्‌, उपनयाति- लदश्वरैय, धूमवान्‌ पूमयापकव्िमान्‌ (्नादिवादिखलौय- प्रतिन्नावाक्येऽतिवया्िवारकलात्‌, यत्यदके्ासहकारेए व्यापकला- वगादिबोधजनकावयवलं समुदिताः इत्यपि कित्‌ "सामान्य aaa’ qa -व्यतिरेकिसाधारएलचणेः cepaanfe साधये साधनद सम्बन्धो व्यापकल, एवमयेऽपि, तथाच दोप्ाणण्यसाधनव्यापकल- बोधकावयेवलं अरचय्द्‌ हरण, ्ञयालश्वयाष्याभावयापकलबो- धकावयवल वयतिरेकद्‌ादरणलं, उपनयादेगयेदासाय दोष्पालभ्येति | वेगेषणमिति भावः | त afeq ‘sree, वमन्पदं सामानाधिककग्णायेकः | "व दाय ितातथकया्य-याघमवामानाधिकरणन क के वलं अ्वयुदारणल, अतिरेकयापितात्यथ्यैकसाध्याभावसाधना आवयामानाधिकरण्डबोधकावयवलं वयतिरेकयुदादरणल, पचधमे- तातात्पथ्यैकोपनयादेः जामानाधिकरण्पवोधकलेऽपि व्याषितात्य- कलाभावादेव वारणमिल्याङ | aq सापोयः, भ्न्यव्या्तिता- त्यथ॑कावयवलव्ेव सम्यकुजेनेतर्‌ं रेयात्‌ | ्राचोनमतं निरस्यति, ्यायेल्यादि न्यायावथवले सति ° दृष्टाम्तवचन ' वयापदाथोचयिखानोधवनामोत्तरमषमान्तत तेनाग्वयिनो व्यतिरे किण दुयोदुंष्टान्तयोः संपदः, वृष्टान्ेति णाति, प | (९) इयोरदाहर्णयोरिति ae | अवयवः ७४ व्याप्ते, श्रत उपनयाभिधानप्रयाजकजित्तासाजनः कवाक्यमुदाहरणम्‌। रतदेवान्वयव्यतिरकष्यात्तिविष- यत्वविशेषितं विग्रेषलकछषणद्यमित्यन्ये। sa च व्यभि- चारवारशाय Tae: | यच च सामानाधिकर- a प्रतोतेरिति, area तत्ममिव्याइताग्यादिपरैनैव वा श्रम्धा- देरदेश्तावच्छेद कौ तधम दिव्यापकलांवोधनादिति भावः | ॥ i नापौत्यादि, श्रचोक्रौत्या वाक्यान्तं प्रटतन्यायारथंक, aure प्रृतन्यायजन्यज्ञानविषयोग्धता या waadt श्यतिरेकतो वा व्ात्तिलस्याः उपनायकं" बोधकं, यत्‌ वचनं श्रवयवः, ‘aq’ उदादरणएमित्यथेः, “उपनयाभिधानेति ‘owas’ प्रतरेतुकप्रशट- तसाध्यसिद्यौ पयिकव्या्ठवच्छिल्नप्ररतलिङ्गवत्वेन प्बोधकवाक्स, प्रयोजिका या प्तः साध्ययाणगप्रशतरेतुमान्न वेत्याकारिका जिन्नासा तस्याः जनक" VARS यत्‌ "वाक्यं' श्रवयवः, तत्‌" उदाहरणएमित्यथेः, एतेन उपनयलसख एकस्याभावे सामान्यलचणसयातुपपत्तिरिति दूषणं प्रयुक्तं । “एतदेवेति साध्याश्यव्या ्भिविशिष्टपरकतरेतुमत्पचबोधक- वाक्याभिधानप्रयोजकजिक्नाानुकूलावयवलं साष्योयवयतिरेकगया- िवििष्टप्रहतडेतुमत्यक्तबोधकवाक्याभिधानप्रयोजकजिन्नासानुकू- शावयवलश्चायिनोव्यतिरेकिणएश्च क्रमेणोदाशरणदयस्य लक्षण मित्यथेः, उदाहरणस्य न व्यायलम्ंः, किन्तु सहचारमा्, FAT WMATA गमकतया व्यतिरेकव्याद्युपन्यासेऽये न्तरम्रसङ्गयत्‌, बौ सितथत्पद दयेन महानसल-तदन्यवा दि विरद्रूपाभ्यामभिक- ७४४ ` त्षजिकामगौ wey व्थाप्तिस्तच न Stal केवलाग्बयिन्यभेदानुमाने च वौपतायामेपि व्यमिचारतादवस्थामिति "तु षयं, बौपसा च यत्पद न तु तत्पदेऽपि विरूपापस्थितयेा- रपि तत्पदेन परामशेददिख्वाचकावादिति न ब्युत्य- सिविरोाधः, यथा “यद्यत्‌ पापं प्रतिजहि जगन्नाथ रणदयोपितौ श्रन्वयतोद्यतिरेकतश्च सचारदयोरेव तादृशा धिकरणएलान्तभाषेन व्यभिचारग्ङ्कानिटत्तिदारा गमकतौपयिक- लेन तदु पन्यासेऽथोन्तरस्यायोगात्‌ । चो चयो धृमवान्‌ ष व्कि- मानिल्यादौ महानसं तद्वननश्च धूमवत्‌ महानसं तद्धिन्नश्च ate मदिल्यादिक्रमेणेवाग्यबोधादिव्याचाय्थाएं मतमुपन्यखति, श्रत चेति, श्यभिचारवारणाय' तजन्नानवारणय car, तथाच उदाहरणएवग्रात्‌ महानसे तदन्यसिंश्च सामानाधिकरण्यभानेन व्यमिचारज्ञानाभावात्‌ «areata ware, समान विषयतरेन विरोधिलमित्याश्यः | शश्रारित्यनेन सूचितमखरसवोजं खय- मेव प्रकाशयति, “यन चेति, ‘a लर्थः, ‘ary यभिचारवि- रहः, नन aaa खादिति we, कुच न ater sede द्यतः किवसेति awed प्रमेयं द्रव्याभिन्नं वा गगनलादिल्यादौ हेतुमति साध्यव्यभिचारासम्भवात्‌ तचत्योदादरणे square: खादश्माकन्तु गमकतोपयुक्षख व्यापकवसख बोधकलेनेव ततादं, “छद हरणेम॒धमग्यापकता वेरेवोपदश्यते” इति TCT - कयः | ०४१ मनसस्य तमम TAT” | eT साध्य-साधनाभयाथ- यविकलानुपदशितान्बय-विपरोतापदर्भितीन्बयातुप- द्शितव्यतिरेक-विपरौतेपदश्रितव्यतिरेकमेदादाभा- सकरूपमिति। रि ~ ---- न ~ ~ > ~ म एव स्णटतरमभिधानादिति भावः । . यच साधनस्यागेकमधिकरणं तत्रापि चो यो धूमवान्‌ सोऽप्रिमानिद्यादौ steer यभिचारथ- Rife ced, बौोितयत्यदाभ्यां महानसं afer” धूमवत्‌ वङ्किम्ेति मोधमेऽपि धूमवान्‌ कथित्‌ व्यभाववा निष्येव व्यभिचारय्हे बाधकाभावादित्याह, वोष्ायामपोति, समान- मैकारकलेनेव विरोधिल्रादिति भावः। ननु यदि वौखितयच्छष्देम fre उदेश्यतावच्छेद कधमरयापकलमावं प्रत्याय्यते 4-4 विर्द्भङूपाग्यां श्रधिकरणदयं तदा पवेवाक्यगतयच्छन्दस्य तच्छष्द- साकाङ्खलानुरोधारैकमेव तत्पदं उदादरणख waaay तच ater विफला, श्रस्ाकन्तु उपक्रान्ताभ्यां महामत्-तदन्यलादिवि- सद्धरूपाभ्यामेकेन तच्छब्देन . बोधयितुमश्रक्यलाटेव aa बोप्ा- सरोकार, स्हदुरितेत्यादिधुत्पत्तः(र) बलव्लादित्यतसतनेष्टापन्ति- मार, Star चेति, प्राचां मतेऽपि वौरितयत्पदोपकरानताभ्यां faeg- SMAI तत्पदेन परामरेस्भवात्‌ तच shar fanaa तैरपि बुद्धिखवाचकतदादिपदातिरिक्षखणल एव सङृदु्चरितेत्यादिवयत्यनते (१) यद्यत्‌ पाप प्रतिजदोद्यथेति are | (२) aaqufea: शब्दः ance गमयतीति श्त्पत्तरि यथः | 94 ०8६ वक्वचिन्तामयौ ज्ोकन्तेयला दित्या्येनार, ‘agents, ‘aad एकेन, "परा- सात्‌" पराम्रैवशमवात्‌। ननेकेन तत्पदेन वौ पितयत्यदोपतान्ताभ्ा विष््धरूपाभ्यां थगपद्वोधनं म दृषटदरमतोभवशचतेः काव्य) श्रज TAT waft, ययेति हे जगन्नाथ मे मम seas त्रतिजदि TAS तद्य नाशय इति वाक्यार्थः | अभेदं बोध्यं विहद्रपाभ्ा प्तयेक- पदेन प्रतयेकबोधने यज तात्प तज तत्पदेऽपि ater बोधा चया "ब स भूमिपाल इत्यादि^९ चादृशोदाइरणपयोगे निगहसादृग्ो- दाहरणान्याह, “दशेति शाध्यविकलं, साधनविकल, उभयविकलं, श्राभ्रयविकलसेति बोध्य, “विकलश्देन सह खवेषान्वयः । साधय विकल यथा शरष्टोऽनिल्योऽमूननैवात्‌ TIT तदनित्यं चाकाश, a (९) werunt मसि महसां भाणनं विश्मून्ते -धुो लद्योमथ मयि wat घेडि देव wate | यद्यत्‌ परापरं प्रतिभ शग्नाथ नम तनम भद्रं मद्रं वितर भगवन्‌ भूयसे AFM ॥ हति मालतीमाधवे भवभ्तिः | (x) सषारिणौ rufa रथौ यंयं श्चतौयाय पतिन्बयासा। नरे्मार्गाड इव प्रपेदे विवयभावं स स भूमिपालः ॥ दति cgay कालिदासः। at at परियां Haya कावराक्तौ at at feat नखो aya tt | इति ates | अवयवः | See घाधनविकलं यथा श्रष्दोऽनिर्योगृणलात्‌ थो यो गुणलवान्‌ सो- ऽनित्यः चथा षट Te, उभयविकलं यधा meats falta एलात्‌ याकाश, श्राञ्जयविकलं यया खिरोभावोऽनित्यः करम-यौगप्ाभ्धां रहितलात्‌ थया श्श्विषाणं कृष्मेरोम वाजिविषाणश्चेति, “श्ररुप- दरितान्यं' यथा शब्दोऽनित्यः BARAT यथा घर इत्यन उदा- इर णानुक्तेखेम केवखदृष्टाममाचकधनं, "विपरौतो पदभितान्वथं' यथा चदनिन्यं तत्‌ कतकं थथा घट Tare प्राक्षाध्यवाचकपदेलेखेन विपरीतक्रमेए सवार प्रतिपादनसख्से बोध्य, “नुप र्भितरय तिरेकं" चा Mawar wan प्राणदिम्नादिति यतिरेकिप्रयोगे व बोध्ये, “विपरौतोापदर्भित- व्यतिरेकं" यथा यद्माणदिमल्वर रितं तज्निरात्मकं यया घट Tay साधनमाभाववाचकपदख प्रा ङ्किदं रेन बोध्यं । नतु विपरोतान्ययाथयु- पदशरनेऽपि प्रहृतविवकितयाघ्यमुपदगरेनाद हपदभ्रितायमेव कथं खातग्व्येए तस्योपन्यासः एवं विपरौतोपदश्निंतव्यतिरेकस्यापौति देत्‌ । न । व्याघ्यन्तरापदगनेन विपरौतोपदर्भितयापिकं, यच कापि arfraneua तदनुपद भिंतव्या ्षिकं, एवमनुपदशितव्यतिरेकमिति Wa | उदाहरणभासस्त व्या ्षिग्रहाननुकूलतया श्रथोन्तर विधया दोषः विभाजकदचखचगब्देन समुचितो वा, खतन्त्रनियदखानान्ये- तान्यपि यथायथं बोध्यानि | चित्तु दघेत्यादि, श्रयं धूमवान्‌ वहेरित्यादौ साथ-साधन- योरन्वय्था्निविकलवात्‌ यो यो away स धूमवान्‌ रइव्युदाइ- रणमाभाषः, श्रयं वाच्यः प्रमेयलादिल्यादौ यौ योन प्रमेयः घ शष्ट वक्वविन्ताभगौ ` उदाहरणानन्तरम्भवतु व्यातिस्तथापि ard किं Wa वर्ते न AMAA व्याप्तस्य पक्षधम्पेतवप्रद्‌- म्‌ श्यः TATA शरनुपदगितसाध्य-साधनान्वयव्ातिकलादाभाङ, परवैतो afar धूमादि्यादौ यो यो वक्किमान्‌ स धृमवानिद्यु- ` दाहरणं षरेपरौल्यक्रमेणेपद भितान्यव्याभिकलादाभासं, श्रयमेतद्‌- चटाभिन्नः एतद्चटलादिल्यादौ यो य एतद्घटलवान्‌ ष एतहटा- भिन्न इत्धुदाइरणं श्रनुपद्‌ शिंतव्यतिरेकव्याधिकलादाभाष, एवं तेव थो य एतद्धटलाभाववाम्‌ स UAHA RATATAT HATTER विपरीतक्रमेणो पद भित्यतिरेकयाशिकलादाभासमित्यथेः germs उदाहरणएाचटकलेऽपि न कषतिरिति मगम्‌ | अतएव प्रहतरेतुक-्रृतसाध्सिद्यौ पयिकयािप्रमाया रजन MART उदा हरणस्याभासताप्रयोजकं पञ्चविधमेदोकिष्ह(५ प्रपञ्चाये- मिल्यवधेयमिति aren: | 'उद्‌ाररणेति तथाच AAV: पे ava म वेत्याकाङ्खाां arena पक्चधमलं विधौयत carn) वर्हतोयापं किमित्यादेः पचः साध्ययाणग्रशतरेतुमान्न बेत्याकाङ्कायां | ATS तखा एव, पचधमिंकान्यनोधजनकोपमयनिवल्येवादिति धेयम्‌ । श्रतुमितौ- aie प्रतदेतुकप्रहतसाष्यकानुभित्यौपयिकबाभिविषष्टेतुम- नया प्रहतपचबोधकावयवलसुपनयवभित्ययेः, यथाश्रुते तु शाब्द UAHA व्याणवदमेद विषयकख संयोगेन परे व्यायाप्रकार- 4 (१) रुवम्बिधभेदो क्तिख्िति we | अदयवः। bs भेनायोपनयः, तबातुमितिकारणदतीयसिङ्गपरामभ- कनकावयवत्वमुपनयत्वमिति सामान्यलक्षणं, साध्य- व्याप्यविशिष्टप्वाभकावयवत्वं साध्याभावव्यापका- भावप्रतियागिमत्पक्वाधकावयवत्वश्च विगरेषलक्षश- इयम्‌, उदाहरणन्त रव प्रयोग इति न are तृतौ कस्यातुमितिहेतुलाभावादसक्तेः, श्रनुमितिकारणवब्यापारसमाना- । कारन्नानजनकावयवलमुपनयतमित्यपि कचित्‌ । “Mae TAMA HACIA TTA TATA, Awe व्याणेति साध्यान्वयव्यातिविभिष्ेद्ययेः, साध्याभावेति साधोयव्यति- रेकथाभिविगिष्टप्रृतदेतुमन्तया पदबोधकावयवलमित्यथैः । “A Ratna निरस्यति, उदाहरणन्त एवेति उदाहरणदिबि- कलव प्राभाकरादिनयमौ मांसकानां सम्रतलादिति Sa) ती- यलिङ्गपरामेखेत्यस्य विवरणं ्याक्ति-पचधर्मतावगाहिन दति, “श्रवयवान्तरात्‌' उपनयभिन्नावयवान्तरात्‌ | aq मौमांषकमते व्यारहिविशिष्टप्षधम॑ताया oma नानुमितिहेतुरतसदलाभो भ चतिकर इत्यत We, 'तदनभ्युपगमेऽपो ति, श्रलाभादिति याणता- वच्छेदकरूपेण पचधमेवगरहस्यातुमितिरतुतायाः परेरपि सौका- रादिति भावः । ^डेतुवचनात्‌" रेलवयवात्‌, कौ tafe कुतः स्याकाङ्खगयां तात्पयै, श्रन्या भूमादिल्ुत्तरय धूमधमिकेतु- त्वबोधाजनकवेन त्य को रेतुरि्थाकाङ्खानिदन्तकलानु पपत्तेः शष्यातिरिक्रसवधेख प्रत्य विशे्लनियमादिति ध्येयं । शरेतुक- ` ५५ तक्वचिनामयौ यलिङ्गपर।मशंस्य व्यात्ति-पश्धमेतावगादहिनेाऽवयवा- न्तरादलाभात्‌ तदनभ्युपगमेऽपि पक्षधम्बेताया अला- AA | न च हेतुवचनादेव तदवगमः, तस्य AT Vy रित्याकाङ्कायां प्रहत्तत्वेन हेतुखरूपेापस्थापकस्यात- Suit शिङ्गनिष्टहेतुतामाजबोधकखेत्यथः, “शरतत्परलात्‌” पकचध- मवावोधकलात्‌ | न चेवं पवेतोद्रव्यै महानसलादित्या्पि प्रयोगः enfefa ara तदुन्तरपश्चम्यथंश्ञायलान्ितसाध्यस्य हेवधि- करणटृन्तिसाध्यताघरटकसम्बन्धनेव पच्धर्भिकाग्वयवोधं प्रति साका- gerfefa भावः । wea, "वादिवाक्यादिति हेवन्तवाक्यात्पक शिङ्गन्नापयसाध्यवत्प्रतौतौ यो यजुश्नाप्यसाध्यवाम्‌ स तदाम्‌ इत्यलुमामादेव TE Vaan tay, ‘Acie’ हेल- मावादिवाक्धा्थस्य, ‘afagay प्रमितवेना मिधिततयत्यथैः, परेषां मते श्रसुमितौ प्रमितसाध्याभाववत्वा दिनिखयस्य विरोधित्ववत्रभि- meagre कारणत्वादिति भावः । “serfs प्रति- Waray TE साध्यव्वावगतौ तेनेव हेतुना तज्न्रापकरेतुम- नादेरप्याचेपसम्भवेन हेववयवादेरपि वैयथ्यापातादित्ययंः | afr शवादिवाक्यादिति, xe पदं विशिष्टपरामथेतात्पय्थकं तन्तात्पय्येकतथा वादिप्रयोश्यलात्‌ इत्यनुमानादेव विशिष्टपरामभे- लाभात्‌ किमुपनयेनेत्ययेः, "तद येखेति, तथाच वादिवाक्यायेखा- प्रामा्यशन्नानाखन्दितिलेन उभयवाद्यसिदतया श्रनाचेपकलं ais भाषः, . इति ATH: | waa | hy ATA, बादिवाक्ादेवाक्तेप इतिचेत्‌। ai तदथै- स्यासिहत्वेनानाक्रेपकत्वात्‌ अन्यथा प्रतिन्नावाक्यारैष सव्वेघेपेऽवयवान्तरविलयात्‌ | प्रतिपा्यानां खत एव तद्वगम इति चेत्‌, न, तेषां व्युत्यब्राद्यत्यन्नतया सैष wed, श्रतिपाद्यानामिति प्रतिवादिनामिति शेषः, “खत एवः शष्दं विनेव, ^तद्वगमः' पक्स हेतुमच्लावगमः, पच-हेलोर्पखितःै प्तिन्ना्ल इव तथो विशिष्टोपनोतभागसम्भवादिति भावः । चच पूवे यद्गतं तजरैव ॒तस्ोपनौतभानं लया वाच्यं अन्यथा wae ।चास्यात्यापत्ते, तथाच्च we प्रतिवादिनः साधनवत्तया wai qat- । नोपस्थितलस्य Sway खतः प्ख Wart न सम्मवती- व्या्येन समाधत्ते, "तेषामिति, ‘ata पषधमिकरेतम- ष्वन्नानाधोनहेतु तिः, WAT तस्या एव पचधर्मिकडेतुम्मोपमौोत- भानडेतुलादिति भाबः। साधनाधुपनोतभानं प्रति साधनादुपखि- तिमाचस्य हेतुमिति मतेऽयाह, श्रतिफादकेनेति धादिनेति se: 'खव्यापारस्य' BAA: पचे ad न वेत्याकाङ्का निवन्तंकवाष्धद, “निवोषटयितुः सम्पाद्‌ चितुमौ रित्यादिव्य्ै, भतिपादयितुभिति कचित्‌ पाठः aw प्रापयितुमो चित्यादित्य्ः, न्यथा प्रतिपा- ाकाङ्का निवन्तकवाक्यस्छ वादिनानमिधाने, “श्वथवान्तरे' लादौ, एवं प्रसङ्गः" श्रगभिधानमरसङ्गः,(" प्रतिन्नो त्र कुतः इत्याकाङ्कानि- बन्तकख्यापि वाक्धस्यानाव्धकलादिति भावः । (९) अयं प्रसङ्गः अनभिधानप्रसङ्गः इति we, ॐ० | oak avaferntaat संदसम्भवात्‌ प्रतिपादकेन wararce निवोह्थितु- Arenas अरन्धथावयवान्तरेऽपयेवं प्रसङ्गादिति । उपनयानन्तरं निगमनं तच्रानुमितिहेतुलिङ्ग- परामशेप्रयोजकशाब्दन्नानकारणव्यात्ि-पष्ठताधौप्रयु- क्षसाध्यधीजनकं AMAL न च व्यात्ि-पष्ठधम्बे- परे तु ्रतिपाद्ानां steut, “खत एव तद्वगमः' पर- . अयुक्रतत्तयेगरक्पदं विनापि खकत्थित्ब्दादनुमानादा यार्त पचधमेलावगम इयथः, “तेषामिति प्रतिपाद्यानामित्यधैः, “ara | चेति, तथाच ये यत्या भवन्ति तान्‌ प्रति भ्रोपातत उपनय- ` प्रयोगो म करियतांयेतु तादृशा नं भवन्ति तान्‌ प्रति wa उपनयादिप्रयोगः करणौय Tae) Bay प्रत्येव उपनयः ama ware, श्रतिपादकेनेति, यदि च य्ृत्यन्नतया तस खत- एव तदथोवगम इति नोपनयापेचा xf garage, श्रन्ययेति, इति प्राहः | (उपनयति उपमयनिरूपणानमनर निगमनं निरूप्यत इत्ययः, -एतेनावसरषङ्गतिः सूचितेति ध्येयं । “श्रतुमितोत्यादि, मिम- मनसदृशस्छ उदासौनवाक्यस्य वारणाय कारणान प्रागुक्षरोत्या परहनतन्यायावयवा्ेकं, अतिश्चादिवारणय ‘areata, ‘vam mrad, तथाच व्यात्ति-पकधमेताविगिष्टपरतदेतुधौन्नायलप्रकार- कगरतसाध्यपोजमकलम्ेः, धरूमादक्किमसधमेायं वक्किमान्‌ धूमा- दित्यादौ प्रतिन्नाद््विदासाय विशिष्टान्त, रच तादृ प्डेतुन्नान- waza: | ya तयोश्चतुभिरेवावयवैः ware: विं तेनेति वाश्यम्‌। अवाधितासत्मतिपक्ठितत्वयारलामे चतु मप्यपयथैव- सानात्‌ | अ्थाभिधानाभिधेययाव्यात्नि-पक्षम्मेताव- ्िङ्गप्रतिपादनादेव प्यवसानेनावयवान्तराणं नि- caged विपरौतशङ्धानिदृत्तेरपि तत रव लाभात्‌ निरूपिता ण्डजन्यलनिवेशान्न याश्भिपदवेयणथ्ये, वङ्कियाति पचध- मेताविशष्टधूमाडङ्िमामयं वद्किमानित्यादिका तु प्रतिज्ञा प्रकत- रेतौ पच्ध्मेतां बोधयन्धपि न प्रषटतव्याभिविभिष्टपचधग्मेतां बोध- यतोति न तचाति wae: | वम्हतोयाशि-पचधम्मेतापद alate कोपादानात्‌ लचणदये are, व्किव्यापिविष््टे्यादिका तु न ufirar सम्रदायविरोधादिति त्तं । "चतुर्भिः प्रतिन्नायैः, "पातेः ma, 'श्रपय्यैवसानादिति श्रतुमितिसामग्यसम्भवादित्यरथः। "परयातः" ज्ञानजनकलात्‌, शश्रपय्येवसानात्‌" श्रुमित्युपधायकन्ञानाजनकला- दित्यथेः, इति कश्चित्‌ । मनु प्रतोल्यनुपपत्ति-प्रतौतानुपपत्योर- भावेनावयवान्तरेण सह निगमनस्य श्राकाङ्बुमविरहः(" दृत्या- wea, श्रयेति, श्रमिधानंः प्रतीतिः वयाश्नि-पकधकमता विभि- sfagrana दति यावत्‌, 'प्रभिघेयं' तथाश्रतलिङ्ग, “निराका- लमिति तथाच चदुणोमवयवानां व्या्ति-पचधन्मताप्रतिपादनेन (x) अवयवान्त राच दिशेव्यक-निगमनाथेपर्ञारकबोधजनकतावच्छेदको . शतानुपु्बीमत्वं areata: | 95 ०५९ तश्वचिन्तामणौ Garey निगमनेनापि तद्‌षारणात्‌, न हि तत्‌ विभरेष- द्शेनमनाटेव तन्निवन्तकम्‌। सिहनिर्देशएतय! वारय- तौति चेत्‌। न खरूपमावाभिधानात्‌ साध्यत्वातुधिती तस्मादिति हेतुविभक्यनन्बयगप्रसङ्गाच्ेति चेत्‌। न। या- यथ्यवसामात्‌ निगमनाकाङ्खय तेषां नासौत्ययैः। ननु साध्याभाववत्प- WMA तादृ शक्ानसत्वऽयनुमितिसा मग्यसन्यादनात्‌ AQT निगमनाकाङ्खस्ि तेषामित्यत श्राह, "विपरौतेति पचादैः साध्याभावादिमचशङ्धा भिदत्तरपौत्यथैः, तत॒ wa afew ताविशिष्टलिङ्गप्रतिपादमादेेत्यथेः, "तत va’ प्रतिन्ञाभन्यन्नानादेव cae शति कञित्‌। “निगमनेनापौति, श्रवाधितवादेरपदार्थतया भिगमनेन ae बोधयितुमग्क्धवादिति भावः । ‘aq’ निगमनं, ‘afaana विपरोतशङ्ध निवत्तंकं, wed, `सिद्धनिरदै शतयेति सिद्धवविगिष्टख बोधकतया निगमनं विपरौतश्रडां वारयतौल्यथैः | सिद्कवमच्र प्रमाएसिद्धवं॒वा, हेतु विभक्तिसाकाङ्कलरूपस्य साध्य- ania a, हेतुजिज्ञाषाविरोधिबोधविषयतं वा प्रथमे “इङूपमाजेति श्रयं तस्माद्‌वद्किमानित्यादौ वज्यादिपदेम वद्मा- दिद्वशूपमाचस्याभिधानादित्यथैः | faa ‘areafa वद्मयादौ हेतुविभकिसाकाङ्घलसयातुपखितौ aafearfe ahaa वह्यादावभन्वयप्सङ्गा दित्ययेः। weeds प्त्येवाकाङ्खाधियः कारणलादिति भावः। तदभावेति तयोवाधितल-षप्रतिपरि- तलयोः श्रभावषोधन wae, समौदहितानिव्वोहात्‌" श्रतुमिति- अवयवः | 7 पिपक्षधम्बेतान्चानेऽपि बाघ-सत्मतिप्षवदधेः साध्यश्ना- नातुत्पन्तिदशेनात्‌ तदभावाबोधमे समहितानिनीौ- Wel श्रथ बाधादिविरदस्य प्रयोजकत्वं न तु तदो- धस्य मानाभावादसिद्धश्च इति किमर्थं बाधादिषिरशे- पफला निनी हात्‌, WA Tas: साध्यादिमल्लसख उपनयान्तेः चतु- भिरेव सिद्धलात्‌ पुननिंगमनेन तद भिधानख “सिद्धे सत्यारम- नियमाय" शतिखत्पत्निवलेनाबाधितलासत्रतिपचितलबोधकलय, स च बोधो यदि शाब्दस्तदा निगमनसखतच्छन्दस्य afc ताविशिष्ट॒इवाबाधितलासप्रतिपदितल विशिष्टेऽपि हेतौ ग्रा निरूढृलचण्या वा anaes दतरथा तादुश्तच्छब्दोप्या- पितेन व्याभिविशिष्टपल्धममैलेन हेतुनेवावाधितलासप्रतिपकितल्- योरातुमानिकोबोधः प्रृतहेतौ इष्टयः, बाधादि विरदखेति बाधा- दिनिश्चयाभावखेत्यथेः, agate’ बाधाद्यभावव्तवो धस्य | भ्रयाव- याद्नुविधानमेव मानमत श्राह, ‘“afagafa श्रषयाद्नुविधा- मा सिद्धेत्यर्थः, "यदवगमेः यन्निखये, तथाचानुमितिर्बाघाभाव- masa बाधनिश्चयप्रतिबध्यला रित्यतुमानमेव श्रवाधितलादि- wire हेतुतायां मानमिति way ननु बाधः wa वद्यभाव- पः तदभावोवद्धिः wad तज्ज्ञानस्य पन्वंतोवह्धिमान्‌ दति सिद्यात्मकस्य सत्वे कथं ततोऽनुमितिः। न च बाधाभावद्य afeera बह्मभावाभावतेन wa कारणं तच्च न सिद्यात्मक एवं वज्भभाववल्नप्रकारकप्रमाविश्रेयलन्ञानं प्रतिवन्धकं argu fader ५५ वत्वचिन्धामणौ बोधनौय इति Wr न । sean सति यन्न भवति तत्षदभावक्तांनसाध्यमिति ATA: | न चानन्वयः,तस्मा- दित्यन्वयवलादेव हेत्वनाकाङ्कितत्वलक्षणतिडतवन्नानात्‌ न त्वन्वयात्‌ प्राक्‌। इह केचित्‌ यथा तस्मादिति सववं- भावज्ञानं हेतुः aq जिगमनसाध्यं सिद्यनात्मकमिति वाच्यं । ae कारेएवे मानाभावात्‌ खोयस्यले यभिषाराच् इति चत्‌ । न । धद वगमे ay भवति तन्तदभावन्ताने सत्येव सम्भवतोति प्रयोक्गु- aaa, तथाच aT यप्मतिबन्धकं तदभावन्नाने तजज्ञान- प्रतिरोधेन तदवश्यं भवतौति तस्य कारणत्वे मानाभावात्‌, निग- मनादेव arafacet यदा बोध्यते तदा प्रतिबन्धकवाधन्ञानाभावे श्रतुभितिरविकलेव स्थात्‌ इति, त्यश्च वाधज्नानप्रतिबन्धकदारा बाधाभावन्नानस्य प्रयोजकलं न तस्य कारणत्वं श्रये च साध्यमित्यश्य प्रयोच्यलमथो बोध्य दति रमणोयं(५ उक्घावाधितलन्नानमनय- व्यतिरेकाभ्यां खार्थातिरिक््यले हेतुस्त्च मिगमनाद्ववतोति यथा- श्रुतग्रन्च एव साधुरित्यपि कञ्चित्‌ । दतोयमाग्रडते, न चेति हेत्‌जिन्नाषा पिरोधिमोधविषयवरूपश्य सिद्धलस्यापदाथेवेन await तदन्वयायोग इत्यथः, SME सिद्धलं म ॒निगमनेन बोध्यते किन्तु aa: साध्यथयाध्यादिविगिष्टलिङ्गन्नाणलप्रतौतौ तेनेव हेतुना प्ररत- wae निरुकलिद्धवमनुमो यते इत्याश्येन परिदरति, 'तस्रादि- ar क ०१००.० wae = 2 11 (x) पिभावनौयमिति se | ----- ee ee 2 च्यव; | ia माना हेतः wera: पुव्वीक्ताशेषरूपलाभाय तथा साध्यांशस्यापि तथेति सव्वेनान्ना सिधस्थल.इव विर- धादिवारणाय युक्त इत्याहुः । तन्न । तथेति खरूपे प्रकारे सादृश्ये वा, आद्ये तथाचायमिति प्रकमात्‌ -~--~--~----~ ---- ~~ tee i व्यन्वयवलादिति, anager हेवाकाङ्का विरो धि विषय, Ta’ want, दृरदश्च निगमनात्‌ सिद्धवन्नानं भवतोत्यभि- प्रायेण । डेवन्वयबोधानन्तरं मानससिद्धलन्नानं भवति न तु तसमात्‌पदाथेभाने तम्राक्काले वा इत्याश्येन परिहरति, तस्मा- दिति कञित्‌। तस्मान्तयेतिनिगमनाकारं ये वदन्ति तन्मतं दूषयितुमुप- न्यस्यति, दह केचिदिति wari वयाति-पचधमतातमकं यङ्धेतोर- Reed तक्षाभायेत्यधेः, 'सिद्धखल दवेत चेः परत्ययमपि तये- त्यादिलोकप्रसिद्श्थल eae: । ‘fag पक्लादि, तथाच वद्धि व्यायधूमवानयमित्य् यया ददमादिप्रसिद्भपचस्योपद्यापनं agfe- हापौत्यन्ये | "विरोधादौति श्रयं तस्मादह्किमानित्युक्षौ fe पचे साधनोयस्य(\ साध्यवस्यालाभेन उपसंहार विरोधः षाध्यवदभेद- प्राया श्रथोन्तरञ्च ख्यात्‌ श्रतस्तदारणाय भसाध्यांश््यापि तथेति ee ee ~ = सवेनान्रा युक्तः परामश दत्यषयः, “WRI दति सादृ्पदान्तर- ्रयुत्तमक्रान्तखरूप TYE, रकार इति waafeawag faa शति प्रकार tan, तथासत्येवायिमग्रन्धसङ्गतेरिति ध्येयं | ॥ ee [१ ween ome ey [१ ee क rere: ~~न (a) बोधनोयस्येति ae | ष avafentaat तथेति हतुमानित्यधेः स्यात्‌ तथाशानन्बयः, न fy हेतुम्वादेव हेतुम्मित्यन्वितं, न दितौयः, सामा- न्ये न पश्षस्यापि अन्वथव्याप्तो प्रवेशात्‌ तत््रकारान्वय- सलचैवेत्यनन्वयात्‌, श्रतरव न दतीयेाऽपि, अभेदानु- 'सादु्टट्‌ति श्रयवरहितपूरववुद्धिविगरेयख सादृ ta: नन रोति, MHRA WMT TAT धूमो धूम इतिवत्‌ धूमाद्धूमवाम्‌ दति प्ाम्दधियोऽपि श्रष्लादित्य- भिमानः । वस्तुतः wr इत्यस्य उपनया्ें निगमनाथेखाण- नन्वयप्रसङ्गदत्य्ंः, “हेतुमललादित्यख awit पञ्चम्या saw धरमितावच्छेदवो हृयेतयथेकलात्‌ दण्डवान्‌ रक्षदण्डवान्‌ दत्यचेव साध्ययाणद्ेतुमान्‌ पचः रेतुन्राणेतुमान्‌ casas उदेण- तावष्डेदक-विभेयथोरेक्येन निराकाङ्घलखौकारादिति धेयं । नसामान्येनः साधनाधिकरणएलादिना, ‘anartfa मिगममप्रका- Sure तस्मारि्यस्य, ‘wea’, ‘aaa’ पच्च एव, शत्यननयात्‌' श्रयोग्यला दिल्यधेः, ae लिङ्गायापकलेन तजुन्नाणयववाधादिति भावः | श्रमेदानुमाने चेति, ‘aw केवलाखषयिनौत्यनन्तर योज्यः, were पवतः प्वैताभिन्नञः पव॑तलादिल्यादौ पवेतशादृश्ख पवैत- arena पवेततान्नायतथा केवलाग्बयिपचके च प्रमेवं afie- मत्‌ धूमादित्यादौ rahe प्रेयख सादृ रखापरिद्या तदुभयखले तस्मात्‌ तथेति भमिगमनेन शछिक्गन्नायलविशिष्टय पदसादृ शख बोधयितुमग्रक्यला दित्यथेः, tage तद्धेदगभेलादिति भावः । , छवयवः | ae माने चान्वयिनि तस्मात्तथेति सादृश्याभ्रावात्‌ बद्क- नाञ्च प्रक्रमे विशेष्यानन्वयात्‌, वादिवाक्ये च योग्यता- ग्बयेऽतिप्रसङ्गात्‌ तमादिश्य तु विभक्तयथेनन्बयादेव श्रये तु सामान्येन" याघ्यन्तजिंविष्टसामानाधिकरण्छघटक- aan, “शरत एवः याघ्यन्तन्निविष्टसामानाधिकरष्यघटकतया पच्चस्योपस्थापनादेवेव्यरयः, शश्रभेदानुमाने चानयिनोति, विग्रेषण- विेव्यभावेनान्यात्‌ घटोद्र्याभिन्नः द्रवयवादिलत्यादिखलोपस्रहः 4 श्रन्वयिनोत्यपादाना्च पकाघरितव्यतिरेकव्या्िवारणं व्यतिरे- कथात्निगोधकोपमयसखपदाथंपरामश्कतत्यदेन पचपरामश्रासम्भवा- दिति aren: | नतु तथापदं afgwana afe बोधयियतोति ata तस्मा- दित्यद्ान्वयोभविष्यतोत्यत ae, ‘agareta, ‘aaa’ बद्धिष्यले, नविगरेयेति साध्यतावच्डेदकधष्मावच्छिन्े तसा दित्यस्य श्रन्यायो- गादि्यधेः । ननु साध्यवद्धिन्ने afge सिङ्गज्ञायलस्य aurea weaned तस्मादिल्यस्या्योभवितेत्यत श्रा, ‘afer चेति, (अतिप्रसङ्गादिति ददं Geaq गणदित्यपि प्रयोगापाता दित्घथेः, खेशय जलान्यटृत्तिग्‌ एन्ना्यलबाधकवग्रादेव नलान्याटन्तिगृणन्ञा- णलमादाय agra प्रामाण्छसम्भवादिति भावः। यद्वा नतु तथाशब्दस्य पूरवप्करान्तपरलेन साध्य एव तादृशि तसादित्यस्या- न्वयोभवितेल्यत-श्राड, 'वह्ननाश्चेति, "विगरेषयेति साधयस्येव या्या- 4° तत्वचिन्तामनौ नियमः तस्मादनित्य इत्यभिधान विशिष्य सिइताव- गम्यते VA साध्यतयोक्तस्य समथहेतुसम्बन्धेन पुन- RANA श्रन्यथा तदेयथ्यात्‌। संशय-प्रयाजनादय- श्ववयवलक्षणभावादेव नावयवाः किन्तु AATF el देरपि प्रकरान्तवेन Tafa तस्मा दित्यस्यान्यप्रसङ्गा दित्यथेः । ननु erat लिङ्गन्ञालस्य बाधादेव तच तस्मा दित्यस्याचयो न भवियतीक्छत are, ‘afd चेति, "चः श्रये, तथाच वादिवाक्ये योग्यतयान्वयेऽणतिप्रसङ्गात्‌ पूप्करान्ते यार्तिषटक- प्रतियोगिलादौ तसमादित्यसयान्वयपरसङ्गा दिव्यैः, प्रतियो गिला- afi लिङ्गन्नायलसम्भवादिति भावः। यद्यपि qarafed साध्य- जेव विगेषतसथा्देन पराग्रष्टमिलयुक्तौ न कञिदोषः, तथापि शादृष्ठादिशक्षस्य तद्द वङ्किलादिप्रकारेण बोधकतायामाधुनिक- शचणापनर्तैव प्रकारोयुकत इति ध्थेयं । नतु तथागरबदश्येव तच्छ- ष्टखयापि पवौ पखितयावदस्हपरामभेकलसम्भषेन तस्मादित्यतोऽपि कुतः साधनन्नाणव्येवादगतिरिद्यत श्राह 'तस्मादित्यतेति, लन्धतेऽपि उपस्धितपचादिश्ञाणलस्य प्रतसाध्ये बाधादेव तचो- पर्थितलिङ्कमाचपरामगरैकलं तत्यदस्येति भावः । नहु तथागरब्दात्‌ बद्धिखतेन साध्यश्योपस्धितौ as विशिष्टेतुन्नाणलस्याचये कोदोष द्यत we, 'तस्मादनित्य इत्यभिधाने चेति, “च हेतौ ‘fre साध्यतावच्छेदकषूपेण, ‘faga’ हेलनाकार्ितल, श्रव- at परकारमार, 'ूव॑मिति, “मर्धः व्यात्ि-परधश्मताविशिष्टो ware: | | तयोपयुज्यन्तदति नाधिक्छं.कण्टकाडारस्य च न ATS fea समयविशेषापयेगित्वादिति। इति श्रीम द्रङ्गशोपाध्यायविर चिति -तत्वचिन्तामणौ अनुमानाख्य-दितीयखण्डे अवयवनिरूपणं | तुः तजृन्नायलनेत्यथैः, तथाच वङ्किहवनाकाङ्कितः खबाघ्या- दिविशिष्टधुमज्ञायलान्तादृशज्ाप्यतयोपखितलादेत्या दि क्रमेण afi लाद्यवच्छिन्नसय सिद्धभाव wees afgeen साध्यस्य पराम- कलं तथाग्रब्दस्य नोचितमिति भावः । श्रय arg सिद्धवख वैशरि्यानवगमः ततः किमत श्राह, “श्रन्ययेति ae निगमनख avin fer नतु साध्यसंग्यप्रयोननहेलाकाङ्खारौनामपि श्रवयवलात्‌ तेषामपि विभागोयक्त इत्यवयवानां पञ्चताभिधा- (नमसृङ्गतमत श्रा ‘anafa, “प्रयोजनं तच्लनिणेयः, ‘waa, ।वाक्धयलगभसावयनलख तचाखललादिति भावः । “ऽपयुष्यनत इति प्रयोजनस्यापि खगोचरेच्छादारेव न्यायो पयो गिल, तत्ववुभुत्सेवा् प्रयोनपदायः, कण्टकोद्धारखेति को asa कतो धूमात्‌ quae गमकवमित्यादिपरश्रयश्चक किभ्पदस्तोमखेत्यथेः | दति भ्रौमथुरानाथतकंवागोध्रविर चिते तच्दिन्तामणिरश्खे श्रमुमानास्य-दितौ यखण्डर दस्य श्रवयवरखं | 96 चथ देत्वाभास्निरूपणं | — अथ हेवाभासास्तच्चनिणंय-विजयप्रयेोजकत्वाननि- Suz | eterna RA TELIA CEC TS NL भा A Se = अय दहेलाभासरदस्यं | न्याय-तदवयवान्‌ निष्ण प्रसङ्गसङ्गत्या tara”) निरूपयितु श्रियाबधानाय प्रतिजानौते,) शश्रथेति न्याय-तदवयवयो निरूप nar (१) ध्यापि-पक्तधम्भताविरडविशिदहेतुमिचयेः। (२) अ वत्तेमानकालाव्यवदहितोत्तरकालकन्तेलपकारकमो TAT ane: प्रतिन्नापदा्ः, “अथ हेत्वाभासास्तत्त्वनि यंय-विजयप्रयोगकत्वा निरूप्यन्ते” इति मूलमेव धतिन्ना तच निरूप्यन्त इत्यक्त वत्तमानसामौ प्याथकलट्‌ प्यस्य वक्तमानकालाव्वद्दितोत्तरकालोनत्वमधे, तस्य च निरूपगपदाघे$न्वयः, तथाच वत्तमानाकालाव्यवदितोत्तरकालौनं तत्च- निर्यय-विजयप्रयो नकत्वक्नानजन्ध जिन्नासाधौने यत्निरूप्रणं तदिषयतावन्तः हेत्वाभासाः दति समुदितवाक्यनन्य शाब्दबोधः, तत्चनिणेव-विजयप्रयोज- sete तजच्लानजन्यजिक्लासाधीनत्वं wear, निरूयन्त दयत कम्मवाथ्यलटप्रययस्य fared कम्म॑तमथेः, शि्यसमवेतन्ञानानु- पूलथापारोधालथेः, शिष्यसमवेतन्नानविषयतापद्नषु हेतामासेषु याचि- तमण्डनन्धायेन तादृश्न्नानानुकूलव्यापार विषयतान्वयः | केषासित्‌ खन्ते- वासिनां के हेतवामसा दति fear Fafa के तक्त्वनिणय-विजय- gaat दरति जिन्नञासया हेत्वाभासनिरूपणात्‌ हेत्वामासल्वरूप- परसङ्कस्य॒तक्वनिगेय-विजयरूपेककायेकारितवरूपेककार्यानपरललस्य च अननतराभिधानप्रयोगकणिन्नासाजनक्षश्नान विषयत्वात्‌ aq सङ्तित- fafa विभावनोयं | हेत्वाभासाः, Pa तथातुमितिकारणोभूतभावप्रतियागिययार्थन्नाःन- विषयत्व, यदिषयत्वेन लिङ्गन्नानस्यातुमितिप्रतिबन्ध- णानन्तरमित्ययेः, “Yara: श्राभासौग्धता हेतवो दुष्टहेतव- दति यावत्‌, हेतुवदाभासन्त दति Baw: न तु इेतोराभासा- दोषविष्रेषाः ‘A चेत्यादिना डेतुविभागानुपपत्तेः | निरूपणप्रयो- शनं दशयति, "तत्लनिणयेति, श्रवासवको रिनिञ्चायकडेतौ दु्ट- ama वास्तवको टिनिश्चयो भवतौति त्लनिणंयप्रयोजकवमिति भावः। खा्थे-वादयोर्क्वा जल्प-वितण्डयोराद, “विजयेति, तदिद्‌. उद्वावनदारा, परोक्तहेतौ दुष्टलोद्धावने ae निग्र- हादिति भावः। एवश्च तच्नियादिलचणेककाय्योतुक्रूलल- मपि प्रते सङ्गतिः सम्भवति, यथा fe खोयषद्यायप्रयोगे तच्चनिणंयो विजयश्च तथा परकौयदेतौ दृष्टलोद्वावनेऽपि aR निरयो विजयश्चेति बोध्यं । देवाभासरूपदोषवत्तं दुष्टवमितिं दुष्टहेतलचणं -स्फुटमेषेति aqdey तद्घटकमेव दोषं लक्षयति, ‘aafa, ‘aw निषटपणे, ददं tae हेतुटोषलमित्यग्वयि, ~---~---~~~~-----*^~-- rene "--- a ----- ---- -- - ~=" te ~~~ जक ०००५००.०- ० (९) खमतव्यवस्यापनं खाचः, तचत्ववुभुत्छोः कथा वादः, वाल्लवकोटि- कनिश्वयपव्येकपर मतनिराकरं ल्पः, परमतनिराकर णम वितण्ड! तरवोततं | “ख पर्तस्थापनाहोमा विलिगौषोः कया तु या। सा वितण्डेति fasiar वादिनियदइकारिण द्रति! (2) aw विजयप्रयोजक्षतमथः | ०45 वत्वचिन्तामयौ wed, त्रायमानं सदनुमितिप्रतिबन्धक्षं यत्‌ तशं वा Verte | दशविशेषे हेवारेवासाधारश-सत- fared ana, श्रतुमितौति श्रतुमितिप्रतिबन्धकययार्थन्ना- गविषयलमित्यथः, भवति च साध्याभाववाम्‌ पचः साध्यामा- वब्याणवान्‌ wa इति शाने चानुभितिप्रतिबन्धे दति साध्याभा- TTI बाधस्य wage सत्मतिपकस्य Nanas, पवतो वज्यभाववान्‌ wet separa दति भमादण्यतुमितिप्रतिवन्धात्तदिषयलमादाय सद्धेतावतिया्धिवार- शाय ‘Uni, यथायेलश्च ain भमभिश्ञल(९ तेनांभरिकय- धाथलमादाय न तदोषतादवरछ॑९)। न च ॒साध्याभाववद्‌टत्ति- साधनादिरूपे यमिचारादावदया्निः तख बाघ्यादिक्नानाभावेना- न्यथा सिद्तधा श्रनुमित्यप्रतिवन्धकलादिति वायं श्रनुमितिपदस्य ` WMATA पकः साध्यवांञचेति समूदालाननातुमितिपर- बादिति ara: | केचित्तु दुष्हेतोरेव टरं लकणं । न देवं बाधितादाव्याक्षि.% rear see नि (९) मसामान्यभिन्रतमिति ग° | .. (२) शागधिकरडत्तिव-खनिष्टविषयतानिरूपितत्वोमयसम्बन्धयेग खु- विग्ि्धविशेश्यत्वानिरूपकलव, ई अर ्षागाटत्तिविषयतावदन्यत्व वा नम- aravafane, ences साध्याभावादिपररं। (९) wet वङ्गिमान्‌ धुमादियारिख्यने बाधितधुमदहेतौ सरूपासिदि. मादाय लक्चशगमगसम्भवेन उत्यत्तिकालोगो घटोगन्धवान्‌ एयिवौत्वादि- MIU Parenter | हेलया भासाः। L तिपश्षयाराभासत्वा्षद देरष्यतुमिति प्रतिबन्धकत्वम्‌ । यद्यपि बाध-सद्मतिपक्षयेः प्रत्यक्ष-णब्दन्नानप्रतिबन्ध- कत्वान्न faa तथापि न्नायमानस्याभासस्याच UAT | ce LO LE A A ee erent १ तन हेलन्तमावेनाप्रतिबन्धकलादिति वाच्यं। यथाकथञ्चित्‌ समूहालम्नमन्नानविषयलमादायेव९ तच लचणसमन्वयात्‌ । म ेदमनुमितिप्रतिबन्धकसमूहालम्बनवाधादिभमविषयलम्‌। दाच ag- ताव्यतिप्रशङ्ग इति वाच्यं, भ्रमभिन्लवरूपययायलख विश्ेषण- तत्नैव तडाराणत्‌ | न च तथापि रदो वह्िमान्‌ इत्यतुमिति- प्रतिब्धक-भरमभिन्न-ष्दोवज्भाववान्‌ धूमाभाववांेतिसमूहाल- -बनज्जानविषयवमादाय पवतो वद्िमान्‌ धूमादित्यादौ wat दावतिब्या्तिरिति वाच्यं । श्रनुभितिपदसखख विगिष्टप्रतसाध्य- व्ाणप्रकतदेत्मान्‌ प्रकृतसाध्यवांञ्च WATS दत्यनुमितियक्तिपर- लावश्छकलात्‌, तथाच तत्‌सा्वयाणतद्धतुमान्‌ तल्षाध्यवांश्च तत्यच- दत्यनुमितियक्षिपरतिवन्धकभमभिननन्नानविषयसद्धेतुः तस्मिन्‌ पश afaa साथे दष्ट दति विश्रि wees पय्यैवसन्नतया न कोऽपि दौषः, घमबयाप्यवद्किमान्‌ धमगांश्च पवेत इत्यनुमितिप्रतिबन्धक- व्यमिचारा दिश्ञानविषयय्य धूमस्य पव॑ते पच धूम साध्य दुष्टवाना- वात्‌ दवितौयतद्धेतुपद, प्रतिबन्धकता च ग्राह्याभाव-तद्माादि- (९) व्ाभावमान्‌ शरदो YAS दरति समू हालम्बनक्ञानविषयल्वमादा- येवेद्यचः। ७ तत्वचिन्तामणौ मुद्रया are”) तेन तादश्रानुमितिप्रतिवन्धकंषमूहालम्बनषिद्धि- विषये aga नातिप्रसङ्ग दति WTB: । तदसत्‌ | FA दुषटहेतो- sand दोषाञ्रयस दुष्टपदाथलाभावात्‌ दुषटपदस्य पारिभाषि- gar | न च पारिभाषिकलमिष्टमेवेति वाद्ये | तथासति तनतद्धतुलं TAS THETA quafaaea सम्यक्तेन विषया- न्तर्िगेषणवैयथ्यापत्तेरिति दिक्‌ | नन्विदं व्यभिदारादिघटकसाध्यादावतियाक्तं तखापि तादृ्- प्रतिबन्धकव्यभिचारादिन्ञामविषयलात्‌ सिद्धेरनुमितिप्रतिबन्धक- तया साध्यवत्यचे चातिव्यात्तिः। न च यादृविभिष्टविषयकतं तादुश्ालुमितिप्रतिबन्धकतानतिरिक्टत्ति तादृश्रविशिष्टवं देला- भाषल(९) भवति च साध्याभाववि शिष्टपच-साध्याभाववद्‌टत्तिववि- गिष्टसाधनादि विषयकं तथेति वाच्यं । ‘quae वेयथेप्रस- ङ्गात्‌ | भ्रमविषयविष्टखाप्रसिद्धला दित्यरचेयंया्वविगरेषणं परि- द्यश्च लचणान्तरमाद, “यदिषयलेनेति, “लिङ्गन्नानस्येत्यत्न लिद्ग- न a! (२) aera इदपच्चक-वङिसाध्यक-भुभहेतुकश्यते बङ्धियाप्यधूमल्वा- वच्छितरपकारतानिरूपितङ्दतलावच्छतरदिशेव्यताकले सति afsatatee- ववि्ेयतानिरूपितकदलावच्छिरविशेव्यताकरानुमितिनिष्टमतिवध्यतानिर ` पितसाभ्यवत्तनिश्यत्वानवच्छित्प्रतिबन्धकताश्रय प्ान विषय तद्धेतुस्तस्मिन्‌ ya तिन्‌ सध्ये तस्मिन्‌ हेतौ दुष्ट द्रति cher aaa विशिष्य aaa aay | (२) अलमितिप्रतिबन्यकलामाववदिच्छाकालीनसिद्धौ तादृशविषयता- arg साध्यवत्यद्ते नातिव्यापनिरिति भावः | हेलभासाः। १९५ मधिवच्ितं बाधादिज्ञानषू लिङ्गा विषयकलात्‌ व्यथैवाध) | '्रतुनितिपदश्च साध्यव्याणरेतुमान्‌ पकः साध्यवान्‌ इत्यतुमितिपर, अन्ययोक्रपे यभिचारादावव्या्तिः। तथाच यदिषयकवेन ज्ञानसख धूमबाणवह्हिमान्‌ पवतो धूमवान्‌ दत्यतुमितिप्रति- qaqa 8 पवेतलररूपेण पचता्यां भूमलरूपेण साध्यतायां वह्िवरूपेण हेतुतायां दोष दूति प्रातिखिकरूपेणेव wad HAY साध्यादेरननुगमेन एकतरोपादानेऽन्यचायाघ्यापत्तेः पवे- तोवद्िमान्‌ धूमादिल्यादावपि saat काश्चनमयलाभावादै- Saray” तजन्नानस्यापि काञ्चनमयः पवेतो वङ्धिमान्‌ धमा- दित्यतुमितिप्रतिबन्धकलात्‌ । नविदमपि पक्त-साध्याद्‌ावतियाप्न तस्याणवच्छेदककोरिप्रविष्टवात्‌ | न च यत्‌ विषयतासम्नन्धेनानु- मितिप्रतिबन्धकतावच्डेदकतायाः प्थाष्यधिकरणं तक्नमथं दूति —— ~ (१) ननु ज्ञानांशे अनादायतल-निश्वयलनिवेशापेच्तया लिङत्निषेशे लाघवं लिङ्काजृज्ञानं लिङ्गन्नानभिति gaa लिङन्नानधदस्य खन्‌मिति- Weald | नच नैयायिकमते लिङ्जन्यत्वाप्रसिदडिः लिङ्क्लानस्येवानु- सितिजनकषत्वादिति ave) लिङ्दि्त्र weer प्रयोल्यत्वं तेम लिप्योज्य क्ञानलामः तच्च नुमिव्यात्सक्षमेव, प्रयोज्यवश्च ey इरति चेत्‌, न, लिङ्क्ञानपदेन लिङुन्ञानजन्यन्नानं नोच्यते geguarq लिङकलमिवक्तितमिदयक्तं। यदा लिङ्क्ञानपदस्यानुमितिपरत्वे यदोष- विशेषस्यानुमितिः कदाचिदपि न नाता तचाया्िः खतः लिङ्कत्वनिवेग्रे लाघवमकिचित्वर मिति ध्येयम्‌ (a) यक््व-तत््वयोरिव यत्कि्चित्वस्याप्यन गतत्वमित्यमिप्रायेण यत्विधि- त्यच्तक-यत्विचित्साध्यकान्‌मिव्यमिधाने दोषमाह, षव्वतेद्यादि | # तक्वविन्तामणौ धाश्थं। तथा सुति चाथ्याभाववत्यचादेरणदोषलापत्ते, न हि rena a दिविषयकनिश्चयतेनालुमितिमतिबन्धकलं विभि- श्यानति रिक्रतया केवलपच्ादि विषयकज्ञानादेरपि प्रतिबन्धक- ल्ापत्तेः | श्रय यदिगेश्क-यत्मकारकनिश्चयवेनालुमितिपरतिबन्धेकता तदिभिष्टतक्लं दोषल भवति च पक्षविशेयक-साध्याभावप्रकारक निश्चयलेन साधनकिगरिष्यक-साध्याभाववद्‌टक्तिलप्रकारकनि्चयला- दिना च प्रतिबन्धकतेति साध्याभाववत्यदः साध्याभाववद्‌टृत्निषा- धनादिरदीषदति चेत्‌ । न। प्रतिबन्धकता fe न पचचविगरेयक- साध्याभावप्रकारकनिञ्चयलेन gaara पच्च इति ज्ञानेऽपि प्रति- quran: न वा साध्याभावतलूपेए साध्याभावप्रकारकनिश्चयलेन पे साध्यप्रतियो गिकवेन चयाभावाश्चवगादिभरमस्य साध्याभावच- Seay घटाद्यवगादिथिमख चाप्रतिबन्धकलापत्तेः, किन्तु श्रभा- वलक्पेणए यत्किश्चिद्स्हनि साध्यपरकारकः पत्ते चाभावलूपेए यत्किचिदस्दप्रकारकोयो निश्चयः aaa तथाल । न चैवमपि साध्याभाववान्‌ श्रभावर्वा्च पच दृति समूहालम्ननन्नानादपि प्रतिबन्धापत्तिरिति वाद्यं । विलच्षएविषयताकतादृ प्रनिश्चय - aa’) प्रतिबन्धकलादिति | FATE: यदिषयलेनेत्यचानतिरिक्र- टृत्तिलाख्यमवच्छेदकलं तोयार्थी न तु खद्पसम्ननधविगेषः, पच | साध्यादिविषयलश्च न तयेति नातिप्रसङ्गः, साध्याभावविग्िष्टपचा- (2) गररूय-निरूपमावा्पिषयता पा सभवत बध | डहेलवामासाः। २६ दिविषथकवन्तु तथेति तेषां दोषलं । श्रय तथापि एर्दविभेः व्यकलाविननवज्यभावतलविशिष्टवज्यभावनिरूपितप्रकारितागयकतः ब ज्भावप्रकारकलावच्छिन्नषटदवविशिष्टहदनिशूपितविग्रेथिताग्यकेख षदोवदड्िमान्‌ इत्यतुमितिप्रतिबन्धकतानतिरिक्टत्तितया केवख- वज्भभावलविशिष्टवङ्कपभाभे केवलषदलविशिष्टष्दे चातिथयाक्नि- Sa । न च केवलवज्यभावा दिलंच्छ एव, तन्मे हेलाभाषय- वहाराभावेन साध्याभाववत्यलारैरेव AMA तश्माचर्य दोषल पवतो वद्किमान्‌ धृमादिल्यादेरपि दुष्टवापत्तेः येन्‌. केनचित्‌ eas दोषवत एव दुष्टलादिति चेत्‌ । म । यदिषचितासामान्यं तादृग्रालुमितिप्रतिबन्धकतानतिरिक्टृत्नि त्वस्य विवक्ितलात्‌ केवलवज्भभावलविशिष्टवज्यभावादि विषयितासामान्यन्त॒ न तया तददिषयवस्य वद्िर्नालोयुच्छह्लन्नानेऽपि aq) न चेवं रिशिष्टस्यानतिरिक्रतया केवशद्रदादिविषयकं्ञाने म्रमेयवान्‌ प्रमेयभित्यादिन्ञाने च वङ्गभावादिपिणिष्टष्रारिविषयकलस- त्वादसमभव दरति वाच्यं । यदिषयिलपदस्य यादृश्विगिष्टगिषयिव- परलात्‌, विशिष्टविषयिलश्च विशिष्टनिरूपितं विषयिलं ae ख विलचणएस्य वज्भभाववाम्‌ इर्‌ इत्यादिप्रमात्मकन्नान एव सेन केवलष्टद।दिविषयकज्ञाने श्रभावात्‌(* श्रतएव सिद्धिविषयौबत- वि ~~~ = ~ = "च कमि (१) aaa ९. मिति Can दत्वे वदहएमावश्चावगाहसान बह्यभावबकु कदे विषयकं यत्‌ wet oa पिलच्तविषयताकं अभावत्वावच्छित्ानुयो- गिताकषलविशिद्प्रतियो गिलसं सगावच्छितर-वहिवावच्छितवडिनिष्ावच्छेद- कतानिरूपितं यत्‌ शदलवावच्छ्नानुयो गिताकत्वविशि्टखरूपसश्नन्धाव- 9 eke तश्वचिन्ताममौ चध्थवेत्पकेऽपि मातिथापिः यदिषयकवबस सिषाधयिषधाकालौ्न- साध्यनिशयेऽपि स्वेन प्रतिबन्धकतातिरिक्रटक्तिवात्‌, agen प्रतिबन्धकताया विवचणणद्रा^* यादृ श्विग्िष्टविषयिवन्चाग्यायटन्ति- लज्नानानाखन्दितागटदोताप्रामाष्छकनिश्चयनिष्टलेन विगेषणणयं तेनं तशेच्छादौ संप्येऽव्याणटत्तिवन्ञानाखन्दितिनिद्धये ग्टहोताप्रामा- कनिथ्ये च . waste नासम्भवः । न चेवं ge: संयोगो दयलादित्याद्यवयाणत्तिसाध्यके संयो गाभाववट्‌दटचादावतियार्िः श्रयाणटनिलग्रहानाखन्दिताग्टहोताप्रामाण्छकनिश्चयनिष्टतादृग्वि- शिष्टविषयिलस्यायनुमितिप्रतिबन्धकतानतिरि कटत्तिलादिति वा- च्यम्‌ । तस्य बाधखरूपलेम BETA “बाधेऽपचधन्रौ हेतुरने- कान्तिको वा दूति प्रवादस्य व्याणहत्तिखाध्यकबाधपरलात्‌ | भ॒ च॒ तैलं qua सद्धेतोरपि तस्य॑ बाधितलापत्निरिति Te) डेलाभाषविभाजकताव च्छेद कस्य बाधितलस्य तचेष्टलात्‌ बाधितलव्यवदहारनियामके तु निरवद्छलाऽधिकरणतासम्बन्धेनं च्छिप्रामाववावच्छिताभावनिष्टावच्छेरकत्वं ताटश्रावच्छेदकतामिरूपकतार्व सत्‌ कृदत्वनि ाबन्डेदकताकं यद्विषयिलव तदेव विलक्तणं तस्य च अनुभिति- प्रतिबन्धकतामति रिक्त डत्तिलात्‌ न कुचापि दोषः। (१) aww यादश्रसाध्यस्य सिदिकाले सिषाधयिषा कस्यापि व नोता agua तादृशसाध्ये सिदिविषयेऽतियातिवारणाय agree. प्रतिबन्धकताविवच्तगं, प्रतिबन्धक्रतायां तद्याटवश्च साध्यतावच्छेदकषाव- श्डितप्रकारतानिरूपित"पच्ततावच्छेदकावच्छछतर विव्यताकनिश्चयतवा नदिः ब्रविभिति। कः हेत्वाभासाः | oh साध्याभाववच्ख धटकलात्‌। भ चेवं ee संयोगौ द्रधला- दिल्यादाबेव बाधस्य खरूपासिद्धि-यमिचारासङ्पौदारणतवां कि तख उदटाहरणन्तरगवेषणयेति ary) श्रश्रोकवनि- ara”) श्रतिस्फुटतया ग्न्धकर्त रुपे्चणात्‌ । wid प्रभेय- लादि विशिष्टव्लभाववद्‌ददाघ्ात्मकस्य विशिष्टस्यापि रोषला- पत्तिः तद्विषयितस्यापि प्रतिबन्धकतानतिरिक्रटत्तिलात्‌ । भ च तादृग्रविशिष्टान्तराघटितल्ेन यादृश्रविशिष्टं विगेषणोयं उक्र- विषिष्टन्त्‌ न तथा तख तादृश्रविश्ष्टान्तरेए वद्कपभाववट्ष्दादिना धटितवादिति वाच्यं । प्रमेयलं श्रन्ति प्रमेयतलादित्यादावदटत्ति- त्वाभाववदृट्तिप्रमेयलादिषूपे यभिचारेऽवयाश्षिः तस्य टन्तिप्रमेयव- खूपवाधधघधटितलादिति चेत्‌। न । खानिरूपितविगिष्टविगरेयक- लानवच्छद्यतलेन प्रतिबन्धकता विगरेषणात्‌ खपदं लच्छलामिमत- विशिष्टपरं प्रमेयलादि विशिष्वन्हपभाववद्‌ह दात्मकविशिष्टन्त न तया तद्धिषयकलावच्छिन्नप्रतिषबन्धकतायाः खानिषूपितेन केवल- वज्भमभाववर्‌हद वि्रेवकलेनाणवच्छिन्नलात्‌, खानि पितविभिष्ट- विशेग्यकल्वानवच्छिनिवञ्च खानिरूपितविशिष्टविग्े्यकलानति रिक्ष- टृत्तिकप्रतिबन्धकताभिन्नवं(र) ¦ न चेवं प्रतियो गियधिकरणतवि- (९) बाधम्रखे गन्धप्रागभावकालौनघटो गन्धवान्‌ एथिवौतादि्यदार- \ oN शान्देघशनेति ara: | (२) यथा वनान्तर परिन्य अशोकवने सौतायाः स्थापने warara तथेहापीति ara: | (द) ननु खानिरूपितविशि्धविचथकतसामान्यं यद्मतिवन्धज्कपावष्छे- ९४९ तच्चचिन्तामणौ ~~ ~~~ ~ क दकष तदन्धतलमेव वक्तव्यं किमनतिरिक्तडटत्तित्वनिवे ग्रेन तावतैव बाधादौ quae मेयतवििबाधादिवारणसम्भवाशेति चेत्‌। न । इदो ङ्िमान्‌ जलादित्यादावसाधारणेऽवयाप्र बदङ्धिदयापक्षौभूताभावप्रतियो- {गिजलरूपासा{घारणानिरूपित-नलवद्‌छृद रूपवि शिद्टविषयित्वसामान्यख असाधारण्दिषयकत्वाव च्छ प्रतिबन्धक तावच्छेदकषतात्‌ तत्मतिबन्धकता- भिद्रलस्थ असाधार खविधयकन्चान प्रतिबन्धकतायामतत्वात्‌ । अधानति- रिक्कटत्तित्वनिवे ऽपि तदोषवादवस्ण असाधारणयन्षानप्रतिबन्धकतायां खानिरूपितं यत्‌ तादृश्रनलकालौनजलवदुडद्विषयकष तदनतिरिक्त sfaafefa चैत्‌ । न। खानिरूपित विशिधविषयकलव ससाधार ण्वि बधितान्यव ara (रच्छवच्छित्िप्रतिवन्धक्गतवच्छेदकलतोभयामावस्य वि व्ितल्वात्‌ तादृ श्जलकालीनजलवद्ङ्ृद विषयकत्वस्य ताद्ृ्णो मयवन्त्वात्‌ नासरधारण्छव्यातनिरस्ति भावः। न चेवमनतिरिक्तंङत्तिष्वनिवेश्रनमफल मेयत्वविणिटबाधादावतिद्यापिख तच सखानिरूपितवड्मभावदुकदादि- विषयकत्स्य तादृ श्रो मयवक्वात्‌ खमाववान्‌ बङ्माववान्‌ GAIA FE द्रद्याकारकन्ञानीय-न्नागवेशिच्छावच्छित प्रतिबन्धकतायाः सभाववद्कर लवावच्छितरविषयतात्वेनावष्डेदकलात्‌ खसाधारणविषयितस्य ताटृशोभया- माववत्वेन तत््रतिबन्धकतान्यत्वस्य तत्तिबन्धककताया सन्वादिति वाच्यम्‌ | खलानिरूपितविग्रिटविषयकते चअसाधारणछविषयितान्यल-अ्साधारण्य- विभयकनिश्वयतवव्यापकप्रतिबन्धकतानति रिक्ञटत्तिल्लोमयाभावसख विब्ि- तल्लावं aura मेयत्वविण्िदोषे नातियापषिः, रखवमसाघार्ण्छच्नान- प्रतिबन्धकषतावच्छे दकषौभूत तावृश्रोभयामाववच्ललव दु दवि षयकत्वमादाया ˆ साधारण्ये{षथापिवार्णाय विरि दान्तसाघटिवतश्र रौरेऽनतिरिक्तदसिल- fata साथेकमिति मावः। मच वह्द्यापक्षामावक्षालोगङकदो वहि- मान्‌ जलादित्यादौ मेयलवपिशिदवहि्ापकामावेऽतिथा्िः तव्मतिबन्धक्ष- लवस्य नियतासाधारण्यक्षाने सत्वादिति व्यम्‌ | असाधारण्यविषयक- निखयलव्यापकप्रतिबन्धकतायां श्रानदिद्याव-चछत्रलस्य निवे ्रनो वलवत्‌ | हेत्वामासाः। ast शिष्टसाश्याभाववत्चरूपे बाघे?) werfir: तदिषयकलावच्छिरभमरति- बन्धकतायाः खानिरूपितेन केवलसाध्याभाववत्यशविगेव्यकलेनाय- वच्छिन्नवादिति are! केवलसाध्याभाववत्पद््नेव बाधतया तखा- बाधलात्‌ श्रयं ठकः कपिसंयोगो तत्वादिल्यादावपि बाध लात्‌ । न च तथाथतुमितिपदस्य यथोक्तसमूहालम्नकनुमितिपर- तया fiifg: पतो वद्धिमान्‌ वद्धियमिदारिधमादित्यादौ न कोऽ्याभासः स्यात्तच यथोक्तममूहालम्ननानुमितेरप्रसिद्धेरिति वाश्च । निवह्िवेद्िमान्‌ रत्या दिवन्निवह्किः पवेतो वद्किमान्‌ वद्कियभि- च्ारिधमनोदिल्यादेरष्यपाथंकतया ९ तच हेलाभासिरडेऽपि चति- विरहात्‌ | यदा प्ररतपचतावच्छेदकरूपेण THATS प्रहतसाध्यता- वच्छेदकरूपेण प्रषटतमाध्यवे गिष्छावगा हनौ सतौ प्ररतसाध्यताव- न घटवदुह्दो वह्निमान्‌ जलाद्यादौ घटाभाववद्वङ्िग्यापकषामाव- प्रतियो गिजलवद्‌ कद कालो नत्ववद्‌ङ्देऽतिव्यापतिसत्रतिबन्धकवस्य लानत गिच्यावच्छितिल्वात्‌ नियतासाधारण्ज्ञाने सत्वाच्च इति वाच्यम्‌ | असा- चार खविषयितान्यत्वपदेगासाधार ण्धघटितनि रूपितान्यलस्य विवच्िव- त्वात्‌ | न च प्रतिहेतुयापरकसाध्याभावसमानाधिकर प्रतिहेतुमत्‌- पच्तासकसत्रतिपक्तेऽवया्भिः तदिषयकलावच्छितरपरतिबन्धकतायां खानि- ङूपितप्रतिहेतुयापक साध्यामावकालौनप्रतिहेतुमत्यकच्तविषयिलावख्छिवरवा- दिति aret | साध्यवदढत्तिमत्यत्तस्येव सत्रतिपर चलेन तस्यालच्यतवादिति पररेरपरिश्ोलितः VT | (९) gu: संयोगवान्‌ शुण्ादि्यादिष्यकलोयवाधे Kae | (२) श्रान्दबोधजनगकोगूताकराङ्का योग्यताविस्दबििद्धिवक्यमपाथक. fafa | ob तत्चचिन्तामयौ च्छेरकेषूपेण प्रहृतसध्यनिरूपितव्या्षिप्रकारेण' प्रछतहेतुतावच्छेद- करूपेण प्रहतुडेतरगरि्चावगाहिनौ या बुद्धिः सा यत्र यदवगा- षते तज तदवे गिष्यावृगाहि ang तस्मतिबन्धकतानतिरिक्टत्ति यादुश्विशष्टिनिरूपितकिषयितासामान्यं तादृश्रविशिष्टवं हेतु- दोषल्मिति विवच्षणौवं । way व्भयभाववत्पवेतादेरेव aq दोषलं तदिषयकनिश्चयमाच्रखेव faafe: पर्वतो वङ्किमानिद्या- दिश्नानं aa यद्‌वगाहते aa तद्वगादिनः केवलपवेतो वद्धिमा- Premera प्रतिबन्धकवात्‌ । न च तादृग्वद्धैरेव उक्त सख्लेऽप्रसिद्धिरिति वाच्यं । weer तस्य सम्भवात्‌ । न चेवं प्वेतो वद्धिमान्‌ इत्यादौ काञ्चनमयलाभाववत्यवतादेरपि दोष- लवे स्यात्‌ तदिषयकनिश्चयस्य पवतो वद्किमा नित्या दिज्ञानं यच यदवगाहते तच्च तदवगाडिनः काञ्चनमयः पवतो वद्धिमानित्या- दिज्ञानसख प्रतिबरन्धकलादिति वाच्यं । तच तद्वगाहिरवांगे प्रति- बन्धकताया विवकितिलादि ति" aaa ददन्तु चिन्यं यतर चेर- विरेषादौ यद्र विशेषस्य ज्ञानं कस्थापि न जातं तच चेचदि- षादौ प्रमेयवादिना तदङ्करविगेषादौ wa न कोऽणाभासः स्यात्‌ तत तादृगरवुदधेरप्रसिद्धैः। न स तत्राभासोनेष्ट एव, यव- हारादेरविगेषेणनिच्छायाः खातच्यमात्रलात्‌। किञ्च यदङकुरविशरे- ` षस वङ्कपमभाववत्यवंतादि विषयक एव निशयोजातः न तु कदा- क (९) तडम्मावच्डिप्रविगरष्यतानिरूपित-तङरममावच्छििपकारतवावच्छि- ्रप्रतिबध्यतागिरूपित प्रतिबन्धक्षताया विव्तितलादिद्ः | # Sarwar: | Soy. चिदपि तद विषयस्तन्निश्चयः तद ङुर विशेष्य पवतो वङ्धिमा्िधादौ दोषलापृन्तेरिति दिक्‌। ददम्रावधेयं बाधादि विषयितानियतविष्टयिताक्े तदङ्करा- दिष्यक्तिविगेषे यथाविवकितिलचणस्य नातिप्रसङ्गशङ्ापि तादृग्र- ` भ्ाननिष्ठतया विधातुमितिप्रतिबन्धकतायां बाधादि रिषयकलषपेए विशिष्टविषयकलान्तरेणवद्छिन्नलात्‌ मेयलविशिटबाधादावति- ` प्रघङ्गवारणाय weds पूर्वै विशिष्ट विषयकलान्तरानवच्छेयलेन परतिबन्धेकताया विशरेषितलात्‌ । न च तादृग्रज्नाननिषटवाधादि- विषयिता तदङ्करादि विष्टयिता चेकेवेति an uaa, निरूपक- भेदेन विषयिताभेदख सिद्धान्तसिदधूलात्‌ । न च पवेतो वद्धिमान्‌ भूमादि्यादिषद्धेताबेव बाधादिभरममातरविषयोग्धताङ्करादि विशेषे विवचितलचणस्याप्यतियाश्भिरिति शङ्नोयं, agus विगेषष्य- न्ततो भगवजश्ानादि विषयता तथाविधभरमविषयमाचविषयलास- वात्‌ । न च तथापि बाधादिभरम-नित्यज्नानोभयमाचविषये afafanastrarfaftta वाच्यं । तादृशयक्तिविषयिताया नि्य- masta सत्वेन तच तदनुमितिप्रतिबन्भकताविरदहात्‌ ia a सिद्धिविधया तत्रापि तद्‌मुमितिप्रतिबन्धकल, नित्यन्नाने सिषा- धयिषाविरदगिष्चविरहेए सिद्धिमतिबन्धकलस्यापि तवासम्म- बात्‌। A च यत्र तदङ्कुरो वहमभाववानित्येव बाधन्ञानं तत्र तादृश्रवाधज्ञाममाउविषये तदङरवविश्ष्टेऽतियारतिरिति बाश्ं | तच प्रतप्ते साध्यवेशिष्यावगादिन्ञानाप्रसिद्यातियाघ्यनवका शात्‌ । ay यत्र तदङ्कुरो व्किमानित्यतुभितिरपि प्रसिद्धा तज्रैवा- ७० तष्वचिन्तामयौ तिथािरिति , वाच्यं । तज तदिषयकलस्य तादृशाहुमितावपि aaa तव ` तादृश्ानुमितिप्रतिबन्धकलविरदात्‌ सिद्धि विधया प्रतिबन्धकलस्यापि प्रागुन्तरवत्तिसिषाधयिषाकन्ञागेऽभावात्‌ | यदि च नैतादृशं स्षाधयिषाषमवदहितं ager’ कदापि जातमिव्‌- qa, तदा तु सिद्धिविग्रेषविषयेऽतिप्रसङ्गवारणय सिद्धिविधया प्रतिबन्धकतातिरिक्रपरतिबन्धकतैव wae निवेशनौया तथाच कुतो- ऽयमतिप्रसङ्ग इति दिक्‌ | यत्त॒ यत्र॒ बाधादि विषयतानियतविषयिताकोऽङरादियक्ति- fries बाधादावव्यात्निस्तत्र तदनुमितिप्रतिबन्धकताया ag- रादिगयक्गिविगरेषविषयलरूपेण विशिष्टविषयकलान्तरेणाव चछद्यलात्‌ दूति, तन्न, विगशिष्टविषयकलान्तरानवच्छदयेत्यव खणूपसम्बन्धरूपा- वच्छे्तलस्येव विगरेषणौयलात्‌ | वस्तुतो वन्भपमभाववद्‌एटदवतप्रमेयल- विषयिलावष्छेद्यतया श्रसम्भववारणय खधरितानिरूपितविशि- षिेथकलानवष्छे्यलं विवकच्णोयं, खघटितलश्च खाविषयकप्रतो- व्यविषयलं, तथाच तदङ्कुरादेबेधादिघटिततया बाधाद्‌: खघरि- तानिरूपित विशिष्टविगशेष्यकलानवच्छद्यप्रतिबन्धकतानतिरिक्रटन्ति- सादनयूनदत्तिवरूपावच्छेदलमिवेभेऽपि न चतिरिति मन्तव्य | यन्ते ्नायमानलिङ्गसछ करणएववत्‌ श्चायमामयभिषारदेरपि प्रतिबभकलं तन्ते लकणमाह, “क्नायमानमिति, श्रवापि श्रतु- मितिषदं प्रहतपठतावच्छेदकरूपेए TBAT प्रकतसाध्यतावच्छे- ee, Q) इदमच्राधेयमिच्ादिः इति मन्तयमियन्तः क-चिङधितुत्तकोय= कोड पद ख्ितः प्राठः ग-घ-उ-चिड़िताद शेपुन्तकेषु नालि | SATAN | ees . . १, यदवा प्र्यक्षादौ बाधेन न ered प्रतिबध्यते. fe नूत्यन्ननानेऽप्रामाणयं waa अनुमित 'तूत्पत्तिरेव दकरूपेण प्रहतसाध्यावगारिनौ अतौ प्रहतसाध्यतावच्छेदकषूपेण प्रहतसाध्यनिरूपितव्यािप्रकारेण ्रहृतरेतुतावच्छेदकरूपेए परह तदतुवेिष्चावगाहिनौ या ॒वुद्धिरत्यर, तेन वभिचारादेरत- मिन्यप्रतिवन्कलेऽपि(५ नायाभ्निः, प्रतिबन्धकलश्च तादौ वुद्धियं यदवगादते ay तदवगा दिन्नामपरतिबन्धकलं वश्यं तेन निव्वेह्िः पव्वेतो वद्धिमानित्यादौ नोक्ररौत्या श्राभासा- समभवः, एवमन्यदथुक्षदि ावसेयं । श्रयेतेषु लचणेषु WHA पचचतावच्छेद करूपासिद्यादाववाप्निः.? ay तत्र॒ प्रतिबन्धकवे ज्ञानातुपयोगात्‌ | न च तद्‌लच्छयमेव, एकविंश्रतिनियदयान- वदिश्वेतसख तख डेलाभासमथ्येऽ्नन्तमवि निगरदस्थानलानुपपनतेः, न॒चानुक्रससुचथपरेणए चरमद्धचरस्यचकारेणए(? तस्यापि w- छयाज्निग्हस्ानत्व्यवस्ितिरिति ari तथासति निग्र ere दवाविं्रतिप्रभेदलानुपपत्तेरिति चेत्‌ । न । निग्रहा गलोपयिकस्य हलाभाषलस्य wis निवच्छमाएलादिर तु %q- दोषा fread दति न काणनुपपत्निः, येन केनचित्‌ समन्धेन ` (१९) सा्तादुमियप्रतिबन्धक््येऽपीदय्थः। (a) पक्त वष्डेदकच्चानाभावरूपासिद्यादाविल्ैः | (द) “हेल्वामासाख्च qatar” इति इवस्ितचकारेयेबधैः | 98 get तक्वचिन्तोमणो प्रतिबध्यते | ते च सब्यभिचार-विरुड-सत्मतिपश्षासिङ- बाधिताः us | इति ओमङगद्भोपाध्याथविर चिते तत्चचिन्तामणौ श्ननुमानाख-दितीयखण्डे हेत्वाभासे हेत्वाभाससा- मान्यनिरक्तिः। तदलं तु दुष्टत्वं । न चेवं सद्धेतावतिवा्तिः वद्कयमभाववदुत्तिजल- aaa केनापि waa धूमादिनिष्ठलादिति वाच्यं । तत्प- चक-तत्छाध्यक-तद्धेतुकोयो दोषः येन केनापि aaa aera ख तुः तस्िन्‌ साध्ये तस्मिन्‌ पके दुष्ट द्रति विवच्ितलादित्यालां fret | मनु साध्यव्यापकौग्रताभावप्रतियो गिदेतुमत्पचरूपस्यासाधार- एवस्य साध्याभावव्यायवत्पषूपस्य सत्रतिपचसख च धियोऽनु- मितिप्रतिबन्धकले मानाभावः य्ाद्याभावाद्यनवगा हितात्‌८ दरत्यत श्राह, दश्ाविग्रेषे हेलोरेवेति “एवकारोभिन्नक्रमे श्रसाधारए- सत्मतिपचयोरैवोदंशादिगरेष एव रुद्रतिप्ाषाधारणवेन भान- द्श्ायामेव, शश्राभासलात्‌" श्रलुमिल्यजनकलादित्ययेः, एवकारेण तदश्नानदग्रायान्त॒ जननादिति दितं, तथाचान्वय-व्तिरोकात्‌ amare प्रतिबन्धकलमिति भावः । नन्वेतानि लचणनि वाध- (९) प्रच्ततावच्छेदकावच्छिपरे साध्यामावाद्यगवगादिलवादियधेः तथाच तथोदषल्यानुपपरत्तिरिति ara: | Valarar | poe anfiawatcfierata श्रनुमिल्यषाधारणएदोषस्येवाज् शयात्‌ way प्रत्यल-शाब्दज्नानयोरपि प्रतिबन्धकतया सा।रणएलादिति anfar दूषणमपाकरोति, “यपोत्यादिमा; "म लिङ्गाभाषलं न लिङ्गासाधारणदोषलं नानुभित्यसाधारण्दोषलमिति यावत्‌, “ज्ञायमानस्याभासस्येति विशिष्टबद्धिषामान्यप्रतिवन्धकश्चानविषयस् दोषमाचस्येत्य्थेः, तथाच तयोर पि लच्छलान्नातिव्या्भिरिति भावः | aa केचित्‌ शाब्दे TETAS न प्रतिबन्धक नरभ्िरः- कपालं fa प्रावात्‌ शङ्ख्वदित्यलुमानेन “मल-मूज्-पुरौ- af निगेतं wuts रतं । नारं Get तु सलेहं सचेलोजलमा- वित्‌” दतिवेदबाधापत्ते, किन्तु श्रतुमित्यन्यवाधनज्ञानलेन । न चेवं परमाणरनित्य इति ग्ब्दस्यापि ्ञानजनकवापत्तिः परमाए- नित्यः जन्यमर्वानधिकरणएवे सति द्रयलादित्यलुमितिर- ~~~ ne tenes °^ ~~~ (१) गगने दृष्ान्ततालाभाधं सव्यन्तदल्े BEIT जन्धत्वविधेषण, चटायन्तमीवेन कभिचारवारणाय सदन्त, जन्यगु णादौ दखभिचघारवारणाय fata, परमागै meq RITA जन्दानधिक्षर्णत्व aatamt खरूपासिदधिः स्यादतोजन्यमदत््वानधिकरणते sate | न च वयभिचारा- वारकविग्रेषयस्य MUTA कथं दृद्ान्ततालामाथं यभिचाराद्य- वारकस्य AEWIT जन्यत्वविशेषणस्य सायकत्वमिति वाच्यं | अलण्ामा- वघटकतया साचंकल्वसम्भवात्‌ | न च तथापि साध्यामाववति quay तादृश्हेतोः कथं नानैकान्तिकलत्वमिति वाचयं । were परिमाण- सामान्यपरल्वात्‌ | खतरव श्यभिचारादिवारकतयव HET जन्यत्व विषयस्य साधकं अन्यथा प्ररमायौ निन्यपरिमागसछ सत्वेन खरूपा- सिद्याप्रत्तः «fa | ete avaferntarat अतिबन्भकलादवाधन्ञागाग्तरख चाभावादिति ae | श्रष्ट- ङोतविगेषेत्यमेनानुमितिविशेषणात्‌ तच च प्रामाण्छग्रड एवातु- मितौ fate cans: | तन्न, शाब्दवद्धिवावच्छिननं प्रति तेन Sty एथकप्रतिबन्धकलानारकल्यने गौरवाक्मानाभावा्च । न ॒च ययोक्रानुमानाद शौदबोधकवेदबाधापत्तिरेव मानं, तजानुक्रूल- तकौभावेमागमविरोपेन च व्याप्तिनिशवयस्यातुमितेखातुत्पत्तरतु- मिल्युत्यत्तौ च प्रतिबन्धकलखेषटलादिति । भग्नुमानमिरूपणपरसतावे प्रमाएसामान्यदोषाभिधानमतुचित- मिल्यसुश्येनाह, श्यदेति, "बाधेनेति परोकच्वाधनि्येनेत्यथेः, परोचसत्रतिपकेण चेत्यपि बोध्य, श्रानुमानिकवाध-तद्माणक्त्ता- दिश्ामयततऽपि लेकिकविशिष्टसा्ात्कारोदयात्‌ । न चेतावतापि शराब्दबोधे तत्मतिबन्धकलमस्टेबेति वाच्यं । योग्यताज्ञानेनान्यया- सिद्धतया श्राष्दवोधं प्रति बाध-तद्चा्वन्तादिन्नानमाचेवा- प्रतिबन्धकलादिति भावः । श्रतुभिताविति, तथाच बाधनिञ्चय- लादिषामान्यरूपेए प्रतिबन्धकलस्यारुमितिं प्रत्येव aaa इयेणासाधारणदोषलमस्छेवेति भावः। ददश्चापाततः लौकिक- प्रह्यचनिद्ये ्रालुमानिकबाधादिनिश्चयसामान्यस्ाप्रतिबन्धकलेऽपि संगश्योपमोतभानं प्रति तस्य प्रतिबन्धकतया बाधनिश्चयलादिरू- पेणणवाधारणएलविरहात्‌ । न॒चोपनोतभानं प्रत्यपि बाधनिख- wafer म प्रतिबन्धकत्वमपि तु इच्छाविगेषादिविरदविशि- एबाधनिख्चधत्वा दिनेव बधनिख्चयस्वेऽयाहाथापनोतभानोदया- (९) बाधविरहोयोग्यता इ्यमिमानेनेदमुक्त | SAAak | act दिति वाश्यं। तथापि रुरलयुपमिती प्रति भाधनियमीदिना बाधनिद्ययषामान्यसेव प्रतिबन्धकतया श्रसाधारष्छविरहादिति ud} श्रसिद्भ-विरुद्ध-सव्यभिचारामष्यवसिताश्लारो हेवाभासाः TA आवसितोऽघाधारणः न तु बाध-प्रतिरोधौ हेलाभासाविति बभे विकसिद्भान्तलन्निराकरणाय खमतसिद्धान्‌ हेलानासान्‌' विभ- छते, ते चेति, श्राभासोग्धता हेतव दति शेषः । ‘aufa- चारेति यभिचारात्मकेन दोषेण ay aia इति गुत्पत्या यभि- चारौल्यथः, यभिचारिलदूपश्चानुपदमेव विवेचयिथते | “विर्द्धेति याथ्यासमानाथिकरणोरविरोधः तादातमेन तद्वान्‌ इेतुविरद्धः, एतजन्ञानच्च साधसामानाधिकरणखघटितव्याशिप्रकारकज्चाने सामा- नाधिकरणे प्रतिबन्धक उदाहरणन्त समवायेन साध्य-हेतुको गोलवानश्वलादित्यादिरिति मण्डितः | ्ाच्चस्ठ॒ सा्यासामानाधिकरणं विरोधः तदान्‌ इेतुविरूड- TAS: | तद सत्‌ | केवलसाध्यासामानाधिकरण्छरूपवि शिष्टनिर्‌- पितविषयिलश्य केवलषाध्यासामानाभिकर ष्छविषयकश्चाने हेवन्तर- विेयकतक्मकारकन्नाने च सेन प्रटतरेत्कानुमिति -तत्कारण- ज्ञानप्रतिबन्धकतातिरिक्रटत्तितया केवलस्य तस्य डेतुदोषलासम- वात्‌, श्रतएवाग्रेऽपि aaa विग्रेयान्तर्भाव इति मन्तव्य । ‘anfit- पचति सदमतिषचपदस्य नोलादिपदवद्धमे-धम्युभयवाचकवात्‌ स्म तिपरित दत्यथेः, साध्याभावब्याणवान्‌ पच anfare: टृ न्तिमल्वा- दिवथा-कथिश्ठमबमेन तद्वान्‌ हेतुः सत्रतिपचितः, एतज्‌श्रानजच्च साश्ादेवातुमितिविरोधि तदभावनिश्चयवत्तदभावगयायनि्ैयरापि OTR तश्चचिन्तामयौ तदिरिः्ब द्धिमतिबन्भकलात्‌ उदाइरणन्तु waaay धूमादि- व्यादिबाधितप्रा्मेव, सद्धेत्स्ह कदाचिदपि म सप्मतिपच्चितः। बाधितस्तु कदापि जाषद्मतिपक्चितः इति तु नयाः | प्राञ्चस्तु समानबलप्रृतपचविगेव्यक- साध्याभावव्याणव्वपरामभ्रे कालोनप्रटतपक्षविगेष्यक-साध्यव्याव्वपरामशेः सत्रतिपचः विष- यतासमन्धेन तद्वान्‌ हेतुः सत्रतिपचितः, wry BEIT चाचादलुमितिषिरोधौ, wa एव सद्धेत्रपि साध्याभाववयाणवत्ता- परामध्काले सत्रतिपदितः बाधितोऽपि तदभावदभ्रायां कदाचि- zanfaafan cane: | एतन्मते यथोक्तं न दोषलकणं किक दुष्टलचषणमेवेति न तत्रायाति; | | श्रसिद्धेति, श्रसिद्धः निविधः खरपासिद्धः श्राश्रयासिद्धो- व्यायलासिद्धञ्च तच हेलभाववान्‌ पकः खषूपासिद्धिः कलिकादि- यतिञ्चितमबमेन तदान्‌ डतः खरूपासिदधः एतज॒ज्ञानचच TaN तभे परामधरेविरोधि उदाहरणन्तु द्रदोवद्िमान्‌ धूमादिल्यादि। पचविगरेषणासिद्धिराश्रयासिद्धिः सा च पच्तावच्छेद काभाववान्‌ पचः टृत्तिमचा दियत्किञ्चिल्छमन्धेन हेतोस्तदत्वं एतज्‌न्नानञ्च पच्चता- वच्डेदवतर शिश्ये श्रतुमिति-परामधरयोरूभयोरेव विरोधि, उदा- इरणन्तु काञ्चनमय प्वेतोवद्िमान्‌ र्यादि । याणवासिद्धः चिविधा साध्यविगरषणासिद्धिः देतु विशेषणासिद्धिः याघ्यभावषूपा- सिद्धि, तज साध्यतावच्छेद काभाववलछाधयं साध्यविगेषणसिद्धः सामामाभिकरण्ादियत्किित्छनन्धन हेतोस्तदत्वंएतजन्ञानश्च साध्यतावच्छेदके थिष्यांगेऽलुमिति-परामग्ेयोविरोधि, उदाहर- हेलवामाताः। ७८४ Way पष्बेतः काश्चनमयवद्किमानिल्यादि। डेहुतावच्रदकार्भीववान्‌ हेतुः हेतुषिग्रेषणासिद्धिः तादाव्यसम्बन्धेन देतो स्तदष्व, TATA हेतौ डत्तावच्छेद कवेशिष्चांे परामधविरोधि, ऽदाहरणन्त पवतो वद्किमान्‌ काञ्चनमयधूमा दित्यादि । याघ्यभाववान्‌ इतु- वयायलासिद्धिः arate तद्वान्‌ हेतुर्यायवा सिद्धः, एतर्ज्ानश्च हेतौ व्याधिन्नानविरोधि, उदाहरणन्तु अयभिदारिमाचमेव | "बाधितेति साध्याभाववान्‌ qatar, ठत्तिमत्तादियक्किित्सम्बन्धेन var Bq: वाधितः, एतज॒न्नानश्च साचादेवानुमितिविरोधि, उदादरणन्तु दोवद्धिमान्‌ धूमादिल्यादौति संक्तेपतः सामान्यतो दूषक तावोजनिणेयः, विशेषतस्तु तन्तद्‌न्ध एव विवेचयिय्याम- इति feat दति ्रौमथुरानाथतकंवागौ विरचिते त्तचिन्तामणिररस्य श्रनुमानाख्यदितौोयखण्डरदस्ये VaR हेवाभाससामान्यनिरक्रि- TEE | ( ese ) थध सव्यभिचारः। ISO aahrarista बिविः" साधारणासाभारण- नुपसंहारिभेदात्‌ तच सव्यभिचारः साध्य-तदभाव- प्रसश्कं इति न चितयसाधारणं लकणम्‌ रक्सो- ~~~ ~~ A AL I - -------- ---- ~ ~ श्रथ सव्यभितचाररदख्यं | नन्वयं विभागोऽनुपपन्नः श्रसाधारणानुपसंहारिणेरधिकयोरपि स्वादित्यत श्राह, “घयभिचारोऽपौति, तथाच तावणत्ेवान्तशधेता- विति भावः। एतेन सामान्यधश्ेपरकारेण श्नातानामेव विगेषतो जिन्नासोदयात्‌ सामान्यलचणानन्तरमेव विगरेषविभागोयुक्त दति नियक्िकपरवादोऽपि निरस्तः विभागे तात्प््याभावादिति ara: | न "~ ~~~ ~~ anne (९) सद्यमिचारोऽपि fafra: साधारणासाधारणानुपसंहारिभदात्‌ द्र उदेयतादच्छेदकसमनियतवस्तुमदन्यसख्यावत््वं विधप्रद्ययाथः, a- टृणसंख्थावत्वश्वाच साधारणत्वासाधार्णत्वानुपसंहारित्वगततित्व, रता. enfaae खाश्नयाश्रयतसम्बन्धेनात्र ange सद्यभिचारस्य weary साधा- स्यमेदासाधारणभेदानु पसं हारिमेदान्यतमस्य प्रतियोगिललसम्बन्धेन हेतुत्व उर श्यताबष्डेशकसमनियतत्वं उदेश्यतावष्डेदकव्ाप्यले सति उदे ्यताब- SATIS VU HITMAN खाश्चयाश्चयत्वसम्बन्धेग, वरहमदन्यत- चटकवरमनत्वश्च॒ eafan-anrfancaafaqalaahiaaen, बल्लमदन्यवनिवेश्ात्‌ सामान्यतः साधारणत्वासाधारणलानु पसंहारिषं वि्ेषतः वल्साधारणत्वादिकब्वादाय सशथ्थभिचारोऽपि चतुविधः पश्चविधो at xanfeat न प्रयोगः। aafaare: | | acy 'शाधारणेति साध्य-तदभाववर्टतन्तिलं साधारणलं, तदाग्‌ “ हेतु साधारणः, TTY आाशिन्ञानविरोधि, उददरणएन्तु Ta सत्ता दित्यादि, विरद्धवारणय च साध्यवहृत्तिवदलमिति प्राश्चः | AMY WOAH: साधारणलं ATTRA तदान्‌ BA: साधारणः, साध्यवहृत्तिलभागो नोपादेयः दृषकतायामतुपथोंगात्‌, विरद्धोऽपि wea एव एकस्यान्नानदश्रायामन्यष्य ज्ञानेन वयार्नि- ज्ञानप्रतिबन्धात्‌ द्योरेव quctrafafa® प्राः । श्रसाधा- रणेति सवंसाध्यवद्व्याटृन्तदेतुमान्‌ पच्ोऽसाधारणएलं साध्ययापकौ- ग्ताभावप्रतियो गिदेतुमान्‌ प्च दूति यावत्‌, टत्तिमच्लादियत्कि- fea तदान्‌ हेतुरसाधारणः, WAY साध्याभाव- व्याणवत्ताज्ञानविधया साक्ादेवातुमितिविरोधि, साध्याभावाभावस साध्यहूपतया साध्यवयापकौष्ठताभावप्रतियो गिलस्य साध्याभाववययति- रेकव्याश्िलात्‌ सत्रतिपचेऽन्वय-व्यतिरेकोभयवया प्रवेशो न ₹रेतोरजर तु Wawa म लन्वयाप्तेरिति ततो भेदः। उदादरणन्त्‌ श्ब्दो- नित्यः शब्दवादित्यादि पचधमेविरद्माचमेव, agay कदाचि- दपि नासाधारण दति मणिष्ितः | Wey रेत्‌ तावच्छेद कसम्बन्धेन सवंसपश्च-विपकव्याटृतलमसा- MTU तद्वान्‌ हेतुरषाघधारणः षाध्यवन्तया निशितः aay: तदभा- amar निशितो विपचः, एवश्च agatha कदाचिद्साधारण --------“-* ~~~ ede ~ 0 क ११) ~° ~~ ~ renee ane ~~ ——_—_-. ज ~~~ — te ~~~ oy (९) विभान्ययोः साधार्य-विरडयोरभेदेऽपि विभानकयोः साधार- णल्व-विरडधत्वयोभेदात्‌ न विभागव्याघातः, अत wale “उपधेयसङ्करेऽपि उपाधेरसङ्गरात्‌” alfa तात्मयम्‌ | 99 ove तक्वचिन्तामणौ ‘ \ aati Pa यदा करण एव साध्य-तदभावनिश्चयो न ॒देवधिकरणे, CANTY प्रहृतेतौ पचधमेतान्चानदश्रायां त्र साध्य-तद- . भावेाभयव्यतिरेकब्य(िग्रहभननद्यारा श्रनुमितिविरोधि पके साध्य- तदभावोभययाणवत्तान्नाने परस्पर विरोधेन इयोरेवानुभिल्यतुत्पन्ते, उभयवयातियारकलन्त॒ साध्याभावाभावस्य THETA सवेसपच- व्याटत्तलांशक्ञानस्य साध्याभाव -रेलोवयेतिरेकसदचारन्नानरूपवेन साध्याभावश्यतिरेकव्यातिग्राहकलात्‌, सव विपक्चथाटन्तलां शरज्नानस्य च साध्य-रेलोव्ये तिरेकसदचारक्नानरूपलेन साध्यव्यतिरेकव्यातिग्राहक- लादयो । [ यदा तादृशोभयव्याटृन्तलग्रदस्य साध्य-तद्भावोभयबाश्िग्रह- ` प्रतिबदारा guna विरोध्यतुमितिसामग्या दव विरोधिया्ति- ग्राहकषहवारन्नानयोरपि परस्पर प्रतिबन्धकलात्‌, न तु उभय- वयातिग्रदजननदारा gad wafer धमिंणि विरोधुभयब्याय- लख ग्रदोतुमग्क्यलादित्याङः। साग्मदायिकास्तु डेत्‌तावच्छेटकसम्ब्धेन सवसपच्च- विपचया- इन्तलमेवासाधार एलं तद्वान्‌ इेतुरसाधारणः, परन्तु सपः साथ- वान्‌ विपक्स्तदभाववान्‌ निशितलन्नानस्य यथोक्तरूपेण दुषकता- यामतुपयोगात्‌, उदाहरणन्त॒ हेत्तावच्छेद कसमन्धेना टृ ्निेतुकं वङ्किमानाक्रा्ा दित्यादि रेव, हेतुतावच्छेदकसम्नन्धेन awa le: साध्याभाववद्टृक्तिवां कदाचिदपि नासाधारणए द्याः | , श्रलुपसंहारोति साध्यसन्देहाकरान्तविश्वकलमनुपसंहा रिलं केव शान्यिधमेयापकधमिताकसाधयषन्देहविषयटृन्तिलमिति चावः # सष्यभिच्ारः | ७८७ तद्वान्‌ हेतुरतुपसंहारौ, ऽदाररणम्तु laf] waaay, श्व मभिधेयं . प्रमेयलादित्यादि सर्वपचकानुमानमाचरमेव, एतज्त्रा- नश्चानय-व्यतिरेकोभयव्यात्निग्रप्रतिबन्धकमेवेति प्राञ्चः | Taare खदूपसत्तया विधसंश्रयविषयो यस्तट्‌टत्तिलन्नानं सह- चारसंग्रयसामयोतया VA यातिनिश्चयप्रतिबन्धकं तदुत्तर सामानाधिकरण्यसंश्योत्पन्तेः AY तत्ामयीलात्‌ TATE! | नयास्तु Bt साध्याभावव्यापकाभावप्रतियो गिलरूपवयतिरेक- व्या्षिन्नानविरोधिदहेववाभासोऽनुपसंहारो स च साध्याभौववयापकौ- अताभावाप्रतियोगो Vy साध्याभावायापको रेवभावः श्रभावा- प्रतियोगि साध्यं श्रभावाप्रतियोगौ हेतेत्यादि, उदाहरणञ्च केव- लान्वयिसाध्यकमाच्र jaan यभिचारिमाचद्धेति(४ पराह्करिति say: | ` नन्साधारणानुपंहारिणोः सव्यभिचारान्तभविस्तदा खाद्यदि तत्‌चितयशाधा^णएमेकं लकणममिधातं शक्यते, न चेवं, दृत्यभि- प्रायेण aga, ‘aafa, साध्य-तदभावेति श्रस्ि च साधारण साध्यसमानाभिकरणएलेन साध्यप्रसश्नकतं साध्याभावसमानाधि- करणतेन च साध्याभावप्रषन्नकल, असाधारणस्य साध्याभावति- रेकासहचारिलेन साध्याभावप्रसश्चकत्वं साध्यव्यतिरेकासहचारि तेम ~ -- ~ --------- ~ (१) केवलान्वयिसाध्यक स्यले ्यभावा प्रतियो गिसाश्यस्य अनु पसं शा रित्व केवलान्वयिहेतुकण्यले अभावाप्रतियो गिहेतोः अनुपसंदहारितव, afi. चारिमा्रख्यले साध्याभाववापकौभूताभावाप्रतियो गिहेतोः साध्यामावा- व्याप्रकद्ेत्वभावस्य अनुपरसंहारित्मिति ara: | ----~ ~ ~~~ --~ ~^ ल क = ~ ----------~* ~~~ ~~~ ति कि, ० oct तक्वचिन्तामय भयं ` यत्यसाधकत्वात्‌ अनापादकत्वाच्च। नाष्युभय- „~ ~ -~----~---~---------~ -- nace ~ A a ^ arama,” श्रतुपसंहा रिणः साध्यवत्तया न्नातटरन्तिवेन साध्य- प्रसश्नकलं, साश्याभाववत्तया Washer साध्याभावप्रस्जकल- मित्यमिमानः। श्रच प्रसक्तिरतुमितिरापन्तिवां तल्ननकलश्च न फलोपधायकलं फलानुपधायके EAA: उभयव्या्षिभमेण तदुपधाय केसद्धेतावतियाश्यापत्ते किन्त तत्‌ खूपयोग्यता वाच्या खकूपयोग्यवञ्च तदभयव्याध्चादि मलं तच न सम्भवति विर्द्धौ- मयव्यायलस्य एकवासम्भवा दित्या, "एकेति, उभय प्रति' विर्‌ दधोभयं प्रति, तेनेकस्य BAe: संयोग-तदभावोभयसाधकलेऽपि न चतिः, शश्रसाधकलात्‌' श्रतुमितिखदूपायोग्धवात्‌, श्रनापाद्‌- कलात्‌" श्रापत्तिखदूपा योग्धवात्‌ | “उभयपचेति, “Tae धरि परः, साध्यवदृटृत्िले सति साध्याभाववद्‌्ढत्तिलमित्ययेः, “उभयया-, दत्तमिति सपचच-विपचव्यादत्तलमित्यथः, "वाकार्चाथ, यान सपच-विपदौ विगेषणोयौ, तेन न धूमादावतिया्निः, दरदमुप- ae i a ET (१) साध्यवद्यान्ततवे सति साध्यामाबवद्याटत्तरूपरस्यासाधास्यस्य सा- ध्यव शात्तत्वमेव साध्याभावव्यतिरेकासद्चारित्व, सध्याभाववद्यारत्तत- मेव साध्य्यतिरेकासदहचारित्व, तच्च साध्य-तदभावोभयव्ाप्यत्वरूपं arewafatatase हेतोः साध्य-तदभावप्रसन्नकत्वमिति भावः | खचर TEE आदरभ॑ल्तेषु GAT साध्याभावव्यतिरेकसह चारितवेन इति Wat ` दक्षते स न समौचौन दरति ध्येयम्‌ | (२) तथाच वह्किमान्‌ धुमादिवयादौ धुमख ufafeaua अयो- गोलके विपत्ते च व्ादत्ततय$पि नासाधारणलमिति भावः। सथ्थभिचारः। acd पश्षटत्नित्वं उभयव्याटत्तत्वं वा तच्वम्‌ भ्रननुगम्रीतै | HY साध्यसंशयजनककारिदयेोपष्यापकपक्षधम्ेता- WU साध्यसन्देहाक्रान्तविश्वकल्मित्यपि बोध्य श्रन्यया श्रतुपसं- हायेलाभात्‌, श्रनलुगमादिति wae साधारणम, दितौीय- स्ासाधारणमाते, दतोयस्यातुपसंहारिमाचे स्वादिति भावः | साधारणएधग्मवद्ध AMAIA श्रसाधारणएधममवद् भिन्ञानजन्या विप्र- तिपत्तिवाक्यजन्या वा या कोच्युपल्ितिः सेव संश्यजनिका न तु कोच्यपखितिमाचं रदे बह्धि्नासौति ज्ञानस्य प्रतयो गिविधया वद्किविषयकलेन वदह्िः तदभावोभयकोख्ुपसितिषपस्य सत्वेऽपि सननिषृष्टपव्वैतादौ संश्याभावेन तथेवानय-तिरेकात्‌, साधा- . रणएधम्मेय॒ कारटिदयसदचरितो wr, श्रसाधारणएध््रश्च कोरिदय- वन्तया नि्चितसकलयाटन्तो धमः सकलकोटिदयवद्भाटत्तधौ वा यथा गगनादिः समवायादिखन्बन्धेन खाणल-तदभाववद्ा- टत्तपरमेयलादिर्वा, साधारणएषश्भवत्तादिकन्तु येन was साधा- ware तेन सम्बन्धेन बोध्य, तेन विषयलसन्बस्ेनात्मव-तदभाव- सहचदरितस्य संयोगा दिसमब्धेनात्मल-तदभाववद्चात्तख वा सम- वायसग्बन्धेनात्मनि न्नानादात्मल-तदभावोपस्यितावपि न संग्यः। ' न च परस्परं यभिचारान्न तादृश्ोपथितिलादौनां कारणएताव- च्छेदकलमिति वाच्यं । श्रनुमितो वाशिन्नानादिवद यवदितोन्तर- . लसग्न्धेन तत्तत्को टिदयोपथ्थिति विगिष्टलस्छेव काय्येतावच्छेदक- aq न चेवं संश्यलावच्छरेन कारणलाम दति ast) त्न ७6० ` तत्वचिन्तामणौ त्ानधरिषयत्वे सति हेत्वमिमतः सः, विप्रतिपत्तिस्‌ ~------------ ~~ ~ ----- ~~~ -.-- => = ~~~ ree, धम्भितावच्छेदकविभिष्टधरन्नानेव कारणात्‌ | न च एतादृग्- कोच्युपस्ितो नामेव सन्देदलनकलमिति faa भमलघटकतथा को टिदवयो पखितिरूपस्य wR कथमधसं्रयजनकलं तख भमव-तदभावसाधारणएन्नानवलचणधग्नवद्ध मज्ञा नजन्यलेऽपि AT तदभावसाधारणधमवद्भिन्ञानाजन्यलादिति वाच्यं | तापि भम- वसंशरयरूपको चुपसितिरर्धसन्देहाजनकलात्‌ किन्तु भ्रमलसंशयान- न्तर क्नानविषयतात्मकसाधारणधगरद्नादथे-तदभावपितेरेव सन्देजनकलात्‌ भमवसंश्यातुविधानन्तु प्रतिवन्धकापसरण्धै- मिति प्राचौनमताहुसारेण लचणमार, “श्रय erste, qa ‘a. कान्तमुपखापकपदग्रहृत्यथेसय उपलितेविंरेषणं तथाच सा्यसन्देह- जनिका या कोटिद्रयोपल्यितिसखब्ननकस्य ceria विषयो wa दति बहधत्रोहिणा साध्यसन्देहजनकको टिदयोपस्यितिजनक- पक्चधममताज्ञानविषयवत्ते सति हेवभिमत द्यैः, 'पचधमरतान्नानं पक्चविगेयकन्ञानं, भवति चश साध्य-तदभाववर्‌त्निेदमान्‌ पकच- दति पक्विशेयकज्ञानं सपच-विपचवयाटनततदेतुमान॒प्च दरति पचविगर्यकन्ञानश्च सष्यसन्देदजनकको युपसितिजनकं तद्विषयः साध्य-तदभाववर्‌ टृत्तिवरूपं साधारणत्वं सपकच-विपचन्याटृन्तलष्‌ प- | RATT साधारणसाधारणषेलोरिति सच्शसमन्वयः, "पच- wars सति' दति यथाश्रतं न सङ्गच्छते वङ्कि-तद्‌- भाववद्‌टृत्तिधुमवान्‌ waa दति पक्चविशेयकभमख तयाविध- स्थभिचारः। SER ¢. कोटिदयोपस्थितिजेनकतया तदिषये धूमेऽतिषयाघ्यापतत ॥मन्धेव- मपि वद्किमाम्‌ धूमादित्यादौ वद्कि-तदभाववदटृन्तिप्रमेयत्ववान्‌ aaa दति wae तथाविधकोटिदयोपशितिजनकतया तदि- षयप्रमेयलवति धूमेऽतिप्रसङ्गः । श्र दिषयपदं विगेषएतावष्डे- द्कपरं, तथाच पक यद्रुपावच्छि्वलननानं साध्यसंन्देहजनक- कोटिद्रयोपस्थितिजनकं तदरूपावच्छिल्ञव पय्यैवसितोऽयंः तश्च रूपं सा्य-तदभाववद्ढृन्तिलादिरूपं साधारणलादिकमेवेति नाति- mag दति दत्‌ । न। तथापि वद्धि-तदभाववर्‌टत्तिधूमवान्‌ VA दूति मरेमविगरेषणतावच्छेदकधमवमादाय वद्कि-तदभाववर्‌टत्ति- घधमवान परव्यैतः प्रमेयवां शेति समूदालम्ननज्ञानविगेषणएतावच्छद क- प्रभेयलमादाय च धमेऽतिवयापरदुबवोरलात्‌ साध्य-तदभाववद्टेत्ति- लादिरूपसाधारण्षादि विगिष्टदेतुमन्ताभमस तथाविधकोरिदयो- पलितिजनकतया साध्यवद्‌ टृत्तिलां ्रस्ापि तादृग्ररूपवेन तमा- दाय सद्धेतावतियाश्दुनवीरलाच, किञ्च धूमौयशटत्तिले वह्कि-तद्‌- भाववदौयलं गतो वद्कि-तदभाववद्‌टत्तिधूमवान्‌ पव्वेत दति भ्रमघ्यापि तथाविधतया aT Hal Maa धूमेऽतिव्यात्तिः। न च yafraaa ज्ञानं विगेषणौयं wat नेषा दूषणानामवकाश्र दति वाच्यं । तथापि साध्य-तदभाववर्टत्तिलषूपसाधारण्छविशिषटम्रमेय- तादिमन्ताज्ञानस्य रमभिन्नसयेव तथाविधकोटिद्वयोपस्ितिजनक- तया साध्यवदत्तिलांगरखापि तादृ्रूपलेन तमादाय सद्धेतावति- ` वयापेदुव्वारलात्‌ वद्कि-तदभाववदृटृत्तिधयवान्‌ धमवांख Wa: वह्कि- तदभाववद्‌टत्ति्टवान्‌ प्रमेयलविषिष्टधूमवाञ्च परमत इत्यादि GER | तक्वचिन्ताममौ भमभिंचन्ञानविगेषणएतावच्छेद कधुमल-प्रभेयवादिमादाय धमेऽति- व्ाशेदुवमरलाय । न च THM साधारण्छाश्रयो यो धर agian कोटिडयोपसितिने संप्यजनिका स्याणल्ादि द्याणधर्ःपि खाणलादिसाधारणभमात्‌ Vater] TY" aaa च वस्तुतः स्ाणलादिसाधारणएसयाच्चलसय नेऽपि संप्याुदयाद्च श्रतः साधारण्यादिप्रकारकधमरवद्धभि- ज्ञानणन्यकोच्युपसितिरेव संश्यजनिका तथाच प यद्रुपविश्िष्ट- कनताज्ञानजन्यकोटिदयो पल्ितिलं साध्यसन्देदलनकतावच्छेद कता- qarafuace aguad विवकितिमिति वाच्य । साध्य-तदभाववर्‌- ठृन्तिलविशिष्टवन्तान्ञानजन्यको टिदयोपखि तिलस्छापि श्रतथालना- ayaa, न fe तादु श्रकोख्युपखितिलेन sate, साध्यप्रति- योगिकलेनाभावान्तरावगा हिनो भमादर्संग्योत्पत्तेरिति । मेवं | पचविग्रेयक-यद्रपविगरिष्प्रकारकन्नानजन्यकोचयुपखितिल साध्यस- नदेहजनकतानतिरिकषटन्त तद्रुपावच््छिननवस्य विवचितलात्‌ | श्रथेव्‌- मपि वद्किमद्‌रत्तिलां मादाय धूमेऽतिबाि वङ्मभाववद्टत्ति- लं श्रमादाच frag जललादावतिवाकिख्च वद्धिसंग्यलावच्छिन् प्रति बद्धिखहच रितध्वद्धभिज्ञानजन्यवह्भापस्ितिलेन वज्भभावसदचरित- ध्यव िज्ामजन्यवङ्यभावोप्थितिवेन च द्ण्ड-चक्रवद्धेतुतया | केवणवद्धिसषरितलाद्यवच््छन्नप्रकार कज्ञानजन्यकोच्छपखितिलां गर स्यापि तादृशरजनकतानतिरिकरटत्तिात्‌ । न हि वह्किंग्रयलेन काय्यं वद्कि-तदभावोभयसहचरितधभवद्धमिन्नानजन्यव ङि -तद- आवोपद्धितिलेन लनकलमिति डत्‌-ेतुमङ्नावः, WET — ae सव्यभिचारः। eda रितिधमेदयज्ञानजन्यकोटिदयोपखितितेऽपि स््योत्यके, nes दौषितौ wiead were च निश्चयलं न विवचितमिनयुक्- मुपाधिवादे, एककिन्नेव धर साध्य-तदभाववदृषटन्िलयोः WA माजरिषयदःकमिकन्ञानदयेन जनितादपि कोटिद्यज्ञानात्‌ dy- ोत्पततेश्ेति चेत्‌ । न । धर्म-ज्ञानयोरुभयोरेव, एकलमपेदितमिति- ्राचौ मतानुसारेण एतक्षचएप्रणयनात्‌, रूपवान्‌ खर्गादित्यारि- ag विरुद्धमेव न तु व्यभिचारि कस्यापि awe रूप-तदभाव- वद्‌रस्तिलाभावात्‌ | न च सव्वेदा तादृ्ररूपविशष्टलं स्टभिचा रिलं यदाकदाचित्तादृ ग्रूपविशिष्टलं वा wey वह्धिमान्‌ रासभादि- त्यादौ Tere महानसादिमाचहृत्तिवद्‌ शायां वल्मभाववल्य्‌- क्रवरूपवि शिष्टवाभावेन सथयभिचारितातुपपत्ते, दितोये weet- ऽनित्यः शब्दवा दित्य wa नित्यलाभावस्य साध्यस्य निशुयद शाया- मपि सययभिचारित्णपन्तिः परचातिरिक्रमाते साध्य-तदभावनिश्चय- दशायां we स्वेसपक-विपकयाृत्तवरपासाधारणएवसत्वादिति वाच्य | श्रसाधारणएवलचरो सपक्च-विपचलं न निश्चयगभमपि तु वास्तविकसाध्य-तदभाववत्वमेव तदुभयव्याटत्तलश्च कदाचिदपि aa मासि न चैवं पच्ातिरिकरे साधथ-तदभावनिश्चयदश्ायामपि तलासाधारणत्वं न स्यादिति ara! इष्टवत्‌, साध्यवद्टत्ति; साध्याभाववदृत्तिवा कदाचिदपि नासाधारणः किन्तु हेतुताव- च्टेद कसम्नन्धेनाटृन्तिरेवाशाधारण दरति साग्मदायिकमतानुखरेण एतकषचणएकरण्णदिति न॒ areata! wa धमितावच्छेदक- विशिष्टध्मिणि साधारणदिधमेभकारकन्नानभन्यकोटिद्योषद्धिति- 100 १११ avafentaat रेवं स॑-ध्यशन्देदजनकतया साध्य-तदभाववहदरितधमेवानित्यादि- निरधमितावच्छेर्‌कन्चानेन साबन्थिन्नानविधया जनिताया कोख्यप- Rak, साथसन्देहाजमकतथा श्रनतिरिक्रट्तिलघटितसचणएया- सश्चवापत्तिरिति प्चविशरेयकेति यत्किचिदध मितावष्डेदकवि- श्रिष्टविशेश्यकायेकं | न च पचविगरव्यक-यद्र Taf AAA TH AT कौटिद्रयोपस्थि तिजनके तद्रपावच्छिकजलमिल्येवास्ठ किं साध्यसन्देड- जनकतामति रिकरटन्निलप्रवेशेनेति वाच्यं | वक्किमान्‌ धमादित्यादौ बद्धिमदनुडन्तल-वङ्धभाववद्रा इत्तवविषयकख वद्किमदनुद्कल-वज्य- भाववद्रादृत्षधमवाम्‌ waa दूति WAT सम्बसिन्नानविधया afe- तदभावोभयोपस्ापकतया बद्किमद नुत्त सति वद्मभाववद्या- हृक्तलमादाय धमादावतिव्याघ्यापत्तः aa तदभाववदटन्तिधमवान्‌ वमेत प्रसेयवां सेति समूहालम्ननभरमस्य साधारणधन्मन्ञानविधया कोटिदयोपस्ितिजनकलेन प्रमेयलादिमादाय धूमादावतियाघ्या- wag, विवचिते 4 साधारणादिधमौवद्धभििन्ञानशन्यको स्ुपश्धितेरेव अन्देशजनकतया तादृशकोच्युपस्थितेः साध्यसन्देदजनकलाभावा- क्नातिश्याभिः। म च पचचविगेथक-धद्रपावच्छिनमकारकशचानलं क्रोटिदयोपखितिभनकतावच्छेदकं दद्रुपावच्छिकलं विवक्षणोयं ख- mfg पचविगरदयक-सम्बन्धिप्रकारकन्नानलेन न हेतुः किन्तु बम्बस्थिज्ञाननेनेति भोक्तातिप्रषङ्ग दति वाद्यं | साधारणदिधकेव- इभ्न्नामसोद्रोधक विधया aagiaaaa कोश्युपस्धितिं प्रति णन गलादसम्मवापन्तः। अरत एव पचविशे्क-यद्रुपावश्छिन्भकारक gree कोटिदयोपद्धितिजमकतानतिरिषटन्नि तद्रुपाव्छिल- wufeare: | । ~ ॥ fared म कोऽपि दष द्यपि परासं। पषविशेयको धार, एारिधम्नप्रकारकजागलस्य कोटिदथोपल्ित्यतुपधायके साधा ादिधगवदधिन्नानेऽपि सलेगातिरिक्टतन्तिलादरसमवापनेः तन्त दमक्षिलखेव को टिद्योपख्ितिभनकतावच्छेदकंतया जमकतापदिग खरूपयोग्यताविवचणेऽपि श्रनिस्तारात्‌। भ च तथापि थत्कि्ि- ई ितावच्छेदकविगिषटविे्क-चद्रपविगिष्प्कारकञ्नागलं साथ- सष्रदजनकतामतिरिक्टत्ति तदूपविगिष्टवमि्यवास far कोटि- दइयोपसितिप्रवेगेनेति ae सामान्यतः साध्यसन्देस्य सामान्य -भसतव्लनकलस्य च लचणएघटकतया wat वङ्िमान्‌ धरमादि- त्यादौ मेयवादिमादाय धूमादावतिवयाघयापत्तेः प्वतलधरमिं- तावष्छेदककप्रमेयलादि विशिष्टमरकारकज्चानवस्य धमितावश्छेदक- प्कारकधर्मिश्नामविधया प्वैतो वह्धिमान्न वा प्रमेयं afeaw वेत्या दिसाध्यसन्देदजनकताया श्रनतिरिक्गदन्तिलात्‌। न ¶ थत्‌- कि्िद्धभितावच्छेदकविगिष्टविगेथक-यद्रपविशिषटपकार कश्चानलं agafafreta था तद्ध मिंतावणच्छेदककसाध्यसन्दे दजमकता तद~ नतिरिकषटत्ति तदरुपविश्िष्टलं विवक्षणौयं किं को्युपितिल- manafa वाच्थं। तश्यापि- शचणाश्तरलात्‌ सामान्यतः are सन्देहजनकलघटितसचणे वयर्थ्याभावात्‌ द्यं गुणए-कर्मान्यलवि- शिष्टसलादिव्यादौ गुणए-कमान्यलमादाय विणिष्टसलादौ aga रपेऽतिवयाघ्यापकतेच गुण-कमान्यवविशिष्टसन्नावा्‌ गुण-ककान्यले- विशिष्टसन्नावानिल्याकारकगुण-करमान्ववविषिष्टसन्ताधमिंतावच्छै- दककगण-कर्ान्यलविष्िष्टसत्ताप्रकारकश्वानलसख ग्राष्दातिरि् \ seq aratamtaat ज्ञानि) प्रसिद्धख धर्मितावष्डेदकप्रकारकञ्चान विधया गुए-कर्मा- नयलविभिष्टसन्ता pena विशिष्टन्ताध्मितावच्छेदककगणए- कक्षन्यलविशिष्टसत्तावदद्रयं न मेति साध्यसन्दहलनकताया FA तिरिकरढन्तिलात्‌। न च विवचितेऽपि व्यायवत्तासंग्रयजन्यकोखुप- Peach यापकवन्तासंग्रयदेतुतामते धमिंणि साध्ययायलवि- शिष्टमकारकसंश्रयन्यकोयुपस्थितेः साध्यसन्दहननकलात्‌ साध्यवयाः णलमादाय सद्धेतावतियाशिरिति वाच्य। साध्यव्ाणवविभिदि- ARMANI ASS साध्यसन्देहाजनकसाध्यनयायलवि- firmaratrarnaifeaata सच्नातिरिक्रेत्तिवात्‌ + Safaan इति विगरषणन्तु यदरुपविशिष्टरकारकज्ञानजन्यको ye श्ितिवमिव्यच डेठुतावच्छैदकसम्बन्धेन यद्रुपविग्टपरकारकल- लाभाय, waar श्रयमात्मा श्रानादित्यादौ WATE समवायेन व्यभिचारापत्तेः विषयतासबन्धेन श्रात्मल-तदभावसदचरितख qe faa ज्ञानस्य साध्यसन्देहजनककोच्ुप- ख्वितिजनकलात्‌ विवचिते तु समवायेन तादृ शन्नानवत्तान्नानजन्य- कोश्ुप्धितेः साथसन्देहाजनकलान्ना तिप्रसङ्गः, येन॒ सम्बन्धेन तद्भयकोटिषहचरितलं तेन॒ खमन्धेन TRATES साध्यषन्देद- अनकलादिति aya: | नतु श्रब्दोऽनि्यो न वेति विप्रतिपत्तिवाक्येऽतिदयाक्निः तख्यापि बाधन्देहजनकको रिदयोपखापकन्नानविषयलादित्यत श्राह, sence te RCL 9 गि | (९) उरे्तावष्डेक-पिधेययोरैष्यात्‌ WAR Kaa उक्तं एरा्दातिस्िन्नान इति | wafaae | € mag न तथा नवा प्षहत्ति साधारणमन्रयेन असाधारणं व्यतिरेकेण अनुपतंहारौ पष्ठ रवोभय- सारचर्ययेण केटिदयेाप्ापकः | केवलान्बयिसाध्य- न “विप्रतिपन्तिस्विति, न तथेति नोभयको ्युपस्थापकश्ानविषय- cat, प्रतियोगिवाचकपदश्नानेन AAT AIAN TAT नना aI- वकोख्छपष्यापनादिति भावः। तथाच लचणच्यदयपदेन तदा- २५मिति WA । प्रकारान्तरण विप्रतिपन्तावतिब्यासिसुदधरति, ‘aq वा पचटत्तिरितिनवा कोटिदयोपसापकपचधमेताज्ञानविषय- इत्ययः | साधारणादिषुं aay WT agaafa, साधारणमिति, ada’ साध्य-तदभावोभयवदहृत्निलप्रकार ए" ufafa श्रातं सदिति शेषः, 'उभयको खपस्थापकं दू्यगेतनेन लिङ्गविपरिणमेनान्वयः, च्रसाधारणमिति, व्यतिरेकेण सब्ैषपच्त-विपचव्धाटत्तलप्रकारेणः afatu ज्ञातं षदिति गश्ष कौोटिदयोपखापक TAIT, ्रनुपसंदहारौति wala ्रेयलादिल्यतुपषंहारोत्ययः, "उभय साहचार्थंएति साथ्-तदभावोभयकोटिसदचरितलप्रकारेणव्ययः, ज्ञातः सन्निति गेषः । यद्यपि साधः द्‌भावसहचरितवं नानुप- auf किन्त साथयसन्देदाक्रान्तविश्वकलमेव AHAITAA TS न॒ तादृशकोख्युपस्थापकवं साधारण्मादिवरिश्वतलात्‌ । न ATT a a ~ ्------- [ (९) Vata 4 कोटिदयोप्मापकलव TARA भावः | \ ese त्वचिनामथौ MATA अथं घट शतच्वादित्यसाधारणश स- डेतुरेव तदन्तानं देषः FAIA, अत रवासाधारण- प्रकरणसमयारनित्यदाषत्वम्‌ अन्यथा सहेतौ बाधा- [1 संहारिलज्ञाने नियमतः साध्य-तदभाववदुत्तिलरूपसाधारएवस्यापि विषयलात्‌ साधारणधकेक्नानविधयैव तञ््ानस्ापि तादृग्कोग्युप- स्थापकलमिति वाच्यं । तऽन्नाने साध्य-तदभाववदृत्तिलभानेऽपि साध्य-तदभावांभे त्धायनिश्यलात्‌ साध्य-तदभाववदत्तिलनिशयरेव च॒ साश्यसन्देहजनककोश्चुपखितिजनकलेन प्राचोनेरभ्युपगमात्‌ । ae निश्यलनिवेगरे गौरवं, प्राचोनेखलयेवातुभवस्य facta गौरवस्याकिञ्चित्वरलात्‌, अन्यथा साधारणधम्मवद्धभिन्नानजन्यको- शयुपसियितेरेव सं्रयजनकलमिति नियमे मानाभावात्‌ साध्य-तद- भाववदृत्तिला दि विशष्ठेशिष्यावगादिन्नानजन्योपस्ितिषेन डेतु- तथा निय॒यवस्यावच्छैदकको टावप्रवेश्राच्च तादृग्रविषयताविग्षस्य ध्या निश्चय एव स्वात्‌, तथापि नेदं यभिचारात्मकखय दोषस्य wal येनातुपशंहारिलन्नानख तादृ ग्रकोष्युपखित्यननक- तथा sates: ace तु afraid ae चानुपसंदारिवमादायानुपसंहा रि्यगमनेऽपि न चतिः साध्य- तदभावसहवरितलरूपसाधारणएलमादायेव तज्रापि लचएसम्भवात्‌ | म चानुपरंहारितादधायां हेतौ साध्य-तद्भाववदृत्तिलनिश्चय एव नालोति वाच्यं । हेतौ तन्निखयाभावेऽपि यदा कदाचि्यच् कुनचिन्ञमिथस्य तादृशो खुपखितिजनकतयैव तदादाय धर्णि ~~~ -» ~ न "~~~ ^ ~~~ ~---- सद्मनिच्ार।। ७९९ दिने हेत्वाभासाधिक्यापत्तिः। न च RAAT भेदानुमाने शब्दोऽनित्यः शब्दाकाशान्यतरत्वादित्यज धद्रुपावच्छिननवन्ताननानं साध्यसन्देदजनकको SSAA तिजमकं तद्रुपवलरूपस्य CITT सम्भवारिद्यमिप्रायः। ननु सै प्रमेयं वाश्यलादिल्यादिकेवलाग्यिषाध्यकातुपसहा- fut: तच साध्याभावच्याप्रषिद्या तत्संश्रयाप्रसिद्धेः साध्य-तद- भावषडह्रितच्वरूपसाधारण्यमादाय शच्णासंभवाच्च एवं श्रय घटः एतच्लादित्य् यदा ya पके घटलं fated तदुन्तरञ्च ala घटे स घटोनायमिति भमोजातस्तद्‌ा घटलवन्तया निधितव्याटन्तत्ेन द्यमाएतया श्रसाधारणे Ua Barf: वास्तवतद्भाटत्तवाभा- वादित्यत श्राह, केवलान्योति, श्रतुपसदारो" साध्यबन्देदाक्रान- विश्वकः, “श्रषाधारणः' पचमाचटन्तिः, शद्धेतुरेवेति, तथाचालच्छ- बरान्नाया्िरिति भावः दृदसुपलचणं सवे बह्धिमदभूमादित्यादा- वन्य-वयतिरे किंसाध्यकानुपसंहाय्येपि ग BY: TF साधारणएवमा- दायापि लचणसमभरवादित्यपि बोध्य | नतु सद्ेतुलान्नानदग्रायां सोपि दुष्ट एवेत्यत श्रा, 'तदज्ञान- मिति सद्धेतुलाज्ञानमित्यर्थः, पुरुषस्येति, न ठु हेतोरपि दोष- ah” | नन्वेवं सद्धेतुम्यले श्रसाधारणए-प्रकरणएसमयो र नित्यो षलं कथं व्यवद्धियते यदाकराचिदपि we दुष्टलाभावादित्यत श्राह, maa नित्यदोषलाभावारेवेव्यथेः, “अनित्यदोषलमिति, ष्यव- ` (९) भ तु हेतुरएि दुष्ट ति भाव दति Ge or तच्वविन्तामणौ च सक्चारणेऽव्थाप्तिः तथः साध्यवदडत्तित्वेन frag त्वादिति चेत्‌। न। रतदन्नानेऽपि साधारण्यादिप्रतये- दियत इति रषः, दोषश्यन्यवात्तच्रा नित्यदोष्यवहारा न तु दोषव्लादिति भावः । यद्रा श्रतएव' पुरुषस्य दोषारेव, तथाच भाक्ता एवं यवदरन्ति न वयमित्यर्थः । श्रन्ययेति पुरुषस्य सद्धे- तुलान्नानदश्रायां देतो टले इत्यधेः, बाघादिज्ञान रति, तदानौ- मपि षद्धेतुलान्ञानला विशिष्टलादिति भावः । भ्रमेवलेनेति श्रय- Rafe: प्रमेयलादित्यतरेतयधः, श्रयाश्निरिति, तच wees साध्यवत्तया साध्य-तदभाववदुत्तिलनिश्चयाभावेनोभयकौखुपखापक- लाभावादिति भावः। “वाध्यवद्‌टत्तिलेनेति निश्वितसाध्यवद टत्तिवे- नेयः, श्रनवगतसाध्यसहचरितले सति श्रवगतसाध्याभावसद- श्रितस्य विर्दूलादिति भावः । तथाचालच्छयमेव तदिति शटयं । इदश्चाभ्यपेत्योक्षं॑वस्तुतो चयथोपवणितलक्णसख a aarti, mae एवं रूपेणातुपरुंहारिणव्या्तिः तत्रापि पे साध्यानिश्चया- दिति इदयं । यद्रुपश्नानमतुमितिप्रतिबन्धकं तदेव विभाजकौ- पाभिरिल्यभिप्रायेण दूषयति, “एतद ज्नानेऽपौति तादृ प्पचधषेता- ज्ामविषयलखान्नानेऽपौत्यधेः, 'साधारणएवदौति, भ्रत्येकख AAT’ ्र्येकप्रकारकन्नानात्‌, द्रश्च खातुभितिप्रतिबन्धे हेतुः, ‘egra- लादिति, साधारणएलादिगप्र्ेकस्योद्धावनादिव्ः, ददश्च परानु- भितिप्रतिबम्मे रेतः, “उद्वाकिततननिर्वाहार्धमिति, उद्वा वितसखेतच्य' साश्थप्द इजनककोटिदयोपयापक पचधरताश्नानदिषयलख, ‘fa- wafirert: | Tey कस्य प्रानाद्धावनाश् ख-परातुमितिप्रतिवन्धात्‌ छ- aifatataaters साधारणदेरवश्योदवाग्यत्वेन तस्यैव STH | रतेन पश्षषृत्तित्वे सत्यनुमितिविराभि- aie’ निखयाथेमिल्यथेः, साधारण्छाद्तावनं विना autre हेतोः तादृश्रपचधष्रेताश्चानविषयलमिति सन्देहादिति भावः | इदमुपलचणं यथो क्ररूपावच्छिलस्य सव्यभिचाररूपले यथोक्रूप- aaa अयभिषवारिलं स्यात्‌ wen यभिषशारविणिष्ट्य सथ्यभि- चारपदाधेलाभावात्‌ सव्यभिषारपदख पारिभाषिकलापततेः तश्च ain म सम्भवति satan श्रलुपसंहारिले श्रद्यापिरिश्यपि बोध्यं । "एतेनेति "पराखमित्यगेतनेनान्यः, “्रनुमितिविरोधोति शरतुमितिविरोधौ चो wa: त्सम्ब्धाव्यादत्ति” यद्‌] कदाचित्‌ तत्‌- समन्धवान्‌ सव्यभिचार ae, वद्धिमान्‌ रामभादिल्यादौ रासभ महानसटत्तिताद शायां अरनुमितिविरोधिनो अयमिचारख सम्नन्धा- भावात्‌ श्रयाश्षिमारणाय यद्‌ कदाचिदिति, श्रषाधारणएवन्तु eT agiena षति साथाभाववद्रादृत्तलं न तु साध्यवत्तया निचित- arena सति साध्याभाववत्तया नि्ितयाइृत्तलं तेन शब्दोऽनित्यः श्रब्दलादित्यज पके साध्य-तद्भावान्यतरनिख्चधदश्रायामपिं स्यमि- चारलापत्तिः, पक्ातिरिक्रमाने साध्य-तदभावनिश्चयद शायां तज are विपक्याटृन्तलषूपासाधारणएलषत्ादिति परास्त, साष्य-तद्‌- भाववद्ाटृन्तवख कदाचिदपि awe], छदो TAM धूमा- ` रि्यादौ खषटपाशिद्धवरूपविरो धिधम्रेमादाय अरतियातनिवारणाच 101 ० तक्चचिन्तामवौ सम्न्धाव्यादत्तिरनैकान्तिवः सपश्-विपक्षटत्तितवमु- मयन्यादच्त्वमनुपसंहारिवश्चानुमितिविरापि तत्स- ~ न ~ यि SE ee "पचटन्तिते सतीति यथाभ्रुतग्रन्थातुयायिनः | तदसत्‌ | यभिचा- ` रादिक्ञानखेवातुमितिविरोधिलेन व्यभिचारादेरनमित्यविरोधिला- ` aaa: । न च विरोधिलं विरोधिन्नानविषयत्वे तथासति : afeary ae: वद्धिमान्‌ धूमादित्यादौ यमिचारादिभमविषय- वङ्खिल-भूमलादिमादाय वङ्ि-धूमादावतियाघ्चापत्तः समूहा- | छमननवयभिचारादिभरमविषयप्रमेयलादिमादाय agaarafaa- ` gaa: । श्रथ विरेाधिज्नानविषयलमित्यच aa भमभिन्नवेन विगेषणोयं । न च तथापि व्मभाववदृत्तिप्रमेयवमितिभमभिन्न- वह्धतुमितिप्रतिबन्धकनश्नानविषयवङ्किव-प्रमेयलादिमादायातिया- त्रितादबस्ं इति वाच्यं । श्रनुमितिपदं हि प्रहतपचमाचोदेश्वक- ्रह्टतसाध्यमाचविभेयक-प्रशतद्ेतुमाचरलिङ्गकालुमितिपर । तथाच तन्प्राचपच्क-तन्प्राचसाध्यक-तन्माचद्ेत्‌कानुमितिप्रतिबन्धकभ्रमभि- खरज्ञानविषयो यो war यदाकदाचित्‌ तत्सम्बन्धवान्‌ ख हेतुः तस्मिन्‌ 98 तिन्‌ साध्ये सव्यभिचार इति लक्षणपय्येवसन्नतया न marta दोषस्यावकाग्र इति चेत्‌। Al तादृश्न्नानविषयधन॑सम्ब- wane सव्यभिषारतवरूपते तादृ श्रन्नानविषयधश्नखेव व्यभिचारलं श्यात्‌ fe व्यभिचारविशिष्टस्य सव्यभिकारपदाथेल्ाभावेनं स्यभिशारपदस पारिभाषिकलापत्त, तख. ahead न खभवति wafer: | Seq maar: प्तयेकमस्ति िरुोऽणनेन रूपेण सथ्यभिचार- एव उपापेश्च न सङ्कर इति वश्यत इति निरस्तम्‌ । एतदन्नाने WA वावश्यकप्रत्येकल्षानस्य देाषत्वात्‌ धूमवान्‌ वह्करिव्यारौ धूमल-वद्किलादेरिव यमभिचारघटकभरेकं- पदार्थस्यापि afro: सव्थभिचारपदश पारिभाषिकषे CHIT तादृश्रन्नानविषयः शहेदुस्तखिन्‌ पते तसन्‌ साध्ये सव्यभिचार शृत्यसेव TAM AUNTIE व्यथलापत्तेरिति | नव्यास्तु श्रतुमितिविरोधौ await यसेति बनोरिण धादृशविगिष्टस्य सम्बन्धो यादु गशविशिष्टनिर्ूपितर्निं्चयनिष्टविषंयिलं श्रनुमितिविरोधौ श्रतुमितिविरोधितावच्छेदक avenfafie- खाव्याटृत्तिरभेदो यख दति Barer श्रभेद सनन्धेन तादृश्र- विशिष्टान्‌ सयभिचार इत्यथः, तादु्रविगिष्टलमेव सयभिचार- afafa wa. श्रतुमितिपदश्च प्रतपच्माबोदेश्यक-प्रशतसाध्य- -माचविधेयक-प्रतदेतुमाजलिङ्गकातुमितिपरं तेन वज्जभाववहु- त्तिप्रमेयलादिकमादाय वद्धिमान्‌ धूमादिल्यादिशद्धेतौ नाति- प्रषङ्गः, तथाच तन्माज्रपचक-तन्माचसाध्यक-तन््राषहेत्कानुमिति- 'विरोधितावच्छेदकं निश्वयनिष्ठं यादृश्विशिष्टनिषूपितविषयिवं तादृश्विशिष्टं तस्िन्‌ पदे afer साध्ये तछिन्‌ हेतौ व्यभिचारः, शरभेदसम्नन्धेन तादृ श्विगिष्टसनन्धौ ख दतः तिन्‌ पके तिन्‌ ae. wafer: दति यभिचार-ष्यभिच्षरयोलं्णं फलितं । tos avatar अतापकतातुमिती व्यथविशेषशत्वा् | श्रत रषं यत्पयक-यत्छाध्यक-यद्ेतुकामुमितिरपसिद्धा तदशच्छमेव निरवङ्धि- वड्िमामित्यादिवन्तस्यापाचंकलात्‌ । हेतुतावष्डेद कसम्नस्धेम तादू- शरविशिष्टसमनसिलाभिधाने विभि समवायादिसमन्धेन args विशिष्टषम्बसिलाभिधाने वा द्रवं सललादिल्यादावव्या्िः" शमा- व्यतशादृशविगिष्टसमनन्धिलाभिधाने षानन्तसम्बसिताप्रवेभ्राद्रौरव- भतो fifrenigeqater, श्रभेदवश्च aad) न च अमानकालोनलादिसम्नन्ेन तादृ ग्र विगिष्टसमनन्विलमेव कुतो नोक्ष- मिति ae श्रमेदसमन्धमपेच्छ समानकालौगलादेगुरुलादशोक- वनिकान्यायाच्च । श्रवच्छेदकलश्च श्मतिरिक्त्तिलं तेन साध्य- प्रतिय गिकलेनाभावान्तरावगाडिनो वअभिचारादिभमख्यापि प्रति- बन्धकतया साध्याभाववहृत्तिषेला दिष्पविशिष्टविषयकलष्य खशूप- सनन्धटपप्रतिवन्धकतावच्छेदकलविरष्ेऽपि न चतिः(९। (x) स्वरूपतो समवायसम्बन्धेन न व्यापि ्त्ति्लमिति मावः। (x) याटृशरवििरविषयक्षते प्रहठतानुमितिप्रतिबन्धकतानिरूपितल- खूपसम्बन्रूपायण्छेदकतावदिदयक्तो एदःदेश्विषयकवस्यापि खरूपसम्ब- ACTA रकदेरेऽति्यापषिरतोऽगाहाग्ोप्रामाण्यन्नानानाख- न्दिवनिश्चयटस्तितविणिदियादृ शविशिविषयकत्व॒प्रह्ठतानुमितिप्रतिब- न्धकतानिरूप्रितखरूपसम्बन्धरूपावष्डेदकताप्र्या्यधिकरणं तादृश्विधि- दवं Owais eas aa तथाच प्रतिबन्धक्षताया नमसाधारणा- qatar परस्परनिरूप्य-मिरूपकमावापप्तविषयताशाकिगिखयणेम प्रति- अन्सकतया विणिदमिवयकतवश्य प्रतिवन्धक्षतादच्छेदकत पश्यो यधिकरय- स्यमिचारः | ०५४ साध्याव्याप्यत्वे ` सति सव्थाभावाग्याप्यहेत्वाभासंत्व नन्वेवमपि गन्धप्रागभावकालोनो घटो गन्धवान्‌ एथिवौला- दिव्यादौ बाधिते सद्मतिपदिते च बाध-सत्मतिपचमादायाति- aft: काञ्चनमयः wat afer पव्वैतादित्यारौ. पवि वणारिद्रे vale: काश्चनमयवङ्धिमान्‌ वरिव्यादौ साथकिगेषणा- fag wat वद्िमान्‌ aT MEAT caret हेठ्‌विधेषणासिद्ध चातिगयाश्षिः yet धूमवान्‌ agfteret खरूपारिदधिष्हीणे- बाधारणादौ चायाश्निः तज पघटत्तिवाभाषेम सत्यन्तदलाभा- वादिति चेत्‌। न। ‘wasted ela परटृत्निवग्रहा विरो धिषे aie, पचटत्तिल्रहा विरो भिवश्च पक्तावच्छेदकरूपेण पश साध्यतावच्डेदकरूपेण साध्यस्य हेतुतावच्छेदकरूपेण हेतोर्वा यञ्‌- ज्ञानं तत्रतिबन्धकतानवच्छेदकल, तद्वानुमितिविरोधितावष्छेद- भित्रतया waste | म च यादृशविरिष्टविषयत्वसामान््ं रछ्लतागुमितिपरतिबन्धकतानि रूपरितखरूपसम्बन्धरूपादष्डेदकतावरिलङ्घौ न देष इति वायं । तेजस्वान्‌ धुमामाववदु्तितववान्‌ इति च्नानसम- कालीगस्य तेजख्ववान्‌ afstcfe wre वथावनत्तकधम्मदश्रंमविधया प्रतिबन्धकतया तेनस्वव दुवि विषयत्वसामान्यस्य तादशप्रतिबन्धकतावन्डे- दकता तेनस्ववद्वौ धूमवान्‌ asfcaret अतिव्याथापरतिः, w- तिरिक्षदत्िलरूपवच्छेदकलोह्लौ wre धूमामाववदुत्िलवान्‌ हति श्ञागासमकालोगस्य तेजस्लवान्‌ बहिरिति wave प्रह्नतानुमिद्य- , प्रतिबन्धकतया तेभस्वव दहि विषयकनिखयलस्य प्रह्नतानुभिविप्रतिबन्धक्ष- तातिरिङकृत्तिवया तेभच्लवदङ्ो मातिथाकिरितिं पिभावनोयं ।* Cog तक्वचिन्तामणौ साध्यवन्माशटत्यन्यत्वे सति साध्याभाववन्माबष््य- we fared, साधारणन्नानश्च न साच्ादनुमितिप्रतिबन्धकं श्रपि त श्रथभिचारग यातरिग्रहप्रतिबन्धकमेवेति मतिनेदं शण मतो नु तत्रायाति, यायतापिद्धिश्च साधारणनतगेतेव वच्यमा- शाषिद्धिषामान्यलक्णक्रान्ततया श्रसिद्धाविव शभिचारमामान्य- लचणाक्रान्ततया वअयभिचारान्तगेतलेऽपि बाधकाभावात्‌ | न चेव- मपि यभिचारादिविशिष्टश्य सयभिचारपदाथलं न at far विगिष्टधमेख यभिचारवे विरोधेऽतियाज्निः तखापि बयभिचारा- ` maa विरुद्धेन प्रयग विभागातुपपत्ते, ायलासिद्धिश्च याणय- लारिद्धिलेन न विभक्तः aft तु श्राश्रयारिद्धिषाधारणसिद्धिवे- नैवेति are) विरोधान्ययेन निरुकरविगिष्टधर्भसखय विगेषपौ यवात्‌, विरोधान्यलश्च हेतु-साध्यसामानाधिकरण्यग्रहविरो धितानवच्छेद- कलव, श्रषाधारणएलन्च॒ साध्य-तदटभावबयापकौग्रताभावप्रतियोगौ हेत्मांतस्तजाया्भिः, साथवदटृत्तिले सति साध्याभाववदटन्तिलं श्रसाधारणएलमिति साग्मदायिकमते च साध्याभावसमानाधिकरणे- हेतुरिति श्रामप्रतिबन्धकतागवच्छेदवां esq हेतु-साध्यसामाना- धिकरणग्रहविरोधितावष्छदकं aga facta निर्वाच्य. मिति न काण्तुपपत्तिः, यभिचारादिश्नानमणतुमितिप्रतिबन्धक- मिति मतेनेदं wad नातोऽषम्भवः। श्रतुभितिपदं वा यथोक्ानु- भितिकारणौग्चतशचानपरं, विरोधितापदेन च aga तादृश्रातु- ome ----~------ --- --~- ~ -------- --------------~-- (९) धद्यभिचररितल विरिदिसाध्यसामानाधिक्षरणं यातिरिति ata: | qafirate: | ८०७ ज्यत्वं वेति परसस्तं, व्थविशेषणत्वात्‌ प्रथमं हेत्वौ- भासलत्ाज्नानाच्च, गगनमनिन्य॑शब्दाश्रयत्वादित्या- मितिकारणएता तदे विरोधिता याद्या तेन वङ्कियाणधूमवान्‌ पर्वतः RRA वज्भभाववदटत्तौ ति PACMAN AMAT AAT वच्छेदकवज्ञभाववहृन्तपरमेयलादिमादाय धूमादौ नातिया्ति रिति aga: | साधारणदिषु लक्षणं ayaata, “सपच्ेति, सपचात्‌" साधथा- । धिकरणत्‌, यः ‘fara भिन्नः, "तद्‌टत्तिलं' तद्‌टत्तिलविगिष्ट- हेत्‌ विषयकलं, साध्यवद्‌ ठत्तिवे सति साध्याभाववद्टृत्तिवविश्िष्ट- डेतुविषयकलमिति ag न सङ्गष्डते “विर द्धोऽणनेन enn सव्यभिचार एव' दत्ययिमयन्धासङ्गतेः। उभययाटृत्तल' यावत्‌सपच-विपचव्ादृत्तदेतुविषयकलंः साध्य-तदभावोभयव्ापको- श्रताभावप्रतियो गिद्ेतुविषयकलमिति यावत्‌, श्रनुपरंहारिलमिति श्रन्‌ पसंदहारिलविभिष्टडेतुविषयकलशचेत्यथेः, श्रुमितिविरोधि' श्र- नुमितिविरोधितावच्छेदकं, ‘Amar दति तेषां साध्यवद्धि्- टृन्तिलविभिटडेलारीनाममेदभचएसम्बन्ध इत्यथः, भरत्येकमस्तोति HAR साधारणासाधारणनुपसंहारि वस्तोत्येः | नन्वेवं साध्यव- दविश्नटत्तिलविशिष्टेतोरभेद लक्षणएसम्बन्धे्य विरुद्धेऽपि स्ललादति- वया्तिरित्यत श्राह, विरुद्धोपौति, श्रनेन रूपेण" साधयवद्धिशन- टृन्तिलविगिष्टडेतुलरूपेण । wad विरुद्धस्य एयग्‌भिधानं पुन- al न Tafaeqere विरुद्भस्य aypera एयक्रदभिधान- cet avaferntaat दिवाध-विरुडसंकौशोसाधारणाव्यात्तिरिति कथित्‌ | नापि सपक्ष-विपश्षगत-सवसपक्ष-विपक्षव्यारृत्तान्यत- मिति वाच्यं, तत्रापि यथोक्तासाधारणलसछ सेन सव्यभिचारा- नागतलादित्यत gre, उपाधेरिति विभाजकोपाभेरित्य्ंः, न स्रः? AAT, तथाच खतन्तेच्छसेतिन्यायात्‌) एकस्येव विरुद्श्च विभिक्नधर्रूपेण विभजनाश्न पौनरुष्यमिति भावः । !एतदन्नान- दति, एतच दृषटान्ताथै, ‘Armee: Fae, AU AAA AT ITA मिव macurarafa श्रावश्यकसाधार एलादिप्रत्येकधमप्रकारक- जञानसेव प्रतिबन्धकलादित्यथैः, भ्यथेविगरेषणलादिति सत्यन्त- Aiwa व्यथैलादिल्ययैः, विर्द्धसाधारणलघणं दुषयिवा विर gad waned दूषयति, “शरतएवेति, श्रव लचणदये yet वङ्किमान्‌ धूमादित्यादौ साध्ययायस् धृमादेव्वारणाय सत्यन्त, विरद्धवारणय प्रथमे शाध्याभावावयाेति, दितीये 'साध्याभाव- वदाचतयन्यवमिति, विरोधषदौणंसाधारणालुपंहारिणौ^) न रच्छ विन्तु गन्दाका रावनि्यौ परबदाकाभरान्यतरलात्‌ SA प्रनेचला दिह्यादिखाधारणषड्ौणवितौ weet, वह्धिमान्‌ भका शरादित्यादावटृत्याकाशादेव्वारणय हेलाभाषलमिति, श्रटन्तिख म तुमे वा ara: हेत्‌तावष्छेदकसम्नन्धेन इत्तिमतएव तचथा- nnn ae (x) खतनते्धस्य पयलुयोगागदेलादिति न्धायादिषधः | (र). याप्यामिशनवियडामिननासाघारयालुपसंापियाविद्धेः | स्यभिचारः | ८०९ Te, व्यथैविशेषणत्वात्‌ अनुपसंहायेव्यातेशच |, fae लादिव्यभिमानः। एतच्च दितोयलकणेऽप्यतुषश्ननोयं, प्रथमलचणे साध्ययाणलं साध्याभाववदटत्तिले सति साध्यवद्‌ टत्तिलं, साध्यवद- टत्तिखे सति साध्याभाववद्टत्तिलश्च साध्याभावव्यायल, द्वितीये साध्यवद्विश्नान्तिले सति area साध्यवग्माचटन्तिल, साध्याभाववद्धिजञाटत्तिते सति साध्याभाववदूटत्िलच्च साध्याभाव- वन्म्ाचटत्तिलं, श्रतो नाभेद दति भावः। ्यथेविगरेषणएलादिति हेलाभासवदलस्य अयथंलादिल्ययंः, तदुपादनेऽणटत्निषेतोदन्बार- लात्‌” खरूपासिद्धिमादाय तस्यापि हेलाभासलात्‌, न हि TeV: सामान्यलचणे खरूपासिद्धिलच्षणे वा ₹त्तिमत्वमपि fated, गौ रवाद््थाचेति भावः । ददसुपलच्णं विशुद्धवारणाय प्रथमलचणे साध्याभावाव्याणल्रदलं fanaa साध्याभाववन्माचटच्य- न्यवदलश्च ai विरुद्धस्य सव्यभिषारभिन्नले मानाभावादित्यपि ata) प्रथममिति साधारण्छादेः प्रत्येकस्य ज्ञान fata, 'हेलाभासलाज्ञानात्‌ः निरक्षसाध्यावयापयत्यादिलचणन्ञानासम्भवात्‌, amma च तस्येव प्रतिबम्धकतया यथोक्रधग्मप्रकारकन्नानसयातु- मितेसतत्कारणक्नानस्य वा प्रतिबन्धकले मानाभावात्‌ । न च सध्या- व्यायलादिघटिततया यथोक्रधम्मप्रकार कन्ञानमपि वयात्िन्नानप्रति- बन्धकमिति arti साध्यायाणलादेरंतुतावश्छेदकविगशिष्टडेताव- cen ककय a, (१) wart वद्िमान्‌ गगनादित्यादौ गगनहेतुघम्मिकपन्बेतटत्तित्वा- भावमादाय दुर्वारत्वादिति भावः। 102 eye aratarataat wenfafrmanaan: aoe प्रमेय॑तवेनाभेदसाधने- ऽनुपसंदायय चाव्याप्तिः पाक्षातिरिक्रसाध्यवतप्रसिदधः प्रकारलादिति भावः। TAIT घाध्य्यायल-साध्यवन्माच- एमतिलारैरत्‌तावच्छेदकसम्बन्धेनेवावश्चं वक्ष्यतया श्रयं घटोन्नाना- दित्यादौ यत्र हेतुतावष्डेदकविषयतादिसखरन्धेन साधव्यायलादि- कमप्ररिद्धं तचावयाष्यापत्तिसेति बोधयं। कचिद्दूषणएमाः 'गगनमिति, ‘ane-faagesitta बाधविरद्धाभिननेधथेः, श्रमव- गतसाध्यसहचारकवे सति श्रवगतसाध्याभावसददारिवस्य विरोध- लनये श्रयमेतद भिन्नः प्रभेयतयात्‌ श््दो निलयः श्ब्दाकाशान्यतरलाते enact विरुदधतया तदारणय "ाध-विशु्धे्य्र, बाध-विर- gag साध्याभावव्याणवकूपविरोधाश्रयलं, कथचिदिष्यखरसोद्धावमं तेरोजन्त व्यायसङ्ौणसाधारएवदिरुद्धषद्धोणसाधारणएस्यायलच्छ- लात्‌ तच्राब्याशिने दोषायेत्यवसेयं | श्रनयोरंचणयोः परिखार ञ्च दौधितावनुसन्धेयः। सपच-विपक्षगतेति साध्यवद्‌टृन्तिवे सति बाध्याभावयद्टेन्तिलेत्यथंः, शव्वेसपदेति साध्यवन्तानिखयविषय- ट न्निषामान्यभिनते सति साध्याभाववत्तानिश्चयविषयशन्तिषामान्य- feta, ws सामान्याभावलाभाय, यथाश्रुते एकमाज- सपक्-विपधकेऽसाधारणेऽयाकेः, ‘aif विरद्धवारकयोः सप ` गेतवदल-विपचव्याटृ्तवद लयो येधेवादिल्यधेः, तदुभयदलख दूषक- तावामतुपथोगिलेन साधारणलासाधारणएलाघटकतथा विर्दख्ापि शाधारणासाधारणन्तगंततेन सयमिचारलादिति भावः, सद्यमिचारः। At साध्यवतः ever विव्ितेऽपरसिदिः इत्तिमतेधम्स्य साध्यवदिपक्षाग्यतरदत्तित्वनियमात्‌। केचित्तु सप्गतलदल-पिपचाटत्तवदणयोरसाधकतानुमाने यथेलादित्ययेः, TANS: | ATA श्रखण्डाभावख हतवान्‌ | 'अनु- पंहाययेति wat धूमवान्‌ वङ्करित्यादौ साधारणेऽनुपंहारिता- दशायां कापि साध्य-तदभावनिश्चयास्वदशायामयारित्यधैः, तदानों साच्य-तदभाववत्तया निशितखाप्रसिद्या agent प्रसिद्धेरिति ara: | मतु सपक -विपक्याटननेत्यच सप्च-िपचलं न साध्य-तदभाव- वत्तया निधितलं विन्तु पाति रिक्रयाष्य-तदभाववल, पवलश्च सन्दग्धलाध्यकलं, तथाच पर्वतो धूमवान्‌ वह्ेरित्यादौ क्वापि साध्य तदभावनिश्चयास््नद शायामपि नाप्ररिद्धिः। Cal Taqwa Wes, साध्याभावक्लमेव विपकचवमिद्यत- ary, "पचातिरिकगति, ve qed ‘fafa कचित्‌ पाठः ee wang: श्रमेयलेनेति, श्रमेदे ठतौया, साधने" साध्यके, श्रयमे- तदभिन्नः प्रमेयलादित्यभेदसाध्यकप्रमेयतरूपे साधारणे इत्यथः, ‘quae चेति सव्बेमनित्यं प्रमेयलादित्यादिसम्बपचके Sah, शरलुपरंहाय्येऽयातिमेव विदणोति, “पचातिरिकेति, जगत एव साथ- सन्देहाकरामलेन तदतिरिकरापरिदधेरिति भावः! दितोयं दूषयति, साध्यवतः aaa दूति, तदभाववतश्च विपचल दति ग्रेषः, -श्रप्सिद्धिरिति शब्दोऽनित्यः ग्ब्दव्ादिद्यादावषाधारणखदश्रया- ८१९ तश्चविन्ताममौ नपि पक्षातिरिक्साध्यवन्नाचच्यन्यत्वे सति पक्ातिरि क्षसाध्याभाववन्भाचटृत्तिभिन्नत्वम्‌ अनुपसं- ware, ‘ww agen, शसाध्यवदिपचान्यतरेति साध्य वन्तदभाववदन्यतरेत्ययेः | | पक्ातिरिक्रत्यादि, जलदो वह्धिमान्‌ धमारिव्यादौ साध्य | दायस्य wazaicara waa, घटो द्यं wearfzeet a WITTY TANT: संग्रहाय माजपदं, Tat वद्किमान्‌ धमादित्यादौ धमादेरपि खानधिकरणएमातर साध्य-तदभावनिश्चयद्‌ श्रायामेवासा- धारणतया तत्राव्यािवारणय प्तातिरि कलं साध्यवतो विशेषण, तदेश ‘wa: साध्यनिश्चयाविगरेष्यः, तदतिरिक्रल साध्यनिश्चय- विशरेयलमिति यावत्‌, न तु "पचः सन्दिग्धसाध्यकः, तदतिरिक्रलं, wat वह्किमान्‌ धमादित्यादौ चद्‌ केवलं एद एव साध्यसन्देदः शृदातिरिक्रधमानधिकरणए एव च साध्य-तदभावनिश्चयस्तदापि धमद्यासाधारणएतया तवाथा्यापत्ते, यदा VIA साधनाधि- करणे साध्यवत्तानिश्वयस्तदाषाधारणेऽव्यातिवारणएय साध्यवत्लप्रवेशः, सुरभिगौरश्रलादित्यादौ विरुद्ध खाश्वलादेव्वीरणाय विगेदलं धरोदरवयं श्ादित्यादौ खाधारणखख स्वादेः संहाय माज पातिरिकषलश्च waht साधयाभाववत्येति weet wT शरलादित्यादावश्ववादेरपि खानधिकरणमाे साध्य-तदभावनिखय- दप्राथामशाधारणएतथा तत्राया्यापत्ते, कचित्तु मूले तथेव पाठः, CARA: धूमादावतिशापतेच तस्य पक .एवं, साध्य- वति दन्तः | नापि wasted विरद्वान्यत्वे चे सत्यतुभित्योप- यिकसम्बन्धशर न्यत्व॑व्यथविशेषणत्वात्‌। रतेनानुगतं पचातिरिक्रवश्च "पचः साध्याभावनिश्चयाविशेव्यः, तदतिरिक्तं साध्याभावनिश्चयविशे्यलमिति यावत्‌, न तु ‘way सन्दिग्धसाध्यकः, तदतिरिक्त, सुरभि र्नलादित्यादौ यदा केवलं सुरभावेव गोल- सन्देदस्तद ति रिकेऽलानधिकरण एव गोल-तदभावनिश्चयस्तदाणय- श्लस्यासाधारणएतया तचाव्याघ्यापत्तेः, यदा Wasa साधनाधिकरणे साध्याभाववत्तानिश्चयस्तदासाधारणेऽयाह्षिवारणय साध्याभावव्लप्र- वेश दति Ga | श्रनुपसदार्थति तच्च जगत एव साध्यन्देहाक्रान्ततथा पचातिरिक्राप्रसिद्धेरिति भावः। इदमुपलचणं द्र्य स्लादिश्ादौ साधारणऽपि साध्य-तदभाववति साध्य-तदभावानिश्चयद्‌ शायाम- arta इत्यपि बोधय, शधूमादाविति पन्तो वह्धिमान्‌ धूमादि. त्यादादषाधारणोत्तौणेतादग्रायां ATT AAT TTA AT TT पच्च एवेति “एवकारोऽप्े, पचलं साध्यसन्देविगेयलं, साध्यवतीति uaa दति ओषः, Aad श्रधमश्चोगौरश्ववादित्यादावसाधा- रण्घोत्तौणेतादशायां विर्वेऽश्वलादावप्यतियात्तिः ae साध्याभाव- वन्तासन्देदवत्यपि साध्याभाववति श्रश्वादौ इत्तेरिति बोध । (९) साध्य-तदभावनिश्वयासत््वदशय।मिति घ | \ ८१४ तश्वन्दिन्तामयौ सवमेव Mae परसय प्रत्येकमेव दूषणत्वात्‌ TATA: वादिनिरृदश्च | a ~~~ ‘qeafaa इति, “्रतुभित्यौ पयिकः' श्रतुमितिजनकन्नान- विषयः, यः सम्नन्ध सच्छन्यलमित्यथः, स च सम्बन्धः पद्चसत्व पचस्व faraway, तच सपचस्चाभावमादायासाधारणे जचएसमन्बयः, सपचलं निधितसाध्यव्त न तु साध्यव्वमाअ तथा शति शब्दोऽनित्यः गब्दलादित्या दिषद्धेतुरूपे“ श्रसाधारणे- उाघ्यापन्तेः । न च एतलनचणकर्नमते तदसाधारणमेव न किन्तु साध्यवद टन्तिलस्यासाधारण्यतया निलयः शब्दः श्ब्दलादित्यादि- विरुद्धभमेवासाधारणं aT च विपचासत्वाभावमादायेव शचण- समन्वयः तेन निरक़सपचसत्वाभावस्य विरोधान्यलाभावेऽपि नं चतिरिति वाद्यं । तथा शति विरोधान्यवदलवेयर्थ्ापत्ते सा्यवदडृन्तिवदशष्यासाधारणएलनये श्राकाग्ाचटृत्तिहेतोरसाधार- waa UIT तचाव्याघ्यापत्तेश्च, केवलं नि्ितसाध्यवद्याटत्तव- पं सपच्चयाटृन्तलरूपमेव श्रसाधारणलं न तु विपचयाटत्तवम- aw घटकभित्येततिनेबेदं लक्षणं तेन॒ वद्धिमान्‌ धूमादि- ल्यारौ धमादैरविपक्याटृत्तवाभावद रायां सपचबयाट़त्तलेऽपि श्रल- | Qari केवलसपचसत्वाभावमादायातियाभिरिति निरत, स {९) वथास्निदयः ्दःप्रब्दवादिबादो सदेतुरूप इति घ । wefan | ८११ दूति श्रौमदैङेथापाध्यायविरचिते त्वचिन्नामशौ अनुमानाखदितौयखण्डे सब्धमिषारपुव्यपघ्ः ॥०॥ Nn te पथि व्यर्थेति श्रसाधकलानुमाने पकटृतन्तिलारिविगरेषणएख धथथेवादि- त्यथेः, Taras, श्रतुगतं रूपश्चान्यतमलादि ॥ दूति श्रौमधरानाथतकंवागौ ्र-विर षिते तत्तचिन्तामणिर श श्रमुमानाख्यदितोयखण्डरहसे सयभिचारपूल्यपचरदसयं ॥ ८१६ तत्वपिन्तामणौ अथ सव्यभिचारसिद्वान्तः। उच्यते | उभयकोब्युपस्यापकतावच्छेदकरूपवष्वं त विरब्ान्यपषटत्तित्वे सत्यनुमितिविरोधिसम्बन्धाव्या- दत्त्व? तच्च साधारणत्वादि तेनेव रूपेण TAT प्रतिबन्धकत्वात्‌ परस तथवेद्भावना् लक्षणातुरो- धेन प्रत्येकमेव हेत्वाभासत्वम्‌ । यदा साध्यवन्माब- श्रथ सद्यमिचारसिद्धान्तरदख | दूषणौ पयिकं एव विभाजक दति नियमानग्युपगमेनाह, उभ- येति प्रटतसाध्ययन्देशजनिका या को चयुपखितिः त्ननकतावच्छे- दकरूपवलमि्यर्थः, प्रहृते तादृ श्जनकतावच्छेदकं साधारणएतादि तदादाय लचणसमनयः, RATATAT SAIS AAT TEI मादाय भूमेऽतिव्यािवारणय साध्यसन्देहजनकान्तं। “विरुद्ध न्येति, विरुद्-ख्हपासिद्धधोर्वारणाय विरद्धान्यपचटत्निले alan, az धस पचटत्तिव-साध्यसामानाधिकरग्रहाविरोधिलं तेन खरूपा- रिद्धि-विरोधषौरं arene: | Tred aq! Te उभय- बोग्ुपश्यापकतावष्छेदकर्ूपश्च, तिन SUT? साधारएलादिषूपेण, ‘aug साधारणएलादिषूपेरेव, लचणेति हेवाभासख विरोधिविष- धवघटितशच्षणातुरोधेनेत्ययैः । waa सद्यदतुमितिप्रतिबन्धकं तद्धेलाभासवमित्याधतुरोधेनेल्यथेः, Tae | "वदेति, श्रचापि पूवेवत्‌- (x) अरुमितिपिरोधिसमनधयाडततिव खगेकान्तिकवमिति ग* | सयमिचारसिडान्तः। we दत्यन्धत्वे सति साध्याभाववम्माबहत्यन्धतं तेनासा- धारणस्य साध्य-तद्भावोपद्थापकतया .दूषकंत्वपश् नाव्याप्तिः | | न चेवमाधिकये विभागव्थाधातः, खरूपसतातुगत- रूपेण चयाणामेकौरत्य Avian विभागकरणात्‌ | न चेवं साध्याभावत्तापकत्वेन वाध-प्रकरणसमयोस- पाथ्ययाणल-पाध्यभावयायनाभययशविरो धितावष्डेदकरूपवलतमि- ah, तेन सद्भेलसङोरैऽसाधारणे aware, तिन' श्रतुमिति- विरोधिलघटितलचणकर णेन, श्रस्ाधारणख्य सप्मतिपदोत्थापकतयथा दूषकलपे श्रतुमितिविरो धिलशरा्नायापतिः, उभवकोबयुपश्याप- बेत्यादिघटितलचणानुखारेण संग्रयोत्थापकतया दूषकलपे पुनर- व्याप्तिः खात्‌ श्रषाधारणएच्य यष संप्रयोत्पादासम्भवानत्तेन प्रतिबन्धा- दिव्यै, ददं Gera we ^तेनेतिषाठानुसारेणए arena, कचित्‌ पुसतक "यदेत्यनन्तरं तेनेतिपाटः स लवं क्रमेण ae, तिमः विरुद्धषद्ोणसाधारणादिषड्हाय तदुभयव्याशति्रहविरोधिवघटि- तलकचणाथकरणेन, श्रसाधारणस्य सत्रतिपचोत्थापकतया FIAT उभयदया्नि्रशविरोधिलान्युपगमात्‌ तदनभ्युपगमे तु विरोधि धषरितलचणलुषारेणेदमपि area! “श्राधिष्य' याणां दूषकता- वौजाधिक्ये, Gamera’ ea zara इति विभाग- व्ाचातः, साधारणाषाधारण्णदौनां दुषकतावौनभेदेन .भेदादि- 108 ५१७ वस्वचिन्तामणौ दश्नापकतयान्येषामुपसंग्रहः, कुतो न छत इति ATT । खतन्तेष्छस्य नियोग-पय्येतुयोगानहइत्वात्‌^? | दति श्रौमङ्ङ्गओापाध्यायविरचिते तच्चचिन्तामणो श्नुमानाख्यदितौयखण्ड सव्यभिचारसिङ्ान्तः ॥०॥ ee He भन्-० ~~~ ~~~ ~~ ----~ ~~ arma: शखरूपेति तथाच दुषकतावौजभेदेऽपि खषूपसद ुगत- इ्पेण विभजनान्नाधिक्यमित्याश्यः,९ ‘ua’? सषूपसदलुगमकले, शाध्याभावश्नापकलेन' स्यवन्तायरपरतिबन्धकलेन, यथाश्रुते च Taye” ‘wel यभिचारादौनाम्‌ ॥ दूति भरौमथुरानायतकंवागौ प-विरदिते तत्लदिन्तामणिर शे श्रलुमामाख्य-दितोयखण्डर दे सव्यभिचार सिद्धान्तर द्यं aay] (१) ‘fata’ णवं कुर ददयादिरूपः, प्रनुयोगः' कथमेवं छत- भि्यादिरूपः | (२) भाधिष्मि्यधः इति ge | (३) तथाच साध्याभादवतृप्लरूपनाधस्य साध्यामावाक्ञापकषलेऽपि साध्यवकाग्रदप्रतिषन्धकत्वेन सङ्गम इति मावः। ( see ) अथ साधारणएपव्वपश्षः | तब साधारणत्वं न साध्याभाववद्ामिनः सव्वे मनि भेयत्वादित्यतुपसंहार्यये भूनित्या गन्थवक्ादित्यसाधा- रणे संयोगादिसाध्यकद्रव्यत्वे चातिव्यापेः | अत एवं न साध्यवत्तटन्यटन्तित्वं, नापि निशितसाध्यवत्तदन्य- इत्ति, साध्यवदन्यशततित्वस्य दूषकत्वेन SLED LICE श्रथ साधारणएपूष्वेपचर शय | नन्धतुपसंहायषाधारणयोव्यभिवा रिलमेव(* उपधेयसद्रेऽपुपा- घेरसद्रादिल्यक्षला दित्यत we? शंयोगादोति । श्त एव श्रतुपसंदाययैदाधारणएयोरतिव्यापेरेव, “साध्येति सा्यवहृन्निले सति साध्यवदन्यटन्निलमित्य्ैः, अन्योन्याभावघटितलचणकरणत्‌ संथोग- सायके नातिव्या्निः,(₹) “श्रत ur उक्गश्थलचयेऽतिव्याभेरेवेत्यथेः | Qa) यभिच्चारिलमेष साध्ारणलमेवे्थः | (२) ननु अनुपसंहाययैसाधार ययोः साधारणत्वे मिधो भेदाभावात्‌ विमागयाघात KAT GE, उप्रधेयेति, तथाच उपधयानां विभाज्यागां साधारणासाधारणानुपसंहारिणां सङ्गेऽपि भिथो मेदामापे$पि उपाधेः विमानकस्य साधारुणलस्य असाधारणस्य तुप्रसंहारिवस्य च असङ्गराव्‌ faut मेदात्‌ न विमागश्याधात इति Ta | (द) मेदभाधस्य बाप्यत्तितया संयोगवद्धेदस् ग्रयेसत्व त्राता सिति भाव TRO तच्वचिन्तामणौ अत रवामुकेनायमनैकान्तिकं इत्येषेद्वाव्यते तत एव वादिनिदत्तेश्च न तु सपक्षगतत्वमपि। अनुपसहाय्या- व्यावत्त्यीऽन्यथा तस्येतदिशेषत्वाप्निरिति चेत्‌, त्यज तदि तमधिकं क्रतेऽन्तभावात्‌ | नापि सपक्-विपक्ष- गत्वं, व्य्थविश्रेषणत्वात्‌ | frente इति चेत्‌, न, विपक्षगामित्वस्यैव दूषकत्वे तस्याष्येतदन्तर्भावात्‌ । अध पक्षान्यसाध्यवन्नदन्यदत्तित्व साधारणत्वं तेन ed ‘fafgafa निचिताध्यवहृन्तिवे षति साध्यवदन्यदृन्तिवमित्यथेः, दितौयदले मियां निवेशे सद्धेतावतिव्या्िः खात्‌ भमात्मक- साध्याभावनिश्चयदिषयपर्वतदृत्निलात्‌, “साध्येति साध्यवदन्यटत्ति- लमाज्छ दुषकतायामुपयोगिलेन तदनुपयो गिसाधयवहृत्तिवांग्र- निया प्रथवयथ्या दित्यथैः, “श्रत एव' वेयर्थ्यादिव, “श्रसुकेन' साध्य- वदन्यहन्निलेन, तत एव" तादृ ्रोद्भावमादेव, एवकारव्यवच्छेयायं दशयति, भ लिति । नवतुपसंहारिवारणाथे मि्चितसाभ्यवहृत्निलं सा्यकमिल्याप्येनाह, श्रनुपेति, श्रसाधारणेव्यपि बोध्य, ‘reer’ aera, ‘aw श्रनुपसंहा रिणः, "एतदिगेषलापत्तिः" साधारण- विग्रेवल्लापन्तिः, “a श्रतुपसंहारिएं। नापोति, श्र “सपचपदः साध्यवत्पर, न तु fqn’, wit ग drew, ययेति सपच- विपेषणएवैथ्या दित्यधः, विर्डूवारणाय तत्साथेकमिल्थाहइ, विङ- | Sha; “एकदन्तर्भावात्‌” साधारणानर्भावात्‌ । may शनुपसंदारिवारणथ ‘aaa, 'तदन्येति साध्यव- साधारशपुन्बपत्तः। ` ८१६ सव्वमनित्यं मेयत्वादित्यतुपसंहाय्ये नातिप्रसङ्गः | `न च व्य्थवि्रेषशता, षटाऽनित्यो षटाकाग्नाभथटतति- हित्वाश्रयत्वादित्यतुपसं हास्य विर्डस्यनैकान्तिक- भिन्नस्य व्यवच्छेद्यत्वादिति देत्‌ । न । दूषकताप्रये- जकरूपमेदमन्तरेण मेदस्येवातुपपत्तेः । साध्यवद्‌- टृत्तितवे सति सवैसाध्यवदन्यदत्तित्वमित्यपि न व्यथे- विशेषणत्वात्‌ रकव्यक्तिकसाध्ये तदभावाच्च । रतेन [न ल्ावच्छिरमरतियो गिताकान्येत्यैः, wart सद्धेतावतिवयाघ्यापत्तिः, व्यर्थ विगरेषएता' साध्यवहु तिलां रस्य व्यथतेत्ययंः, श्रनवमतसाध्य- awa विरुद्ध इति लचणाभिप्रायेणह, “वटोऽनित्य इति, दृश्यस्य विरुद्धस्य सवैप्कानुपसंदाय्येख विरुद्धान्तरस्य श्रयं गौर- HAIG MUTA BERIT], यथाज्रुते घटपच्चस्या- लुपषंहारिलानश्युपगमात्‌ केवलान्वयिषेग्ेव्यापकसंग्रय विषयटन्तेरे- वातुपसंहारिलादसङ्गतेः, 'दूषकतेति तथाच भिन्न-भिन्नदूषकता- अयोजकदूपामावे विरद्धातुएसंहारिणोव्येभिचारि विगेषलात्‌ यथं तदवारकविगेषणमिल्यथः, सवेति सवेपदं धूमादेरपि साधवदमकषि- विग्रेषमेदवहृन्निलादतिव्याक्षिवारणाय, साध्यवत्पचयक्ेः प्राति- द्िकशूपेण तन्तस्षाध्यावच्छिन्ञप्रतियोगिताकाभावक्ूटनिवेशो म बाध्यसामान्याभावः इत्यतः प्रागुक्तेन “शरत एवेत्यादिना न पौनरुषवं तज साध्यव्तावच्छिश्नप्रतियो गिताकसामान्याभावनिवेग्ात्‌, यथेति TRR तश्वचिन्तामणौ हेत्वाभासान्तरव्यवच्छेदकं ल्ठणान्तरेऽपि विशेषण aafafa । दति श्रौमहङ्गभा पाध्यायविर्ते तश्चचिन्तामणो अनुमानास्यदितौयखण्डे साधारणपुव्येपश्षः ५५ सल्यन्तभागस्य विरद्धवारकशय वयथंलादित्ययेः, विरद्धोऽपेतदिशेष- एवेति पवंमभिधानादिल्याश्रयः, यथाच्रुताभिप्रायेणाह, एकेति | "एतेनेति विरुद्धा दिचतुष्टयान्यने सति हेलाभासतावच्छेद करूपवत्व- मितिलचणे सत्यन्तभागस्य वेयथ्येमित्ययेः | दति ओरोमथुरानायतकंवागो ्र- विररिते तत्लचिन्तामणिर हे श्रतुमानाख्य-दितौयखण्डर दस्मे साधारणपूदेपकषर दसं । ( खश ) अथ साधारएसिद्वान्तः। . उच्यते 1 विपक्षगामित्वं साधारणत्वं तनाचस्य दृषकत्वात्‌ विरुडस्यापि तण्वान्नाने विपक्षटत्तितान्ना- नदशायां साधारणत्वम्‌ अन्यथा तस्य देत्वाभासान्त- रतापत्तेः उपाधेश्च न सङ्कर रव । सवेमनित्यं मेत्वा- दित्यनुपसंहारौ शब्दोऽनित्यः शब्दत्वात्‌ भूनित्या गन्ध- es ~~, श्रथ साधारणसिद्धान्तरदख्यम्‌ | “विपक्तेति, ननु विपक्षगामित्ं यदि साध्यात्यन्ताभाववद्गा मिल तदा साध्यवदन्यटृन्तिले हेवधिकरणादेः साध्याभाववक्लादौ चाया- भिरिति चेत्‌। न) प्रक्तद्ेतधभ्मिकप्रतसाध्याभाववदटन्तिलग्रद्‌- लावच्छिन्नं प्रति ज्ञानविषयतया प्रतिबन्धकतावच्छेदकरूपस्य विव- कितलात्‌, काञ्चनमयधूमवान्‌ वहेरिव्यादौ ठु साध्यादेः साधता- वच्छेद काद्यभाववत्व न तादृशयदलावच्छिन्ं प्रति विरो धितावच्छेदकं श्रतसतद्युदासः। न चेवं धूमसामान्याभाववद्गामिलादाव्यात्निः तख का- चनमयधूमाभाववहृत्तिलग्रहलावच्छिनन प्रत्यविरोधिलादिति are तश्च वयाणलासिद्धानेवान्तभांवणौयलेनालच्छयलात्‌ साध्यादिनिष्टस्य साधनाव्यापकलादेरनुपसंहा रिताले तदन्तेन प्रतिबन्धकतावच्छेदकं तदवगारिल्ानवश््छिन्न वा प्रतिबन्धकलं वाद्य carat विस्तरः | ‘farina साध्यवदन्यटत्तिवं, साधारणएवः साधारणविधया दोषल, (तस्येति विपचटतन्तितामाेए रुहौतविरद्धसेत्यथेः । ननु (९) स्ाध्यामाववद्षसित्वस्येव सध्यवदन्यटत्ित्स्य साध्याभाववङ्धल- धिकरणादेख स्चभिचारलेन तत्र तच्राद्यापिरिति ater | ८२४ तत्वचिन्तामणौ THATS TMA साध्याभाववद्षत्नि- चेन साधारणोऽपि पक्षतादशायाम्‌ TaTaAy न शक्यत CYA देनपन्यासः | दति श्रौमहङगेभापाध्याथविरचिते तत्वचिन्तामणौ श्ननुमानाख्यद्ितौयखण्डे साधार णसिद्ान्तः ol विपकगामिलं यदि साधारण्यं तदा शाधयाभावव्यायलकूपस्य faxgae तन्नियतलात्‌ न दुष्टदेतुविभाजकलं शात्‌ मिथो- विर्द्धधक्ाएमेव तथालादत श्राह, 'उपाधेश्चेति साधारणएल-विर- इलाचयुपाधैः, न सडरः नाभेदः, तथाच मिथो भिन्नानां दोषाणमेव ` शष्तया दुष्टानामभेदो न चतिकरः, TAA सति साध्य्ा- पकौश्ताभावप्रतियोगिलं साध्यासमानाधिकरणएत्वमाच वा fags ae न विपचटन्निलमतस्तन््ाचेण न तघ्यान्यधारिद्धिरिति भावः | ननु साधारण्य यदि विपचटत्निवं तद्‌ानुपर्हारितादशां पवमाबटृत्तिलग्रदश्ायां वा कथायां कथमसौ नोपन्यखते तदा- नमपि हेतौ तह्षलादत श्राह, सवंमिति, "पदतादग्रायामिति प्रतिज्ञाधमिणः सन्दिह्ममानसाध्यकलद प्रायामिल्ययेः, न कयते" साध्य-तदभाववन्तया कसाणनिद्वये निश्चये वा तहृत्तिवश्य डेताव- गरहादिति भावः। तयोः श्रतुपसंहारिलासाधारण्छयोः,) भेरेन' कालभेदेन, कथायामुपन्यासः | दूति शओरौमथुरानाधतकंवागौ विरचिते तत्नचिन्तामणिर शे श्रनुमानाख्य-दितौयखण्डरदस्ये साधारणएविद्भान्तरद्य खपणेम्‌ । ` (९) शर्मयोः ए रति तयो” इति weft प्राठ- ममु तबोरिति पाठो एवो रश्स्यक्नत।। ( sea ) अथासाधार्णपूव्येपश्षः | सवेसपश्ष-विपश्षव्यात्तऽसाधारणः। AY ATA न marae विपश्षाद्तेरेत्तिमतः `साध्यवट्‌हत्तितव- नियमात्‌ । नापि पक्षातिरिक्रसाध्यवच्वं, शब्दोऽनित्यः शब्दत्वादिल्यारेशीप्तिधौदशायामप्यसाधार णतां पर्तेः। म चेष्टापत्तिः, बाध-प्रतिराधौ विना व्यापि-पक्षधम्मै- तया श्नातादतुमितिनियमादिति चेत्‌, न, सवेनिधित- साध्यवदिपश्षव्याटत्तत्वस्य Tea शब्दत्वानित्यत्वव्या- श्रथासाधारणपूव्वेपचर दख | net मतेनाघाधारणएलं faite, “अवंखपरेत्यादि, तित्‌ सपचात्‌ कुतश्चित्‌ विपचाच्च rend याणय-विर्दरयोरपोति तयो- वारणाय ‘waqud, “ाध्यवत्तं' साध्यवन्माजलं, कवित्‌ तथेव पाठः, ‘afaaacta श्रटत्तिगगनादौ यभिचार ख्य वारणय, नियमारिति, तथाच शब्दोऽनित्यः श्रब्दवादित्यादौ मिखितसाध्यवद्याटृ्तवेनासा- धारणेऽथाप्निरिति ara: | व्याप्नोति साध्यसामानाधिकरण्स्य धौद- त्रायामिद्ययैः, श्तुमितिमियमादि्यख सति परतादावि्यारिः, तथाच प्ातिरिक्षसध्यवश्चात्तस्यारुमित्यविरोचिनः परिभाषाभा्ं marca खादिति भावः । प्राचां मतेन समाधत्ते, न स्वति, मिञितलं साधयवत्ताथामिव साध्यभाववन्तायामणयन्ित,८ aare | (१) विप्ततायामप्यन्ितमिति mo, ao | 104 cag तत्वधिन्तामणौ fare सति शब्दे साध्यनिश्वयान्नातिग्याप्तिः। नच धदटाऽयमेत्लादिति सद्धेतावतिव्याप्तिः, साध्यसन्देह- दशयां तस्य हेत्वाभास्त्वात्‌। यद्यपि भूनित्या गन्ध- व्वादित्यादिवेलतः साधारणः शब्दो नित्यः शब्द्‌ त्वादिति frag: शब्दोऽनित्यः शब्दत्वादित्यादिः सद्ध- तुरेव व्याश्यन्नानस्य पुरुषदेाषत्वादित्युदाहरणाभावा- दसाधारणे न प्रथक्‌, तथापि पष्टतादशयां साध्य- तदभावानिश्वयेन तस्य रेषत्वम्‌ Byway पत्व- भङ्गप्रसङ्गात्‌। a, तन्ततयुरुषेण तदानों साध्यवत्तया निश्चोयमानेन्यः wren सति घाध्याभाववत्तया निश्चौयमानेभ्यो arene तत्तत्पुरुषं प्रति तदानौमसाधारण्मित्यथेः, तेन शब्दोऽनित्यः शन्दवादित्यादेर्ना- संगरः | न च॒ नित्ययाटृत्तधम्मेवत्‌षव्वेमनित्यं अवणएमाचग्राह्य- जञातिमतृसव्यमनित्यमिल्यादिधौदश्ायां शब्दोऽनित्यः ण्न्दवादि्य- AUC aM शब्देऽपि साध्यवत्तानिश्चयादिति वाद्यं । तत्तऽज्ञानान्यलेनापि साध्यनिश्चयस्य विशेषणोयवादिति भावः। भम चेति न aah, ‘aga? waqaa निथिते, “साधयेति, पचे aye संश्यदग्रायामनिखयद शायां वा तख पल्माचटत्ति- हेतोरक्रदेवाभासलादिति भावः। 'पचतादग्रायां' पचे साध्यसंग्रय- स्वद्ग्रायां, AY’ AUNTS, श्रन्यथा' साध्य-तदभावथोरन्यतर ख परचंधर्मिकमिणेयसकवे | असाधारणपुव्यपक्ः | TRO अथ HARTER देषिान विपष्व्यात्ति- रपि तस्या अनुगुणत्वात्‌ प्रत्यत विपष्षव्यात्तत्वेन व्य- तिरेकितया परसाध्यसाधकमेवपन्य्टं AIT | न ख संणयकतया षत्वं तच्चाभयनव्यादत्त्वन्नानादिति वाच्यं | व्यात्तिग्राहकं सदचारन्नानं तदभावद्ाश स- Tana दोषत्वात्‌ । किच्च शब्दोऽनित्यः शब्दत्वादिल्युक्ता निदत्त तावन्नेदमुद्धायं ्यनत्वेनैव वादिनिग्रहात्‌ तदुद्भावने वादिनिरतते्च। न च yaa ATTA, असाधारण्यव्यतिरेकेणपि तदुपन्धासात्‌। खमतेन fagrafad प्राचांमतं निरस्यति, श्रयति, 'दोष- दरति sara दरति ae, श्रतुगुणएवादिति श्रधिकरणविगरषान्त- भविणए व्यभिचारं प्रति विरोधितया साध्योययातनिग्रहं प्रति उपयुक्ता दित्यथेः, ्यतिरेकिंतया' यतिरेकयाश्युपयोगितया, विपच्तया निशितेष देतो रस्ये शेतभावस्य विपच्चलव्यापक- ताधौषमभवादिति भावः। न चेति, ंगशायकतया" साध्यसश्रायक- तया, (दोषलं श्रसाधारणसयेति गेषः, 'उभयय्याटत्तवेति सपद- विपचोभयव्याटत्तवन्नानारैवेत्यधेः, व्याप्नोति यातिग्राहकं यापक- AAA UATE AAA यत्ाध्य-साधनयोः TRACY, 'तदभावदारा' तक्मतिबन्धकदवारा, सपकयाटृत्तवमाचरस्य दोष- लात्‌, तथाचोभवाटृत्तवन्नानलेनातुमितौ WaT वा प्रतिबन्ध- कलाभावान्नासौ दोषः । ननु प्रमाणदूषणमपि सपक. विप्डो- स दत्वचिन्तामयौ न च श्यतिरेकिप्रयोगे तदुपन्धासः, व्याति-पश्षधम तयारप्रतिशषेपेऽविग्ित्करत्वा्‌, खाधीनुमाने च सवै- सपक्षव्यादत्तिरेव दाष इत्युक्तमिति | दूति श्रीमहङग्ापाध्यायविरचिते त्लचिन्तामणौ श्रतुमानाख्यदितौयखण्डे अरसाधारणपुष्वेपश्चः xl भययाटृत्तलं दृष्टान्तस्य साधनैकसवदु पाधिवचच निगरहानलादे- वोद्वाव्यमतमा इ, ‘frafa, ‘cata इत्यादिकतिपयावयवयु- Barks, “निन्त वादिनो ति ta) पश्चावयवोक्त्तर तदुपन्यासे तू पय्यैतुथोच्योपेचण्य निग्रदख्थानस्य प्रसङ्ग दति भावः | द्द्‌" सपचादिव्याटृन्तलं, “न्यनलेनेति उदाशरण्णद्यनुया ्युनवेनेत्यथेः | भनङ्धा पितेऽपि aaa वादिनः प्रत्यवस्थानात्‌ न तख निग्रहखानलं श्रत-्राद, ‘agg दति न्यूनलस्ोद्धावन्‌ इत्यः, तत्‌ श्रा धारण, ‘eae’, श्रतसद्धेतो रितिन्यायेन तस्योद्भाब्यलमित्यधः, खमाक्धोभादिना उदाहरणाद्यनुक्रौ यभिषारान्न तस्योपनोयलमि- are, maracas, “्यतिरेकिप्रयोगेः व्यतिरेकव्याघ्यन्तभविए न्यायप्रयोगे, तदोचोदाहरणख रेतौ शाध्यसामानाधिकरणयावा- चकतया ATG हेतोः साध्याभावौयय्या्ति-पचधमेताखण्डन- प्रयक्रपय्यनुयोज्यो पेचणस्योद्वावनासम्भवादिति भावः | ननृद्धावनका- श्ाखमावेन मा भत्‌ परार्थानुमाने सपच-विपच्ोभयग्याटृन्तलं दोष | AAA तू खात्‌ तचोद्धावनष्यानपेचणात्‌ अत श्राह ware fat | इति ओमथरानाथतर्कवागो ग्-विर चिते तत्र चिन्तामणिर श्य श्रतमाशास्य-दितौयखण्डरदखे श्रसाधारएपूव्वेप्चरहस । (x) गधिङितमूलपएलक वादिनि निषत्ते Kea पाठो वत्ते । ( see ) अथासाधारणसिद्वान्तः। . उच्यते | शब्दत्वं साध्यवतस्तदभाववतश्च निटत्तत्वेन भ्रातमधाद्यतिरेकितया वा पे साध्यं तद्भावश्च साधयेत्‌ Alara AIM पक्षदटत्तित्वानुपपत्तिरिति साध्य-तदभावेात्यापकतया खाधानुमनेऽसाधारणेा- दाषः, सत््रतिपधे दो हतर तथा, श्रव त्वेकरवेति amas: | असाधारणेन व्यतिरेकिप्रयोगे परस्य सवे श्रयासाधारणसिद्धान्तरदस्य | शश्र्यात्‌”, पचटृत्तिवषूपमादाय साध्यवतस्तदभाववतञख वाटत्त- लेन ज्ञातं wee’, शयतिरे कितया वयतिरेक्धनुमानविधया, “पचे साध्यं तदभावश्च, साधयेत्‌" उभयसिद्यनकूलं भवेत्‌, श्रविगेषात्‌' साध्याभाववद्मारन्तशब्दलववन्तायरदस्य साध्यवन्तायामिव साध्यवद्मयाटन्त- लेन तदन्ताग्रदस्धा पि साध्याभाववन्तायां साधकला विशेषात्‌, न्यया MIAH टत्तशब्दलवन्ता ग्रहस्य साध्याभावासाधकले, "पचटृत्तिला- नु पपत्तिः' विपचव्याटृत्तल विशिष्टस्यापि पचधमेवस्य साध्यसाधकला- नुपपत्तिः, श्रतः शाध्य-तदभावोत्यापकतयाः साध्य-तदभावसिद्य- नुकरूलपरामशे विषयतया, शखार्थानुमाने, शश्रसाधारणएः सपक्- विपच्याटत्तलेन ग्टहौते हेतुः, देषः? । नन्वेवं साध्योयवाि- पचधर्मतया गद्यमाणस्य हेतोः साध्याभावौयवयाप्नि-पक्चधमेताव- चमसाधारश्मिश्यथेः तच्च सक्रतिपकेण श्रिताय श्रतु श्राह, cRe तक्चचिन्तामगौ सर्पद्व्याटत्ततवमाषमुद्ावयं AAT ATT TAT न तु विपष्ठव्याटत्तत्वमपि प्रतिङ्गलत्वात्‌ व्यधैत्वाचच | यद्वा विपक्षव्यादृत्ततया साध्यमिव सपश्षव्यारत्ततया साध्याभावमपि साधयेदिति दृष्टान्ततया ufeaafar- तया षा तदुद्भावनमपि,लक्षणन्तु HATTA इत्त्वं न तु विपक्षव्यारृत्तत्वमपि व्यथेविशेषणत्वात्‌, frag ae cere ‘anfags दति साध्ययाभि-प्तधमेतया श्रर्द्यमाणएनिष्ठं साध्या- भादोययात्नि-पचधमेतावतलं प्रतिपक्तः तथालेन र्द्ममाणएनिष्ठन् तदसाधारणमतस्योभंद इत्यथैः । न चेकक्रमेण भेदे द्रय- गुणादिप्र्येकनिष्ठलेनापि साध्याभावौययाप्ति-पच्धमेलादेरधिक- हेलाभासतापन्तिः, ara इत्या दिना ग्रन्यकतैव समादहित- लादिति भावः RATE खार्थानुमाने साध्य-तदभाववद्याटृत्तं प्रतिपच्चोत्यापकतया दूषणं तथापि परार्थानुमाने तदुद्भावनं न स्यात्‌ साध्याभाववद्ाहृत्तवां शख साध्यानुमित्यविरोधिलादतस्तत्े- छापत्तिमाह, श्रसाधारणेनेति साध्यवद्माटत्तपचधर्मेणत्यथेः, श्रव यिदेतुना न्यायप्रयोगखले वाचुक्तोदादरणोत्तरमेव निरक्तासाधा- wwe प्रतिवादिना वमौ चित्यात्‌ तदुपेचाप्रयुक्ख ॒पय्येतुयो- व्योपेक्षणत्मकनियदष्यानस्य प्रसक्तिः खादतः व्यतिरेविप्रयोग- दुक्त, "साध्याभावेति साध्याभाववन्ताग्रहषष्यादकलादित्यथेः, भ्रति- gear wren साध्यानुमितेरुपयुक्तलात्‌, थला दित्यख द्भ ह्नगद्रति्ा ` ससाधारगसिडधान्तः। ८९९ मण्यनेनेापाधिना शअरसाधारणमेव ्नन्यथेतद्वगमे विर्इत्वान्नाने हेत्वाभासान्तरतापत्तः। , दति ओौमहगङ्गेगापाध्यायविरचिते- तच्चचिन्तामणौ अनु मानाख्यदितोयखणरडे असाधार णसिडान्तः ei ere भ दूषकतायामिल्यादिः | wala स्वे Wy वन्तेमानो यः सपक qian: साध्यवद्चाटत्तः तत्चमित्यथः, तेन साध्यवट्माटत्तलमाचरश् प्रतिपक्चविधया दूषकल विर ऽपि न चति, “विपक्ष्याटृत्तवमपौ- afin साध्योयन्या्ति-पक्षधमेतया द्यमाएनिष्टलस्य समुदयः, ननूक्रलचणन्तु तुरगो गौरश्वला दित्यादि विरुद्धेऽतिया्षं श्रत श्राह, ‘faagfafa, ‘sea’ facgererga, विरलं साध्याभाव- qaqa, खव्यापकसाध्याभावकलं साध्यवयापकौश्ताभावप्रतियो गिलं वा AREA Tah, aaa मणि-मन्तरादिन्यायेन हेतु- साध्ययोः सामानःधिकरण्धग्रह विरोधोति इदयं । परे तु “सव्वेसपचव्याटृत्तलं पचटृत्तिले सति साध्यवयापकौ- शूताभावप्रतियो गिल, तस्येव .सत्मतिपक्विधया दूषकलेनासाधार- छात्‌, विरोध इदत्‌-साध्ययोरसामानाधिकरणादिरूपेण afi ग्रहविरोधितया दोष इति तदन्ञानदशायां निरक्रस्यासाधारणए- लख Hla MAW: | दरति ओरोमथरानाथतकंवागो श-विरविते तत्वचिन्तामणिरशख्े अ्रतुमानास्य-दितोयखष्डरदसे श्रणाधारणरिद्धान्तरद्ं भुम | SRR तश्वचिन्तामगौ अ्थानुपसंहारिपूव्वपश्षः। अनुपसं हाये नासत्सपक्ष-विपक्षः सिद्धसिदिवि- रोधात्‌ । नापि केवलान्वयिधम्मावच्छिन्रपक्षकः, केव- लान्बयिसाध्यकस्य सडतुत्वात्‌ व्यतिरेकिसाध्यकस्य तु साध्य-तदभाववद्गामित्वेन साधारणत्वात्‌ अन्यथा संश्यारैेतुत्वेनानैकान्तिकता न स्यात्‌, सवं छणिकं सक्लादिति साध्याप्रसिद्या safes वा = श्रयानुपसंहा रिपूष्वेपचर ह | “शरसदिति प्रमित्यविषथसपचले सति प्र्मित्यविषयविपरचक- द्यैः, “सिद्धति, सपच-विपचयोः सिद्धाववश्ं प्रमितिविषव शरसिद्धो च कथन्तद्गर्भानुपसंहारिलमित्युभयथापि याघातः । वलान्वयिधम्पवच्छिन्नपचकः' केवलान्वयिधम्यापकपचताकः, प- चलन्त साध्यवत्तया सन्दिह्ममानलं, श्रषङधो णेलच्छासत्ताननेदं युक्त मिल्याग्रथेना, केवलेति सवेमसिधेयं प्रमेथलादित्थादेरित्यये व्तिरेकिसाध्यकसेति खाञ्रयनिष्ट्यतिरेकप्रतिधोगिशा्यकखेत्ययः, -वाधारणएलादिति, तथाच स्वेमनित्य प्रमेथैलादित्यादिकमपि साधारणेन म ल्छमिति भावः। नतु साध्य-तदभाववद्‌ गानि ग॒ साधारणं किन्वन्यदेव ware श्रत श्राह, अन्येति, नि- ब्थशटकातेनेरं दूषणमिति । न च स्वेमनित्यं विबुलादित्यारि- BTA Ue: | TRR arunfest तु साधारणमेव। न च पक्षान्यसाध्य- वत्तदन्यदत्तित्वं पश्चातिरिक्तसाध्याभाववददत्तित्वं वा साधारणत्वं, व्यथेविशेषणत्वात्‌। न. च fae fast- षणस्य व्यावच्येमित्यु्त । नाप्यतयन्ताभावप्रतिथागि- कमेव लच्यं॑तख्यापि भागासिद्धवेन^ विर्द्धवेन वा श्रलच्छवा- दिति भावः। क्षणिकं यदि चणद्याटत्तिते सति विनाशिव्व^* * चदा साध्यविेषणासिद्या.?) याणला सिद्धिः“) | यदि च सरगवान्यलं तदा प्रतिन्ञावाक्यस्यापाथेकत ५) सत्वैः सर््वान्यदत्यन्यनद्धेरलो क- लात्‌ । यदि च quanta चणिकवं aq frye प्रसिद्धं wa प्रतिन्नया बोधनारश्च तदाह, शसाधप्रसिद्धौ fafa | उक्तो; साधारण्धमसदहमानः WES, न चेति पचठान्यसिन्‌ THA (१) सन्येवरूपपत्ततावच्छेदकसामानाधिकरणेन प्रममदत्परिमाश- वत्तवरूप विसुतहेतेरभावात्‌ भागासिदधिरिति मावः। (२) च्तणद्यारेत्तिवस्य अटृत्तिगगनादौ सत्त्वात्‌ गगनादेः च्षणिज्व- वारणाय विनाश्तवरूपविशेष्यदलम्‌ | (a) साध्यविशेषणासिद्या च्षणद्रयाढत्तिततेगि्छरूपसख साध्यविशे- बगस्यासिद्ये वधेः | (9) प्राचौनमते साध्यविश्रेषण।सिद्धेः याप्यलासिद्धिमध्ये परिगणित- त्वात्‌ साध्यविशेषणासिदिरित्यनुक्रा याप्यलासिदधिरिदुक्तम्‌। , (५) यादशगोधत्वावच्छेदेन नियताहाययेतवं त टएवोधाधप्रयुक्तवा तव श प्रायैकत्वमिति | 105 ८६९ तक्वचिनतामलौ area सति केवलान्वयिधम्भावच्छित्रपक्कातं, सवं मभिधेयं मेयत्वादित्यच विप्रतिपच्या पक्षतादशयां पे साध्यानिश्वयेनानुपसंहारिण्यव्यापकत्वात्‌ । यः साध्यवत्तदन्यदर्तिस्त्वमित्यधः, तेन पव्वेतो वङ्किमान्‌ धूमा- दिव्यादौ पचान्यो थः साध्यवान्‌ तदन्यक्िन्‌ वत्तेमाने धूमादि- eat नातियाश्धिः, सव्ये चणिकमित्यादौ च पचान्याप्रसिद्व afar: | विरुदख साधारण्मनङ्गोकुव्वेतां मते- नेदं तदद्गोकब्तां मते लाह, "पच्ातिरिक्रेति पचातिरिक्रे ana यः साध्याभाववदृढृत्तिलत्वमिल्यथेः, तेन पव्वेतः प्ेतान्यो द्रयवा दित्यादौ ware साध्याभाववत्ताप्रसिद्धावपि aay, श्रथति साध्यवदन्यदत्तिलरव सम्यक्लात्‌ प्रथमे साध्यवहत्तिलेन सहितस्य पचातिरिक्रटन्तिवस्य na च तन्माचविगेषणएस्य यथं लादिद्ययः । ननु तुरगो गौरशलादितिविरुदख वारणथेमेव पचा- न्यटृन्तिलादि विशेषणं निवेश्यमत sre, न चेति, ‘on’, ‘faeg- स्यापि aaa साधारणएलमेबेतियन्येन। "नापौति, केवलायि- चर्रावच््छिम्नपचकलं' साध्यवत्तया निश्चोयमानता शुन्यपचचकलं, aq घटः प्रमेयो वाच्लादिल्यादौ यतिरेकबातिमत्तया भाग्यमाणे सद्धेतावतियाप्तमतः wari, waaay पम्बेतो वद्िमान्‌ धूमा- दिद्यादावन्यव्यातिमन्तया zeae गतमतो पिग्रेयदलं, सवै afer धूमात्‌ KIA HATA TASTY सद्धेतु-खाधारण- तुपसंहारिपृव्ेपक्तः | ८द४ श्रथ पक्षातिरिक्ते व्यापिग्रहानुक्गलाप्रतीतसद्वा- राऽतुपसंहाय्यैः यदि च पपे व्यापिग्रहः कथष्वि्तदा शब्दापदश्ितव्यापिकानुमानवदभेदानुमानवच सद्धेतु- रेवेति चेत्‌। न। तचेव सङ्धेतावतिव्याप्तेः सर्वस्य or या भाक विद्धाः पचताद शायां लच्छाएवेति भावः। श्रव्यापकलादरिति -' श्रह्यन्ताभावप्रतियो गिसाध्यकलाभावेन सत्यन्ताथस्य तचाभ्र्लादिति भावः। श्रयेति, wa तद तिरिकते चाप्रतोतोऽनिशचितो यातिग्रहानुकूलः सदचारो यस्य सोऽनुपसंहाये TIM, ASW: . SENT: साध्य- ` साधनयोरन्ये यतिरेके चाविणिष्ट दति तदेकतरग्रहेऽपि नानुप- . संहारिता । नतु पच्चभिन्नाप्रतोतयाश्षिग्रदानुक्रूलसदचारकलमि- «BAT छतं प्ताप्रतोततादृ ्रसदचारकलदलेन दत्यत श्राह, यदि वेति, कथञ्चित्‌" तदु पनयादिवरेन, 'सद्धेतुरेवेति, तथाच तदया- रणथेमेव पलाप्रतोतसदचारकत्दलमिति लक्तणङ्तामाग्रय | "पक्ातिरिक्र इत्यस्य पचादन्यसिन्‌ wad सङ़लय्य दूषयति, 'तनरैवेति va welaarfaa ta) पे तदति रिक चेत्यथे- करणे दोषमार, ‘aaa, येन रूपेण पच्तता तदवच्छिनान्यतवं न पचातिरिक्रलं प्रमेयलवत्‌स्वेमनिव्यं वाच्यनादिव्यादावयाघ्या- ` पत्तः, परन्तु येन रूपेण Tad तदाश्रयस्य मर्येकभेद कूटवत्वं त सब्बेलावच्छिन्नभेदस्य सऽपि श्रप्रसिद्धमेबेति भावः । श्रयानियित- cag वक्चचिन्तामणौ ward पक्षातिरिक्ाप्रसिङेः,असाधारण-विरश्यारति- व्याप्ते दृ्कतायां व्यथेविश्रेषणत्वाश्च। न च दूषकता अनेकान्तिकत्वेन न प्रत्येकमिति वाच्यम्‌। अरथेगत्या व्यथे विगेषणत्वात्‌। नापि विप्रतिपत्िविषयमाचटततित्व व्यातिग्रहाकूलसहचारसामान्यकवमान्नं वाच्यं HARTY, श्रसाधा- रणेति, श्रसाधारणएः नि्ितसाध्यवद्याटन्तः शब्दः प्रमेयः शब्द- लादित्यादौ यतिरेकसहचारायद प्रायां श्रतियापिरेवं विरु तुरगो गौरश्चलादिल्यादावपि । ननु तदुभयं लच्छमेव खाधयवत्तया सन्दिह्यमानविश्वकलादेदंषकतायामनुपोगेना किचित्करलादाद,- ूषकतायामिति, 'ूषकता्या' देलाभासतार्या, श्ये विगेषणएलात्‌ श्रनुपयोगिलात्‌ श्रग्टहोतसदचारकलादिज्ञानखातुमितिं प्र्यविरो- पितया ae डेलाभासलायोगादिति फलितायेः । श्रथाखहोतस- इचारकलस तादेण बद्धरतमित्यविरो धिलेऽयनकान्तिकललप्रका- रेण बद्धेलवालादेव तख Forres पय्वखतोत्या शरञ्च निरा- श्ट, ‘a चेति, शश्रथेगत्येति वयाश्विग्रहविरो धितावच्छेद्‌करूपवत््ः शचणस्यानेका न्तिकलपदाथेखाथगत्या तादृश्ररूपस्यापि दूषकताया- मलुपयुक्षलादिल्यथेः | विप्रतिपन्निविषयलं साध्यवत्तया fey मानलं॑तन्मा्टृतन्निलं थदि सकलतटन्तिलं तदाह, किवलेति, (२) 'शदव्छतौव्या शङ्ति we | शनुपसंहा रिपुव्वपच्तः | ८३७ केवलान्वयिसाध्के WTA: सवस्य पक्षत्वे माबाधा- भावादिति। दूति ओ्रौमहङ्गेशापाध्यायविरचिते' त्वचिन्तामणौ अमुमानाखदितौयखण्डे अनुपसंहारिपुववेपक्षः ॥०॥ केवले tam विनाकृते श्रचयि सन्दिद्यमानलेना न्वितं साध्यं यस्य तादृशं सब्वेमनित्य द्रयलादिव्यादिदेतावयािरित्यथेः, ‘afa- arfaftfa पाठे we: प्रमेयलवाननित्यो वा शब्दलादिल्यादौ केवलान्यय्यादिसाध्यके श्रतिव्यातिबेध्या, यदि तु साध्यवन्तथा श्रसन्दिद्यमानव्ाटत्तवमेव तन्माचटत्तिवं तदाह, शसव्वेखेति, “पचते सन्दिद्यमानवे | दूति श्रौमथुरानाथतकंवागौग्र-विर चिते त्वचिन्तामणिरह्य श्रलुमानाख्य-दिती यखण्डर हस्ये श्रनुपसंहा रिपूव्वेपकचर दस्यं । ` ८४९ वश्व॑चिनतामशौ , , अरथानुपतसंहारिसिद्ान्तः" उच्यते | व्यापिग्रहानुङ्गले कधम्युपसंहाराभावे यज स हेत्वभिमतेऽतुपसंहारौ, स चान्वयेन व्यतिरेके वा सवस्य पक्षत्वे दृष्टान्ताभावात्‌ षटोाऽनित्यो ध- टाकथिभयदत्तिदित्वा्रयत्वादित्यारै साध्य-साधन- ` श्रयानुपसहारिसिद्धान्तरदस्यम्‌ | ‘arfravenfe, यतेति वाश्निरदान्वयि, तथाच यद्धभशिक- व्याियरहे श्रनुकूलानां' विशिष्टानां, एकस्यान्यच धर्मिणि “उप- संहारस्य वैगिष्टखय, श्रभावः सदेतुरतुपसंहारौ, यादृ्डेतुधमिक- ्रहनतसाध्यो यव्याघ्यवगाहिता an यन्निरूपिता ae तदभाववच, तद्कभिंक-तद्भातिगरदविरोधिरूपवत्तं वा तादृशदेतौ श्रनुपरंहारि- लमिति फलिताः, कालवान्‌ गगनात्‌ इत्यादौ चाधिकरणरेः Fearne, काल्यं गगनाभावक्चादित्यादौ चाधिकर- * साध्याभावौयलादि विरहः सुलभो लच्छः। न च सा्य-साधन- रेषणा सिद्धावतियाश्निः, प्रृतसाध्य-साधनग्रहाविरो धितेनापि “ere कचिद्धिगेषणोयलात्‌ । ware यथनययातिगरहो Sa: तदा यतिरेक्रयोगे वाच्यं ्तेयतादित्यादौ यतिरेक- मा टकयोरेकदणेऽपरदलाभावस्य हेवाभासान्तरतापन्तेः अ्रत- — केति, arma: समुचये, घ व्याभियरदोऽन्वयेन यतिरेक्ेण ५९. दति ites) नतु alfa प्रमेयलादि्यादौ छतो- waqayifefearn: | wee साहषय्याच्चानालस्य विरुबगताश्चानद्शायामतुपसंश- रितवेनेष्टत्वात्‌ केवलान्वयिधभ्मौवच्छिकरपश्गा वां सषै- मभिषेयं प्रमेयत्वादिति asa न केवलान्वयौ पश्षता- वच्छेदका निशितसाध्यवद्हत्तित्वात्‌ विप्रतिपत््या नान्यव्याततिधोः निर्क्रष्यानुपसंहारिलस्य देलाभागान्तरख q Aare प्रतिवन्धासम्भवादत श्राह, ^सन्बंयेति, ‘Wea? सन्दिग्ध साध्यकले, ‘ornare न arias tafe: तथाच साध्य-साधनयोः सहचारनिश्चयाभावप्रयुक्तं एव तचाच्यवाष्ठग्रहो नतु इलाभासप्रयुक्र दूति भावः । सहवारानिखयदाराऽनुप- संहारिवख दूषकलवादिनां पराचामपि woes न त दूषक- तायां तन्त्रमिल्याह, 'घटोऽनित्य द्यादिना, ‘cena’ cae प्राद्येरित्यादिः, श्रस्माकन्त॒ साध्याभाववद्गामिलेन तख साधारण- लमेबेति भावः। दूषणौपयिकमनुपसंहारिलं निरुच्य वयवहारौप- faa तद्‌, केवलेति, केवलान्वविधर्भ्ंण “श्रवच्छिन्न' व्यापकं, ‘gaa’ साध्यवत्तया सन्दिद्यमानलं यत्र त्वमथेः, श्रवच्छिन्नान्तख ze तिमा ‘waftenfen, ‘aga? सद्धेतुवेन निर्णोयमाने, नन पत्चतावच्छेद कः न साध्यवत्तया सन्दिद्यमानलख श्रनतिरिक्रटत्निः, ‘fafycfa साध्यवत्तया निितटत्तिवा दित्यर्थः, "विप्रतिपत्याः सवेमभिधेयं न वेत्याकारिकया, ‘Waa’ सर्व्वस्य साध्यवत्तया सन्दिद्यमानले, “श्रनुपसहायवेति श्रतुपसंहारिवेन यवदहाग्यमे- वेत्यथः। ननु गगनवान्‌ द्रयलादित्यादौ इत्तिम्॒न्यप्ा्यके ८४० तक्वधिन्तामणौ साध्यानिश्वयदशायां पक्षत्वे तदनुपसंहायेव व्यति- रेकिसाध्यके साध्याभाववद्दत्तित्वान्नानदशयामिद्‌ दूषणं तद्वगमेऽपि साधारणएसङ्खर एव, Va व्यात्वा- सिद्नाने तदुद्धावने चायं व्यभिचारवद्‌ पजौव्यत्वाद्‌- दाषः, घटाकाशाभयटत्तिदित्वाश्रयत्वश्च विरुद्धमेव | [षका मि गगणाणगीपषिरिरणपिरििं ~~~ = साध्याभाववद्वामिलषपं साधारण्छमावश्यकमिति तेन सद्धरान्नाधि- करणस्य साध्योयलाभावरूपमनुपसंहारिलं एथग्दोष दत्यत श्राह, व्यतिरेकौति दत्तिमच्न्यतिरेकवत्‌साध्यक इत्यथः, इदं” afi ग्रहानुकूलेत्यादिना उक्रमनुसंहा रिव । aq वङ्किमान्‌ गगनादि- व्याथटन्तिरेतौ साध्ययभिचरितलवििष्ट- साध्यसामानाधिकरण- पस्य साथ्यसानस्थितावच्छेद कधम्मेव्चरूपस्य वा विरदरूपवयाप्यता- सिद्धिरावश्यकोति तया सङरान्नाधिकरणएख्य डेलोयलाभावरूप- मतुपरंहारित एथक्‌ दूषएमत श्रा, "एवमिति, श्रयं' श्रधिकर- णादौ हेलोयलाद्यभावः, व्यभिचारवदिति उत्तिमद्धेतौ साध्याभाव- वङ्गामिलवदिष्ययेः, उपजोयतलादिति, श्रयं हेतूर्याश्विशन्यः खा- भाववदधिकरणषामान्यकलादित्यादिक्रमेणनुपसहारिलसख व्याय- anfafgay प्र्युपन्नौयला दित्यः । नतु घटोऽनि्यो घटाका- ग्रोभयट्त्तिदिलाभ्रयतलादित्यत्र खाव्यापकसाध्यकलेनालुपसंहारिणि व्यवशरौपयिकष्यानुपसंहा रिलघायाश्निः arama केवला- ग्यिघ्मापिच्छेयलाभावात्‌ श्रत श्राह, धघटाकागरेति, "विरुद्धमेबेति सनुपसंशारिसिडान्ः | ८४१ रतेनानुपसंहारित्वप्रतिसन्धाने यदि व्याप्षिग्रह्तदा- नुमितिरेव तदभावे व्याष्यत्वासिद्िरेवेति निरल्तमुप- जौव्यत्वादिति। इति श्रौमशङ्गशापाध्यायविरचिते तश्नचिन्तामणौ श्रनुमानाख-दितौयखण्ड अनुपसंशारिसिदान्तः ll ee -- >~ tne ~ नक नक eee > = ~~ त emer rs शरतुपसंहा रिलव्यवहार विर्द्धमेबेल्यथः, तथाच वयवहारौपयिक- निरक्रावलच्यमेव तदिति भावः। “एतेनेति “निरणतमित्यनेमायः, श्रलुपसहारिवस्य दोषरूपस्य श्रतिषन्धानेः निश्चये, यथनुपसंहा- रित्वा भरमलज्नानादिवश्ात्‌ हेतौ ्यातिनिश्चय द्यैः, 'तदा- नुमितिरेवेति, तथाचातुमिद्यविरोधिलादमुपंहारिवस्य हेला- भाषल्ायोग दति भावः तदभावे यातिग्रदस्याभावे, श्थाय- atfafgta, श्रतुमिच्यहुत्पन्निप्रयोजिका म लनुपषंहारिलमिति भावः । उपलोयलादिति याति्ञानखानुमियुपजोयता दिलयधेः, तथाचानुमितिविरोधिलं न हेलाभासतं साधारण्ा्चाततैः किम शरलुमितेखद्‌ पजो ज्ञानस्य र॑न्यतरविरोधिलं तच्ानुपसंहारिेऽय- चतमिति भावः ॥ tia ओ्रोमथुरानाथतकंवागौश-विर चिते तत्वचिन्सामणिर इच श्रशुमानाख्य-दितोयखण्डर हसे श्रतुपसंहारिसिदधान्तर हसं बनो ॥ BRANT: VATA: ॥०॥ 106 ( ८४२ ) चथ विर्चपुव्वेपशषः । विरो न साध्याभावव्या्यः संथेागादिसाध्यके सङेतावतिव्यापेः | नापि साध्यवन्निष्ठात्यन्ताभावप्रति- थागिव्या्यत्वं॑तच्वम्‌, इदं द्रवयं गुणवश्वादित्यादैा संयागादिव्याप्येऽतिव्धाप्तेः, किन्तु साध्यासमानाधि क ete ~~ ~~~ ~~ = ~ ~~ ~ =-= oe [7 १7) श्रय विरद्धपृष्वपचचरहस्यम्‌ | साध्याभावव्याय इति, खसमानाधिकरणन्योन्याभावप्रतियोगि- तानवच्छेटकसाध्याभावकलमनच् साध्याभावव्ा्त्े न तु खसमाना- पधिकरणत्यन्ताभावप्रतियोगितानवष्छेद कसाध्याभावलकलं “सयोगा- दिसाध्यक इत्यादि वच्छमाणदूषणासक्गतेः। “साध्यवन्निष्टेति साध्य- वज्िष्ठात्यन्ताभावप्रतियोगौो यो ध्सद्रायलं तदवच्छिन्नान्योभाव- वदटन्निवमथेः, श्रसि च गोलवान्‌ श्रश्ववा दित्यादौ गोलवन्नि्ठा- भावप्रतियो गिनोऽश्चलारे निरुक्रव्याणयतमश्वला दाविति लचणसमन्वय- दति भावः। पृषवौक्तदूषणस्वेयधिकं stray”) द मिति, शंयो- गादिव्याण इति द्रयल्वन्िष्ठाभावप्रतियोगिनः संयोगादेर्याणे गृण- quieren, साध्यवन्निष्ठलं यदि साध्यवति निरवच्छिश्नटन्तिमल्तं faaead तदा तु नायं दोष दृत्यवधेयं। 'साध्यासमानाधिकरणेति Q) त्याच रतह्नच्तणेऽपि संयोगो दव्यतवादि्यादौ संयोगवनिष्ठामाव प्रतियोगिनः संयोगादेः frame अवहत सत्वात्‌ afaanrtafcfa ara | विशङपुष्बयकतः । ८४१ करणसाध्याभाबव्याण्यः साध्यवदन्धोग्धाभावव्थाधिो वा, साध्याभावत्वं साध्यविराधित्वमाचं .भावाभाव- साध्यासमानाधिकरणएतलं श्र साध्यानधिकरणढत्तिलं श्रधिकरणए- aq wien भिन्नतया च संयोगादिसाध्यकद्धेतौ नातियाशिः, न तु साध्याधिकरणणटत्तिलं तत्‌ श्रधिकरणभेदेन संयोगाद्यभावस्य भिन्नवभ्युपगमादेव satay गृणएला दिव्यादावया - fafacesfa® साध्याभावपदत्यथ्या पत्तेः साध्याधिकरणणटन्तिलसेव waa | न चैवमपि साध्यपदवेयथ्ं साध्यानधिकरणटत्यभाव - वयाप्यललेव WAI भावभिन्नाभावसख Beata साध्यानधि- करणटृ्तिद्रयला दिव्याणलमादाय सद्धेतौ नातिप्रसङ्ग इति वा्ये। साध्यानधिक्ररणटत्याकाशाभाववयाणतवमादाथ सद्धेतावतिप्रस्गात्‌ प्रतियोगिषमानाधिकरणएल-तद्मधिकरणएललकचणविरुद्धधमोाध्यासा- भवेनाकाशाचभावष्याधिकरणएभेदेन भेदाभावादिति भावः। श्रधिकरणमेदेनाभावभेटे मानाभावाद्‌ाषह, शशसाध्यवदिति, श्रन्यो- न्याभावख्य चागाणटृत्निलाभावात्‌ न सयोगादिषाध्यकसद्धेतावति- anfaftfa भावः। नलु श्रधिकरणभेदेनाभावभेदाश्यपगमेऽपि प्रथमलचणमसद्घतं द्र्यलाभाववान्‌ एथिवोलादित्याद्चभावसाध्यक- (९) सधिकरगमेदेनाभावस्य भिब्रबागभ्युपगमे संयोगाभावस्य संयोगा धिकरणाडन्तित्वाभावेन संयोगो गुणत्वादि द्यादाववया्िः तदभ्युपगमे | च शृण्डत्तिसयोगामावस्य संयोगाधिकरणादृत्तितया तमादाय लक्लणसमन्वय दति समुदिततात्मयेम्‌ | cee वक्वनिन्तामयौ Mata तेनाभावे साध्येऽभावाभावस्य भावत्वेऽपि नाब्यात्तिः अभावाभागेऽभावप्रतियागिनिहष्यत्वेन भावमिब्र खव वा। न च भावत्वेनापपत्ता किमधिके विर्द्धेऽयापतेः aa साध्यतावष्डेदकावच्छिन्नप्रतियोगिताकाभावस्छा- nfag: agra द्रव्यलादेर्भावलादित्यत we, साध्याभावलमिति “साध्यविरोधिलमाचमिति साध्यतावच्छेदकावद्छिशप्रतियोगिताक- RATAN, TATRA साध्यासमानाधिकरणएपदवेय्थयापत्तः साध विरोधिवाणलयेव सम्बङ्गात्‌) माजपदादभावलग्यवच्छद्‌ः। न च साथप्रतियोगिकलमेव साध्याभावलञुष्यतां किं साध्तावच्छेदकाव- श्िन्नप्रतियोगिताकलपय्येनतेनेति वाच्यं । साध्याकाश्रोभयाद्यभाव- मादाय सड्धेतावतिप्रषङ्गापन्तरिति यम्‌ । शश्रभावाभावस्येति साध्योद्धताभावप्रतियो गिकखेत्यधेः, “श्रभावप्रतियो गिनिरूणवेनेति श्रभावाक्मकप्रतिथो गिनिरूणयलविग्िष्ट इत्यर्थः, वेशश्च हतोया्धे- लात्‌ एतञ्च Sera । बाधकं विनेति बाधकाभावेने्यथेः, MaMa: ` उर्यलाद्यभावाभावेऽभावलप्रकारकप्रतोतेः प्रमाला- दिति ara) भावद्लशूपले घा प्रतोतिः प्रमा न सात्‌ WHAT भावथाटृत्षधष्विेषलादित्यभिमानः । ननु गौरवमेव बाधकं किञ्चाभावलं न areata: किंनु भावाभावसाधारणोऽवण्डो- धोविगरेष इत्यत श्राह, “Merete गौरवभौत्या दयताद्चभावाभावे- ~~~ ५०-००-9० a A 1 त षी (९) सध्यविरोधिपदेनेव साध्यालामानाधिकरणयलामात्‌ खातनत्य 9 e साध्यासामानाधिकर खख वेषेमिति ara: | विदडपग्बयकचः। ५४५ मेति बाश्यं । बाधकं विना ्रभावप्रतौतेः प्रमात्वात्‌ अन्यथा अत्यन्ताभावान्धोन्धमावयेरप्रसिद्धिः अथ साध्य-देत्वाविरोधे wa साध्यत्वे हेत्वसिडिः ऽभावलवप्रतोतेभंमलाभ्युपगमेऽभावलसख भावाभावसाधारणधम्विगेष- arama वा tern, श्रह्यन्तेति तत्तदधिकरणविशेषलेनेव तदुभयप्रतोतेः सभवादिति ara) | ध्वस-प्रागभावयोरधिकरणए- खरूपवे इ हेदानोमुत्पश्नो sere: इ हेदानों विनष्टो घटग्रागभाव- दत्यादिप्रतोतेरसम्भवात्‌ तदुभयपरित्यागः(९) | केचिन्तु ध्वंस-प्रागभावयोरधिकरणखरूपते घटसन्लद शरायामपि तदुभयप्रतौत्यापत्तिः तदानोमणधिकरणस्ात्‌ श्रतसदुभयपरि- त्यागः | न चैवं घटात्यन्ताभावादेरपि श्रधिकरणखरूपले घटाप- सारणद श्रायाभिव धटस्दश्ायामपि तम्मतौत्यापत्तिरिति are श्र्यन्तान्योन्याभावपदश्य दइयलादिप्रतियो गिकाल्यन्ताभाव-तदव- ख्छिन्ञप्रतियोगिताकान्योन्याभावपरवादित्याङ्गः | “श्रयेति, ‘face निरुक्रविरोधन्नानद शायां, ‘ange aqme, “डेल सिद्धिः -हेतुमलन्नानाभावः, तदत्ताश्ानसन्त (९) खभावत्वस्य भावसाधारणत्वाश्युपगमे अतिरिक्ताभावकस्पनापेत्तया लवेन तन्तदधिकरगोखेवाभावत्वकखयनाया सौ चिद्यमिति तात्यभ | (२) तथाच धवंख-प्रा्मावयोरधिक्षर गलरूपतवे wee खाधिकरणा- कक प्रालखरूपतया algal घटध्वंस इति प्रतौतेरस- म्भवः MTT Hyer द्रदानोमृत्पन्नषाभावादिति भावः। ८४६ त्मधिकामयो हेतुसष्मे साध्याभावसिधो ary | न च प्रमाणान्तरेण साध्याभावसिङ्ञौ बाधो न हेतुत्वेनैवेति वाच्यं | विभ घशचैयथ्यौदिति चेत्‌ । न । हेतः TS साध्याभाषे- प्थापनेऽपि प्रथमरापस्ितविरोधस्येव उपजोव्यत्वेन दोषत्वात्‌ | नु साध्याभावसम्बन्धो व्यभिचार रव दोषो न तु तन्नियतत्वमपि गोरवात्‌ असाधकंत्व „~ ~~ ~~ = न्न“ ~-------------- --- ~ ,------~~न ~ तदिरद्धधममव्न्नानासम्भवा दिल्यभिमानः | equa’ हेतमन्ता- qrawd, 'साध्याभावसिद्धौ' साध्याभावसिद्धौ सत्या, बाधः" श्रु मितिबाधः, तथाच fa निरुक्विरोधन्नानख पृथग्दोषलेनेति भावः। नतु तद्ेतुकविगिष्टवद्धौ तद्धेवजन्यनाधश्चानमेव प्रतिबन्धकं न तु तदधतुलन्यबाधन्नानमित्यभिमानेनाग्रङते, "न चेति, श्रमा- शान्तरेण' प्रमाणन्तरेरेव, "बाधः तद्धेकालुमितिबाधः, विभे- sath बाधन्नानस्य प्रतिबध्य-प्रतिबन्धकभावे देतु विगरेषजन्यला- जन्यवकिरेषणख्य गौरवापत्तिभ्या श्रप्रयोजकला दिल्ययेः। “हेतोरिति पश्चमो VACA, बाध्याभावोपस्थापनेः( दति पाठः, "विरोध Sa दलयेवकारो भिनक्रमे, “उपजोग्यलेनः दरत्यनन्तरं॑योव्यः ` तथाच्च पे निरुकविरोधविशिष्टेतमत्ताज्नानं बाधनिख्चयसाम- सौ विधया श्रतुमितिप्रतिबन्धकं | न च विशिष्टबुद्धौ बाधनिश्चयख अतिवन्धकतावष्ठकले तस्षामग्या श्रपि तद्मतिबन्धकले मानाभाव- I (९) साध्यामाबनाधानु पश्यापनेऽपोति कचिहितमूलपरकपाठः। विशूडपुष्वपक्तः | ८४७ STG । न च साध्यासहचरितस्य साध्याभाव चरितस्य वा गमकत्वभमरूपायाम शक्तो विशेषोऽस्ति येनाशक्िविशेषोन्नायकतया न व्ययेविगरेषणता | न क 2 eee दरति ae) बाधनिश्चयोत्यन्निकाले विशिष्टबुद्धिवारणौय. aar- ag श्रपि प्रतिबन्धकल्ावश्यकलात्‌ ज्ञानरूपप्रतिबन्धकाभाव्य( dae पूष्यवत्तितयेव हेतुत्वात्‌ were विना रिषाधयिषामनु- मितिः क्रापि न खादिति भावः) कचित्तु साध्याभावानुपखा- पनेऽपौति पाठः, तज यदा परे साध्ययाणहेतुमत्तापरामभररूपः स्मतिपदोवन्तेते साध्याभावव्यायतरूपविरोधविशिष्टेतुमन्तान्ना- UZ Ws वर्तेते तदा MASA पके साध्याभावज्ञानविरडेऽपौ- त्यथः, उपजोयवेनेत्यश्य -च साध्यानुमिदयुत्यादं प्रहयुपजौयलेने- तयै, इति थेम्‌ । तदेतत्‌ साशदायिकमतं दूषयति, नबिति, AMMA? साध्याभावसमानाधिकरणोषेतुः, साध्याभावस्य await यत्रेति शुत्पत्तः, ‘ete दोषपदवाश्यः, तन्नियतलम- fa शाध्यासमानाधिकरणले सति साध्याभावसामानाधिकरण्ठ- (९) ag बाधनिश्वयाभावस्य कारसवत्तितया कारगत्वकस्पनेमेव बाध- निखयोत्पत्तिकाकते विशिष्बुदिवारणसम्भवे era बाघनिश्चय- सामराः प्रतिबन्धक्षत्वकल्यनं किमधंमिव्यत ary, लामरूपप्रति- बन्धकामावस्येति, वथा चागरूपप्रतिबन्धकाभावस्य away. वर्तितया क्षारयलाकौकारे अनुमिति प्रति सिद्यभावस्यापि तथेव कार गलप्रसक्या fragt कुषाप्यनुमितिनं स्यादिति wa: | # 1.) ्मधिनतामयौ शमैकानिक्सामाग्धलश्षणे विपश्टस्तित्वं न fate णम्‌ असाधारणयव्याप्ेः साधारणन्तु सपश्षटत्नित्व- सहितमिति aret । विपक्षगामित्वस्यैव साधारणत्वात्‌ नयन रपताश्नयतलाम्रयोऽपौल्यथः, तस्य नियतलं यतेति युत्पततः, गौर - वादिति गौरषेण तच यातिन्ञानश्यातुमितेरवा प्रतिबन्कतावष्छेद- कलविरशादिष्यथंः । ननु खरूपसम्नन्धरूपावच्छेदकतापर््ा्यधि- करणत्वं न ॒दोषल्घटकं sft तु श्रमतिरिकटृन्तिवष्ूपं तश्च गौरवेऽपि सम्भवतौल्यत-श्राह, “Kara दति साध्य दूति गरष, व्ेयण्या दिति साध्यामहचरितवदलवेयर्थादिव्यधेः, तथाचासाध- कतासाधकलश्य टोषतव्यापकतया तदभावान्न त्य टोषलसमवः, श्रतएव पूथ्वीक्रसामान्यलचणमपि केवलं न दोषपदग्रटन्तिनिभिन्तं श्रपितु श्रसाधकतासाधकल्वविगेषितमिति भावः। ननु केवल- मसाधकतासाधकलं न Zwaan श्रपि तु श्रषाधकतासाघक- लाश्रक्रिविेषोन्नायकलान्यतरव्ल, तश्च तचे Td एव दत्यत- श्राह, ‘a चेति, 'साध्यासहशरितस्यः साध्याभावसहचरितवे सति Ways, गमकलभ्रमदूपायामिति गमकतायाः प्रयोज- कतारूपाया यपिभेमरूपायामिल्य्ः, न यथेविगेषणताः नाषाध- कताधाधने व्यये विगरेषणता टोषल्रविधटिकेति we: | एतश्वापाततः ०० (९) मूर (यथेत्वात्‌" vas Gaur इति करचिष्मूशएुरकषख पाढोऽनेन पाठधारशेनानुमौयते | 4 विषञयन्पशः | ८४६ प्धिकस्य व्यधैत्वात्‌ | न च विरहं sree, विंषक्- गामित्वेनाचेव तदन्तभौवात्‌। ्रथनैकात्तके विप सम्बन्धो न दृषकतावौजम्‌ ANCA: न श तवान्यदेव वौजं, हेत्वाभासापिक्यापत्तेरिति afrafifa safrarcin भमः निरुक्रविर्द्धं तु सामानाधि- करण्यां भम दृत्येवा शक्तौ विगरेषसम्भवात्‌ । वस्ठतस्तु बाधविशिष्ट- व्यमिचारादिवत्‌ विशिष्टान्तरघटितलान्न दोषलसम्भव दत्येव ततं | (विपच्टत्तित५ न विगरषणएमिति ता दाव्थसम्बन्धेन विपकटत्तिरेत्‌- मान यः. सोऽनेकान्तिक दूति नानेकान्तिकसामान्यलकणमिल्यथः, “श्रसाधाररेति यापयसङ्को णंसाधारणदयव्यापेरित्ययेः, “Tee faa सहितमिति विपच्न्निले सति शपचटृन्तिलविशिष्टं साधनमि- att, तथाचानेकान्तिकपामान्यलचणस् साधारएललणसछ चाया- यतया साध्याभावशषमानाधिकरणोदेतुरेव विरोधोवश्यः न तु साध्यवदटृतन्तिलां ऽपि निवेश्नौय इति भावः। श्रधिकस्य' सपश टृन्निरवास, व्यर्थलादिति दूषकतायामतुपयोगिलादिव्यधेः | ननु नेदं दूषकताप्रयोजकं . रूपमपि तु साधारणव्यवहार विषय- areca तथाच विरद्धवारणएणय तदुपादानमिल्यभिप्रायेणार, न चेति, तदन्तर्भावात्‌" विरद््यान्त्भावात्‌, तथाच विपदगामिल- area साधारण्व्यवहारस्छ विरुदधेऽपि स्वात्‌ नेदं साधारणएव्यव- हार विषयतावष्छेदकमपौति भावः । ननु विरुद्धे साधारणव्यवहारो [1 9 ॥ (x) विपरह्लगाभिल्वमिति कचिद्िवमूलपएलकपाठः | 107 ye तभ्वचिकामडौ बेदशु तावदेवं तथापि साधारणे विरुदप्रवेा वज- लेप श्वं । . अन्धे तु विरुब्लघ्णे न sie साधारणस्य व्यव- aura) नाण्यसाधकतातुमितो, रतस्यापि व्याप्य ---~ - - ~~~ *---~-- ॥, भाक्तः श्रन्यथा ता्ाधारण सव्यभिसार विभाजकतावच्छेदकमेव देदमिल्यभिपरायेणाग्ङते, “श्रयेत, “न दूषकतावौज' न विर- साधारणं, दष्टतावोजं न विरद्धसाधारणं दुष्टविभाजकतावच्छ- दकभमिति यावत्‌, श्रसाधारणेति बयाणसङ्ौणंसाधारणदयवयापे- feet: | ‘av व्यायषङ्ोणंसाधारणदौ, "वोज विभाजकता- - व्छेदकं, 'हेलाभासाधिक्येति डेवाभासविभाजकतावच्छेदकाधि- कोेद्यरथः, 'साधारणे' साधारणमाच्रस्य, “विरदधप्वेशः" विहद्धमथे प्रवेशः, तथाच साध्याभावसमानाधिकरण्डेतोरेव विरुद्धे दयं सललादिल्यादिसाधारणमाे विरद्धयवहारापत्तेरिति भावः। 'विहङ्ूलचण दूति faege ॒दतरमेदातुमान द्यः, न व्यथवमिति ananassae साध्यासदचरितलदलण्य ने quae, साधारणस्य साध्यसमानाधिकरणएषाधारणश्च | 'श्रसाधकतारुभिताविति, विद्यमामापि यथेता माषाधकलसाध- कलविघरिकेति गरेषः, एतस्यापोति केवलसाध्याभावषमानाधिक- ` रणलवत्‌ साध्यासरचरितले सति साध्याभावेषदसरितलरूपसाधया- भावयायवश्छाणयषाधकताथायलादिल्यथैः, यथंविशेषणस्य arg विधटकनादिति भावः। नन्वेवं वङ्किमामृनोलधूमादिव्यादावपि विरडपव्यपश्चः ८५९ त्वात्‌, नौलधूमादो च व्यापिरस्वेवेति न॒ arate: माने देषः परस्य तु व्यथैत्वमधिकं। न ख विरुडत्वा- fears शब्दाधिष्यमिति, तन्न, waite शिङ्ग, न च व्यमिचारावारकविशेषणावच्छेदेनापि व्याप्तिः, नैर- वादिति वष्छतेन चाथैगत्या व्यधैत्वेपि विरुहत्वादित्यष Re ne --- --- दथेविग्रषएता दोषो न घ्यादित्यत्र द्टापत्तिमाह, “नोलेति | नन्वेवं कथायां परप्रयुक्ेतौ अथैविगेषणता निगरहखयानं न शादि- द्यत श्रा, "परेति कथायां परप्युक्षसाधनखेत्यथेः, शश्रधिकं' श्रधिकाख्यनिग्रहखानान्तगतं । नन्वेव विर्‌द्ूतेनासाधकतासाधने- ऽ्यधिकेन निगरहापत्तिरिल्यत we, न चेति, “aretha, श्रेः साध्याभाववयायलषूपः विरद वश्ब्दस्याथंः, ‘fay लिद्गवेनाभिमतं ाणतेनाभिमतमिति यावत्‌ । श्रेगदयेति विरडग्र्दाधे साथा- भावव्यायले वयथेविगरेषणएलेऽपौत्यथैः, “उद्वावनेति विरशद्धग््दा्थै- विवेषनात्‌ प्राक्‌ तस्ोद्धावना ग्रक्यलमिल्ययः, ततप तदुङ्घावने वादिना faagueerutacace निरनुयोच्यानुयोगापत्तेरिति भावः। श्रावश्चकतद्विषेचन इति श्रयं विवेचनस्यावष्छकतयेद्ययंः, तदुर्तरमेवेति ie: । यथेलमधिकमिति प्रागुक्तं दूषयति, हलिति, श्रवधारणाथंकचकाराद्मयलग्यवष्डदः, श्रधिकंः श्रधिकाख्यनिग्रह- द्याने, 'हेतकन्तेयताया दूति हेलभिघानप्रयोजकाकाङ्का विषयसि- द्विप दिती यतोः कर्य प्रथमेनैव हतर तयै । पविष्ट TYR avafarntaat उद्धावमाशकत्वम्‌, आवश्यकतदिवेषने ATATATAS शक्यत्वादिति रेतुदयेोपग्धासे चाधिकं प्रथमेन हितौ यस्म शतकक्तव्यताया दु्िवौजत्वात्‌ | न च नौलभू मादित्यादौ विशिष्टकनेव्यमन्येन केनापि छतं, धूमव- श्वादित्यमेनैव तमिति चेत्‌ । न । तथानुपन्यासात्‌ न्यथा नौलानन्बयापत्तेः | अपरे तु साध्यानवगतसदचारः WMATA We fee अन्यधा पृथिव्यां मेयत्वनेतरभेदानुमान कक्बमिति हेलभिधानप्रयोजकाकाङ्घुा विषयसिद्विशूपविलचएक- waaay, (तथातुपन्यासादिति धूमादितिभागेन प्रथमं धम- want वद्धिरि्यन्वयबोधाजननादित्ययेः, “न्यथा धूमादि- भागेन प्रथमं तादृ गराचयबोधजनने, 'नोलानच्वयेति धूमेन समं नौशामन्बयापत्ेरित्यथेः, wee जनितान्यबोधजनकलेन निरा- काङ्कलादिति भावः । केचित्तु (तथानुपन्यासादिति, केवरधूमहेतुलख प्रतिज्ना- वाश्चायोग्ये तततातप्थंणेव नोलधूमवलखातुपन्यासादि्यये, ्नय- येति तन्नात्य्यणेव तस्टोपन्यास Taye: इत्याहः | श्वाध्यानवगतेति साध्यसहदरितलेनानिचितते बति बाधा- भावसदशरित wa, “Ta साध्याभावयाथसेव विरद्धले, --~+ oe ~ ~~~-*~ ~ -- ---~~- ~ (१) अन्ये लिति me | निदडपुमप्ः | ८५३ म विर स्यात्‌ साध्याभावाव्याप्यत्वात्‌। न च तत्ाभा- रणं, सपक्षास्वात्‌। न च साध्यसहवचारात्नान॑दशा्या साधारणतिव्याप्तिः, तदा तस्यापि .विर्डत्वादिति- पराहुः । aval विपक्षगामित्वं दृषकताप्रयोजक मित्युक्त त्वात्‌ | अजत रव व्यभि चरिते व्यतिरेक्यने कान्तिकं एव । नापि साध्याभावसाधकत्वं ततमापकत्वं वा, साध्या- nana विना तदन्नानात्‌ | नापि साध्यवद्‌- 'सप्चासत्वादिति नि्चितसाध्यवद्‌ टत्तिवा दित्यथेः, नि्ितसाध्य- वद्‌ ट न्तिते षति साध्याभाववद्टन्तेरेव साधारणएलादिति भावः | 'माधारणतिबया्तिरिति xa स्त्लादित्यादिसाधारणतिबा्ति- रित्यथेः, “विपक्चगामिलमिति, 'दूषकताप्रयोजकं' साधारण्षूपो दोषः, तथाच तहूटिततया विण्ष्टो न दोष दति भावः | नतु यदि तादृश्विरिष्टो न विरोधस्तदा तदाश्रयस्य हेतोः कुचान्तर्भाव- waa श्राह, श्रत एवेति व्यभिचरितः' सध्याभावसहचरितः, व्यतिरेकः श्रनवगतसाध्यसदारकः। 'साध्याभावसषाधकलमिति साध्याभाववन्ताप्रतो तिविषयट्ननि- मिल्ययः, एतच्च amet साथे धूमादाकयागतमत श्राह, “AH मापकलं वेति साध्याभाववन्ताप्रमिति विषयडत्िलमिल्यवः, ‘aren wauaata हेतौ साध्याभावसामानाधिकरण्येत्यथेः, "तदन्नाना- दिति तजेजञानख व्यातिज्ञानाप्रतिबन्धकलादिव्य्थः, तथाच हेला- ६५४ तश्वविकामवौ maar, श्याग्यत्वविषेषने व्यधेविशेषणत्वात्‌ | नापि खव्धापकाभावप्रतियागिसाध्यकत्व, साध्याभा- वस हेतुव्यापकत्वप्रतीतो हेतु-साध्याभावसम्बन्धभान- प्यावश्यकत्वादिति। दूति श्रौमश्ङ्गभापाध्यायविर विते तश्वचिन्तामणो अनुमानाखय-दितौयखण्डे विरुपुव्वपशचः | AS न~ ~> ~ = ~ भावः । पूवीं श्न्योन्याभावगभे लचणएमपि दूषयति, नापोति, yarafata षः, तेन न पौनर, “यथेति साध्यवददृन्निवे सति साधवद्विशनटत्तिलस् साध्यवदन्यवव्ावूपरतया षत्यनद लवेयर्था- frau) ‘aunafa खं साधनवेनाभिमत, quran खषा- मानाधिकर्घटितमिल्यभिप्रायेण दूषयति, साध्याभावेति, ‘ama’ सामानाधिकरण्य, तथाच बाधविशिष्टयमिचारादिव- होषाक्तरघटिततया नाय हेलाभासोपाधिलमिति ara: | दति श्रोमधरामाथतकंवागो प-विरचिते तत्तचिन्नामणिरदे शरनुमानाश्य-दितौयखण्डर रस्ये विरदधपूष्वेपचर दयम्‌ | त EET NATURE छर ( =~ ) ` अथ faaafaara: | उश्यते। साध्यब्यापकाभावप्रतिथोगित्वं freee | न ख ufaarirarcaa भासमान श्व तदभाषयेा- eet ay विरुद सिङ्धाकरदश्यम्‌ | 'माध्यव्यापकेति taza साध्यवज्निष्टाभावाप्रतियो गिवरूप- AMIN हेलभावाभावस्य हेतोः साध्यासामानाधिकरणष्छ- gravee तच्च हेतोः साध्यसामानाधिकरण्यन्नानं प्रत्येव प्रति- बन्धकमिति ara: | श्रय तद्भावाभाववेन साध्यसामानाधिकरण्ाभावन्नानेऽपि तत्तेन साध्यसामानाधिकरण्छग्रहो न विरुद्धः, न वा हेवभावख साध्ययाप- HANA हेलाभावाभावे साध्यारामानाधिकरण्छजनानरूपं विगेषण- विगरेयभावभेदादिति रदेतदखररेनेव 'यदेत्यादेवंच्छमाणलादिति भहावाय्योः | खतनग्ासतु ‘Aaa साधव्यापकाभावप्रतियोग्ष्ित्‌- मत्पचलं विरोधवभित्ययैः । भ चेवं सुरभिगीरश्वला दिल्यादेरवि- रद्धलापन्तिः, दृष्टान्‌, एतजन्नानच्च साध्याभावसाधकयतिरेकपरा- म्रतया श्रतुमितिं प्रत्येव साचाद्मतिबन्धकं । न चेवं anfarer- भेदः, तच Vat TANT तु प्रहतदेतुरेव घटक दयेव विगे- वात्‌। न च तथाथसाधारणाभेदः TATA सब्वेसपचव्याटृत्त- हेतूमत्पश्यासाधारणएतया साधव्यापकाभावप्रतियो गिेतमपच- ५९ तत्वचिन्तामशौ व्याप्तिग्रहः, भिन्नग्राहकसामगरौ कत्वात्‌ अरन्या व्यति- रेकिविलयापत्ेः। ser इत्तिमतः साध्यवददृत्तित्वं सा- ध्यवदृप्ित्वानधिकरणत्वं साध्यासमानाधि कर णएधम्मतवं ree क -- ~ Sie id we een ~ - व = © = Se, ~+ ~ ---~-~ ee ee रेव पथालादिति वाच्यं । एतदखरसादेव "यदेत्यादेभच्छमाण- लादि्याहः | श्रतियोगिनोरिति साध्य प्रतियोगौ साध्याभावः हेलभा- वश प्रतियोगौ Baraat: सामानाधिकरण्यं विषयोशयेवेत्यधः, श्रभावयोया गरहः” साध्याभावाभावख साध्यस्य हेवभावे यापकता- गरहः, तथा हेतौ साध्याभावसामानाधिकरण्घात्मकव्यभिचारज्ञानमेव प्रतिबन्धकमश्त किंमेतजज्नानस्य प्रतिबन्धकवेनेति भावः। यद्यपि ` प्रतिबध्यतावच्छेदकभेदारै केनान्यस्य नान्यथासिद्धिषम्मवः, तथापि सणुटतरं दोषमार, “भिनेति परस्यरसामश्यनियतसामगो कलादि- au, श्रन्ययेति यदि प्रतियो गिनोरषयसचःरं विषयौषृतयेवा- भावयोर्यापकतायरहः तदिव्यथेः, व्यतिरेकि विलयेति एयिवौ दतरे- ` wt भिद्यते दत्याधप्रसिदसाध्यके यतिरेकवयािग्रहविलयापत्त- रित्यधैः, एथिवौतरभेदसयप्रसिद्या एथिवौलेन समन्तख सहचार- य्रहासमवादिति ara: | देत्तिमत इति टत्तिमत्े षति साध्यवद्‌- टृत्तिवमिल्यधेः वङ्किमानाकाशारिल्यादावतिवयािवारणाच eam AIAG सन्यन्तमनुपादेयमेव वद्धिमानाका शादित्यादेरपि शच्छवात्‌ ििमििीििा १ ~~ ------ ee = = ० ~ ज eon (१९) avarfeatfa माषः षण | cere ~~~ = विर्सिथानाः। ८५७ साध्यवद्हत्तितवयानधिकरशधम्मेतवं वा ART नः ¶ व्यतिरेकतिव्याततिः, तव साध्याप्रसिद्धा तथो त्रान विरहात्‌, श्रसाधारणे च सङ्कर एत श्रनेनापि रूपेण तस्य दाषत्वात्‌। न च साध्यषट्टत्तिषे सति इत्ति wa साधयवद्‌टृत्तिवां ्रमाचग्र्यापि विरोधिन तदटितख( । इेाभाषलासक्भवादि ति? धेयं । "ध्यव टत्तिवानधिकरणएलभिति, दत्तिमचे सतौत्यभ्ायतुष्ननोय, yer साधवद्ढक्निवाह्यन्ता- ` भावोऽ तु तदधिकरणएलात्यन्ताभाव दति az: ‘eres , पिकरणध्ीलमिति साध्समानाधिकरणमिन्नते सति afr मिद्य, विगेय-विरेषणमावभेदात्‌“ श्रत्यनतान्योन्याभावभेदाच् दितौयतो Hz: | भ्नानातियािं निराकरोति, न चेति, यति- Taff यतिरेकिणि साध्यवद्‌टन्तिवन्नानाभावेन साथव- दटृत्तिवज्ञानापत्तिः, “णाध्यापरसिद्धेति, दशुपणकणं कदा चित्तथा ज्ञानेऽपि wfafacery । नेवं नित्यः शब्दः mara द्यषा- धारण्खापि विरद्भलापर्तिरिद्यनेष्टापत्तिमाह, श्रषाधारणे केति, ‘wax uy विरद्धाभेद एप, ‘ear’ दुष्टात्‌ । न रेति जानात्‌ ज्ञापकात्‌, तेन विना साधाभाववद्रामिलश्ञानेन विना, ~~~ --~ ----~---~---~“ (२) तद्ृटितस्य शक्तिमत्वघटितस्ये्थः, तथाच विरोधितायामनुप्र धो गिभागस्य न हेलाभासधटक्षत्मिति ara: | (र) तस्यापि हेवाभारलसम्भवादितीति ग° | (र) खदण्डामावघटकंतयथा नाधिकर्यला्रख ्रैयेमिति । , (४) विग्रेषण-विरेषयभावमेदादिति ae | 108 re ˆ~-- ~ ~~ ---~ een ~^ cys त्ववचिकामणौ ACMA साध्याभाववहामित्वत्नानमावश्चकं तेन विना साध्यवदहत्तितवान्नानादिति वाच्यम्‌। उपजौव्य- त्वेन भिन्नत्वात्‌ उपजौव्यत्वेऽपि साध्यवति न वत्तत- दति न्नानं न खतेदृषकमिति चेत्‌ । न । च्रसहचार „~~ -~~~~-~-------~---------------------------- ~~~ 'साधवदटन्तिलाक्नानात्‌' टत्तिम्वविशिष्टसाध्यवदटत्तिवन्ञानानु- mem, उन्तिमच्विशिष्टसाष्यवदटृन्तिलज्ञानोत्यत्तेः घाध्याभाव- वद्गामिलश्नानोत्पन्निव्यायलादिति यावत्‌, एकविगरेषवाधग्राहक- ATT HRA VATA AAT SAT ANITA THT ATH लमिवमादिति भावः। aafa टत्तिमल्ले सति साध्यवदटन्तिल- ज्ञानस्य साध्याभाववद्गामिलविषयकलावश्यकले न कापि चतिः प्रति- बध्यतावष्छेदकभेदादेकेनापरस्यान्यथा सिष्चस्मवात्‌, तथापि तद्‌- पेच्छ श्णुटतरमस समाधानमा₹, “उपजोयलेनेति eran सति साध्यवद टत्तिलज्ञानसख् इतरबाधनिश्चयविधया तत्र साध्याभाववद्‌- ठृन्तिलज्ञाने कुचचिद्पजोयलमाचेणेव्ययंः, माचपदात्‌ तस्य तदा- त्कलनियमयवच्छेदः, भिन्नलादिति कुचरचित्तत्र तद्विक्नवस्यापि स्वादिल्यथेः, साधयाभावादुपख्ितिविर्ेण तेन विनापि कचिन्न- दुल्यादादिति भावः। उपजौग्लेऽपि' कचिद्‌ पजौग्यमाचसत्वेऽपि ae तदात्मकलनिथमाभावेऽपोति यावत्‌, न खतो दूषकमिति नातुमिति-तत्कारणान्यतर प्रति षात्‌ प्रतिबन्धकमिद्यधेः, तथास सा्यवदटृत्तिलं कथं हेवाभास इति भावः । “TWAT ्नानख साध्यवदट़त्तिलश्नाभखय, "विरोधितयाः बषाराशग्रशविरोधितथा, विशंडसिडधान्तः | eye नानस्य विराधितया व्यात्तिग्रहप्रतिवन्धकवात्‌ व्यमि- चाराक्नानविरधित्वेन व्यमिचारन्नानवत्‌,+ नतु विर- डस्य खार्थातुमानदेाषत्वेऽपि पराथ तुमानेऽपाधेकतवं अयेाग्तान्नानेन निश्चितानन्वयादिति Aq न, अथोग्यतान्नानस्य विरुडत्वन्तानापजौवकत्वेन तस्येव हेषत्वात्‌ aaa | स चायं विधिसाधने विविधः a ~ i tr ee oe eee व्यमिचाराज्ञानेति व्मिचारस्यान्नानं यस्मादिति aa श्र्यमि- acme: | “नन्विति, शश्रपाथेकलं' श्रपाथेकलमेव उद्वायमिति Te, यतः शराष्ददोषस्य एरषफत्तिकतया तखिन्‌ सति इहेलाभाषो- ara निरतुयोच्यालुयोगमावहतौति भावः। नतु कुतोऽपाथेक- \ लमित्यत are, श्रयोग्यतेति एकपदा ऽपरपदा्थाभावप्रमाया- ज्रयोग्तातेन प्रते साधने साथसामानाधिकरष्ठाभावपरमेवायो- mat तसाः ज्ञानेनेत्यथेः, “निशितेति निधितायोग्यताकलादि- ल्यः, तथाच निधितायोग्यताकवेलापाथकलं यत्रानन्वयावगतिः तदेवापाथैकमिति परिशिष्टलामिधानादिति भावः । रयोग ताज्ञानखेति विरुद्धलप्रमाया श्ञानमेवाचायोग्ताधोः तच च विष- यविधया विरद्धवक्ञानसुपजोग्यमिति ara: 'दोषवात्‌' दोषले- agra, "बाधेऽणेवमिति, “एवं तज॒न्नानखायोग्यताज्नानोप- जोयतेन पराथंखले Bea! शश चायमिति, “wa विरोधः,. “विधिसाधने' विधिसाधकतया परोपन्यलते विरुद्रसाधने,, “Fafa लिङ्गवयेरेव कयावसरेरलुमेयतया कथकपम्मदायसिद्धः विं fay- uge avatenntaat साश्ात्साध्याभाषव्याप्यत्वात्‌ साध्यव्यापकामावव्धाप्य- त्वात्‌ साध्व्यापकविरुदञोपलम्भात्‌ यथा धूमवानयं याग्बधूमवत्तया अनुपलभ्यमानत्वात्‌ | निरभ्रिकत्वात्‌ HATA | न च सव्वैच साध्यव्यापकंविरुढोपलम्भ- ८ ea een ce a -`------- ~-----~---- —— ne pane -~ अयं तदार, “वाचात्साध्याभावेति साध्यतावचछ द्कसमन्धावच्छिन्न- aera, शसाध्ययापकाभावव्यायलादिति wage खरूपायेकतथा साध्यव्यापकाभावलादिल्यथेः, साध्यव्यापकाभावलश्च बाथ्यापकतावष्छेदकरूपावच्छिब्प्रतियोगिताकाभावले, साध्यया- पक्रविकद्धोपलम्भादिति उपलम्भपदस्याभेदपरतया साध्यव्यापक - विरङ्धला दित्यः, साध्यव्यापक विहद्ल्च साध्यव्यापकतावच्छेदक- हपावच्छिलप्रतियोगिताकाभावव्यायलं, Bet चयाणसुदा- हरणं क्रमेणाह, "वयेति, शधूमवानयमिति, श्रय yaaa लभ्यमानोदे श्रः, वोग्यधमेति "योग्यः बाधितः, तथाच Waar नातुपलभ्यमामोऽयं देशः धूमवान्‌ धूमवत्ताप्रमित्यविषयलात्‌ द्रति वादिना प्रुत साध्याभावयाणयलेन साध्यविरद्धलमुन्नो यते, श्रयं देशोधूमवान्‌ निरभ्रिकलादिति परेण WAR सा्यापकाभावलेन सा्यविरङ्धलसुखनौयते, श्रयं॑देोधूमवान्‌ भलाग्रयलात्‌ इति वादिना प्रयुक् सा्यव्यापकवज्यादिविरुद्लेन साध्यविरद्धलसुन्ञो यते दययेः, खषूपासिद्धलवारणाय प्रथमहेतौ प्रमालप्रवेश, तच तदेव दोषखातिष्छुटतया तदपहाय विरद्धोन्नयनस्वातुचितला- ae, Tequaad गोलवान्‌ श्रश्ववादित्यादवेकसिन्ञपि हेतौ विदडसिञान्तः | ८६९ दति न बेविध्यम्‌, रतदज्नेऽपि साध्याभाव-वश्ाप- काभावब्या्यतवेनापि ATT देषत्वात्‌ । न YA aay तदभाववश्वादिति चयाधिकं, -खसमानाधिक- रणात्यन्ताभावाप्रतियागित्वं हि व्यापकत्वं तच्वाभेदेऽपि धूमवानयं धुमाभाववत्तयोपरूभ्यमानत्वात्‌ तदन्षया- RASA पुरुषभेदेन च जयाणसुन्नायकलं द्रष्टयं। साध्यग्याप- कविरद्धोपलम्भ इति साध्ययापकविरुद्भलेनेव साध्यविरङ्कौभरयनं कथावसरे कथकस्दायसिद्धमिल्यथेः, “म वेविष्यमिति कथावसरे कथकानां विरद्धलोश्नायकस्य न तेविध्यमिन्यथेः, “एतदन्नानेऽपिः साधयव्यापकविरद्धलस्याज्ञानेऽपि, “साध्याभावेति व्याणयपदब्ल्यासात्‌ साध्याभावयाणलेन साध्यव्यापकाभावलेनापोल्ययेः, “NTS ज्ञानस्य, (दोषलादिति कथावरे विरद्धवदो षोन्नायकतायाः सकशताग्वि- कसिद्धला दित्यः, ‘tf चयाधिकमिति wea विरुदूलोनश्नायकं चयाधिकमिल्यथेः, तत्र साध्याभाववब्ाणल-साध्यवयापकाभावलादौभां हेतो खरूपासिद्धतया तेषां तदुक्नायकलासम्मवादित्यमिमानः, ‘area, तथाच तापि साध््यापकाभावल-साथयापक- विकशद्धाभ्यामेव विर्द्धलोश्नयनसम्भव दूति भावः । ददमुपशचणं साधाभावयाणव्लापि भेदाभेद साधारणतया तेनापि ततर aga amend दति REA । नलु तथापि धूमवानयं धूमाभाववन्तवा, ज्नायमानला रित्यादाबुक्षचयेण म fgets: TATE तजास्लादिव्यत-श्राह, भूमवानयमिति, wy हेतावुपलम्भोभम- ८१२ तत्वचिन्तामणौ नुपलभ्यमात्तत्वादित्यमैकान्तिकमेव | निषेधसाधनेऽपि जिविधः प्रतियोग्यपलम्भात्‌ साध्यव्यापकाभावापल- म्भात्‌ साध्यव्यायकविरडोपलम्भात्‌ यथा निरभ्रिका- प्रमासःधारणोनिविष्टः, 'तदन्तयेति धमप्रकारकलौ किकसाचात्का- राविषयलादित्यथेः, शश्रनेकान्तिकमेवेति न तु विरहद्भमिद्यथः, परथमस्य धृमाभाववत्ताथमविषये धूमवति दितौयस चातौन्दिय धूमवति -साध्यसमानाधिकरणएलादिति भावः | -निषेधसाधनेऽपौति निषेधसाधकतया परप्रयक्ते विरुद्भखाधनेऽपोत्यथेः, ‘fafa कथावसरे शिङ्गवयेणेवानुमेयतया कथकसग््रदायसिद्धः, किं लिङ्ग- चयं तदाह, श्रतियोग्यपलम्भादिति उपलम्भपद खाभेद परतया साध्यप्रतियो गिलादित्यथेः, एवमग्रेऽपि, हेतुभेरेन ज्रयाणामुदाहरणं क्रमेण देयति, यथेति wig पूववत्‌, wagrafafa विरोध- साधकोधमे इति we: ‘faves इडेतुतावच्छेदकघरक- विररेषण्डारापि, श्रनुमितः सन्‌ क्चिदिरोधोन्नायक दति शेषः | साग्मदायिकास्तु ‘a सायमिति श्रयं faegtea: विधि- साधने विधिरूपसाथसामानाधिकर ग्रहे विधिरूपसाध्यातुमितौ वा, “जिविधः' निधा प्रमितः सन्‌ प्रतिबन्धकः, केन चये प्रमित- सदाह, 'साकाखाथयाभावेत्यादि, ara प्रकारिता पञ्चम्यथेः, प्रमित. इति रेष, गेषं waa, हेतुभेदेन चथाणमुदाहरणएं क्रमे- णार, ययेति, एकसिन्नपि हेतौ arsed पुरुषभेदेन च चयाण- FAW बोध्य, “विरुद्धोपलभः' विरद्भलपरकारकोपलम्भः, प्रति- विश्डलिद्धाकः। ` ८६१ ऽयमभ्रिमच्वात्‌ `धूमाभाकश्रन्यत्वात्‌ NATTA स्वै ard विशेषणदारापि यथा छष्णागुरुप्रभववदहिमानयं ~~~ ~~~ eet, ~---~-- } a बन्धकं इति शेषः । ‘cia चयाधिकमिति, श्र साध्याभावव्यायल- साध्यव्यापकाभावलाद्यभावेन तदन्तया प्रमितलाभावादिद्यमिमानः | अभिमानं facie समाधत्ते, 'खसमानेति, AIAG साध्या भावव्यायलद्यापि भेदाभेदसाधारणएतया तदत्तयापि प्रमितलश्य तच सम्भवः नतु धूमवानयं धूमाभाववत्तया ्नायमानवादिह्या- दिकं तत्चयाधिकसेव तत्र साध्याभावयाणयलादौनां श्रभावादित्यत- are, शभूमवानयभिति, “निपेधसाधनेऽपि' निपेधरूपसाश्यसामा- नाधिकरणग्रहेऽपि, ‘fafau तिधा sar प्रतिबन्धकः, श्रति- योग्युपलमभात्‌ साधप्रतियोगिलप्रकारकन्ानात्‌, एवमयेऽपि, धे परोनिरदै्ः, ‘wagrafafa श्रयं दूषकताप्रयोजकोधग्रः साधया- भाववयायलादिषपः, ` विग्रेषणद्वारपोति श्रतुमेय इति शेषः, श्रखोदाहरणमाद, "यथेति द्याः | तदसत्‌, षाध्याभावयाण- लादिज्ञानस्य साध्यसामानायिकरण्छग्रहप्रतिबन्धकले मानाभावात्‌ विरोध्यविषयकलात्‌ सायाशामानाधिकरण्ादिगरहापि प्रति- .बन्धकतवा विभागस्य न्युनलप्रसङ्गाच्च | grag स चायमिति श्रयं विरुद्धो हेतुः, "विधिसाधने' विधि- साधकः, “विविधः विधा ताज्तिकेविभक्रः cae, cers ।, तदसत्‌, “एतदज्ानेऽपोत्याद्भ्रिममूलासक्गतेः। | “श्रयदधेति विरोधः इति गरेषः, बाधेति बाधषङोएंः कचिधथा <ई४ तष्वचिन्तामशौ कटुकासुरभिपाण्डरधूमव्नात्‌। अयश्च बाधाश्रया- ¦ सिद-खरूपासिद्वासाधारणसङ्लौरः कथित्‌ | दूति श्रीमहङ्गेओापाध्यायविर चिते त्वचिन्तामणौ | शअरनुमानाण्यदितोयखण्डे विरुदसिद्धान्तः ॥ ०॥ शरश्ोगोरश्चलादित्यादौ, श्राश्रयासिद्धिषहलोणेः कचिद्यया काश्चन- ' मयो wien गोलादित्यादौ, खरूपासिद्धिसङ्ोणः कचिद्यथा सुरमिर्गोरश्वलादिल्यादौ, “त्रसाधारणसङ्ोणः कविद्यया नित्यः meg: श्ष्दला दित्यादाद््यिथेः। प्रचौननये सपच-विपचगामिलशटैव साधारणतया तायं नामिहितं, नव्यनये इत्तिमिति विरुद्ध तल्घाङ्ग्येमपि बोधय, बाधपदं षद्मतिपच्स्य, श्रसाधारणएपरश्चातुप- सहारिलखाणुपलचणं, साध्यायभिचरितत्े सति साध्यसामाना- धिकरण्रूपव्या्यभावासिद्धिषद्करो बाध-खरूपा सिद्यन्यतरसद्रश सर्वभेव, साध्यविगेषणासिद्धि-साधनविगरेषणा सिद्धि-सङ्करश्च न कापि, साध्यतावच्छदकविशिष्टसाध्यसामानाधिकरण्ाभावविगिष्टदेत्‌ताव- च्छदकावच्छिन्नषेतोरेव facta aa तचराप्रसिद्धलादिति ध्येयम्‌ | दति श्रौ मधुरानाथतकंवागौ प-विर चिते त्चिन्तामणिरश्य श्रतुमानाख्य-दितो वखण्डरदखे विरुद्ध सिद्धान्तर दसम्‌ | भतम ( ७१५ ) अथ सतमतिपश्पुव्वेप्षः । सत्मतिपक्त्वं॑ न समानवबलबाधितसाध्यविपय्यैय- लिङ्गत्वं, परस्पर प्रतिबन्धेनाभयेर बाधकत्वात्‌, बलश्च श्रथ सक्मतिपचपूव्वेपचर HVA | 'समानबलबोधितेति समानवबलवलषिङ्गन्ना नजन्य-तत्कालोन- तत्पुरुषौयबोधविषयसाध्यविपय्येयकलिङ्गलं(५ तत्कालोन-तत्पुरुषोच- सप्रतिपकितलमित्यथेः, बलनिष्टसमानलश्च तत्कालोन-ततपरषौय- साध्यातुमितिजनकखनिष्टवलक्नानसमानाधिकरणएसमानकालोनन्ना- नविषयत्व, खपदं लच्योतदेतुपर(\) । दूषणएणन्तरमाद, बलश्चेति, 'पच-सपदचसच्लादौ ति? पचचटृत्तिल-सपचदन्तिलादौत्यथेः, श्रादि- पदात्‌ विप्चाटन्तिलपरिग्रदः, प्रथमे wowed साध्यवन्वेन नितलं, विपदतञ्च तदभाववत्वेन नि्चितलं, दितौये सपच्तलं साध्याभाव- aaa fafgad fared साध्यवच्वेन fafyad, ufazat खड्ेत्‌- साध्याभावयेव साध्यलात्‌, शयतिरेकिणणति केवलबयतिरेकिणोत्यथेः, तच सपक्चाप्रसिद्धेरिति भावः) इदमुपलचणं श्रन्यिनि सपच- ~~~ --------~ (९) समानवबलेन मेधिः साध्यविप्ययो येन uated fay ययेति बत्मच्या रताटृश्घलाम दति | (२) लच्यीभूतलिङ्परमिति खर, Te | (२) “सप्रत्तसत््वादि' दद्र "रक्त-सपरत्तसत्वारि' इति कस्यविन्मृल- परतकस्य प्राठमनुख्य रताट्श्रपाठधारणभिद्यनुमोयते | 109 ८६१ तक्वचिन्लामगौ न सपक्षसन्वादि व्यतिरेकिणयभावात्‌ | नापि समान- arfa-uayaaan, विरषेनैकच तद्ङ्गनियमात्‌। नापि यात्ति-पक्षधम्मैतया न्नातत्वं विराधिव्याप्तिपक्ष- प्रसिष्टिस्नेऽयेकच्र हेतौ तदभावस्यावश्चकलात्‌ । “समान्याप्रीति समानसाध्याभावनिरू पितयासि-पचधश्मेताव्लमित्यथेः, समानवल- वल्लमिति गेषः, वयात्ति-पक्षधमेतयोः समानलश्च॒तत्वालोन-तत्पु- रपौयसाध्यातुमितिजनकखनिष्ठसाध्यनिरूपितयाि-पचधम्मतान्ञान- समानापिकरणए-समानकालोनज्ञानविषयल, खनिष्ठलं यापि-पच- धता विगरेषणं, खपदं लच्योश्तलिङ्गपर, ‘facta सध्य-तद्‌- भावयो विरोधेनेत्यथैः, "तद्ङ्गेति खसाध्यनिरू पितयाप्ति-पक्धग्नता- न्यतरभङ्त्यथंः, व्या प्ि-पक्धक्नेतयेति समानसाध्याभावनिरूपितया- शिविगिष्टपवधशैताज्ञान विषयलमित्यधैः, समानवलक्वमिति गरेषः। भ्ञाननिष्ठसमानलञ्च तत्कारोन-तत्यु रषौ यसाध्यः तुमितिजनकसवि- षयकसाध्यनिरूपितव्यातिविशिष्टपचधम्मताज्ञानसमानाधिकरणएसमा- नकालोनलं, fasten साध्य-तदभावयािविशिष्टपदधमेता- प्रकारकपरामशविव सव्व सत्रतिपचौ तादृश्रपरामभरेस्यापि प्राचोभमतेर श्रनुमितिजनकल्रादिति भावः । "विरोधिबयाश्िपच- धेत विशिष्टन्नानयो रिति परस्पर विरद्धयोर्याति-परधमेतयोरेका- धिकरणे wate, “अन्धैतरभमवनियमेनेति बयार्नि-पचधमे- (१) प्रा चोननये इति Ge, we | wearer TET ey: | ८१७ धम्मेताविशिषटन्नानयारन्यतरथमत्वनियमेन नित्धत्व- व्यापश्रावणत्वादिवैशि्यप्रसिद्यारोपयितुम्‌शव्यत्वात्‌ । aA भमलनियमेनेत्यथेः, एतचाप्रसिद्यत्यच शतुः, .“नित्यव- anata व्याप्तः यातिः, श्रावएलपदं श्रब्दध्मलपर, नित्यवयातनि- शरब्दधर्मत्वे गिष्याप्रसिद्यत्यथेः, श्रारोपयितुमिति साधाभावयाश्नि- विशरिष्टपचधर्म॑ताया श्रारोपयितुमित्यथंः। तथाच श्रब्दोऽनिल्यः कतकलात्‌ ग्ब्दोनित्यः आवणएलादित्यादौ शरावणएलादिना anfa- पिते छृतकलादौ लच्षणएस्यासम्भवः, नित्वलादिरूपसाध्याभावयाभि- पचचौग्रतश्ब्दादिधमेलयोरेकाधिकरण्टत्तिलाभावात्‌ निव्यलादि- रूपसाध्याभावनिरूपितव्यािविणिष्ट-पोखतब्दादिधमेाप्रसिद्या तश्ज्ञानसखासम्भवादिति भावः। “साष्ययाप्तखेति ा्याभावरूपसाध्य- qa, “AAAI साध्याभावरूपसाध्व्याप्यता, तथाच यच पे साध्यमथाधितं तत्र कचित्‌ साध्याभावयाे परचध्मता- रापः, कवच Tae साध्याभावव्याप्यतारोपः, एवं यत्र प साध्यं बाधितं तच कचित्‌ साध्यवयापे पचधम्मेतारोपः, कचिच्च TINY साध्यव्याप्यतारोप TI! इत्थञ्च समानन्नानोयसाध्या- AAAS TIAA निरूपितविषयतावच्च ATTA ATTA निष्टसाध्याभावव्यायतानिरूपितविषयतावत्वश्च समानवबलवच्व, न्ान्‌- निष्टसमानलमपि इयं साध्यदाणटत्तिपचधष्मं ता निरूपितखनिष्ठ- विषयताप्रतियोगिन्नानसमानाधिकरणसमानकालोनतं, पचध ८१८ तत्वचिन्तामणौ न च साध्यव्याप्तस्य पश्षधम्मेता UY वा साध्य- | व्याप्यतिष्येति वाच्यम्‌। रक्च तद्भयाभावादिश्िष्ट- पकक er = णन रि टृन्तिसाध्यव्याणता निरूपितखनिष्टविषयताप्रतियोगिन्ञानसमानाधि- करणएसमानकालोनलश्च, खपदं लच्योगश्रतलिङ्गपर, एकविणष्टे- ऽपरपरिश्चमितिन्यायेन साध्य-तदभावव्यात्नि-पचधम्मेतो भयावगारहि- लिङ्कविेव्यकपरामीवेव aa सत्मतिपचौ तादृ्परामगेस्यापि प्राचतोनमतेऽलुमितिजनकलादिति भावः। “एकचेति एकस्िन्‌ पक साध्यव्याय-साध्याभाकव्याणयोरुभयोरभावा दि त्यथः, VASA AAA डतः, ‘fafreenfegr कचित्‌ साध्याभादव्यातनिविशिष्टपक्धमे- ae afte साध्या िविगिष्टपचधेलस्याप्रसिद्या, नदे शिष्या- रोपेति यच साध्याभावयायलविशिष्टपचधश्चेलमप्रसिद्धं तच ae frqe यच च साध्ययाश्षिविशिष्टपचधशमैलमप्रसिद्धं तच तदेभिच्च- स्यारोपासम्भवादित्यथेः। यद्यपि साध्याभावव्यातनिविशिष्टपचधवला- देरपसिद्या तज्च्नानासम्भवेऽपि साध्याभाववापादौ पकच्धम्ेतारोपस् पचधश्ं साध्याभावय्ाप्यलाद्यारोपस्य च सम्भवादिदमयुक्र, तथापि यथोक्तं AAAS समानबणवचचद्रयश्च समुदितं न aria eater WARS परस्परमव्याप्तमतः प्रागुक्तमेव BATE fats तचचप्रसिद्या न सम्भवतोति निगृढामिप्रायः | श्रय समानन्नानोय- पचतावच्डेदकावच्छिन्नपचविषयतानिरूपितसाध्याभावव्याणलावच्छि- स्विषयतावल्वं समानबलवनच्व, समानलश्च पचतावश्छेदकावच्छिल- पलविषयत निरूपितसाध्ययायलावच्छिन्नखनिष्टविषयताप्रतियोगि- ६ सप्मतिपक्पव्वयत्तः । ८१९ खाप्रसिद्धा तदेश प्रारोपासम्भवात्‌। ना्निा- रितविशेषेण बेधितसाध्यविपथयकत्वम्‌. उभथार- बोधकत्वात्‌ विशेषश्च न व्यात्तिभङ्गगभङ्गरूपः एकव ART AAA | ज्ञानसमानाधिकरणए-समानकालोनलं, पचतावच्छेद कावच्डिन्नवश्च asa तेन कचित्‌ पदतावच्छेदक विशिष्टपक्षादेरप्रसिद्धावपि न चतिः, पचविगेष्यकसाध्य-तदभाववयायवन्तापरामभौ साध्य-तद- भावव्यायविगेग्यक-पचप्रकारकपरामी 'वा सत्रतिपक्ौ तादृश परामशेयोरेव साध्य-तद्भावानुमितिजनकलादिति चेत्‌ तथापि “परस्परविरोधेनोभयोरेवाबोधकलादि ति प्रागृक्तदोषसख दुरुदररलात्‌ रत्नकोषकारमतस्य चाग्रे निरसनोयलादिति fami) श्रनि रितविगरेषेएेति श्रनिद्धौरितविगरषकेनेत्यथेः, वेगिष्यं eater, श्रन्वयञ्ास्य बोधितसाध्यविपय्येयकेत्यच, तथात्तानिद्धारित विगेषक- परामगेविशिष्टबोधितसाध्यविपय्येयकलिङ्गलं सत्रतिपर्चितलमित्यर्धः, श्रनिर्दारितविगेषकलश्च अग्टहोतसाध्याणाभाववदिगेव्यताकवं serene दरति यावत्‌ । दूषणणन्तरमाह, "विगेषसेति, , 'व्यातिभङ्गाभङ्गरूपः' वयातिभङ्गाभङ्गवरूपः साध्ययाणाभाववद्िशेय- ताकलकूप दति यावत्‌, WME’ साष्ययाणलरूपेण, भङ्गः" mara: यत्र तत्‌ या्िभङ्गः साध्वयायवावच्छिन्नप्रतियोगिताका- भाववदिति यावत्‌, तसय ॒विगेखतासम्बन्धेन ‘sug’ सत्वं aah ८७० तक्वचिग्तामणौ इति ओरौमद्ङ्केशा पाध्यायविरचिते .त्चचिन्तामणो अनुमानाखय-दितौयखण्डे सत्‌प्रतिपश्षपृववेपक्ः | त्पत्तेः, TR? TRA साभ्यथाय-साध्याभावव्याथयोरन्यतरस्ठेति यावत्‌, भङ्गनियमात्‌' परे भङ्गनियमात्‌, तथाच साध्ययायाभाव- वद्िगेथकल-साध्याभाववयाणाभाववदिग्रेयकलान्यतरलरूपेण तदव- धारणं स्वनेवासौति भावः| दूति श्रौमथरानाथतकंवागो गर-विरचिते त्तचिन्तामणिरखे श्रतुमानास्यद्वितौयखण्डरदसे सत्‌प्रतिपचपूष्वेपचरदखम्‌ | अध सतप्रतिपेष्ठसिद्ान्तः। उच्यते | साथ्यविरेधयुपसापनसमग्रसमानवलाप- ~~~" ~~ श्रय सत्मतिपचसिद्धान्तररसयम्‌ | यद्यपि 'व्याभाववयाणवान्‌ we: सप्मतिपक्षः येन केनदित्‌ ` सम्बन्धेन तदान हेतुः सत्मतिपकचितः, तथापि तन्न सत्रतिपचितव- व्यवहारो पयिकं साध्यवल्यपि पचे साध्य-तदभाववयाणवत्तापरामग्रयोः सम्बलनद शायां सत्मतिपकव्यवहारात्‌ साध्याभाववत्यपि w साध- तदभावब्यायवत्तापरामग्ेयोः श्रसम्बलनद शायां तादृ्रपरामगेयो- रेकवाप्रामागरहदग्रायां वा सप्रतिपकितलयवदहाराभावाचेत्यतो व्यवहारो पयिकं लक्षणमाह, साध्यविरोधोति शाध्यविरोधौः साध्याभावः, ae तदनुमितिजननखरूपयोग्या या समाना" समानकालोना, बलोपख्ितिः' बलवतो उपस्थितिः, तया ‘ofaeg: विशिष्टः, यः "काय्येलिङ्गः" साध्यातुमितिरूपका््यैजनन- समथेः साध्ययाणवन्तापरामगेः, तदि शिष्टलमित्यथैः, बहो दिममा- साश्रयणदेशिष्चलाभः, "याति-पचचध््नंते" दति साध्याभाववया्िसम्ब- सिल-पचसम्बन्पिवे दत्यथेः, साध्याभावया्धिसम्नम्िलं साध्याभाव- व्यायलावच्डिन्नविषयता निरूपितपकच्ताव च्छेद कावच्छिकपच विषयत, परचसम्बन्थिलश्च पक्ततावच्छेदकावच्छिन्नविषयतानिरूपितसाध्याभाव-" (१) समूदहालम्बनद्रायामिति qe | ८९९ वत््वचिन्तामणौ यव्या प्रतिरुहकायेलिङ्गत्वं ae, बलश्च व्यापति-पकष- व्याणलायच्छिम्नविषयलं, श्रनयो विनिगमनाविरहेण वैकल्तिकसुपा- दाने, FT साध्याभादवयाणवत्तापरामगेनिषटाप्रामा्ग्रहस्वे सत्रति- परितद्दहाराभावात्‌ तदारणाय खषूपयोग्यान्तमुप्यितिविगेषणए, एवं साध्ययाणवत्तापरामशेनिष्ठप्रामाण्यदसत्वेऽपि सतातिपदित- व्यवाराभावान्तदारणय समर्थान्तं परामेविशेषणए, श्रप्रामाण्छ- ज्ञानाक्रापरामगरेञच नानुमितिजननखरूपयोग्यः श्रगटहोताप्रामाण- ARIAT कारणएलात्‌, गहोताप्रामाणकपरामपरस्यापि किग- षणन्ञानादि विधया श्रुर्मितिजननखरूपयोग्यतया श्रखदोताप्रामा- एकनिरक्रबलवद्‌ पख्ितिलेन खरूपयोग्यतालाभाय बलक्लसुपयि- तिविगरेषणं, उपस्थितिलमपि न farted ययोक्तखरूपयोग्धतायाः RATA” प्ययाणवत्तापरामगरे विगि्टवश्च विलचणएविषय- arama” विवचितं तेन साध्यादौ नातिप्रसङ्ग दति Gai नच तथापि पचतावच्छेदकसामानाधिकरण्णेन साध्य-तदभावयाणवन्ता- qa: सम्बलनद श्रायामपि सत्रतिपचितयवदहाराप्निदर्वारा दति वाच्यं | पचतावच्छेदकावच्छेदेनानुमित्यनुत्यत््या तच्ापि स्र तिपचितयवहारखेष्टलादिति भावः | श्र यद्यणप्रामाणन्नानं एक्‌ (९) अहोताप्रामाणटकपरामग्रेवरू्पखरूपयेोग्यवख इच्छा दावभावा- fea: | (२) खनिरूपितपच्चतावच्छेदका वच्छित्रविशेष्यतानिरूपितदेतुतावच्छेद- कादच्छित्रप्रकारतासम्बन्धेने वधेः | सत्रतिपक्तसिद्धान्तः। ८७९ ध्येते | विरोधितरोधकान्यगमकतौपयिकरूपसम्पत्ति- प्रतिबन्धं a तु परामरैनिष्टकारणतायां तदवच्छेदकं तदा श्रप्रा- मा्न्नानाखन्दितिपरामगेस्यानुभितिजननखरूपयोग्यलाद्मवहारा- तिप्रसक्गोदुव्वारः । fay यद्यप्रामाण्यन्नानानाक्रान्तसाध्य-तदभावोभयव्याणवन्तापरा- मग्रेसचेऽपि साध्याभावाभावलादिरूपेणेकच बाधावतारेण न सत्रति- परितव्यवदहारः तदातिप्रसङ्गो दुर्वार TATA] लचणन्तरमार, नविरोधिबोधकान्येति साध्याभावासुमितिविरोधो यो बोधः श्रप्रा- माण्छग्रहादिसत्मवहितान्यलविणटे्यधेः; एतच्च गमकतौपयिक- रूपविगेषणं, विरोधिता च साध्ययाणवन्तापरामरेनिष्टविरोधिता- तिरिका ग्राह्या तेन नासम्मवः, "गमकतौ पयिक्ररूपसम्यन्तिमत्तयेति ३ शिष्यं ठतोयाधेः, “ज्ञायमानेनेति भावसाधनं वन्नमानलमाच्र शत aa, तथाच गमकतौपयिकरूपविशिष्टखसमानकालोनज्ञानेन प्रतिरुद्धः" विशिष्टः यः कायैः यः साध्यानुमितिकरणे खरपयोग्यः SUNTAN, करणे शक्तः काय्यै दति ara’) गमकतौ पयिकरूपञ्च पचतावच्छेदकावच्छिन्नपक्विषयता - निूपितसाध्याभावग्यायलावच्छिन्नविषयिलः, साध्यानुमितिखरूप- योग्यवश्च॒साध्यानुभितिविरधिबोधाषमवहितलं, विरोधिता च (१) खच (कार्यपदेन कारणतालाभाक्च' cafe: पाठः; ग-चिहितः पुस्तके aud इति | 110 ८७४ तेश्वचिन्तामणै - aH जायमानेन प्रतिरश्डकायेतं वो ae, खाध्याभावयाणवन्तापरामधनिष्टविरो MEET ` रह्मा तेन AANA | न देवं साध्य-तदभावव्यायवत्तापरामगेयोरेकनच प्रामाण्छ- ` निखये sara च तदिरद्ेऽपि सत्रतिपकयवहारापत्निः विरोधि- बोधाषमवदहितलस्येव प्रामाणग्रहाखमवहितलस्यापि निवे साध्य- तदभावव्याणवत्तापरामध्रेयो रुभयचेव प्रामा्ग्रददशायामपि स्र तिपकितियवहशारानुपपत्तिरिति वाच्यं। तादृश्परामप्ेयोरुभयच् प्रामाण्य दव एकच प्रामाण्ये Bata च तदग्रहेऽपि सप्रति- परितयवहारस्े्टवात्‌ ।. श्रयेवं “समानवबलौ fe सत्रतिपक्तौ न तु रौनबलाधिकबलो(\) । न हि भवति ate: सद्रतिपचो इरिणएश्रावकसय ॥ दति सत्रतिपक्षद्यलोयटोकाकारग्न्थविरोधः. AG? स्गादनापरनामा चुदरवयाप्रविगरेषः, तथाच AAT प्निरिति चेत्‌, न, प्रामाश्छग्रहस्य बलवाभावात्‌ सत्यग्टदोताप्रा- माण्कविरोधिपरामं गरोतप्रामाण्कादपि तद्भाणवत्तापराम- प्रादतुमिन्यतुत्पादात्‌ परन्तु श्रप्रामाणगरहाभाव एव बलं एकत्रा- प्रामाखग्रहे यत्र न age तस्ादनुमिल्युत्पादात्‌ । न चेवं साथ- तदभावव्यायवन्तापरामग्रेयोरुभयनरेवाप्रामाणग्हे सत्मतिपचता न ख्यात्‌ श्रप्रामाण्छयहाभादस्य बलतया बलवल्लाभावात्‌ दति वाच्यं । इष्टूवादिति aa (९) म quawineenfafe we | (a) ठोक्ाविरोध इति qe | सत्ति पररविजन्तः | ) ष्यापनाया यापि-पक्षधम्पेत्वमुभयवादिसिदं वारिता तदभावानुपन्धासात्‌, दितौयस्य तु तष्वमन्धतरासिङ- मिति प्रथमेन दितौयं बाधितमिति. खाधातुमान- एवायं दाष इत्येके। तन्न। एकदा निरन्तरथेवाभये- विवादातिरिक्रखल एव सत्रतिपचलं सम्भवति, न तु विवादश्यल- ति केचिद्वदन्ति तन्प्तमुपन्यस्य दूषयति, शखापनाया इति, err? wera, “उभयवादि सिद्धं उभयवादि सिद्रलेन fated, मधयस्थलेति गेषः। वादिना, प्रतिखापनावादिना, तद~ भावानुपन्यासादिति afraid सप्रतिपचोप- ` न्यासादित्ययेः। ‘fades त्‌" प्रतिखापनासाधनख त्‌, श्रन्य- तरासिद्धमिति श्थापनावाद्यलुमतलेनानिशितमित्ययः | तेन तन तद्भावं विहाय दूषणन्तरातुपन्यासादिति भावः। श्रयमेनः प्रथमसाधने व्यापि-पचध्ेतयोरुभयवादिसिद्धवनिश्चयेन खापना- साधने व्ाञ्नि-पचधषेतयोरुभयवादि सिद्धवनिश्चयेनेति यावत्‌, ‘Rate प्रतिखापनासाधं, बाधितं याभि-पकचधश्नेतान्यतरा- भाववत्तया निचितं, “खार्थानुमान एवः विवादा तिरिक्रखल एव, श्रयं दोषः, सक्मतिपचदूपो दोषः, सम्भवतोति to: | "निरन्तर- योरिति सप्तमो, क्रमिकचणदयोरित्यथैः, व्याप्नि-पचधम्नेतयेति साध्य-तदभावनिरूपितयाश्ति-पक्षधमतयेत्यथेः । !निरन्तयोवति-. (९) सद्रतिपक्तः सम्मवतौति ख०, ग° | ८७६ धषषचिन्तामशौ दयाप्ति-पकषधम्मेतया त्रातयोः प्रतिपषत्वात्‌ य॒गपदु- पर्थितेश्च कारणवशेन खपरसाधारणत्वात्‌ | श्रथ BAe” व्यापि-पक्षधम्पेता- भङ्गरकंचावण्यक इति स ण दाषः। नच पचस्त॒ aang सिद्धादिष्त्ते बोध्यः, weet दितोय- परामर्भेत्पादसमये पूर््णतुमितिजनने बाधकाभावेन नेरन्तर्या- waa, श्यगपदिति, क्रमेण वेति शेषः, "कारणवगरेन' सामगरो- वशेन, ‘arta विवादखल-तद तिरिक्रस्थलसाधारएलादित्ययंः। न चोक्गरौत्या विवादखले द्वितौयेतौ व्ापति-पचधमतान्यतरा- भावनिख्चयरूपस्य प्रतिबन्धकस्य सनात्‌ सामथ्येव न सम्मवतोति are) श्वैव afaya मानाभावात्‌ । न च खापनाहेतौ याि- पच्धश्रेतयोरुभयवादिसिद्लनिथयस्य स्वात्‌ aay दितौयेतौ तन्निश्चय saa दति वाद्यं । एकनिष्टयात्ति-पच्चधमरेतयोर्‌- भयवादि षिद्धलनिशयस्याहत्यापरच?) तदन्यतराभावनिथायकला- भावात्‌ तन्निश्चयख्यापि साब्वैचिकवे, प्रमाणाभावाच्च | न च तद- भावानुपन्यासादेव सब्बे तज्निखयय्यावेश्वकलमिति are) श्रपरति- षेधमाजखयभ्युपगमासाधकलात्‌ | न हि saa: स्वे एव दोषाः (२) ब्तनोऽद्याकतनेति क० | (a) हेतावपरवेति we | (द) तदन्यतराभादानिश्वायकतादिति wo, Te | सव्मतिपकसिडान्तः। ८9 § तयाविराधमभङ्गऽ्यपपक्तेनं व्ा्यादिभङ्गनियम. शति वाच्यम्‌ । अअविरेाषेऽप्यनुमित्यवियधात्‌ ` विशेषे तु व्याघ्यादिभङ्गनियमादिति चेत्‌, a, प्रतिर्ड- तवन्नानानन्तरं व्याघ्यादिभङ्गन्नानमित्युपजौव्यत्वेन समुद्धावयाः, श्राधिक्यप्रसङ्गादिति भावः। श्रद्यात्मकलादिति साध्य-तदभावोभयानाश्रयला दित्यथेः, व्या्नि-पक्धक्षेताभङ्गः' तद- WARIS, “एकच' स्थापनाहेतौ, “ख एव दोष दति, एतच्च वयाि-पचधमौलाभावन्नानस् साचादनुमितिप्रतिबन्कलमभ्युेत्य, (तयोः साध्य-तदभावयोः, ‘fatruagify विरोधिलाग्रददशा- यामपि, उपपत्ते साध्याभावव्याणवन्ता निश्चयस्य सम्भवात्‌, न व्ाघ्यादिभङ्गनियमः' न याघ्यादिभङ्गग्रहनियमः, श्रविरोधे' विरो- यिलाग्रहे, श्रनुमित्यविरोधादिति, साध्य-तदभाधयो विरोधिवन्नानं विना साध्याभावव्यायवन्ताज्ञानं न प्रतिबन्धकमित्यभिमानः। mae ,वरोधिवयदे, व्याघ्यादिभक्गति तद्रहेत्यधेः । भ्रतिरद्ध- ह नानन्तरमिति साध्य-तदभावव्याणवत्तापरामग्रानन्तरभित्यधेः, व्यमिचारवत्‌' तजन्ञानवत्‌ J न चोपजोयलेऽपि न साचात्रति- बन्धकमिति वाच्यं । तथा खति याघ्यभावन्नानोत्त्निकाले श्रलु- ' मित्यापत्तेः afearayaary व्भभावव्यायवच दति परामर्रात्‌ ॥ (१) स्धापनाहेतौ इ्नन्तरं प्रतिखापनायां वा इयधिकः पाठ, ख fafsagea वत्तते | ser पत्चचिन्तामयो व्रभिचारवदस्यापि saat! ननु साध्य-तद- भाषयारिव तद्मा्यत्वेनावधारितयाविंरधारेकव ब निश्चयः किन्तु संशयः, निरये वान्यतरव्याति- संशय इति व्याप्यत्वासिदिरिति चेत्‌, न, उभयोर साध्याभाव साध्ययोयुगपदनुमिल्यापततश्चेति भावः। 'साध्य-तद्भाव- यो रिवेति न faga’ इत्यत्र दृष्टान्तः, "विरोधात्‌" परस्यराभाव- व्ायवलात्‌ । ननु साध्ययाण-तदभावयाथयोवेस्तगत्या परस्परा- भावाणलकूपविरोधसेऽपि तत््क्ारेण क्नानाभावादेकच्र निश्चयो न विरुध्यत द्रत्यखरसादा₹, (निणेये वेति, तदनन्तरमिति शषः, “श्रन्यतरेति swe, ‘arate याणतनिश्याभावः, तथाच कारणभावारैवानुमित्यतुत्पादसमवान्नासौ प्रतिबन्धक- दति भावः। पूवं याघ्यभावक्ञानेनान्यथासिद्भेनिराकरणेऽपि व्यारिनिख्चयाभावेनान्ययासिद्धेरनिराकरणन्न wae । वखभयोः' साथ्ययाय-तदभावव्या्योः, ‘waaay उभयचर afi सशयः, “we भिन्नलादिति we 'एथकूप्रतिबन्कलादित्यथेः | नन्वसोपजोयलेऽपि एयकूप्रतिबन्धकले किं मानमित्यत- श्राह, 'दूषकलावोजन्मिति साचात्मतिबन्धकताकल्यकन्बिय्ः, “विरोधिसामयोप्रतिबन्धेनः विरोधिनिणेवासाधारणएकारणएविरो- धिपरामशेविशिष्टेन परामर्ान्तरेण, “निणंयाजनकलं' श्रतुभव- fag. निणंयाजननं श्रतुभवसिद्धोऽहुमित्यतुत्याद इति यावत्‌, सत्वतिपश्षतिडान्तः | cee क॒ नि्चयानत्तरमन्धतरव्याप्िसंशयदयुपजौ धत्वे नास्य भिन्नत्वात्‌ दृषकतावौजन्तु समवलविरोधि- सामग्रौप्रतिबन्धेन निरंयाजनकंत्व, न तु व्याति पक्षधम्भेताविरह wa सदतारपि सत्मतिपक्षत्वात्‌, एकच व्यातिभङ्गक्नानदारा वास्य TTA, चष्ुरा- ea नानुमानेन प्रतिरोधः तदुपस्ितावपि फल- ames याश्निमिश्चथरूपतया यारिनिशयाभावेनान्य- urfaganatfefa भावः। ननु विरोधिपरामरन ज्ञायमानो वया्नि-पचधम्नेताविरह एव डतुनिष्टतया तजानुमित्यसुत्पाद्‌- प्रयोजक दत्यत-श्राद, न विति नतु विरोधिपरामर॑न न्नाय- area: पचधश्मेताषिरह एवेत्यथेः, तजानुभिन्यनुत्पादप्रयोजक- दूति im, खरूपष्चा ति -पचधकेता विरद्याटुमित्यरुत्यदपरयोभ- कले क्षायव्याणापचघश्नेलिङ्गद्चाघ्यादिभमेणतुमितिनं ख्यात्‌ श्रत भ्नायमानान्तं विरहविग्षणं, सप्रतिपच्चलादिति विरोधिपरा- मगरेसत्वद प्रायामतुमित्यजनकलादिल्यथेः, “wy परामन्तर- विषये हेतौ, “ae विरोधिपरामगरख, ‘gene? afar कलं. वाकारोऽनास्थायां परसुखनिरौककलेन हेलाभासलायोगात्‌ arama साचादगनुभितिप्रतिबन्धकते मानाभावाच्ेति ध्येयम्‌ । ननु विरोधिपराम यदि विपरौतनिणंयविरोधौ कथं afe विगरषदधरेने सत्यपि दोषवराचचुरादिना पोतवादिभम-' CAT, “चुरादेखेति, “Ta, नानुमानेन न faite “cs 'वक््चिन्तामणौ maa तस्याधिकवलत्वात्‌ । नत्वेवं वादिवाश्य- aida, श्रतिरोधं” कायप्रतिबन्धः, 'तदुपखितावपि तद्सत्वेऽपि, "फलद भेनेनः चचुरादेः फलद ेनेन, “AW Wie: फलस, शद्रधिकबललादिति विगेषदधेनाप्रतिबध्यलात्‌, एतच्च प्रत्या - तिरिकषक्चानमेव तदभावव्याणवक्तानिरयस्य प्रतिबध्यमिति जर- न्तरमतानुषारेए । यद्रा भ्रतिरोधः' दोषाधौनकायप्रतिरोधः, तदुपद्ितावपि' सद्वेऽपि, ‘waaay दोषवग्रा्चुरादेः दनेन, ‘aw’ दोषवग्रादचचुरादेः फलय, श्रधिकबललात्‌ विगरेषदरेनेनाप्रतिबध्यलात्‌, तथाच दोषविशेषाजन्यज्ञा नमेव विशरेषद्‌ भेनस्य प्रतिबध्यमिति भावः। यदा नतु विरोधिपराम्ा यदि विपरौतनिणेयविरोधौ कथन्ति श्रालुमानिकविगेषदशरेन स्यपि चचरादिना लौ किकोऽनुभव इत्यत श्रादः AISA lal नानुमानेन' नानुमानिकविगेषदगेनेन, भरतिरोध लो किकानु- भवाद्मकका प्रतिबन्धः, 'तदुपलितावपि' तत्सलेऽपि, “weg लौिकालुभवात्मकस् तत्‌फलष्य Tila, TS’ ATT TG, etary? श्रातुमानिकविग्रेषदग्रनाग्रतिब्यलात्‌, तथाच लौ किकसन्निकर्षाजन्यज्ञानमेवानुमित्यादिरूपविगेषदश्नख प्रति- बधय, लौ किवासन्निकषेजन्यन्नानन्ु aaa frame किकविगेष- gina प्रतिबध्यमिति भावः । “aafeia, एवं विरोधिः परामगरौ धदि विपरौतनिश्चयविरोधो तदा, “aera सव्रतिपरसिडान्तः। खद्‌ माषस्य प्रतिराधकत्वेनानुमानमाचेष्छेद्‌ः । नश विरोधिवाद्छस्य न्यूनवलत्वे लक्ष णयागः समबलत्व — वादिनोः प्रतिन्नावाक्यमाचन्नानख, 'माजपदं साकल्ायेकं, ्रति- रोधकलेन' ख-खसाध्यविपरोतज्ञानप्रतिवन्धकलवेभ, “श्रनुमानमाचो - च्छेद दति विवादस्थले खापनासाध्य-प्रति्ापनासाध्ययोरुभयो- रेवालुमिन्युष्छेद इत्यधेः, विरोधिपरामभेनिषठप्रतिबन्धकतावष्डेद- कंस्य विरो धिनिणेयसामयो लस्य विरोधिविषयक शाब्द निणेयज्रनके प्रतिश्षावाक्यन्नानेऽपि स्वादिति भावः।, aq विवादस्यले वादिनोः प्रतिन्ञावाक्यज्ञानात्‌ छापनाषाध्य- प्रतिखापनासाध्ययो रभयोरेवानुमित्युच्छेदः कुत्ापाद्यते किं यज VMAs सखसाधयगराब्दधोजनकसकलकारणएसम- वहितं प्रतिस्थापनाप्रतिन्नावाक्यन्नानञ्च न तत्संमवहितं aq, किं वा इयमेव थच खसाधयगराब्दधोजनकसकलकारणसमवहितं तज, श्रथवा यत्र खापनाप्रतिन्नावाक्छश्चानं न खसधयग्ान्दधोजनकसकल- कारणसमवदहितं, प्रतिखापनप्रतिन्नावाक्यन्ञानश्च तत्समवहितं a, नाद्य द्याह, “विरोधिवाक्यस्येति प्रतिखापनाप्रतिन्नावाक्यन्ञानस्ये- व्यचेः, ` न्यूनवलले' खसध्यशराब्दधोजनकसकलकारणासमवहितते, eau विरो धिनिश्चयसामयौो लस्य प्रतिबन्धकतावच्छेदक- स्यायोगः | न दितौय ware, ‘area दति स्थापनाप्रतिन्ना- वाक्यन्नान-प्रतिष्यापनाप्रतिन्ञावाक्यन्नानयोरभयोरेव `खसाध्यशा- 111 ~ | तक्वचिन्तामशो हि -ात्ति-पक्तधमते बलमिति । प्रत्यकषादेलिङ्भावे- न्नैवानुमानप्रतिराधः कथायां तदुपन्यासानदत्वात्‌ | यत्त॒ विराधिव्याप्यदयस्यास्ाधारण्त्वात्‌ सश्य- जनकां टृषकतावीजमिति। तन्न । एकेकं हि सतप्रति- पठं न तु विशिष्टं रकैवश्च न संशायकमित्यतुमिति- बा दूति वाध्याभावव्या्लावच्छिलञविषयतानिरूपितपचतावच्छेदकाव- च्छिन्रविषयताव्ल-पक्तावच्छेदकावच्छिन्नविषयतानिरूपितसाध्या- - भावव्यायलावच्छिलविषद्मतावत् tae, तथाच तादृश्रविषयता- रलिनिश्चयतेनेव विरोधिपरामभेखख प्रतिबन्धकलं न तु साथः विरोधिनिश्चयसामगोलेनेति भावः। ननु कथं ति विपरीतपरमा, फलकं चचरादि प्रतिबन्धकतया कथायामुपन्यद्यत इत्यते श्रा ्र्यचादेरिति चचरादे रित्य, “लिङ्गभावेनेव' लिङ्गता क्नानेनेदं साध्याभावनिरूपितयार्गि-पचधमेताज्नानेनेबेति यावत्‌, "एवकाराते खरूपसचचरा AUT, FA तुः कथायामिति खरूपसच।१ रादि विरोधे vate: | i 'विसोधिब्याणद्यस्येति भिलितस्येति शेषः, श्रसाधारणएवात्‌' खपचच-विपचव्याट्त्तलात्‌, दूषकतावोजमिति सत्रतिपचख्यलेऽनु- मिह्यनुत्यादषोजमित्यथेः, संश्रयसामग्या निखयप्रतिबन्धकलादिति भावः | 'वप्रतिपक्षमिति प्रतिबन्धकमित्यथेः, न तु विशिष्टमिति न तु fated हेतुदयमित्यथैः, “एकैकेति, श्रवाधारणलाभावाः सम्मतिपक्तसिडन्तः | wey इयस्य प्रामाण्यग्राहकाप्रहत्तिदषकतावौजमिल्यन्ये, तन्न, परस्यरप्रतिषन्धेनानुमितेरेवानुत्यततः रलक्षाषकारसतु सत्रतिपक्षाभ्यां प्रत्येकं खसाध्यासु- मितिः संशयरूपा जन्यते विरुहधभयन्ानसामग्यः Se, ean. गदति भावः । ग्रामाण्ग्रादकाप्रटत्तिरिति TAT aT ETH faa) ‘garnts? anfrewe दोषयवहार विषयताषोजं | “परस्परेति, विरोधिग्याणवन्तानिशवयस्यानुमित्यप्रतिबयक्रते तददि- ware हेलाभाषलायोगादिति भावः| नतु afefregtg मरति तदभावनिश्चय तदभावविगिष्टवद्धि प्रति घ तदलनिशयस्य काय्येसदभावेन प्रतिवन्धकलारैकद्‌ा कथं सव्य-तदभावयोरतुमितिः(° इत्यत उक्तं mae । नतु dw are प्रत्यचववथाणतया विरद्धोभयकोरिकप्रतयन्नजनकसामग्रेव sy- यजनिका श्रतुमितिसामयो तु न तथेति कथं dna car श्राह, ‘facet ‘faegivant fear एवेत्यधेः, विररेथतावच्छेदकादच्छेदेन तत्तदिरद्धान्यतरको टिषिषयक-समान- विगरेयतावष्डेदककतन्तदिरद्भौभयको यिकज्ञानमेव drt न तु ~ तादु शप्र्यचमेव, श्रत एव विपरतिपत्तिवाक्याद्पि श्राब्दसं्रथ एति ~न (१) प्रामाखग्राहकानुत्यत्तिरि यथ इति क ° | (२) तथाच विरोधिनिखयाभादस्य काययक्षालरत्तिरेन aes साध्य-तदभावानुमितिप्राक्‌न्तणे विरोधिनिखयाभावस्य aga काकले तदसत््वान्नानुमितिसम्भव इति ata: | ८८ वक्वचिन्तामणौ सं शग्॒जनकत्वात्‌ संशयद्वारा WI FAA | न च संशयङूपा नानुमितिः बाधस्येव विरध्युपल्यितेरनु- मितिसामग्रौविधटकत्वेनावधारणात्‌ wat बाधे- भावः। नुनु सतप्रतिपख्यलेऽयतुमिन्यत्पादे तज कथं दोषयवदहार्‌^।0 TUAW, भव्रयदवारेति संश्यजनकलेन निणेयविरोधितदेमति at,” ae समति, ‘grad दषव्यवहार विषयलं | न चेवं पघतावच्डेदकसामानाधिकरणेन साध्य-साध्याभाववयायवत्ता- परामगेषूपयोः सप्रतिपचयोः दोषथवहारो न स्यात्‌ पचतावच्छे- दकावच्छदनादुमितिं प्रति पचतावच्छेदकावच्छेदेन हेतुमत्तापरा- aia हेतुतया तयोः संग्रयजनकल्वासम्भवात्‌ विरेयतावष्डेदका- वच्छेदेनान्यतरको टिविषयकन्ञानखयेव संश्रयलादिति वाच्यं। येन सम्बन्धेन इडेतोर्या्यता होता तेनेव waala डेतुमत्तापरामभर- स्यानुमितिदेतुतानियमात्‌ परतावच्छेदकसामानाधिकरण्छेनातुमि- तिभिव तदवच्छेदेनानुमितिं प्रत्यपि परचतावच्छेशकसामानाधिक- COA हेतुमत्तापरा गरे एव हेतुः यत्र च पचतावच्छेद कावच्छंदेना- लुमि्युत्यत्तिप्रतिबन्धकबाधादेरनावतारः aa नियमतोऽतुमितेवि- | विधविषयलमिष्टमेव इत्यभिप्रायात्‌। ‘areeafa साध्याभावनि- खयरेवेत्यथेः, 'विरोध्युपखितेरिति साध्याभावयाणवच्वोपितेरि- व्यथे, श्रतुमितिसामयोषिघटकवेन' श्रतुमित्यतुत्पादप्रयोजकलेने- त्यै, ‘sata तदुपसितेरहमित्यतुत्पादाप्रयोजकते car, (१) संशयनकेनेव्यथे दति we, T° | ee te ee ~~ ~~ सत्पति प्रत्षसिद्धान्तः | <८८ॐ ऽष्यतुमि्याप्तेरिति वाच्यम्‌ । श्रधिकवलतया ब्रेन प्रतिबन्धात्‌ तुल्यबलत्वादनुमितिः स्यादेव, सामग्रौ- स्वात्‌ | साध्याभावबाधस्य च AY. प्रतिबन्धकत्वं A तु तदधकंस्य चक्षरादेः । प्रसेकं निर्ण यकत्वेनावधा- रितात्‌ कथं संशय इति चेत्‌, न, प्रत्येका च्नानसुत्य- दयमानमथौत्‌ संश्थेा न तु प्रत्येकं संशयजनकत्वसिति aah fa, साध्यविरोधिविषयक निखयलेनेव बाधस्यानुमितिप्रति- बन्धकात्‌ साध्याभावव्याणवत्नोपस्ितेरन्‌मित्यनुत्पाद्‌प्रयोजकले च व्यभिचारेण तेन रूपेए प्रतिबन्धकलासम्भवादि ति भावः | श्रधिक- बलतयेति पचतावच्केदकादेच्छिलविशे्यकषाध्याभावप्रकारकनिख्चय- aaa, “बाधेन प्रतिबन्धादिति बाधनिश्वयखानुमितिप्रतिबन्ध- कलादित्यथेः, 'तुखबलादिति तादृग्रसाध्याभावप्रकारकनिश्चया्- भावविशिष्टात्‌ साध्याभावयाघवत्तापरामर्शादित्यथेः, उत्तरवं पश्च- a) ननु चचुरादिना बाधोत्यत्तिकाले विशि्ठवृद्यतुदयाद्‌- बाघसामसौलेन चचरादौनाङूपि प्रतिवन्धकलं वाद्यं तच्च विग्रेष- द्गरैनतया तच्राष्यविशिष्टभित्यत श्रा, साध्याभावेति, ‘aw’ arafafeagl, तदभावस्य काययंसहभावेन इेतुतया बाधो- त्पत्तिकाले न तदुत्यन्तिरिति भावः। med, ‘oa निर्णय कतेनेति प्रत्येक विषयकानुमितिलावच्छिन्नं प्रति जनकेलनेत्यथेः, कथं da दति irae काय्यैतानवच्डेदकलादिति भावः| cee arafereaat मेने;.तन्। साध्य-तदभावयोाविरोधेन यथेकंन्नानस्या- परधौप्रतिबन्धकत्वं तथा साध्याभावव्याष्यवक््स्यापि साध्यविराधित्वाततदहैरपि साध्यधौप्रतिबन्धकत्वात्‌ विराधिक्चानत्वस्य प्रतिबन्धकत्वे तन््त्वात्‌। | निबन्धे तु हेत्वाभासानां फलदारकं wad, F- qdaraifa प्रत्येककोरियाणवत्ताविषयकक्ञानाद्धौत्यधै, “a? मर्येकको टिविषयकन्नानं, श्रथात्‌' कोटिद्रयविशिष्टवद्धिसामगौ- छमाजात्‌, न तु प्रत्येकं संश्रयजनकलमिति न तु प्रलेककोरि- विषयकक्नानस्य संश्रयलवावच्छिन्न प्रति sana, सश्यलस्य निशय- लस्येवाथेसमाजयसत्ेन काय्येतानवच्छेदकला दिल्यथेः, तथाच a यलं चस्य काय्येतावच्छेदकं तस्मादेव सं्योत्यत्चभ्येपगसे Was कोखुपख्ितितोऽपि स्यो न खयादिति भावः) बाधस्य पक्षविशरे- अकसाध्याभावनिश्चयतेन न प्रतिबन्धकलं तादृ ्रसाध्यवदन्योन्याभाव- निख्यष्याप्रतिबन्धकलापत्तेः तस्य एथकूपरतिबन्धकलापत्तेवा किन्तु साध्यविरोधिविषयकनिखयलेनेव प्रतिबन्धकलं तच्च॒पचविगे- श्यकसाध्याभावव्यायवत्तानि्येऽणविगिष्टमित्यभिमानेन दूषयति, वाध्य-तदभावयोरिति, भ्रतिबन्धकले तन्त्रलादिति प्रतिषन्धक- तायामवच्छेदकलादि्यथेः | एतचापाततः लाघवादिति ste: | „ नयास waft तदभावया्यवन्ता निश्चये तद्गोचराप्रामाण्य- भगात्‌ तदुत्तरं बभुत्धातो वा तदुपनौतभानसखोदयात्‌ न पाचा- aafaqe fear | weg नैकान्तिकानामग्बयाद्यतिरेकादा केाव्यपस्थापकतया संशयः फलं, freee साध्यविपरोतस्य aa’ ्रपक्ष- त्कारला निरूपिततदन्ताबद्धिमाच प्रति तदभावव्यायवन्तामिखचयलेन प्रतिबन्धकत्वं किन्तु तादृशनिख्चयवदन्यतदन्ताबुद्धिलावच््िनन९) प्रत्येव तथामिधनिश्चयतवेन विरोधिलं वाद्यं तथाच वकः संश्याकारानु- मितिः पव्वेतत्कवच्छेरेन व्मभावव्यायवन्तानिश्चयवतोति न त्यां तादृश्रनिश्चयः प्रतिबन्धकः, नियामिका प्वेतलावच्छेदेन वञ्च नुमितिष्ठ॒पव्वेतलावच्छिन्नधभ्भिकवन्धभावव्याणवन्ता निख॒यवदन्येति Tear”) तथाविधविरोधिनिश्चयः यतिबन्धक इति तद श्राया तखा नोत्पन्निरिति प्राहः | | श्रन्यात्‌" साध्य-तद्भावयोरग्यसदचारात्‌, व्यतिरेकादिति उक्रान्वयस्य यतिरेकादित्यथेः, ‘dive: फलमिति, तथाच fafy- दभ्विकयद्रुपाव्िन्नवत्तानिश्चयलेन यादृ ग्रसाध्यसंश्रयं प्रति जन- aa तद्रूपविशिष्टलमेव त्ा्यकानेकान्तिकलमिति भावः। "साध्य विपरौतष्ठ' साध्याभावस्य, ‘a’ श्रतुभितिः, "फलमिति yéur- (९) अच्च निश्चयवत्व अग्थवदितत्तरत्व-सामानाधिकरण्योभय सम्बन्धेन बोध्य | । | (२) ववहिमत्पन्बेतल्वावच्छतरे same गौलप्रव्वततवावचद्छित्रे षशरनुमि- faa ॒पव्वेतत्वावच्छिन्नविररेष्यकवश्यभावश्थाप्यवत्तानिखयवदन्येवेति qaain वद्िमत््वावगादिरन्या' इति पाठः 'ताट्गनिखयः प्रति- बन्धकः इ स्यानन्तर “AGA इत्यस्य WR क-ग-युसतकदये TAA परन्तु तादृशः Tat न समीचीनः | 112 wae avafartaat waste विरुङञोऽनयत्र विपरौतन्नानसमथं एव, बाधे- ऽन्यताविप्रोतक्नानं न तु देत्वमिमतादैः, घटे नित्यः काय्यैल्वादिति^ feed बाधसङ्करेःप्यदेाषः, असि अनैकान्तिक दिचतुष्टयन्नानान्यालिङ्गतन्नानं, बाधे ग्यः, तथाच तरूपावच्छितरसाध्याभावातुमि्यौ पयिकरूपक तद्रू पावच्छिन्साध्यकविरद्धवमिति भावः। ननु घटोगौरश्लादित्यत् विरद्भेऽया्निः गोलाभावयाणस्यापि देतोधेटात्रकपचाटत्तिलेन तादश्रङूपाभावादत श्राह, श्रपचेति उपन्य्तपचाटृत्तिरपि, ‘ag? साध्यासमानाधिकरणः, “wey ered, %विपरोतज्ञान- aay साध्याभावज्ञानौपयिकरूपवानिल्यथे, गगनादिकन्तु ९) ताद्थनेव वज्ञादे विरुद्धमिति भावः। दूदोवद्धिमान्‌ द्रयला- दित्यादौ बाधितेऽतियाश्निं निरखति, ‘ara दति, “waa जल- लादितः, "न विति, इेलभिमतख द्रयलादेः साध्याभावानुमित्यौ- ufanarfafacerfefa ara: | ननूक्तलचणं घटो नित्यः कायये- लादिल्यादौ बाधसंकौएंतादश्ायां श्रतिप्रसक्त(र श्रत श्राह, धट दत्यादि, ‘sate दूति, फलभेद द्विन्नहेवाभासलसम्भवादिति भावः। श्रनेकान्तिकादौति, चतुषटयेत्यविवदितं, निबन्ध्टनये anfa- ननन ~~~ न~ ~~ ~~~ ~~ ~~ ee ~~ ~ -- “~ -+-~- - - -~----------~ a ' (१) निद्योघटः कायेतवादितौति क, Ge | eg) ag afar गगनात्‌ इत्च गगनरूपविरदहेतो कुत्रापि धम्मिणि छवत्तेमानवेनाय्यापिरि्यत are गगनादिकन्तिति | (a) बाधसङ्कोगेलादयुक्तमत आहेति we, we | सत्रतिपचचसिदान्त | ८९१ पक्छधमहेतै व्याप्तिवाधः, प्रकरणसमे तु न याति. पश्ठधम्मैतावाधः फलं, नाप्यलिङ्गतवन्नानं, भाघ्यादि- बुडिसच्वात्‌ i नापि विपरौतबुद्धिः, खसाध्यविपरो- तेनानियमात्‌। नापि संशयः, प्रत्येकं कारिदयानुप- 9 प्रतिपचस्य ज्ञानपलकलाभातेन तन्निवेशरस्य यथात्‌, तथाचाने- कान्तिका- विरुद्ध- बाधितानां यानि फलानि सा्यषश्रय-साध्यविप- तौतबोध-खधभिंकसाध्यावयायलन्नानानि wat भिन्नं श्रलिङ्गव- ज्ञानः लिङ्गलग्रहविरो धिज्ञानं प्ररतपचुधम्भिक-प्रश्तसाध्ययाणप्र- इतदेतुमच्चगरहविरो धिज्ञानमिति यावत्‌, "फलमिति पूरवंणन्वयः, तथाच तादृशञानोपयिकं agd तदेव परठतेतोरखिद्धवमिति war) ‘arfaare? angered, फलमित्यनुषज्यते, तथाच प्रहतपकषधम्मले सति ्रहतसाश्याघ्यभावोज्नायकरूपव्लमेव We पच्-साध्यवाधितल ददोवक्िमान्‌ धूमादित्यादिकञ्च न बाधितं किन्वसिद्धमेवेति भावः। प्रहृतमनुसरन्नाह, श्रकरणएसमे विति साथ्य-तदभावयोः परामरात्मकमतिपचखखले वित्यथेः, न यक्नौ- त्यादि, न ara: पवधमनेलसख वा "वाधः" विरदन्ञानं, फलमित्यये- तनेनावयः, "नायलिङ्कलज्नानमिति, श्रलिङ्गलखः लिङ्गलधौवि- रो्यन्तरस्य, wafaan, '्याघ्यारौत्यादिना प्रचधमेलस्यो पय, तथाच न बाधिते खरूपारिद्धे वा श्र्ान्तमौवः। 'विपरौतबृद्धिः साध्याभावानुमितिः, "फलमित्यनुषन्यते, श्रनियमादिति याणः cee ° araferntaat नयात्‌ । किन्तु aes त्वनिणंय इति जिन्नाता फलं, तथाच प्रटतसाध्य-हेतवाः fa तत्वमिति जि- परासाजनिका व्याप्ति-पकछषधम्पैतापसितिः प्रकरण- समः। न नुपर्थिते प्रतिपक्ते एकस्ाजित्तासा, किन्तु निण्य रव । श्रथ ज्ञातुमिच्छा जिन्नासा सा च न्ानेष्टसाधनतान्नानात्‌ संशयादेति कथं तेन विना लामिथमादिल्यधैः, तथाच शरोवङ्कियाणद्रयलवान्‌ वह्मभाव- व्याणसत्तावांख्च इत्या दिप्रतिपचद्ेलोः खषाध्ययतिरेकोश्नयनौप- यिकवबयाशिविरदान्न तयो विदधेऽन्तभावः, ‘ava दति साध्यसे- व्यादिः, ‘saafafa विरोधियाणयोः प्रत्येकस्य सपच्च-विपचो- भयटत्तिलाद्चभावेन साध्य-तदभावयोः कोटिद्रययोः विशिष्टबुद्य- जनकला दिल्यथेः । तथाच नानेकान्निकेऽन्तरभावः । ‘nadia प्रहृतसाध्यसिद्भिजनकविषयतायन्नयोरहलोः, “किं an’ किं arg दिमन्तथा प्रामाणिकमित्यथे, या्तौत्यादिकन्तु खरूपकथन- an, निरक्रजिन्ञासाजनको पस्धितेरव सम्यकूलेन तन्निवेशस्य यथे लात्‌ बाघ्यादेरनलुगतवेनायात्िकरलाच्चेति ध्येयं | नतु साध्यमाचस्य पराम््रौऽपि तादृश्रजिन्ञासाजनक इति तजातिव्यात्षिरत sy, ‘a रोति, शश्रलुपश्धितेः श्रषति, ्रतिपकेः विरोधिपरामर्े, एक- शनात्‌" साधव परामर्शात्‌, न area जिन्नासा किन्तु साथ fawa एव वितोधिपरामगरैयोः wa तु जिन्नासासामग्या प्रतिष- सत्मतिपश्चसिडोगः। cee विरेधिसाधनन्नानमाबादिति चेत्‌, न, असति म्रति- wa a जिन्नासा सति तु सेत्यन्वय-व्यतिरेकाभ्यां प्रक- रणसमस्यापि जिन्नासाजनकत्वात्‌ 1 न चानैकान्ति कातिव्याप्तिः, तच fe संशयद्वारा साध्ये जिन्नासा अच तु हेतुसमौचौनत्व इति । ननु परामशेयौरेकं दानुत्पादात्‌ कथं प्रतिरोधः, कमेत्पन्रथारेकदा स- een A, न्धान्न स दूति भावः। "ज्ञानेष्टसाधनताज्नानादिति खमते, संग्या- दिति तु निबन्धे, तेः सा्यसंग्रयंदारा warfare साध्य जिन्ञासाजनकताया श्रनुपदं वच्छमाएलात्‌, शज्ञानमाजादिल्यच् सेत्युषज्यते, "जिन्ञाषाजनकत्वादिति, काय्येतावच्छेदकस्य VETTE न व्यभिचार Tama: | Wau प्रतसाध्य-हेलो रित्यस्य हेतु- पदयल्यासेन प्रहृतेतुकज्ञानविषययो रित्ययं मला mad, ने चेति, जिन्ञासायाः साच्ताव्जनकलं वक्रय sat: प्रामाणिकलजिन्ञासा वा निवेभितेत्या श्येन परिहरति, (तच होति । न च जिश्चासाजनक- द्यापि विरोधिपरामशरंदयस्य art यदि नातुमितिप्रतिबन्धकं ate कथायां तदुपन्यासो न स्यादिति aren) प्रमाणदूषणस्यापि तस्याधिकलादे रिव निग्रदद्यानविधयोद्भा्लमिति निबन्धेहता- माश्यादिति ध्येयं | (१) तस्यार्थान्तरत्वादेरिवेति we, ग | ८६४ ` ्वचिन्तामणौ - wight चेत्‌, न, रकानन्तरमपरहेतुव्यापति-पष्धम तात्तानाभ्यामभ्रिमव्याप्तिविशिष्टक्ानेत्पत्तिकाले प्व परामश्नाशत्‌। न वचेाभयहेतुव्यापति-पक्षधम्मेता- . त्रानानां परस्यराप्रतिबन्धात्‌ परामर्भत्पाद इति वाच वयाधादिज्नानचतुष्टयस्य यैगपद्याभावात्‌ | यत्तु व्याप्िदयसंस्कारेदाधकरेतुदयक्नानयाः पर- स्थरप्रतिबन्धात्‌ नेभयव्याप्तिस्मृतिरिति दूषकताबौज- मिति। तन्न । व्या्तिसमृतिं विना सत्प्रतिपक्षाभावात्‌ वादिभ्यां व्या्युहावनाचेति। मैवम्‌ | हेतुदयसम्‌हा- लम्बनायुगपदुभयव्याप्तिसमृतावृभयपरामशेरूपं WA मुत्पद्यते, अत एकदा बिरुदकायैदयकारणानेकमपि कायमुत्यद्यते, तादशपरामशे्च खाधानुमाने प्रत्य- alien, परस्य तु वादयुपन्स्लन्याये।लधापितप्रमाण- नान मम er + ~ ----- --- ---~-- --~--~-------= wed, “नन्विति, ज्ञानद्रययोयेगपद्याभावादिति भावः। बिद्धान्तयति, क्रमेति, सललादिति भ्रतिरोच दत्यवयः, एकानन्तर, एकष्ेतोः परामर््रानन्तर्‌, श्रपरेति श्रपरडहेतौ यापः gears Umar, तथाच feanfaafad, “ज्ञानेति एकदेतुकयाि- SE तत्परामशे-डेवन्तरवयातिन्नान-तत्यरामर्ात्मकज्ञानचतष्टयसये- , ae | साधय केवलावयिवधोद परायां पचधिक-तत्तदभावोभय- व्यायवन्तापरामशसम्भवात्तदानों तत्रतिप्ो नासौति सोन्दडमतं | सत्मतिपर्तसिदधान्तः। ८९५ वतारात्‌। अस्य च केवलान्वयिन्धपि सम्भवः धटाः sata: प्रमेयत्वादित्यवाभिषेयत्वं घटनिषठात्यन्ता- भावप्रतियागिजात्यन्यत्वे सति धटमाचटकत्यन्यधम्मे- त्वात्‌ घटान्योन्धाभाववत्‌ पट रूपवच्च, घटनिष्ठात्यन्ता- भावेऽभिधेयत्वप्रतिये गिकः घटदटरस्तिनित्याभावत्वात्‌ धटनिष्ठान्योन्याभाववदिति विशेषादशेनदशयां, न ~~~ ~~~ „~~. ~~ ~ ~~~ ----~~-~~~~-~----~~---=------- ----~ --------- -- ~ - - mee en ककय रिं निरस्यति, ‘wa चेति, ‘se विरोधिपरामर्गात्मकप्रतिपचख्य, aaa ada गहोतसाध्यके, घटेत्यादि, प्रतियो गिं खरूपसम्बन्धेन ग्राह्यं॑तेन॒संयोगेनाभिधेयवस्याभावमादाय न सिद्धसाधन, aaa यभिचारस्य वारणाय सत्यन्तं जात्या- अयतान्यले सतौत्ययकं, घटल्वादिप्रकारकप्रमा विश््यवे तदारणएणय ‘azarae, zu श्रभिधेयवे खरूपासिद्धमतो माच्रपद। नतु चरटनिष्ठलं sad दे गिक विगरेषएतया वाच्यं श्रन्यथा जातिम- त्वादेरभावस्यापि कालिका दिसम्बन्धेन घटनिष्ठलाद्भेतो यय विशेषण alg: तथाच घटान्यलाभावस्य घटलखरूपस्य तादृ परसम्बन्धेन चटाटृत्तिात्‌ त्रतियोगिनो घटान्योन्याभावस्य दुष्टान्तलायोगा- दाह, ‘azquaata, “पेरत्य विवक्चितं, “घरजिष्टेति, श्रचाणत्यन्ता- भावः सखरूपसम्नन्धावच्छिन्नप्रतियोगिताको arg: तेन न पूववत्‌ सिद्धसाधनं, हेतौ च घटड़त्तिलं घटलाभावे नित्यलं घटनिष्ट्वसे- saa घटलादौ यमिचारस्य वारणाय, रन्योनयेति चरत ८९६ तश्वचिन्तामयौ च पकयमपि aa, विरोधस्येव दषकतयेऽधिकस्य व्यधेत्वादिति ॥ दूति ओ्रौगङ्ग्ापाध्यायवि रचिति त्वचिन्तामणो शनुमानाखदितौयखण्डे सत््रतिपश्चसिडान्तः ॥ [ता + मिपेयलमेदवदिल्य्ेः | ननृक्षडेतुदयमपि परटलाद्यभावे यभिचा- Daa श्राह, विशेषेति दुक्रदेलोव्येभिचाराग्रहद शायामित्ययः, qa’ एकधभ्िकलं, "तन्त प्रतिपचतादयापकमित्ययेः. घटो- भिेयलवयापकाभाववान्‌ tad अतिरेकपरामग्न पचेक्यस्य सम्मवाचेत्यपि द्रष्टव्य | दति श्रौमयरानायत्कवागौ श-विर चिते तच्चचिन्तामणिर द्ये श्रनुमानास्य-दितौयखण्डर दस्य सप्रतिपचसिद्धान्तर दस्य ॥ [क (x) प्रतिपक्षतया तन्तं द्याप्रकमिलयय इति क) ग° | ( ५८९७ ) अथासिदिपृव्वंप्षः | असिरिततु न व्याप्ति-पक्षधम्भेता विरहः, प्रत्येक- मननुगमात्‌। रथ प्रतयेकाभावेऽनुगतागयापि-पष- धम्बेताविशिष्टाभावेाऽसिडिः, यद्यपि विशिषटस्यान्धत्व प्रयेकाभावाव्याप्तिरपसिद्वान्तश्च अनन्ते प्रत्येकाभाव- [ 1 श्रथा सि द्वि पूष्वेपचर दस्य | व्याप्नोति, तथाच वाति-पकचधश्न्ाभाववान्‌ इेतुरसिद्ध दति भावः। श्रच घटो ga षचादित्यादौ^ वयाणलासिद्धेः संग्रहाय व्यायय, श्रयोगोलकं वद्धिमत्‌ धमादि्यादौ खदूपासिद्धः संग्रहाय च पचधभ्रेलस्य प्रवेशः, याभिश्च साध्याभाववदटत्तिवे षति साथ्यसामानाधिकरण्यरूपा ग्राह्या न त्‌ हेतुव्यापकरसाध्यसामानापि- कर्वरा द्रं सला दित्यादिषाध्ययाप्यवा सि द्विस्यले तदप्रसिद्या(? श्रसक्मवापन्तेः | पचधमेवच्च हेतुतावच्छेद कसम्बन्ेन पचटृन्तिलं तेन हृदो वद्धिमान्‌ धूमादित्यादौ खशूपासिद्धे कालिका दिसम्बन्धेन हेतोः पचटन्तिवेऽपि न कतिः । याश्ति-पचधमेलयोः प्रत्येकाभाव- इयमसिद्धिः याशि विशिष्टपकधमेलाभावो वा are श्राह, भ्रत्येक- मिति प्र्येकाभावस्येत्यथेः, ्रननुगमात्‌" सब्वासिद्धासाधारणएलात्‌, (१) जल्द वङ्किमान्‌ धुमादिद्यादाविति we, गर | (a) सक्त्वसमानाधिकरणाभावाप्रतियो गिद्रयतं सामानाधिक्ररण्णाप्रसि- द्योयधः। pane) SES तश्चचिन्तामणौ शव. स Taran, तथापि विशेषणावच्छिन्प्रति- थागिकेः विशेष्याभावेो विरशेषश-विशेष्यसम्बन्धाभावे वा विश्ष्टाभावेऽनुगत इति चेत्‌, न, विशिष्टाभावा- भानेऽपि व्याश्यादिःप्रलयेकाभावन्नाने उद्वावने चानु- मितिप्रतिबन्धा वादिनिशटत्तिश्चेति तत््तयेकाभावा- Af, AIIM तेषां हेवाभेसान्तरतापन्ते, न च ददो वह्किमान्‌ धूमादिल्यादिखरूपासिद्ध व्याणलाभावस्य घटो द्रं सयादिल्यादिव्यायवासिद्धे च पचधमेलाभावस्यास्वादिति भावः। श्रग्धाभिप्रायेणाश्ङ्ते, श्रयेति, श्रलेकाभावेऽतुगतः' प्रत्येकाभाव- माचवत्यपि वन्तेमानः, भ्रत्येकाभावायाभ्भिरिति प्रत्येकाभावमाच- वत्ययाश्निरित्यथेः। ननु विशिष्टखातिरिक्रवेऽपि तदभावः saa भावख्लेऽपि ana एवेति नायाभ्निरित्यत are, श्रपसिद्धान्तसेति, ‘gaara दति तदवख दति शेषः, “wana शति प्र्येकाभाव- माचवल्यपि वन्तेमान इत्यः, ‘faafaafa, याघ्यादिप्रलयेकाभाव- इथसखयाणयसिद्धितयेति शेषः, "तप्मत्येकाभावावयाभिरिति arerfe- प्र्येकाभावद्ये श्रभिद्धिलचणव्यािरित्यथेः, विगिष्टाभावलस्याति- froma”) we च प्रत्येकाभावयोर धनादिति भावः ईदसुपलकचचणं श्रयो गोलकं yaa REST वह्धिमान्‌ धूमादित्यादौ बाधषङो- ` wifeg श्रसिद्धिलचणएखाव्याक्िः तच विशिष्टश्याप्रसिद्धतया तदभाव- (९) विशिषमाववस्यासिडधिवरूपलादिति ae | efefanatrer ८६९ विशिष्टाभावधौदारा प्रलयेकाभावे देषा न ठु खत दति वाच्यं । प्रतयेकाभावस्य खतणएव देाषत्वततम्भवात्‌ | ` बललुतेा विशिष्टाभावे दाष श्वं न aH समेते न~ ~~ ---~ ~~ ~~~ =+ naa श्यायसिद्धेरि्यपि बौध्यं। ननु प्रतयेकाभावन्ञानखानुमितिप्रतित्रन- ` --~-~- . कवेऽपि न तस्यासिद्धवमतो नावयाभिरित्यतश्राह, “sata, तिषा ्र्येकाभावानां, हेलाभाससामान्यलचणाक्रान्तानामिति WI: । षा- ध्यादिभेदेन याघ्यादौनां नानालादहवचनं, श्रत्येकाभावः प्र्ेका- भावन्नान, न तु खतः न तु सारात्‌, तथाच हेलाभाससामान्य- लच्तणाक्रान्तवसेव तत्र नास्ति श्रतुभिति-तत्कारणपरामगेयोः साचात्मतिषन्धकलस्य तक्षचएघटकलादिति भावः। खत एव साच्चा- देव, ग्राह्याभावावगादिलःदिति भावः। द्दसुपलचणं श्राश्रया- सिद्धि-साध्यविगरेषणसिद्धि-देलसिद्धिषु चायाप्षिरित्यपि ate दोष एव नेति इहलाभासएव Aare, कुतसतदिगरषोऽसिद्धिरिति Ia: श्रत्येकखय' प्रत्येकाभावसछ, WI TUTTI, हेलाभा- सले दरति यावत्‌, श्रन्यथासिद्धेरिति विशिष्टाभावस्य sare विनापि विशिषटाभाववतः बाधन दुषटलयवहारोपपततेरित्य्ेः, विशिष्टाभाववति प्रतयेकाभावस्याणावश्यकलादिति भावः। ननु साध्यव्याणो Bq: पचटत्तिरिष्याकारकविषकलितव्याति-पच्वोभय- विषयकपरामग्खातुमितिहेतुलवादिनां प्राचां नये साध्यययाणले - सति परचन्तिलवान्‌ हेतुरिति थाभिविशिष्टपचधमेलप्रक्रारकपरा- (६). दति.माव इति ग°। dee ¢ च्चिन्तामणौ तेनेषान्यथासिहव्यथ विशेषशत्वात्‌ प्रतयेकाभावमन्नात्वा ~~~ ~ ----- --* = --~---~“~“ ~~~ ~~~ ~~ => मशेख्याणनुमितिदेतुतया तदिरोधिलेन विशिष्टाभावखयापि ेला- भास gait विनिगमकाभावेन तादृशविशिष्टप्रकारकपरामश्र- प्रतिबन्धकलस्यापि सामान्यलच्णएधटकलात्‌ साध्यव्याणहेतुमान्‌ पच- ति पच्विग्रेथकपरामग्रखवानुमितिहेतलमिति नयमतानुयायिते वयात्ति-पचधम्मवयोः इयोः प्रत्येकाभावस्यापि दोषलाग्यपगमासङ्गतेः पचचटेन्तिलाभावन्ञानस्य तादृ्रपचविशेव्यकपरामर्ाप्रतिबन्धकलादि- त्यदचेराद, ्यथेविगेषएल्वादिति ददमषाधकं या्तिविशिष्टपच- धम्लाभावादिल्यसाधकतानुमाने TINA VIR व््थविगरेषएला दि्यथेः। तथाच हेलाभासलस्यासाघकतायाप्यलनिय- माद्यथेविगरेषएतया च विशिष्टाभावे तदभावेन न ae Fanaa | न देवं तच सामान्यलचणतियािरिति वाद्यं । तस्य रेवाभासला- ` भावेनानायत्या विषकलितयाश्धि-पच्ध्मल्लोभयविषयताग्रालिपरा- afer सामान्यलचणे निवेश्नोयलादिति भावः। नविदमण्ययक्तं व्यथं विशेषणत्वेऽपि याशिख्लात्‌९ विशिष्टाभावलखय प्रत्येकाभावलाघरटिततया(? विशिष्टाभावस्य तिरिक्षलेन धूमप्राग- (१) avafafa we | ~ (a) तथाच द्यापषिश्रोरे प्रये।जनविर्हेण यथविगरेषणाघधटिततस्यानि- वेष्रनोयत्वेन यथविग्रेषणघटितस्यापि थाप्यत्वमिति ara: | (a) प्रमकामावतस्य याप्यतावनच्छेदकधरम्मान्तरत्वेऽपि तदघटितत्वेन ज वथविगरेषणघटितत्वमिति wa | असिदिपु्यप्ः | ९१९ न विशिषटाभावक्तानमितयुपजौव्यतवाहिशिषटाभावातु- द्वावनेऽपि प्रतयेकेद्धावने वादिनिहत्तेश्च। अरत रव ~~~ --------~-~---~ ~~~ ~ erate ne भाववद्धिन्नधभरिकतया^ च वेयथथयेग्ङ्धानवकाग्रा्च इत्यरुचेराह, प्रहयेकाभावमिति, “उपजोदलादिति प्रतयेकाभावन्नानस्योपजोव्य- लादित्ययेः, तथाच प्रत्येकाभावन्नानश्योपजोवखतया प्रत्येकाभाव एव Sarat न त्‌ विशिष्टाभावः तज्न्नानस्य प्रत्येकाभावन्ञानस्योप- जोवकलात्‌ सामान्यलचणे चानायत्या विषकलितव्या भि-ण्धमेवो- भयविषयताश्रालिपरामशेप्रतिबन्धकलसेव निवेश्राज्ञातिया्िरिति भावः । नचिदमणयुक्त प्र्येकाभावमन्ञुला पि परत्यच-न्दाभ्यां लि- ङान्तरजन्यानुमानेन च विशिष्टाभावज्ञानसम्भवात्‌ । न च तथापि ्रयेकाभावलिङ्गकालुमानेन विगिष्टाभावन्नान, प्रति प्रत्येकाभाव- क्ञानस्यो पजोयलमच्छेवेति वाच्यं । विशिष्टाभावलिक्गकानुमानेन maaan प्रति विशष्टाभावन्ञानस्याणुपजोयतेन क्ाचि- त्कोपजौव्यो पजोवकभावस्या विशेषा दित्यरषेराह, “विशिष्टाभावानु- ्वावनेऽपोति, एतदणापाततः, एवश्च विर्द्लादेरपि tanned नन्‌ स्यात्‌ तदनुद्धावनेऽपि वाध-खरूपासिद्यादेरुद्वावने वादिनि- fen, ~~~ ~~ ~~ (१) धूमप्रागमावलस्य याप्यतावच्छेदक-धर्ममान्तरधुमत्व-घटिततवऽपि धूमत्वस्य धुमप्रागमावत्वासमानाधिकरणत्वात्‌ यथया न तेन धुम- प्रागभावत्वस्य चथेविगेषणघटितत्व तथा प्रे काभावतस्य fafa दामावल्वासमनाधिकर यत्वात्‌ म तेन विशिष्टाभावस्य Buf: घणघटितल्वमिति भावः। ९१९ वत्वचिगामणौ व्यापति-पक्षधस्मेताविशिष्टत्नानविषयाभावतव प्रल्ेकाभा- वातुगतमरिङवत्वं यभिषारादावसिडत्वेष्युपजोव्यत्वेन a ee ee ~~~ nt tp tne en rere artnet are he ean, BM न च तत्र वाधादिरनुद्वावनेऽपि faagarstgraa वादौ निवन्ेते sat विरद्भस्यापि हेलाभासले wa तु प्रत्येकाभावानुद्धा- वने विरशिष्टाभावमाचोद्धावनेऽपि न वादिनिटत्तिरिति न विशिष्टा wae दोषलमिति वाच्य | विगिष्टाभावमानचोद्वावनेऽपि वादिनि- am, Far साध्यद्याणयले सति पच्त्तिववान्‌ हेतुरिति परा- मग्रेयाणयनुमितिहेतववादिनां प्राचान्नये यािविशिष्टपचधमला- भाववद्धेतुरपि शेवाभासः स, च वायलासिद्धावेवानतशवत इति तच । श्रत एवेति “निरस्तमित्यनेनाचयः, श्याप्नोति य्ति-पचधमेवोभय- माच्रुस्यविगेथकवुद्विमुख्यविशेयतावष्डेदकावच्छन्नप्रतियो गिता- काभावल्मित्ययेः, नातो विग्रेषाभाव-सामान्याभावविकल्याग्याम- तिव्या्यसम्भवश्ङ्ावकाश्रः(" श्रधिकं सिद्धान्ते वच्यामः, ‘val- काभावानुगतमिति याश्ति-प्षध्मतयोः प्रत्येकाभावदये वत्ते- मानमित्ययेः, श्रसिद्भलंः श्रसिद्धिवे। नन्वेवं यभिचारादेः कथं दोषलं तदति हेतौ श्ररिद्धेरावष्यकंवेन aaa दोषतलसम्भवादि- व्यत श्राह, श्यभिचारादाविति यभिचारादिमति हेतावित्ययंः, श्रादिना विरोधपरिग्रहः, "उपजनोयलेनेति श्रसिद्धलज्ञानं प्रति -=~--------~--- ~ ~~ +~-------- ~~ ~~ ~> = न~~ नक्‌ (१) थाति-पत्तधम्भताविश्क्ञानविषयामावत्वं यदि तादृएविषयप्रति- येागिकामावल्ं तदा fates afsant:, af तादश्रदिषय- त्वावच्छप्नप्रतियेगिताकामावतवं तदा सन्बैवासम्भव इति तात्य | अतिदिपुम्पललः | ९०8 प्राथम्या्तदद्धावने बादिनिटृत्ेशच स खत एव दूषकः तष व्या्यसिद्धधैमुपाधौ त्रदधाविते विप्रतिपद्यतेऽपि तस्य दुरूइत्वात्‌ व्यभिचारेणेव तदुत्यना्, यदिच व्यभिचारादिकमन्नात्वाप्यसिदिवदिः तथाप्युपधेयस- ~ ce न जक EE ce a EE ----- - ------~ “~ लिङ्गविधया अभिचारादिज्ञानख उपनोयलेनेत्ययेः, श्रायम्यात्‌' प्रथमोपखितवात्‌, (तदद्धावनेः अभिचारादिमानरोद्धावने, विरो- चिलाविग्रषाचेत्यपि द्रष्ट, “वः सोऽपि वयभिचारादिरऽपौति यावत्‌। भन्वेवमसिद्धिन्नानोपजौयलेन ऽपाधिरपि ेलाभासान्तरं स्यादित्यत we, तचेति व्यभिचारादिमति हेता वित्यथेः, “Ag- सिद्धैः area, "उपाधौ विति, ‘awect भिन्नक्रमे, “द्गा- वितद्व्यनन्तरं wien, 'विप्रतिपद्यतेऽपोति याप्तौ विप्रतिपद्चते- crak, विप्रतिपत्तिभैमः, तथाचोपाधयद्धावनेऽपि यािभमोदया- aa साच्तादिरोधिलाभावेन हेवाभासान्तरतवमिति भावः। किञ्च उपाधिक्ञानं नौ सिदविक्ञानोपलोयं किन्तु तद्चभिचारज्ञानमेवेत्याह, तेति श्रषिद्भवखे्यथः, ‘gerry उपाधितोदुज्ञंयलात्‌, “afi . चारेरेव' उपाधिव्यमिचारेरेत्र, तदु ्यनात्‌' अरसिद्युल्यनात्‌, एत- चापाततः अयभिचारितासानन्धेन उपाधेरणुन्ञायकतासम्भवात्‌ तथापि , उपा्ेर्यभिचारखेव हेलाभावान्तरताया दुबवोरलाच, किन्त पूवौक्- afita समौकनेति द्रष्टं । '्सिद्धवुद्धिरिति प्र्यच-ष्दाभयं लिङ्गान्रजन्यातुमानेम चासिद्धिबुद्धिरित्यथः, “उपधेयेति, उप- धेययोः श्रसिद्ध-यभिषारिणोधिणोः, सङ्करेऽपि' श्रभेदेऽपि, ९०8 तश्वचिन्तामशौ ङरेऽयपाधेरसङ्कर शवेति faced । व्यधेविशेषशत्वा- देव | रतेन व्यात्ति-पश्षधम्मेतीन्यतरभावेऽसिदिरिति --, --~----=- --> — gaa’ श्रसिद्धवव्यभिचारादेषेषमय, श्रसङर एव' ज्ञानाषडर- एव परस्पराग्रहकास्लोनय्रहविषयलमेवेति यावत्‌, तथाचासिद्रला ज्ानदग्रायामपि यभिरारादिमाश्न्नानाद्भातिज्ञानादुदयेन तस्यापि खतः प्रतिबन्धकल्मावश्टकमेवेति भावः | श्रत एवेति विद्रणेति, शय्येति तथाविध द्विसुल्यविगशेथतावच्छेदकलरूपशय faraway दूषकतायामप्रयोजकलात्‌ तथाविधवृद्धिमुख्यविशेयतावच्छेदकल- प्रकारकन्ञानखानुमिति-तत्कारणएपरामशाविरो धिलादिति चावत्‌, यद्रपेए qa श्रतुभिति-तत्कारणएपरामान्यतर प्रतिबन्धकं तदेव च विभाजकतावष्छेदकमित्यभिमानः। यद्रा यथय विगेएलात्‌' श्रय देतुरसाधकः निरत्रबद्धिभुस्थविे्तावच्छेदकावच्छिन्प्रतियोगि- ताकाभावव्लादित्यसाधकतानुमाने निरुक्तबुद्धिमुख्य विेव्यतावच्छ- दकलपस्य विगेषणस्य व्यथेलात्‌ वयाश्निवावच्छिनप्रतियो गिता- काभावलनेव Beas पचधातालावच्छिलप्रतियो गिताकाभाव- वनेव पचचधरौलाभावस्य इेतुलसम्मवा दित्ययेः, भ्रसाधकताुमापके- तावच्छेदकरूपमेव विभाजकतावच्छेदकमित्यभिमानः। एतच्ापा- ततः विरोधितावष्डेकरपमेव विभाजकतावष्डेद कमिति नियमे मानाभावात्‌ विरोधितानवच्छेदकरूपेणापि ga यभिचारादेबिं- भवनात्‌, एवमाधकतालुमापकतावच्छेदकरूपमेव विभाजकताव- च्छेदकमिति नियमेऽपि मानाभावात्‌ यथेविगरेषएवस्य याघ्यवि- अलिरिपू्वपशषः | a8 a प्रयुक्तम्‌ अन्यतरत्वाक्षानेऽपि प्रत्येकाभावस्य दोषत्वात्‌ व्यथैविशेषणत्वाच्च । ~ ~~ नन न -----~ ~ ~-- ~ =~ ~ ----- द -~ ~ घटकतया तत्इलेऽयसाधकतातुमापकलसमवाच वथा विधबद्वि्ु- व्यविशेष्यतावच्छेदकावच्छिन्तप्रतियो गिताकाभावलस्य व्यात्तिवाद्यव- च्छिक्षप्रतियो गिताकाभावलाघरितेतया व्यथविशेषणताशङ्ाया श्र्य- नवकाग्राच्च। वस्तुतस्तु श्रचाणाश्रयासिद्धि-साध्यविगेषणासिदि-शेत्‌- fancurfafg-tafefgaanrfata दोषो बोध्यः, एवमग्रेऽपि | व्याप्रीति यातिल-पचधम्मेतालान्यतरधर््ावच्छिश्नप्रतियो गिताका- भावोऽसिद्धिरित्ययेः, यद्वा “श्रन्यतरपदव्यश्यासेन वाभ्िषामान्याभाव- पक्धश्मेतासामान्याभावयोरन्यतरोऽमिद्धिरित्यथंः, यथाश्रुते शामा - न्याभाव -विशेषाभावविकल्यश्यां श्रयाप्यतियापिप्रसङ्कख( दुव्वार- लादिति ध्येयं । भ्रत्येकाभावस्येति प्रतयेकाभावलप्रकारेण प्रदयेकाभाव- ज्ञानस्येत्यथेः, sear’ प्रतिबन्धकलात्‌, प्रत्येकाभावाद्यन्नाने चान्य तरवप्रकारकक्ञानस्याप्रतिबन्धकलादिति । तथाच विरोधि- ताभवच्छेदकतया कथमस्य विभाजकतावच्छेदकलमिल्यमिमानः। व्ययति भ्रसाधकतानुमानेऽन्यतरवक्पस्य विगरेवणस्य यथेला दिष्यर्थः ~= ~~ ~ = ~ ~~~ ~ ---~ ~= ~~~ -----~ te eee 2 ire ० क्ण = ज (१) व्या्नि-पक्तधम्मेतान्धतराभावपरदस्य ताशान्यतरतवावच्छ्नप्रति- यागिताकसामान्याभावपरत्वे waft, खत्राय्या्निपदं खसम्भव- ut, ताटृशरान्धतरतल्वावच्छित्रपरतियागिताकामावश्य यसिद्यानातसकै- लात्‌, तादृशान्यतरप्रतियोगिकामावपरते fete अतिलाति- रिति aterm | 214 ९१९ दष्वचिनतामडौ य॒ श्यात्ति-पक्षधम्मेताप्रमितिविरह भ्राश्रयासि द्राद्नु्गतेऽसिदिः, तश्ममितिस्वं तच्ानुमितिप्रमि व्याप्तेरिति तदपि अथधेविगरेषणत्वात्‌ तेदन्नानेऽपि प्र्येकन्नानस्य देाषतवाञ्च निरस्तं । प्रयेकं वापतिलावच्छिलरप्रतियो गिताकाभावलेनेव गमकलसमवा- दिति भावः। व्याक्नि-पचधमेतेति इेतुतावष्डेदकावद्छिमरहेत्‌विगेथक-षाध्य- तावष्छेदकावच्छिश्नषाध्यनिरूपितयािविभिष्ट-पचतावष्छेदकावच्छ- न्ञपचधमताप्रकारकभरमभितन्नानविरह दत्यथेः, श्राश्रयासिद्याद्यन्‌- गत दति श्राभ्रयासिद्यादिषूपसकला सिद्धियापकद्त्यथेः, तच तादृश्र- May waaay भमलनियमादिति भावः। श्रादिना खरूपाषिदधि-साध्य-साधनविगेषणरिद्धि-याध्यसिद्धौनां परिग्रहः, तत्ममितिषत् इति श्राश्रयासिद्यादिषु तादृप्रपच्धमेलप्रकारक- ज्ञानख waa cet, “शरनुभितिप्रमित्यापत्तेरिति श्रुमिते- रपि भमभिन्नलापत्तरित्येः, एवश्च तादुग्रज्नानविर दवान्‌ रेतु- tfeg दत्यसिद्धलचएमिति भावः। तदपौति "निरस्तमित्यनेना- ` न्वयः, निरासे हेतुमाह, “AA विगेषणखय ofa sary दुषकतायामप्रयोजकलादित्यथेः, पराम प्रभितेरकिगेषणतथा तद भावज्ञामखाप्रतिबनकलादिति भावः। हेवन्तरमार, 'तदश्ाने- ऽपोति, ‘Taare’ व्ाघ्यभावादिप्र्यकज्ञानस्य, तथाच प्रत्ेका- भादद्ाणसिद्धितया तचाद्यात्तिरिति भावः । प्रलयेकाभावेबबिद्धि- ` efefareiee: | ६०७ MARY प्ररतरेतुव्याति-पक्धम्मेतापैशिच्चस्य तरत्म- मितेशाप्रसिद्या तदभावे त्रातुमुद्धावयितुष्वाशक्य रव। ` ~ enero ~~~ = ~= ~न ~~ ^ ~~~ ~~~ - - ee eerie ce en न लचणस्ायािमभिधाय साधनविगरेषणरिद्यादिखले रेतुतावष्डे- द्कविशिष्टहेलादेरपरसिद्याऽसिद्धिलक्षणस्यासम्भवमार, "मस्हतस्िति, श्रहतरेविति हेतुतावच्छेदक विशिष्टहेतो रिल्यधैः, एतदपरसिद्धिख पव्वेतो वह्िमान्‌ काञ्चनमयधूमादित्यादिसाधनविगेषणऽपिद्धि- खले बोध्या, व्याप्नोति साध्यतावच्छेदक विगिष्टसाध्यनिरूपितया्र- रित्यथैः, एतदप्रसिद्धिश्च waa: काञ्चनमयवद्धिमान्‌ धूमादिव्यादि- साध्यविगरेषणसिद्विष्यले बोध्या, “पचधमेतेति पच्तावच्छेदकवि- शिष्टपचनिषूपितधभेवरछेत्यथेः, एतरप्रसिद्धिश्च काञ्चनमयः पवतो वङ्किमान्‌ धमादित्याच्ाश्रयासिद्धिखले बोध्या, वे शिश्चसेति afi पचधमतोभयवे fag: एतदप्रसिद्धिश्च श्रयोगोलकं धमवत्‌ qe: हदो वह्किभान्‌ घमा दिव्यीदिबाधसद्खोर्णासिद्धिश्यले बोध्या । न च वेगरिश्चशयेत्यत्र इन्दसमासे बहवचनापत्तिः समाहारडन्दश्य नियतविषयतया wa तदसम्भवादिति are) “सव्वीदन्दो विभा- पया एकवचनं भवति” दृत्रि पाणिन्यतुग्रासनादितरेतरदन्देऽणेक- वचनसम्भवात्‌। न चेवं धव-खदिरदत्यपि प्रयोगापन्निरिति aren “इन्देकलं' इति सूरण ore एकवचनले नपुंसकलिङ्गता- व्टकलबोधनात्‌ | न चेवं घमाहारेतरेतरयोः कोभेद दति वां । ॥ समाहार दन्दस्य समाहारलप्रकारकबोधजनकलवेनेव भेदान्तथेव a) ~~ a es ---~ ewe nt ee १५०० Leeann eet = (१) awa चेति we, Te | ges aveferntrat यत्विष्डि्ठाति-पश्षधम्येताविशिष्टप्रमितिविरहः सहेत्‌ साधारणः खप्रमितिविरहा यक्किष्डित्ममितिविरहा ae ~~ ---- ~ ~ ~ ~~ ~ -~---~ * ---~ ~ -~-~ ~~~ ~~~ He er ~ ne -=- -- ~~~ भियतं विषयलात्‌ इृत्यश्षमधिकेन | नन्वच ` हेतुतावश्छेद्‌ का दिवे शश्च वेक्नानिकं न तु वा्विकं ग्राह्यं येन साधनविगरेषणसिद्यादिश्वले असिद्धिः श्यात्‌ तथाच हेतुतावच्छेदकरूपेए हेतौ साध्यतावच्छे दकरूपेण BTU पचतावच्छदकरूपेण पचधमलश्चावगाहते धा साथब्ाणो रेतः पक्डत्तिरित्याकारिका भरमभिन्ञा प्रतौति- सदर वत्नमसिद्धिलमिति फलितां इत्यत sre, ‘anfacafa श्रसिद्धखले भमभिनतादृशपरतौतेखेत्यथैः। मतु व्या्ि-पक्षधमेता- प्रभितिपदेन प्रतदेत्‌ विशेक-प्रटतसाध्यनिष्पितव्याघ्यादिप्रमितिने विवङिता किन्तु यक्किञ्चिसाध्यनिरूपितवात्निविशिष्ट- यत्किचि- त्पचधमलप्रकारक-यत्किशचिदधेतुविगरेथकप्रभितिरेव fated तदि- रख न तल्ामान्याभावः किन्तु तत्मतियोगिकाभावमाज्रं तेन want साध्यान्तरोययाघ्या दिप्रमितिसल्लद श्यां मायारिरि्यत- श्राह, ‘afenfagratia "यत्किञ्चिदिति vaste सम्बध्यते, यत्कि- शिभिरूपितव्यातिविशिष्ट-यक्कि्ित्पचधग्मेवप्रकारक-यत्किञिद्धे- तुविग्रेथकप्रमितिप्रतियोगिकविरदइ cer) मनु हेतुतावच्डे- दकरूपेण हेतौ साध्तावच्छेदकरूपेण साध्यनिरूपितव्यायलं प तलावच्छेदकरूपेश पचधर्मलश्चावगाहते या प्रतो तिभेमानिरूपित- विशेग्यतादच्छेदकतासम्बन्धेन हेतुतावच्छेदके तदभावोऽसिद्धिभेमा- निरूपित विगेयतावच्छेदकतासमन्धावष्छि्तादृशमतोत्यभाववद्धेत्‌- अलसिद्धिपव्यपश्चः | ९०६ ° वा सङ्ेतावपि सकलतत्ममितिविरह दुनिरूपः ग्ा- WTA Ss तद्ग्रहे HVT दाष उपेजोक्मत्वात्‌ | यदि च प्रमितिविरहः स्वरूपसन्नेव दाषः कारणाभाव- त्वात्‌ तद्‌ा व्याप्तयादिथमादनुमितिनं स्यात्‌ न Ae हेत्वाभासता AATAAAAATATAT | रतेन व्याति- प्रमिति-परधभ्मेताप्रमितिविरदहान्यतरत्वमसिङ्धिः भ्र तावच्छेदकवान्‌ हेतुरसिद्ध दति न कोऽपि दोष द्यत HTN, “खप्रभितोति भमानिषू पितविगरेयतावच्छेद कतासम्बन्धेन खोयता- दृगरप्रतौतिविरद्यो वा विवचितः तेन सम्बन्धेन यस्य कस्यचित्‌ {पुरुषस्य aremnatfafacet वा तेन सम्बन्धेन तादृगरप्रतोतिषा- मान्याभावो वा, नाद्यौ सद्धेतावपि स्वात्‌, नान्यः दुक्ञेयलात्‌ परको यप्रतोतेरयोग्यलादित्ययः। नतु व्याष्यभावादिष्ेतुना ख- परसाधारणएतादृप्रतो AAT ज्ञेय THA श्राह, व्या्यभावा- fafa ननु. खदूपसननेवायं प्रतिबन्धकोऽतो दुज्ञेयत्ेऽपि न चतिः द्यत श्राह, "यदि चेति, “afafaface भरमामिरूपितविगेय- तावच्डेदकतास्नन्धेम तादृश्प्रतोतिसामान्याभावेः, तदेति, wf देता विति शेषः। तादृशाभावस्य प्रतिबन्धकसछ स्वादिति भावः। 'तश्ललणाभावादिति हेवाभाषषामान्यलचणामावा दित्ययेः | श्रन्य- . तरत्वमिति श्रन्यतरव्लमित्ययेः, यथाश्रतेऽन्यतरतलस्या सिद्धिनिष्ट- घमेतयाऽसिद्धिरित्यखानन्वयापत्तेः | waa: प्रत्येक ARE, त्॑दिन्तामणौ AAT तदन्यान्धत्वं तेनाभयविर हेऽपि नाव्यात्ति- रिति निरम्तं। ˆ व्थैविशेशणत्वादेव । स्यादेतत्‌ व्याति-पष्टधम्पेताभ्यां निश्चयः सिद्धः तदभवेाऽसिदिः, रतरवाव्यापेऽपक्षपरम्मे च तदारापरूपा सिरि त्यनुमितिः न तु व्यात्त-प्टम्मोदपि तदनिश्चये | न चैवं हेतारष्याभासत्वं तदाभासस्यापि हेतुत्वं स्यात्‌, emma ~~ ~~~ ~~ -- ---“-- -- - ~“ araad तथाच प्रमितिदयाभावस्यलेऽयािरित्यत श्रा, श्रन्य- तरल्मिति, “एतेनेति विद्रणोति, श्ये विगरेषणलादेवेति पूष्ववत्‌ | rtf सोयययातनि-पच्चधमेतोभयप्रकारकनि्चय दत्यथेः, “AS aa: विषयतासम्नन्पेन प्ररतद्ेतौ तदभावः, याघ्यादिभरमादलु- मितिन खादिति पू्ीक्रवाधकसुद्धरति, श्रतएवेति यत एव विष- यतासामान्येन भरम-प्रमासाधारणसो यतद्भयप्रकारकनिश्चयसामा- न्याभावोऽरिद्धिने त भमानिरूपितविषयतासबन्धेन) ख-परसा- धारणएतादनिश्चयाभावोऽत Ware, A? याछ्यादिभमद गाया, "सिद्धिः वयाि-पचधमेतोभयप्रकारकनिश्चयः, 'तदनिश्चय दति. सौयतदुभयप्रकारकनिशचयाभाव LAM, पुरषान्तरोयतदुभयनिषच- यादलुमितिरिति aw: न चैवमिति, "एवं" लोयतदुभयनिशया- भावखासिद्भिते, “हेतोरपि, पव्वैतो वद्किमान्‌ धमादिल्यादिषधतो- रपि, खोयतदुभयनिखयाभावद ायामिति We, तदामासलापि (९) रमानिरूपितविषयतासमबन्ेेति we | असिदिपुव्वपश्षः | ९१९. द्‌शाविशरेषद्ष्टतवात्‌ सेयं खरूपसतो दृषिका काणा भावत्वात्‌। न च व्याप्तयादिप्रन्धेकनिश्वयाभावरव दृषक- आवश्यकत्वादिति ara. विशिष्टनिश्वयस्य हेतुत्व तदभावस्य कार्व्यानुत्पादकत्वादिति। मैवम्‌ | रवं स- व्यमिचारादेरण्यवेवान्तभावप्रसङ्गात्‌ असिद्धेः खरूप- नाक क न ~~~ ~~~ ~~~ ~~ gaat वद्धिमान्‌ श्राकाश्रादिल्याद्यसिद्धहेतोरपि, खोयभमात्मक- तदुभयनिश्चयद शायामिति गरष, “हेतुलं' षद्धेतुलं । न च भमा- ` त्मकतद्भवनिशयद्‌ शायामपि श्रसाधारष्छ-विरोधान्यतरस्य हेला- भासलप्रयोजकस्यावश्ं सत्वेन सद्धेतुलासश्भव दति वाच्यं । पच- afaa सतिं साध्यदयापकौग्धताभावप्रतियो गिलकूपस्यासाधार स afaaa सति साध्यवद्‌ टृत्तिवरूपस्य पूर्ववोक्तपिरोधस्य च तच्रास्वा-~. दिति भावः। जेचित्त्‌ “हेतुलमित्यख श्रसिद्धिशून्यरतुतमित्यथंः Tare: | "सेयमिति, yatwy न हेवाभासलच्एमिति भावः। नन afi, न तभयप्रकारकनिषयाभाव इति भावः। शश्रावश्वकलात्‌' कारणाभावलेन TE दोषताया श्रावश्वकलात्‌ | “विणिष्टेति तदुभय- प्रकारकनिखुयस्येत्ययः, (तदभावस्य तदभावस्यापि, कार्ययानुत्पा- gaa दति कार्खयानुत्यन्तिप्रयोजकला दिल्यथः। “wate . श्रसिद्धाेवेषयधेः, याि-पचधम्नेता निश्चयभवेनेवानुमित्यभावसग- नादिति भावः। नतु प्रतिबन्धक शता सिद्धिज्नानोपनोद्यतया व्यभि श्१९्‌ त्वधिन्तामणौ सत्या. रव VMS SMTA व्यभिचाराचत्‌दावनात्‌ | यदि च तसमात्‌ fafeataras इति तस्योपजौव्यतव तदाश्रयासिद्यादिन्नानात्‌ सिदिनेति स रवं एषग्दोषः स्यात्‌ असिदिश्च mat परस्योद्ाव्येति खन्नानाथे- मुदधाधितासिदिनिव्वौहायेष्ठाश्रयासिद्ादिन्नानमाव- श्यकं, waa हेतु-तदाभासविवेकः सिद्धा दथारपि ^~ न~ कन ~~~ ~ ~~ चारादिर्दष इत्यत are, श्रषिद्धेरिति, 'खन्षाना्थः प्रतिबन्धकौ- भूतासिद्धिज्ञाना्, ्रतुद्धावनात्‌' अ्रनपेच्षणात्‌ । नलु प्रतिवन- कौभ्रतासिदिज्ञानं प्रति यभिचारादेरलुपजोयलेऽपि श्रषिद्धि- qed तस्योपजोयलमस्येव या्षि-पचधेतानिशयरूपसिद्धिप्रतिब- , स्वकतिनवा सिद्धिखरूपोपजोयला दतः एयग्दोषलं गृत्यतश्रार, "यदि देति, "तस्मात्‌" थभिचारादिज्ञानात्‌, “सिद्धिः व्यात्नि-पच्धमेना- निश्चयः, Te यभिचारादेः, 'उपजोयलं श्रसिद्धिखरूप उपजो- यलं, ‘a एवेति, "एवकारो Frama, "दोष इत्यनन्तरं योज्यः a एवक्दोष एव खादित्य्ः, ्सिद्विखरूपे SMA] तथाच इवाभासाधिक्वापत्तिरिति भावः। नवसिद्धिषव श्राश्रयासिद्यादि- ज्ञानाभावात्‌ तस्य नोपजौग्यलं, न च श्यभिचारादावपि तुष्य, ASAE तत्छदूपनिष्वाहायंश्च ततप तज्जानस्यावश्धकला दिद्यत- ane, श््रषिद्धिङ्धेति, श्राश्यासिद्यादिज्ञानं श्राश्रयासिद्यादि- ज्ञानमपि । दूषणान्तरमाह, कथश्चेति कथ वेत्यर्थः, “हेतु-तदा- भादवियेकं इति पम्बेतो वङ्किमान्‌ भूमा दि्यादेरद्ेहभिन्नलेन असिडिपूव्येपश्वः | ` ‰१४ हेतुत्वात्‌ असिद्धौ तदाभासत्वात्‌ व्यभिचारादेः प्रहेतौ सिदिमषण्डयतश्च हेत्वामासत्वाभावात्‌।. अध FTA NE On 8 nO # प्मेतो वद्धिमानाकाशादित्यादेश्च सद्धेतुभिन्नलेन व्यवहार इत्यधेः, ‘fugifafa वाश्नि-पवतानिश्चयरूपसिद्धिस् caw, Baer सद्धेतुलात्‌, शश्राभासलात्‌' इयोरणसद्धेतुन्नात्‌, श्रन्योन्याभावष्ठ नायायटरन्तिरिति भावः। fay यदि यभिचारारेरसिद्धिखरूपं WIAA FATT तदा व्यभिचार््यादिरहेतौ शद्धेतुषयदह- दर्शयां यभिषचारादैः सिद्धिविघरकलाभावेनासिद्धिखरूपोपजोग्यः लाभावात्‌ TU तदानौन्तनरेतुरोषलाभावप्रसङ्गः तस्य तदानोन्तन- ` हेलाभाखलाभावे aaa तदतो हेतोरपि तदानौन्तनरेलाभासलं न खात्‌ तथाच अभिचार्य्यादिहेतोनित्यदुष्टलभङ्गपसङ्ग दति दूष waa, वयभिचारादेरिति, ‘aga’ व्यभिचार्ययादिहेतो सद्धेतुलगरहद गायां यभिचार्य्यादि हेतोर्याति पक्धम्मेतानिशयद्‌ष्राः यामिति यावत्‌, '“सिद्धिमखण्डयतः' व्या्नि-पक्तधमेता निश्चयरूपं सिद्धिमविघरयतः, “हेवाभासलाभावात्‌" तद्‌ानौन्तनहेतुदो षलाः आवग्रसङ्गात्‌, भिन्नक्रमस्चकारोऽेव योज्यः । न चेष्टापत्तिः, तधा सति तत्सम्बन्धेन तदतो हेतोरपि तदानौन्तनरेवाभासलासम्भवात्‌ .वयमिचा्ा दिरतो नित्यदषटवभङ्गपसङ्गापत्तिरिति भावः। एतच्चापा- ततः व्यभिचारारैस्तदानों सिद्धिमतिबन्भफलानुपडितत्वेऽपि बिद्धः -अतिबनखरूपयोग्यवस्य तस्य तदानौमपि aaa तदानौन्तनः ददो षलसममवा्‌ तछम्बन्पेन तदतो हेतोरपि . तदानोन्तनदेला 11 ९११ तक्चिन्तामणौ जागतऽपि वयाप्ति-प्टषमयैतासतते तदनिश्चयेऽनुमित्य- नुत्पादा हेत्वाभासप्रयाज्यः सब्यमिषारादौ तथा- वधारणादित्यसिदिरन्नातापि हेतवाभासः। न चैवं भाषलस्छ guar भ्रन्यथा सिद्धान्तिनयेऽपि यार्ति-पश्षधमता- निञ्चयात्मकरिद्धिविघटकतयेव यभिचारादेतुदोषतयेतदनुयोगदय AAT | मेचिन्त्‌ हेतु-तदाभासविवेकं दति पववैतो वह्िमान्‌ wie: द्यादेरशदधेहुभिखललेन द्रव शात्‌ गोलवान्‌ श्रष्लादिल्यादेख षदे तुभिन्नवेन वार द्ययैः। “सिद्धा वित्या दिगन्त पूववत्‌ । नतु fefgen इयोरपि सद्धेतुलादिदमयक्तं रिद्धिश्चेपि xa ख््रा- ` दिष्यादेधभिकारा दिरेतुदोषवततेन दुषटलादियत wre, ‘afirer- रादेरिति, श्रथ्काथिमचकारोऽचेव योभनोयः थयमिकारादेरपो- ae: | ‘agar सद्वेतुवगदसले याति-पचधमेतानिश्वयरूपसिद्धि- aw शति ara, “रिद्धिमखण्डयतः' व्यारि-पथधमेतानिश्चयरूपां | शिद्धिमविधटयतः, “हेलाभासलाभावात्‌' हेलाभाखलप्रथोजकला- wart, भव्ये सिद्धिविघटकरूपासिद्युपनोयलदेव यभि- शारादेरतु दोषलप्रयोजकलादिति भावः, इति याचकः । ` श्यात्ति-पदधमेतासत्र इति व्याि-पधर्मतासक्ेऽपोतययेः, शतथावधारणादिति श्रतुमिल्यहुत्पादश्य हेलाभासप्रयोच्यलावधार- ` शादिल्य, शन्नातापोति, तचानुमिल्यरुत्पादख हेलाभासप्रयोच्य- लान्यःलुपपत्येति भावः। हेलाभासाधिक्यमिति श्रःअथासरिद्यादे- | wfefarcne |. ९१५. , ४ हेत्वाभाराधिकं जतान्तभविा वा, तेन रूपेश,.व्या- wana संग्रहादिति चेत्‌, न, रवं, सव्यभिषा- रादिरण्यसिदिः स्यादिनयुक्घत्वात्‌ उपजौवनादवदे भा- श्रयासिद्यादिरपि थक्‌ स्यात्‌ सुषुप्तादावनुमित्य- भावः कारणाभावात्‌ काग्यौनुत्यादा fe न प्रतिब- न्थकमाचात्‌ किन्तु कारशाभावादपि च्रसत्यपि प्रति- बन्धके APTA दाहानुत्पत्तेः। अथानुमित्यनुत्पादे हेत्वाभासप्रयुक्त रेति चेत्‌, तद्यतुमितो मनेयेागा- दिरिपि न हेतुः हेत्वाभ सादेवानुमि्यनुत्यादे Agia re Rem rn epee et ~ ~~~ ~~ — a, earner nee ~~~ + ee ~~~ ee रतिरिकरहेलाभासवमित्ययः, क्रप्तान्त्भाव दति क्तपानां यमिचा- रादौगां श्रसिद्यन्तभांव cae: तेन रूपेण" तल्ाघारणश्रथा- शिद्याद्यन्यतमलरूपेण, व्ा्यसिद्यादेरेषेति वयारिनिश्चयाभावादे- Van, “बङ्न्हात्‌" विभागय्ासिद्धिपदेन dyer, “एवकारा- द्मभिचारादियवन्केदः। रिद्धि खादिति श्रसिद्धिलेनेव सचता fam: श्याटित्यथेः, "उपलो वनादिति sfefgaed प्रति उप- Maas, AP wind, थक्‌ स्यात्‌' एधक्विभक्तः श्यात्‌ | नन्वेवं य श्त-पचधमेतास्वेऽपि सुषुध्यादौ' कथमनुमिल्यभावः रेलाभासाभावादित्यत श्राह, “सुबुष्यादाविति, कारणाभावात्‌" परामश्रा्मककारणाभावात्‌, कारणभावादपि' भावङूपकारणमा- (x) ्प्तागां खमिचारादौनां खअन्धवमतरूपेण age असिदधावन्तर्माव द्धं इति we | द्मिचारादौनामिहान्तर्माव दय एति me ९९द्‌ तश्चनिनामशौ ` ` रेकेणातुमित्यतुत्यादाभावात्‌ सिदेरेव त्च. मक्षारणमेव हेतुः स्यात्‌। ` भय - न्ये तु गमकतौपयिकपरतिदन्दिव्यापि-पक्षषमेता- विरह-तन्नियतथेारन्यतरत्वं हेत्वाभासत्वं तचाधिक- क 9 क वादपि, न watcha, सादिति te, श्रलुमित्यनुत्यादे' श्रुमित्यतु- त्यादाभ्ुपगसे, ‘ag fatanfa श्रात्म-मनोयोगादियतिरेकेष्यथे, agfatan कार्यानुत्यादः aaa च कारणएलादिति भावः। मन्विदभिष्टमेबेत्यत श्राह, 'सिद्धेरेवेति याक्नि-पचधमेतानिश्चयसै- tak, “हेतुः खादिति waa Bq: afew, तथाच काय निष्करणएकं स्यादिति भावः। ददमापाततः भवन्मतेऽपि कथमात्म- मनोयोगो हेतुः इतरकारणएसत्ले तह्निरेकेणनुभितियतिरेका- सिद्धेः । श्रथालुधि्ादिकमसमवायिकारएवत्‌ भावकायेलादि- द्यनुमानात्‌ afefgect ममापि qe चरमे सत्यपि कायै सकरणएकमिति afar वाशिन्नानादेः करणता सिद्धः श्रन्यथा तवापि या्िज्ञानादिकं करणं न खात्‌ परामर्ादिशरमकारणे बति तद्भतिरेकेण काय्येयतिरेकाभावात्‌, परमाथेतस्ह तादृग्रथा- तरिरपरयो जिकेव्येव तकं । ` केचित्त हेलाभाससामान्यलचणं तदिशेषलचणानि च प्रकारा- RUE: तन््मतभुपन्यस्यति, “wl विति, wa गमकतौपयिक- ्रतिदन्दौ च या्ति-पचधर्मताविरदश्च गमकतौ पयिकप्रतिदन्दि- द्यागनि-पचधमेता विर तादृग्पचधमेताविरदच तज्नियतश्च at | सअसिदिपुे्ः ६१९७ बलसमानंगलौ वाध-प्रतिरोधौ प्रतिदन्दिनो शाति पष्टधमताविरदश्चासिदिः तन्नियतै च सव्वभि्ार- विरुडे। न चानयारप्यसिद्ान्तभावः, व्याप्तिविरशनि- यतत्वेन MAM: खातन्त्येशैव दूषकत्वात्‌ भ्रमे विशेष- en दृश्रपचधर्म॑ता विर ह-तन्नियतौ तयो रिग्येकवचनान्तसमारारदन्दगद्- दतरेतरइन्द दरति न बह्वचनापत्तिरिति zeal) तथाच गमक- तौपयिकप्रतिदन्दिाि-पत्तधमेताविरद-तद्चाणानामन्यतमलं डेला- भाससामान्यलकचणमित्यरथः, गमकतौ पयिकप्रतिदन्दिवश्च साचादनु- मितिप्रतिबन्धकलं, गभमकतौपयिकस्यावाधितलासतपरतिपवितवख्य विरोधिलमित्यपि केचित्‌ । तच' तेषु मघे, श्रधिकबल-समान- बलाविति, “श्रधिकबल-समानवक' श्रतिदन्दिनौ" बाध-प्रतिरोधा- विति योजनया समानवलप्रतिदन्दो प्रतिरोधः श्रधिकबलप्रतिदन्हौ बाधः Ta, समानबलप्रतिदद्दिलं बाधनिश्वयलाद्यनवच्छिन्नसा- चादतुमितिप्रतिबन्धकतावच्डेद कलं, श्रसाधारणत्मणेतन््मते प्रति- तेधान्तगेतमेव, तज्निश्चयवाद्यनवच्छिन्नलेनापि वा प्रतिबन्धकता futher, श्रधिक-बलप्रतिदन्दिलश्च साध्याभावायवत्तानिश्चय- वाद्चनवख्छिन्नसाचादनुमितिप्रतिबन्धकतावच्छेदकल्वमिनि भावः | 'तज्नियतौ' व्यार्नि-पचधमेताविरहयाप्तौ, 'सयभिचारेति, धर्म- ` प्रधानो fagn: । ननु थदि तौ तन्नियतौ तदा तदु्लयनदारैव दोषलस्भवेन कथं तयोः एक्‌ दोषलमुपेयते vam fac करोति, न चेति, ्रिद्यन्तभावः' अ्रसिद्युपनयनद।रा दूषक, ‘wat: अमिचारि-विरदरयोः, 'खातन््ेरेवेति याघ्यादिषिरह- age तल्वशिन्ताममौ quae, aa, अवापि व्याप्ति-पक्षधम्मेताविरह- wafafe: पयेवस्यति aq TART HATA न wad व्यथेविशेषणत्वात्‌ हेत्वाभासान्तरवहिष्कृतस् व्याप्ति-पक्षधम्मंतानिश्चयविरोधिने रूपस्य विवध्ित- त्वात्‌ तचाश्रयासिद्धादिकमेवेति। दति श्रौमङ्ङ्गग्रे पाध्यायविरविते तक्वचिन्तामणौ अनुमानाश्य -दितौयलण्डे असिदिपुव्वेपश्चः ॥०॥ fred विनेवेत्यधैः, यानिविरश््याणवेनेत्युपलदणं after श्वादिनेत्यपि बोध्यं । नन्वेवं बयाति-पक्तधमेताविरहतमेवासिद्धि- we पय्येवसितं ae दूषितमेबेत्यत are, “्र्रापोति श्रखिन्मते- Men, “उक्रमिति श्रननुगमरूपं दूषणमिति we: 1 नन्वन्यतर- लेनानुगमोऽस्िव्यत श्राह, ्रन्यतरलश्चेति, व्यर्थेति श्रसाधक- तानुमानेऽन्यतरत््पस्य विशेषणस्य वथा दित्यर्थः, प्रत्येकं arta त्वाद्यवच्छिननप्रतियोगिताकाभातवेनेव गमकलसम्मवादिति ara: | मनु विशिष्टाभाव एव सामान्यलच्ण्धटको न तु याघ्यादिग्र्ये काभावः तथाच विशिष्टाभावस्येवा सिद्धिलेन बाध्या दिप्रलेकाभाव- CAMARA ATTA CIA श्राह, 'हेवाभासान्तरेति, 'वहिष्वुतख' भिस, (विवचितलात्‌" wa शास्तेऽसिद्धिलेन विवचितलात्‌, “आाश्र- यासिद्यादिकमेषेति न तु विशिष्टाभाव wae: श्रादिपदाद्ा- प्यादिपल्येकाभावपरि यदः । इति श्रौमथुरानायतकवागौ्र-विरचिते त्वचिन्तामणिर हसे अलुमामास्यदितौ यखण्डर हसे श्रसिद्धिपूष्वेपचरदस्यम्‌ | [ exe ] , श्रथासिदिसिद्धान्तः | उच्यते आश्रयासिद्धः खरूपासिदिः' sera सिद्धिश्च प्रत्येकमेव देषः प्रत्येकस्य त्तानादुद्धावना- चानुमितिप्रतिबन्धात्‌ न तु विश््टिभावः परा- मश्विषयाभवे वा व्यथैविेषणत्वात्‌ तस्व ATA. ्रयासिद्धिसिद्धान्तरदष्य | “ज्ञानादि ति प्रह्यचादितो ज्ञानादित्यथः, तेनोद्धावनादिति सङ्ग च्छते, एवमग्रेऽपि, विशिष्टाभाव दति वयात्तिविशिष्टपकचधमेवाभाव- Ta, एतच्च साध्ययाणद्ेतुमान्‌पक्ः दति पचविशेथकपरामभ- सेव हेतुतावादिनां नयानां नयेन, rae सति पचदरभ्ि- लवान्‌ हेतुरिति परामशरेखापि Waar तु विशिष्टाभाववद्धेतुरपि दोष द्युक्तमधस्तात्‌ | “परामधेविषयाभावो वेति रामभ विषय- प्रतियो गिकाभावव्ररूपेण व्या्यादित्रतयकाभावो वेत्यर्थः, दौष- इत्यनुषन्यते, व्यये विगरेषणत्वात्‌' विशिष्टाभावलपरामगेविषयप्रतियो- गिकाभाववरूप्य विगरेषणदयं दुषकतायामप्रयोजकलात्‌, तेन रूपेण ज्ञानस्याप्रतिबन्धकलादिति यावत्‌ । नन्वेवं atu ज्ञामादिस्ले- ऽप्यतुभितिः ष्यादित्यत sre, 'तखेति, प्रकारिवं vey, ate maggaay “श्रनुमितिप्रतिबन्धात्‌ विमापौति योजना, as ५मानुमितिप्रतिबन्धसतज्ापि तत्मकारकश्ानसृद्धावनश्च तिष्ठतौल्यर्धः, तथाच तद्रूपेण भ्लानादिस्ेऽनुमिताविष्टपरन्तिरिति भावः । . ९९० , तश्वचिन्तामणौ - सुद्धावनं विनाष्यनुमितिप्रतिबन्धात्‌ aquafag हि wad न तु लक्षणानुरेषेनातुभवकस्यना, . पराम- शेविषयाभावतवेनानुगतेन चयाणमसिदध्वेन संग्रहो महपिणा त इति न विभागविरोषा हेत्वाभासाः पिकं at | भेचिततु aga क्नानलातुभितिप्रतिवनधकवाभावे Bare, "तस्येति, तेन रूपेण श्नानसुद्धावनश्च विनाणनुमितिप्रतिबन्धात्तेन पेण श्ञानमनुभित्यप्रतिबन्धकमित्याहः। तदसत्‌ | तथा सति africans विनाथनुमितिप्रतिबन्धात्‌ यभिचारादिज्नानखा- एप्रतिबन्धकलापत्तरिति ध्येयं | मनु परामगरेविषयप्रतियोगिकाभा- वलस्य मरषिप्रणोतासिद्धिल्षएतया gue marae fafa- प्रतिबन्धो भवतोत्यनुभवः कल्यत दत्यत are, श्रनुभवसिद्धे रोति ल्रचणप्रकारकश्ानादनुमितिप्रतिबन्धेऽनुभवसिद्धे रोत्यथंः, wa ज्ञखणएस्यानुमितिप्रतिबन्धकतावच्छेदकलं। ननु च्याणां प्र्ेकमेव दोषले ितयसाधाररेकरटपाभावेन विभागस्य वा न्यूनं चयाणां wa कयोिदयोः. रेलाभासव्यतिरिक्रतं वा खादित्यत ae, परामगेविषयेति परामगशेविषयाभावलरूपेणानुगतेनासि द्वितेन याणां सङग दति योजना, विरोधः wae, 'हेवाभासाधिकं , देति याणं मध्ये कयोचिद्योहंलाभासबयतिरिक्षलं Farr । नलु परामगरेविषयाभावलं परामगेविषयतावद्छि्नप्रतियोगिताकाभावलं “(materi = _ ` afafsfaara | ९.२१ . तप्प्रतियो गिकाभावलरमाच्ं वा नाद्यः, याघ्यादिग्रद्काभावेऽयाहेः तादृग्राभावखाप्रसिद्धेच, न वं पदाथौऽसि ae पररमशेविषथो मास्ति, श्रन्ततः परामशेविषयाभावसेव wae se) म fete, वेशिष्च-व्यामन्यटत्तिधर््रावच््छिन्प्रतियो गिताकया्याद्यभावे केवश- साध्याभाव-साधनाभावादौ चानाभासेऽतिव्यापेः। श्रय हेलाभासनि सति परामगरेविषयप्रतियो गिकाभावलमसिद्धिलं श्रतो नाभासभिने- ऽतियािः परामश्रेपदश्च साध्यायभिचरितसम्नस्धिहेतुमान्‌पकः(* दत्याकारकातिरि क्राविषयकान्ययाक्निघटितपरामगेपरमतो रेतू- निषटयतिरेकगयाध्यभावरूपानुपसंहारिले नातिवयािः, सक्तमपदाच- रूपाभावस्य enna) च ₹हेतुनिष्ठसाध्याभाववहुत्तिलकूपे साधा- रणे नातियाश्निः wa भावलादिति चेत्‌। न । गोलवान्‌ WaT दित्यादौ हेतोः साध्यसमानाधिकरण्याभावरूपे विरोधे, get afeary धूमादित्यादौ चत्र भावस साध्यता तत्र पचत्तिसाध्वा- भावरूपे बाधे, गोलाभावः सालादिमान्‌ .गोवाभावादिल्यादौ यच्राभावस्य पचता हेतुता च aH साध्याभाववत्‌पचरूपे बाधे, साध्याभावव्यायवत्‌पचरूपे सत्मतिपक्ते, साध्याभाववहृत्तिरेतुरूपे साधारणे साध्यासमानाधिकरणेतुरूपे विरोधे चातिव्याप्तः तेषां हेलवाभासलात्‌ परामरविषयप्रतियो गिकाभावलाच | यच भावस्य पचता तज पचतावच्छेद काभोववत्‌पचरूपाश्रया सिद्धौ साधनाभाव- किनका (१) साध्याभाववदटरृक्ति-साध्यसमागाधिक्षर णेतुमान्‌ पत्त इयथः | (a) षटपदाधातिरिक्ञखरूपश्याभावस्य घटकतयेयथः। 116 ERR avaferntaat ANTSTAETZ WA तख्ाभावलाभावात्‌, एवं चज MIA साता पचर साध्यतावष्छेदकाभाववतृसाथात्मकषाध्यविगरे- षणासिद्धौ, यज भावस्य साधनता तच साधनतावच्छेदकाभाव- वत्‌ साधनात्मकषाधनविगेषणसिद्धो, याद्यभाववतृषाधनाक्मक- arfifacwenfagt eat) श्रय साथायमिचरितसम्बमि- हेतुमान्‌ पच दृल्ाकारकातिरिक्ताविषयकाग्यिपरामेन यद्ध- wiafea ugalafeaan विषयो क्रियते agatafeania- चोगिताकाभाववत्‌तद्र््ावच्छिन्नमसिद्धिरिति विचितं । न खें रेतुनिष्टपचदत्यभादप्रतियो गि-हेतुनिषटपचदत्यन्यवा दिरूपे ख्‌- पासिद्यादाववाशिरिति rai समानप्रकारकज्ञानेव प्रतिबन्य- कलवारिनां नव्यानां नये साधनाभाववत्पच्ादेरेव खषपा- शिद्यादितया तख खरूपासिद्धलादिविरदादिति तत्‌ न। साध्यसामानाधिकरणाभाववद्धेतुरूपे विरोधे साध्याभाववदटत्ि- बाभाववद्ेतुरूपे शधारण्षे सातियाप्तेः साधनाल्यन्ताभाववत्‌- Vas साधनाल्यन्ताभाववाणवत्यच-साधनवद्विन्नपक्-साधन- वद्वेदथाणवत्प्चारेरपि खरूपासिद्यादितया तत्रायाङिश्ेति(*। Hai) परामगरैदिषयाभावलपदेन परामभरेविरोधितावष्डेदकरूप- we ॒विवचितलात्‌, परामगेविरोधितावच्छेदकलन्त॒ निखयनिषठं -यादश्विशिष्टनिरूपित विषयिलसामान्यं परामगेप्रतिबन्धकतानति- रिकटत्ति तादृ्रविगिष्टलं, हेलाभासषामान्यलचणोक्षदि भेवा्ापि (९) तधा्ा्ापर्तिेति ग* | असिडिसिद्ानः | . ९९१ WRENN | एतेनावच्छेद कलम न खष्टपसम्रन्धवि- Te: माणिक्यमथंः wet वद्किमाम्‌ ूमादिचयादौ मोणिष्यमय- लाभाववत्पम्बेतादिरूपे श्राश्रयासिद्यादावसमवापन्तः पव्ब॑तवादि- Stu वस्लन्तरे मा रिक्यमयलाभावलरूपेण यत्कि्िदस्तन्नान- ert वदङ्कियायधूमवान्‌ माणिकयमयः पवेत इत्या दिपुरामभे- प्रतिबन्धकतया प्रतिबन्धकतावच्छेदकपव्वेताद्यप्रवेशात्‌, श्रत एव विषयितासमन्धेनान्यूनडन्निवमपि न्‌, नापि विषयितासमन्धेनान- तिरिक्टत्तिवं माणिक्छमयलाभाववतपव्वेतादिरूपा्रया सिद्यारैः केवशपव्वेताद्यनतिरिक्रतया waa रत्यादिकेवलपव्बैतादि विषयक- निद्ययेऽपि रिषयितासम्बन्धेन तक्छलादसम्भवा पत्तेरिति गिरणं | माणिक्यमयः writ वद्धिमानित्यादौ पन्वतवविगिष्टपन्बेतनि- efiae माणिकयमयलःभाववान्‌ wa दरति निश्चयनिष्ठख माणिक्यमयलाभाववत्‌पव्वेतलविशिष्टनिरूपित विषयिलस्य परा- मरेप्रतिबन्धकतानतिरिक्रटन्तितया केवलपग्यैतलविगिष्टपव्यतादा- वतिब्यापरर्वारणय सामान्यपदं, यन्निरूपित विषयितासामान्यभि- युक्तौ माणिक्धमयलाभाववत्‌ पव्वेतादावसम्भवः wa दतिनिखय- निष्प्ैतमिरूपित विषयिलस्यापि माणिक्यमयलाभाववत्‌पव्वेत- जिरूपितलेन सामान्यान्तगेतलात्‌ तस्य च प्रतिबन्धकतानवच्छेद- कलादतो धादृशरविशिष्टनिरूपितेति, wa इतिनिश्वयनिष्टपव्ध- तविषयिलश्च म॒ माणिक्यमयलाभाववत्‌ पव्वेतलविशिष्टपव्वैत निशू- पितं विषिष्टस्तानिरूपिताधारलवदिशिष्टपव्वेतनिरूपितविषयि- aa fawawa माणिक्यमयलाभाववान्‌ wa इतिश्गान्‌ एव ६४8 avafamtaat awry, wait माणिक्यमयो न वेति arufee तादृश -विषयिलष्य सामान्यान्तगेतस्य प्रतिबन्धकतातिरिकषटृत्तिलात्‌ श्रसन्मववारणाय निख्चयनिष्टमिति, निश्चयच्ाग्टहोतापामाण्छकलेनं निवेशनौयः नातलदोषतादवसुधं! aes विग्िष्टनिरूपितविषयितासामान्यनिवेशे प्रतिवन्धक- तायाः खरूपसम्नन्धरूपावच्छेद कल्मेव भिबेष्टतां किमनतिरिक्ष- afrafaanata® वाच्यं । माणिकामयलाभाववान्‌ प्षैतोरूपवाम्‌ दूति निश्यनिष्टश्य रूपप्रकारिलावच्छिलमाणिक्यमयलाभाववत्‌- पथ्यैतलविशिष्टपव्बैतनिरूपितविगेयकवस्य माणिक्यमयलाभावप्रका- रिलावख्छिश्नकेवलपव्वेतल विशिष्टविगेयकलातिरिक्रख तादृ ग्रदिष- यितासामान्यान्तगेतस्य खरूपसमन्धषटपतादूशरपरामगषिरोधिताव- च्छेटकलविरहादषम्वापत्तेः। न च तथापि साधारण्ये साध्या समानाधिकरणदेवा दिरूपविरोधे साध्ययापकोग्ताभावप्रतियोगि- लाभाववद्धेतुषूपे श्रहुपसंदारिवे चातियातिदुरवारिति वाच्यं । साधा- रणएल-विरद्धलानुपसंहारिलादिषयकलेन निश्चय साधारणएल- विङद्धानुपंहारिलामिरूपिततेन यादृ शविशिष्टनिरूपितविषयि- लख्य वा विगेषणात्‌। न चेवं व्भयमिधारिमेयलवान्‌ पतो ` बह्किमान्‌ मेथलादि्यादौ वद्ियभिचारिभेयलरूपाञ्नया सिद्धे ` शाधारण्रूपतादव्यािः एवं वद्किसमानाधिकरणष्दलवान्‌ पव्वेतो बह्िमान्‌ इदलादि्यारौ व्यसमानाधिकरणष्दलरूपाश्रया सिद्ध (१) किमनतिरिक्तडत्तिलपथेन्तेनेति ae | अलिडिसिडधान्तः। eR. विरोधवरूपलादग्यािः careerrahrarrranfael tpg ea वान्‌ weet afar] शदला दित्यादौ वह्मभावयाप्रकौषठताभाव- प्रियो गिलाभाववद्‌ददलादिरूपाश्रयासि्धः. TITS हारिलरूपल्ा- zarfaftfa वाच्यं। बाध्य-साधन-पचभेदेनासिद्धिलक्षणएस्य विमि- कतया व्भव्यभिचारिभेयववानित्यादौ श्रग्रयासिद्यातमक्षाधा- रण्ाद्यविषयकला दि विग्ेषणस्य लचणाघटकूतलात्‌ ग्रब्दानुगमसया- किशचित्करलात्‌ | श्रत एव माणिक्यमयः पव्वेतो बह्धिमान्‌ धुमा- दित्यादौ साधारण्छादयप्रसिद्धावपि न चतिः तत्र तद्‌विषयकल- विगरषणखानुपादे यलात्‌ | Wat च अतिरेकययारेरणपाराना्च- तिरेकव्याश्निविगिष्टेलभाववत्पचषूपायां याया सिद्धौ arate | नतु तथापि पवेतान्यः CATT हनान्यददहनवान्‌ धूमान्यधूमात्‌ दरत्यादौ प्बैतान्यलाभाववत्यव्ैतादिरूपाश्रया सिद्यादावया्निः तचा- नाहाययपरामर्शाप्रसिद्या तत्मतिवन्पकलाप्रसिद्धः। न च तत्तदि- च्छानामुत्तेजकलनये श्रादहायेन्नानस्यापि प्रतिबध्यतया श्राहायै- परामभरैदिरोधितीमादाथैव तजन लणसश्भव दति वाच्यं । पर्ब॑ता- न्यलाभाववान्‌ Waa दव्यादिबाधनि्चयविरहदश्रायामपोच्छाविरहे "प्ैतान्यः waa दत्यादिप्र्यरोत्पादवारणय तादृग्रपरत्यच. प्रतौ- च्छाया हेतुलावश्यकले तच तादृ शवाधनिश्चंयस्य प्रतिबन्धके मानाभावात्‌ | न च यादृशविशिष्टेनिरूपितविषयिताश्ाखग्टहो- ताप्रामाण्कनिश्चयायवरहितोन्तर वत्येनादाय्न्नानसामान्यं न प्रकत एराभग्ामकं तादृशविशरिष्टमपिद्धिरिति विवरितं प्धैतान्यः ued “RATS एव परामधेः प्रधिः पराम्ेप्रतिबत्कलखय ९९९१ तत्वचिन्तामलौ तरव “ये व्याप्तिविरह-पश्षधम्भेताविरहरूपासते- ऽसिहिभेदमध्यमध्यासते तदन्ये च यथायथं व्यभिचा- रादयः” इति सिदान्तप्रवादाऽपि। न चैवं सा्ात्‌- प्रतिबन्धकत्वेन बध-प्रतिरोधयेर्वयाप्तिषिरहलिङ्गत्वेन ` सव्यभिचार-विर्डयेारपि age विभागव्याघातः, खतन््रामिप्रायसय निषेडमश्कत्वात्‌ अन्यथा श्त परिभाषेच्छेदापत्तेः सव्यभिचारादेरणयेवंरूपसन्त्यु- पजोव्यत्वेन प्धकत्वम्‌ उपधेयसङ्करेऽप्यपाधेरसङ्रात्‌। शकषणेप्रवेशरात्‌ तस्याप्रतिबध्यलेऽपि म चतिरिति वाच्यं । agara- विषयकनिश्चयायवहितोत्तरव्त्यना हाय्यज्ञानसामान्येव तादृ शपरा- मनाक्मकतया वस्तुमाच्रस्ेव तजासिद्धिलापत्तेरिति चत्‌, न, पव्वेतान्यः पव्बेत शत्यादैरपाथंकतया!१) तच पव्व॑तान्यलाभाववत्पव्बे- ` तादेराग्रयासिद्धिलानभ्युपगमा दिव्यास्तां विस्तरः | श्रत एवेति यत एव एकोविशिष्टाभावो नासिद्धिः किन्त arena, waa ये इत्यादौ बह्वचनमसङ्गतं खादिति ana: | “लिङ्कलेन' याणलेन, age’ area’, विभागयाघातः' | fare पश्चविधलविरोधः, "परिभाषेति, एवं कथं न हृतमिति सर्व्ानुयोगसम्भवादिति भावः। ‘Were दक्रूपासिद्धि- ` तश्वेऽपि, “उपजोयलेनेति, श्नानतेनेति भावः। हेवन्तरमाह, , (९) अप्राधकतवं यादृ वो धवावन्छेदेन भाग्यं ताट्ृशवो धाचेपयु्घ- TTT । | ‘wafafafearet. | ९२४ नन्वाश्रयाप्रसिद्या कथमाश्रयासिदिषडाव्या। न ख श्रौयतया गवि अङ्कनिषेधवत्‌ व्योमकमलमिति वाच्यं । शश्शरङ्गनिषेधा न गवौत्युक्त्वादिति चेत्‌, जिनाय उपधेधेति, TERT ATTRA, यदा नतु उपन्नोयलसेव कथं विषयामेदादित्यत are, ‘swat, श्रसङरात्‌' भेदात्‌ । पक्चाप्रसिद्यापि श्राञ्रयासिद्धिः यया alana सुगसि कमल- लादि्यादिभसेणग्रङ़ते, नन्विति, "कथमिति, पचोऽसिदध cere सिद्यसिद्धियाघातादिति भावः। ्योमृकमलमिति, निषेष्यमिति रेष, alata कसलं नालोन्यद्तायमित्यथेः | शरग्श््गेति शरफनौयतया श्रङ्गनिषेधोनासतोत्युक्तवा दित्यथः । श्राग्रयासिद्नाक्- मुदाहरण्मि?। परिहरति, श्योमेति ब्योमकमलं quite, ^निसितानन्वयतेनः योमकमलस्य नि्ितानवयकलवाभावेन योम- कमलस्याप्रसिद्धलेनेति यावत्‌, पायकः श्रनुमित्यजनकं, न लाञ्रयासिद्धि निबन्धनमिति भावः। इदन्वषतोयोमकमलस्य पक्त तातात्पयदग्रायामुक यदा. तु गगनोयलेन प्रसिद्कमलमेव पक सदा तु पविशेषणभावरूपाश्रयासिद्धिरेवेति बोध्ये । नन्वेवं श्राश्रयासिद्धेराश्रयासिद्धिलाभावे का तद्माश्रयासिद्धिरित्यत sare, “श्राञ्रयेति, श्राश्रये पके विशेषणस्य पचतावच्छेदकस्ासिद्धिरभावः ` ्राः-याधिद्धिरित्ययः, धान्येन घनवानितिवदभेदे तोया, उदा- इरणश्च माणिष्यमयः पव्बेतोवद्िमान्‌ धमादिल्यादौ माणिक्चमय- ERE avaferntaat ` ्योमकमलमिति निश्चितानन्वयत्वेनापार्थकम्‌ Wa: यविशेषणासिद्या बाश्रयासिदिरसङ्ौश | लादि विशेषणस्य waa श्रभावादिति भावः। श्रसदङ्ोंति सा च॑ हेलाभासान्तरेणसङ्लोर्ण पि माणिक्यमयः पनवेतोवह्िमान्‌ धूमा- दित्यादाविल्यथः, एतत्त सम्भवप्राचयंणोकं, Tat हेलाभाषानर- सहरेऽपि न दोष दक्षमेव । ददन्ववधातये न केवलं पके पच- तावच्छेद काभावः श्राश्रयासिद्धिः किन्त पचे पचतावष्छेदकाभाव- aren, पके पचतावच्छेदकवदन्योन्याभावः, पके तादृशान्योन्याभाव- व्याणः, पचतावचष्छेदके पचतावच्छेदकतावष्छेद काभावः, परकतावच्छे- दके पचतावच्छेदकतावच्छेदकाभावव्यायः, पचतावच्छेदके पचताव- श््ेदकतावच्छेदकयदन्योन्याभावः, पचतावच्छ दके तादृशान्योन्याभाव- MN, पचतावच्छेद्‌ काभाववान्‌ पक्षः, AYIA प्तः, पचताव- च्छेदकवदन्योन्याभाववान्‌ पचः, तद्भाणवान्‌ पचः, पचतावच्छेदक- तावच्छेद्‌ काभाववत्यचतावच्छेदक, तद्ा्यवत्पचतावच्छेदकं, qaat- वच्छदकतावच्छेदकवदन्योन्याभाववत्पच्तावच्छेद कं, तद्माणवत्यच- तावष्डेदकमिद्यादिरणाश्रयासिद्धिः ) समानाकारकन्नानरू, प्रति- बन्पकलवादिनां नवानां नये तु पचतावच्छेदकाभाववान्‌ पः, तद्याणवान्‌ पकः, पचतावष्छेद कवदन्योन्याभाववान्‌ पचः, तद्माणवान्‌ पचः दृत्यादिरेवाश्रयासिद्धिःः न तु प्ते प्तावच्छेदकाभावः , त्ाषादिरपि^९) तज्चरानखानुमिति-तत्कारणपरामर्ाप्रतिबन्धक- (x) पचडत्तिवविधिरगच्ततावच्छेदकामाव वचेः | (२) प्रक्षतावन्छेदके पच्चतावच्छेदकतावच्छेदकाभावरूद्य प्यादिस्पौति we असिडिसिडनः | eng तथा हेलाभासलखेव तजाभावात्‌ वच्छमाणतुगताअया सि दिशुकणस तजास्लाञ्च | संगबेसाधारणाअ्रयासिद्यतुगतणलचणन्तु पचतौवच्छदक- प्रकार कपचग्रह विरो धितावच्छेदकलं, तादृण्यहविरोधितावच्छेद- कल्चाप्चाग्टहोताप्रामाण्यकनिखयनिष्ठं यादृश्रविश्िष्टनिरूपित- विषयिलघामान्यं तादृ ग्रपकतग्रहप्रतिबन्धकतानतिरिक्तटत्ति aga विशिष्टलं तेन नासिद्धिसामान्यलचणएवद वच्छरदकलविकरपावकाश्ः, ्रत्येकदलयाटत्तिर पि तचोक्रदि शराऽवसेया | पकतावच्छदकप्रकारक- QUST परचतावच्छंदकवान्‌ पच दरत्याकारकातिरिक्षाफिषयकयरहो ग्राह्यः तेन खद्पा सिद्धि-याणला सिद्यारैरपि पराम्त्मकपचता- वच्छेद कप्रकारकयशविरोधितावच्छदकवेऽपि नातिब्या्तिः पचता- वच्छेदकभि वा प्रतिबन्धकलं ag) एवं खदूपासिद्धिरपि नाना- विधा साधनतावः द कावच्छिन्नसाधनाभाववत्‌पचः, तादृश्रसाधना- भावव्याणवत्पक्ः, साधनवदन्योन्याभाववान्‌ पचः, तादृ ग्रानयोन्याभाव- व्यायवान्‌ प्तः, पथे साधनतावच्छेद्‌कावच्छिन्नसाधनाभावः, परे तादग्रसाधनाभाकयाणः, Te साध॑नतावच्छदकावच्छिन्साधनवद्‌- MMH, W asus क्रमेणष्टविधलात्‌ | सेमानपकारकज्ञानसयैव प्रतिबन्धकल्ववादिनां नयानां गये हु साधनतावच्छदकावच्छिन्नसाधनाभाववत्पक् इत्यादिरूपा षतुविधेव्र सरूपा सिद्धिः न तु परे साधनतावच्छेद कादद्छिन्नसाधनाभावादिष्- पापि तज्त्रानश्यानुमिति-तत्कारणएपरामरा प्रतिबन्धकतया Yar. भासलसेव तत्राभावात्‌ वच्छमाणतुगतखरूपासिद्धिलकएख AW- घ्वाश्च । पताव च्छे दकावच्छिश्नपच्चविशेयक-साधनतावष्ड्दकावः 118 | ९३१ ठत्चधिन्तामणी श्डिङज्ाधनप्रकारकग्रहविरो धितावच्छेदकलं खरूपारिद्धिल, भवति श एटोवद्धिसान्‌ धूमादित्यादौ धैमाभाववदष्दादिरूपा खरूपा- शिद्धिः धूमवान्‌ हद दत्यादिपक्चविशेथकग्रहविरो धितावच्छेदिकेति लचणसमन्वयः, एदोवह्धिमान्‌ धूमादित्यादौ द्रवयसामान्याभाववद्‌- हद-धूमसामान्याभाववदुद्रयादिववतियानिवारणाय पचतावच्छेदक- साधनतावच्छेदकयोः HAM: । न चेवं ददोव्िमान्‌ धूमादि्यादौ एरदटत्तिवाभाववद्धमादिरूपखरूपासिद्धौ वद्धिमानाकाश्रारित्यादौ टृत्तिवाभाववदाकाग्रादिरूपखरूपा सिद्धौ चावया्तिः नयनये ्ाह्मा- भावावगाहिनिश्चयखेव प्रतिबन्धकतया तज्च्रानख पचतावच्छेदका- वच्छिञ्जविगेयक-साधनतादच्छेदकावश्छिन्नप्रकारकग्रहाविरोधिवा- दिति ara) नयमते तख खशूपारिद्धिल विरहात्‌ न चेवं तखा- धिक्यापत्तिरिति arti gat मद्धिमान्‌ धूमादित्यादौ ye- a FATT RAGA A HATTA CATT ATT वह्धिमानाकाशादि- anal इत्तिमच्लाभाववदाका शादेशच साध्यसामानाधिकरण्छाभा वद्धे लादैरिवाघाधारणएवे विरोधे वान्त्भावात्‌। पचतावच्छेदकावच्छिश्न- विशेयक-साधनतावष्छेदकावद्छिन्नग्रहविरो धितावच्छेदकलश्नाचापि श्रटहोताप्रामाण्कनिश्वयनिष्टयादुगरविशिष्टनिरूपितविषयिताषा- मान्यं ॒तादृश्ग्रहविरो भितानतिरिक्रदत्ति arenfafige, तेन भासिद्धिसामान्यलक्षणएवदवच्छेद कलविकल्पावकाग्रः, प्र्ेकदलयाद- facta gatafemster, तादु प्य विरोधिलश्च तादृ शयहवा- वच्छिन्प्रतिबध्यतानिरूपितविरोधिलं तेन पव्येतो वह्धिमान्‌ ye लादित्यादौ वह्धभावर्वह्निषदलादिरपसाधार ण-वह्िमददन्ति- असिदिसिखाम्तः। ६३१ एरलादिरूपविरोध-वह्नभाव्यापकौग्ताभावाप्रतिो गिष्दु्ादि+ रूपानुपसंहा रिल-वह्ययभिचरिगैसम्न्धिवाभाववदष्दा दिरूप्याय- लासिद्धिषु पराम्रत्मकतादृग्ग्रहविरोधितामादाय नातिया्षिः। Hat श्राश्रयाधिद्धि-साधनविशेषणशिद्योरतिवयाभिः तेषां mae तादृश्रग्रहलावच्िनप्रतिवध्यतानिरूपितप्रतिवन्धकलाभावात्‌, श्रत- एव gat बह्धिमान्‌ धूमादित्यादौ वज्ञ भूववदहत्तिधूमाभाववद्‌- द-वद्धिसमानाधिकरणधूमाभाकवद्‌हद्‌ AR ATTA TATA वम्रतियोगिधूमाभाववर्‌ छद्‌ -वज्चव्यभिचरितसम्बेन्धिधूमाभाववद्‌ह- दादिषु यष्यलासिद्यन्तगेतेषु नातिव्या्धिः तेषां परामर्श्ात्मकतादु- श्रगरहविरो धितावच्छदकलेऽपि तादृशग्रहलावच्छिननप्रतिवध्यतानिष्ू- पितप्रतिबन्धकतावच्छेद कल विर दात्‌, खरूपा सिद्धे रषद्धौएादादरणश्च पव्वेतो वह्किमान्‌ महानसलादित्यादि कमेव, श्राग्रयासिद्धि-खष्ट- पासिद्धिभिन्नासिद्धिख्ठ वयाणयलासिद्धिःः यादृग्रविग्िष्टिमाश्रयासि- द्विवांदृशविणष्टञ्च खदूपासिद्धिस्तदुभयविण्ष्टानिरूपितं साधा- रणएल-विरुद्रलानुपसंहा रिलानिरूपितञ्च निथयनिष्ठं aenfafie- निरूभ्रितविषयितासामान्यं परामश पिरो धितानतिरिक्रटत्ति area "विशिष्टं बायलासिद्धिरिति. तु निष्कैः, तेन दो वङ्धिमान्‌ धूमादिल्यादौ वद्ियायधमाभाववद्‌हदादिरूप्ायलासिद्धेनविधि" ानतिरिकतया धूमाभाववद्‌षटदाद्याकखरूपासिद्धिभिन्नवा- भावेऽपि नायाक्निः, न वा काश्चनमयद्ररो वह्धिमान्‌ धमादिव्यादौ. वरद्ि्ापधमाभाववदहदादिषशूपयाप्यवा सिद्धे वििशिष्टस्यानतिरिक्र- तया काञ्चनमयलाभाववदह्दा रिरूपाश्रया सिद्धभिन्नलाभावेऽण- ९९द्‌ तक्चचिश्तामणौ श्ातिः, पादिभेदेन व्यायलासिद्धभदात्‌ प्वेतो धमवान्‌ ay रित्यादौ यच्ाश्रयासिद्यादिकमप्रसिद्धं a4 तद मिरपितलविगषणं stared श्ब्दातुगमस्प्ाकिञ्चित्करलात्‌ तेन तचर्यव्याणलासिद्धौ भावयार्निः । एतेन वह्कियाणषटदलवान्‌ पव्वेतो ata इद- लादिल्यादौ वदश्ियायलाभाववरषटदवादिषूपव्यायलासिद्धराश्- यासिद्धिरूपलादव्या्ि इदलाभाववत्पन्बेतरपाश्रयासिद्यनरेऽति- द्या्निवारणणय तचाश्रयासिद्धिभिन्नवस्यावश्यं प्रवेनोयवात्‌, एव काश्चनमयवङ्किसमवायो waa: काश्चनमयवद्धिमान्‌ धमादिल्यादौ ` काञ्चनमयलाभाववदह्िरूपसाध्यविगेषण सिद्यात्मकब्याणयला सिदधेरा- श्रयारिद्धिमिन्ञवाभावादव्यर्िः वद्किसमवायिलाभाववत्यन्वतरूपा- अ्रयासिद्यन्तरेऽतिव्याभिवारणय तचापाश्रयासिद्धिमिन्नवस्यावश्च ्रवेश्रनोयलात्‌, एवं वद्धिः काञ्चनमयवङ्किमान्‌ काश्च नमयलादि- त्यादौ काञ्चनमयलाभाववदज्चा STATS AMATO SAHA garfugt खरूपासिद्धिभिन्नलाभावादव्यात्षिः | न च Agee म व्यायलासिद्धिः किम्नाख्रयासिद्धिः खरूपासिद्धिरेव दति ave | विनिगमकाभावाद्‌ ्राभ्रयासिद्या दिभिन्नलवदा्रया सिद्या दिलचणे- पि यायलासिद्धिमिन्नलविगेषणस्य वकषुमगरक्यलात्‌ कथकसन्मद्‌- व्यवहारस्य च सन्दिग्धलादिति दूषणमपि wan श्रा्रया- सिद्यारौनां प्रातिखिकरूपेण भेदखेव लच्णएघटकतया aA दत्वान्‌ पव्वैतो वह्धिमाम्‌ शृदलादित्यादौ इृदवाभाववत्यन्ब- तादिषूपा्रयाचिद्धन्तरभेदष्टेव TI लकणएटकतया उक्तरूपात्र- चारिद्यातमकव्यायलासिद्धावव्याततिविरदात्‌ । न्‌ चैवं तच्योभयरूप- शअसिडिसिडान्तः | eRe लापत्तिरिति वाश्थं। विनिगमकाभावेनाग्रयासिद्धि-याणल्रिदयु भवरूपलस्य TBAT | सा चं व्यायता सिद्धि सिषिधा' साध्यविणे- षणासिद्धिः साधनविशेषणासिद्धिः याभिदिरहरूपा च, साध्यताव- च्छेदवप्रकारकसाध्यग्रहविरोधितावच्छैेदकरूपं साध्यविगरेषणाषिद्धिः, विरोधितावच्छेदकलादि कमाश्रयासिद्धिल्षणएवदवसेय, तादु रूप साध्यतावच्छेदकाभाववत्छाध्यं, तादृश्राभावयाणवल्छाधं, साध्यताव- च्छेदकवदन्योन्याभाववल्ाध्य, तादृशान्योन्याभावयाणयवल्छाध्ये, साध्य तावच्छेदकतावच्छेद्‌ काभाववश्छाध्यतावच्छदकं, ताद्शाभावव्याणव- QUAI, साध्यतावच्छेदकतावच्छेदकवदन्योन्याभाववल्घाध्य- तावच्छेदकं, तादु श्न्योन्याभावव्याणवल्छाध्यतावच्छेदकमित्यादि, भिन्नप्रकारकन्ञानस्यापि प्रतिबन्धकलनये साध्ये साध्यतावच्छेदका- भावे, साधये तादृशाभावव्याणयः, साध्ये साध्यतावच्छेदकवदन्योन्या- भावः, साध्ये तादृशरान्योन्याभावव्याणः, सध्यतावच्छेदके बाध्यताव- च्टेदकतावच्छेदकाभावः, साध्यतावच्छेदके तादुग्राभावयाणः, UTE तावच्छेदके साध्यतावच्छेदकतावच्छेदकवदन्योन्याभावः, साध्यता- वच्छटके तादु ग्रान्योन्याभावव्याय इत्यादिकं बोधं, एतदषदडो- ` फौदादरणञ्च wa: काश्चनमयवङ्धिमान्‌ धूमादिल्यादि । साध- मतावच्छेद कप्रकारकसाधनयदविरो धितावच्छेदकरूपं साधनविधर- षणसिद्धिः, विरो धितावच्छेद कला दिकमाश्रयासिद्धिल्णएवदवसेयं, तादृशञ्च रूपं साधनतावच्छरेदकाभाववल्छाधना eH ae MTT, एतदसङौ रौ दाहरणएश्च पव्वेतो वद्धिमान्‌ काश्चनमयष्ूमादिव्यादि। वाध्यदिगेषणसिद्धि-साधनविगरेषणषिद्धि- खरूपा सिद्याश्रयासिद्धि- ९९५ तत्वचिन्त।भणौ anfafacsey fara, तदुक्त, रकाम- fate ufcetar दितौयाप्तरिति। ` | „ > a NR - मिन्नासिद्धिव्याभिविरदरूपासिद्धिः, निष्कषस्त याणलासिद्धिषा- मान्यलचणवदवसेयः, AIG साध्यायभिचरितसम्बसिलरूपा- न्यब्याप्यमाववत्साधने, ATE शव्याप्यभाववयायवत्ाधनः, तादृशव्या्धि- — —. ASR AAAI, तादृश्रवयािमदन्योन्याभावव्यायवल्षाधन, तादुशव्या्िमत्धाघनाभाववत्पच्चः, तादृश्वयातिमत्साधनाभावव्या्- agai, तादुशयाभिमत्धाधनवदन्योन्याभाववत्पश्च, तादुग्व्या्िम- ह्लाधनवदन्योन्याभावव्याणवत्रचः, एवं शाध्याभाव्यापकोग्छताभाव- प्रतियोगिलर्ू पव्यतिरेकयात्निमक्छाधनाभाववत्यचादि, साध्याभाव- वदटृत्तिशाधनाभाववत्यक्ादि, शाध्यसमानःधिकरएसाधनाभाववत्य- afz, भिन्प्रकारकज्ञानस्यापि प्रतिबन्धकलनये साधने ताद्ग्रा- न्वयद्याघ्यमभावादिरपि बोध्यः। ननु साध्यविगरेषणासिद्धि-राधनविश- वणासिद्धिरूपव्याणला सिद्धेरसहौरौदादरएसत्वेऽपि वयात्तिविरह- ङपव्यायला सिद्धरषहोणौदाररणं दूलेभमित्यतश्राद, ्याक्षिकि- रहस्िति. व्यथं विशेषणाद्‌ विति, “waste दति लिङ्गविपरिण- जेनानुषञ्यते, श्रादि पदाद्यथे विर ष्यलपरिग्रहः, तद्‌ दादरणशच्च द्रव्य गण कर््ान्यलविशिष्टसत्वा दित्यादि aa हेतुत वच्छेदकविगरेौ तस wares wary न तु पव्बेतो वद्धिमान्‌ धृमप्रागभावादिल्यादि मिन्नधक्िकलात्‌ | यथविगेषणस्य व्या्वासिद्धिले श्राचाय्यस्वाद्‌- । माह, तदुक्तमिति कितिरकटेका ग्ररोराजन्यलादिति ईश्वरन्ना- wfafafaxra: | ९१५, ` Corfu न व्यात्तिविरहः वद्धि्यापक्षपूमाकापक- धम्मस्याप्रसिद्चा धूमे तदिरहासिदधेः, किन्तु यावस्ख- ५ नालुमाने सप्रतिपक्ानुमान दति गेषः। "एकामसिद्धिः खरूपा- fafgeat श्रसिद्धिः ‘afteca’ शरौरविशेषणेन परिश्रतः, ‘fata’ शरोर विशेषणस्य यर्थेतया गायता सिद्यापन्तेः, एतश्च प्राचोनमतानुसारेणए | वस्तो व्यथं विगरेषणएतवऽपि खव्यापकसाध्य- सामानाधिकर रूपा सध्याव्यभिचरितसम्बन्धिवरूपा वा ay दुर्वारा । न चेवं वद्किमान्‌ नोलधूमादित्यादिप्रयोगे कथं निग्रह- दति ari) उद्धा वितदृष्टान्तस्य साध्यादिषेकस्यवदधिकप्रयोगस्यापि निग्रहसानलात्‌ निदान विभाजकद्चस्थषकारेणानुकरषसुदयप- tu उद्धा वितदृष्टान्तस् साध्यवेकल्धादिवत्तस्यापि समुद्धयात्‌ । न चेवं एकामसिद्धि मित्याचाय्थाभिधानविरोध दति are यथ॑विशे- घणतया व्यातिविरह्ान्युपगसेऽपि तदभिषपनखाशद्धनात्‌ ग्रौ- रजन्यलाभावस्याखण्डतया व्यथंविगेषएलस्येव ay विरहात्‌ । न देवं गा्तिविरदसयासद्ो एादादरणभाव दति वाच्यं। तदिरहेऽपि ‘a चतिरित्यसषशदावेदितलादिति पुमने्यमतानुयायिनौ राद्धान्तः शरणिः। | केचित्त उपाध्यभावख aaa तदभावलेन उपाधिरपि व्यायलासिद्धिरिति वदन्ति प्रसङ्गात्तन्मतं निराकरोति, ‘ona. खिति उपाध्यभावख afaa तथा are वेतदित्याह, ‘attr नन्वेवं श्रनौ पाधिकलं वयातिरिव्युख्छियेतेत्यत श्रा, "किन्विति | a तत्तचिन्तामगौः व्यमिषारिव्यभिचारिसाध्यसामानाधिकरणयमनौपा- fort oni: साध्यव्यापकं-साधनाव्यापकथ धर््मा- न्तरनतुतदिरहः श्रपि तु तन्नियतः। न दैवभुप- जोव्यत्वेन उपापिर्ेत्वाभासान्तरम्‌, उपजौव्यत्वेपि खतेःदूषकत्ेन तदथ परमुखवौश्षकत्वात्‌, न हि साध्यव्यापकाव्याप्यत्वमनुमितिविराधि, किन्तु व्यमि- चारेोन्रयनेन खव्यतिरेकेण सत्रतिपक्षतया वा, तदाद उपाधाववश्यं व्यभिचार उपाधेरेव वअभिचारशङेति, शअप्रयोजकान्यथासिद्लो च सापापी arias | [का Pgs A eC AP At pt PE EE, wad तदिरदरूपतेनोपा धिर्याणतासिद्धिः खादत are, साध्येति, suey यातिज्ञानाभावोपजौोयतेनः'हेवाभासान्तर' खादिति शेवः । ‘ace’ या्नित्तानप्रतिबन्धाये, श्रनुमितिविरोधि, साचा- दनुमिति-तत्कारणएयो विरोधि, “सप्रतिपचतया' साकात्ाध्याभावो- SIT । ननु METER TATE खतोऽदूषकले साध्यया- पकाभाववहृ्तिलकूपमप्रयोजकव साधव्ापकविरहायापकाभावक- लषपमन्ययासिद्लश्च कुतोऽबिद्धिः तयोरेव साधय्यापकागयाणव- पवादित्यत श्राद, “श्रप्रयोजकान्यथासिद्धौ देति प्रथमा दिवचनं (९) खं हेतुः थभिचारि येषां ते खयभिच्ारिणः, यावन्तः सथयभिषा fia: यावतृखद्यभिच्वारिणः, तेषां अभिचारि यावत्‌ खश्यभिचारि आभिचार, med sary तत्घामानाधिकरण्मिचथः, हेतौ यावतां afanfia तावतां अयभिचारि यत्साध्यं तत्घामानाधि करण थारिरिति फकिताथः। afafafaxran: |. eRe ्रतिङ्रलतकानुकूलतकौभावावुपजौव्यत्वे सति. ख- तेदृषकावपि न हेत्वाभासो खरूपसतारेव प्रतिबन्ध- कत्वादि्यक्तम्‌। ति श्रौमहङ्गेशे पाध्यायविरधिते तच्वचिन्तामणौ अनुमानाण्यदितौयणण्डे alate fear: | wang निद्रः, श्रपरयोजकलमन्ययासिद्धवशेव्यथेः | सोपाधौः सोपाधौ श्रपि उपाधिसमानाधिकरणे श्रपोति यावत्‌, नाषिदधौः नासिद्धो, waa प्रथमा दिवचनं | केचित्त प्रतिक्रूलतकौऽतुक्रूलतकाभावशचारिद्यनतगेत इत्याज and निराकरोति, श्रतिकूलेति, ‘otter सतोति च्रनुमि- व्यतुत्पादप्रयोजकले wate, खतोदूषकावपोति वयाश्िग्रहकार- णएभावावपौत्यथैः, “खरूपसतोरेव' श्ायमात्रलानवच्छिन्नयोरेव, श्रतिबन्धकलादित्रि व्याभिज्ञानकारणोग्रताभावप्रतियोगिलादि- व्यथः, ज्ञायमानलावच्छिन्नानुमिति-तत्कारणक्नानान्यतरकारणौ- शताभावप्रतियो गिलाश्रयखयेव्‌ च हेवाभासल्वादिति ara: | दति ओरौमथ॒रानायतकंवागौ ्-विर चिते त्वदिन्तामपिररस्त शरहुमानाख्य-दितोयखण्डरदसेऽसिद्धिसिद्धान्तर हं TAT ॥ पजयन ८३८ ) अथ ATT TATE: | वाधा न साध्याभाववत्पक्षकत्वं पक्षटत्यभावप्रति- थागिसाध्यकत्वं वा, पशे साध्याभावन्नानमाचस्य प्रमा- ama विना अधिकबलत्वान्नानेन बाधाभावादिति aA | Baws साध्याभाववत्पक्हज्ित्मपि न च्र- श्रय बाधपूरव्वपचर इष्य | ‘ay इति बाधितत्रमित्यथंः, 'साध्याभाववत्पचकलमिति येन केमचित्‌ सम्बन्धेन साध्याभाववत्पचसम्बसिलभिल्यथेः, wat नायि माभेदः। साध्याभाववत्पचादिकं यदि बाधः खान्तदेव तत्म्बस्धिलं बाधितत्वं स्यात्तदेव च न वाध द्याह, पच दति, 'माचपदं साकष्डाथेकं Tet पचनिषटसाध्याभावज्ञानानामित्यथेः, श्रधिक- बशलाज्नानेन' श्रधिकबललाभावेन श्रतुमितिप्रतिबन्धकलाभावेनेति यावत्‌, Wa हेतुः श्रमालन्नानं विनेति सव्व पथे साध्याभावन्नान- निष्प्रमालविषयकलानावण्यकलेनेत्येः, बाधाभावादिति aferre साध्याभाववत्पचादैबाधलाभावादित्यथः, पचे साध्याभावन्नाननिष्ठ- परमालविषयकञ्चामसेवातुमितिप्रतिबन्धकतया wafise तदि घयलश्यानुमितिप्रबन्धकतानतिरिक्रटृत्तिलाभाषेन हेलाभासषामा- न्यशचणदयेव तजाभावादित्यभिमानः। श्रत एवेति छक्षरौत्या साध्याभाववत्पच्चस्य बाधत्वाभावादेवेत्यथेः,. 'साध्याभाववदिति हेतु MARCHA साध्याभादवत्पचसम्बनपिलं न बाधितलमित्यधंः, ६ ATURE! ।* ene fafecetiarrrenta किन्तु साध्याभावव्वप्रमा- विषयपक्षकावं प्रमितसाध्याभाववत्पक्षकत्वुं पक्षनिष्ठ- प्रमाविषयत्वप्रकाराभावप्रतियेागिसाध्यकत्वं बेति, वि- वध्ितविवेकेन साध्याभावादिप्रमैव दोषः, सा चख श्रसिद्धिषद्ौरणेति षदो वद्धिमान्‌ धूमादियादौ खरूपासिद्धि- सङ्ञोणवाधाश्रयेऽव्यातेरि व्यथः, 'साध्यभाववल्लप्रमेति विषयतासम्न- मेन साध्याभाववत्यच्विगेवयक-साध्याभावप्रकारकज्चानसमनस्िलमि- त्यथः, WIAA भगवत्तादृ ग्रसमूदालम्बनन्नान विषयतामादाचेव लक्तणएसमन्वय दति भावः) श्रमितेति येन वेनापि सम्बन्धेन साध्याभाववदि शेव्यक-(रसाध्याभावप्रकारकज्ञानविषयषाध्याभाववत्य- चसम्बन्धिलमित्ययेः, “विषयलप्रकारेति सप्तमो समासः, तथाच पक्च- निष्टप्रमा विषयतायां प्रकारोश्रतो योऽभावस्प्रतियो गिसाध्यसम्न- सिवमित्यथेः, एतद्धातिरिक्तविषयतावादिनगरे, खमते तु पच- निषप्रमाप्रकारीौग्रतेत्यादि बोध्यं । भविवक्ितिविवेकेनेति बाधवन्ब- न्थिलस्येत्र बाधितवरूपलेनेत्यथेः, 'साध्याभावादिममेवेति साथाभाव- वेत्यचविगेष्यक-साध्याभावप्रकौरकन्ञानादिरेवेत्य्यः, (दोषः बाधः, श्रादिपदात्रमितसाध्याभाववत्यच-पचनिषटप्रमाप्रकारोग्रताभावप्रति- (१) रुतदनन्तरं . व्यमाववदुहदादौ हेतुतावच्छेदकसम्बन्धेन इत्तिम- we हेतावसत्वादब्यािरिति भावः दइधिन्गः पाठः क ° एरक awa इति | | (a) साध्याभाववत्मत्तविरेष्यकेति Te | ९४९ वज्वचिन्तामणौ प्रमात्वेन Wal म खरूपसतौ हेत्वाभासत्वात्‌। प्रमात्वक्वानं विना अधिकंवलत्वाभावेनादाषत्वात्‌ प्रमायामपि प्रमात्वन्नानेऽनुमितिप्रतिबन्धाच् | अथ साध्याभाववति पचे हताः स्वत्ताने व्यभिचारः, योगिषाध्यथोः परिग्रहः । ‘aaa mata, श्रनुमितिप्रतिवन्ि- केति we, 'हेलाभासलादिति हेलाभासतानुरोधा दित्यथेः। एत- देव विषणोति, भ्रमावन्ञानं विनेति प्रमालप्रकारकतज्ज्ानष्यातु- मितिप्रतिबन्धकलेन विनेत्यथेः, शश्रधिकबललाभावेनेति ज्नाननिष्ट- तद्िषयिवस्यानुमितिप्रतिबन्धकतावच्छेदकलाभावेनेत्य्ः, शश्रदोष- लात्‌" हेतुदोषलासन्भवात्‌ | ननु हेलाभासलानुपपक्तिने प्रतिबन्ध- कतायां मानमिच्यखरसादा्‌, श्रप्रमायामपौति, दरदभुपलचणं सद्यामपि प्रमायां तच प्रमालनिश्वयं विना श्रतुमितिप्रतिबन्धान- शुपगमाचेत्यपि बोध्यं । निरकरप्रमालयहे पचे साध्याभावकव्चगरहो- soars दल्यभिप्रायेण प्रमितसाथाभाववत्पचो बाध दति दितोयशणाभिप्रायेण वा wed, “ifs, “साध्याभाववनि प्- दति मिरुक्प्रथमवाधन्नाने निरुक्दधितोयवाधन्नाने वा gaara च्छेदकावच्छित्ने साध्याभावस्य रेतौ च पचतावच्छेदकावच्छिकन- टृन्िवद्य wa इत्यथः, “व्यभिचारः वयभिचारक्नानं, tat agal- वद्छिभ्नटन्निलं विषयौ क्रियते तद्ध्भावच्छिन्रे साध्याभावदच्चविषय- कंश्यापि aurea व्यभिचार न्नानवादित्यभिमानः, तथाच तत एदसुमित्यनुत्पादसम्भवादनुमितिं प्रति एगबाधश्चानख प्रति- न बाधपुव्वपकतः। cat तदन्तानेऽसिषिः, संशययेोग्यत्वाभावेन ,पशषत्वाभावा- ^ ले me, | एतच्ातुमितिं भरेव साध्याभाववहृत्तिवरूपः- afraid प्रकिबन्धकं न तु तत्कारणेग्ठतयापकसामानाधि- करण्डरूपवयार्ि्ञानं प्रति प्राचौननये तादु श्यातिज्ञानसयैवानुमिति- हेतुलादिल्यभिपर्य। नतु पक्चतावच्छेद कावच््छिन्े साध्याभाववत््मेव aa विषयो न तु हेतौ परतावच्छेद कावच्छिन्नटत्तिवमपोत्यत- ay, ‘acaa इति हेतौ पचतावच्छेदकावच्डिननटत्तिलान्नान- दूत्य्थः, श्रसिद्धिः परामगेविरददः, पचध हेतः साध्याय इति लिङ्कविशेयकपरामशरखानुमितिजनकस्य प्रयमं हेतौ पक्चटत्तिलयदं विनाऽलुपपत्तेः । न च बाधगहोत्तरं हेतौ पचटत्तिलग्रहः ततस्‌- Past qwrad न तु assay एव हतौ साध्याभाववत्पचटेत्तिल- ज्ञानमिति वाच्यं । तथापि परामशौत्यत्तिक्षण, एव बाधग्रहनाग्रात्‌ तस्यानुमितिप्रतिबन्धकवे मानाभावात्‌। न च हेतौ पटत्तिलन्नाना- नन्तरं बाधग्रदसतेतः TAT इति "वाच्यं । तथा सति बाधय्ेऽपि हेतौ प्रचटत्तिवभाने बाधकाभावात्‌ यभिचारन्नानेन श्रन्यथासिद्धे- स्तादवस्छात्‌ इत्यभिमानः. स चायुक्रः, सध्ययाणेतुमान्यच्च दति पचविगेकपरामशरस्यानुभितिजनकतया aa ` हेतौ पचडत्तिला- विषयकबाधनिश्योत्तरं arena तचेव बाधक्चानसख प्रथक्‌ प्रतिबन्धकतावश्यकलात्‌ यत्र हेतौ पचटतन्तिवग्रदहोत्तरं ्गब्द-खत्या- era हेतौ पचटृत्तिलाविषयवं बाधन्नानं ततः पचततित्‌ः साध्यथायद्ति लिङ्गविगरेयकः wan, यत्र aang aa ९१ तक्वचिन्ामशौ ` दाश्रगासिदिश्। न च cafes व्यभिचारो दाषः, व्यधैषिशेपणत्वात्‌ स्यौपसंहारप्रह्षव्यापैः माध्याः भाववति साधनमित्यवगमादेव भङ्गात्‌ ।। अन सम्द्धिसाध्यदृ्टाने सन्दिधानैकान्ति वत्य यभि- चाररुशयादनुमानमावेच्छेद इति, पे साध्यतन्दहे- विषयकबाधनिश्योत्तरं तादृशो शिङ्कविरेयकः awa, Te दृत्निला विषयकबाधनिश्चयोत्तरं acura: तादृग्रलिङ्गविशेव्यकः . पराम वा तापि बाधन्नानश्य एथक्‌प्रतिबन्धकलावश्चकलाद्ेति बोध्यं । (संग्रययोग्यलाभावेनेति पचे साध्य-तदभावनिश्वयाभावख्य संश्ययोग्यतालादिति भावः। पचवाभावादाश्रयासिद्धिरिति प लाभावरूपाश्रयासिद्धिरित्यथेः, तथादासङ्गोणेखलाभावाद्राधन्नान- खानुमितिप्रतिबन्धकवे मानाभाव दूति भावः । पूनोक्तयभिचार- क्ानस्य॒प्रतिबन्धकलरूपवाधकमुद्धरति, "परेति, ‘afer’ व्यभिचारज्ञानं, व्यध्यति पचचभिन्नलविषर रण प्रतिबन्धकतायाम- प्रयोजकलादिल्य्ैः, एतदेवोपपादयति, sala साध्याभाववदरन्निव- सामान्याभावादिविषयक्व्यातिवृद्धेरितयथेः, श्रवगमादेवेति, “ta कारोऽ, भङ्गात्‌" श्रलुत्यादात्‌ | न चेति, श्रलुमानमाचोच्छेद- दृश्ययेणायः, "दृष्टान्ते" पच्भिन्न, ved प्रतिना विषयत, श्रलुमान- AST? संप्योत्तरकालौमानुमानमा चो च्छेदः, "पक दति, तथाच फलबसात्पसौयव्यभिचारसं्रयान्यथमिचारसंश्य एव दोषः, यभि- शारनिषथस्त्‌ प्ोयोऽपि प्रतिबन्धक इति भावः। चश्चणपरयोगकन- TUT: । ९.४३ ऽनुमानाङ्गमिति | व्याप्त्य पक्षधम्मेतान्नानादनुमित्य त्पादेन संशेयनिरटत्ते, अन्यथा विश्रेषद्‌ शनखय संशय- ` विरोधिता भज्येत। न च प्ते साध्याभावं प्रतौत्य खले पचोयव्यभिचारसंग्रयसयापि प्रतिबन्धकलादिदमसृङ्गतं तथापि परारोनमताभ्युपगमवादेन इदममिहितं। भट्राचार्थ्यास्तु "परे साध्यसन्देहः' ₹रेतुमति पचे साध्यषन्देहः पचोयद्यभिचारसंग्रय इति यावत्‌, श्रनुमानाङ्गः सति शब्दादिना व्या्तिमिश्चयेऽनुमित्यतुकूलः,(९ तथाच पचौययभिचारसंग्रयसत्वेऽपि यच शब्दादिना व्भिचारनिश्चयस्तत्रव, नातुमानोच्छेद्‌ः,(९) aria निश्चयासन्मे त तस्मात्तदुच्छेद दृष्ट एवेति भावः रत्याः | AG WANE साध्यसन्देहासम्भवात्‌ कथं साध्यन्देहोऽनुमि- ayia श्रा, व्याप्तखेति, श्रतुमिदयुत्पादेन' श्रतुमिन्युत्पादेन 4° तथाच पराम -तव्लन्यानुमित्योरेव ं्रयप्रतिबन्धकलं नं तु परामशेसामश्यपि काय्येखदवन्तितया साध्यसन्देदप्रतिबन्धिकेति भावः । नतु तथापि साधयषन्देदस्वे कथं परामशरात्पा दत्यत- wre, श्रन्ययेति wee परामशेमरतिबन्धकले चेत्यथेः, संश्रय विरोधिताः स्योन्तरं संशथानुत्पादप्रयोजकता | (x) नुमिद्यप्रतिकूल इति wo, ग° | (a) मानुमागमाबोच्छेद दति ग०। (द्‌) चकारपुरणेन व्याप्तस्य पच्तधम्भताज्ञागस्येव खनुमिदयत्पादस्यापि संश यनिवन्तेकत्वं दूचितं। धि वस्वचिन्तामणै व्यभिचारन्नानमित्यपजोव्यत्वादाधः प्रथक्‌, पपे साध्या- भावप्रतौतिरेव fe साध्याभाव-हेत्ोः सम्बन्धोक्लेखि नोव्येकवित्तिवेद्यत्वेन Aust, अन्धथा बाध- भह वाय्यानुयायिनस् नतु यदि व्याधिनिखचवसत्े पोच व्यभिचारसंशरयो न प्रतिबन्धकस्तदा wait डेतुमति पच aman श्रलुमित्यापत्तिरित्यत श्राह, श्याप्तखेति परामगर-तष्न्यालुमित्योः संग्रयप्रतिबन्धकला दित्यधेः, तथाच परा- मरौत्तरं साध्यमन्देहोत्पत्तिरेव न समभवतोति भावः। Aaa fae: सं्रयप्रतिबन्धकल्ाभिधानं श्रषटतानुपयुक्रं तथापि फलतोऽपि परा- are संगशयप्रतिबन्धिकलबोधनाय दृष्टान्ततया वा तदभिधानं, “श्रन्ययेति ware सन्देदविरोधिलाभाव cau, शंश्यविरो- धिता' प्रामाणिकानां संश्रयविरो धिताप्रवाद्‌ इत्याहः | ‘aq दूति Rat, साध्याभाववत्पचटत्तिलात्मकयमिदार ज्नान- fae, "वाधः साध्याभाववत्पचन्नान, शरयगिति; श्रतुमितिप्रति- बन्धकं दूति शेषः, तथाच साध्याभाववत्पच एव बाधो न तु प्रमा- लाम्तभाव दति भावः । यद्यणुपजोयलेऽपि तज्जन्य्यभिचारज्नानसेवः प्रतिबन्धकमावश्यकला दित्येव समाधानं gat तथापि तदुपेच्छ उपनोवययलमेव निराकरोति, "पक दति, साध्याभाववत्पच्न्ञानं विनापि fire विगरेषएमिति न्यायेन विशिष्टवैगिश्चुद्युत्यत्तौ बाधका- भावादिति भावः। “एकवित्तिवेधलेन' एकवित्तिखरूपलेन । नलु सैन gue Yat पचटत्तिलभाने मानाभाव दत्यत श्राह, बाध्यः + ९४४ दशायां wat देतारन्नानादसिदचिरेव | न्‌ चेहावित- व्यभिचारनिरव्वाहाय बाधाद्धावनमावश्यकमित्युपजौ- व्यत, व्यभिचारोद्भावने परकथन्तानावश्यकत्वात्‌ TH वा तन्निर्व्वाद्यमेव दूषणं qa | वह्िरुष्णः छतक- इत्युद्धा वनाद TT दरत्यद्धावने लाघवमितिवाधः-एथ- गिति कथित्‌» तन्न, पके साध्याभावप्रमा खाथनु- a ~^ ~~~ ~~~ "्रन्ययेति, ‘acura’ बाधग्रहद्‌ शायां, "पचे हेतोरिति हेतौ पचदरन्तिलखेत्यथेः, ‘“afafgta’ परामशरेविरह एव, तथाच सुषु- ष्यादिदरशणयामिव कारणविरदादेवानुभित्यनुत्पाद्‌ः(? कि बाध- ज्ञानस्य प्रतिबन्धकलेनेति भावः। परार्थ्थले यभिचारक्नानं पर्यु BAAS बाधन्ञानस्छ उपजोवयलमा ग्रङ्ते, "न चेति, ‘sgrfaa- व्यभिचारेति तेजोऽनुष्णं हतकलादित्यादावुद्वावित्तयभिचारसिद्यथं- fash, कथन्तेति व्यभिचारश्या सिद्धवाश्रङ्कत्यथेः, ‘ad बेति BRAT साध्याभाववत्यचन्नानस्यो पजौव्यवे वेत्यथंः, 'तन्निवाद्य- मिति, -साध्य्यमिचारिलमिति शेषः) "वद्धिरुष्णः aaa दूति उष्यालवदद्िरृत्तिङतकलमितिश्चभिचारोद्धावना दित्ये, ‘ = tere ~ कणे व्य तेनेत्यथेः, "बाधितमिति waa सम्बध्यते, श्रनुमानेनेति धरिण परमाणोर्यादकातुमानेनेत्यथः, ‘Wawa श्रसुवणेमयः, 'सुवण- मयवबोधकेति ufaat मेरोः सुवणंमयवबोधके्य्थः । यद्यपि गव- यत्रविशष्टं गवयादिपदवाच्यलं न॒ गवयसम्बभ्ि वाद्यतालादिति ध्विादकोपमानबाधितमथयतिरिक्तं सम्भटति तथाणुपलचणए्मेत- दिति zea) (साध्यप्रतियो गिप्राहकबाधितमिति, चयमिति गेषः, तदेव चयं क्रमेण दश्रेयति, 'वद्कोत्यादिना 'उपमानेनेत्यन्तेन, “रत्य @ufa साध्यप्रतियो गिग्राहकप्रत्यचेरेत्ययेः, शश्रनुमानेनेति साध्य- प्रतियो गिग्राहकानुमानेनेत्ययेः, उपमानेनेति साधप्रतियोगिया- ऽकोपमानेनेत्य्ेः | यद्यपि खगौ ना ग्िष्टोमकरणएकः gaara faa सुखवदिति शधप्रतियो गिग्राहकागमवाधितमणयतिरिक सम्मवति, तथाणुपलणमेतदिति द्रष्टं । शाध्यदाहकवाधितं' साध्ययादक- जातोयमानवाधितं, एकमिति te, तदेव दरंयति, शएएवौति भ्रश्रिरः कपालं शएचोति योजना, श्रागमेनेति दृष्टान्ते we एएचितारूपसाधयर्प्राहकं चद्ाश्यमागमल्ूपेण तव्जातोयेन नरभिरः वाधसिडनः | Be शिरः कपालं) प्ारक्गलादित्यवागुङगैन मि, हेतुग्राहक- बाधितं जलानिलावष्णौ पथिवौतीं विषरेतस्यशरैव श्यात्‌ तेजेवदिति प्रत्यक्षेण मनेाषिभु न्ानसमवाथ्या- धारत्वादित्यनुमानेन Used ब्राह्मशकत्तव्यं खर्म साधनत्वादभ्िष्टोमवदिति राजदयकत्तव्यतामेधकाग- मेनेति। कपालं श्रवति वाकोनेत्यथः,. “शेतुग्रारकवाधितमिति, जयमिति We: | तदेव चयं द ेयति, जलेत्यादि, sul उद्भूतोष्णौ, प्रत्यचे- णेति हेतुयारकप्त्यचेणेत्ययंः, महतिं वायाबुद्ूतरूपसामान्याभाव- वत्‌ उद्भूतोष्णशेसामान्याभावस्यापि प्रत्यचलसन्भवादिति भावः | शश्रनुमानेनेति मनसि न्नानसमवायिषसंयोगाधारत्वरूपग्राहकातुमाने- aan, “राजष्टयकन्तेयतेति राजस्य. चतियकत्तयताबोधक- डेतुगारकागमेनेत्ययः, “खाराच्यकामो wager यजेत" इत्यादि yer चजरियककतव्यतां राजसूयस्य बोधयन्धा श्र्थदुत्राह्मएकन्तेय- तानिषेधादिति ara: | उपलचणमिद्‌, गवयपदं न पश्वाचकं गवयलवाचकलादिति हेतुयाहकौोपमानवाधितमणतिरिक Tea | यपि afecaqu: शतकृला दित्यादि कं स्वमेव धभिग्रारकमामः 1 (१) मर्शिरः sort gfe इति कचिङ्गितएरतकपाठः परमबयं म समोचोनः तथा सति नरशिरः कपालं श्क्नोति योजना, इति रदस्यसन्दभसयासङ्त्यापत्तः | dey वत््वचिन्तामगौ बाधितं बह्नादाबुः,. `दिपराहकमानस्यापि व्यादिरूपधमिग्राहक- लात्‌ । म्‌ च. धर्षितं धितावच्छेदकविशिष्टधभिग्राहकल- fafa awe) घटो याष दत्यादावणयतथालात्‌, तथाणुद्धावने कथकसम्मदायसिद्धप्रकारभेदोऽनेन दशित दरति न काणतुपपत्नि- रिति aaa: | दरति Setanta fathead त्वदिन्तामणिरिहखे शरतुमानास्य-दवितोयखण्डरदसये वाधसिद्ान्तरदस न (९) बाधनिरूपगप्रसतावे हेलवामासनिषासाधकतासाधकलव्यवश्यापकः 'शछये्यादिसन्दभः यदि रहस्या ena तदा रतत्समाति- चकं वाकं खच्च लेखकप्रमादादायातभमिति aad | [ ९८९ 1], अथ हेतवाभासानामसा :ता- साधकत्वनिरूपणं 7 श्रथ हेत्वाभासानामसाधक.1 साधकत्वेन सदु तरतव जा्यादौनाश्वासाधकतासाधारणयेन परासाधकता- साधकतया खव्याघातकत्वादसदृत्तरत्व, अथ “"विरङ- त्वादिक्ञानारेव खाधीनुभितेरिष पराथानुभितेरपि प्रतिबन्धे किमसाधकतानुमानेन यदचसि वायुक्तदूष- शावगतिः स निष्शहौत इति समयबन्धेन कथाप्रहत्तौ दूषणमाचमुद्धाव्यमन्यथाथान्तरत्वादिति चेत्‌, न, इयं wee पराथे तुमितिप्रतिवन्धः, स्थापनाया अरसाध- अरय देताभासानामसाधकतासाधकत- निरूपणव्यास्यानं | श्रषाधकतासाधकलनिवेचनाय उपोहातसङ्गतिमाह, डेला- भासाभामिति, तयाचासाधकलान्नाने सदुत्तरलापरिचये हेवा- भासनिव्वेचनमेव वययमोपद्येतेति भावः. नन्वसाधकतासाधकलं न सदुत्तरवं श्रसाधकतासाधनखेवाभावात्‌ Tare, श्रयेति, “रेति परेण यामतुभितिमुदिश्च प्रयोगः हतस्तस्या Tae, ्रन्यथा यद्‌- पेया Wa तदोयविर्दलक्नानख्य प्रतिबन्धकलप्रापनेरसक्गत्यापन्तेः, विरद्धलायुहावनख लग्मयुक्तालुमानादिरुवादिप्रतिहतात्‌ मेऽनु- मितिरित्यधौ म agifata प्रयो्तैरहुमितिपरतिबन्ध care दति ९८४ तश्वचिनासणौ कतासाधनत्वष्डःतन्रायं दूषणमाचत्नानादेव, दितौ- यन्त॒ अलिङ्गतकैशापनात्‌ प्रतिबन्धकत्ववंदनेनापि पेण दूषकत्वसम्भव इत्यभिप्रायेण वा असाधकता- साधनं | नन्वेवं पष्चावयवप्रयागापेश्षा स्यात्‌ अन्यथा न्यनतापत्तिरिति चेत्‌। Al दृषणस्यासाधकताव्या- AMA कथेति, तत्यक्षधम्बेताया रषाद्रा यत्वात्‌ gaa अधिकत्वापत्तेः । नन्वेवं कतकंत्वेनानित्य- त्वानुमानेऽपि व्यापिर्नीभिषेया उभयसिद्त्वादिति चेत्‌ । न । कथायां समयविषयतया Faw त्वसाध- + क ~~» A ~ भावः, एवमगेऽपि, “इितोधन्तिति, श्रसाघकतासाधनं न तावद्‌- यावदिरद्धला दि लिङ्गलेन डतुपञ्चम्यन्तलेन उच्यत TAU | ननु quagufataan स एव च समाधिरि्यसङ्गतेद यो रेश्वले Fear, भ्रतिबन्धकलवदिति, 'दूषणोद्धाव्यतया" दूषणलसय - HACIA तदुभयदपोद्गावनमुदेश्वमित्यथेः, वस्तभत्यासाधकेऽसा- धकृतानुभितावपि न खपचसि द्धि रित्यनुमितिप्रतिबन्धकोण्न्याबः श्रावकः तेनासाधकतानिर््वाहात्‌ श्रसाधकतातुमितिच्च wae तदभावेऽपि खपचसिद्धेः दषणलप्रकारापेलया काचित्कलदुप" are, सामयिक इति सब्वैतात्प्यायेः । “पच्धमताया दति, चथ॒यसाधकतातुमाने faxgatfeaa प्रयोज्यं न तु पकचधश्मेतापि कमकत दि व्यबेवानाकाङ्कितलात्‌, तथापि विर्द्धोऽयमिति प्रथमो" ्वावनमभिमेयेतद्रषटव्य। श्रभिकेति भ्राकाक्धिताद धिकमनाकाञ्धित- हेतवामासानामलाघकतासाध्रकवनभिसूपं | ९८१ 4 ATATUAT TART, अन्यथ कथकत्वषि- राधात्‌। ` नन्वेवं -एतकत्येमानुमाने तद्ानिमनङ्गल- व्यापि कथसम्भवात्‌ यत्तु कथारम्भे बाधस्यासाधकत्व- (यन -- न SESE Ene न जनन -- ~ णसम्कनीि मर्थान्तरमिति यावत्‌ | Sarasa यथाश्रुतस्याक्गतेरिति। Saati नन्वनुमितिप्रतिबन्धकतावच्छेद करूपदूषणएलनिश्चयादेव कथकलनिर्वाहात्‌ कथमेवं, न रहोदमेवासाधकलव्या्तिः, श्रपि लिदमसाधकलमेव, तथाच agi fafa कथकनेऽतन््नेव | भ चानुमितिप्रतिबन्धकतावच्छेदकरूपवलमतुमिष्यभावनियतं चज्‌- शानं तदं तथाच यत्र विरद्धलवादिस्तचातुमित्यभाव इति ante waa वाच्यं । श्रनुमित्यभावष्यासाधकलरूपलाभावात्‌ श्रपि- ल्नुमिद्यभावप्रयोजकक्नानविषयतावच्छदकवच्वस्य am agrfra4- ofaafea afa मेवं । विरद्धवदयेवातुमितिप्रतिबन्कतावच्छेदक- तया यच faaga तच प्रतिबम्धकतावच्छेदकव्मिति सचार- धौपौयेण या्षिय्ावश्छकला द्वित्युत्तरकल्ये प्रथमकस्पे च wey प्रतौ तिरिदयुपगमात्‌, श्रतएवानुमित्यभावस्छ waa साध्यनिख्ये wana: समवतोत्यनुमिलाधोनपचतया श्रतुमिति- रिति सामयिकमषाधकतासाधनं सबवैसिद्धसिति । श्नङ्गोक्च्येति - तथाचाङ्गोकारनियमो aaa तज्रापौति भावः। नन्वेवं एथिवौ- लेन पक्तावच्छेदकेनेव इतरमेदातुमानेन Tau न प्रद्ैत ' उभयसिद्धलात्‌ | न च तज्राणभ्युपगमानियमोऽनग्येपगमे Berar पत्तिरिति दूषणान्तरं न लभ्युपगमनिवम दति वीदं । ayaa | erg व्वचिन्षामणौ ` व्याप्तिं नाङ्गैकराति तं प्रति तदषकषत्व प्रसाध्य पन्वा वयवप्रथोगः कर्तव्य रव । यतु दूषणे पक्षधमैतामाब- Gare तच, यच वादिनेस्तथा समयन्न तु प्ा- , वयवप्रयोग रवेति । तन्न । कथासम्मदायविराधात्‌ | MMT” न पधे साध्यप्रत्ययाजनकतवं। ते- नापि तष््वेनान्नानदशायां प्रे साध्यभरमजननात्‌ कदाविदजनकत्वं सदतावपि। नन्वेतत्काले साध्यवि- शिष्टप्षन्नानाजनकं तत्‌, न fe दृषशत्वन्नानद शयां पक्षे भमरूपाप्यतुमितिः, साध्यविशिष्टप्न्नानश्च हेतुत्वेन त्रानदशायां प्रसिङमिति चेत्‌, न, सद्धेता- WMATA याघातोऽखु दोषो न लमधपगमनियम द्रव्यत श्रा, ‘afafa यस्तु या्िमाचानङ्गोकर्ता चार्ववाकादिः, बाधय, दोष- AI, FAA श्रसाधकलव्यायलं, TITY याघातेनेव, श्रयोग- इत्यनन्तरं समाचार दति we: | तेनासिद्धिरुत्तरं घटते श्रन्यथा पञ्चावयवप्रयोगः RAAT समाचार विरोधो नोत्तरं घटते MALAI श्रच यक्रवादिव्यवधेयं | इडतुलेनेत्यपलकच्षणं डेलन्तरेणए प्रसिद्धमित्यपि द्रष्टं । war वद्धिमानयं वदह्धिविरहादित्यादौ हेतुलभ्नमस्याप्यभावादसङ्गत्यापत्तरिति | विग्रषणएवसग्रे सिद्धान- एषेति खकालस्योपलक्षणएवप्चमालम्ग्य दूषयति, शसद्धेताविति | ` (१) नन्वसाधकत्व मिति we, Te | हेत्वाभासौनामसाधकतासाधक्षतवनिरूप्रयं | ese वसत््रतिपष्तादश्णयामपि पव्वकाले साध्यविशिष्ट- TANT ATMA TART ATT ATT ATT TT | शध पशे स्मध्यस्रमजमकत्वं तत्‌ बाध-विरङ्यारपि त्वान्नान- ee भमजनकत्वादिति चेत्‌, न, सद्धेतौ सम्रतिपक्षे- AUTH च AMA न्नानद्‌ शयां ताध्यभमजनकत्वात्‌ BMA साध्यभरमाजनकत्वात्‌। नापि व्यात्ि-पक्षधम्मै- AMAT ea, MAT TAT ATT णसङ्खेतारभावात्‌ दशा विशेषे तस्य दोषत्वात्‌ wraufasl प्रकतस्मध्य- व्याश्यप्रसिहे् | नाप्यनैकान्तिकाचन्यतमत्व, यत्कि- ग्बिद्नैकान्तिकत्वस्यातिव्यापेः प्ररूतसाध्यानेकान्तिक- त्वस्याप्रसिडत्वेन केव॑लान्वयिसाधनेऽप्रसिङ्धः भ्रंशतः सिद्गसाधनात्‌ साध्याविग्रेषाच्च | यत्त॒ रतत्कवालौनै- तत्यक्षौथत्वावच्छिन्नप्रतियेगिकेतत्साध्यप्रमाकरणत्वा- भावः, तत्तत्राल-तत्तत्यक्षविश्रयसाध्यत्वाभिमतानिव्य- cqnarafagrfata, नच वच्छमाणएमप्यसाधकालं WIA तत्र न सम्नवतोति तदसद्गगद्यवेन न युक्रमयाश्िप्रदश्रेनं तस्य केवला- यप्ैकलादिति वाच्यं। साध्यप्रसिद्धरपि त्रत्ययसिद्धेः fH रजतप्रह्यथादौ तथा TWAA तदजनकल्लचणवच्छमाणासाधकलस्य mea समधेनोयलादि ति भावः) किवलेत्यादुपलक्षणं सत्रतिपचा- धतुपदितेऽन्यनाप्प्रसिद्धिदरंटया | ina: शिदधेति संगरयख सिद्ध gee त्मविन्तामणौ त्वादिप्रमाजनकत्वाभाषेा वाऽसाधकषत्वं। म च प्रतिः शाग्यप्रसिङ्धिः,रतत्कालौनैतत्यौयत्व-तत्तत्कालं A त्यक्ष विषयत्वयेरव्यधिकर णयेरेव प्रतिथागितावश्छेद कत्ादिति। तन्न। सताः सत््रतिपष्ठत्वान्नानेद्ण- यापि तादहश्पमायामकरणभावेनासाधकतापैः । नापि दृतौयलिङ्गयरामर्भस्याप्रमात्वं तत्‌, षिर्डादौ परामर्णभावात्‌ Baal सत्रतिपघरेऽसाधारणे च तद्म- मात्वाञ्च । - नाप्यनुमितिहेतुभूताभावप्रतियेगिक्नान- विषयत्वं तत्‌ सदहेतावपि कदाचित्‌ व्यभिचारित्व-सतम- तिपछत्व-क्षानस्यानुमितिप्रतिबन्धकत्वात्‌। श्रथाबु- मितिप्रतिबन्धकप्रमाविषयत्वमसाधकत्वं सडेतो व्य- भिषारादिभरमः प्रतिबन्धकः अ्रनुमितिप्रतिबन्धि कंत्वश्च व्यमिचारादिप्रमायास्तृतीयलिङ्गपरामशेविषटनदारा तुल्यवलताविषयतया वेति A न । सत््रतिपश्च- यारविरडयेर्व्वास्तवतुल्यबलत्वाभावेन aga प्रतिः बन्धकत्वात्‌ | न च तुल्यबलतया न्नायमानेन बेधित- साध्यविप्येयकत्वन्नानं प्रतिबन्धकं तच्च प्रमैवेति वां । तुल्यवलतान्नानमेव fe प्रतिबन्धकं न तु त्राय देव avait: | एवमयेऽपि 'तुल्यबलतेति wa वस्गत्या qa विगेषवलं तददिषयतथा उभय विर्डूबल विषयतया हेत्वामाश्ानामसाधकतासाधकतवनिरूपयं | ९०८. arena गौरवादसिदेञ्च। न च सत्प्तिपदचऽन्ध- ` तराङ्गवैकल्यप्रमैव प्रतिबन्धिकेति वाच्यं । श्रन्धतरत्व ene, न च तदतदृत्तिसामानाधिकरण्येन न्नाय- ` मानस्य Brad, धम्मेमाचस्य व्यभिचार न्नानादनुमिन्यु- SUI अन्यतरा ज्गवेकस्यन्ना ना पजौव्यस्य तुल्यवश- त्वक्षानस्येव प्रतिबन्धकत्वाच। अन्यथा व्या्यत्वासिद्य- utara: | अरघानैकान्तिकादिन्नानस्य तत्तदनु- सितिप्रतिबन्धकल्वमसाधकत्वं॑तथा हौदमनेकान्ति- कादिन्नानमेतत्साध्यवत्तयेतन्पुरुषस्येतत्कालौनैतत्यक्ष- कानुमितिप्रतिबन्धकम्‌ रतदनैकान्तिकादिज्नानत्वात्‌ रतदन्यतशन्नानवदिति चेत्‌ । न | रतत्साध्यवक्षयैतत्य- छकातुमितेः कदावचिलिङ्गभमात्‌ ` प्रसिङ्खावष्येतत्का- लोनैतत्परुषस्य ताहशतुमित्यप्रसिदधः। नापि समौ- चोनसाध्य-पक्षविषयानुमित्यजनकत्वं ५ बाध-वि्‌- afaey साध्यानधिकरणे पे सत्यसाध्यप्रतोत्य- वेत्यथ, न तु तुखलमपि विषय दूति ध्येयं ।` नचन्यतराष्वेकष्य- -क्रयाधायकतया दोष ` इत्यनुभवसिद्ध मिच्यरुचेदोषान्तरमाद, ‘saat, "एकेति साखादुन्यायामपि गवि तदारोपाद्रोला- (९) समीचौनसाध्यविरि्पक्तप्र्ययाजभकतलमिति we । , ९९१ | त्वचिन्ताफतौ प्रतिः बहिमति बाष्ये धूम्नमात्‌ बह्यनुमितेः सत्यत्वाच्च । न चान्य रव वहिस्तच भासते, मानाभा- बात्‌ तदहः प्रत्यभि्नानात्‌ रकव्यक्तिके तदसम्भवाच्च. न ख सानुमितिलिंङ्कविषयत्वेन समः, safaat लिङ्गविषयत्वे मानाभावात्‌। faa भावेऽभावे- ` ` चाभयथापि प्रमेयमिति सत्यानुमित भावत्वाभावत्व- वति प्रमेयत्वन्नाने एकच तथारभावादसत्यानुमितिः स्यात्‌ न चान्यतरत्वं लिङ्ग तद्यात्तिमविदुषेऽष्यनु- मितेग्यथविग्रेषणत्वाञ्च | अय साध्यव्याप्यत्वमेव तज तन्नं तव च बाधानासौति चेत्‌, तदहि क्रटलिङ्गा- द्नुमितौ वहिव्याप्यवत्त्मेव aa aes कि- ग्डित्तचास्येव | WE कूटलिङ्गे वहिव्याप्याभेदः प्रतौ- यते तथाच बहौ कूटलिङ्गव्यापकाभेदेाऽपि, ATT स्यैव वहिव्याप्त्वाप्रतनेः एवज क्ट लिङ्गव्धापके afeaa भासत इति वज्धनुमि तिरसत्येवेति 37 | न । वह्िव्याथालके धूमारापात्‌ यचानुमितिस्तचा- ` सिद्िभेरेऽसत्यत्वाभावापत्तेः आलेाकव्यापके धूमव्या- - पकाभेदात्‌। अथ लिङ्गमनुमितिविष्यानियमतः पक्ष __ _" __-------------~ दयतुमिता विल्ययेः । “लिङ्ग लिङ्गतावच्छेदकं, ‘afearafa, एत- grea सादित, aga बह्धिवयाप्याभेदे बह्किकतद्चापकतया- हेलामासागामलाधक्षतसाधकवनिरूपयं | ९९९ धम्मेतात्नानविषयत्वात्‌ व्यात्तिन्नानविषयत्वात्‌ निय- मेनानुमितिहेतुविशेष णधौ विषयत्वाञ्च -पन्यत्रत्ववत्सा- wae! किश्ंकविशेषणवक्षेन ma. विगरेषणान्तर- धौसामन्रौ aa विशि्टवैिश्चक्नानमिति धुमवि शिष्टरव वहवेशिच्चानुमितिरिति। ननु चानुमितौ. व्यापकत्वभानेऽनुमित्यविच्छेदः। त्र च फलोभूतन्नान- न्नविषयस्येव परांमश्यानुमितिहेतुत्व, गौरवात्‌, विषयान्तरसथ्वारात्‌ नानुमितिरित्यपि a, waste चरमकारणत्वात्‌ प्रत्यश्ादिप्नाम्रौता बलवच्लाचचेति चेत्‌ । न । सिदसाधनेन fase) यद्येवं लि- ङगभेऽप्रमात्वेऽपि साश्यप्रमात्वात्‌ कथं तस्यासाधकत्व, तथा्युक्तसाधकत्वमस्येवेति चेत्‌, we तावदेवं, त- भासते न त्‌ कूटव्धापके वद्किवं सामगरोपिरहादिति Ba । “नियमत- दूति fas श्रावश्यकतया निश्चौयमानतया dae) Fada श्राकस्िकं दितोयेन तु यापकतावच्छेदकावच्छिल्मपि सन्दिग्ध- दाइतभावादि aria दरति भावः। मधयदेतावपि नियमेनेति पूरणोयं श्राकसिकष तत्रापि वारणोयलादिति । नां्रविवचयेद्‌- मसाधकलं निर्च्यत care, 'तयापौति। “mg तावदेवमिति, श्रन्युपगमवादोऽयं वस्तो मोक्रानुमानादपि तया सिद्धिरिलयेवन्परः तदसिद्धिशोजन्त श्रतुमानं सामगश्यभावेन फलाभावे! हाधितं तथाहि ite resent थापि दैवात धूमस्ते कथं तटूभेऽ्यसत्यता | अतरष आदेनाभभे वहिधूमव्यापकेा नान्यः। न च वहि- त्वेन व्धापकत्वादन्धोऽपि तथा, तेन विनापि धुमः स्वात्‌, एवं वाष्ये धूमस्रमाद्‌ धूमव्यापके बहिभौ- ते स च तच्च नास्येवेति न सातुमितिः सत्येति निरस्त हैवा हमसे सत्यादिति | उच्यते | खच्चान- दशायां Wa साध्यप्रत्ययाजनकत्वमसाधकात्व, तथाहि विरडत्वादि्नानदशावत्ती दं पे साध्यपरत्ययाजनवं किं साध्यविशिष्टपकानुमितिलवत्‌ तच लिङ्गमपि विषयतया grantee विगेथालुमिति प्रति यारिन्नानादौनां हेतुतेति मन्यसे, WAT सामान्य एव प्रमाणएमाअस्य उपनोतभानजमकयं सुरभि शन्दममिल्यादौ प्मिल्य्ाणेवमिति । श्रादयोगौरवानुभव- विरोधाभ्यामेव निरषनोयो दित्तोयसु श्यादेव यदि सौरभे दंस्काररूपप्रत्यचपन्निकषेवदिहापि वयाभिरूपशिङ्गशन्निकषा शिङ्गेः लापि भवेत्‌ । भ्रतएव WR: शब्दसन्निकषंसखाभावाच्छ्टो भ TER ज्ञानविषयः विगे्ाभाने संसर्गाभाने- च विणिष्टवृद्यसिद्धेरन्यथा- aan पचसंसर्गावन्तभायेवानुमिति-ग्रान्दो प्रति शिङ्ग-्दथो- " इंतुतेति श्यापिध्क्रिविरद्ेऽपि पचसंसगगोचरे ताभ्यां ते जन्येत इति सये GU) खन्नामकाशख विगेषणलमादाय fagrnata, Sauna, न्दाधयप्र्चयाजनकालंः AAT TATA IS TAS face, तानि च श्र्भिश्रितवरादौनि भ्रवाधितलासप्रतिपष्िः हेवामासानामसाधकताकाधक्षत्वनिरूपगं | ९९३ विरुादित्वात्‌ पृष्ठविशरेषणमदिना तदशायां, un a a a” -_ तवान्तानि ' तदभावः कदाचित्‌ सप्रतिपचोत्तो एपोति, खज्ञान- कालोनतया संविशरेषितः स घन तादृ्रोऽनयदा तथा ज्ञानरूप विशेषणभावेन विशिष्टाभावात्‌ । एवश्च सति स्यमिचारिलादि- रेव पच्यैवरितिः तथा सत्यपि थथा न साध्याविगेषः तथाकरएव WE ननु खन्नानकालोनतया जनकतवाभावे विरदवादिव्या- दियभिषरितस्य तव्जनकतावच्छेदकरूपतिर रूपलेऽपि ` खन्नान- विरहकाले विशिष्टाभावात्‌ तथा जनकलाभावे यथा्रुते जन- कतावच्छेदकाभावरूपे पिवचितेऽपि साध्ये खज्ञानाप्रवेभे विरदूवा- दिति वयथेविग्रेषणं कदा सिदजनकलस् HAA AAAI TA वच्छदकरूपविरदात्मनोऽ्नायमानलस्य च केवेलायिलादित्यमि- सख्धिना साध्य निषकृथाह, (तथारोति, तथाच ज्ञानकालस्य पच्च - तावच्छेदकतया तैत्कालोनलं साथ न तु तखापि साध्ये प्रवेशो . येन afar न च वयथेविगेषणता, विवकतितबाध्यस्यासानवै- जिकलात्‌, साध्यसिद्धिजनकैतावच्छेद कलन्तु तत्मत्ययजनकन्नाने विषयतावश्छेदकलं श्रतएवासत्रतिपक्व ` तुलवचज्ञानाभावरपं प्रतिबन्धकाभावतया खरूपसदेवानुमितिजनके न तु ज्ञातमिति मतावकागरेेदं घटत THA लचणएान्तर वच्छते, तथाच ATS । मागवश्ञानमपि यद्यतुतिषेतुः स्यात्‌ तदा श्रायमानलमपि तथा जनकतावच्छेदकं भवेत्‌ येनाश्नातलमवच्छेदकाभावः खात्‌ एवश्च दधतौ सद्मतिपकाद्नवतारे नोकषावच्छेदकाभावः कोऽपोति न 195 ६९४ तकधचिन्तामणौ सध्यप्रत्ययाजनकतव सिद्यति, वाधितादावपि लिङ्ग aaa wa साध्यप्र्ययजनकत्वमिति न ufa- Sranfeen साध्याप्रसिङिः। य्दा शनुमितिप्रतिबन्धकतावच्छेदकरूपव्वमसा- ऋ ae nena क्ेवलान्वयिलमिति न वथेविगरेषएता । न च सवौ वद्कियाणवान्‌ वद्धिमान्‌ तक्लादित्यतुमाने ख न तान्‌ मेयलादिलत्यादिना सत्र ` तिपचेरेवमन्य्रापोति सर्वैव स्मतिपकितमिति वाच्यं | aaa सववैनेवमवताराभावात्‌ । न द खन्नानदप्रायामिल्यच ज्ञाने यथा- चलायथाथ॑लविकस्पः, ज्ञानमाचस्य विवक्ितलात्‌ भरममादायाति- प्रसङ्गस्य ATE MARSA AS ETT AAA देवाभावात्‌ | a fe. व्यभिचारिथरमे वास्तवः सः। न च सत्मतिपचे विरद्धयाध्यादौ लिङ्गान्तरे कुतो वास्तवस्त्वमिति वाच्य | प्रतौतिबलेन तच तत्- ्बन्धाग्युपगमात्‌ स च सखरूपसम्बन्धविगेष एव इतयं डेवाभाष- ead | ये तु ययाश्रते साय द्यथैदिगरषएलाभावेन खन्ञानकालमपि सापे प्रवेश्रयन्ति तेषां ज्ञानमाचगभतायां सद्धेतावतिप्रसङ्गः प्रमा aaa च THe anfaaaautatcata दोषो भवति, WaT कन्त म दोषलेश्र इति wat | ननु बाधिते तथा साध्यप्रल्य- चाशिद्या तष्जनकतावच्छेदकाभावोऽप्रसिद्ध इत्यत BE, ‘fag fa | तस्यान्यख वा लिङ्गवभमदशयामिल्ययैः | | छउक्षारष्या लक्णान्तरमाहः श्यदरेति, तत्लश्चाच तद्ैमानलं | विदद्ितिमतो न सद्मतिपलोकौं sfanag:, न हि पूजव रेलाभाकैगामसाधताताधकलनि रूपवं | , < (aR, तयाोदानौमिदमनुमितिप्रतिवन्धवरतीयच्छे- द्कषरपवद्नैकान्तिकादित्वात्‌ त्नानवत्‌ Bafa anf बन्धकतावच्छेद्‌कष्च रूपं नाने विषयतयानेकान्तिका- feta) न च साथ्याविग्रषः, उपाधिविशेषश्यानुमे- ` यत्वात्‌ तायत्वेन प्रिपामापशमनसमथैतावच्छेदकंर्ूप- परत्वानुमानवत्‌। भ~ ne = ~ ~ ----- + ~~ - ---*~ ----*--~ ~. --- ~--- ---- --- a re ~~~ ~= ~~~ त eee ee खज्नानदश्ायामित्यस्ति, श्रतएव बदरत्तमानलस्य तदवच्छिश्नवदपय , साष्वैचिकलादिरुदूलादित्यादौ न यथ॑विग्ेषणतेति ara: | केचिन्न नाच वये विग्रेषणएता . यप्रेरभवग्टरोततया arti METAR सम्पादनाय हेलनुपन्याधादपि तु षमयबन्धादुपन्यसतख ेतूलप्रतिपादनाय तद्भा्तानवच्छेदकस्य विगरेषणस्य प्रवेशेऽपि नच्तिः, प्रतिबन्धप्रयोजकतयोपन्यसलख विशिष्टसखोभयसिद्भया्षिकख gaan हेतुवाभिधानादिल्यपि वदन्ति । । ‘aq व्भिचारिवादिं न प्रतिबन्धकतावच्छेदकं तद््तेऽप्यरति- बन्धादित्यत श्रा, श्रनुमितोति , तथादानुभितिप्रतिबन्धरकन्ञान- विषयताविच्छेदकत्रमसाधकवमिति प्येवसितोऽयः। ननु साध्या- | ्रसिद्धावयापकमिदमिति चत्‌, न, We खन्नानेद्‌ ्रायामिति विरषणदानादेव तदसृ्गाद्मल॑लाभात्‌, waste न पदाध्पशाध्य- छापरसिद्धिः जवगडद प्रा दिवन्निरथेकलात्‌ किन्तु वाक्याथेरूपसाध्या- असिद्धियोच्या तथाच साधन्ञानख प्ररतदेतुमिष्याकिपरितियोगि- कलाप्रकारकलमनुमितिप्रतिबन्धकतावच्छेदको धैः स .चात्रा- CCE ` वष्वचिन्तोमंकी" . ` अन्यै त्वनेकानििकं-वाधित-विरदेषष्थाणतं ` व्या- च्यत्वासिदेनकान्तिकत्वं खरूपासिद-सत्‌प्रतिपक्षासः धारणेषु दशणाविशेषेऽनुमितिप्रतिवन्धकन्नानविषयत्व- ward! न चैवमनैकान्तिकाऽसाधक इति.सद- प्रयोगानुपपत्तिः, तचाव्याप्यत्वस्यासाधकशब्दाथत्वात्‌, . श्रसाधकताननुगमे देत्वाभासत्दमनुगतमेव यस्य न्ना- नमनुमितिप्रतिबन्धकं तस्य हेत्वाभासत्वादिति। ~ ~ ~ प्रसिद्धावपि साध्यस्य aga तथा प्रतियोगिलप्रकारकलाभावा- दचतः। वस्ततः Ue: श्एद्धमपाधैकं हेवाभासानामेवा- षाधकतासाधकलात्‌ श्रज्ञानरूगासिद्यादरोनान्वपाथेकलं देवर्थाग्वय- योग्यता विरहनिश्चयात्‌ ₹ेवाभासानान्तथालेऽणुपज यतया Tat | वत्वं । न era किञ्चिदाभासान्तरं तथोपजौयमस्ि, श्रतएव ` तेषामनाभासले निधरहान्तरलाभावेऽपि कथायामुद्धावनं, श्रन्यथा श्रपायेकाप्रवेशे BANAT दाविंप््यधिकनिग्रदश्थानानामभावे तदुङ्धावनं न खादेव । “देवा WAY यथोक्ताः” सत्यचानुक्समुचचय- मा का EER a, (९) बाधनिरूपयप्र्तावे अथ हेलामासानामसाधकतासाधकषेनेया- feat (तस्य हेललाभासलादि न्तेन . सन्दभग afaaat Fear सस्यासाधकतासाधक्षत्व Yaga, तादटृशमणिलछन्छन्दभस्य ay रानाथकृतब्याख्याया ANY मथरानाथक्गतटीकापुर्लक्रेष खद नात्‌ तादटरसन्दभा मथरानायेन म aera: खयवा बहक लाध्ययनाध्यापनाभावेन AUC ATH RAAT शसन्दभया ख्थाविमाम fron शधनुमाय जयदेवङ्तब्यास्यया afer: तादृ शसन्द्भा सुजित fa | हेतवामालानामशाधकतासधकलनिरूपवं | › ६६१ इति श्रौमशङ्ेशाएाध्यायविरधिते तलचिन्तामशी (+तुमानास्यदितौयखण्डे हेत्वाभासानामस्राधकता- ाधेकत्वनिरूपशं | ॥०।समात्तश्च भनुमानखणडा बाधान्तः Ved [ला VATU तदद्गन्दः, श्रतुक्रपकारसमुश्चयाथलेन ए । न हि धर्व्येवालुक्रोऽपि awe व्याघ्यसिद्यारै- विकलदृष्टान्तादिप्रकारलाभाय चकारकरणत्‌ तदपि. १ य, तेन याघ्यसि दि वदष्टाकवेकष्यं तेनेव .रूपेणोट्वायत- भ्यते, तद्दिहापि साध्याप्रसिद्धिलिङ्ग शर्वीनाचपायेकान- साध्याप्रसिद्धलादिनेव egal न लन्ययेति स्वं समश्चसं | नतव देयमित्यर चिं समसिशत्यार, ्रन्येविति । श्रोजयदेवमिश्रविरचितः हेलाभासानामसाधकतासाध- [निरूपणलोकः। समाप्ता बा्छन्तानुमानखण्डरिष्पनौ |