COLLECTION OF PrienTaL ! _PUBLISHED BY THE ASIATIO 80011 ₹ OF BENGAL. New 3 ४४1४8, No. 1110. [१ { ६९ 4 ११) there" siete ४१४११ === ~ : ag | 3 Wy : कक ७------ ~ is; तए — + = ~+ | || » | 1 ||| + | || | 5 iF) * 5 | =» | i> ५ # = > #= = ge ~ ~ * ॥ | a Te ५४ ५ = ~ == MUSEU ASIATI OCIETY CALCUTTA” उपमि तिभवप्रपब्वा कथा | सिद्धषिप्रणोता | THE UPAMITIBHAVAPRAPANCA KATHA OF SIDDHARSI. ORIGINALLY EDITED BY THE LATE PETER PETERSON, M.A., AND CONTINUED BY PROFESSOR Dr. HERMANN JACOBI, of the University of Bonn. ^ ~= । FASCICULUS VIII. tie ate ae le CALCUTTA PRINTED AT THE BAPLIST MISSION PKESB, न ठ & AND PUBLISHED BY THE . | ASIATIC socreTY, 57, PARK STREET, ` अ 1905. 4 . | we as Oc Digitized by tOOQ le LIST OF BOOKS FOR SALE AT THE LIRRARY OF THE ASIATIC SOCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINARLE FROM THE SOGIRTY’S AGUNTS, Mz. BERNARD QUARITOH, ` 15, Piccapiniuy, Lonpoxn, W., ano Mr. 0110 HarrassowiTz, Bookse.ver, Lerezic, Germany. Oomplete copies of those’works marked with an asterisk » cannot be supplied —some of the Fasciculi being out of stock. ~ BIBLIOTHECA INDICA. Sanskrit Series Advaita Brahma Siddhi, (Text) Fasc. 1-4 @ /6/ each १७१. Re. 1 8 Advaitachinta Kaustubhe, Fase. 1-2 ie ees jas? JO. 3 *Agni Purana, (Text) Fase. 4-14 @ /6/ each =... 4 2 Aitaréya Brahmana, Vol. I, Fasc. 1-5 and Vol, II, Fasc, 1-6; Vol. III Fasc 1-5, Vol. 1V, Fasc. 1-6 @ /6/ aK = ५१ eee 7 8 Ann Bhasyam, (Text) Fasc. 2-6 @ /6/ each _... $ ०४०." 8 Aphorisms of 87११1) 8, (English) Fase. 1 ie ek. 12 Astasihasrika Prajiiaparamita, (Text) Fasc. 1-6 @ /6/ each oe 9 4 Acvavaidyaka, (Text) Fasc; 1-5 @ /6/ each =... 1 14 Avadana Kalpalata, (Sans. and Tibetan) Vol. I, Fasc. 2-5; Vol. II, Fasc. 1-6 @ 1/ each see ५४४ ane 9g 0 Bala Bhatti, Vol. I, Fasc. 1 "ORs : ०७७ £+ tO 6 Banudhayana Sranta Sutra, Fasc. 1-2 @ /6/ each *Bhamati, (Text) Fasc. 4-8 @ /6/ each Bhatta Dipika Vol. 1, Fasc. 1-5 . ... Brhaddévata (Text) Fasc. 1-4 @ /6/ each aw va aes i Brhaddharma Purana, (Text) Fasc. 1-6 @ /6/ each = ` Bodhicaryavatara of Cantidevi, Fasc. 1-3 Catadusani, Fasc 1-2 een ag Catalogue of Sanskrit Books and MSS., Fasc. 1-4 @ 2/ each = ~Qatapatha Brahmana, Vol. I, Fasc. 1-7; Vol. III, Fasc. 1-5 Qatasahasrika-prajnaparamita (Text) Part I, Fasc. 1-8 @ /6/ each eve *Caturvarga Chintamani (Text) Vols. II, 1-25; III. Part 1, Fasc. 1-18 Part II, Fasc. 1-10 @ /6/ each; Vol IV, Fasc. 1-3 ae oe 2 Qlokavartika, (English) Fasc. 1-5 . *Qrauta Siitra of Apastamba, (Text) Fasc. 4-17 @ /6/ each sis Ditto Cankhayana, (Text) Vol. I, Fasc. 1-7; Vol. II, Fasc. 1-4; Vol. III, Fasc. 1-4 @ /6/ each; Vol4, 7५86. 1 _ Ori Bhashyam, (Text) Fasc. 1-3 @ /6/ eac ५: Dan Kriya Kaumudi, Fasc..1- ४ Gadadhara Paddhati Kalasara, Vol I, Fase. 1-7 Kala Madhava, (Text) Fasc. 1-4 @ /6/ each Kala Viveka, Fasc. 1-6 ... Katantra, (Text) Fasc. 1-6 @/12/each = Katha Sarit Sagara, (English) Fasc. 1-14 @ /12/ each -Kirma Purana, (Text) Fasc. 1-9 @ /6/ eac i ४ ate Lalita-Vistara, (English) Fasc. 1-3 @ /12/ each | ( Madana Parijata, (Text) Fasc, 1-11 @ /6/ each... | ‘a Maha-bhisya-pradipody6ta, (Text) Fasc. 1-9 & Vol. II, Faso. 1-12 @ /6/ 3 _ op © ©> क wr er © +~ #> £ © © @ 2 &© # eS 02 — +~ # # > © @ॐ # DONWW £ न ॥ > > > ~ - Manutika Say graha, (Text) Fasc..1-3 @ /6/ each Markandéya Purana, (English) Fasc. 1-8 @ /12 each *Mimimea Darcana, (Text) Fasc. 7-19 @ 1 each Nyayavartika, (Text) Fase. 1-6 @ / न *Nirnkta, (Text) Vol. II], Fasc. 1-6; Vol. IV, Fasc, 1-8 @ /6/ each Nityacarapaddhbati Fasc. 1-7 (Text) @ /6/ ob Nityacarapradiph Fasc. 1- asp Nyayabindutika, (Text) ... ५०५ ee Nyaya Kusnmafjali Prakarava (Text’ Vol. I, Fasc. 1-6 Vol. II, Fasc. 1-8 @ /6/ each ति or rr) & £ + 6 €, ४8 > Qwest # € ० © #= $ +~ व ©> ~~ >> TAS ¬, : ` ef च see 5 cree ~ + ^ = ००५०५४५ GOOLE 42.1.40 ¢ "वदुः TTT: | se fadhia तदिष्सितपु खिन । परिभग्रचित्तविक्ेपमण्डपः । निर- स्ता दरष्ावेदिका । faafea विपर्या्चविष्टर | संचूरिता सा- विद्यागाचयष्िः1 watt awateas: | उचारितो महा- मिश्याद शेनपिश्रा चः । निनष्टो रागकेसरौ । fafiist देषगजेग्धः | विपारितो मकरध्वजः | विदारितो विषयाभिलाषः | निवासिना महामूढतादयलतद्भार्याः । विदिशति wees विकर्तिते जु एारतौ । निषूदितौ wastat । विदल्िता दु्टाभिसन्धि- अग्डतयञ्चरटाः | पल्लायितानि डिग्मरूपाणि । विद्राविता ज्ञानसंव- रणाद यस्ते जथो दुष्टनरपतयः | अनुकूलो तास्ते चत्वारः सप्तानां मध्यतवर्तिगो बेदनोयाधाः। au चतुरक्गमपि तससकलं बलं । waren विष्बोकाः। विगजिता faerer: 1 तिरोश्ताः समस्तबि- काराः । किं बहना । eae ues भवता तसां वश्ितं च मया पुरा । ag किं चिष्ठमस्तानां दुःखदं बाहदेडिनाम्‌ ॥ fenafaagizat तच्छवंमिदह सख्िताः | प्रलोनं ay पश्चन्ति quart महाधियः ॥ सा सर्वोपद्रवेुक्रा खता रन्नौ पूरिता | एतेषां ध्यानयोगेन चिन्तटत्तिः प्रभासते ॥ तदेते ते महात्मानो ये मया ag afaar: पूवं तपोधनाः सम्यक्‌ पश्च विस्फारितेक्षणः ॥ प्रकर्वेणोक्र | चाड चाह हतं माम विहितो बदनु, | 89 qse उपमितिभवप्रपश्चा कथा अनितः धृतपापोऽइमेतेषां quarter R wai मानसनिर्वा fafea: पटुलोचनः | च्रानन्दाग्दतसेकेग ms जिर्वापितं च मे॥ eae द द्ंनोयोऽसौ ममाध्ापि नमु त्वथा। यो afaat aeratat ara संन्तोषग्धपतिः ॥ विभरगनेाक्र । य एष इश्यते TY दृष्टेः सुख दायकः | Wafynsararar नाम विक्तोशंमण्डपः ॥ wdat वलमोऽमोषां जनानां पुरवासिनाम्‌ । ख खन्तोषमहण्डपो नुम भविति ॥ wad: प्राह यद्येवं तलोऽचेवं प्रविश्यताम्‌ | एवं भवतु वत्छेति बभाषे AS wae: ॥ प्रविश्य चोचिते देशे ताभ्यां दृष्टः स Aw | निजप्रभावविचिक्तजमसम्तविसुन्दरः ॥ तजर च| राजमष्डलमध्यश्यं दौ्िनिर्धेततामसम्‌ afed शरिशोकेनं सचिन्तानन्ददायैकम्‌ a विश्रालवेदिकारूढसु पविष्ट वरासने | THT ATS तौ waa: स Weyer ॥ ततः प्रकषेशं atey मनसा इषेभिंभेरः | मनाक्‌ GUAT AAS प्रत्यभाषत ॥ श्रो रम्यमिदं अनं पुरं यजदृशः प्रभुः | चनु वैः gerd | । 24 teat मण्डपो शोका we यज SENT: ॥ wa च fea । BIEN मुर मान विभेकवरपवते | किं सोऽयं अवचक्कऽज वतेते टोषपूरिते ॥ विमर्धेमो दितं aq चस्मिन्नेष महागिरिः १ वतते acy वच्य खानमसख्छ निशामय ॥ feugfaauesi वर्तेते award: | भवचक्र तु विदद्धिरूपच्वारेण कथ्यते ॥ यतोऽ विद्यते aq सललोकपरिभूरितम्‌ 1 अन्तरङ्ग GMS धुरं सात्िकमानसम्‌ ॥ तचयं संख्छितो aq ॒विषेकवरपवेतः | आधाराधेद्यशमनग्ध स्तमेव परिकोतिंतः ॥ प्रकर्वेणोदितं | WA यदेवं ततो ufeqaw waren साल्विकमानस्र yt खे च तक्रोविनो बहिरङ्गकोका agri faata- महा मि रि्यचचेदमगप्रमत्तनं feat weet जेन मुरं ये as fern aay: यद्यं चित्तखमधागमहामण्डपो य चेयं वेदिका यच्चेदं खिंहासनं यश्ुपयं जरेन्दरो aqraae परिवारः तदिदं सव अम WTS 1 तत्रो ममानुयहधिथा nea विष्रेषतस्तदणंयितु- अंति मामः । विद्न््रेनोक्कं । aq aa ततः खमाकणय 1 यदिदं Vat युर साच्िकमानसम्‌ | तदन्तरङ्गरत्रानां सवंषामाकरो मतम्‌ ॥ अने कटोषपू्ंऽपि waa व्यवसितम्‌ | {og उपमितिभवप्पश्चाः कथया | नेदं खंरूपतो aq steamers ॥ धन्या भवचक्रेऽच वतमाना मनुव्यकाः । ददं खशरूपतो क्छ न Taf कदाचन # यानि भिमेलचित्तीदिपुराण्छन्त रण्डमिषु | अदेव प्रनिबद्धामि तानि जानौहि भावतः॥ ख कमेपरिशामाख्यो राजा नेदं महापुरम्‌ ! सथुक्रिकं cara महामोहा दिग्धजुजाम्‌ # कि afe | खयमेव yams तयान्ेवंरश्धमिपेः | एएभा श्या दि भिवत weg समभुक्रिकम्‌ ॥ ददं fe जगतः सारमिदं च निरुपद्रवम्‌ । इदमेव ware? बहिञेनमनोहरम्‌ ॥ तदिदं ते saraa at षाज्विकमानखम्‌ । निबेदितं मया aq wu चाचजाधुना जनम्‌ ॥ ये रोका निवसन्त्य पुरे साल्तिकमानसे । बहिरङ्गा मवन्देवां शौर्यवौयांदयो गणाः ॥ बहिरङ्गा जनास्ते हि निवसन सत्पुरे | पुरमाशा्यमादचेण गच्छन्ति विवुधाश्ये ॥ HUY AAAI पुरे साल्िकमानसे। प्रत्याषन्नतया याति विवेको sfearet ॥# नतेख | यद्यारोदन्त्यञ्ु शोका fanaa | चतु थैः प्रस्तावः | ६७9 ततो जेन समासाच्च yt alfa सुखाश्यदम्‌ ॥ wa च fed! पुरप्रभावमातरेण सदेते सुन्दरा WAT: | विवेकगिखरारूढाः पुनः स्यरतिदन्दराः ॥ fa च। saat पापिनां ae भवचक्रनिवासिनाम्‌। सदा न प्रतिभातोदं जनानां जेनखत्पुरम्‌ ॥ मिवसम्ति quasy पुरे सालिकमानसे । बहिरङ्गणनारेषां MNT बेनसत्पुरम्‌ ॥ तदमो भाविकड्याणा खोका मार्गानुयायिनः | AMAR: पुरे Bow सदा प्रशृतिसुन्दरे i तदेते कथितास्दभ्च पुरे सालिकमानसे | लोका महागिरे रूपं समाकणय सास््मतम्‌ ॥ तावदारूणद्‌ःखातां भवचक्रनिवासिनः | अमा यावन्न wef ते विबेकमहागिरिम्‌ | तदा म रमते तेषां भवचक्रे मतिर्गृणम्‌ ॥ arg | fara waem ते carey महागिरिम्‌ | fage दुःखं जयन्ते निदन्दामन्दभाजिनः ॥ यतोऽ fra तुङ्गे स्थितानां vq देहिनाम्‌ । भवच्क्रमिदं सवं करख्छमिव भाषते ॥ ततो विविधडन्तान्त दुःखसङ्कातपूरितम्‌ | ges उपसितिभवपरपश्चा कथा | fasted विर्न ननर केऽहुतो जनाः ॥ facarg wares प्रतिबद्धा महागिरौ | विबेके भावतः dheatate ख मद्धिरिः ॥ तत | विवेकशद्धिरेवं्ष माहाक्येनास्य ते जनाः | भवन्ति घुद्िनोऽत्धन्' भवशक्रेऽपि dfizar: ॥ ` तदेष सब्द्लोकानां सुखडेतु्मशाभिरिः | विवेको वणितष्ठभ्बमधुना fret शण ॥ दरदं fe जिष्ठर तात्र सवेरोषनिबद्णम्‌ | SUARTH AA दुष्टान्रमद्ोसुजाम्‌ | यतः | fatarecatarat aqagaatfca: | आगच्छयुः कचिद्धद्र सहामोहादि श्रवः ॥ ततस्ते मिदं येग्रला विबेकारूढजन्तभिः | गिखरादप्रमल्लला्ोखखन्तऽस्माश्न Sea: ॥ ततस्ते चुष्ठितारषश्ररौरात्रयकाः पुनः । दूरतः प्रपलायन्त श्रिखर वोच्छ कातराः ॥ तदिद्‌ quaaet ceard विनिभिंतम्‌ | विवो्रीबाभिश्सृश्रामन्तरङ्गंमरोसुजाम्‌ ४ fa a1 | wy विश्ाल्मुन्लङ्गं सुवं लोकसश्वा वहम्‌ । वल्छेदमप्रमश्चत्वे frat गाढसुन्दरम्‌ ॥ UTE WHT: | तदिदं ते समासेन afad fret भयो । श्रधना वंति जेनं पुरं तत्वं भिशाभथ ॥ ददं डि aut ag भिरन्नानन्दकारशभ्‌ | qe भवचक्र हु जन्तुभिः पुष्धव॑िंत्िः ॥ यतः । कालेन Wear ल्लोकाः ase: कर्थर्थन | ्रासादयम्ति wee पुरं शाचिकभानषम्‌ ॥ खिला aa पुनर्यान्ति भवचक्र farm | एनं aa मं पश्यन्ति विवेक्रवरप्वेलेम्‌ ॥ ग्रिभिर्विं हितेस्तातं ततस्त्य गमगः | कद्‌ चि्तेऽज पश्ययुरविंवेकवरपद॑तम्‌ ॥ nuvi च gest तथान्ये वह शङ्करै | प्रयान्ति च विदम्भोऽपिं भवचक्र सवैरिणः ॥ श्रारोद्युः Taree aaresr: geet | fuer ते 4 पश्मयुरिदं वषा निशचन्देरम्‌ ॥ eect मामुतिष्टन्ति त॑जारोणभुश॑केः | जैधिद्धेनेव faster भवचक्र gata: ॥ Sat तु घन्याः frecarctefia मनोहरम्‌ | दद Aw अना जनं पश्चन्येवं तदा धुरम्‌ ॥ खा चेषा भवचक्रेःच वतेमानेः सुद्‌ कंभां । सामयौ अन्तुभिव॑सख are दशेनकी।रिण्यौ ॥ तेनेदं ततामन्दकारणं जेनसत्धरम्‌ | god ४८० उपमितिभवप्पन्चा कथा | भवचक्र मया तुभ्यं gaa प्रतिपादितम्‌ ॥ ददं talaaqufad सर्वसुखाश्यदम्‌ | इदमेव HIT सारात्छारतरं मतम्‌ ॥ तदिदं ते समासेन वर्तं लेनसत्पुरम्‌ | अधुना येऽत्र AGM लोकासानवधारय ॥ एते हि सततानन्दाः सर्वाबाधाविवजिताः | पुरमरभावतो ag वर्तन्ते जेनसष्लमाः ॥ प्रश्छिता नगरी af निवैतिं कतभिश्चयाः । श्रारास्मयाणकेः किंचिद्रसन्ति विबुधाय n वो वोच भयोद्धान्तेमहामोहादि श्चभिः। एते जना जमा ag दूरतः परिवजिताः ॥ प्रक॑णो दितं। माम नेतदेवं। थतः यथेव ते मया दृष्टा भवचक्रनिवासिमः | महामोहादिभि्यस्तास्तयेतेऽपि म संश्रयः ॥ तथाद्येतेष्ठपि salty gee सर्वाणि तत्कार्याणि । यस्मादेतेऽपि Zeta भगव दिगम्बेषु wan खाध्यायकर णेषु सिन्त साध्मिंकजनेष Tem सदनुष्टानेषु तुव्यन्ति गृरुदगनेषु इष्यन्ति सदयोपलम्मेव दिषन्ति ब्रतातिचारकरणेषु क्रुध्यन्ति सखामादारौ- विशोपेष॒रब्यन्ति प्रवचनपरत्यनोकेषु मान्ति कमेनिजेरणेषु श्रह- कुवन्ति प्रतिश्चातनिवादणेवु अवष्टकन्ति परो षेव स्यन्ते दिव्या- gray गृदयन्ति प्रवचनमालिन्छं वद्चय नतो दविवधूतेगणं wafer तपञ्चरणेष wan वेयाटत्याचरणषु WITTE सद्यानयोगेषु चतुः प्रस्तावः। ६८१ wafer परोपकारकरणेव । fanfia प्रमादचौरढन्दं 1 विभ्यति भवचक्रथ्वमण्टात्‌ | BTU विमागेचारितां। रमन्ते निटेतिनगरौ- Tamara | उपहसन्ति विषयसुखग्नोलतां । उदिजन्ते गेयिख्या- सरणात्‌ । शोचन्ति चिरन्तमद्‌ञ्रितानि.। wen निजभ्रलस्छल्ि- तानि । निन्दन्ति भवचक्रनिवासं । श्राराधयन्ति जिनाश्चायुवतिं | प्रतिखेवन्ते दिविधशिलाखलमां ॥ तदेवं षवेकार्थाणि महामोहा दिश्वमुजाम्‌ । .. एतेषु माम ERA. जनेषु सुपरिस्फटम्‌ | तत्कथ भवता म्रोक्रमेव सति ममाग्रतः | यथेते TON महामोहादिग्रजमिः ॥ विम्गोदितं ag य एते भवतोदिताः। मरहामोहादयस्तेऽन्ये WHT अगवान्धवाः ॥ एते हि दिविधा . ag महामोडादयो मताः | एकेऽरयोऽ जनतृनामपरेऽदुलवान्धवाः ॥ यतः । . | प्रथमा भवयक्रेऽज पातयन्ति सदा जनम्‌ | sare तेषां wets: we तादशो ॥ इतरे faafa ata मवन्ति निकटे स्थिताः । प्रश्रतास्ते यतस्तेषां प्ररूतिः सापि arew ॥ तदेते wefan बन्धभिः परिवेष्टिता | महामोहादि भिवन मोदन्ते Sree: ॥ एव च । 86 EV उपमितिभवप्रपक्चा GU | अम खकणशकखाण्ठभाजिनो MTT: । निबेदिता मया तुग्वमधना शरश मण्डपम्‌ ॥ aq चिन्तसमाधानो मण्डपः सवंदेडिनाम्‌ । ` संपा प्तः कुरते steraqe निजवो्धंतः ॥ wea पतेन्‌ नमाखाना्े विभि्िंतः | वेधसा जिजगदन्धोरादरादेष मण्डपः ॥ ATS भवसक्रऽज सुखगन्धोऽपि खुन्दर । यावश्चिन्तसमाधानो नेष संप्राप्यते अने: ॥ तदेष शतो ag afaat वरमण्डपः | एषा निःख्ुहता नाम वेदिका ते fara ॥ ये लोका वेदिकां we ace पुनः ge: | तेवां शब्दादयो भोगाः प्रतिभाग्ति विषोपमाः ॥ म तेषु वर्तते fen wet कमंसञ्चयः । लायम्ते fatwa भवयक्रपरार्मुखाः ॥ येषामेषा खिता fad धन्यानां व वेदिका । aaa देवने श्पेर्मान्खेस्तषां प्रयोजनम्‌ ॥ एषापि नुगमस्येव निविष्टा वरण्ड पतेः | आरख्ानायं विधाजेति aq खुन्दरवेदिका ॥ Re Paricista Parvan, (16४६) Fasc. 1-5 @ /6/ each ... १५५ ; Prakrita-Paingalam, Fase. 1-7 @ /6/ each नु ५०७ १०४ Prithiviraj Rasa, (Text) Part 11, Fasc. 1-6 @ /6/ each | Ditto (English) Part 11, Fasc. 1 ०७४ ` < ०५ a Prakrta Laksanam, (Text) 7686. 1 ... ¦ Paracara Smrti, (Text) Vol. I, Fasc. 1-8 Vol. II, Faso. 1-6; Vol. II Fasc. 1-6 @ /6/ each is ॐ Paracara, Institutes of (English) ... ies a Prabandhacintamani(Hnglish) Fasc. 1-3 @ /12/ each nie WE fers *Sama Véda Samhita, (Text) Vols. I, Fasc. 6-10; 11, 1-6; [1], 1 7; 1V, 1-6; ए, 1-8, @ /6/ each Fasc 4 és Sankhya Sitra Vrtti, (Text) Fase. 1-4 @ /6/ each ieee! Ditto ˆ (English) Fase. 1-3 @/12/ each... Sraddba Kriya Kaumndi, Fasc. 1-6 8९०४४. Samhita, (Hng.) Fasc. 1 @ /12/ *Taittereya Samhita, (Text) Fasc. 14-45 @ /6/ each Tandya Braihmaya, (Text) Fasc. 1-19 @ /6/ each Trantra Vartika (English) Fasc. 1-38 @ /12/ =, eas Tattva Cintamani, (Text) Vol, I, Fase. 1-9, Vol. Il, Fase. 2-10 Vol. 111. Fasc. 1-2, Vol. 1 एर, Fasc. 1, Vol. प्र, Fasc. 1-5, Part 1V, Vol. I ` Fase. 1-12 @ /6/ each re 1 ` Tattvarthadhigama Sutrom, Fasc, 1-2 ४ ve ५० नं Trikinda-Mandanam, (Text) Fase. 1-3 @ /6/ (33 v7 Upamita-bhava-prapafica-katha (1९६४) Fasc. 1-7 @ /6/ each | Uvasagadasao, (Text and English) Fasc. 1-6 @ /12/ ve = ~ Vallala Carita, Fasc. 1 YVaraha Purana, 1 Text) Fasc. 1-14 @ /6/ each Varsa Krya Kaumnudi, Fasc. 1-6 @ /6/ र । _ *Vayu Purana, (Text) Vol. I, Fasc. 2-6; Vol. Ll, Fasc. 1-7, 2 /6/ each =< Vidhano Parigata, Faso. 1-6 Visnu Smrti, (Text! Fasc. 1-2 @ /6/ each _ ` YVivyadaratnakara, (Text) Fasc. 1-7 @ /6/ each cf „ YVrhannaradiya Purana, (Text) Fasc. 2-6 @ /6/ > _ Vrhat Svayambhi Puriya, Fasc. 1-6 Tibetan Series STS Pag-Sam Thi 819, Fasc. 1-4 @ 1/ each >+ „ Sher-Phyin, Vol. 1, Fasc. 1-5; एण. 1, Fase. 1-3; Vol. 11, Faso. 1-6 न 1/ each 14 Rtogs brjod dpag Akhri 8179 (Tib. & Sans.) Vol. I, Fasc. 1-6; Vol. II = Fasc. 1-5 @1/ each =... छ ete 10 >. =z + Arabic and Persian Series | . *Alamgirnamah, with Index, (Text) Fasc. 1-13 @ /6/ each yf ~ | Al-Muaaddasi® English) Vol. I, Fase. 1-3 @ /12/ ose 19 << Ain-i-Akbari, (Text) 7886. 1-22 @1/ each... 22 4 ~ Ditto (English) Vol. I, Fasc. 1-7, Vol. II, Fasc. 1-5, Vol. III Base. 1-5, @ 1/12/ each wt a 9. Akbarnamah, with Index, (Text) Fasc. 1-37 @1/each .. ven, 9 ata » English Vol. I, Fasc. 1-8; Vol. II, Fasc.1 @1/each ... 9 a = Arabic Bibliography, by Dr. A. Sprenger ator aes Badshabnamah, with Index, (Text) Pasc. 1-19 @ /6/ each cated. __—sC Watalogne of Arabic Books and Manuscripts 1-2 » 2 । e of the Persian Books and Manuscripts in the Library of the ^ Asiatic Society of Bengal. Fasc. 1-3 @ 1/ each 3 of Arabic Technical Terms, and Appendix, Fasc. 1-21 @ @ ~अ + © +~ 8 #"~+ 9 +~ ~ ४» £ |. ~ [>] € £ ~ ७9 @ & ९० ^~ % ॐ =" #> 9 @ 2 RE 0 ॐ ore ~ FOr # ODOCNWND ser ee ~ ~ ~ #> ४ 2 ७७ ४ 0: इ ४ म. 98 ang-i-Rashidi, (Text) Fasc. 1-14 @ 1/ each ihrist-i-Tisi, or, Tisy’s list of Shy’ah Books, (Text) Fasc. 1-4 @ /12/ ao co ल CKRSECON CK o oc ॐ nttuh-nsh-Sham of Waqidi, (Text) Fasc. 1-9 @ /6/ each Di of Azadi, (Text) Fasc. 1-4 @ /6/ each = ,., १6 ft Asman, History of the Persian Masnawi, (Text) Fasc. 1 ; History of the 0811008, (Hnglish) Fasc. 1-6 @/12/each =... a fabalnam -i-Jahingiri, (Text) Fasc. 1-3 @ /6/ each gah, with Supplement, (Text) 51 Fasc. @ /12/each =... शपा mara, Vol. I, Fasc. 1-9, Vol. II, Fasc. 1-9; Vol. L11, 1-10 to 44 I, Fasc. 10-11; Index to Vol. II, Fasc. 10-12 to 1. III, Fasc. 11-12@ /6/ each 48७ we 18 ~ † 9 Waqidi, (Text) Fasc. 1-5 @ /6/ each ०६४ र पि. ; The other Fasciculi of these works are outof stock, and complete copies canuot Oe & Or © © _ #> £ 5 & @ ~ 7 Digitized by Google a _ < Muntakbhabu-t-Tawarikh, (Text) Fasc. 1-16 @ 16 each = ,,, Ke. 5 Muntekbabu-t-Tawarikh, (English) Vol. I, Faso. 1-7; Vol. II, Faac. 1-5 and 3 Indexes; Vol. 111, Fasc. 1 @ /12/ each sue ०६०23 9 Muntakhabu-l-Lubab, (1७४४) Fasc. 1-19 @ /6/ each oa ras @ 2 Ma’asir-i-’ Alamgiri, (1९४), Fasc, 1-6 @ /6/ each ~ cos jp + 9 Ry Nukhbatu-l-Fikr, (Text) Fasc.1 =... Se {५ re - Nizami’s Kbiradnamah-i-Iskandari, (Text) Fasc, 1-2 @ /12/ each 1 8 Riyazu-s-Salatin, (Text) Fasc. 1-5 @ /6/ each ... १७; कन नि Ditto Ditto (00118) ) Fasc. 1-5 ७५ set १, - 9 ae ` Tabaaiit-i-Nasiri, (Text) Fase. 1-5 @ /6/ each ,,. ies += 2 {नो Ditto (English) Fase, 1-14 @ /12/ each an ar 20 8 Ditto Index “ae be १०३ ~ 0 Tarikh-i-Firuz Shahi of Ziyau-d-din Barni (Text) Fasc, 1-7 @ /6/each... 2 10 Tarikh-i-Firizehahi, of Shams-i-Siraj Aif, (Text) Faso, 1-6 @ | each... 2 4 Ten Ancient Arabic-Poems, Fasc. 1-2 @ 1/8/ each ae inte 0 Wis © Ramin, (Text) Fasc. 1-5 @ /6/ each of ३५, ot 2 38 Zafarnamah, Vol. I, Fasc. 1-9, Vol. 11, Fasc. 1-8 @ /6/ each wav tone 6 Tnzuk-i-Jahangiri (Eng.) Fasc. 1 eee «ee eee oe 0 12 ASIATIC SOCIETY’S PUBLICATIONS, 1. Asiatic Researcues. Vols. XIX and XX @10/each .., 20 © 2, 8०५४४188 68 of the Asiatic Society from 1865 to 1869 (incl.) @ /6/ per No.; and from 1870 to date @ /8/ per No. 8, Journal of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (5), 1847 (12), 1848 (12), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882, (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), | 1898 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), । 1900 (7) & 1901 (7), 1902 (9), 1903 (8), @ 1/8 per No. to Members ८ and @ 2/per No. to Non-Members. N.B.—The jigures enclosed in brackets give the number of Nos. in each Volume. 4; Centenary Review of the Researches of the Society from 1784-18838 ... 3 0 ~ A sketch of the Turki language as spoken in Eastern Turkistan, by 1, B. Shaw (Extra No., J.A.8.B., 1878) = ie Sa, | 0 T'heobald’s Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., J.A.8.B., 1868) क, ष च i a 9 Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J.A.8.B., 1875) श ०७७ र? oa sie, ee 0. 5. Anis-ul-Musharrabin «ee ४१४ vee see een 3 0. 6. Catalogue of Fossil Vertebrata 586 ते sa ake 0 7. Catalogue of the Library of the Asiatic Society, Bengal _.. NS 8 8. Inayah, a Commentary on the Hidayah, Vols. JI and IV, @ 16/ 6860... 42 9. 9. Jawamlu-l-’ilm ir-riyazi, 168 pages with 17 plates, 40. Part I (72 9. 10. Khizanatn-l-’ilm see ५५४ eee “see “> 0 11. Mahabharata, Vols. 111 and IV, @20/each_... an oe 40 0 12. Moore and Hewitson’e Descriptions of New Indian Lepidoptera, j Parts I-III, with 8 coloured Plates, 4to. @ 6/ each ०७७ ie 0 18. Sharaya-ool-Islam (१7) (4 eer ४४४ ee eee 4 0 ~ 14. Tibetan Dictionary, by Csoma de 666 cue ५०३ + 0. 15. Ditto Grammar ”» ” eee eee ५४१ 8 0 16, Kacmiragabdémyta, Parts I and II @ 1/8/ Th ०१७ » "ड ति 17, A descriptive catalogue of the paintings, statues, &c.,in the rooms of the Asiatic Society of Bengal, by O. R. Wilson... ~ > स्किः ` 9 18, Memoir on maps illustrating the Ancient Geography of Kasmir, by M, A. Stein, Ph.D,, Jl. Extra No. 2 of 1899 =, 9.५ » 4° {क त Notices of Sanskrit Manusoripts, Faso. 1-29.@ 1/ 586 = „९, +° 29 शि Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra wo 6 OF N.B.—All Cheques, Money Orders, &c., must he made payable to the “ Treasurer = Agiatio Society,” only. = ae । टः 2-12.04, Books are supplied by V.-P.P. ति : त ज ~ चर 9 L „ ‘Digitized by Google Covey + rate 4, ° NOV 14 ५, त्म 2/ oe OLLECTION OF PRienTaL Works PUBLISHED BY THK ASIATIO SOCIETY OF BENGAL, . ग 4 ८८ New 3४11148, No. 1140, of ee ८ --40/0106६, WAS? BIBLIOTHEGA INDICA =! = = + उपमितिभवप्रपच्चा कथा। 3 सिद्धषिप्रणोता | Ss THE UPAMITIBHAVAPRAPANCA KATHA 25 - OF - eu SIDDHARSI. ORIGINALLY EDITED BY THE LATE PETER PETERSON, M.A., AND CONTINUED BY ` PROFESSOR Dr. HERMANN JACOBI, of the University of Bonn. FASCICULUS IX. 4 CALCUTT PRINTED AT THE BAPYLIST MISSION PRESS, _AND PUBLISHED BY THE — >t ASIATIC SOCIETY, 57, PARK STREET, 1906, A कै ५, 4 ‘ ss न 7. ~ a + 9 = - । 6 1 : कै Digitized by Google LIST OF BUOKS FOR SALE AT THE LIBRARY OF THE fAisIATIC SOCIETY OF PENGAL No. 57, PARK STREET, CALCUTTA ` AND OBTAINABLE FROM THE SOOIHTY’S AGENTS, Mr. BERNARD QUARITOCH, 115, Piccaprtiy, Lonpon, W., anp Mr. 0710 Harrassowitz, Bookse.Ler, Leipzig, Germany. `" कका ` र ‘ Sl ~ Complete copies of those works marked with an asterisk * cannot be swpplied—some copies of those works marked with an asterisk * cannot be swpplied—some a yayabindutika, (Text) ,.. ५१ os Part II, Fasc. 1-10 @ /6/ each; VolIV, Fasc. 1-5 ०१७ = Olokavartika, (English) Fasc. 1-5 ... ५०७ *Qranta 8४8 of Apastamba, (Text) Fasc. 6-17.@ /6/ each Ditto Cankhayana, (Text) Vol. I, Fasc. 1-7; Vol. II, Fasc 1-4; Vol. III, Fasc. 1-4 @ /6/ each; Vol 4, Fasc. 1 or ५०९ Ori Bhashyam, (Text) Fasc. 1-3 @ /6/each = ,,. “se Tt Dan Kriya Kaumudi, Fase. 1-2 . ४०, cos Gadadhara Paddhati Kalasara, Vol I, Fasc. 1-7... £ ~ गी | Ditto Acarasira, Vol. II, Fasc. 1 ‘oe eve Kala Viveka, Fase. 1-6 ... cnt’ see ae Katantra, (Text) Fasc. 1-6 @ /12/ each . ०९ Tos Katha Sarit Sagara, (English) Fasc. 1-14 @ /12/ each sey भ Kirma Purana, (Text) Fasc. 1-9 @ /6/ each... des ५९५ Lalita-Vistara, (English) Fasc. 1-3 @ /12/ each ५४९ ५५१ of the Fasciculi being out of stock. BIBLIOTHECA INDICA. + Sanskrit Series. Advaita Brahma Siddhi, (1९6४) Fasc. 2-4 @ /6/ each ००9. 88. Advaitachinta Kaustubhe, Fasc. 1- ose” fea >~ गि *Agni Purina, (Text) 1788९. 4-14 @/6/each ... Aitaréya Brahmana, Vol. I, Fasc. 1-5 and Vol. II, Faso. 1-6 ; Vol. III Fasc. 1-5, Vol. 1V, Fasc. 1-5 @ /6 “se ४4४ ry Aphorisms of Sandilya, (English) Fasc. 1 ०५ Astasahasrika Prajiaparamita, (Text) Fase. 1-6 @ /6/ each ok Agvavaidyaka, (Text) Fasc. 1-6 @ /6/ each ... Avadana Kalpalata, (Sans. and Tibetan) Vol. I, Fasc. 2-6; Vol. II. Fasc. 1-5 @ 1/ each ४४ oar eae A Lower Ladakhi version of Kesarsaga, Fasc. 1, ००७ ese 8819 Bhatti, Vol. I, Fasc. 1-2 ०१५ cee Baudhayana Srauta Sutra, Fasc. 1-3 @ /6/ each ०७३ en Bhatta Dipika Vol. 1, Fasc. 1-5 ose tee see Brhaddévata (Text) Fasc. 1-4 @ /6/ each ` ree ५. Brhaddharma Purana, (Text) Fasc. 1-6 @ /6/ each see ‘ Bodhicaryavatara of Cantidevi, Fasc. 1-3 ede ~ _ ae ०० Catadusani, Fasc, 1-2 asd 4 on Catalogue of Sanskrit Books and MSS., Fasc. 1-4 @ 2/ each vokayathe Brahmana, Vol. I, Fasc. 1-7; Vol. II, Fasc, 1-3, Vol. III asc. 1-7 Qatasahasrika-prajnaparamita (Text) Part I, Fasc. 1-10 @ /6/ each ... *Caturvarga Chintamani /Text) Vols. 11, 1-26; 111. Part I, Faso. 1-18. Madana Parijata, (Text) Fasc. 1-11 @ /6/ each Maha-bhasya-pradip6dyGta, (Text) Fasc. 1-9 & Vol. 11, (2५86, 1-12 Vol III, Fasc. 1-4 @ /6/ each Jes ११४ Manutika Bay graha, (Text) Fasc. 1-3 @ /6/ each ०७७ os Markandéya Purana, (English) Fasc. 1-9 @ /12 each १५१ अवी *Mimamea Darcana, (Text) Fasc. 7-19 @ /6/ each ite us Nyayavartika, (Text) Fasc. 1-6 @ /6/ avs se we Nirnkta, (Text) Vol. 1 ए, Fasc. 1-8 @ /6/ each ०७१ मून 94 ityacarapaddhati Fasc. 1-7 (Text) @ /6/ ons ९०७ ous. pradi h Faso. 1- see one 111; ५७४ Digitized by G O OQ i) Fa > १८ &० © ५ 8 © ध ©> ~= # €” BCH DWOw ४८ +~ + we OKO KF KWo HOF ~ ति wl — कि ४०. # ODA >, ` => “2 Ss पञ्चमः प्रस्तावः ode. fanart सुग्बुद्धिरिति। श्रच्ान्तरे ce इव मकरेण दशित इव TRY समाघ्रात दव रतान्तेन न जाने कां प्राप्नोऽदमवखां । यतः खमुग्लयदिवान्नाणि मे ्रादुग्रँतसुद्‌ रशं त्पाटयन्तौव wee ्रहद्भा भिरोषेदना प्रकन्पितानि सन्धिबन्धनानि प्रचश्ितं रदन- aa wqufad: श्वाखसमोरणः wa नयने faegr भारतौ । समाकुशोश्रतो विमलः । wat हाहारवः । समागतो wae: | भिञ्जितो जनसमृः। समाहृतं वे्मण्डलं । प्रयुक्तानि भेषजानि | न जातो fama | qa विमखश्य तद्रतं । अ्रथमवषरकसेति मला गतो वेगेन त्रदे । निरूपितं aaa यावन्न दृष्यते axe ततो जाता विमजष्य मदौखचिन्ता । कथमसौ जोविव्यति ) ततः समागतो मम समोपे ॥ चामरे विजुम्मितेका sare मोरितमनया शरोर उदितं भुजयुगखं मुत्कखोग्रताः केश्राः शतं feared सुक्राः फेत्कारारावाः वर्गितमुहामरेह्या । भौतः बराजको अनः । ततो विधाय पूजामुत्पाचच yo एषटाषौ । agr- रिकिका ल्रमसौति। शा प्राह । वनदेवताह। मयायमेवं विहितो वामदेवो यतोऽनेन पापेन सद्भावप्रतिषन्नोऽपि व्धितोऽचं सरलो विमलः । wae रन्न निखातमन्यप्रदेगरे qaowet ap: पुनरानौतेग रचितमाणलाशं । एवं च कथितं तया वनदेवतया afaat acta faafaa दशितं तच प्रदेशे wa) आह च| तदेष मया चृफेनौयो दुष्टात्मा वामदेवः। विभलेनोक् । सुन्दरि मा मैवं कार्षो्ंहानेवं क्रियमाणे मम चिन्तबन्तापः संपद्यते | ततो विमलाभ्ब्यनया gutsy वनदेवतया। निन्दितो ऽइ 97 ७७० डपमितिमवप्रपच्चा कथया | खोकेन fearfta: fiesta हसितो areata बरिष्कतः खजमवगंश । जआतस्तृषणद पि जनमध्ये लघुतरो ऽहमिति । तथापि महानुभावतधा विमलो मामवलोकयति चिरन्तनख्िद्या 4 दशयति विप्रियं न सुश्चति aura a ग्रियिलयति प्रसादं a रहयति मां चणएमणेकं । वदति च । वयस्य वामदेव न भवता मनाग्यज्ञजमवचनेिन्नोदेगो विधेयः । यतो दुराराधोऽथं Sagat भवादृशामेष केवशलमवधोरण्णामरेतोति । न च न mata aw महात्मनो विमलस्य तदा actaefta । तथापि श्रहं बङशिकाटोषान्तादृ्ो दुष्टचेष्टितः | स तादृशो महाभागस्तजेदं विद्धि कारणम्‌ ॥ वारष्ामुदये गच्छेद प्राच्यां दिवाकरः | ayaa खमर्यादां यदा चौरमहाणटवः ॥ RAT | वद्किपिष्डोऽपि जायेत aerfafganiag: | श्रलानुवन्तरे ्नौरे निचितो मेरुपवंतः ॥ faatrguaree: सदाकतिष्छमहोदधिः | तथापि सुजनो भद्रे प्रतिपन्नं a gyfa ॥ अन्यश्च | जानन्नपि न जानोते पश्यलपि न पश्यति | न श्रद्धत्ते च Vela was: खलछचेषटितम्‌ ॥ ` ततोऽहं बन्धेमिख्यक्रो शोके संजातलाचवः | विचरामि तदा aa विमदेन aera ॥ पञ्चमः प्रस्तावः अथान्यद्‌ मथा om विमो विमले । GAAS Arafat वन्दनेच्छथा ॥ विधायागरेषकतेग्यं प्रणिपत्ध जिनेश्वरम्‌ | meet सोतुमारमो विमलः कलथा गिरा ॥ अवान्तरे बहोतिर्विंधो तितदिगन्तरः | STAGE: संप्राप्तः खचरः परिवेष्टितः ॥ Tae मधुरध्वाममाकश्यं ख॒ तिपेशखम्‌ | सतः संचिन्तवल्येवं Taye: प्रमोदितः 1 श्रये स स्तौति waren विमलो जग्नबान्धवम्‌ | भगवन्तं महाभाग तत्तावच्छरयताभिदम्‌ ॥ ततो निश्तखश्चारो मूको शत्य खखेचरान्‌ | सहैव चूतमश्चयां fara ca fer: ॥ श्रय AACA: स्फुटकण्डकड्वणः | आनन्दोद कपूर्णा्चः चिप्नद्हिजिंमागने ॥ सद्भश्षावेग्रयोगेन साक्लादिव पुरः feaq | जिनेशं परमात्मान भगवन्त सनातनम्‌ | aires; खविख्रन्भ ससं प्रणयाज्ितम्‌ । ततः सस्तोतुमारभो विमणोऽमललमानसः ॥ | अपारघोरससारनिमद्रननतारक | किमेष धोरसषारे नाय ते विस्मृतो जनः ॥ सद्भावप्रतिपन्ञस्य तारणे लोकबान्धव | ITS भुवनानन्द Gaeta विलम्ब्यते ॥ ork. ७५ उपमितिभवप्रपश्चा wut | WINS TIA REUTAAINAT | म युक्रमोदृशं कतुं जने नाय भवाङ्शाम्‌ ॥ MAy भवकान्तारे सगशावकसन्निमः | विमुक्तो भवता भाय किमेकाकभौ caret ॥ ` xagay मिचिप्रचचुस्तरलतारकः | निराखम्बो भयेनेव fancy लया विना ॥ अनन्तवो येसम्भार अगदालम्बदायक | विधेहि निभेयं नाय मासुक्लायं भवारवौम्‌ ॥ न भाखरादूते नाथ कमलाकर बोधनम्‌ | यया तया waa ara नास्ति fasta: ॥ किमेष कर्मणां दोषः किं ममेव दुरात्मनः । fa are waaree कि वामे नास्ति भव्यता e fa वा सद्भक्िनिर्याद्य षद्रक्िसखवि arent । faqerafa aaa न मे yanza ॥ लौलादलितनिःेषकमेनाल हपापर | मुक्रिम्येयते नाथ येनाद्यापि भ दौयते ॥ Be च जगदाम्ब wig ते निबेद्यते । MAME शरणं शोके भगवन्तं विसुश्थ मे ॥ लं माता त्वं पिता बन्धृख्लं erat त्वच मे गरः, aaa जगदाभन्द जो वितं जौ वितेश्वर ॥ बयावधौ रितो गाय मौनवव्नलव्जिंते | facrat देन्यमाशम््य जियेऽहं जगतौतसे y ` पञ्चमः प्रस्तावः | ` खसबेदनसिद्धं मे निखलं त्वचि मानसम्‌ | साचाद्भूतान्यभावस्य यदा किं ते निवेद्यताम्‌ ॥ afer पद्मवन्नाय ge भुवमभास्करे | ade विकसत्येव विदणत्कमेको शकम्‌ ॥ अनन्तजन्तसन्ानव्यापाराचणिकस्य ते । ममोपरि जगन्नाय म जने Atel दथा ॥ squad जगन्नाय लयि agate | FHA मयुराभो महोद ष्डशरिखण्डिकः ॥ ace किमियं भक्तिः किमुन््ादोऽयमोदृश्रः | दौयतां aaa भाय wae मे निवेद्यताम्‌ ॥ मश्चरौराजिते नाथ स्ते कलकोकिशः | यथा FS भवत्येव शसत्कलकलाङुशः ॥ तेष खरषामन्द बिन्दुसन्दोशदायक । त्वयि दृष्टे भवल्येवं मूखौऽपि gett जनः ॥ ` तदेनं मावमन्येथा मायासंबदभाषिणम्‌ | मत्या जनं जगञज्येष्ठ wet हि मतवल्धल्लाः ॥ कि बाखोऽरोकवालाल श्राखजाशं लपन्पि । न जायते जगन्नाथ पितुरानन्दवधनः ॥ तथाङ्ञौशाचरोल्लापजल्या कोऽयं जनस्तव | किं विवधेयते नाथ तोषं किं नेति कश्वताम्‌ ॥ अनाद्यन्यासयोगेन विषयारचिकदंमे | गते GATS थाति मे wee मनः ॥ eon O98 उपमितिभवप्रपच्चा कथया | न ae नाथ शक्रोमि तजिवारयितु चलम्‌ । | अतः Wale ATA देव वारय वारय ॥ | fa ममापि विकल्पोऽस्ति नाथ तावकशासने । येनैवं णयतोऽधौश् नोत्तरं मम दौयते ॥ ्रारूढमियतौं atel तव किङ्रतां गतम्‌ | मामण्ेतेऽनुधावन्ति किमद्यापि परोषहाः ॥ fe wat प्रणताग्रेषजनमवौयेविधायक | उपसर्गा aaretfa ve मुञ्चन्ति at खलाः ॥ पश्चन्ञपि जगत्छवे नाय मां पुरतः खितम्‌ | कषायारातिवर्गेण किं ग प्छसि पौडितम्‌ ॥ कषायाभिद्रुतं वौच्छ मां fe कारुणिकष्य ते । विमोचने समयस्य atte माथ gout ॥ विद्लोकिते महाभाग तवयि संसारपारगे | श्रासितुं wana संसारे नासि मे रतिः॥ किंतु किं करवाणोह नाय मामेष दारुणः | श्रान्लरो रिपुसहातः प्रतिबध्नाति सत्वरम्‌ ॥ विधाय मयि कारूष तदेनं विनिवारय | उहामलोलया नाय येनागच्छामि तेऽज्तिके ॥ तवायन्तो भवो धौर भवो्नारोऽपि ते व्रः । एवं waferd किं वा Slat परमेश्वर ॥ तरौयतां भवोन्तारो मा विलम्बो विधोयताम्‌ । नाय निगेतिकोक्ञापं भ weft भवादृश्राः॥ ; WEA: प्रस्तावः | ७७५ wea विमलो यावल्शद्भाव पितमानसः | तमाचमभिष्ुत्य पञ्चाङ्गपमएतिं गतः ॥ तावदुह्लासितानन्दपुखलकोद्भेदसुन्दरः | संतुष्टस्य भारत्या THER: स खेचरः ॥ साधु साधु wa धौर सवनं भवभेदिनः | लधेत्येव ब्रुवाणोऽसौ प्रादुरासौत्तदा पुनः ॥ धन्यस्लं Bare जातोऽसि लं aaa | TATA महाभाग मक्गि्वनवान्धवे ॥ सुक्र एवासि संसाराजिखितस्तं मरोन्तम | प्राय चिन्तामणिं मेव मरो दारिग्यमरंति ॥ एवं च aware विमशं खच्रासिपः। अभिनन्द्य ततो नायं वन्दिला भक्िनिर्भरः ॥ तदन्ते विमशस्योचवंन्दनं प्रविधाय सः । प्रथमं वन्दितस्तेन निविष्टः weaaa ॥ ततो विदितकतेया निषा चतमश्चरो | विद्याधरनरेग््राञख्च निषष्ा नतमस्तकाः ॥ श्रथ VERA जाततोषौ परस्परम्‌ | विमलो रनचृडख wand कतुसु्यतौ ॥ उक्र च THEA महाभाग fara | हेतुना चेन संजातं मम कालविलम्बनम्‌ ॥ नानौतो भवदादिष्टः स सरिवधनामकः | तत्रापि कारण किचिक्ाहाभाग निश्रामय ॥ aad उपमितिभवप्रपश्चा क्या | Cit गतोऽहं वेता erat शोकविश्ा । amg मदियोगेन तौ च षंभौरितौ मया ॥ अथधातोते fet तसन्‌ सन्गमानन्दबन्धरे | राजौ खितोऽइ warat waza: ॥ ध्यायतः परमात्मानं भगवन्तं जिनेश्वरम्‌ | समागता चमे निद्रा दइव्यतो ग तु भावतः ॥ तावङ्‌ भो भो महाभाग शुवनेश्वरमक्रक | उन्तिष्टेति गिर sea विबुद्धो ऽइ मनोहराम्‌ ॥ अथ विद्चोतितागरेषदिकूशक्रप्रतिभाख्राः | तदाह पुरतः साचात्पश्षामि Tear: ॥ ततः खसभ्भृमोत्थानविहितातुलपूजनम्‌ | तामिमेों ज्ञाचयन्नोमिरिदसमुक्ं वचस्तदा ॥ धन्योऽसि इतशत्योऽसि पूजनोयोऽसि मादृशाम्‌ | यस्य भागवतो wa: fata नरसन्तम ॥ रोडिष्याश्चा वयं विधास्तव Gea चोदिताः 1 wale योग्यतां मला समायाताः खथवराः ॥ श्रावजिता गणेस्तात तावकैः सुनिर्मलः | HAAS सर्वाः सर्वात्मना वथम्‌ ॥ qa भागवतो Wt नमस्कारो इदि fea: | सदा WHA लोके ae ते किमु दुखंभम्‌ ॥ एताः THATCH RATATAT: | श्रागत्य खयमेबेह aa किङ्करतां गताः ॥ पश्चमः प्रखादः | 899 करिष्यामः प्रवेशं ते शरोरे पुरुषोषलम | mame भवित च भवता चक्रवर्तिना ॥ एतचास्मामिरादिष्टं विद्याधरबलं तव | पटातिभावमापन्नमायातं दारि वर्तते ॥ खवत्कुष्डलकेय॒र किरोटमणिभिाखराः | ततः प्रविष् ते aa खेचरा मे मतिं गताः ५ अषान्तरे प्रइतसुद्‌ा मातोदश्रष्डे प्राभातिकवर | पटितं च काल- निषेदकेन । wan एव भो भासछरो TR खभावादुदवं गतः | मबोधकारको get दुष्िपरशरदायकः & सदगुष्टामदेहुख सर्वासाम्ंसन्पदाम्‌ | aman इति ख्यातः Vga इव वर्त॑ते ॥ ततः । भो भो शोकाः eyes षड्धर्म कुद्तादरम्‌ | येन वोऽतकिंता एव sau fears: ॥ wage चिन्तितं मया । wa भगवद्धावितशङ्धमेमाष्धाग्य- मिदं थदतकिंतोपनता एव fegr ममेताः ख्वंविद्याः । न चेदं मे wart । विन्नः awa समुपस्धितो ai न भविग्धति विम- डेन साधं रौखाग्रहणं । यतः पुश्छारुबन्णि quate भगवता सौवणिकनिगडतु् qed शआरादिष्टं च पूर्वमेव मे चन्दनेन faqracesafaa समर्थितं च महात्मना विमशेम । तत्का afa: | मक्तिखखमेवमनेन । तदेवं चिन्लयत एव मे हतो zaarfer 98 eos उपमिलिभवप्रपष्ा कया रौर ऽनुप्रवेश्ः। प्रारभो विद्याधरसमेभं राच्याभिषेकः । शतानि क्तैतुकानि विदितानि माङ्गशिकानि समुपनौतानि सन्तौर्योद- कानि प्रकटितानि रलानि सष्णोरताः कमनकरनकखश्चाः | एवं च ava विमदेन निवर्तितो मे राब्धामिषेकः। ततः पूजयतो देवाम्‌ GATTI AGH श्ापयतो राजनोतिं निरूपथतो wey- बभे gaat यथारप्रतिपन्तिं समाचरतोऽभिनवराख्योचितं सवै करणोयं ufrafa मम feat दिनानि । ततो निराङ्ख- शो तख मे संस्मृतो युश्मदारेश्रः। चिन्तितं च । wa नाग्वेवितो ऽसौ मया बुधदरिने नोतो विमलखमोपं । श्रहो मे sere ततसङ्कबेषणणाथे खयमेव भ्नाग्तोऽहं भरिग्धमिमष्डलं । Tea नगरे मया quate: । निषेदितो यु्रहृन्ताश्तः । ततोऽभिडित- मनेन । गच्छ त्वं तावदिदमिदं च विमलाय निवेदय । we a पञ्चादागमिव्यामि । श्रयमेव हि विमखबन्धूनां प्रतिबोधनोपायो भान्यः । ततः BUNA fear wa: कथितो विमलाय रतरर्डेन ares बधसूरिषन्दश्कः। सतु मया नाकणित दति । ATE च TAGS: । तदनेन कारणेन संजातो मे काण विशम्बः । agar च हेतुना मानोतो बुधद्धरिरिति | fanaa । सन्दर- मलुषितमार्थे | ततः प्रविष्टाः aasfe नगरे । खित्वा च महा- प्रमोदेन fasta दिनानि गतः Gera TAGS: । विमशस्तु ततः प्रञ्टति गाढतरमभ्वस्ततया कु श्खभावच्य wee तया wares विश्टद्कतया ज्ञानस्य हेयतया विषयाणां उपादेथ- wer प्रग्रमस्य ्रविथ्चमानतया दुरितानां प्रबशतया waste पश्चमः Gana: | So¢ भरत्थाखन्नतचा परमपद सम्पततेने बडमन्यते Tas न कुरते शरोर- संसार न चलति fafewaterfe: नामिलषति पराम्यधमंसम्बन्ध- गन्धमपोति | tae भवचारकविरक्रचिन्तः इएभध्यानानुगतः काशं गमयति । तं च तथा विधमवलोक्य यितुधेवलनृपतेर्मातुख कम- agua: agaa चिन्ता । यथेष विमशक्मारः सत्यपि मनो- इरे MV विद्यमानेऽप्यपर शितधनद्‌ विभवे विभवे पश्यन्नपयधरिता- मर सुन्दरो खावण्छा नरेश्रकन्यका श्रधःहतमकरकेतमोऽपि रूपाति- शयेन संगतोऽपि कशचाकलापेन नौरोगोऽपि Ba संपूराऽपोडशिय- सामथ्या रदड्ितोऽपि सुभिदशेनेन arated यौ वनविकारेनै निरौ- चते ऽर्धाचिनिरौोचितेन न sft मग्ममरूबलितवचनेन न सेवते मेयादिकला न बहुमन्यते श्रषणामि न गद्यते मद्‌ान्धतया 4 विश्ुच्यते सरलतया म विषहते विषयसुखनामापोति । तक्कि- भिदमौदग्रमस्य संसारातोतमलौ किक चरितं । aade fia qual विषयसुख विसुखः awa मु गिवदवतिष्टते ताव्दावयोरिदं निष्फलं राज्यं श्रकिञ्ित्करो प्रयुता निष्प्रयोणना विभवा aza- खमानं जौवितमिति । ततः कथ पुमरेष विषयेषु प्रवतिंष्यते कुमार इति सपशो देवौनृपयो रहसि पर्थाशोचः । श्यापितः fagrn: | यदुत थमेव तावद्मिधौयतां विषथसुखासुभवं प्रवि gar: । ख fe विनौततया दारिष्छधनतया च न कदाचन famtdenafaerfaanifa । मला ततोऽन्यदामिदहितो रहसि जननोजनकाभ्वां विमलक्कुमारः | यथा पुज मनोरथग्रतेखूखलमावयो- जातोऽशि राज्चधू्रण्मश्च वतसे । तत्किमिति नारु्चो यसि Oto उपमि तिमवप्रपश्ा कया | निजावश्यागुरूपं | fa नाधितिष्ठसि राच्थं । कि न ged दार- day fa नालुभवसि विषययामं। किं न वधेयसि gwewf | fa नोत्पादयसि प्रजानामानन्दं fa माह्ादथसि बन्धवे | fa भ qafe प्रणथिजमं | किंन तर्पयसि fasta! किंन wuaufe fava fa a जनयसि वचनमिदं gaara: प्रमोदसन्डोहमिति । विमलेन चिन्तितं । सुन्दरमिदमाग्बामभि- fea । भ विव्धल्ययमेव प्रतिबोधनोपायः । ततोऽमिदहितमनेन | अदाभ्ाप्ति तातो यद्‌ादिशव्यम्बा aga aut करणशो- fet नाच fare: | किंतु ममायमभिप्रायः। यरि षर्वेषां wired दुःखितलशोकानामपदत्य बाधां सपा च सुखं ततः खयं सुखमरुग्धयते तल्सुन्दर । एवं हि प्रञुल्वमाचरितं भवति नान्यया । तथाहि | विधाय शोकं निर्बाधं खापयिला gesfeaq । यः खयं सुखम ज्िच्छत्छ राजा प्रशुङ्च्यते ॥ ag शोके goad ge शुक निराङ्कलः | mya fe कुतस्तस्य कुकिभरिरसौ मतः ॥ तदिदमणन प्राप्नरकालं । वर्तंते तावदेष संतापिताशेषग्मण्डथो Twas: । ततोऽइमजेव मनोमन्दनाभिधागे tue ent बन्धेवरगेए परितो मिच्न्देन सेवमानो श्रमेखमयो चितां राण- eat संपादयामि ताताम्नयोः wafamaredt केवकं निथ्‌- at राजपुरुषा ये सवे दुःखरौगेव्योपहतं शोकं गवेषचिला समानौय च मया सधं सुखमनुभावयवन्तोति | एतच्ाकण्छे weet पञ्चमः प्रस्तावः | Ort धवख्लराजः प्रमुदिता कमलखुन्दरो । aatsfaferanat । ary व ररूवस्छश साध चार्‌ afed aga य॒क्रमिदमेोदृश्रमेव भवतो विषेकस्येति ॥ ततस्त मनोनगन्दने ग्टङोपवने सष्लौकारितमति- fame मरे ferry तश्चाच्छादितं निरन्तरं मखिनोदशेः समन्तादुपगूढं मरकतडहरितेः कलौ वनेव er सततवा हिन्वा कपूर पूररितोद कप्रवाह्या wzeaqr fadfad मलयजकपूरच्तोदगार्या कत विभामसुप्रौरब्टशाखनाखकच्पिते भिस्िभागेः । ततस्त तादृशे गौद्मषन्तापहारिणि भ्रिथिरखखोत्कन्पकारिणि महति दिमभवने विरचितानि भिभिरपल्लवश्रयनानि कर्तानि शिभिरखखदग्डदू- न्यासनानि प्रवेशितः ay शोकसमूरहेन fanart | ततः समस्तेनापि भभसमुदयेन सदत एव विखि्तः सरसयन्दनेन ख्छितः कपूंररेणना afer: सुरभिपाटशादामभिर्विंराजितौ मल्िकाङुघमखवकेरालिङ्गितः शृखसुक्ना लकलापेन निवपितः सखच्मकोमखवसनेर्वौष्यमामः गि शिर बिग्दुवर्षिभिस्ताणट्न्तेलाशितः खञादुकोमखेनाहारेण Ha द्व सुरभिताम्ब्ेन प्रमोदित इव ममोदारिकाकलिगौतेन सानन्द इव विविधकरणणङ्कहारहारिणण yay Vere इव शखितविलासिनोखोकङ्ुवलयद ललोखलो चन- मालावश्ोकनेन प्रविष्ट इव ay लोकेनावगादितु chara | तदेवं अननौजनकयोः प्रमोद सन्दाहदानाथं सर्वेवामपि शोका- नामात्मनोऽप्यधिकतरं afegd सषपादयन्नाबितुं vent faae- कुमारः । प्रवेशयन्ति «away राजादेगेन गनियुषपुवा दुःखदौमेत्योपदतं तज eta । ततः feet तेषां दुःखापनोदः संपाद्यते शानन्दातिरेक इति i एव च। ७८२ उपमितिभवप्रपश्चा KUT | नृपतोषविधायिविखासकरे सुखसागरवतिंमि राख्यधरे | अरय ay सुते सुभगे विमशे प्रमदः करियते ant शकले ॥ एवं wafea राजनि तुष्टायां महादेष्यां प्रञुदिते सकले जने विमशस्खसागरावगाहनेन प्रविष्टाः केचिज्जियक्रपुदषास्तच हिमग्हे । दन्ता तेरन्तरा जवनिका । तया च व्यवहितमेकं पुषं संस्थाप्य शतप्रणामेरविंश्षपितं तैः । यथा देव देवादेशेन विषर- द्विरस्माभिदृष्टोऽयमत्धन्तदुःखितः पुरषः खमानौतख देवसमोपं | न चेष गाढकौभत्छतया देवद गरेनयोग्य इति मला जवनिकथा व्यव- हितोऽस्माभिरि प्रवेशित इत्येतदाकष्छं देवः ward | धवल्रा- Sami । भो भद्राः क दृष्टाऽयं युश्नाभिः कथं चात्यन्तदुःखित दूति । ततोऽमिहितमेकेन । टेव aft तावदितो fain वयं देवादेभेन दुःखदारिग्योपडइतशोकानयनाथे । निरूपितं नगर Uae समस्तमपि MAMAS | ततो गता वयमर ष्ये यावदृष्टा FUSS पुरषः । कथं । वतेमानेऽतिमध्थाङ wre वङ्किसन्निभे ॥ उन्नप्रशोरपिष्डाभे जगन्तपति भास्करे | निदाडहिमुसुराकारे खष्छधूलो महा चये ॥ पादजाणविनिसुंको गच्डछशेष विश्लो कितः | ततोऽयं दुःखित इति श्वा दूरादुशेरभिदितो ऽस्माभिः । दुत भोभो भद्र fae तिष्ठेति। ्नेनोक्तं। भो भद्राः fanitse qa तिष्ठतेति । ब्रवाणो wey seni ततो मथा गला वेगेन बशादानोतोऽयं तरदमूखे । निरूपितः ea राज- पञ्चमः प्ररावः। OTR पुरुषेः थावहवदग्धस्लाणरिवातिषृष्णो वेन वबुभुकाशामेषोदरेण पिपाषाशोषितेनाधरोष्ठेन श्रध्वखेदनिःसरेनाङ्गन बदिरन्तस्ताप- aay खेदजलेन कुष्टेन गणता हमिजालोखुषणेन Zeq we शखनिषेद कैयुखभङ्गेः प्रकन्पमानया जराजौणेकपोलया गाजथश्चा मशाष्वरस यकन दौचाष्णनिः श्रा सजालसेन मला विलेनाशुगणना- विकलेन लोचनयुगलेन प्रविष्टया मासिकया श्ररितप्रायैः करचर - देरभिमवल शितेन मसकेनात्यन्तमखिने्ौ वरणेण्डेलंलमानेन कम्ब- खेन Tan सदष्डनालाबदयेन करतलविलबम्विनौ फक पिच्छेन | सवेथा भिधानं सवेदुःखानां दारिद्रस्य परा गतिः | अयमेवेति सवषां तदास्माकं इदि feaa ॥ एनं Tey नरं माय गाढं बौभत्छद ग्रेनम्‌ | fafa च arent: सोऽयं प्रत्यच्चनारकः ॥ ततो ऽभिदहिवोऽस्नामिः। ax किमिन्येवंविधे were waz मोषि। किमिति शौतलच्छायायासुपविष्टः सुखासिकया न तिष्ठ- सौति । waite | भद्रा म खण्वहं क्ञायन्तोऽसि । atten पथेटामि । वदायन्तोऽह । श्रस्मामिधिन्तितं । श्रये परवश्रोऽथं वराकः । श्रो कष्टमिद मस्य महदन्तरं Tend यदद्‌ शरावख- श्चापि पराधोौनलं नाम । ततोऽभिदहितमस्माभिः । भद्र कि पुनरे- वमहनिश्रमादे श्रं कुवंतस्ते ख ge: करिव्यति । श्रनेनोक् । भद्राः सन्ति मम शताग्तसद्शा बलिनोऽष्टाटणिकाः । तेभ्यो यन्धिदा- मेन मां मोचयिव्यति | ततोऽस्माभिञिन्तितं । श्रो कष्टतरमि- ers उपमि तिभवप्रपच्चा GUT | दमस्य वराकख्छ ayn peas अदेव विधावख्चच्यापि दान- ग्रहणं तन्भो चनदुराश्रा चेति । eae नातः परतरो SS जगति लभ्यते | AMPH | AT AAAS गच्छ TAGs येनते वेदुःखटदारिद्चच्छणविमोखः क्रियते । wate ww भवतां मदौयचिन्तया । न खल भवादुभ्मोचितो qusefata । बवाशो गन्तु mew: । ततञिज्तितमस्माभिः। wt stare इवाय दुरात्मा | तथापि केश्यं came । मेतथोऽय देवषमौपमि- THAT तोऽस्मामिरिति | धवश्राखेनोक् | ALTE मे । पन्साम्येनं । श्रपनयत जवनिकामिति । ततोऽपनौता तेजेवनिका | दृष्टो यथागिदिं्टख्खरूपः पुरषः । विदितः परिवारो राजा । विमलेन feferd । we समागतः स एव भगवान्‌ quale: | अरदो भगवतो वेक्रियरूपकरण्ा तिश्रयः wet ममोपरि ककण अहो परोपकारकरणेकरखलं अटो खसुखकायंनिरपेषता wt निब्यां - लसौजन्यातिरेक इति । ताड । कार्यं मवधौर्येव परकार्थं watqar: | भवग्ति सततं षन्तः प्रत्येव म संश्रयः ॥ ्रथवा । खकायं मिदमेतेवां यत्प रार्थे प्रवर्तनम्‌ । arnt: कि किचिदष्छन्यल्लोकोद्योतादृतेः फलम्‌ ti अथवा । | निले सत्यपि सानां काथं नैवादरः कचित्‌ | सलशाच्नो ancy इृष्टान्तोऽज निशाकरः ॥ पमः WaT: | Ory नाभ्बयिताः प्रवर्तन्ते परकायं महाधिथः | केम fe प्रार्थिता शोके ठष्टये भौर Avan: ५ खभ्रेऽपि ग खदेदष्य ge वाञ्कन्ति साधवः fara चत्परा्थ ते केव तेषां सुखासिका a aufuatquara नौवनाय यथाब्डतम्‌ | खभावेन तया GA Gat खाधेखन्ततिः ॥ कथं ते भाब्धतं at ये परायेपराथणः | - wurerfa न मन्यन्ते age धनज विते ॥ इयेवं ते महात्मानः परां शतनिखयाः | आ्ममोऽपि भवन्धेव qe सिद्कप्रयोजनाः ॥ ` कुलकम्‌ । तैव भगवानेवं रूपमास्वाय वैक्रियम्‌ | aware warearat मदन्धरनां writer: ॥ रिष्टं चानेन मम भगवता रवस्य wl यथा- इमागमिखखामि erate भवता च दुःखितसत्तान्वेषणं काथ । न चाहं विश्चातोऽपि वन्दनोयः। न तावदात्मा परै्शखयितब्यो भवता यावल्ार्थ॑सिद्धिने sasifa | ततः wnt विमलेन बधद्- रेर्मांगशिको नमखारः । कथय | NAA YAIR AAG भव्यवन्छल | AAG aout सम्बोधकरण्छे पटो ॥ अश्चानापारनोरेग्रसन्तारणए्परायण | Wt ते महाभाग WE WE तथा क्षतम्‌ ॥ इति | 993 ocd छपमितिभवप्र पश्चा कचा | भगवतापि मनशेवामिदहितं । शंषारवागरोत्तारो श्वंकश्ादशकारकरः | उखका्थबिद्धने ug wieniicg Ara ॥ अथाग्रे दिमभवनमथ्ये प्रबेभितः ख राणपुशयेः YET | स ख खेद निःखदतथा xem निषशो awe प्रयलायितुं venus: | ततस्तं ताद प्मवशोक् के चिदु पदश्मभ्मि. . के चिच्छो्चन्ति केचिजि- wafer केचिदवधौरथन्ति । तथान्ये एरग्यरं जश्पन्ति । यदुत दुःखो दोनो Taner: आन्तः ज्ञानो gyfer: । एष प्रेखकप्रा्ः मायातो भराधमः- ॥ ` कानत: केन वानोतः जिं चिरेव सुदुःखितः | म वराको विनानौते कवं प्रचशायते ॥ एतच्ाकश्ठे तेन रूपाकारवर्तिंना बुधद्रिग्काः कि कतम्‌ । TSG शला Wanrafentent | कोपाटोपाश्छदास्तानं wade गिरौ ङितम्‌ ॥ aw | व -* ५ आः पापाः किमदं जातो युश्र्लोऽपि fee: 1 ` दुःखितो वा धतो य मामेवं wear: 8. ह्यावां बुसुचार्ताखष्णार्ताः खेदनिःखडाः | तापाताः हिनो यूयं ary भो श्रूहमानबाः # ART TTT महाव्वरविवाध्िताः । खोग्ारा fanarerg शख ATE नराधमाः # यूथेव पराया wate खादिताः | wea: Weng: | Be च प्रचलायष्ये नाहं भो मूढमाभेवाः ॥ दे पापाः afer धुं नुनं area afew: । सुनिं मां दुरं मला तेनेवं wearer ॥ अथे तौ भासकराकारौ ger तस्ताकिगोखकौ | भाज्वखमानौ खसा प्रकाभितदिगन्तरै ॥ ` fast च विद्युदाभं cacti च are | दृषा yer चरतां वाचं जगतः कन्पकारिषयौम्‌ ॥ अणादेव acre भौतकमन्पितमानखम्‌ | संजातं सिंहनादेन बया इरिणथयकम्‌ A ततो धवलराजेन fare प्रति भावितम्‌ । कुमार भेष ` कोऽपौड गरः प्रतिमान; # तथाहि । मजञाविकं पुरा TyTN भारकराधिकम्‌ | wa दे दौग्यते वख तेजसा sweater ॥ अनेकरणवहृहभटकोटटिविदारिषः | FATS भारतीं वस कम्पते मम मानसम्‌ | तदेष न भवत्येव तावस्ामान्यमागवः । ` देवः कञिदिशहाथातः प्रच्छन्नो सु निवेक्कः ॥ एव च fae | यवै तेजसा we सर्व भक्ौकरोव्यवम्‌ । ` तावक्रसादयाम्बेनं क्रोधान्ध सुभिपुङ्गवम्‌ ॥ fanaa । | | QT wufafananqg! Rut | एवमेतन्न eee: सम्यक्रातेन fafaaz | नेष खामान्यपुरूषो विषमः कोऽप्ववं महान्‌ # ततश्च gu प्रसाद्यतामेव araet याति विक्रियाम्‌ | भक्रियाद्या महात्मानः कियतां पादवन्दनम्‌ ॥ तच्छा विश्सच्लोलकिरोटकटङ्ुष्डल्लः | waged सुने; wana गतः ॥ ततो SET महाराज पतितं क्रमयोकथा । तथैव प्रणतं सूरेः wa जनकदम्नकम्‌ ॥ खक्ष च नरपतिना | | चाम्यलेनं महाभागो टरोषमश्चजनेः कतम्‌ | ददातु च maaan खौयं मे दिव्यद श्रमम्‌ ॥ ततो STAT गमेर्त्याय GUAT | aay aleve aera विलोकितः ॥ erearafeqeraufafaaracfane: | fawagifuftent: साक्षादिव दिवाकरः ॥ अरोषलचणोपेतः सर्वावथवसुन्दरः | faqa: aaa दिये सत्कातेखरभाखरे ॥ श्रथ तं तादशं sey कान्तकूपं सुनोश्वरम्‌ | खनुपास्ते जना जाता विस्मयोत्‌ कुललोचनाः ॥ UT च गश्ितु ASAT: । AAA कथं वा तादृशः ya कथमेवं विधो ऽधना } ` पञ्चमः प्रर्तावः | ere AMAT महाभागो देव एव न Sma: ॥ ततः GAT नरेण GATS करङ्शमशम्‌ | स yet भगवानेवं Hey भो नाय कबष्छताम्‌ ॥ gfaeare | तिरसि महाराज नग देवो नापि दानवः | विरेषयतिशूपं तु लिङ्गा देवावमम्यते ॥ धवश्राजेनोक्त | waa किमिदं भाय विहितं भवताहुतम्‌ । दुशं पिरमाण पूरवे बौभत्द गेम्‌ ॥ हृष्णवर्छादयो दोषा निनदे शइविवतिनः | अस्माकं भवतादिष्टाः किं वा शखचिन्ध कारणम्‌ ॥ कथं वा चमा दिव्यषूपधरः परः | भगवान्ञाय eae arent हत विस्मथः ॥ तदिदं मे प्रघादेन aa नाय निवेदय | HANTS मनोमध्ये मद ज कुठइलम्‌ ॥ सुभिराडइ महाराज हत्वा मध्यश्चमानखम्‌ | कथ्यमानमिदं से समाकपय साश्मतम्‌ ॥ ददं विरचितं ya मथा पं गरेर । जिदशरेनाथें Kart संखारोदरवर्तिनाम्‌ ॥ एवं भता इमे OF Mar: संसारवर्तिनः | तथापि न विजानन्ति खरूपं मृहमामसाः ॥ sufafanagqer eur | अरतोऽमोषां प्रबोधाय ताडम्‌ वौोमन्छद बरेनम्‌ । दृष्टा कगत गतानां रूपं भप frelon ॥ सुगिवेषधरः तच्च waren शप निमितम्‌ | कृष्णवर्णणादयो दोषा awe धे च योजिताः॥ ` तज्ापि कारं गप seat नया खरम्‌ । faura निपुणां afe धौर चित्ते ऽवधारब ॥ grat चे महात्मानो बुद्धाः सवशदभेने । तपःसयमयोगेन चाखिताखिखकख्षाः ॥ ते शष्णवणां Here: चुत्पिपासादिषौ डिताः | छुहिनोऽपि बद्धे eet: परमार्थतः ॥ ` तेतु शोका राजेश ये सद्धमेवदिष्क्वाः । zwar, पापनिरताः विषामिषग्यप्नवः ॥ एते यद्यपि gen नोरोगाः सुखनि्मराः । तथापि त्वतो wer दुःखिता रोगपौडिताः ॥ किं च । | euqeice रोवा afeat सन्ति ते यथा| तथा न afer बाधुर्ां तदिदं ते निकेते ॥ बहिः कनकवर्णोऽपि ofega: परमा्च॑तः | अन्तः पापक्मोणिप्तः शष्छवर्हीऽभिपौयते इ बदिरङ्गारवर्णोऽपि चित्ते स्फटिकनिर्मल्षः | मरो विचक्ष adel ऽभिधौयते | एवं च शष्शवर्थोऽपि साधुः sugar: | पञ्चमः WETS: | विच्चेवः परमार्थेन ख्व गराधिप ॥ ` TUS VET WT WMATA: | Varaaraawisha विशेषः waren: ॥ अनेन परमार्यन मयोक्मिदमश्नघा | न छन्डवरये[ऽइं खोका Tera तथाविधाः ॥ ` तया । संप्राक्तैरपि शो उर्निर्विंष्े्थां नराथिष। विद्वद्भिः aerate घा qywr प्रकोर्तिता + तथा wafer: सवे सुवनोदर्ारि कः । ` Wal वराकाः बद्कमंविकला i # ते fe चथ्यपि gam aa: संपूरिकेदराः । ` तथापि merit Wer बुसुषाशामितोदराः ॥ ` साधवश्च AYIA: खदा सन्लोषपोषिताः । ` न पोडिताख्छया aa भौोमभावनुशुश्या ॥ तेन चद्यपि gen विरिक्ननटराः परम्‌ | तथापि त्वतौ Weare दत्ताः खख्वमानसा ॥ ददं कारणमाशोश्य बशुकार्ताः पुरा भवा | ुयसुक्ना धरानाय SHAT प्रकाशितः ॥ तया । | अनागतेन witty चोऽनिलावौ नराचिप | खा पिपाषेति fawer भावकष्ठश्य test ॥ तथा पिपासिताः ` we पिबन्तोऽणदकं जनाः । ` eufafananyg! KU | ये afeqa इष्यन्ते जेनधर्मबदिष्कुताः ॥ qrag खदा धन्या भाविभोगेषु निःस्पृहाः | तेगोदकं fanaa पिपाखादूरवर्तिनः ॥ श्रतः प्पाखिता धयम तु न दषादिंतः | मेदं कारणं HAT पुरा राजभिवेदितम्‌ ॥ तचा | quasars दोषयोर प्रताङ्कखः | विषमो विषवब्धालो दुःखधुष्धा प्रपूरितः ॥ aq भरे शंसारो विदद्धिभांवचचुषा | अध्या facifedt att: खेदहेतुः श्ररौरिण्णम्‌ ॥ एते च धततं MN Vela कमेशम्बलम्‌ | वहन्तो भवमागेंऽज म कुवेनदयत्मयाएकम्‌ ॥ तेनामी जेनसद्धमेर हिता मूढलन्तवः | सलाराध्वमदाखेदखे दिताः सततं मताः ॥ ततो यद्यपि दृश्यन्ते Ze Were | तथापि तखतो wear गच्छन्तः पथि ते षदा ॥ grag खदा wa विबेकवरपवेते | UST, सतताह्कादे TAM जेनसत्पुरे ॥ ay चिष्लसमाधानं मण्डपं हिमश्नोतलम्‌ | आसा निदेतात्मानस्ति्ठन्ति farsa: ॥ तलो यद्यपि gam ते बहिः खेदनिःशंहाः | fama, खेदगिस्काशकापि परमायेतः ॥ पश्चमः WRT | ॐ€ हे afee कारण मला vam: Sefer: | WW तु गेति Tae मया ya भिषेदितम्‌ ॥ ` तथा । | | क्रोधो मानस्तया माया शोभखेति चतुर्विधः | तापः शसारिणां श्प सर्वाङ्गीणः सुदाङशः ॥ तेन दन्दद्यमानास्ते तापार्ताः सततं मताः | यद्यपोह विशोकषधन्ते चन्दभादि विशेषिताः ॥ VU महाराज सतत शान्तमानसाः | निष्कषाया aera निस्तापाः wegen: ॥ ततो यद्यपि gan ते बहदिसापपौडिताः | तथापि परमान विञ्चेधास्तापदूरगाः ॥ इदमेव मया Wear ya तापादिताः पुरा) अहं तु नेति राजष प्रतिश्चातमशङ्या ॥ तथा । | कुविकस्पह्मिस्ानं मिथ्यात्वं गप देहिनाम्‌ | गखदासिक्यजाम्नालं gegn मनोषिभिः ॥ ` विनाशयति aga खदुद्धिवरना सिकाम्‌ । Wate च नर धत्ते मदोद्धतम्‌ ॥ शमर्वेगगिर्वेदकारष्यानि च मखतः । इस्तपादसमान्येषां waa देहिनाम्‌ ॥ तेग मिश्यालकुष्टेन विदधदुदेगहेतुना | आक्रान्ताः एथिवौनाय सदामौ aera: ॥ 100 @28 उपमितिभवपपण्ा कथा | ततो यद्यपि Twa वर्वावधवसब्डराः | तथापि भावतो Ser: शमिनालखताक्चकाः ti सम्यगावेन पूतानां gaat पुनरोदृश्म्‌ | कुष्ठं area Antal सर्वावयवसुन्दराः ॥ ततद | कर्थचिद्पि aaa बहिः geet: | भवेयुभावतो शप तथापि न तथाविधाः # अत॒ एव मया पवंमिदमाणोश्थ कारणम्‌ | तथोकाः ofeat ge are guetta चोदितम्‌ ॥ तया | ate देषदुष्टानां wate वौच् दे डिनाम्‌ । tal चा जायते श्प सा शूलमभिधौयते ॥ tained चाक्रान्ताः परेषां वसने qa: | Sarwar: WHat aay पुनः पुमः ॥ aq नास्ति age जुनोनां धरणौपते | way समचिन्तास्ते वोतदेषा हि साधवः ॥ TS ATMA ay अलाक्रान्ताः पुरा मया | TAQ MATT TAT: HATHA: ४ HASNT ऽज यथा ताः HTT । ` तथाद्यापि प्रवतेन्ते खदामौ भूप जन्तवः ॥ कदाचिन्न पुनः प्राप्तं fauna मनोहरम्‌ | भेतेविषेकतारुष्छं न AAT भावण्टत्युना ॥ Wea: TST: | अराज शाशतो भूप यावल्छंखारजो विनः । जकावोऽनकादुःखाखोवलौपखितसंगताः ॥ बदिखे तद्णाकार धारयन्तोऽपि मागवाः । वि्वेवाखत्तो भूप जराजोणंकपोखकाः ॥ साधुभिभंपते wai faery ममोदरम्‌ | ara विवेकतार्च्छं टोष्वाषम्भी गखुन्दरम्‌ ॥ अप्रा तां act बोरां area वतंमागकाः | तथा च ते मरियन्ति यथोत्यन्तिनं जायते ॥ अतः खवं जरानौष्णं ये भवे दौर्घनोविनः | Way यौवमाङरूढाः कर्मनिदखलनचमाः ॥ लया । ,. | चतोऽनौ देहिनो ger रागखम्तापतापिताः । तेनोच्यन्ते मथा भूप महाण्वर विबाधिताः ॥ सराधूनां युमर्भेव रागगन्धोऽपि विधते | ते बददि्रवन्तोऽपि विश्चेास्तेन विश्वराः ॥ . तथा । | यत्‌ शत्यं सदनुष्टानं तन्न Balen मृढकाः । ` वारिता aft कुवन्ति पापानुष्टाममश्चसा ॥. ततोऽमौ जगतोनाथ Ashe पण्डितमानिनः ।. atarer इति विच्चेयास्तेऽपि भावेन दे हिमः. ॥ खदगुषानर कानां साधुनां पुरोडशः | गोक्मारोऽल्ति घराना तस्मात्ते ETERS: .॥ ` उपमितिभवप्रपञ्चा KU | aaa उजाकान्ताः Vener इति तत्पुरा । ed नाहमिति tw ख्वेमेतेन हेतुना ॥ तथा । पश्न्तोऽपि विभ्ाखेग चषा afecaer | AGUS कामान्धा मूढनन्तवः ॥ विकला मया ya तेनामौ परिकौतिताः । साधूनां विकलाचलं कामजन्यं न विद्यते # अतो यद्यपि quai ते बहिर्वष्टदष्टयः | तथापि साधवो नेव विकला नराधिप ॥ Amal अन्तवः प्रोक्का विकाश मया पुरा। रामा प्रकाशितो भूष सव्नाक्खाङ्ख्ो चनः ॥ राजन्नेते WITT यथा Awana: | साधवस्लपरायन्ताख्लथा ते कथ्यतेऽधुना ॥ निः खें परमार्थेन भिशकमेविनिमितम्‌ | ददं कञखजपुजादि तत्पोवणशदोच्ताः ॥ अदृष्टपर मार्थानामल्यने मनसः faq | तत्वभूतमिद्‌ं तेषां मूढानां प्रतिभासते ॥ ततस्तदथे CHAM दासाः कमेकरा TAT | राजौ दिवा च मोदेन UT वराककाः 0 आदहारयन्ति न खस्था राजौ fagifaafsen: । चिन्तयाङ्ुखिता गिद्य धनध्यानपरायण्ठाः ॥ तदेवं ते game खदेवादेगरकारिषः | पञ्चमः Tera: | € 9 परायन्ता म आमनि परमाथेममेधसः ॥ तथाहि | माता भ्राता पिता भायां दुडिता पु इत्यपि । सर्वेऽपि अगन्तवो आता निरादिभवशक्रके ॥ ततो विश्ञातषद्भावः को हि नाम wana: | तदायक्षो शशं भूला काथं हारयेश्नरः ॥ अत एव मदहाक्मानस्तत्कश्चबादिपश्चरम्‌ | संपरित्यव्य frend जाता निःसक्गबुड्यः ॥ त हव MUTA एव Barat नराः | त एव स्ञामिगो भूप wae अगतोऽनधाः ॥ yeu ते quam anise महाधियः । frat waa तस्मादव्यन्तसुत्कलाः ॥ इदं च इदये श्वा कारणं Aaa | SAG: WTA मयात्मा aftxwae: 9 तथा | ये च तेऽष्टौ मया पूर्वंद्धणिकाः snarfirn: | विद्धि ares कर्माणि दुःखदानौह देहिनाम्‌ ४ ते wat सततं जोवाः aca Gees: | दानग्णिकेभूष कमेभिखौबरदादणेः ॥ बुसुकिताः कचिहोना धायन्तेत्थनविहखाः | wfagre प्रपोन्ते feat गरककोष्टके ॥ खाधूमामपि ते षन्ति खणिकराः कितु at a उधमितिभवप्रपश्चा कथया | कदथंनं प्रकुव॑न्धि शद्पाधब्डणं यतः ॥ miwafia च ते नित्यं area: शतनिशयाः | षं तत्तेन ते Aerafent भेव बाधकाः ॥ खादिता मया पूरे यथमेतेन हेतुना | HUT भूप तथात्मा च खणड्ुक्ः प्रकाशितः ॥ यथा च TAWA भावतोऽमौ ATT | जेनधमेबहिमूता जम्तवसन्निश्ामथ ॥ दुरन्तः RATATAT घोरः संसारसागरः | रौद्रा रागादयो दोषाश्तरण देहिनां मनः ॥ wwe faut दृष्टनष्टं च जोवितम्‌ | wer विग्धतथः खवा देच खणएमभङ्गुरः. ॥ WY: प्रमादो जोवानां दुखरः पापसञ्चयः | असंयत दुःखाय भोमो नरककरूपकः ॥ अनि्याः fraser भवगधपरियसक्गमाः | चणरक्र विरक्राञ्च योषितो मिजबान्धवाः ॥ उग्रो निष्यालवेताल्लो जरा करकिवतंनौ | भोगाञ्चागन्तदुःखाय दारुणो AAT: ॥ CHUAN SAT पादपरसारिकाम्‌ । विषेकचचः date सपन्ति नलु जनावः ॥ महाघुरघरारावं कुन्तो नष्टचेतनाः | कथंचिन्न ager श्न्देरपि विवेकिनाम्‌ ॥ विबुद्धा श्रपि wage चृएेमानेन शचुषा | पञ्चमः परावः | Gee weit wa: wus ते महामोहनमिद्रथा ॥ अन्यश्च । ङतो ववं समायाताः प्रापिताः केन कर्म॑णा | WaT: क च Great face मूढकाः ॥ ततो द्यपि दृष्ठनतो वख्गमानाः THOT: । तथापि तत्वतो शप विश्चेयाः प्रचलायिताः ॥ साधूनां पुनरेषा भो महामोहतमोमयौ | निद्रा ar@ia धन्यानां तेन ते निव्यजागरा, ॥ स्वंन्नागमदौपेन साधवस्ते महाधियः | गत्यागतो Wah खस्यान्येषां च देहिनाम्‌ ॥ ततस्च । ते बहिर्गिद्रया भूप Gar wie कथंचन । agar इति विन्या विवेको कौ खितेखणाः ॥ इदमेव मथा सवे संचिनध qa पुरा । यूथं भोः प्रचशायध्वे नाहमिन्येव भाषितम्‌ ॥ तचा । यमेव म जानौय खरूपं मोहनिद्धिताः | मम पर्यक्मेवेदं विवेकस्फ़टचच्षः ॥ saad अवसिते | ये wgaaferara एव परमार्थतः | Sheet शप विशेथा दारिग्याक्राकामू्तेयः ॥ ताहि । fe उपमितिभवप्पञ्चा कथा | श्रानदश्रनवारिषवोर्थादोनि नरेश्वर | aq af भावरन्नानि वेषां पापडताद्मनाम्‌ ॥ तान्येव धनसाराण्ि तान्येवेशव्यंकारणम्‌ | तान्येव खन्दराण्ौह तैर्विना कौदृशं धनम्‌ ॥ अतस्ते रहिता येऽ gern धनपूरिताः | fawaresfa राजष निधेनाः परमार्थतः ॥ तानां पुनस्तानि भावरब्नानि शपते । चिन्लापवरकं नित्य rege महात्मनाम्‌ ॥ अतस्ते धनिनो धन्यास्त एव परमेश्वराः | ते wer सुवमख्यापि पोषणे नास्ति awe: ॥ मिना afemia बददिश्तौवरखण्डकेः | अश्लावडस्ता दृश्यन्ते दरिद्रा इव मुग्धकेः ॥ तथापि परमान ते महारब्रनायकाः | faster: पण्डितेग्डंप qua: परमेश्वराः ॥ ख॒ । दशायाद्रनकोटौख पातथग्ति खतेजसा | धदि काथं भवेन्ताभिस्तेषां शप aera ॥ अतः SRS दारिद्चमनाशोश्य भवादृशः | महाधगोऽपि मादः कथसुक्षो दरिद्धकः ॥ मणिमोऽपि ख एवा यः कमेमशपूरितः | afe: चाखितसद्भाचवस््लोऽपि अगतोपते ॥ ATCT STAM ATA: । Wea: प्रस्तावः | Tor नहिमेखधरोऽप्य्र भिमेलो मानवेश्वर ॥ तदिदं भावमा शिन्यमविचा्थांक्मनि सितम्‌ | श्रं हा हसितः केन कारणेन पुरा जनाः ॥ सुभगोऽपि ways सद्धमेनिरतो मरः | विषेकिमां समस्तानां यस्मादव्यन्तवल्लभः ॥ सुरा छुरसमायुक्र जगरेतञ्चराचरम्‌ | aang fe वर्तेत सद्धमंगतचेतघाम्‌ ॥ ARMY: सदाचारो शोके सौभाग्यमरेति । तज थे gaa इषं पापिष्ठास्ते नराधमाः ॥ एुमानधमेभविष्टो दुरभेगो भावतो मतः | निन्दन्ति तं यतः aad महाराज विवेकिनः ॥ तस्मात्पापे रतः प्राणौ लोके दौर्भाग्यमरेति । तमण्यच प्रश्रसन्तिये ते पापा मराधिप॥ wa च faa | | धार्मिको सुभिवेषेण प्रकटोऽपि पुरा जनेः । qin: सुभगोऽप्यसि कन कार्येण निन्दितः ॥ एवं च fat महाराज य इले जिनवचनाष्टतवदिर्मूताः संसारोदरव्तिंनो जन्तवो ऽमवरतं वराका बध्यन्ते दृढकर्मसम्तान- रज्ज्वा पौद्यन्ते विषयासन्ताषबुभु्या wafer विषयाश्रा पिपासया खिद्यन्ते निरम्सरभवचक्रभ्रमणेन सततोपतप्ताः कषायघर्मेश्रिणा गद्यन्ते मिथ्यालमरहाङ्ु्टेन awa परेव्थांशलेन नोर्यन्ते दीध- संसारावस्छानेन TBA रागमंहाज्वरेण श्रन्धौ कियन्ते कामकाष- 101 coz उपमितिभवप्रपश्चा wer | पटलेन BHI भावदारिश्चेण WIM भराराचष्या WeET- aa atefafatu sim इषोकत्रङ्गमेः पापश्यम्ते क्रोध- तौ त्रवह्धिना saw मानम हापवंतेन वेष्यन्ते मायाजालिकया ara लोभसागर वेन परिताप्यन्त इष्टविधोगवेदगया steam ऽनिष्टसङ्गमतापेन दोलायन्ते कालपरिएतिवगरेन ama कुटम्ब- पोषणपरायषतया कद श्यन्ते कर्मदानयदणिकेः अभिदरूयनो महा- मोहनिद्रथा कवलौकरियन्ते श्ल्युमदामकरेएेति, त दमे महाराज शन्तवो wate श्ण्ठन्ति वेणगोणाग्डदङ्गकाकलौ गोतामि alte विभ्रमविष्बोककारिमगोहारिरूपाणि श्राखादयन्ति giganta- खपे शलदयेश्विशिष्टाहारपकारजातं आजित्रन्ति aig रि कापारिजातमन्दारनमेडहरि चन्दनसषन्तानगकखमनो इरकोष्टपुट- पाकादिगन्धजातं आलिङ्गन कोमशखलितलणनादल्दया दिश्यशंजातं तथा wad ey खिग्धमिभटन्देन fawefn मनोरमकाननेषु विचरन्ति ययेष्टचे्टया क्रोडन्ति नानाक्रतडाभिः भवन्ति सुखा- भिमानेनानाख्येयरसवभ्रनिभेरा निनो शिताः तथाप्यमोषां wnat Rwet एवायं थथास्खानु श्रयः । एवं विधविविधदुःखहेतुशरतत्रात- gfearat fe महाराज कोशं सुखं का वा मनोजिषेतिरिति | तदिमे SAG पूरिताः परमाथेतः। AT Saal NMI: सुखमात्मनः tt qrafaaararre श्रक्तिनाराचतोमरः । age wee aga प्प गेडिनाम्‌ ॥ गेन ग्टद्ममाणस् fag तालममके । पश्चमः Weve: | con age मूढमोनस्य age wz गेहिनाम्‌ ॥ एतावहुःखठसङ्ातपातमिभिंश्ञमस्तकाः । सद्धमेर डता गप गेडिनो मारकोपमाः ॥ weet पुमभेगवतां महारा न्पन्येवामो पूर्वोदिताः aq ऽपि qxraxat: । यतस्तेषां भगवतां wre मो हतिमिरं आरा विष्डंतं wane fron: सवेखाग्रइ विशेषः परिणतं eater ग्यपग- ता दुष्टक्रिया जुटितप्राया भववक्षरौ श्विरोभ्रतो धमेमेचसमाधिः, तथा गाडानुरश्षमम्तरङ्गमम्तःपुर । यतस्तेषां भगवतां सन्लोष- दायिनौ vufagett चिन्तप्रसादद्ेतुः अद्धा श्राश्हादकारिण्ण खुश्चाशिका निर्वाणकारणं विविदिषा प्रमोदविधायिनौ विश्च्धिः सहोधकारिणौ मेधा प्रमदातिरेकनिमिन्तमनुप्रेा अशुकूलला- fret AN श्रकारणवत्छला aqua सशदानन्ददायिनौ मुदिता सर्वेदिगघातिनो डपेखेति | तदेताभिः समायुक्षाः खन्दरोभिनेरेश्वर | दइष्टामिदढरक्राभिर्मोदन्ते ते gaat: ॥ संखारस।गरोक्णौ णं निर्वाणएसुखसागरे | निमग्नं ते षदात्मानं मन्यन्ते सुनिपुङ्घवाः ॥ मेषाणां aw देवामां नापि तथक्रवतिनाम्‌ | सद्यानपरिपूतानां wg” शान्तचेतसाम्‌ ti ये सकेऽपि महात्मानो वर्तन्ते देहपश्ञरे । परा इव Ee तेषां शप कः प्रषुमरंति ॥ खंखारगोचरालोतं waa वेदथन्ति ते | ८०४ उपमिलिभवप्रपश्चा कथः | त एव यदि raf रसं तस्य म UTI ॥ एवं व्यवख्धिते राजन्‌ दूःखिभिः सुखपूरितः | परमार्यमनालोच्य निन्दितोऽसि सुधा जनेः ॥ किंवा सुखाभिमानेन चूथमेवं विनाटिताः | AMAT THX पर माथेसुखं परम्‌ ॥ नुपतिरूवाच । भगवन्‌ यद्येव विषया दुःखं प्रशमः सुखमुत्तमम्‌ | तदेष लोकः सर्वोऽपि Haase प्रबुध्यते ॥ मुनिराह महाराज महामोहवशादिदम्‌ | न बुध्यते जनस्तत्ं यथासौ वटरो YT ॥ धवणराजेनोक्तं । भदन्त कोऽसौ ATT: कथं erat न बुध्यते सा तत्वं । बुधद्रिराइ | महाराजाकणेय | अस्ति भवो नाम विस्तोणौ aa: | तस्य च मध्ये खरूपं नाम शिवायतनं । aq सदा पूरितमनर्धेयरन्नेः wa मनोननेविं विध- Suan: समायक्ं द्राच्ापानादि पामकेः wag धनेन निचितं धान्येन das हिरण्येन पर्याप्तं कनकेन श्रज्वितं वरचेलेन पुष्ट- मुपस्करेण | सवया GARTH सथुक्षं सुखकारणम्‌ | तदेवमन्दिरं a ay स्फटिक निर्मलम्‌ ॥ aa च शरिवभवने तस्य art armenia ware: स- gene: प्रतिवसति । ख चोग्छत्तको हितमपि वह्षलमपि खुन्दर मपि तदात्मौयं कुटुम्बकं न पाशयति न च जानौते तस्य खरूपं UYA: प्रस्तावः | coy न लच्छयति at fuawaqeafe i ततो विज्ञातमिदं तस्य चेष्टितं तद्वामवासिभिस्तस्छरः । ततो धूर्तता तरागम्य शृता तेन भोतेन सद मेषो । तस्य Maras ते तस्कराः सुन्दरा TUT हितकारिणो वक्षभाख्च प्रतिभासने। aatsae azar कुटुम्बकं तेरेव साधमनगवरतं विलसन्ञासते । ततोऽसौ वारितो माहेश्वरः | यथा भहारक चौराः खल्वेते मा कार्षौरमोमभिः ee सभ्पकमिति। सतु न uti तदचनं | ततो ae इति मला aaleut: सारगुरूरिति मामापद्य तस्य वटठरुरुरिति नाम श्वापितं । afte च सवेमदशवरेधृ तेतस्करपरिकरितं तम्मि- जभावमापन्नं वठरगुरमु पलभ्य तदेवमन्दिरं । ततो लमधप्रसरतध त॑तखरेर्योगदानेन तस्य वर्धितो गाढतरसुन्मादो anted शिवाय- तनं श्रभिन्डतं तत्कटुम्बक fed मध्यापवरके तालितं we दार । ततो वशौग्धतमस्माकं wafafa मला तुष्ट चित्तेररेकः स्थापितो महाधूतेस्तस्करो नायकः | ततः छततालारवास्तस्याग्रतस्तं वठरगुरं माटच्न्तस्तिष्टन्ति । गाथन्ति चेदं Tat । यदुत | धूतेभावमुपगम्य कथंचिद हो भना वश्चयघ्वमपि भिजजमं इतभोजनाः | मन्दिरेऽज् asta यथेष्टविधाषका एत एत नसु पश्य वयमिति नायकाः ॥ कचित्पुमरोवं गायन्ति । यदुत । वठरो गुरूरेष गतो वश्रतां वसति वयमस्य सरन्नश्रताम्‌ | co उपमितिमवप्रपश्चा कथा | निभधरतेतया प्रकरं जगतां area पिनेम च waa ॥ ख॒ gaat वढरगरूने श्यति तामातमविडम्बनां माव- qua निजकुटुम्बव्यतिकर न जानोते शण्डद्कशिवायतमहर एं नाव- गच्छति तैषां रिपुरूपतां मन्यते च॒ महामिज्रभाव । ततो इष्ट- तुष्टो राभौ दिवा च तेषां तखराणणं कुटुम्बस्य मध्यगतो नुत्य- NA! तच च यामे चत्वारः पाटकाः प्रतिवशन्ति। ae जघन्योऽतिजघन्य GRE उत्‌षष्टतर्ेति । ततोऽसौ बठरगसरबृ- YA भोजनं थाचते । ane: षम्पितं तद्य तस्करे - हाघटकरपेरं। चितो मवौपुष्डकंरमिदितख्च | वयस गुरो भिचा- az विदितमेव ani aaa: परिवेष्टित एव गतोऽषौ तजातिजघन्यपाटके frend | ततो ze ze नृत्यननसौ वेष्टित- सोर्विंडिततालारवेर्विचरित्‌ुं प्रहतः । संज्ितास्तस्करः पिक्गलोकाः चथा चुषंयतैनं । ततस्तैः किं शतं । afsgfenuretenucenfeat ग्रम्‌ | स वराको THe: शतानैरिव दारणेः ॥ aaa महादुःखं चिर भिचाविवजितः | निगंतः पाटकान्तस्मालतोऽसतौ भप्रकपेरः ॥ ततः wafdd aware शरावं । Hae जचघन्यपाटके । तचापि न लभते भिचां बाध्यते षिद्रजनेन | ततस्लजापि पथेग्ध चिर ay शरावके | उत्‌हृष्टपाटके Naser ता्रभाज्ननम्‌ ॥ पञ्चमः प्रस्तावः | <०ॐ तचासो विरलां faret लभते छायया तया । यथाथं VTE रन्नपूणेस्य नायकः ॥ कद्ष्येते च तन्नापि विद्गलोकेस्तथा परः | अथान्यदा wens A तत्तास्भाजनम्‌ ॥ TT भद्रे पुमः पा दत्वा राजतभाजनम्‌ | तथेव बे्टितश्चौ रर्नौतोऽसौ qaqa ॥ तच चात्यन्त विख्यातः fara रन्नमायकः | ततः सुसंस्कृता fret लभतेऽसौ we we ॥ एवं ते AMATI पाटकेषु पुमः पुनः । anata तं भौतं माटयन्तो दिवाभिश्रम्‌ ॥ इसम्तशणेयनतख AGATA WF wy | कृतताखारवा इष्टा नानारूपे विंडम्बमेः ॥ ख तथा क्रियमाणोऽपि तस्छरकंठरो गरः । भिकामानचेण wera aera grater: ॥ गायति च । कथम्‌ | अतिवत्सश्ेको मम faa: कुरते विमय च समस्तजनः | तदिदं मम राश्यमहो प्रकट faqaa wet सुधया विकटम्‌ ॥ रात्मानं मन्यते मूढो AT ख सुषसागरे | इष्टि तखरदोषाणणां कथकं स जडो जनम्‌ ॥ न gael वराको बरहर्भावितं रन्नादिसण्द्धादात्मौयभवना- cece sufafanquag? कया | च्यावितमनुरक्सुन्दरनिजङ्ुदुम्बात्‌ पातितं दुःखससुद्रे शोच्यमा- TAA HAA A ॥ | तदेष महाराज भिवेदितस्ते मया वटरगुरयेन सदृ श्रोऽयं लोक दूति ॥ मृपतिरा । कथमेतत्‌ । भगवतोक्षं । TNT । यामोऽच wa संखारो विस्लोणेष्तस्य मध्यगम्‌ | aed जोवलो कस्य fata शिवमन्दिरम्‌ ॥ तदेव श्नागवोर्या दिरत्रपूरेश्च पूरितम्‌ | GW सवं कामेच परमानन्दकारणएम्‌ ॥ जोवणलोकख तत्खामौ भौताचार्यो निगद्यते । तस्य खाभाविकाः सवं ये गुण्णस्तत्कटुम्बकम्‌ ॥ तन्त खाभाविकं तस खुन्दर हितकारि च । तयापि Slavia न fea प्रतिभासते ॥ सोऽयं लोकः aaa: कमेयोगेन वतेते । न male fas रूपं गणएरन्नादिपरितम्‌ ॥ रागादिटोषाः सर्वेऽपि तस्कराः परिकोतिताः त एव हि महाधर्तां भोवलोकस्स वश्च काः ॥ सुदस्ते प्रभाषन्ते जोवलो कस्य वल्लभाः | ते च गाढं प्रकुवेन्ति कर्मेग््ादस्य वधेमम्‌ ॥ ते खरूपं वशोरुत्य जोवलोकस्य ये गणः | कुटुम्बमन्तसल्विधा fens निरन्धते ॥ तदेवं ते धरानाय गुएसम्भार पूरितम्‌ । Bey जोवलोकस्य war मन्दिरसन्निभम्‌ ॥ WEA: प्रक्ावः अमिग्डय तिरोभाव तस्व भावश्युटुम्बकम्‌ | इदटू्तोपमं Treg महामोहं निधाय ea राणादिदोषाः aasft vend इष्टमानस्षाः 4 त लोक afaatare भाटथण्ति antec ॥ स एष श्रूयते भप महाकोलाइलः सदा । गौतताखरवोग्धिभः शतो रागादितस्करेः ॥ meaty faa जोवा जेनदश्रेने | wagial दितं शोकं वारयन्ति we खरे ॥ कथं | जोवशोक ग awe खङ्गो रागादितसछरः | अर्ेखष्हारका दुष्टाखवेते भावश्रचवः ॥ स तु कर्ममरोकमादविहललौग्रतचेलनः | हितं तादशं ara नौवखोकोऽवमन्यते ॥ सुन्दराः शदो धन्या ममैते हितहेतवः | एवं fe मन्यते मूढो रागारौनेष भावतः ॥ ततो मश्वराकारैः स सारग Katee: । तश्वाततचेमृखेलाद्टरो गुदरच्यते ॥ तं खोकभौतं favre aa रागादितस्करेः | जेनम। हेश्वराख्लस् त्यजन्ति शिवमन्दिरम्‌ ॥ चथा च याचितास्तेन GUITARS भोजनम्‌ । QAI करे CH तैस्तस्य घटकर्पंरम्‌ ॥ fafery मौपुष्डर्नोतो भिचाटनेन सः | 102 Gok उपमितिभिवप्रपष्चा कथा | तदिदं नोवशोकेऽपि समानमिति ग्टद्धते ॥ तथाहि | भोगारकांशाकधाचामो जोवलोकोऽपि वतेते । रागादौगेष यनेन याचते भोगभोजनगम्‌ ॥ ततस्तेऽपि भवथामे भिखाटमविधित्छया | जिःखारयन्ति दर्पिष्टाङं खोक भौ तसननिभम्‌ ॥ कथम्‌ । | | कृष्णपापमषोसेपयुष्छकंर्गाडचचितम्‌ | विश्राश्नरकायुष्कवितौेवटकपेरम्‌ ॥ तिचंड्नारकमामुव्यदेवसम्नन्धिगो भवाः | विच्धेधास्ते wane चलारः पाटकाखया ॥ ` जघन्यातिजघन्यौ दौ awet परिकीर्तिते । छत्षृष्टो मानुषो ज्ेयस्थोत्‌कृष्टतरः परः ॥ कपेरं च शरावं च ae राजतमेव च । भाजनं शोकभौतस्य तदायुष्कमुदा इतम्‌ ॥ स एष नोवश्ोकस्तंष्टितो ware: | पापात्मा नरक थायादाद्यपाटकसन्निभम्‌ ॥ तासौ धाचमानोऽपि नाश्रुते भोगभोजगम्‌ | चोरेनैरकपालेख्च tea fryer: ॥ तोव्रानम्तमहादुःखसङ्गगतमनुश्य च । श्रायुष्ककर्ेरे wy मिगेच्छेख ततः कचित्‌ a श्रथ ति्यग्‌भवं प्राप्य दितौ यमिव पाटकम्‌ । WSR! प्रस्तावः | ८१९ ततोऽसौ पर्वटे्ल भोगभोजनखम्पटः ॥ अय तापि Maret लभते भोगभो जनम्‌ | चुटादिविद्गलोकेन केवलं परिप्यते a gry तिर्यगायुष्के कचिन्िष्ठां गते बति । ` दतोचपाटकाकार मानुखकमवाश्नुते ॥ अथ तज HATS पुश्छलेश्ः कथचन | शआआनतरशयेयुक्रले सा काया परिकौ तिता ॥ तत । या SATS महाराज खा Gower | तया हि भोवलखोकोऽज wart भोगभोजमम्‌ ॥ तथा मनुव्यभावेऽपि राजदायदतख्करेः । रामादिभिख Tea धूतेाक्षजनगसभिभेः ॥ स ता्भाजनाकारे नरायुष्केऽतिशङिते । mega खोकख्तयेपाटकसन्निभम्‌ ॥ अनर ङ्रमहारनच्छाया AY ATTY । ate Magne देवलोके विभाव्यते ॥ ततस्त भवे wit Gad भोगभोजनम्‌ | SAAT राजताकारममरायुष्कभाजनम्‌ ॥ एवमेष महाराज शोकभौतो दिवानिशम्‌ । बुशुचितो भवय्रामे बन्भुमोति पुनः पुमः wy खगान्तः aaa aaa विलेपितः | रागादिभिः wercraa feat. werent: ॥ शष्ट वया) उपमितिभवप्रपच्ा कथा | न्‌ rey रशना । तेषु तेषु महाराज योनिगेडेषु feat ॥ थथा च दये तुष्टः स भौतो भिया तया । वराको भेव जानते इतं Te ग्रहम्‌ ॥ अमिग्तं कुटुम्ब च खुन्दर गाढवत्छम्‌ । म्‌ श्यति चात्मानं दुःखखागरमध्यमम्‌ ॥ केवलं मोहदोषेण संतुष्टः सुखनिभंरः | बश्गमामो जने गाढ करोत्यात्मविडम्बमम्‌ ॥ नयायमपि राणे जोवशोकः कथं चम | wat बद्यवाभ्नोति awe वैषयिकं सुखम्‌ ॥ दशल विवुधल वा राव्यं रव्धनादिकम्‌ । GY कचजमन्धदा waa यदि किचन ॥ ततोऽखौ काभिमानेन किलां खुखनिभरः ८ मोलज्िःखन्दमन्दाखो म Grafs किंचन ॥ ततद ? अष्टो Gaawt खार्गा धन्योऽहमिति भावितः + .. एव विचेष्टते ae यचावं तावको अनः ॥ अनन्तद्‌ शेनश्चागवौर्थानन्दादिमिः बदा । WA लात्मखरूपं TTA & वराको म च THe अथेदं भावतख्छर; | इतं रागादिभिर्भंऽज खरूपं मब्दिरोपमम्‌ & Wea! wets: | ५१६ चमामादंवसत्थादिशरूपं भावक्षुटुम्बकम्‌ | Hae बुध्यते शोकः Gat हितवत्सलम्‌ ॥ ददं च न fama चिक्षापवरके थथा | अमौभिरेव रागाेरभिश्य तिरोहितम्‌ ॥ ततोऽयं तादृशेश्र्यादनन्तानन्ददायिनः | afer: getty कुटम्बात वियोजितः ॥ fergra wane दुःखसद्गतपूरिते | तथापि शोको रागादौन्‌ वयस्यामिव मन्यते ॥ मिखाग्तमिदं weyt तया वैषयिकं सुखम्‌ । इष्टो गृत्यति मूढात्मा यथासौ वठरो रः ॥ तदेवमेव राजेन्दर जनस्तस्वं न बुध्यते | दुःखसागरमध्यस्वः सखित्व तेन मन्धते ॥ VANTIN | भदन्त यद्येवं ततः खततमुग्मन्ता वयं विषमा रागादितस्कराः faa खषूपश्िवायतमं नाशितं maged पर्वंटामो wae Bsa भोगसमिष्ठा away तुष्टा वषं निमग्नाः परमाथतो दुःखलागरे। wa: कथं पुनरितोऽस्माकं Att भविव्यतोति । बुधष््रिणोक्तं । महाराज भविव्यति भवतामितो भवविडम्बनाकोश्ो यदि यादृशं तद्य वठरदरोटेष्ताभ्तान्तरं dae aga भवतामपि संपद्येत । गुपतिराइ । भदन्त किं gree संप । भगवतोक्ं । महाराज तं तयानवरतं तधू तेतखरेः खच्ौ- कियमाणं वठरशुङसुपशग्य eye कश्थचिदेकख्य महामाद्ेश्वरस्य गस्लोपरि कर्णा । यदुत कथमस्व दुःखविमोखो जायेत । ततः ८९४ उपमितिभवपपश्चा कथया | एष्टोऽनेनेको Alay: | दन्तस्तेमो परे शः | सम्यगवधारितोऽजेन | ग्रहोतमुपकरणं | गतो राजौ श्िवायतनं i इतख हतो Feat भाटयिला वटर श्रान्ता TA AERTS तस्िश्नवसरे धूतेतस्छराः | ततः प्रविष्टो मादेश्वरः। प्रष्वाशितोऽनेन शिवमन्दिरे seta: | ततो इृष्टोऽसौ ASTYRUT माहेश्वरः । तथाभव्यतया | संजात- खेदेन याचितोऽसौ जशपानं । माहेश्वरः ATE) भहारक faa? AMV नाम शन्तोधौदकं । पौतमनेन । ततः AAS: चणदु- कदो निमेलौगता चेतना विश्लोकितं भिवमन्दिर दृटा wi- तस्कराः | किमेतदिति vet माेश्वरः । कयितोऽनेन शनेः we: सर्वोऽपि caren: । ततोऽभिदहितं waa तहिं किं मयाधुना fata । ततः समपिंतो माद्ेश्वरेणाख्य वद्दण्डः। प्राह च । ween afcawaa । ततो निपातय मा faefiaer: 1 ततः agara चूर्णिता वयदष्डेन ते सर्वेऽपि तखराः जैवेन । प्रवि- धाटितवित्षापवरकः | प्रकटौभ्तं gem) चआविग्डेता रनरा- श्रयः । प्रविलोकिता सर्वापि निजशिवमन्दिरविश्तिः। सजात: प्रमोदातिरेकः । ततो बडतखछर afte तं भवग्रामं खित- ant afeia निर्पद्रवे शिवाशयाभिधाने गला awed ख UCSC | तदथमौद्श्ो ठन्ताग्त सखस्य सपन्ञः ॥ गृपतिख्वाच । wer कथमेष टन्तान्तोऽज जने समानः | भगवानाह । महहाराजाकणेय | महामदेश्वरप्ानोयोऽब बद्ूमे- प्रगोधकरो गस्द्रेष्टव्यो | यतः | विडम्ग्यमानं रागादितख्करेदुःखपो डितम्‌ । Tet: GVa: | ०९४ भवेशर्यपरिभष्टं खङटम्बवियो गितम्‌ # शोकभोतं waa ae मिलाचरोपमम्‌ | wag संतुष्टं क्मोग्मादेन fase ॥ सद्धमेग ररवा जायते करणापरः | असुश्नादुःखसन्तानात्कथमेष वियोच्छते ॥ इति । ततो जिनमहावेशयोपदेशादवधारथति सद्धमेगरुखचोपायं | ततो धूतेतस्करेष्विव Gag रागादिषु खथोपश्रममुपगतेषु प्ष्या- wafa जौवस्रूपशिवमन्दिरे षज्छानप्रदोपं पाययति सम्यग्दशेना- were खमपेयति चारिजवश्जदण्ड | ततोऽयं नोवशोकः सज्ता- गप्रदौ पोद्योतितखरूपशिवमन्दिरे महाप्रभावसम्बम्दग्ेनसलिखपान- मष्टकर्मो मादो गोतचारिषदण्डभासुरो गरवचनेनेव निदंलयति TOA SA महामोहा दिधूतेतस्कर गणं । तं © निदंशयतोऽखव aetna विशा लोभवति कुशलाश्यः waa प्राचोनकर्माणि ग gerd नूतनानि विज्ञोयते दुखरितारुबन्धः समुह्नसति जौव- वौ ये निमेखोभवल्धात्मा परिणमति गाढमप्रमादो भिवतैन्ते मिष्या- farmer: खिरोभवति warfare प्रहोयते भवसन्तानः । ततः रविधाटयग्येष जौवशोकञिन्नापवर कावरणकपाटं | ततः प्रादुरभ- वति खाभाविकग णङ्ुदुम्बकं । facia ड्ध विगरेषाः | विलो- कयति तामेष नौवणोको विमलसवेदमाशोकेन । ततः संजायते निरमिष्वङ्गामन्दषन्दाहः । समुत्पद्यते बहटदोषभवग्रामजिदहासा । उपश्राम्यति विषयग्डगदष्णिका | रूचोभवत्धन्तर्यामौ । विषरज्ि सश्मकमेपरमा णवः | व्यावर्तते चिन्ता । संतिष्ठते विश्द्धध्यानं | See उपमितिभवप्रपश्चा GUT | इूरौभवति योगरननं । जायते महासामा धिकं । प्रवतेतेऽपूवंकरणं । fara qn) । fread कमेजाखशक्निः । विवतेते शक्त ष्यानानणः। प्रकटौभवति योगमाहाब्वं। विमोश्यते eter चाति- कममैपागेभ्यः GY । Ta were: टेदौष्यते विमलकोव- लाशोकेन । ge जगदनुगं । विधते च safeegea | घमानयति waned । संपादयति योगभिरोधं । समारोहति शेखे- wat) नोटथयति भवोपग्राहि कममंबन्धनं । विसुञ्चति wer देदपश्जर । ततो fawa waaay जवशोकः खततानन्दये निराबाधो भला तजर भिवाखथामिधाने महामे wets wage: wae तिष्ठतोति ॥ अनेन हेतुना महाराज AAG । यथा थादृशं तस्त सारग्रोदेन्तान्ताग्तरं संपश्चं ATE चदि भवतामपि संपद्येत ततो भवेदितो विडन्बनाग्मोच्ो ara- येति | ततः शला इुनेर्वा्यमिद मत्थग्तखन्दरम्‌ । इष्टः स धवलो Tar a च लोकाः प्रभोटिताः॥ ततश्च । facut: समनस्तेभङ्किनिभरेः | ददमुक्रममूचानेखंलाटे रतङुदमशेः ॥ चेषां गो wars: सयच्ोऽव्यन्तवन्चखः | तेषां न दुखमो नाम टत्ताशोऽं BATT ॥ अतो भगवतास्माक निर्विंकश्पेग चेतसा | दौयतामधनादेशो aga: किं विधौयताम्‌ ॥ ` पञ्चमः प्रस्तावः । quar we wefan भद्राः सुन्दरा भवतां मतिः | विज्ञात ननु auf: श्वं मामकभावषितम्‌ ५ बुद्धो मदोयवाक्याथैः खभावार्यो ate: | aaa हि महाराज सफलो मे afta: ॥ इयानेव. ममादेशो भवद्भिः कियता मिह | यन्या विहितं प तद्धवद्धिविभौयताम्‌ ॥ .. गुपतिरूवाच । भदन्त किं भवद्धिरविंडितं । quaftere | पर्यालोच्य warert dart शारको पम्‌ | dha भागवतो aa wear तज्िवर्दिणौ ॥ Sway serait मदौयवंचनेन भोः | अमनदुःखविस्तारे निवेदो way ॥ ततो awta तां ztet संषारोच्छेदकारिणष्णम्‌ । 3 शोका मा fae धर्म्य त्वरिता गतिः ॥ qataqare | varied भंदमेन fat waa मागे । fafeu भवता तावत्कष्यतां मे gawey ॥ एते प्रबोधिता भाय aaa भवता वयम्‌ | watg बोधितः केन कथं वा कुच वा पुरे ॥ किं वा जातः ख्थवुद्धो भदन्त परमेश्वरः । wd निवेद्यतां ara ममेदं हितकाम्यया ॥ खरिराह महाराज साधरनामातमक्ेगम्‌ । 103 Sys sufaferranqgt खया । भवेह get wa तद्धि खाचवकारणम्‌ ¢ ममात्मचरिते तच्च कब्चमाने परिस्छटम्‌ । यतः STG तस्मान aH तस्य कौतेगम्‌ # लतो धवशराजेन WEY चर शदयम्‌ | स षष्टः कौ तुकावेश्राजिबेन्येन पुनः पुनः ॥ अथ fawra निबन्धं तादशं ae waa: | SACs saat च aa: सूरिरमाषत ॥ यद्यस्ति ते महाराज ALY Hawer | ततो fated तुभ्य समाकणेय साश्मतम्‌ ॥. अस्ति शोके सुविख्यातं विस्तोणेमतिखुन्दरम्‌ । अनेकाटभुतटन्तान्त पुरं नाम धरातलम्‌ ॥. तच प्रसिद्भमाहाभ्यो अगदाह्वादकारकः | राजा शभविपाकोऽस्ि प्रतापाक्राम्तश्डतणः ॥ तखा तिवल्लभमा Beal समस्ताङ्गमगोहरा | विद्यते विदिता शोके खन्दरो निजसाधुता ॥ अन्यदा काखपर्यायादासाद्य निजसाधृताम्‌ । समुत्पश्चो Fat माम agat लोकविश्रुतः \ ` आकरो गरणरलानां कलाकौशखमम्दिरम्‌ | स वधमान: खातो SAG मकरध्वजः ॥ WAT इभविपाकख्च . जगन््ापकरः परः । तथाश्मविपाकाऽस्ति भषणे जनमेजयः ॥ तश्च freeman लोकसम्तापकारिष्णे ; TEA: प्रस्तारः देवौ परिर्तिर्नाम विद्यते भौमविग्रहा ॥ अय ALA ससुत्पश्नो दरूण्यकारधीरकः १ विषाङ्करोपमः क्रूरो मन्दा माम सुताधमः ॥ आवासो दोषकोटौनां अ्ष्ठगन्धविषजितः 1 duet वधमानोऽसौ तथापि afew: + पिदरव्य एुचभावेन तयोख बृधमन्दयोः 1 यदृच्छया वा संशा भाभोर्मेचौ AMET # खदिताथेव तौ faa मगरे काननेषु च । ` ततो विचरतः खेच्छाक्रौडारसपरयणष्डौ # अथास्ति धिषणा नाम qt fanwarae 1 श्टभाभिप्राथराजस्छ दुहिता चारदगेगा ॥ सा तेन धौवनस्वेन बुधेन वरो चना | ग्रे खयंवरायाता परिणौता write 4 wary कालपर्यायाज्निःगरेषरखमम्दिरम्‌ | मनोरथप्रतैर्जातो fact नाम पुजकः ॥ अथान्यदा निले Be करोडतो वु धमन्दयोः । aga समापो surreal निबोधत A अस्स शेषस्य पर्यन्ते Tegal मनोरमः | werzaaarat विशाखो वरपवतः ॥ तस्योपरिष्टादुनूङ्गे शिखरे खमभोदरा , निनोनाशिकुलच्छाया कबर्याख्या वमा वस्मे ॥ शलाटपडनामानं wa तं नियो खितुम्‌ | + व, उपमि तिभवप्रपश्चा कथा | अय at MwA तच प्रदेये षमुपागतौ ॥ araget getulfar: fwenfa: परिभिभिता । AAV FC नाधिकाख्या AW ॥ अथ तां तादृशो atey रमणणेयां महाग॒हाम्‌ | तज्निरूपखल्ान्पश्च संजातं वुधमन्दयोः ॥ अथाणे संख्ितौ तद्दासजिरौख्णलाससौ | याबहृष्टं FIM तनापवरकदयम्‌ ॥ युक तदन्धकारेणख twang | अङ्ष्यमागपयन्तं इाराभ्यासुपणितम्‌ ॥ ततो भन्दा बुधं प्राह पश्यापवरकदयम्‌ । अनेनैव famed नासिकाद्या महा रुहा ॥ ACTH atom भातः सम्यजिनिखितम्‌ । ` एषा त्रिलानयोमष्ये विभागार्थं विनिर्मिता ॥ ` एवं च MEATS तदान बु धमन्दयोाः 1 guilt निर्गता काचिहारिका ezerefa: & AUR पादयोख्णं AG: सा राजपुज्यो: | पुरतो दर्चिंतपौ तिस्ततसेत्यमभाषत ॥ wired भवतोरज विहितो मदनुयद्ः | प्रतिजागरणं asq युवाभ्यां यदतुहितम्‌ ॥ ततो मन्दो लघन्लोषो दृष्टा वचनपाटवम्‌ | at दारिकां aged: way समभाषत ॥ कथम्‌ | पञ्चमः प्रखादः | - SR निषेदयावयोर्बालि कासि त्वं वरखोचने | किमथे वा ame गुदाकोटरचारिणो ॥ एतच्च वदनं शूला सा शोकभरपौडिता । aeer पतिता aret तसे नष्टचेतना ॥ ततो वायुप्रदानाधचमेन्देनाश्वाषिता पुनः ।. खुखयुक्षाफलानोव साजरुविन्दूनसुश्चत ॥ भद्रे किमेत दित्थेवं एष्छतख्च पुगः पुनः | मन्दस्य सात्रवोदेवं खेहगङ्भदया गिरा ॥ . नाय मे मन्दभाश्चाथाः किं शोकं शोककारण्ठम्‌ | युवो विश्मृताश्नोति चाहं सखस्ामिनोरपि ॥ WY YAAT नाम भवतोः परिशारिक्षा | यवाभ्यामेव gaat गुहायां विनिधोजिता ॥ swt fe भवतोरस्ति त्राणनामा वयद्छकः । ` तिष्ठामि यश्मदाटे्ा्च्यादं परिचारिका ॥ चिरकाच्प्ररूढं हि थ॒वचोखोग खंगतम्‌ | थया खेदं तथा भाय समाकणेय सान्मतम्‌ ॥ ` TUG पुर ण्डद्वतोः ख्वितिः । ततः प्रचशितौ कमंपरिषामस्य शासनात्‌ ॥ गतावेकाशसंख्ाने विकचा Fae: | afretarge तज विद्यते weave ॥ fFENA पाटके सन्ति बरवः कुश्ञपुजकाः | तजर जिकरणे नाम तन्मध्ये eft gary ॥ ` RR . छपमितिमवप्रपश्चा कथा | स कमेपरिशमाख्यो नरेष्रस्तज तिष्ठतोः | सजो युवयोसेभ THY वां AAT ॥ अयं च चाणसंश्चोऽज वयस्यो हितकारकः | वयो विहितस्तेन gure: परिपाशकः ॥ सखसागरद्ेतुख्च युवयोरेष वत्सलः | वयस्योऽचिगधमाहाक्रयस्ततः प्रति वतेते ॥ fa a UMs dames a गाथा विनिगंतः। तजेव वर्तमानोऽयं युवाभ्वां लाशितः पुरा ॥ तथाविधेष॒ ety यज ay गतौ युवाम्‌ | लालितसतज awe गन्पैर्नानाविधैः पुरा ॥ पुरौ मतुजगत्धाख्यामन्यदा क्षचिटागतौ | Tat gafande धुवाभ्यामेष शाश्ितः ॥ ay च विहिता auzea परिशथारिकां | युवाभ्धासेव मिषस्य मन्दभाग्या मुजङ्गता ॥ तदेवं चिररूडेवा घ्राणेन ay मेजिका | SANTA शोक प्रसिद्धां सुजङ्गता ॥ तथापि देवौ यदेवं कवते गजमौोखिकाम्‌ | अतः परतरं माय कि शोकभरकारणम्‌ ॥ ` तश्ाचिरन्तनख्ित्या gaat किङ्करो जनः । ganat नाच निर्भिष्यं create बान्धवः ॥ एवं वदन्तौ सालौकखेहदभितखम्भमा | TEA: Tea: | पादेषु पतिता ae बाथिका बुधमन्दयोः ॥ वेन चिन्तितं इन्त दारिका नेव सुन्दरा | शयं दि waver कारणः प्रविभाव्यते ॥ यतः | कपोशद्धचितं we सखष्य क्टद्भावितम्‌ | भवतोह कुशस््ौणणां मिविंकारं निरो ङितम्‌ ॥ एवा तु .शडटारोपा faereterfeatear | वागाडम्बरसारा च. ततो TST A ख्शयः॥ ततोऽवधायं feta बुधेनेत्ं महात्मना ।. हृतावधौरणा तस्याः किचिलो दन्तमुष्छरम्‌ ॥ wag पाद पतितां Ty भुजङ्गताम्‌ | संजातनिभरखेदस्ततखेदमवोचत ॥ विषादं ge चावङ्गिं भौरा भव वरामने | एवं हि गदितुं बाणे युकं ते दारशो चन ॥ शान्तो विद्युतोऽपयेष तथा संपादितस्लया | अगेन खेदसारेण यथा प्रत्यतां गतः ॥ ` तदषभवतौ तावन्निवेदयतु मेऽधुना | यदेष Aid भद्रे Guat जनस्तव ॥ तथोक्रमियदेवाज RA नाय साग्मतम्‌ | aq चिरकनख्धित्या arettat Taam: ॥ मन्दः प्राह यथा कायं लालनं कमलानने | aurea वरमिजस्य mea मे निवेदय ॥ Tg wufafanquret कथा | YAFATY सद्न्धलगबुद्धिरयं खदा | अतः सुभज्विभिद्रे्ेः fixers खालनम्‌ ॥ सन्दनागदकपूरकरङ्मदभिर्ितम्‌ | दुङ्कमशोदगन्धा्य Tease विलेपनम्‌ ॥ UMA IPH ARTS । तथा सुगज्धिताम्बृशं खदतेऽसम मनोरमम्‌ ॥ सूषा विविधा गन्धा वर्तकाः पुष्यजातयः | यत्किचित्तौरभोपेतं तदे वाख्धातिवह्लभम्‌ ॥ दुगेज्थिवष्नामापि भेवाख प्रतिभाषते । ARSE तदश्च सुखमिच्छता ॥ तदेवं क्रियतां तावन्ञालनं fave | एतद्धि भवतोदु;ष्ववारणं सुखकारएम्‌ | यदेवं शाशितेने way भवतोः सुखम्‌ | dufaafa aga को fe वणयितु चमः ॥ anim विश्रालाकि gat गदितं लया । wa विधौयते oy fae भद्रे निराकुखा ॥ एवं च वदतो मन्दस्य पादयोः पतिता शयो इषंविश्फारितेच्णा | महाप्रसाद Tea वदन्तो सा मुजङ्गता ॥ बध ओनमाखग्ग्य ITE सुनि्ेया । अवस्थितो यतस्तेन श्ठोऽयं जङितस्षया ॥ ` ततो न किंचिद्क्रोऽसौ काकलौ विहिता प्रम्‌ | wa fa WEA प्रस्तावः | बुधेन हु तदालोक्य fenad विवेचितम्‌ ॥ चनं मदोयं शैलख मामिकेयं महागुडा } SRE satset a: feat are: समे पाष्यो न संशयः ॥ कवलं यदियं वक्ति दारिका शाद्सारिका। THAT नास्य TAT लालनं सुखकाम्यया ॥ (६ यावत्‌ aa न सुश्चामि तावदस्यापि पाशमम्‌ । काथं विष्रुद्धमार्गेण लोकया जातुरोधतः ॥ एवं fafa चित्तेन aud पालयन्नपि । प्राणं ग युष्यते Weed सुखमुत्तमम्‌ ॥ weg तां qe श्ठचिन्नां सुजङ्गताम्‌ । MUNA IITA दुःखसागरम्‌ ॥ कथ | सुगस्थिद्रव्यखन्भारकरणणोश्तमानसः | तन्तम्यते था मूढस्तन्िमिन् दिवानिशम्‌ ॥ दुगन्धपरिहारं श कुर्वाणः faut gur | wagtel न wala waa चख विवेकिभिः ॥ तथापि मोहदोषेण सुखसन्द्भनिभेरम्‌ | आत्मानं मन्यते मन्दः VaR प्राणलाणमे ॥ Taq योवनाङूढो विचारो राजदारकः | 104 ८९६ उपमितिभवप्रपश्चा कचा | कथंचिज्ञौखथा गे दारे शकाणिकथा गतः & बहिरङ्गामरङ्गेवु स She पुनः पुनः । पयय कचिदायातः WIS राजदारकः o अय तजन समायाते प्रष्टौ भिषणवुधौ | संजातो हदामन्दः संतुष्टं राजमन्दिरम्‌ ॥ ततद Za महा विमदेन समागममरहोत्छवे | a mia मैजिका तेन घ्राणेन बुधमन्दयोः ॥ ततो रसि wera तमात्मपितरं बुधम्‌ | स विचारः प्रणभ्येत्यं प्रोवाच शतकुडमः ॥ तात यो युवयोर्जातो Ararat वयस्यकः | सोऽयं न सुन्दरो दुष्टस्लबाकणेय कारणम्‌ ५ अस्ति तावद तात टेश्रदगेनकाम्यया | अष्टा तातमम्नां च निगंतो भवनान्तदा ॥ ततोऽनेकपुर ग्रामखेटाकरममोषरा | विलोकिता मया तात WUT BTN वसुन्धरा ॥ अन्यदा MAUS संप्राप्तो मगरे परे | रामां मया दृष्टा ततचेका वरसुन्दरो ॥ सा मां वौच्य fanrerst परितोषजुपागता | दसान्तर भजन्तो च कोशन प्रविशोकिता # सिक्रेवाण्डतसेकेन कश्यपादपमश्चरौ । wer नोरदनादेन नृत्यन्तोव मथूरिका ॥ पञ्चमः Wea: | wa awecea भिशिता चक्रवाकिका | अन्भा दबन्धनेनेव faqar exafear ॥ Tia हताभिषेकेव feta सुखधागरे | मया घा fant areat प्रोतिषिस्फारितेखण्ला ॥ ततस्तां ateq संपन्नो ममापि प्रमदस्तदा | feed ज्ञाभषेहष्टे cent aefenit ॥ ततः कतप्रणमोऽह Att दन्ताशिषा तया | afe वस छुतस्योऽखि लं मे इदयनन्दनः ५ मयोक्रमम्ब जातोऽहं furan धरातले | Gvise बधराजस्य दे ्रकाणिकया गतः ॥ एतच्वाकण् सा मारौ विखसन्ञयमोद का | खेन मां परिव्वच्य afar aaa gy: ॥ ततः ATE महाभाग WE चार्‌ छतं वथा | [व्वमादावज मे ve विदितखिन्तशोचनेः ॥ जातिद्मरे अनस्येते Bet इदयं च भोः | यतोऽमूनि विजानन्ति द्ष्टमाज् प्रियाप्रियम्‌ ni) aq नेव जानौषे मां प्रायेण विग्रेषतः | afastsfa मया ag विन्युक्रो बालकस्तदा ॥ ay fe मातुस्ते ae धिषणाया वथस्विका | वल्लभा दधराजष्ट Ae मागातुसारिता ॥ शरीरं stadt प्राणः सवेखं मम सागधा | तव माता महाभाग पिता ते जोविताधिकः॥ Cee cau उपमितिमवप्रपश्चा कथया | तथोरेव समादे शाद डं शोकविशलोकनम्‌ | aa विनिर्गता ag जातमाच पुरा लयि॥ अतोऽमे भागिनेयस्लं gra जोवितं तथा । wig परमात्मा च स्वे भवसि सुन्दर ॥ सुन्दरं च रतं वलस दे शद शेगकाम्यथा | यदेवं निगेतो गेहाख्जिगोषुखं म संश्रयः ॥ तथाहि । यो न निर्गत्य निःगेषां विलोकयति मेदिगेम्‌ । श्रनेकाहुतटन्तान्तां स॒ नरः RIT ॥ थतः । क विच्ासाः क पाण्डित्यं क बुद्धिः क विदग्धता | क्र देश्रभाषाविन्नानं क चेषाथारचारुता ॥ ावदधूते्रताको षा नानाढन्ताग्तशङकुला । नानेकश्ः परिभाग्ता पुरुषेण वसुन्धरा ॥ येदं सुन्दरतरं aaa विदितं fear | भवचक्र यदायातस्बमज नगरे परे ॥ इदं fe नगर ae श्रिटन्ताम्तमन्दिरम्‌ | stages विदग्धजमसङ्गुलम्‌ ॥ विलोकयति यः सम्यगेतद्धि नगरं जनः | तेन aafad दृष्टं भुवनं TTI ॥ gual किमनेन ASAT | पश्चमः VAN: | ८२९ धन्यासि श्तहत्यासि यस्या मे दृष्टिगोचरम्‌ | खत एवागतोऽसि ल वत WATE: ॥ मयोक्रमम्ब यद्येवं ततो मे चार्‌ वेधसा | दद संपादितं इन्त मोशितोऽहइं यदम्बया ॥ अधुना द गेयलम्बा प्रसादेन विशेषतः | ममेदं बत निःशेषं भवचक्र महापुरम्‌ ॥ ततः सा बाढमिन्धुक्का तात मागांनुसारिता | समस्तं भवचक्र मे सट्न्तान्तमद शेयत्‌ ॥ श्रथेकच मया FE पुर aw महागिरिः | तच्छिखरे रमणौय च निविष्टमपर पुरम्‌ ॥ ततो मयोक़्ं । निवेदयाम्ब किंनाम पुरमेतदवान्तरम्‌ | किंमामायं गिरिः किं च fret दृश्यते पुरम्‌ ५ मार्गाजुखारिता प्राह ae at खचितं त्या । सुप्रसिद्ध मिदं लोके पुर साल्िकमामसम्‌ ॥ एषोऽपि gufagiss विवेकवरपवंतः | प्ररूढमप्रमन्तत्मिदं च शिखरं जने ॥ इदं तु भुवनख्यातं Aw जेनं महा पुरम्‌ | तव विश्जातसारस्य कथं प्रष्टव्यतां गतम्‌ ॥ aaa Awad मम मार्गानुसारिता | तावष्लातो ऽपरस्तच surreal faaty मे ॥ गाढं प्रहारनिभिक्लो Team: gave: | ८९५ उपमितिभवप्रपश्चा कथा | एुदबेवष्टिसो दृष्टो मेको राजदारकः ॥ ततो Hath | क एष दारको ara: fa षा गाहप्रहारितंः। कुवा Maat aq: के वामौ परिचारकाः ॥ मार्गानुसारिता प्राह विद्यतेऽ मशागिरो | राजा सारिषधर्माख्थो यतिधमस्त॒ तत्सुतः ॥ aaa संयमो ara पुरषः च्यातपौरुषः | एकाको च afeget महामोहादि श्रषुभिः ॥ ततो बङलाच्छनु्ण प्रहारोेजरोषतः | अयं faatfeadt ae cura: पदातिभिः ॥ रमौ पदातयो we नेव्यन्तौम श्मन्दिरे | अस्य चाज पुरे अने af तिष्टन्ति बन्धवाः ॥ मयोक्तं । feat । देम यत्करिव्यन्ति wets: परिपौडितम्‌ | चारिजधममेराजाथ्ा THR तच कौतुकम्‌ ॥ अतो महाप्रसादेन नौत्वा मां गिरिमस्तके | अधना द शेयतम्बा खामिनोऽस्छ विचेष्टितम्‌ ॥ मार्गाजुषारि तयोक्तं | aaa कियते । ततस्तदशु मागे विवेक गिरिमस्तके । आरूढा शा मथा शाथे ae मारगाजुसारिता ॥ अरय तज पुरे FA राजमण्डलमध्यगः | WA! TRE: | ८९१ दृटटखिकरसमाधाने मण्डपे ख महानृपः ॥ नामतो yur: सवं वणिताख way एयक । ममाये ते महोपाशास्तथा विश्चाततत्वथा ॥ ay तेनैरेद्दरणे समानोतः ख संयमः | दशित नरेन्द्रस्य sarang निवेदितः ॥ ततस्तं तादृशं शाला WII पराभवम्‌ | तचाश्चाने VATS सुभटाः चोभमागताः ॥ ततख भोमध्यानेः कराचातप्रकग्पितमरोतन्चेः । aati mec: बोभविभाग्ोदधिखज्जिभम्‌ ॥ केचिन्यश्चणि wart कुपिताग्तकसन्निभाः | भुजमास्फालयन्धन्ये युशकोद्धेदसुन्दराः ॥ रोषरकाननाः Area wafsatear: | अन्ये दन्ता नितोरस्काः wy विन्यस्तदृष्टयः ॥ maga: Aga CTT: | wa स्फ़टाहृदासेन warfewswT: ॥ TAM AM TITRA विग्वः । केचिद्रक्नाङ्गभौमाभाः ararfea हशश्रानवः ॥ अतस्तं तादशं Tey चुभितं रानमण्डलम्‌ | चारिजधमेराजेन्ं सदह्ोधः प्रत्यभाषत ॥ देव नेष खतां gat धौराणां कातरोचितः | अकाचनोरराराववज्निभः शोभविशमः ॥ SRR उपमितिभवप्रपश्चा wet | तस्मादेते निवायेन्लामथशमुश्ताख्मानसाः | राजानः क्रियतामेषाममिप्रायपरोचणम्‌ ॥ ततो भिवारण्णक्ूतलोखया प्रविशोकिताः | चतारिबधर्मराजेन oy मौनेन ते खिताः ॥ emg ते तेन नराधिपेन | यथा भो भो मरौपाला रत यदो विवखितम्‌ | एवं व्यवसिते कायं किम क्रियतामिति ॥ एतच्ाकष्ये Saar TBS नराधिपाः | प्रदद्धरभसोत्छाहा UT RATA: प्रभाषिताः ॥ दूत्यं महापराधे मैः संथमच् RUA | ney विदिते देव किमद्यापि fragt ॥ येऽपराधशमापष्यसेवथा sigan: | तेषासु च्छेदनं देव Fad परमौषधम्‌ ॥ अन्यद कुतस्तावच्छुखगन्धोऽपि argue | म यावन्ते इताः पापा महामेदा दि शवः ॥ यावच्च टेवपादानां नेच्छा तज प्रवतेते | म स संपद्यते तावदहातस्तेवां दुरात्मनाम्‌ ॥ यतः । एकैकोऽपि भरो नाय तावकौनो महाव । सर्वानिदं लयल्येव कुर ज्रम निव केषरो ॥ णेन ज्ञावयन्तोमे चमिताम्भोधिविभ्रमाः | पञ्चमः प्रस्तावः | fred ग Seat स्याक्षवाश्चा विधारिका ५ एवं च ते मरोपालाः शौण्डौरा रकशाखिनः । सर्वेऽपि खाभिगोऽध्यचमेकवाक्धतया स्थिताः # रणकष्डूपरोताङ्गस्तानेवं are भूभुजः । दुदांममन्तमातङ्गनिदः रिदरिसज्िभान्‌ ॥ ख राजा मन्त्रा साधं aE सभाग्तरे । प्रविष्टो AMAT ख ACHAT ॥ श्रय तजापि शा तात areal मार्मालुषारिता | writ विधायोचैः प्रविष्टा सदिता मया ॥ ततसबोचितं राज्ञा wet मण्तिमहन्तमौ | स सम्यग्दगेनसतावद्राजानं प्रद्यभाषत ॥ देव age: stm सताः प्रत्यविकमेः । तदेव WARTS ते कदं को WT sna: ॥ ¦ । वध्यानां दुष्टचिन्नानामपकारं सुदुःसहम्‌ । ` MYATT EH प्राय मानौ कः शातुमिच्छति ॥ वर wat at दग्धो मा सगतो वरं aT: | वरं गभं विलोगोऽसौ चोऽरिभिः परिभूयते ॥ स धूलिः स ठठ लोके स भसम a न किंचन । योऽरिभिग्टेधमानोऽपि खस्थचिन्तोऽवतिष्टते ॥ यद्येकोऽपि भवेद्रान्चः wy: सोऽपि जिगौषति | तन्तम ज्यते VITA यस्य WW: ॥ 105 SRR S28 ततः छउपमितिमवप्पच्चा कथा | sat निर्भिद्य fad श्रजुवगे नराधिप । निष्कष्टकां मरो wert ततो भव निराङ्ुखः ॥ तदेवजुद्धतं वाक्वममिधायं ALTA: | मौनेमावख्धितः सथः wer काये विनियम्‌ ॥ अथामिधातु aay खौलामन्धरवा ENT | शारिजधमेराजेन were: प्रविखोकितः ॥ ततो गिर्णोय गर्भाथें कार्वंतच््रस्य कोविदः | सद्धोधः सचिवः सारं वाक्यमित्थमभाषत ॥ ary साधूदितं देव विदुषा तेम ते पुरः । WTA am माड त्रामन वस्ठनि ॥ तथापि ते महाराज यन्ममोपरि मौरषम्‌ | तदेव लम्मितोलखाहं वासाखयति मादृशम्‌ ॥ UA WATT | अरहो तेजःप्रधागलमडहो वाचि wear | aut ते खामिभक्रलं चार्‌ TE महन्तम ॥ ल्यं मामवतां घौर दुःखहोऽरिपराभवः | सत्यं पराभिग्रतस्य शोके निःखारता परा Wt सत्थं दष्टाः HST वध्या महामोहादि श्चवः | सत्यं तद्वातुकाः सवं देवपादालुजो विनः ॥ fa a तिष्ठन्तु पुरूवास्तावहवश्रा सनवतिनः | नार्योऽपि देवसेन्यस्च तेषां निर्घातने qa: ॥ प्रचमः TAT: | TRL fe al weracfed काथ aqua fara: \ नोतिपौदषयोर्यस्मात्रश्लावः कायेसाधकः ॥ अथवा देवपादानां भवतश घुर मथा | Nama aqua wa तत्पिष्टपेषएम्‌ ॥ aute । षड शण्णः पञ्च चाङ्गानि शक्रिजितयसुन्तमम्‌ | सोदयाः सिद्धथसिषलस्तया नौ तिचतुष्टयम्‌ ॥ चतस्रो रानविद्याख यद्चान्यदपि वताष्श्म्‌ । ` mati युवयोः सवं तद्धि fa we aaa ॥ यतः | शानं यानं तथा सनिविरविं रश्च परेः स । संश्रयो इधभावख्च षड्‌ TU: परिकौतिताः ॥ तचा | उपायः क्मसंरम्भे विभागो देश्रकाल्लयोः | युरूषद्रवयसम्पच्च प्रतोकारस्तयापदाम्‌ ॥ पञ्चमो arfefeq प्यांलोश्यमिदं किल | अङ्गानां पञ्चकं रान्ना मग्वमागे विजामता ॥ लया । Sarente: प्रथमा प्रसुश्रक्रि्दिंतीयिका | तोया मन्लश्रक्रिख ufawafae प्रम्‌ ॥ शक्रिजितयसपाद्याख्जय एवोदयास्तया | ead उपमितिभवप्रपश्चा कथा fecufawmsatat लाभाः सिद्धिजयं विदुः ॥ तथा । सामभेटोपदानामि दष्डयेति चतुष्टयम्‌ | नोतोनां खवेका्थंवु पर्यालोच्य विजानता ॥ तथा । sraifent जयौ वातां दणष्डनौतिस्तथा परा | frargret aarat किलेताः सन्ति गोचरे ॥ तदेतदेवपादानां भवतस fare: | भरतौतनेव भिःगरेषं cent किं aetna ॥ aaa wrametsf are यो न बुध्यते | तस्या किञचित्कर न्नानमन्धस्येव सुदपंणः ॥ प्रवर्तिता विवेकेन ख इसाध्येऽपि agit | AAG | | लोके स जायते we: auy विनश्छति ॥ xe मृखलविगष्टं हि तात अवे प्रयोजनम्‌ | अतोऽ तावकोक्छाहः कुच नामोपयुष्यताम्‌ ॥ यवः | भवशैकमिदं सवे वयं ते च AWTS: | स कमेपरिणमाख्यो यख राजा महावलः ॥ आयन्तं VARA TASHA महात्मनः | तात संखा रिजौवस्य यस्यायत्ता महाटवौ ॥ स चाद्यापि ग जानोते भामापि ae मादृश्राम्‌ | Wea: Tea: | महामोहादिसेन्यं तु मन्यते. गाढवक्नभम्‌ ॥ Cay । ay संञ्ञारिजौ वश्य पश्चयातो बलेऽधिकः | aaa विजयो नुनं स fe सर्व मायकः ॥ ततो यावन्न जानते ssa saya | यावच्च पच्चपातोऽख्य नाद्या्यस्मास्ु जायते ॥ तावन्न युषः संरम्भो न यानं न च विग्रहः ae साम AZT ख्वानगसुपेखा गजमोखिका ॥ संकुचन्ति fe facta: ara fen किंचन | केसरो गजनिधति aatarafafrgar ॥ न पौरवं wea मश्छतोऽपि विलानतः | मेषो दपसरत्येव wecratefewar ॥ अम्यम्द शेनेनोक्घ | ara खंसारिजौवोऽसौ न जने न्नाखते न वा। शअस्मानेतेऽरयो नित्थमधुगेवं विबाधकाः ॥ तदश्च संथमस्तावदित्थमेमिः कदर्थितः | शः सर्वानपि इन्तारस्ततः खातु म Gad ॥ सदोधेनोक्रं | श्राय मोश्ताखतां कार्षोः काखसाध्ये प्रयोजने | ya संसा रिजोवोऽसौ शाते मः कटासन ॥ यतः । ख कमेंपरिष्णमाश््ो ALI TAT | Sas ot sufafararrgt कथा | समानपश्चपातेन सदा प्रायेण वर्तेते ॥ दूतस । तस्य शंसारिजौवोऽपि निःशेषं कुरूते वचः । अतोऽस्मानेष तस्योचेः कदा चिज्त्रापयिय्यति ॥ ततश्च । wat: संसारिजौबेन सप्रषादेन प्रूजिताः | वयमाय भविवथामः शरुनिदंलनच्माः ॥ केवलमसावपि कमेपरिणामः कचिदवसषरे पर्यालोच्य महन्तम- भगिन्या ae शोकथ्धित्था ver चावसर fora काखपरिएति कथयिलात्मौयमहन्तमाय सखभावाय wear विदितं मियतियद्च्छा- दीनां निजपरिजनानामनुकूलयित्वा संसारिजौवश्येव महादेवो भवितव्यतामपेच्छय सप्रसादोऽयमिति विश्च्भिकावसरं ततः सषारि- जोवस्य wang न्तं सवषा मभिरचिते सति विन्नापयिथति | ततः प्रतिबन्धकभावाञ्वगिव्यति सा fanfrars भविति VAM ASANTE WATS: | ततश्च | निमूलाजना्रचिव्यामः शणनेता्महन्तम । तेन काणविश्लम्बोऽच रुचितो मे प्रयोजने सम्यग्दरेनेमोक्र । यद्येवं प्रयतां तावद्रतस्तेषां दुरात्म माम्‌ । म erafiq मयादां येन ते दूतभस्िताः ॥ सदोधेनो क्रं | न कायं लज दूतेन प्रितेन महम । पञ्चमः परावः | SRE faeraaracsa aaafeuafxar: ॥ सम्यग्दश्रेनेनोक्ं | a माख्मतिभोतेन भक्ता पुरषोत्तम | सुद्ष्टा श्रपि ते पापाः किं करिखखन्ति मादृशाम्‌ ॥ अन्यश्च | यदि भो रोचते तात दूतस्ते दष्डपूवेकः | ततः सन्धिविधानाथें सामपूवेः प्ररोयताम्‌ ॥ Veta । श्राय मा मेवं वोचः । यतः | कोपाश्राते रतं साम कदस्य विवेकम्‌ | जाघ्वश्ोति fe तोयेन an सपने संशयः ॥ अथवा | फलेन दृग्ठतामेतत्पूथेतां ते कुत्रदखम्‌ | येन संपद्यते तात प्रत्ययो मम असिते ॥ दूतः प्रहौयतां तेषां यदि देवाय रोचते | ततो विज्ञाय agragfea fe करिष्यते ॥ श्रय चारिजधमेख तदाक्धमनुमोदितम्‌ | ततस्तैः प्रहितो दूतः खत्याख्यः श्ुसंहतेः ॥ wy दूतानुमागेण सापि मार्गाजुसारिता । गता तात मया साधं महामोहबले तदा ॥ प्रमन्ततानदोतोरे चित्तदिच्चेपमण्डपे । दृष्टश्च fafearerat महामोहमहानृपः ti श्रथ दूतः सख स्धास्यस्तजाखानेऽरिप्ूरिते । Sgo उपनमितिभवप्रपस्चा कथया | प्रविष्टः प्रतिपश्या च निविष्टः शभविष्टरे ॥ ततः षृष्टतनुदन्तो वाक्धमेवसुदारधोः | स प्राह arwarentsta कोपाप्मेः शज्तिकाम्ययाः॥ चिन्तटरन्तिमहशारव्या यः प्रभुः परमेश्वरः | लोके ससारिजौवोऽसौ aagt wears: ॥ बदिरङ्गान्तरङ्गाणणं संसारोदरचारिणम्‌ | राज्ञां यामपुराणणं च ख. खामौ माज संशय ॥ ं च fea थं वयं च ये चान्ये केचिदान्तरण्धभुजः । ते क्मपरिणामादाः ef wea किङ्कराः ॥ > सेकमिदं e ot aa Wey] खवधामेक एव च । सामो संसारिजौवोऽतः को विरोधः परस्परम्‌ .॥ * I ॥ श्क्राः खख्लाभिगो भक्राः संहताय भवन्ति. ते । शत्या बन्धूपमा मेव खपश्तचथकारकाः ॥ aqazy सततानन्दमतः wwf सुन्दरम्‌ | qwifa: सह care प्रेम नः म्रौ तिवधेनम्‌ ॥ इद्‌ सत्योदितं सतं वाक्चमाकण्छे सा सभा | माहामोषो HUTS TAT. AST ॥. ततद | Sorel रक्रसवाक्ञा श्मिताडनतत्पराः | को धान्धवुद्धयः सवं समकालं प्रभाषिता: ॥ पञ्चमः प्र्ावः। ८४१ wt रे दुष्ट केनेदं TUS निवेदितम्‌ | यथा ख्सारिजोवो मः सामो . सम्बन्धिनो वयम्‌ ४. पाताखेऽपि प्रविष्टानां मासि मोखः कथम्‌ । युभ्राकमालजाखेन किमनेन नराधमाः ॥. ` कसारित्रोवो नः सामो यं सम्बन्धिनः किख । We सम्बन्थघटना wet area रणाः # ree गच्छ गच्छति रेवतास्मरणोद्ताः | यूषं भवत श्रागधथसेते वो व्मागताः ¢ एवं च । खहस्ततालमुन्ताखाः प्रविस्य war, | तथान्ये frecate: कला दूतकदर्थनम्‌ ॥ चखिताखत्कशादेव कोधान्धासते . मरोसुजः | संमङ्ूबडूकवला महामोहपुरस्राः ॥ सत्येनापि खमागत्य al. तखेष्ितं प्रभोः $ चारि्रधमेराजंस्य विखरेख निषेदितम्‌ ॥ अधाग्वकंगतां मला AWARE । चारिभधमेराजौयं शुमद्धमखिलं वशम्‌. ॥ ततः परिषरे WA लग्रमायोधनं तयोः.।.. चिन्षटन्िमश्षटब्धां सैन्ययोः रतविसख्यम्‌ ॥- तच ales | , - विश्चवितभट्कोटिषङ्ातह तिप्रभाजाखविसारसश्चारनिर्ाशिता- रषतामिखमेकच Witenes. दुष्टा- 106 TBR | खपमितिमवप्रपश्चा कथा| मिखण्ध्या्नेक - प्रचष्छोगगपेकष्टङ्ग PTAA ATA TSA TA कारप्रतानप्रनष्टाखिशन्ञानसद्योतसन्तानजातं ततो are args कातराणां गराणां महाभौतिखग्पादके afematnfaentnaries- निर्वातशच ar fa CTA TAT TT a a AT-M fan fl दविद्याधरे भो रणे ते aa भटाः पाटयनतः परानौकनुदेजिता दति ॥ ततस्च | बहदादणशग्रष्ठश्रते £ प्रतं दशिताखिछवारणवाजिरथम्‌ | अतभौषणवे रिनिनादभया सदगेषमकम्पत धरमेबलम्‌ ॥ ` ततश्चारिबधमऽसौ खवखो बणश्रालिना । महामोहनरेग्डेण जितस्तात ARTE ॥ नेहा प्रविष्टः wena ततस्ते रिपवस्तकम्‌ |. लसत्कछलकलारावा रोधयिला wafer: ॥ ततः परिणतं राच्यं महामोहनराधिपे । लारिजध्मराणस्त निरङ्धोऽभ्बन्तरे fea: ॥ मार्गानुषारिता प्राह दृष्टं तात कदश्लम्‌ । सुष्टु इष्टं मयाणुक्रमन्निकायाः प्रसादतः ॥ | केवरं Tavera मूखमम्ब परिस्फटम्‌ | हं विज्ञातुमिच्छामि तजिवेदय सास्मतम्‌ ॥ मार्गानुखारिता प्राह रागकेसरिणोऽग्रतः | : योऽयं eae ay wet भिर््याजनेपुणः ॥ श्ननेन मज्तिणा पूवं जगत्घाधमकाम्यया । पश्चमः Wea! | [aR माशुषाङि semfa पञ्चातमौयानि safe ॥ अभिग्धतानि arte सन्तोषेण पुरा किल । चारिधर्मराजस्य TATA VAT ॥ तन्निमित्तः समश्तोऽयं जातोऽमौषां परस्यरम्‌ । HAG Ay साटोपमन्तरङ्गमरहोसुजाम्‌ ॥ मथामिडित । afaa किज्ञामानि तानि माशुषाणि कथं वा daria जगद्धाधयन्ति । मार्गाशुखारितथोह्क । ae विशार सपशर षनाघ्राशद्‌ हि ओजा खि तान्वभिधोयन्ते | तानिश QI रसे च गन्धे श रूपे wee च देहिनाम्‌ | TAG मनसः शला साधयन्ति TATE ॥ एकेकं प्रभवत्येषां Tat जगन्नयम्‌ । eqaag पञ्चापि तज किं चिजमुच्यताम्‌ # ततो मयोक्रं संपू े श्रद शेनकोौतुकं | श्रधुना तातपादानां पाञ्चं याखामि सलरम्‌ ॥ ate गम्यतां ag निरू अनरेष्टितम्‌ | श्रहमपागमिय्ामि asa तव सज्िधौ ॥ अयारमागतश्टकं निचित्येरं प्रयोजनम्‌ | AMMA वधस्योऽयं श्राणनामा न सुन्दरः ॥ वञ्चको qraqgint पयटन्येष देहिनाम्‌ | मारुषाणां उतौधोऽयं रागकेसरिमग्िणाम्‌ ॥ यावज्िवेदयत्येवं बधाय निजदारकः | Sag उपमिविभवप्रपश्चा कथा | भमार्गानुषारिता तावदाथाता भो नरेश्वर ॥ ` खमर्चितं तथा स्वे विचारकथितं वचः | त्यजामि arated quenfa इदि fen ॥ दतख | | QIAN ATTA: । मन्दः सुगसज्विगन्धानां खदःन्वेषखतत्परः 4 “Waa मगरे श्प Pera: कथंचन | ख देव रान्नभा्रा्रा भगिन्या भत्रे गतः ॥ AY | 'सपन्नौ पुजघालाथै तस्मिन्नेव ea तया । WR डोग्बोकराद्रन्भस्वोगो मारण्शत्मकः ॥ Tag । तां मन्धरेषुटिकां इरे gan लौलाबतो zy । प्रविष्टि ख च सपराप्नो मन्दः aT तेन वौकिता ॥ `ततो भुजङ्गतादेश्ाच्छोटयिल्ला frefaar | SH ATTY ते ATS TTA ॥ ततखाधूफिति we Miaka aeer | खेहमो हितचि्लान् मन्दः प्रवं मतः ॥ ततो विनहमालोक्ध प्रा्लाशमलन्परम्‌ | त मन्द धारसम्बकांदिरक्रो नितरां बुधः ॥ aay सा बुधनेदं ष्टा मार्गालुखारिता | भद्र कथं मानेन Gent म भविश्यति ॥ पञ्चमः Tea! | मार्गालु्रिवा प्राह देव fear शुजङ्गताम्‌ । तिषठ लं शाथे were: सदाारपराय्टः ॥ ततोऽयं विद्यमानोऽपि टोषसश्ेवकार्म्‌ | न ते aed देव ततख्छक्रो भ विग्छति ¶ quarfa शतं उवे विश्वाय हितमात्मने | मार्गाजुख्रि तवाक ब्दा प्राप्य सुरम्‌ ॥ ततो गरोतरोकोऽखो साध्वाचारपराथष्डः | विश्चातागमसद्धावो दर्प्रासजतत्परः ॥ sree: पाजतां मला गच्छनिखेपकाम्यथा । छत्परन्रशस्िमाडाम्यः Brant निवेशितः ॥ ख एष भवतां अपर खत्मबोधविजिद्छया | विहाय गश्कमेकाको qwait: खमामतः ॥ ase गिवेदथक्येवं safe च भवादृशाः | सोऽहमेव धरानाय बुधनामेति VT 9 प्रबोधकारणं we चदिदरं सषिधानकम्‌ | मम संपक्नलेवद्धि ae शुन्राटृद्यासपि # यतः । | | विषठरज्ि खदा तानि मानुषाणि ara । तत्पष्तोऽनुधावन्ति महाम्रोहादिग्चत्रः ॥ ततद | यो wa प्राप्ये प्राणौ अ सर्वो गाहदादइकेः | निर्भिद्य खच्छः war wats विचप्यते ॥ cad ङपनितिमवप्रपचा कया | इदमेव परं शष निभेयस्वागसुष्तमम्‌ | श्रमो मिश्यमानख्छ TE वरग्राखनम्‌ ॥ एवं च श्चाततच्वानां vagy युष्ते | म युकं चणमेकं धरानाय विखम्नितुम्‌ ॥ wert विषया श्प काशकूट विषोपमाः । ्खाद्यतामिदं दिख प्रश्रमागतसु ल्मम्‌ ॥ ततो धवश्राजेन fawe विमलः चणम्‌ | तथा सर्वेऽपि ते लोकाः orga प्रविशोकिताः ॥ CN शु | भोभो शोका यदादिष्टं भदन्तेन महात्मना | ददमाकणितं चित्ते aq च भवतां क्वः ॥ ततस्ते बुधसद्भामोः प्रतापेन प्रबोधिताः । कमश्चाकर सद्धा शा प्ोत्फक्ञमुखपङ्जाः ॥ भावा weary विन्यस्तकरङ्म्ाः | सर्वेऽपि लोका शजेदं समकालं प्रभाविताः ॥ बाढमाकणितं देव वचोऽस्माभिर्महात्ममः | विन्नातशद् सद्भावो महाभागप्रसादतः ॥ विधूयाश्ानतामिखं मनोऽनेन प्रकाशितम्‌ । ` जोविताञ्ान्तेनेव भिग्धालविवधूिताः ॥ त्लद्रमिदमस्माकं feu गाढं Faas: | waeat तदादिष्टं भा विलम्बो विधौयताम्‌ ॥ एतशाकष्टं wax: पर इर्धसुपागतः | WEA: Tea: | ` ततो Trearfartara fae प्र्यवोचत ॥ सामि पुज amet tre} arate | Gad भगवानेष wt एदरन्तमः ॥ विमलः are किं तात माइ ते चिन्तवल्लभः | येन दुःखाकरे राच्ये मां खापथितुमिच्छसि ॥ दृत्यं feats at तात kart दःखपूरिते | खथ गच्छसि faqiwagt ते तात चारुता ॥ ततो गाढतरं तुष्टच्छरुला वेमलं ae: । साधु खाधूदितं वल 4 सुश्धामौल्यभाषत ॥ ततः कमलनामानं राच्ये TTY Twa | विधाय जिनपूणां च दिनान्यष्ट मनोहराम्‌ ॥ ` तचा दश्वा महादानं विधाय नगरोत्धवम्‌ | विहिताेषकर्तश्यः ware समाहितः ॥ विमलेन समं राजा सपन्नौकः सबान्धवः | सपौरखोकः शसाः frat विधिपूर्वकम्‌ ॥ किं बहना | | | येः warned दरेखशदाक्धमन्टेतोपमम्‌ | तेषां मध्ये जनाः शोका ये aty व्यवसिताः ॥ तेऽपि चावाप्तसभ्यक्का त्रतरनरविश्षिताः। जाता THAT प्राप्ते कः श्याद्‌ारिद्यभाजनम्‌ .॥ अहं तु भद्रे तचापि वामदेवतथा खितः | Wl AMS सूरे रूपनिर्माणएकौ शम्‌ ॥ wget उपमितिभवप्रपचा wut | FAT PATE वाक्धं महा मोहतमोपहम्‌ । तथापि च नं बुद्धोऽसि. awe कारणम्‌ यासौ बहलिका yi योगिनौ भगिनो . मम । शरोरेऽकुपरविष्टासोत्छा मे तज faster ॥ यतोऽरहो सङ्केते ATTY दुरात्मना । ख तादशो aim वञ्चकः. परिकण्ितः ॥ चिन्तित च मयो wa सुनिवेवविडन्बकः | fagxmenaa: कञिदेष ear: ॥ अहो शखमदहो Weel वाचाखतातुखा । अदो मूढा AORTET Asgarfa प्रतारिताः ॥ तथाहि | | wy बलिका येषां fasta corn | ते हि aa शटप्रायं मन्यन्ते भुव्नजयम्‌ ॥ तदेवं तं बुधाचा्थं तदाश्ञोकविकर्पनेः । विकख्पयन्नहं HT A प्रबुद्धो दुरात्मकः ॥ प्र्रब्धावक्षरे तेषां राजादोनां मया पुनः | ददं विचिन्तितं भद्रे afer पापकर्मणा ॥. wa । wat याहइवेदेष विनो मां बशादपि। आदितो वश्चयित्वेल ततो मश्लामि सत्वरम्‌ ॥ .. ब्धा बुडवं गाढं ततोऽहं तारणोचने. । तथा नष्टो चथा भेव गन्धमेष बुध्यते .॥ पञ्चमः प्रस्तावः | Sse ay ctafed ota विमलेन महत्मना | क वामदेव cad waare निरूपितः ॥ Sear मां पुगः vet वध्रि मेहत्ममा | क गतो वामेदवोऽसौ किंवा afew कारणम्‌ ॥ भानालोकेन विज्ञाय विमखाय निबेदितम्‌ | ततो मदौयचरितं fave बुधष्रिणा ॥ विमलेनोदितं ara fa a भयः खमे सुत्‌ | masta तावके वाक्ये येनेवं बत चेष्टते ॥ afturfafed भद्र ana: किंतु कारणम्‌ | यत्तस्य तादृशे me तन्ते सवं निवेदये ॥ एका बलिका नाम भगिनौ aw वल्लभा | श्रद्छन्तर ङ्गा ata च दितौयः सेथनामकः ॥ तान्वामधिषहितेनेदं वामदेवेन चेष्टितम्‌ । पुरा च विहितं तात रत्नस्य शरणादिकम्‌ ॥ TRIMS म दोषोऽव waa सुन्दरो हि सः | स्तेयो बहजशिका we टोषसंद्धेषकार णम्‌ | विमलेनोदितं नाय far ताभ्यां ख वराककः। कचिन्मुष्येत पापाभ्यां किंवा नेति मिषे्ताम्‌ ॥ सूरिरा महाभाग भरिकालेऽतिख्हिन्ते | स meat मोचयते aw ace a farang ॥ ` शभाभिखन्धिनृपतेः पुर विश्रदमानसे 1 भा स्तो निमेलाचारे एद्धतापापभीरते ॥ | 107 . wad 16. Ditto Grammar ans ain ae 17. Kagmiragabdarmrta, Parts I and 11 @ 1/8/ ; 3 18. A descriptive catalogue of the paintings, statues, &c.,in the rooms of the Asiatic Society of Bengal, by C. R. Wilson 1 19. Memoir on maps illustrating the Ancient Geography of Kaésmir, by ` M. A. Stein, Ph.D., 41. Uxtra No, 2 of 1899 ... +b 20. Persian Translation of Haji Baba of Ispahan, by Haji Shaikh Ahmad-i-Kirmasi, and edited with notes by Major D, O. Phillott Notices of Sanskrit Manuscripts, Fasc. 1-29 @ 1/ each =... 14. Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra ०५५ N.B,—All Cheques, Money Orders, &c., must be made payable to the | Asiatic Society,” only a _vu-t-Tawarikh (Text) Faso. 1-15 @/6 each ... Ka. «xhabu-t-Tawarikh, (English) Vol. I, Faso. 1-7; Vol. 11, Faso. and 8 Indexes; Vol. III, Fasc. 1 @ /12/ each See ५७० stakhabu-l-Lubab, (Text) Fasc. 1-19 @ /6/ each vi ९०७ ‘asir-i-’Alamgiri, (Text); Fasc. 1-6 @ /6/ each ie ive ukhbatu-l-Fikr (Text) Fase 1 or vee Nizimi’s Khiradnamah-i-Iskandari, (Text) Fasc. 1-2 @ /12/ each Riyazu-s-Salatin, (Text) Fasc. 1-5 @ /6/ each ... ee oa Ditto Ditto (English) Faso. 1-5 ५१ ~. 8०९१8 ४.1- वि दक (English) Fasc. 1-14 @ /12/ each ७ ine Ditto Index ६५ Yarikb-i-Firiz Shahi of Ziyau-d-din Barni (Text) Fasc. 1-7 @ | 6४५७५१५... Tarikh-i-Firizshahi, of Shams-i-Siraj Aif, (Text) Fasc. 1-6 @ /6/ each... Ten Ancient Arabic Poems, Fasc. 1-2 @ 1/8/ each प Wis o Ramin, (Text) F 1-5 @ /6/ each ou van Zafarniamah, Vol. I, Fasc. 1-9, Vol. 11, Fasc. 1-8 @ /6/ each 9 Tuzuk-i-Jahangiri (Eng.) Faso. 1 = ,,. 4०७ ae ASIATIC SOCIETY’S PUBLICATIONS, AsiaTic ReseaARcHES. Vols. XIX and XX @10/each .., . Procerpines of the Asiatic Society from 1865 to 1869 (incl.) @ /6/ per No.; and from 1870 to date @ /8/ per No JouRNAL of the Asiatic Society for 1848 (12), 1844 (12), 1845 (12), 1846 (5), 1847 (12), 1848 (12), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8) 1871 (7), 1872 (8), 1873 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 8), 1879 (7), 1880 (8), 1881 (7), 1882, (6), 1888 (5), 1884 (6), 1886 (6, 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), 1898 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7) & 1901 (7), 1902 (9), 1908 (8), 1904 (16) @ 1/8 per No. to Members and @ 2/per No. to Non-Members, N.B.—The figures enclosed in brackets give the number of Nos. in each Volume, Journal and Proceedings, N.S., Vol. I, Nos. 1-10, 1905, @ 1-8 per No. to members and Rs, 2 per No. to non-members 14-7.05 Books are supplied by V.-P.P. = । Digitized by Google त a — COM © &2 &2 +~ OOH +~ @ & „~> 8 10 ` 5° 62 © © & #> © ` # © + € +~ wo § (, Re [1.7 9 oF [न © € - © 9 © >=<०न ००९००९९ $ >^: । ~ = ` न = ट ड PUBLISHED BY THK | ^ ASIATIC SOCIETY OF BENGAL, ` ९८ New 8 रा 28, No, 1153. A उपमितिभवप्रपच्चा कथा | सिद्ध षिप्रण्णैता | प्ण UPAMITIBHAVAPRAPANCA KATHA ॥ । SIDDHARSI. SIRWILLAMJONES ॥ क्षै ` % 7 ORIGINALLY EDITED BY THE LATE PETER PETERSON, M.A., AND CONTINUED BY PROFESSOR Dr. HERMANN JACOBI, of the University of Bonn, FASCICULUS X, CALCUTTA: PRIN'ED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SocIETY, 57, PARK STREET. Digitized by kas 4 {| ९.44 | "क ` 1 ad | LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE = ASIATIC OCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA, | | AND OBTAINABLE FROM | THE SOOINTY’S AGENTS, Mz. BERNARD QUARITOH, 15, Piccapiniy; Lonpon, W., anp Mr. 0110 Harrassowitz, Booxsetter, Leiezic, Germany. te ti ति 0 al Complete copies of those works marked with an asterisk * cannot be supplied—some _ of the Fasciculi being out of stock. = ` य tk ei BIBLIOTHECA INDICA. Sanskrit Series. < *Advaita Brahma Siddhi, (‘Text) Fasc. 2, 4 @/6/ each... Rs. 0 12 Advaitachinta Kaustablia, Faso, 1-2 abe ००७ १०.00, ` -9ड ae *Agni Purana, (Text) Fase. 4- 2 4 @ /6/ each . 4 2 Aitaréya Brahmana, Vol. 1; Fasc. 1-5 and Vol. II, Faso. 1-5; Vol. III Faso. 1-5, Vol. 1V, Fasc. 1-8 @ /6 “a se 0 8. 20 Aphorisms of Sandilya, । ४1118} ) Fasc. 1 +$ 9 29 | Astasahasrika Prajiiaparamita, (Text) Fasc. 1-6 @ /6/ each 3 4 Aovavaidyaka, (‘'ext) Fasc. 1-6 @ /6/ each ©. 1 14 । *Avadana Kalpalata, (Sans, and Tibetan) Vol. I, Faso. 1-5; Vol. Il. Faso | 1-5 @ 1/ each sed ~ 20 . ---9 ति A Lower Ladakhi version of Kesarsaga, Fasc. 1-2 - ००७ os द 0 Bala Bhatti, Vol. I, Fasc, 1-2 १५९ ». 0 12 Baudhayana Srauta Sitra, Fasc. 1-3 @ /6/ each ०९७ ०० Les | Bhatta Dipika Vol. I, Fasc, 1-5 > ००९ ५९३ ककि | Brhaddévata (Text) Fasc. 1-4 @ /6/ each ons see 8 Brhaddharma Purana, (Text) Fasc. 1-6 @ /6/ each ७७७ भ. 4 Bodhicaryavatara of Cantideva, Fasc. 1-4 ses ०७७ = 8 Qatadigani, 7880. 1-2 .. | oes ०० 0 - 1 = Catalogue of Sanskrit Books and MSS., Fasc. 1-4 @ 2/ each 8 0 Qatapatha Brahmana, Vol. I, Fasc. 1-7; Vol. II, Faso, 1-3, Vol. III Faso. 1-7 6 6 । Qataséhasriki-prajnaparamita (16४६) Part I, Faso, 1-12 @ /6/ each... 4 8 | *Caturvarga Chintamani “Text) Vols. 11, 1-25; III. Part I, Faso, 1-18 | Part II, Fasc. 1-10; Vol IV, Fasc. 1-5 @ /6/ each inn w 21 12 Olokavartika, (English) Fase. 1-5 @ /12/ each we 8 12 < *Qranuta Siitra of (Text) Fasc. 6-17 @ /6/ each 4 8 ~Ditto Qankhayana, (Text) Vol. I, Fasc. 1-7; Vol. II, Fasc -4; Vol. III, Fasc. 1-4 @ /6/ each; Vol 4, Faso. 1 १३२ „+ 6 0 Ori Bhashyam, (Text) Fasc. 1-3 @ /6/ each ,,, ites > 3 2 Dan Kriyé Kaumndi, Faso. 1-2... "ग ० 0 12 | Gadadhara Paddhati Kilasara, Vol I, Fasc. 1-7 ०७४ कः> er |, Ditto Acirasira, Vol. II, Faso. 1-2 .., ००९ oe -90-90 ~ । Kala Viveka, Fasc. 1-7 न्क abs ~~ ॐ; 49 Katantra, (Text) Fasc. 1-6 @ /12/ each ae नि 4 8 Katha Sarit Sagara, (English) Fase. 1-14 @ /12/ each rr ,*„ 10 8 Kirma Purana, (Text) Fasc. 1-9 @ /6/ each... “9 « ॐ 6 | Lalita-Vistara, (English) Fasc. 1-3 @ Val each Tae ०००. ॐ 4 | Madana 2९१1] ६५९, (Text) Fasc, 1-11 @ /6/ each 4 2 Mahi-bhasya-pradipodyota, (Text) Vol. I, Fasc, 1-9 & Vol. II, Faso -12 Vol. III, Fasc. i-4 @ /6/ each = zs ac Oe Oe Manutika Bag a, (Text) Fasc. 1-3 @ /6/ each ase we il ॐ ज Markandeya Purana, (English) Fasc. 1-9 @ /12 each in on 8 AAR *Mimamea Dargana, (Text) Fasc. 7-19 @ /6/ each ops w # 19 Nyayavartika, (Text) Fasc. 1-6 @ / SUAENWATR BUT | wi तं ASS TAT इरस्‌ । TAU हृतौ अतं सोकनि्भंरमालक्षम्‌ ॥ ततः; atin दण्डेन इरिदट्धिसुपागतः | STATIN, Weg डि WaT: # weet गजकोजेनं Ment वरङ्धश्वदम्‌ । आरूढो त्रिकट ant कोककरिलोकितः 9 हदष्छदष्छ सेक fan श्ज्गवत्‌ । ATE किद्‌ परऽ ॥ ततद । rae शते Shey ATH । dori Fiqwwe किकी काशत विनम्‌ ॥ विभिन च तद्रसेन गधो एच्वक्लिः | SHU शरो वे AW सनतं Tyr ॥ एवं च व्यवद्धिन्ने । werate AT Gla नकलः | इरिररिग्ते WA अभ CTV भ सग्रहः ॥ तस्दणलोपरेकषौयोध्यं भौतं नोतिविश्रारदैः | अर्धराच्यषहरं अत्यं Ut म YEG WHA ॥ अतः Byte श्राषे पर्ांशोष् 'हतन्तिषवा । इरि विपातलाभोति चित्ते तेताधक्षादितिम्‌ + RUAN Tee तं दुषु द्धिवरमन्निषस्‌ । ष बौोशक्कदटराजेकः, wifi! ATT # WS! बशः | ख चं MGMT Tee इवामराः । . तथापि नौखकाष्ठसलं शतवागशु वतेनम्‌ ॥ खक्ष च तेन रुवुद्धिभन्तिर्णा । aye । एवं विनीयतां देव ad मनसि died | अयुक्ते ग प्रवर्तनं बुद्धयो fe मर्मगाम्‌ ॥ तत । घ सुनुद्धिनेरेष्रखच aig हरिमारणम्‌ | एवं शंखाय सिद्धान्तं खं खं गेदमुपागतौ ॥ श्रथावद्‌ातसखदुद्धः खनुद्धेमनसोदूघ्राः | तदा विकश्पाः Tarawa राजजश्पितम्‌ ॥ भिग्‌ धिग्‌ भोगद्खाखङ्गं धिगन्नागविजुभ्मितम्‌ | fret राग्यलान्पखं कु विकश्यश्रतालयम्‌ ॥ धरेव ya देवस्य जौ वितादपि ane: | लामाता भागिनेयस्च इरिः TAYWINT: ॥ अधुना वतेते Tat वध्यः शजोः समगेखः । तदच भोगदरष्णाग्ध्यं विद्खुच्यान्यन्न कारणम्‌ | wate | . ae विनीतः xervar निले: पापभौश्कः | ख eft: qqarasft etre भाषनम्‌ ॥ Hea राच्धभोरनं मूढो राजा नं ene: | तैवा पि रषफौवीऽसौ canait मथा eft: ॥ See geo उपमितिभवप्पश्चा कथा | ततो दमनको माम Wee मन्वा | प्रच्छकं परहितस्दरणे इरे टेत्तान्तद्चकः ॥ संदिष्टं चव VAT MA कुमार Her | लया ममासुरोधेन SW: सत्यव्यतामयम्‌ ॥ ततो दमगकाच्छरला सुनु्यभ्ययेनां हरिः | wqgera चित्तमभोतोऽपि चकार सः ॥ अयेकान्ते ममानेन sar निखिखस्तदा | कयितो efcar भद्रे गाढं विश्रथचेतसा ५ en हरिणा) अ्रकायद्ुपितो राजा समादिष्टं च मन्तिणा । अतः समुद्र सुदध्य गन्तव्य भारते मया ॥ न चां uaa शक्रोमि रहितस्लथा । wie ततः प्रतिष्ठख गच्छामो wav ॥ मथा चिन्तितं! | रन्नोपाजेगविघ्नो fe wierd इरिर्मम | तथापि का गतिनूंनं गन्त्यमञुना सह ॥ ततो मयोक्तं । कुमार यत्ते रोचते किमच वयं ब्रूमः । इरिराइ । यद्येवं ततो वचस्य निरूपय किं चिश्िषटरं थानप । eas मे भाण्डागारे महन्तमो रन्नराथि्तं ग्डोतला गच्छाम इति । wate, aerfenfa कुमारः । ततो निरूपिते दे थान- पाज | तमेकं ₹दरिरत्रानामपरमात्मरनानामिति | ततः संजातः प्रदोषखमयः । गतो वश्चयिला निःशेषं परिजनं वदुमतोमयुरम- | BS: WET | €oy रोहितो safer शरिकुमारोऽहं च । निरूपिताः सांया- भिकपुरुषाः । अतिलदठिता स्तोकवेखा । समुद्धतः कामिनौ गण्ड- पाष्डरः शश्रधरः | समागता संख्ोभितजखचरनिनादगभां समुद्र वेला । समारूढो यामपाजमात्मोयं सपन्नौको दरि क्मारः । श्र तु wate धानपाज्रमाररुचदक्षो हरिणा । यथा धनशरेखर त्रम्यचेव मदौधपोते way म matey भवन्तं विहाय मिमेषमप्या सितुं । ततः समारूढोऽहमपि तत्छमोपे । शतानि मङ्गलानि । उपयुक्षः कणंधारः । श्रापूरिते थानपाजे प्रदत्त पवनवेगेनं । तथा वतां च गतानि कतिचिदिनानि । शितो बंहोयान्‌ समुद्रः | श्रचामनरे ममाग्टहोतसङकते भद्रं पापवयस्यकौ | सागरो मैथन प्रेरकौ शसुपखितौ ॥ TAZ | | सागरेण हता बुद्धिममेषा पापकमेणण | यथेदं रसू बोरित्यं कस्य मुच्यते ततो मया चिन्तितं । श्रहो मे भाग्यातिश्रयः। तथाहि | एकं maaan sheer रनपूरितम्‌ | दितौयमिदमायातं agar मे मनोरथाः ॥ विदिता मेथुनेनापि मम बुद्धिदुरा्मना | ACTEM महापापपूरपूरितचेतसः ॥ HALAS यावन्न YRS वरानना । weet विग्रालाचो लाममध्यातिकोमशा ९०६ उपमितिभवपय॑स्चा शया | ह रेनितणिगनिग्नेमं भन्दयश्वरिभन्धरां | erdtaradtgtigt wet सुवनातिगा # atafes ओ वितेने fragt प्रयोजनम्‌ | श्रतौऽई भागथेन्येणं श्वयो ereeltenrt ॥ afed रवौ रित्वमेषां चं eftdet | श मै संपथते तावधावन्नो धातितो इरि ॥ am वीौतैरकेपूरंण निनदयवशत्तिदा | eft areata मयां ववित्तेऽवधारितम्‌ ।॥ नखौ वितं Wifi’ भिर्थाजख रनिभेरम्‌ | न विज्नातं महापापं न इष्टं दुर्शदुषणम्‌ ॥ frat च॑ परां मेचौ विशता सार्धकारिती | उपचारः परिधष्टा fate सत्यषौश्वेम्‌ ॥ श्रथ बो हित्यपरयन्ते राचावत्थाय संख्ितः । eft: शरीरलिन्धाथे पापेन प्रेरितो मेधां ॥ ततो मां ateatutsdt किंमेतैदिति feet | व्याकुलो विषमेखलीद्राहल्य पतित अले ॥ द्राह्वारदत्विषा लोकाः कौलादेशपराथणएांः | मय्रमैश्चरौ जसौ चितौ ऽद yer: ¢ अय wate dhe quid कमे भारमरकम्‌ | समुद्राधिपतिर्दवौ गतः कोपं भमो परिः ॥ तुष्टो इरिकुमारस्ध छुशदनदुविभदेगृणेः । स वां Aled शपमायातो जीरभागसः ॥ BE: TET | तेन ait wares देवेन विडिताडदम्‌ | ST Marea चित्य Beat शिः ॥ इत CALTON नाम TATE: । HMR श भटो मे इष्टवहुएकमेणा ॥ अरथाका्रे VET सि विश्मोतितद्विगकारः । ख देवो Mind SINTRA मम ETH ५ ततो रे भरे MWTITY वे हे कुकदृननश्च | मिखेष्न त्कनर्ब्ाद् Wye ACTH ॥ faureratgs कथे चौरं रौद्रेण Fae । aaa न्न ह्रहनद्यापि श्रतश्चकरतां मह; ॥ एवं बुक्नो ERE भौ्भुदुदिरारशचः | स देव) med लां Belay ममते सितः ॥ ततो URNS देवं श्रणतमस्क। । न ee 4 Tibetan Series Pag-Sam Thi 816, Fasc. 1-4 @ 1/ each = कि, Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Faso. 1-3; Vol. LIT, ४५७५. 1-6 @ 1/ each ... 14 0 Rtogs brjod dpag hkhri 810 (Tib. & Sans, Avadana Kalpalata) Vol. I Faso, 1-6; Vol. Il. Fase. 1-5 @ 1/ each ६६ van seh. > TO Arabic and Persian Series *Alamgirnamah, with Index, (Text) Fasc. 1-13 @ /6/ each... Tet ont Al-Muqaddasi (English) Vol. I, Fasc. 1-3 @ /12/ .„ 2 4 Ain-i-Akbari, (Text) Fasc. 1-22 @ 1/ each , 22 - 0 Ditto (English) Vol. I, Fasc. 1-7, Vol. II, Faso. 1-5, Vol. 117, Fasc, 1-5, @ 1/12/ each ५०५ ० 29 18 Akbarnamah, with Index, (Text) 0९8९. 1-87 @1/each .. 37 0 Ditto English Vol. I, Fasc. 1-8; Vol. II, 7९86, 1-3 @ 1/ each 11 0 Arabic Bibliography, by Dr. A. Sprenger oe O 6 Badshahnamah, with Index, (Text) Fasc. 1-19 @ /6/ each ae | 2 + @atalogue of Arabic Books and Mannscripts 1-2 2 0 Cataiogne of the Persian Books and Manuscripts in the Library of the | ॐ Asiatic Society of Bengal. Fasc. 1-3 @ 1/ each a. 9. Dictionary of Arabic Technical Terms, and Appendix, Faso. | -21 @ 1/ each ४४, ww» ४1 0 Farhang-i-Rashidi, (Text) Fasc. 1-14 @ 1/ each 14. Fihrist-i-Tisi, or, ‘Tasy’s list of Shy’ah Books, (Text) Fasc. 1-4 @ /12/ each ०५० ०७ ~ 0 Futun-ush-Shim of भ 58414, (Text) Fasc. 1-9 @ /6/ each =... ms 6 Ditto of Azidi, (Text) Fasc. 1-4 @ /6/ each = ... ou a 8 Haft Asman, History of the Persian Masnawi, (Text) Fasc. | wee 238 History of the Caliphs, (English) Fasc. 1-6 @/12/each =... pita ae Iqbainamah-i-Jahangiri, (Text) Fasc. 1-3 @ /6/ each नी 9 => Isabah, with Supplement, (Text) 51 Fasc. @ /12/ each ५ 4 38 4 Maasir-ul-Umara, Vol. I, Fasc. 1-9, Vol. II, Fasc. 1-9; Vol 111, 1-10 Index to Vol. I, Fasc. 10-11; Index to Vol. II, Fasc. 10-i2 Index to Vol. III, Fasc. 11-12@ /6/ each tis ue 18 2 Maghazi of Waqidi, (Text) Fasc. 1-5 @ /6/ each pe eC © The other Fasoionli of these works are out of stock, and complete copies cannot be supplied | Pes: hn Digitized by Google d 1, 2 Muntakhabn-t-Tawarikh, (Toxt) Fasc. 1-15 @/6 each ‘ Ke. Muntakhabu-t-Tawarikh, (Hnglish) Vol. I, Faso. 1-7; Vol. 11, Faso, 1-5 and 8 Indexes; Vol. 111, Fasc. 1 2 /12, each a an Muntakhabu-l-Lubab, (16४) Faso. 1-19 @ /6/ each oo Ma’ asir-i-’Alamgiri, (Text), Fasc. 1-6 @ /6/ each A Nukhbatu-l-Fikr, (Text) Fasc. 1 ^ Nizami’s Khiradnamah-i-Iskandari, (Text) Faso. 1-2 @ /12/ each Riyazu-s-Salatin, (Text) Fasc. 1-5 @ /6/ each .., ee १4, Ditto Ditto (English) Faso. 1-5 2) द Tabaqat-i-Nasiri (English) Faso. 1-14 @ /12/ each ‘te ५ Ditto Index Tarikh-i-Firdz Shahi of Ziyaa-d-din Barni (Text) Fasc. 1-7 @ /6/ each... Tarikh-i-Firizeshahi, of Shames-i-Siraj Aif, (Text) Fasc. 1-6 @ /6/ each Ten Ancient Arabic Poems, Fasc. 1-2 @ 1/8/ each ध Wis o Ramin, (Text) Fasc. 1-5 @ /6/ each ह । ads Zafarnamah, Vol. I, Fasc. 1-9, Vol. 11, Fasc. 1-8 @ /6/ each Tuzuk-i-Jahaingiri (Hng.) Fasc. 1 ,,., a Re —- ^ 8141१०५ SOCIETY’S PUBLICATIONS, Asiatic Researcues, Vole, XIX and XX @10/each = ,,, ९६०५ ४ 81174 88 of the Asiatic Society from 1865 to 1869 (inol.) @ /6/ per No.; and from 1870 to date @ /8/ per No Journat of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (5), 1847 (12), 1848 (12), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1878 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879. (7), 1880 (8), 1881 (7), 1882, (6), 1888 (5), 1884 (6), 1885 (6), 5 ॥ , 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), . 1893 (11), 18४4 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7) & 1901 (7), 1902 (9), 1908 (8), 1904 (16) @ 1/8 per No. ४० ` Members and @ 2/per No. to Non-Members १ _ a age Sl a N.B.—The figures enclosed in brackets give the number of Nos, in each Volume, 4. Journal and Proceedings, N.S., Vol. I, Nos. 1-10; 1905, @ 1-8 per No. members and Rs. 2 per No. to non-members s 6, Memoirs Vol. I, No. 1 5, @ 1/8 to non-members and to members... 1 Ditto No. 2 @ 1/ Ditto Ditto भक Ditto No. 3 @ 2/ Ditto Ditto l 6. Centenary Review of the Researches of the Society from 1784-1888 .,. 3 A sketch of the Turki language as spoken in Hastern ‘l'urkistan, by R. 8. Shaw (५8 No., J.A.8.B., 1878) = 4 Theobald’s 6 ॐ, ogue of Reptiles in th Musenm ofthe Asiatic Soociaty (Extra No., J.A.8.B., 1868) 2 Catalogue of Mammals and Birds of Barmah, by H. Blyth (Hxtra No., J.A.8.B., 1875) = ५३७ ४४४ tes a4 7. Anis-ul-Musharrabin oes ०१५ ae 986 ~. 8. Catalogue of Fossil Vertebrata a. as dey 9. Catalogue of the Library of the Asiatic Society, Bengal .., 3 10. Inayah, a Commentary on the Hidayah, Vols, 11 and LV, @ 16/ each... 82 11. Jawamla-l-’ilm ir-riyaézi, 168 pages with 17 plates, 4to. Part I Pas 12. Khizanatu-l-’ilm sas ५: ५7 18. Mahabharata, Vols. II] and 1V, @ 20/ each = ,,, cata 14. Moore and Hewitson’s Descriptions of New Indian Lepidoptera, ‘ Parts I-III, with 8 coloured Plates, 4to. @ 6/ each vi tan, भि 15. Sharaya-ool-lslam = ; "+ 16. Tibetan Dictionary, by Csoma de ६ 6८68 Se Tos ,,, 10 17. Ditto Grammar ७७ oval 2 18. Kacmiragabdaimrsta, Parts I and II @ 1/8, र * क ` 19, A descriptive catalogue of the paintings, statues, &o., in the rooms of the Asiatic Society of Bengal, by C. 1. Wilson... ` 1 20; Memoir on maps illustrating the Ancient Geography of Kasmir, by M. A. Stein, Ph.D., Jl. Extra No, 2 of 1899... 4 21. Persian Translation of Haji Baba of Ispahan, by Haji Shaikh Ahmad-i-Kirmasi, and edited with notes by Major D, 0. Phillott. 10 Notices of Sanskrit Manuscripts, Fasc. 1-83 @1/each .,.,, ia ध Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra on 76 N.B.—All Cheques, Money Orders, &c., mnst be made payable to the “ Treasurer Asiatic Society,” only 12.10.06. 5००४ 8 ‘are supplied by v_P.P. Digitized by Google: 2 ०5 2००००००० © 2 ९०६८५ < coco] an ५९७ = ~ ००८ += no \ च a LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ५ ASIATIC POCIETY oF PENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY'S AGENTS, Mr. BERNARD QUARITOH. 15, Piccapitiy, Lonpon, W., and Mr. Orro Harrassowi1z, Booxsen.en, Leipzic, Germany, NOVI FIT Uomplete copies of those works marked with an asterisk ® cannot -----~-~-- ५0, RCE with an asterisk * cannot be supplied—some supplied—some “Advaita Brahma Siddhi, Fasc, 2,4 @ /10/ each ges: oe a Advaitachinta Kaustnbha, Faso. 1-8 @ /10/ each ००७ ow = ‘*Agni Purana, Fase. 83-14 @ /10/ each sat wis ० ष Aitaréya Brihmana, Vol. 1, Fasc. 1-5; Vol. II, Faso. 1-6; Vol. III, Fasc. 1-5, Vol. 1V, Faso. 1-8 @ /10/ each ,,, ae ० 14 *Anu Bhashya, Fasc. 2-5 @ /10/ each ah ane oe 2 Aphorisms of Sindilya, (Hnglish) Fasc. 1 @ 1}- ese ye | Astasihasrika Prajiiparamita, Faso. 1-6 @ /10/ each ०० iw 8 *Atharvana Upanishad, Faso. 2-5 @ /10/ each १५५ oe 2 Agvavaidyaka, Fasc. 1-6 @ /10/ exch 3 Avadina Kalpalata, (Sans. and Tibetan) Vol, I, Faso. 1-6; Vol. 11, Faso. 1-6 @ 1/ each ~ on pie ass sree | । A Lower Ladakhi version of Kesarsaga, Faso. 1—2 @ 1/- each we 2 Balam Bhatti, Vol. I, Faso. 1-2 @ /10/ each eee eee eee 1 Baudhayana Srauta Siitra, Fase. 1-3 @ /10/ each eed ० 1 *Bhamati, Fasc. 4-8 (@ /10/ each ००७ vee eee ०० ॐ Bhatta Dipika Vol. 1, Fasc. 1-6 @/10/ each = (४; un 8 Brahma Sutra, Faso. 1 @ /10/ each Sav one ०१०-* O Brhaddévati, Fasc, 1-4 @ /10/ each ५७ ०५१ , 2 Brhaddharma Purana, Fasc. 1-6 @ /10/ each .,.. “ee om ॐ Bodhicaryavatiara of (81111१6 ९४, Fasc. 1-4 @ /10/ each... . . 2 Qatadigani, Fasc. 1-2 @ /10/ each ..,, A ane ०० 1 Catalogue of Sanskrit Books and M 88., Faso. 1-4 @ 2/ each ००७ 8 Qatapatia Brilimana, Vol. I, Faso. 1-7; Vol. II, Faso, 1-5, Vol. III, Fasc. 1-7. @ /10/ each ५५७ fn cite oS) ona ^ किः +. Qatasaliasrika-prajnaparamita, Part I, Faso, 1-12 @ /10/ each ०० ब *Caturvarga Chintamani, Vola. IT, Faso. 1-25; Vol. IIl. Part I, Faso. 1-18. Part II, Fasc. 1-10, Vol IV, Fasc. 1-5 @ /10/ each soe 36 Dlokavartika, (English) Faso. 1-5 @ 1/4/ each ` eve ५ 6 *Qrauta 8118. of Apastamba, Fasc. 6-17 @ /10/ each ‘us sos Ditto (Vankhayana, Vol. I, Faso. 1-7; Vol. II, ४९६86. ०५१ 1-4 ; Vol. III, Fase, 1-4 @ /10/ each; एण] 4, 7880. 1 =, ve LO" Qri Bhaishyam, Fase, 1-3 @ /10/ each ४३ ine oe it Dan Kriya Kanmudi, Faso. 1-2 @ /10/ each ,,, ०५१ ० 1 Gadadhara Paddhati Kalasira, Vol. 1, Fasc. 1-7 @ /10/ each a. Ditto Acarasira, Vol. II, Faso. 1-2 @ fio) each ... च 19 ‹ Gobhiliya Grihya Sutra, Fase. 1-12 @ /10/ each det * "न. Kala Viveku, Fasc, 1-7 @ /10/ each - * ००४ ee Katantra, Fasc. 1-6 @ /12/ each _ ... ‘a on , 4 Katha Sarit Sigara, $ nglish) Fase. 1-14 @ 1/4/ each = ,,, "+. AZ Kirma Purina, Fasc. 1-9 @ /10/ each _ ६० १७ we 5 Lalita-Vistara, (linglish) Fasc. 1-8 @ 1/- each ५५९ , ॐ *Lalitavistara, Faso. 3-6 @ /10/ each ues ५४ a. 2 Madana Parijata, 1880. 1-11 @ /10/ each ne sie , 6 Maha-bhiyya-pradipodyota, Vol, I, Fasc, 1-9; Vol. Il, Faso. 1-12 Vol. ITI, Fasc. 1-4 @ /10/ each, ape sve » 16 Manutika Saygraha, Fasc. 1-3 @ /10/ 6७०४ = ,,, ~~ a F | Markandeya Purana, (English) Fasc. 1-9 @ 1/- each od ~ 9 *Markandeya Purana, Fasc, 4-7 @ /l0/ieach =... ous oe 2 $y ~ Dargana, Fasc. 8-19 @ /10/ each =... es .» 10 ayavartika, Fasc. 1-6 @ /10 each sug (० aw 2 ita, Vol. : 1111६४४, Vol ९.९ Fase. 1-8 @ /10/ each eee one १०, 5 ira, Faso + Faso. 2-5 @ /10/each == „.. ise *Btitized by GOR of the Fasciculi being ०४६ of stock. षि BIBLIOTHECA INDICA. Sanskrit Series. ~ ~ NODS Oe 3 ae _ — +“ ०० ॐ © ४4 6 = ROC bo ow one Oh One a — co bh ० & © ॐ ० @ ० # dp 10 12 les — | ll «SA! GST: | ९९ कामिनौ द यानन्ददाखको AVA: | TSR AGH मेषे जातो भवेशेरः ॥ अपन्दत्युभे वेस किलाष्टादश्रवत्धरे | uufanfacinad वापि aie ॥ weurat परुमजेविच्छतमेकं सियेत वा । शनिकाख्ठर्धराजेऽसो चतुदंश्वां च मङ्गले 4 भोगो दाता एचिदेः खवृशमण्डी महामलः | तेजसौ रागबज्जलः कष्टरोगौ BR ॥ सविशासगतिः eat लाष्डनो Suwa: | एवं FuTaAaat इषे जातो भवेखलरः ॥ स समानां शतं जौवेत्यञ्चविंश्तिको यदि | अश्येचतष्यदरा्तस्य मरणां रो दिष्नुधे ॥ gent दृटिलोखच मेयुनासक्रमामसः । धमाः RITA: कण्टरोगो जनप्रियः ॥ * गान्ध्वेनाखक्ुश्रलः कौ तिभागो गृणोत्कटः ।. ` गौरो Ze: seat मियुनोद्धतमानवः. ॥ भसे TUTE: स्वा दत्सरे किल. षोड शे. । अग्नो तिको भियेताधौ पौषमासे जलानले ॥ का्ंषारो धनौ शरो धर्मिष्ठो. wae: |. भिरोरोगौ भशावुद्धिः. शाङ्ग. शतवेदकः. ॥ प्वासश्नखः कोपान्धो wel दुःखो सुमिचकः | WAG मनाम्वक्र. ककंरोद्धूतमानवः ॥. 121 Upamitibhavaprapafica Katha, Faso. XT, N.S. 1154, प्रमितिभवप्रपश्चा KUT । पतनेन सियेतासौ वर्षाणां fast ac: । amiat वा पुनः पौषे are सिते निभि ॥ चमौ मानौ क्रियायुक्रो aeet मद्यमांसयोः | देश्भरमणश् शख विनोतः weiter: ॥ चिप्रकोपौ सुपुजश्च जननोजमकपरियः | went प्रकटो लोके सिंहे जातो मनुव्यकः ॥ पञ्चाशत्को सियेतासौ afe वा शतिको मधौ । मघासु Nf सुशेत्पष्छरेचे ष्नेखरे ॥ ` विलासिनौजनाद्वाददायको wagfta: | दाता दकः कविदटद्धभावे धमेपरायष्ठः ॥ सर्वलोकमप्रियो नाखगान्धवव्यसने रतः | TAGS: BTS कन्याजातो भवेक्लरः ॥ जिश्रत्को जियते शस्ताष्जलाइा यदि वा aa: | अशीतौ मूलनचजे वेशराखे बुधवासरे ॥ अद्दानरोषथो दुःखौ qed safe: | qauraquemiat ze द भरितविक्रमः ॥ वारिष्यदच्ो देवानां पूजको मिचवन्छलः | प्रवासो खदा मिषटस्त॒खाजातो HAT: ॥ faaa विंश्रतौ कुश्यपातादिग्योऽथवा पुमः । श्रमितावनुराधास्‌ 8 मङ्गलवासरे ॥ ASAT HUTT शूरः पिङ्गललोचनः | परदाररतो मानौ जिष्टरः Gat जने ॥ सप्तमः Wea: | eda सा दसावाप्तलच्छोको जनन्यामपि Fut: | धतेचौ रोऽफलारम्भौ ठ्िकोद्धतमागवः ॥ स येखौराहिश्स्वान्ो बियेताष्टादशाब्दकः | wefanfant वापि ततो जौवति शक्ततिम्‌ ॥ शूरः wet धिया युकः सात्विको जनमन्दनः । गिच्यविश्नागसंयुक्तो warat वरभार्यकः ॥ माने चारिजसंपन्नो लखिता श्षरभाकष्कः | तेजसो खूलदेइद्च Haat धलुजातकः ॥ स लोत्यन्तिरिमाज्नो Sfaaareren दिने | ततो जौवति वर्षाणां किलासौ सप्तसप्ततिम्‌ ॥ guast aw: wiut पण्डितः पारदारिकः | गोतश्चो लाञ्छनो गुद्धे TU माखवस्लः ॥ धनो त्यागो Tere Wares रिबान्धवः । परिचिन्तितसौ स्यश्च serait मकरे गरः ॥ भिथते famit meu: शूलेन शक्तौ | wage भाद्रपदे जौवितं ख विसुश्चति ।॥ दाताखलसः WARY AACA: | ाश्रछुकिनिर्भोको धनभागौ orien: ॥ Wageyet we मानविध्ारृतोयमः | पुष्याग्धः Seely कुम्भे जातो wae: ॥ स Seven a Aw म इतस्ततः । लोवेदश्येति वर्षाणां चलतुर्भिरधिकां नरः ॥ ede खउपमितिभवप्रपश्चा aur | TAA: YX: पट्वाक्यो गरोक्मः । कोपप्रन्चारणशेष्ठो न त्यानो बन्धवत्स्ः ॥ गान्धरवबेदको नित्यं सेवकख्ेतरे अने | ग॑च्छति aca मानं मौने जातो मगुखकः ॥ तदेव देव ये प्रोक्ना मेषादोनां शण मया एते ya ख शिष्येभ्यः asia निबेदिताः ॥ तथाहि | atfnta fafa च यश्चामग्यदपि तादृशम्‌ | Rafa तच्छास्त्रं सवै सवं पूर्वकम्‌ ॥ ततोऽ BAT: श्यात्‌ Ras शरदोषतः। विभागं fe न जानोते शास्तस्याश्पञ्चुतो मरः ॥ एवं च faa | | कूर पदेन इष्टा खेहलवन्तद्च रा शयः । ततोऽमौषां शणः शत्या मान्ययेत्यवघधारय ॥ ततो नोमूतराजेगोक्तं | एवमेतन्नाख्यच सन्देहः | सम्यगा- बेदितमा्य॑ण। ततः परिपृष्य दानसन््रानादिना परितः fags: | ufafea च महानन्दपुरःखर समुचितसमये मम anarea इति नाम | carafe तस्य जोमूतगृपतेः कनिष्ठो राता नोरदो नाम | तस्य पद्मा नाम महादेवौ। सापि तस्मिन्नेवावसरे दारकं Tear! ufafea तस्याकणङ्क इत्यभिधानं | ततोऽ लाख्ितोऽत्यम्त ख च नोरदमन्दमः | MAW सुखषन्दोदेखच दद्धिखुपागतौ ॥ सत्तमः WRT: | ६६५ करोडितं च समं तेन वाद्ये धृष्यादिना मया । पिषव्यपुजभावेन न जातो face: कचित्‌ ॥ ततस्च । कौ मारे वर्तमानस्य भवितव्यतया तया | साधं तेनाकशङ्धेन मम AT भियो जिता ॥ जातः Wt Gut fase गाढमावयोः | एकोपाध्यायस्ताश्च VET: THAT: कलाः ॥ तथा च खखमानोऽहमकषखङ्य सुन्दरि । पराप्तौ MAY ATE मकरध्वजमन्दिरम्‌ ॥ स चाकणङो Tess कौमारे यौवनेऽपि च। लचुकमेतथा धन्यो म Yet दुष्टचेष्टितः ॥ कि तहिं | warada: पुष्याद्मा विनौतो Sager: 1 प्रियवादो खिरोऽव्यन्तं मिमेलोमसमागसः ॥ सोकरामः प्रहत्येव विकाररद्दितः ear | अरन्लातपरमार्योऽपि तत्ववेदौोव भासते ॥ ततः ससाधुसन्पकाङ्भद्रकस्तभ्निषेवकः | व्याख्यानश्रवाव्वातः कुश्रखोऽसो Fearne ॥ तयापि खेदभावेन मया साधं दिने fea | सोऽकणङ्कस्तदा भद्रे विलसत्थेव whee ॥ अथान्यदा मया Ala: प्रभाते स fava: | मनोहारिणि लोशायेमु्याने बुधगण्दने ॥ ९६६ उपमितिभवप्रपश्चा aut | ततो AMI क्रोडित्वा प्रहरदयम्‌ | अथ मध्याकृकालेऽसौ feat रइसेमुखम्‌ ॥ मयोक्रमज विश्रम्य मन्दिरे काननान्तरे | ततो AB ममिश्वावः Gtaat शएमाचकम्‌ ॥ ततोऽकलङ्सच्करला मामक वचनं तदा | samara प्रविष्टो जिनमन्दिरे ॥ तजामिष्टूय TAM भगवन्त जिनेश्वरम्‌ | निर्गतेन मया साधे इृष्टास्तेन सुसाधवः ॥ ते च तचाष्टमों भला सकोयवषतेस्तदा | WIAA लोकनाथस्य वन्दनाथंसुपो षिताः ॥ ततस्ते fafuaga वन्दा भुवनेश्वरम्‌ | बहिः fagrngurfu qwafa एयक एयक ॥ परस्परं स्थिता दूरे सथिरा भिमेलकान्तयः | बहदिर्योपसमुद्रेषु war इव महाधियः ॥ अत्यन्तसुन्दराकारा यथेष्टफलदायिनः | aarat ते बिराजम्ते कच्यपाद्पश्ज्िभाः ॥ ततोऽभिहितमकलङ्ेन । कुमार WET we qua मुनयो भगवन्तो मकरकेतना इव रूपेण दिगकरा दव तेजखितया सुरग्िखरिण xa स्थिरतया सागरा इव गश्मौरतया aefg- QUANT श्व लावण्छसमुदथेन yaa) तत्‌ किं पुनभंग- वताममौषामेवंविधगणधोगेन yarn चितानामपोदृग्रामत्यन्त- दुखरकष्टचर्यागरणे कारणएमश्वदिति सकौतुकं waa: तदेहि सप्तमः प्रस्तावः | ede तावत्‌ एच्छामोऽमृन्छूनिपुञ्गवान्‌ भगवतः प्रत्येकं चथा किं कस्य वेराग्धकारणमिति | HUH | एवं भवतु ॥ ततो wane ga: समोपं । वम्दित्वाकलङन vetset सुभिः। भदन्त किं ते वेराग्यकारणएमिति। gfe! भद्राकरंय । शोकोदरे ग्रामे area: gefaatsy । तच च ग्रामे राजौ खमन्ताषग्रं प्रदौपनकं। प्रसपितं धृमवितानं। प्रदद्धो श्वालाकलापः। ugufant वश्स्फोटरवः | समुत्थिता लोकाः । संजातः कोला- इलः | दन्ति सिम्भरूपाणि। धावन्ति ater । Wace sat) क्रोशन्ति पङ्गवः किलिकिशायन्ते विद्धाः । मुष्णन्ति तराः | wen स्वद्ञानि । परिदैवन्ते हृपण्णः । सर्व॑या संजातममातापुक्धयमिति | ATEN समस्ते गामजमदादिनि serene fagg: कश्चिदेको मन्वादौ । स चोत्याय शितो गाममध्यवर्तिनि weet) छतमनेनात्मकवचं । विहितं रेखया विशां मण्डं । श्राषता महता शब्देन ते Taare: | यथागच्छत यूयम मदौयमस्डले fam येन न cay भवतां ederfa शरौराणि च । ततस्तथा पूर्कु्वतस्तस्य वचन- माके केरित्छश्पतमा etary तदोयमन््मण्डले प्रविष्टाः | RU: YANN इव मन्ता इव इतडदया इवातमवेरिका टव aezeiat दव तस्मिन्नेव तथाविधे प्रदौपनके द द्ममानेषु तथा wie प्रचिपन्ति दणएकाष्ठभारान्‌ विध्यापवन्ति एतश्तचघरटकैः | AMAA: परोक्षाः । भो भो भद्रा माथमख aston प्रश्मोपायः | fa तरिं धुयमिदं जलेन वा विध्यापथत wy ets उपमितिभवप्रपश्चा Sut | वानेन aera विरचिते मन्त्रमण्डले प्रविश्रत येनेद्‌ प्रश्माम्यति भवतां चयाखह्हेषु प्रानं । ते तु लोका शत्तेवां वचनं केचिन्ना- कणेयश्ति केचिदवधोरथन्ति केचिद्‌ पदसन्ति केचिदुलुष्डधन्ति केचिदिवत्रन्ति केचिक्मतिकूलंयनिति के चिक्लाग्रति ष्यन्ति केचिद्मह- रन्ति । ततस्ते मण्डलस्वा खोकाः ferrets भोगेन । केचित्त genet वंचनं att । ततो ममापि तथाभव्यतया प्रतिभातं तन्तेषां मण्डलश्यानां लोकानां सम्बस्धि वचनं । प्रष्टो NIA तजर AGS | दृष्टास्ते मथा यामोणष्वोकाः प्रबलपवन- प्रेरष्णा दतिभरोग्तेन तेन प्रदोपनकेन बलादारटन्तो दद्यमानाः | ते तु. agwer लोकाः fants प्रब्रजिताः। ततोऽहमपि तेषां wa प्र्रजित । तदिदं भद्र मम वैराग्धकारणमिति ॥ ततो इष्टोऽकलहसेतसा चखितो दितोयमसुमेरभिसुखं । न qgt भया कथानकभावा्यः । ततः Val मया कलङ्कः | GIT कुमार किमनेन तवाख्यातम ग्‌ ब्ैराग्यकारफम्‌ । ददं WHY सषा किंवा इष्टोऽसि चेतसा ॥ TATE. | AHL | | योऽय लोकोद्रो रामो gfam भो faafea: | धज वास्तव्यको देष स ससारः प्रतोयताम्‌ ti राजिरेव खदा तज महामोहतमो मयो | रागद्ेषाग्चिना wat जित्य श्रं प्रदोपनम्‌ ॥ धुमोऽज तामखो भावः ख त्र तच प्रखपेति | छ्वालाकलापसंकाशो राजसो भाव इच्यते ॥ स्मः प्रशतावः | अन्य | तच संघारप्रदौपगके खसुदष्न्ति कलहा वंश्रसोटरवेः समाः | रागद्ेवाग्निनोक्सप्नाः षमुन्तिष्ठम्ति जम्भवः ॥ ते च कोलाइशं तज gas सुद्‌ाङ्णम्‌ | afer सिम्भर्ूपाभाः कषायाखिन्ततापिनः ॥ अश लेष्तासंन्नाख्च धावनदेला मेशिका | अन्धा दव रर्गधनच्र मूर्खा रागाप्नितापिताः॥ जानन्तोऽपि fieareter नराः statin aya: | सदा किखिकिलायन्ते नास्तिकाः firgafepr: ॥ सुष्न्ति धमेखवंखं नुणामिचियतस्कराः | तयाह्मगेसाराशि cya Tafa ॥ केचितु परिदेवते कहा शपथा इव । ` किं ga शक्ते नेदं विध्यापयितुमोदू श्रम्‌ + तदेवमोदूशं मद्र षदा गाढविसष्यलम्‌ । भवप्ररौपनं रौद्रं साधुना तेन वकितम्‌ः॥ . ~ - परस्यरं fe शोकानां aw जाता म. विद्ये अमातापुचकं. तेन कारणेन निवेदितम्‌ tt मन्तवादौ gras विबुद्धः परमेश्वरः | सर्व श्नस्तेन चोत्थाय fafed. तवैथमष्डलम्‌ ॥ तश्च गोग्वन्दकांकारे मध्यलोके प्रकाशितम्‌ | इताताकवचेनेव Gere रेखया ॥ आह्वानं जोवकोकानां धमरे शमया हतम्‌ | 122 ede ९७० sufafananqe wut | safeny ते तेन arenearfeat ॥ ततः केचिग्महासत्वा भव्याः कष्छाणभागिनः | WaT भगवतो are खितासन्तोयंमण्डले ॥ ते केवखलमतिस्तोका तस्ते भवचारिणाम्‌ । अनकभागे वर्तन्ते ते च सुकराः प्रदौपनात्‌ ॥ अन्दे पुमर्मदामूढा रागदेवाश्िदीपितम्‌ | विध्यापवन्ति विषयेसत्सारप्रदौपनम्‌ ॥ बद्धाः पुषकल्जादौ gif धनसञ्चयम्‌ | तदिदं दखकाष्टानां भारेर्गाडं विवनम्‌ ॥ लया ) ATM ATMA Haley सततं HAT: | स एष eagarat were वधकः ॥ तौ्ंमष्डलमध्यस्वेनं fasten निवारिताः | नापि प्रग्रमतोयेन तन्ते विध्यापयन्धहो ॥ ` प्रवेशं च भ कुर्वन्ति त्र सजोथेमष्डले | नाकणंयन्ति तदाक्यसुषदाषादि Had ॥ केचिदेव प्रबुध्यन्ते यथायं सुनिखन्मः। बुद्धो वचनान्तेषां neers ॥ दृष्टाखानेन ते लोकाः ससार) दर्ारिष्ठः । `` रागदेवाग्निनाव्यन्तं cyan: सुविडलाः ॥ अद्रङ्धाध्यवसायास्यः पवनः प्रेरयत्यखम्‌ | तज खोकोदरपामे तं रागदेषपावकम्‌ ॥ सप्तमः OTT । € ततः सोऽतिभरोग्डतो जोवान्‌ ग्रामेयकानिव | दहत्यारटतोऽमोषां सुनौनां पश्तामपि ॥ यत्पुनरनेन gfanfufed यथा ते तु मण्डलख्ा शोकाः चियम्तोऽपि प्रव्रजितासतोऽहमपि aat मध्ये प्रव्रजितः तद्भद्र चनवाइन्‌ वक्रोक्तिगभेमवगन्तव्यं | aaa कुमार कथमौदृण्ै TACT वक्रोक्तिः | अकलङ्नोकठं । खन्तोथेमण्डले तच यतो लोकाखतूर्विधाः | साधवः श्रावकाः साध्यः आविकाख wafer: ॥ ततः प्र्रजितास्तच किथयन्तोऽपि म Seat: | एषोऽपि च मुनिरतेषां मधये wafer: wer ॥ तदेवमोडु रं भद्र वक्रोकषा तेन साधुना | प्रदौप्नकञ दिष्टं चाड वैराग्यकारणम्‌ ॥ ददं च सकलं बुद्धं यच्चमत्कारकारशम्‌ | मया कथयतोऽस्देव इष्टोऽरं तेन Saar ॥ - चिन्तित च मया भद्र सत्यमेतन्नेवेदः। ` wat खदा प्रदीप्तो fe भवो वेरःग्यकारणम्‌ ॥ तयाडहि। प्ररौपनकदा डेन दाइयन्तौह मानवाः | आत्मानं ये जडाखलस्माजिस्सरम्ति महाधिथः ॥ अन्यच | : आवयोः प्रतिबोधायेमिदमेतेन खाधना । ` प्रदौपमकमु दिष्टमात्मवेराग्पकारणम्‌ ॥ &७र. उप्मितिभवप्रपच्चा SUT | तथाहि किल । प्रलोपनकसङ्ाच्रे GAT दद्यमानधोः । ` युवधोरपि ge fe प्रवेष्टु aan ॥ भावतोऽच प्रविष्टानां धन्यानां तौयेमष्डले | रागदेषाच्चिना दाहो न षमस्ति कदाचन ॥ Ure रोचते मद्य सुनेराङ्तसुनष्तमम्‌ | तुभ्यं किं Dest. नेति म MA जनवाहन ॥ : ततो मयाकलङ्कस्ट AWA वनं तदा | मौनमाज्ञन्वितं भद्रे पापपूरितचयेतसा ॥ अचजाग्भरे दितौधय्य gage मधा खड । सो ऽकलद्स्तदा प्राप्नो विहितं ve वन्दनम्‌ a एष्ट्ावसरे are: किं ते वैराग्यकारणम | मुनिराह यथा सौम्य खमाकणंब साग्तम्‌ tt WMI मचा इष्टं AYMAN | तदैव मम संजातं WE बेराग्यकारणम्‌ ॥ मदाधूरितिखर्वाङ्गसतजारं AMAT TH: | आसं ततः शपोपेतेत्राह्मणेः प्रतिबोधितः ॥ SHAG | थादूगापागकं ARE भर्वास्त्र चथा खितः | ये च ते ager: सर्व॑मेतदाष्यातुमरंसि ॥ सुभिनोक्क । अनेकट्कटन्ताकमगन्तजनसकुशम्‌ | GAR: WVTs | € हे यथाश्ितं agra को fe वश्यितु चमः ॥ तथापि dua: किविन्त्छरूपं नरोतम | पुरस्ते वणंयिष्यामि तत्घम्यगवधारय ॥ तद्यथा | बड्भेदवरासवलुष्टजनं वरभाजगराजि विचिबखरम्‌ | श्ितिनोरजरच्ितसशवकं भनमोदनकारएसत्छरकम्‌ ॥ मदिरामदधु रितिखवेजनं बङखासविशासविकाखकरम्‌ | लसदुद्धटबोलविभानपर BATTAL LATINA ॥ अन्यश्च | | मौ डमनोरमकाण्तनाय्ं SATA IAT । ` आदि निवेश्रविरोनमनन खोकनभोभिध्ग्डमिनिविष्टम्‌ ॥ वादितमरेलकोटिषर्काश्चं वे णिकनादविवर्भिततोषम्‌ ॥ वंश्रविरावखमुद्धतवोग्रं वो ग्र विघो षितगो चसदस्तम्‌ ॥ एवं च। गतेनगानविखाषनपानेः खादनदानविशरवण्मानेः | संततभावर चैः TELA जोकथमत्छतिकारण्मेतत्‌ ॥ तदेवं श्वेखामय युकं द भित विधमम्‌ | Saree मथा भद्र we fae निषेवितम्‌ ॥ ara नास्ति तदाश्धं नापि त्छंविधानकम्‌ | यन्सजापानके ate भ मया प्रविखोकितम्‌ ॥ अनन्ता विनते चे लोका मदधूषिताः | ग tem भ भाषन्त चिन्तयन्ति म किचन ॥ €98 उपमितिभवप्रपश्चा कथा | न २ स्यवहार ते कचिल्कुवंभ्ति शौ किकम्‌ | म्टतमूक्िंतरूपेण खदा तिष्टम्ति केवणम्‌ ॥ अनन्ताश्चापरे खोकाः सद्रूपाकारधारकाः | fa a ते लोककार्याणि विदघल्यन्तरान्तरा ॥ तथान्ये ताषुशा एव मदिरामदधूणिताः | असंस्थास्तज दिद्यन्ते नरा भोः पाथिवादयः ॥ अन्ये पुमरसंख्याता faut मद्यपायिनः | भ जिच्रन्ति मन पश्चन्ति मापि swf किंचन ॥ set: केवलं ग्डमावाराटौसुंश्चमाभकाः | faefa जिया fafeaca इतमानषाः ॥ तथापरे qaay लोका faafer किचन | म wef न पश्यन्ति तेऽप्यसख्याः प्रकीर्तिताः ॥ अन्ये तु लोचनोग्मषात्यश्छन्तोऽपि gz fea | माकणेयनधसंख्याता मद्‌ाधूरितिचेतनाः ॥ SSAA: THA खो कास्लनापर मथा | मदिरामददोषेख afer: शन्यमागसाः ॥ अन्ये पुनरमंख्याता इष्टाः WIS AAT: | केवलं तेषु gay खदाकालमवस्थितम्‌ ॥ ततरते feu भद्र भिद्यन्ते crea दष्टवेरिकैः | परस्परमदाश्राताः वन्ते तौत्रबेदनाः ॥ Ree: पुमरन्येऽपि लोकास्तज्र विशो किताः | सत्तमः WAT: | ॐ 0, mamas मया सौम्य मदिरोद्धाग्तचेतसः ॥ नासि तेषामकतग्ये वितां पष्टरूपताम्‌ । ` आरारोस्तेऽपि सु्न्ति गच्छन्ति जनमोमपि ॥ धर्माधमं न जानन्ति सर्वकार्याणि ga | SIMA ele लोलमाना ATS ॥ केचिदुत्‌भ्ुत्य गच्छन्ति मदिरान्धा विहायसा | केचिश्ल्चं निमष्ञन्ति गिलरां afc: ॥ श्न्यञ्च | तेऽपि वन्ति gay युध्यन्ते च परस्परम्‌ । awa तौव्रदुःखानि मद्यं सर्वापदां पदम्‌ ॥ तथान्ये aw fare senda मगुव्यकाः । ते पुनरिंविधा ज्ञेया गाढडमन्तासयेतरे ॥ रन ये गाढमन्तास्ते शोलमाना भुवस्तले | वान्त पित्तं wergy भकच्यन्ति .वराककाः ॥ इतरे भद्र संख्येयास्ते पुममेदिरात्राः | युष्यन्ते Tse वर्गन्ते मुत्यग्धचदेसन्ति च ॥ गायन्ति बड़ भाषन्ते पयंटज्ति निरर्थकम्‌ | लटन्ति श्वयो धावन्ति विलासो छ्ासतत्पराः ॥ मलाविलानि जाम्बाल्चश्रपूर्णानि योषिताम्‌ | सम्बन्ति वक्गनेचाणि आआचरग्धषमश्नसम्‌ ॥ अनेकविष्बोकपरा मातापिज्ादिमारणम्‌ | अनार्यकार्यंचौर्यादि सवे ते कुर्वते मरा: ॥ £04 छप मि लिभवप्रपश्चा कथया | ABR राजपुरूषेः TEM HIATT: | मद्या्ेव face ardator चपि wzq ॥ अन्धे पुगरखश्याताखत्‌न्दव्यवख्िताः | लोकाः afta मदाश्चाताः खदा कलकलम्निधाः ॥ वेणवो काकञं गोलं. नाटकमेानि च । विशासाख्धर्यनिौवा नोपशराम्बभ्ति तत्पुरः ॥ तेऽपि qafer cera wore ददन्ति च । ard तेऽप्याकयोषाभिः कुवेगधा त विडम्बमम्‌ ॥ fa ai मदिरामददोषेख शओोकेर्व्यागवं विहृलाः | चतुषटयेऽपि ते शोकाः wer: सुखमानिमः ॥ संख्याताः पुनरन्येऽच सम्धापानकवतिनः | a at पिबग्ति त्म्यं were: परमासषते ॥ ततस्ते तेन शोकेन सततं मद्चपायिमा | अपिबन्नोऽभिधयैयन्ते ब्राह्मणा इत्यदयया ॥ तथा । तस्मादापानकादन्ये बरिश्ंता महाधियः | अनन्ता भद्र विद्यन्ते Rae मदवजिंताः ॥ आपानकं हि Menge ते विसंख्यलम्‌ | rere: प्रमो दन्ते निर्बाधा: सततोत्छवाः ॥ Cary | SAA! प्रस्तावः | € 99 wag भद्र लोकेषु fare acyfer: | शदनज्नितस्ततः प्राप्तो दितोयेषु कथंचन ॥ ततस्तेषु पुनः feat तथेव मदधूषितः | मत्तो यशोकेषु शुरशनहामश्चोलया ॥ feat तेव्वपि गयांश are मदेम fase: । गतत चंलोकेषु ततोऽहं मदिरातुरः ॥ एवं च खे मया पूरव कचितास्ते yates | लोकभेदाः wea खशूपेए ख वणिता ॥ तेषामाद्यख यो भेदो यौ च पथन्तवर्तिंमौ | wae fagene गेषभेदेषु हिष्डितः + दशापि ते मया भेदा भद्रापानकवतिमः। WANT: पापेन श्यो wat निषेविताः ॥ ame । वान्तपिन्छाचिद्चेश्रमूबजाम्बालपिच्छिखे । अ्रतिबौभव्छदुगन्धे तज्ापानकगतसे ॥ | कचिन्नटन्‌ कचिद्धिङ्खन्‌ कचित्छपन्नितद्तः | ,, उन्ति्टज्निपलशु्ेरारट कायवेगतः ॥ WORE रदन्‌ धावन्‌ युध्यमानो जनेः सड । आस्फोखमानो बलिभिः कुखमानः चणे चण ॥ WITHA दरे zeae: प्रपौ डितः । एवं विचरितस्तच भद्रां TWIT Il | । अन्यदा दष्टोऽहं॑तेरापानकमधय्े्राह्रेः | संजाता तेषां 323 Eec उपमितिभवप्रपश्चा KUT | भगवतां ममोपरि करूणा । चिन्तितमेतेः। यथा । श्रयं auTlie aft दुःखमनुभवति वराकः। ततः कथंचित्कारयामोऽमुं मद्यविरतिं येन यथा वय सुखिनः संपन्लास्तयायमपि सुखितो भवति । तती विदितस्तमंम प्रतिबोधनाथे aa अं तु मदिरामदाधूर्पितः परल्कुवंतामपि तेषां न ॒किचिच्चेतथामि श्रलब्धचेतनसख्च पुनः पुनः पथेटामि तेषु सर्वेषु लोकभेदेषु। बहशो वदतां पुमः कचिकूषां ब्राह्मणानां दत्तो मथा ङकारः | ततस्तावननर्थतितं यावदपगतो मे मदिराघस्मरकः। समासादिता Saar दन्तं प्रतिवचनं । ततः कचितासतेमम मद्यदोषाः । प्रत्यायितोऽहं । कारितो मद्यविरति। संजातोऽइमपि तादृशो ब्राहयणः। ते तु ब्राहमणः सवंऽपि प्ररजिताः। ततोऽहमपि तेषां मध्ये प्र्रजितः | केवलं म जयेति ममाद्यापि faite aurea: तदपि ans जरयिव्यामि। तदिदं ax मम वेराग्यकारणएमिति। तदेवं भद्रऽग्टहोतसङते धावदिदमाबेदयति स शधुस्तावदकणद्स्य किमनेन निवेदितमिति प्रृतो विमश्रेः। ततो विचारयतः संजातं जातिदख्मरणं । सतं पूवंभवाभ्यस्तं श्रतं । ततो afeat सुनिवचनस्छ भावाः । प्रमुदितो मनसा । वन्दितो मुनिवरः ! प्रटृत्तसततो यसुनेरभिसुखं | qaqa: yet मया यवा किमनेनाख्यातभिति । ततो- इभिदडितमकलंद्न 1 भद्र घमवाइन श्रथमपि संसार एवापानक- ङूपतयानेन सुनिनात्ममो वेराग्यकार एमित्याख्यातः । तथाहि । सत्यमापानकशूप एवाय न्त संसारो aad यतोऽ aur बतन्ते व्यन्त चानन्ता ठन्नान्ताः) मन्पालकायनोऽचानन्ता NAT: | सप्तमः THT | ESE fafunqraassfad क्मप्ररृतिजाछं । विग्रेषतः -पुमरासवायन्ते कषायाः । खरकायन्ते गोकषायाः । सुरायन्ते घातिकर्माणि | विचिचरभाजनाधन्ते श्रायुंषि । तदाधारतया चषकायन्ते जन्त॒- अरौराणि । कर्ममद्यो पयो गहेतुतखा नोखनोरजायन्ते तेषु इषौ- काणि तदिभ्धवकतया। लौषदेतुतया च धुणेन्ते कमेमद्यमन्नाः अर्वऽमो जन्तवः । कुवन्ति राखविलासलाखविकासदहासविष्वोकादि- SORE) मदला यन्तेऽच कलहाः । कंसाणक। यन्ते सगसगायनम्तः west: | aurea दुःखितअनपरिदेवनानि | वंश्ररवायन्ते सद्रोकलोककरणकूजि तानि । सुगुभ्द शब्दा यन्त श्रापद्तजमतिमिति- मावितानि। कसिकायन्ते प्रियविप्रयोगादौ जमदेन्यरष्डितानि | वोद्रढन्दायन्ते MEAN मूखेलोकाः। कमनोयनरायन्ते विबुधाः | Sewer acre: | श्रमादिनिधनं चेदं खसारापानकं wer निविष्टं लोकाकाग्रश्चमौ युक्तं मतेनगानविञ्चसमखादनपान- दानमानविग्रवणादिभिः समस्तभावेर्खोष्याभिदद्धिकारणं जडानां विरागताहेतूरविंबे किं । ये चानेन मुनिना तचापानके षयोद्‌श्र- मेदा शोकाः कचथितास्तेऽज जोवा REM) तथाहि । प्रथमं अतिपादितस्तावदसांग्यवदारिको Stacia: । तदनन्तरं निवेदिताः साव्यवशारिका वनस्यतथः। ततः कथिताः एचिव्यप्ेजोवायवः। ततो afiiet दौद्ियाः। ततो fafeeretfca: | ततो वण्ितिखत्‌- रिखियाः। ततः प्रख्यापिता असंन्निपशचेदियाः। ततः प्रकोतिता नारकाः । ततः dite पञचेद्ियतिवेचः । तदनम्तरमुदिष्टाः समूरनजग्भजमेदेन दविधा ager: | ततः प्रकाशिताखतुनि- éce उपमितिभवप्रपश्चा क्या | कायवर्तिमो देवाः । ततः प्रकाशिता ब्राह्मणा इति वाचोयुत्षा संयतमनुाः। ततः संश्रष्दिताः संषारापानकाडहिणश्ठेता भगवन्तौ quran: | उद्योतितं saat सम्बस्यि server: निगदितं लेोरेश्रतो wea gfenfa तेषां बम्बन्धो वि विविधसविधान- काजि। wfiferg स तदा ane कर्ममद्यपानेन सुनिनात्मा | आख्यातमर्वा यवहारिकजो वराश्रिमध्ये प्रथममाद्मगोऽवस्थानं | प्रकरितमनम्कालात्कथं चिन्लतो निगमनं । तदमैनरमावि्भाषितः साग्यवदहारिकवनस्यतिव्वात्मभो जिवासः। ततो eared craft स्थानेषु wat श्यः पर्व॑टनं । मिषिद्धमर्षा यवदहारिकसंयतमनुय- सुक्रत्मस्‌ गमनं । विस्छारितास्तेषु eng ख्ानेष्वाकमनः संभविन्द- सोतरदुःखविडम्बनाः तदेव भद्र ससारो महापागकसन्निभः। Want दुःख्ेतुख मुभिना तेन दौपितः ॥ यत्तु तेत्राद्धणेः cereatsy प्रतिबोधितः, यत्रनेत्या दि aed युज्यमानसुदाइतम्‌ | तचाडि | श्रनादिभवभावस्य तत्छभाव्रत्योगतः | उत्लष्टा्याखतौतासु तथा कम स्थितिष्वलम्‌ ॥ भ्यो श्यः सखाधूनां सन्पकंऽपि नरादिषु । र्ते द्रयश्ुते श्ूरिवाराघषेणचूषएनात्‌ ॥ यन्लावाप्रोति सम्यक्क मन ar भापि सक्कियाम्‌। ala: सुसाधुमधयेऽपि कम्मदेन धूपितः ॥ सप्तमः प्रस्तावः | सोऽय चघंसमरको भद्र धोरो रिभवावहः | येन विश्रान्तचिन्तोऽयं भग्भमो ति ga: पुमः * VHGAARVY तनः का लादिदेतूषु । राधाबेधीपमं भद्र जौवोऽयमतिदुखेभम्‌ a सद्‌ शंब॑मवाभ्रोति कमेग्रन्विं ETNA | निभिं ्एभभावेन कदाचित्कथिदैव fen सुसाधत्राद्यणानां भो जवं पूष्क्वेतामखम्‌ । धरममेदे श्नया बोधः घोऽधं Ware Gas ॥ zim सुक्िनौजं च waa तजवेदनम्‌ । Tega पर्यायासष्छ कौरतिताः ॥ सति चाक्िशसौ घन्यः सश्यग्दशेनसंयुतः | ARIZA रमते न भवोदध्यै ॥ ख पत्य यद्रूपं भावतो नुद्धिषचुषा | सम्यकू ` डास्तानुसारेण रूपं गटटादिरोगवत्‌ a AEG PEMA प्रशचान्तेनाग्बरात्ममा | भावग्मं ' यथाभावं पर संवेगमाजितः ॥ - यदुत जग्मन्डायजराव्याधिरोगशोकादयुपद्रुतः | ama केवलं Gara भौमो भवोदधिः ॥ सुखाय तु परं मोको जन््मादिङ्गेश्वजितः । arama चि निभुक्ो ग्यायाधाक्जितः: षदा. ॥ Rasa ईसा दिद्‌ःखाधन्वयदशेनात्‌-। ESR उपमिलतिनवप्रपश्चा कथया | gm: gacfearfeatarnfafaataa: ॥ qa भवनेगृष्यं QRQ गुणरूपताम्‌ | तदथं Gea faa विष्डद्धाक्मा aay ॥ ` दुष्कर चुद्रसत्वानामनुषाभं करोत्यसौ । qt दृढानुरागत्वात्कामगेव वनितान्तरे ॥ उपादेयविशषष्य ग च सन्धकूप्रसाधमम्‌ | द्गोति चेतोऽनुष्टानं तद्धावप्रतिबन्धतः ॥ ततस दुष्करं तन्न सम्यगालोच्यते यदा | अतोऽन्यदुष्करं न्यायाद्धवव्ुप्रसाधनम्‌ ॥ व्या धिधस्तो यथारोग्यलेश्रमासादयम बधः | कष्टेऽणपक्रमे धौरः TAA AT परवर्तते ॥ संखारब्याधिना यस्तशदिश्चेयो भरोत्तमः | शमारोग्यखवं प्राय भावतस्तदु पक्रमे ॥ प्रवतमान एवं च थथाश्क्कि शिरागश्रयः। WE चारिबमाशाद्च Aas लभते क्रमात्‌ ॥ ततः स wafaget भवोपध्ाहिकमेणः। चानयो गात्षथयं wa मोखमाप्नोति शाश्वतम्‌ ॥ VRPT सेव कख्याणमाणिका | प्रायेण we Mas यतः प्रोक्तं मनोषिमिः ॥ कि तत्‌। SUA सदा भक्षा भेजो Vey भावतः | आकत्रौयग्रशमोकख धमेहेतुप्रसाधनम्‌ ॥ सप्तमः प्रस्तावः | ecg उपदेशः wet faa qua waerfcar | खाने fara इत्येतत्‌ साधखेवाफं मरत्‌ ॥ तथा | मेचौ भावयतो frat wet भावः प्रजाचते । ततो भावोदकाष्लन्तोदंवाद्धिरूपश्राम्यति ॥ तथा | न श्रेषदोषजननो निःगषगणचातिनो | आत्मोयग्रहमोचेण zur fe विनिवतंते ॥ एवं गुणगणोपेतो वि ष्ट gi स्विराश्रयः | तत्वविद्धिः समाख्यातः सम्यग्धमख्य साधकः ॥ ततोऽनेनापि सुनिना ब्राह्मणाकारधारकेः | we बोधित com साधभिः करुणापरः ॥ ततोऽसुनासुसारेणख यदनेन कथानके | प्राकर तत्छयं योज्यं स्यष्टलान्ञाभिधौयते ॥ अपि qi | कममश्चरताः सवं भद्राविरतजग्तवः | भवापानकमध्येऽपि ACAI TTS: ॥ तैरेव eae: साधः क्ममद्या्निवारितः। ततः अरब्रजितो जात इदं वैराग्यकारणम्‌ ॥ THT च तत्कमे मद्याजोणेमयं मुनिः | जरयिता भवापानाददिष्डेतो भविखति ॥ fa a sufafauranger कथा | न बुक्मोडे erqaraaty hs fafa | VATA भद्र दुःखदे TATA ॥ ततोऽग्ण्होतसद्ेते भद्रे TAY वचः। | अकचः म मेऽद्यापि बोधकारण्तां मतम्‌ ॥ खितोऽदहं मौनमाश्रय Gace सुनियया । अरवाकलद्ः संपातो garde मया सह ॥ agfgaqne var भक्तिपूरितचेतबा | ततः gelsneren सोऽपि वैराग्यकारणम्‌ ॥ तेनोक्षमरषहो मे आतो वैराग्यकारणम्‌ | तदाकर्थ्थाकशद्धेन Waar परिचिग्तितम्‌ ॥ अये । यादृशं मुनिना ya प्रदौ पलकमो रितम्‌ | श्रापानकं च AQAA ATE: च्रथोक्रमकलङ्ग acral सितबन्धुरम्‌ | नित्रेदथ महाभाग तं मम प्रकटाचरेः॥ मुनिनोक्ष wer दृष्टः खोऽरचहो actA । ` = fai शुक्लो वश्च मपू भवभामकः ॥ रागदेषमनोभावमिग्छदशेननामकाः | CAT: BARAT ते च सारथयो मताः ॥ महामोहः Gr सवंलोरपतिः सृतः | सोऽरघट्रो ACTS प्रतापेन महात्मनः ॥ विनापि aerate वेगवन्तो बलोद्धताः : ` सत्तमः Tea: | ANITA TAY Tew ॥ weantnwererg निपुणः कमेकारकाः | लगु सारत्थरत्थाचासतेषां च परिचारिकाः ॥ दुष्टयोगप्रभादाख्यं AY तुम्बदय AY | विखासोख्ाखविष्बो करूपास्तजारकाः सृताः ॥ पापाविरतिपाकयपरणाऽदृटतलः सदा। त जासंयतजौवाख्यः कूपो इष्टो भयङ्रः ॥ पापाविरतितोयौलमद्च पूरितरेचितम्‌ | Bae नोवलोकास्यं चरौयन्तसुदा इतम्‌ ॥ मर शाख्यः पुनर्नित्धं वेष विभाव्यते । ` परटिकाषहखाहवारेदुरादपि विवेकिभिः ॥ अन्ञानमलिनात्माख्यो श्रेयस WATER: | ge fanfare wea टापरिकं मतम्‌ ॥ dfaefeun ara aw जिवंहरो मता | भोगश्ोलपता ara gen तचातिडौ धिका ॥ WHINY तु तच्च यावञ्ुदाइतम्‌ | अपरापरजग्माख्यासतच केदारका मताः ॥ RATAN तज बोजमुटाइतम्‌ | तव्नोवपरिष्णामाख्यो arene कमोतिंतः ॥ ततश्च | od तेनारघडेन fan निष्यन्तिमागतम्‌ | weparfeaatawa तदुदा इतम्‌ ॥ 124 Ca | exq डपभितिभवप्रपद्चा कथा | Vos TTA सटोश्छाइपरायण्डः | पानाज्तिकोऽ्छसद्ोधो महामोहनिषूपितः ॥ तदेवं सवेखामयो संयुक्ते ATA | भवारघहे तजा प्रसुप्तः सुचिरं fea: ॥ इत्च । | थोऽय सुनिवरो भद्र इष्यते ध्यानतत्परः | दूरवर्तो महाभागो FACT ममाधुना ॥ अनेन तज Gutsy गाढसंमूढचेतनः | छपापरोतरिष्तेन यन्तः प्रतिबोधितः ॥ ततः संदर्भिंतोऽनेन रुमस्तोऽपि यथयाख्ितः | भवारबहनो मे भद्र ततचेदं निवेदितम्‌ ॥ यदुत सामो ARS सवं खख फलभोक्रा ग संश्रयः | अग्नो भवारघटस्य कि म जानासि मूढक ॥ केवशं अनम्तद्‌ःखसन्तागह्ेतुस्ते माज संश्रयः | जन्तो भवारघहोऽयं area परित्यज ॥ ` AA | a यथा Mt भवत्येष erat am मिवेदय ।.. grain महासत्व waco गटह्यतामियम्‌ ॥ एनां भागवतो दोलां ये गन्ति नरोत्तमाः | waa: प्रौ णोऽयमरघहो भवत्यलम्‌ ॥ ` सत्तमः DATs | ततस्तथेति भावेन प्रतिपद gaa: | छतं मेदं मे भद्र जातं पेराग्यकारणम्‌ ॥ ततोऽकलद्स्च्छरतल्वा त सुगि प्रत्यभाषत | भदन्त चार GTS तव वैराग्यकारणम्‌ ॥ कस्य वा म wage सकणेख विरक्ये | भवारघहो Nae इषटिगोचरतां गतः ॥ ततोऽभिनन्ड तं साधु वन्दिवा भक्तिनिर्भरः | बोऽकलङ्खो मथा ee तुर्॑साष्वन्तिके गतः ॥ अथ AHH हला मम बोधविधिद्था | स्तेन महाभागः सोऽपि वैराग्यकारणम्‌ ॥ मुनिराह वयं vet मानाङूपाः afwas | विष्टामस्तच् चायातमखमद्धक कुटुम्बकम्‌ ॥ अनेकमारुषेयैकं पञ्चमानुवतन्तितम्‌ | अस्माभिः प्रतिपन्नं त त्किलेदं forage, ॥ शष्पं च तद्धद्र वर्तते परमार्थतः । ततस्तेन wi fed सादरं arate ॥ ` अथाविश्चातशद्गावा चिजभोजनलशोशपाः | ते काचा भवणाष्जाता नितरां पूरितोदराः ॥ तच तेर्माुषेस्तादृङमन्त योगेरविनिर्भितम्‌ | भोजने चेन तष्नातं सज्निपातस्तर कारकम्‌ ॥ तथोख्माटकरं भद्र HIATT भवत्यशम्‌ | केषां वि्िज रानां तदन्नमतिदार्णम्‌ ॥ sufafawanqer कथा| ततो faegueant जिहाखजातकष्टकाः | कण्ठे घरघरायन्तो Awe: सुविहलाः ॥ कचिक्लापार्तिदग्धाङ्गाः कचिष्डषेतार्तिबाधिताः। कचिद्‌ द्वान्त चि भसत्वालो लमाना सुवस्तले ॥ सन्निपातवश्ादन्ये ठथेवादंवितदेकम्‌ । ` क्रिन्छ्मगद्यगायन्ते ते arm: शोच्यतां गताः ॥ ये. BHA: समापनाखड्ा भोजनभच्ण्णात्‌ | ते देवमुनिस्काां जिन्दा कुवन्ति पापिनः # : लपन्ति विपरोतानि gaa दुष्टचेष्टितम्‌ | खदोपञ्चुतचिन्तानां किं खान्तषां fe न्दरम्‌ ॥ अन्यार्वेऽपि ते Sarat: पश्वनषटधमकाः । विषधारितवग्शूढा जाता MAT: ॥ aag | योऽयं सञाध्यायपूतात्मा Tad मुनिपुङ्गवः | - naam विद्यतेऽतिश्यो महाम्‌ ॥ ¦ ततोऽङं भद्र शकानां तेषां मध्ये कथंचन । सज्िपातातिमूढात्मा इष्टोऽनेन AeA oC ततः कर्णयानेन सन्निपातो निजौषपैः | ममापनोतो जातोऽहं मनाग्‌ विस्यष्टचेतनः ॥ . ततो मे काचससर्गदुकरादोऽषभक्त्तदा | ,. सोऽप्यनेन महायन्नादपनौतो महात्मना ॥ ` ततश्चायं महाभागो इषा at Aaa । . सत्तमः प्रावः | ean सन्निपातायें चटन्द मद शेयत्‌ ॥ THQ ते मया काना: वूजन्तो चृफंमामकाः | प्रणापिनः सदुःखार्ता गाढं जातं च मे भम्‌ ॥ सु निनोक्कं | भद्र भोजमदोषेख त्वमणेवं विधो ऽभवः | विद्यते किंचिदश्चापि तवाजौणे शरौरके ॥ ततो मदुपदिष्टं चेवं क्रियां म करि्यसि | अयो ऽपयेवं विधो ax दुःखग्स्लो wheats ॥ ततः प्र्यथयसन्पन्तभयाच सुनिनोदिता | BAG मया दका भोजनां सोधन ॥ अधुना तु | at agian feat मे मुनिपुङ्गवः | at तामहं करोम्बुचचै रिदं वेराग्यकारणम्‌ ॥ ततोऽकशङस्तचला मरौ तिविस्फारितेखणटः | वन्दित्वा तं सुनिं भयः sents gf प्रति ॥ Aa | a विच्चातं मयाद्यापि ववद्य सुनिभावितम्‌ । ` सम्बगेतदतो IG मद्ममाख्यातुमरेसि ॥ GATE | अनेनापि gare संसारो घनवाइन | दृष्टचहमटाकारः ख चेत्थं मे निवेदितः ॥ ` ` अवः ग्रलाकासङ्ाशा नानारूपाख Va: | । ओः > ९६ ° उखपमितिभवप्रपश्चा कथया | परस्यरमसंबद्धाखहप्रायाः प्रकटिताः ॥ तथाहि | नामोषां विद्यते मातामपितान च बान्धवाः। न धनं परमा्यन द्िनच्छोरा हि जन्तवः ॥ वेषां च जोवशागां संसारमठवर्तिनाम्‌ | अआ गच्छत्येव ARH बन्ध्ेतुङ्चटुम्बकम्‌ ॥ विचिजाखरज् विद्यन्ते wate बन्धड्ेतवः । ` तेषां SOWA: पञ्च तत्त्‌ मागुषपश्चकम्‌ ॥ ` यतः | | प्रमादो योगमिश्याते कषायाविरत aw | एत एव fe art पञ्च बन्धस्य हेतवः ॥ अनादि मोदसामर्याद्धातौदं हितवत्खम्‌ | da Hawg बन्धहेतुक्टम्बकम्‌ + ` अरा तिरूपमेतख वतते भद्र देहिनाम्‌ | तया्यस न जमन्ति खरूपं मन्दबुद्धयः ॥ faadafa तत्कमं च्छा जभोजमसुजिभम्‌ | विचिषं घरसं लोव चलौ खविधायकम्‌ ॥ THETA EMTS न्रानावरण्योगिकम्‌ । बन्धडेतुङ्टुम्बेन ढौ कितं कर्मभोजनम्‌ ॥ ` HARA: समाघाद्यं मो हादत्यन्तज्ञो खपाः | आत्मानं WSS न भानण्ति चायतिम्‌ ॥ arg तददिपाकेन acuta सुटारुष्छम्‌ | सप्तमः प्रश्तावः। ९९१ अमभिग्रहभिष्यात्वसन्निपातः घ कर्तितः ॥ ततोऽमौ जन्तवस्तेन fara मरहातमो रूपेण भाव- सन्निपातेन सन्निपन्नाः . स्तः काष्टवश्नष्टसेतना भवन््ेकेखियाव¬ स्थार्थां । अव्यक्रघोषतया aca इद्ियद शार्थां । दत्तश्च wie जोद्धियतवावशरे । gaya च . चतरिश्िवरूपतथा | अद वितरकं tem wifeuefxararte | श्रा जां इगद्यगा- यन्ते गभेजपञ्चेदियाकारधारितया | निरद्धगल्षका दव वर्तन्ते श्रपय्षिकावस्ासु | ्राविभरंतचिड्णाकष्टका xa विसख्युला दृश्यन्ते वि विधदुःउखविधरतया । बध्यते तोत्रतापेन नरकेषु । पौद्यन्ते तेष्वेव श्नौता तिवेदगतथा । ग देतथन्ति किं चिङ्‌ श्लपदभावमापन्नाः। मुडरुंडङमुद्यन्ति खथमतुव्यभावाः । www मरामोहनिद्रया देवावश्था्यां | गष्टधर्भसन्चा जायन्ते उर्वावच्यासु | aad भद्र Marat क्मभोजमनिमितः | मिच्याश्ामतमोरूपः सज्िपातः gereu: ॥ Gat पुनजेनूनां गारकतियेङ्नरामरभवेषु॒विवतैमानानाम- कड्याणभाजनतया संजातो मनसि सवन्ञशाखमविपरोतोऽभि- faau: तदश्रेम Gamat रागदेषमोहकल षितः. परमात्मा प्रति- पन्न एकान्तनित्यः afuat वा सवंगतो वा पञ्चभतात्मको वा श्ामाकतण्डुलादिरूपो वा wa wee: ष्टिवादादथः शतः गेषतत्वागामपि विपर्यासः तेषां जन्तनां तदमिगरोतमिथ्याद शन- aap eet । यतस्तेनोपञ्चवचिन्तासे प्रसपन्तौव सम्भागेदूषणेन wars तपो निकवेन नृत्यन्तौव चयेष्ट- <€ उपमितिभवपपल्ा कथा| चेष्टालारितोपदेशेन ante area नासि acetat नास्ति पुष्यं नास्ति पापमित्यादि भाषमाणः खदन्नौव सर्व॑न्नमतननेर्भिंरा- क्रियमाण गायन्ति च निनतकंदष्डोखकान्‌ घोषयः । एवं ख faa | दति न्तंनवस्छानगानपरा इसनप्रविल्ापश्रोदगकाः | मनु भद्र भवन्ति जिनेष्धमतादिपरोतद्शो ग्रदरूपधराः ॥ अन्यच्च | Basal जन्तवः कमेविषवेगेन चारिताः | विगष्टघमेसंश्चाख वर्तन्ते माज संशयः ॥ aa सुभिनानेन यथायं जु निपुङ्गवः | ARTA WTS हृतगाढपरिअमः ॥ शपापरोत चिन्नेन सन्निपाता्सुदारूषात्‌ | मोचितोऽदं ततोऽनेन सु निना निजमेषजेः ॥ चटमानमिदं भद्र तोऽमौ मुनिपुङ्गवाः | बद्धान वेद्यकाकारे wea waar: ॥ ततः werent संषारोदरषारिणशम्‌ | प्रत्येकं खचयन्धेते aed giana: ॥ TTT । कमेभोजनजन्येन सन्निपातेन पौडितम्‌ | तं नोवखोकमालोक्छ भवन्ति कर्णापराः ॥ चिन्तवण्ति ख ते धन्याः कथमेते वराककाः | संसारक्गेश निमुह्ठा भविष्यन्तेऽख देहिनः ॥ सप्रमः WATS | ? <€ एत एव सुसाधूनां निन्दाकरोश्नताडनम्‌ | आचरन्तोऽपि म MARTE भवजन्तवः ॥ तथाहि । | ये कमेसज्निपातेन वराका माढपौडिताः) - भिथ्यालो माद संतप्ताः ख्प्रापविषघू शिताः ॥ सदा दुःखभराक्रान्ता गष्टसद्धमेचेतनाः। परायत्ताः प्रङ्ुवंन्ति भिन्दाक्रो श्नताडनम्‌ ॥ तेषामुपरि कः कोपं facata विचच्णः। चते fe wicfaed छूर्वन्ति न way | fa ar ` : | न hae छयाखानं waafsarya: 1 विबेकिनां भवोदेगकारणं च भवन्ति ते ॥ ` तथाहि । te & एतानेव विधान्‌ इद्धा जोवान्‌ खंषारचारिशः 1 छग्मन्तमत्तसङ्धाग्रान्‌ भावतः सज्िपन्नकाम्‌ ॥ wal मनुग्यभावेऽपि जिनेष्धमतवेदकः 1 SHIRT को नाम CHa भवचारके॥ . ततोऽयं Yt HE कदणादइतचेतषा। = ` खकमेषन्निपातार्ते बोधितो स्रुनिषुङ्गवः ॥ . स एव fe महावेद्यो येनायं काजषन्निभः | साधः HAST HX वचना्डतभेषजेः ॥ THN । | | 125 cee उपमितिभवप्रपश्चा XUt | ततो मे काजसंसर्गादुग्मादोऽप्यमवन्तदा | सोऽप्यनेन महायन्रादपनौतो मात्मना tt तदेव बोद्धव्यं | यदत आभिग्रडिकमिश्यालवे विधायाबृधबोधगम्‌ । मदास्मरकाकारे नाभरिते गरुणाख्य भोः ॥ ततस्तौ ARIAT MTA । आसिग्रहिकमिथ्यालं गरणा तदपि चतम्‌ ॥ ततचहमटाकारः खमभ्यग्मावय्धितस्च भोः | wa: संघारविख्तारो गुङणाद्टा प्रकालितः ॥ दृष्टास्ततोऽमुना Marge ca पुरोदिताः। sare: षंज्िपातार्ताः क्मंभोजमदोषतः ॥ गाढं दुःखभराक्राग्तान्‌ कूजतो चुणेमानकाम्‌ | प्रलापिनख तान्‌ इहा AAAS महदाभधम्‌ ॥ ` लतोऽभिदितो framerate मुनिना । चदुत चतुग तिकखंषारे तथामौ दर्गिताः स्फुटम्‌ | ममोदेगकरा नाय दुःखिताः Tio: # गुरवो । CEM दुःखलन्दोहयस्तास्लाणएविवजिताः । दृ ष्यन्तेऽमौ तचा wes भवामपि ॥ विद्यते च तवाचापि कर्माजौशे श्टीरके। विधेहि saree अरणायं मम क्रियाम्‌ ti अथय त्वं मामिक्रामेगां स्यां न afcafe सप्तमः प्रस्तावः | Cee लतौ भषोऽपि cart दुःखग्स्तो भविस + ततः अत्रा ALIA AVG पारमेग्वरो ‹ च्छरौताभेन gf सक्किथप च प्रसेवित 4 nein acaae तिष्ठति | सु मिनेदं ममाख्यातं भद्र वेराग्बकारणम्‌ 9 कि च। | ग Raed घाधरशाजौरन बाधितः | वयं च बासितास्तेन dart चनगवाइन a ततः GAT मानुख्धमःवयोर पि Fuad । ठोखाविधानतः कतै कर्माज्नाजौणेशो धनम्‌ ॥ WE लु पायभारेण ररिणश्डादिवस्तदटा । MAAS वथो मोहादवाजोगण्मोद्‌ शम्‌ ॥ wad भाषमाणोऽसौ मया algarve: | अकलङ्को गतः साधोः पञ्चमस्यांहिखज्निधो + ततः प्रणम्य तं घाधु भुला तङ्कमेदे नाम्‌ | mera प्रञ्रितः सोऽपि तेम वेराग्यकारणम्‌ ॥ ` खु निराड ममाख्यातं afte कथानकम्‌ | तदेव मम संजातं AK वैराग्यकारणम्‌ | TRAST | Sa ATT HTH तदा वेराम्यकारणम्‌ | तदे वानुग्रह Bat कथ्यतां मे कथानकम्‌ ॥ सुनिगोकं । श्राकणय | ९९4 उपमितिभवप्रपञ्चा कथा | SOMATA ATT: परौ तिनिर्भराः। साथेवाहसुताः केचित्पर स्यरवथस्यकाः ॥ श्रनेकावर्तसत्नौवमयकोरिषमाङ्खलम्‌ | खहृयिला समुद्रं ते रनदौपे परागताः ॥ चाङ्योग्यो ferry मूढेति यथाक्रमम्‌ | तेषां नामानि जानौडहि carats नरोतम ॥ दतञ्च | सर्वषां रबराश्नैनामाकरण्तद्‌ दाइतम्‌ | रनररौपं विना पुष्धदुष्यापमतिख॒न्दरम्‌ ॥ fe a) aarfa न विनोपायं प्रायन्ते Tarra: | को डि wa विना am पुरोवलत्धपि भोजनम्‌ ॥ एव च fea | स चार्स्तज seta शेषा काचा विवजितः | रन्र्रदणएवाणिज्यं कुर्ते एद मानवः tt श्रावजेयति तद्लोकान्ञागो पा विचच्वण्ठः । fava रन्नराश्नौनां सश्चथं च fer faz ti तया ख वतैमानस्य ae fafyadae: | ्कालद्ोमं aes रन्नपूगेन पूरितम्‌ ॥ जानाति च ख रल्ागां दुणदोषपरोशणम्‌ 1 विधातं न च तस्यास्ति काननादौ कुटलम्‌ ॥ ततः स MWA सदाचारपरायणः | सप्तमः प्रखादः | aa रौप्रे गतो भद्र संजातः खायेसाधकः ॥ योग्योऽपि gua fatwarfuey रन्नकाम्यया | aaa विद्यते ae nian कागनादिषु ॥ लानोते सोऽपि रत्नानां रणएदोषविषशारण्ठम्‌ | कत्‌ कुद्रदखेगोचेः केवरं faa बलात्‌ ॥ ` ag t | ्ररामकाममोद्यानसरोवरदिद्चया | भमतोऽहर्निंशं तशय ठया गच्छन्ति वासराः ॥ ` काचिदेवं भयाचारोराजवे्िषमानकम्‌ | अनादरेण ज्खरते स रल्नानामुपाजेनम्‌ ॥ तयापि निलितान्यख्य भद्र कालेन waar) तथाविधामि योग्यस्य माणिक्याजि frames ॥ केवलं | | : विचिष्टरनषम्भारं नादन्तेऽसै BART | रब्रदोपेऽपि eae: स्तोकेन बड़ हारयेत्‌ ॥ ` fears न जानौते खथं रल्ञपरौोचणम्‌ | कटै परोपदे प्रान्त केवखं लश्षयत्यसौ ॥ विष्ारारामविचादिद शने च महन्तमम्‌ i gard frawe रन्नवा णिच्यबाधकम्‌ ॥ ततोऽसौ रन्नवाणिष्यं न करौति प्रमादतः | क्ुवेलपि च मूखेलादधूतंलोकेन वच्यते ॥ यतशिकिचिकायन्ते शञ्काचकपदंकाः | < € स उपमितिभवप्रपच्चा कथा | TANI धूतेलोकेन वञ्चितः ॥ TASHA संप्राप्तः संजायेताङतायेकः 8 qzg न विजानौते खयं रलपरोखणम्‌ | wa नापि परेणोक्ष मोहादेष प्रपद्यते ॥ पद्मखण्डवगोद्यान चिदे वद्खुखादिषु | तथाद्य भद्र मूढस्य विद्यतेऽत्यन्भकयौतुकम्‌ # aaq | a ष्टि सत्यरलानि fea काननादिषु । गक्वाति धूर्दस्ताचच शङ्ख काचकपदे काम्‌ ॥ अय RAAT: खश्यानगमने च्छया | fa वर्तते मदीयानां मिषाण्ामिति ferret ॥ TTA योग्यस्य तदा मृष्छद्युपागतः | डक चाहं गमिव्यामि fara fa वतेते तव ॥ योग्यः प्राह न मेऽद्यापि बोहित्थं बत पथते । स्तोकान्येवाजिंतानोह मथा Tarts काभिचित्‌ ॥ लार्षाभिदहितं भित्र कि पुनमेशदन्तरम्‌ | ततो योग्येन कथितं सवंमात्मौयचेशटितम्‌ ॥ qe a aw ते कामनादिङ्दरहलात्‌ | अनादानेन रब्रानामात्मवश्चनमोष् गरम्‌ ॥ STAG तात Carat लभमेषां सुखेत्ताम्‌ | तथाणयनादर Baraat वे रिकायसे ॥ चिरादपि a सन्तोषो भद्र ते काननादिषु। सप्तमः Teta: | €< aat विहितः ara: सखाथो fe मूखेता ॥ प्रा्नोऽखि THT = रोपाजेमकाम्यथा | अदुवल्लजेनं तेषामात्मनः किं न Tee ॥ अतो away कानना दिङ्ुद्इलम्‌ | Qt भद्र सुरन्नानां खततं समुपाजेनम्‌ ॥ way गमिष्यामि dae मे प्रयोजनम्‌ | एवं विचेष्टमानसख्ं स्तायेभ्रष्टो भविग्यसि it ततख्येदं THEE: WaT योग्यः GAA | अत्यम्तलख्वितः aq चेष्टितेन प्रभाषितः ॥ न गन्तव्ये लया तावग्महाभाग करोग्यद्म्‌ | दादिशि तत्सवं किं कर्तव्यं ममापरम्‌ ॥ ततो विसुश्य aed कानना दि कुतरइलम्‌ | स रन्नोपाजेने शप्रो योग्यो वाक्येन ahaa: ॥ अय weit qe fase ततः परम्‌ | खोऽणक्रोऽहं aferearfa मिभ किं वतेते तव ॥ ` ततञ्चारोर्हिंतश्चेन दशितं यदुपाजितम्‌ | ससंभ्नमेख सहसा तत्काचश्रकला दिकम्‌ ॥ च्रत्यन्द्धेदसारेण कथितं warefeaq | ततञ्चारः शृपोपेतो fey प्रत्यभाषत ॥ वेयस्छ वश्धितोऽसि लं धूतंलोकेन पापिना | qr हि भ ome कतुं रन्रपरोकचणम्‌ ॥ अन्यच्च | | | १६००० उपमि तिभवप्रपश्चा कथा | रनोपाजेनवेषेण रब्रदोप्डुपेयुषः । _ ग yea च ते कतुं कानमा दिकुठहलम्‌ ॥ AAG वदश्चारोरितश्नेन विचिन्तितम्‌ | शरदो TEMA चारोरद्ो वचमकौ गणम्‌ ॥ ` जानात्ययं महाभागः स्वे यन्मे हिताहितम्‌ | तदेनमेव TRA यत्करतग्यं मयाधूना ॥ ततः प्रोक्तो feria स सार्भिंगवत्छणः। mye करिव्यामि काननादिङटददम्‌ ॥ रज्ञानां शएदोषाख मिवेद्यन्तां sare | काचादिपरिहारेणए येन तान्यहमादरे ॥ ततस्छदु पदे थेन श्टला बो हित्थमश्चघा | लया साधं गमिष्यामि प्रतौचष् नरोत्तम ॥ ` सारणा चिन्तितं योग्यो चथा जातो यथाथेकः | दितश्नोऽपि तथा नुमं गुणनिष्यश्ञमामकः ॥ ततो निवेरितास्तेन सवं र्नगष्णमषाः | afer saan हितन्ञस्तदुपाचेनम्‌ ॥ ततद्यारूपदेगेन हिता सवे कुठहशम्‌ । ` काचादिपरिहारेए कुवन्‌ शद्रलसङ्खनहम्‌ ॥ ततः mafa संजातो इडितश्चोऽपि विचचणः | we परोचकसेषां रत्नानामजेने रतः ॥ रय TMA: पाशवं AG ASS सादरम्‌ | सोऽण्ुकोऽदं afaenfa faa किं वतेते तव ॥ सत्रमः Ferg | मूढः wre क्यस्य लं fa गतेन aitatas रमणोयमिर दपं किंन पश्चि wis: i पद्मखण्डग्डहोद्यानसरोवर विश्ूषितम्‌ | विहारारामपुष्पा्छं वन॑राजिविराजितम्‌ ॥ तदक gfe तावग्मार्गयिला पर सुखम्‌ । प्ात्छस्थानगममं afters यथेच्छया a wa मयापि गोहिरत्थं carat मिच वतेते | ततस्तद्‌ शितं तेन चारोगादित्थमश्चषा ॥ RITTER Aas दिषूरितम्‌ | ager femadid स ereqretas: ॥ षहो वराकी मूढोऽय गृढ UA नं Gwe: | ग्रस्तः FILS Geta afya: ॥ तथापि शिच्चयामौमं यद्येष विनिवर्तते | एवं विचिन्ध तेनोक्र सरण बुद्धिसरूणा ii न यकर कतुकं aa मिज वनादिषु | आदवश्चनमेतद्वि रल्नवाणिञ्यकाधकम्‌ ॥ afwy qs मिज धूतेखोकेम पापिना | अरन्नानि ग्टहोतानि रननुद्धा यतस्वया ॥ दरदं HW क्वं ae संपरित्यज | सुरनानि ग्रहाण लं तषामेतख- शेखशम्‌ ॥ ततो यावत्किलाच्टे स VTE THETA | तावदु AMT मूढस्तं प्रतोदभमभाषत | ` 126 १ ९०० उपमितिभवपपश्चा कथा | भाइ धास्यामि गच्छ लं att यज Bula । वस्य एवमेव लं यस््रमेवं प्रभाषसे ॥ निराकरोषि लवं तावदेकमुत्कलवारिताम्‌ | दितोयं मामकं Taree दूषयस्यलम्‌ ॥ प्रभाङ्धराणि aed रलानि न भवन्ति ते। पर्याप्रमपरेस्तात तावकेमम रलकैः ॥ ततरः पुनयावद्धाषणे स्फुरिताधरः । भटृत्तस्तावदितरस्तं प्रतौ द मवोचत ॥ शत शतं ममानेन तावकौनेन मिचकं | frees fared गच्छ whe निराकुलः ॥ तदाक निजे fea area परि चिन्तितम्‌ | नेवास्य श्चिणं aa मूढस्य वत पार्यते ॥ ` Tay | SIN खदा AQ चारोः कुर्बाणयोभुंदा | ते wa रनबो दित्ये तयोर्योग्यरितन्ञयोः ॥ ततश्चादः परिव्यष्य त मूढं शतमिखयः । ara dhafeannat गतः खस्था ममुञकेः ॥ रत्नानां विनियोगं च gaturae ते ae: | अनन्तानन्द सन्दो इपूरिताः सुखमासते ॥ Weg दुःखद्‌ रिश्चभाजनं समजायत | निष्कासितिसतो stor केन चित्कडधग्ञचेजा ॥ afer: सागरे घोरे धथादोभिः परिपूरिते | सप्तमः प्रस्तावः | १००४ अदृष्टतशपयम्ते दु रन्तावतेभौषणे ॥ तदिदं ते मयाख्यातं द्रिमोक्र कथानकम्‌ | यत्तदा मम संजातं भद्र. वेराग्धकारणम्‌ ॥ ततो AAA: MASTS: | सोऽकलङ्रो afi aa प्रटष्लोऽन्यमुमिं प्रति ॥ मयोक्क | sree fara ware ve वैराग्यकारणम्‌ | waag किमाख्यातं gfate कथानकम्‌ ॥ WATE! भद्र घनवाहनम्‌ नेदमसबद्धमुदाइरणं | श्राकर्फय त्वमस्य भावार्थे | HAW । एष -दन्तावधागोऽस्ि । श्रकलमो कर । वसन्तपुर ख्धामौ योऽजासा व्यवहारिको जो वरा्िः। वाणिजकाः पुन- येयाथेनामानसततो निगताखहुविधा जवाः | समुद्रः पुनरज नका जरामरणसलिचो मिथ्यादशेनाविरतिगम्भोरो महाभौषणकषा य- पातालः सुदुेष्यमहामोहावर्तरौद्रो विचिबदुःखौघदु टजशचर- पूरितो रागदेषजवमपवनविचो भितः सयोगवियोगवौ चोभिचय चदुलः प्रबलमनोरयषेलाङ्लोऽनवलोकितपरापरपारः ससार विस्तारो fasia: । रब्रदोप्थानौयो ऽयं मनुखथभवो मन्तव्यः । कामनादि- gave तु विषयाभिशाषो zee: । च्रलश्ञ्यनः्कपदंककाचश्रक- लादिकण्याः सरवनचप्रफोतधमविपरोताः कुधर्म बोद्धग्याः। धूतेशोकः कुतो थिकवें mae: | बोहित्यस्यानोयथानि पुनर जौ व्लशूपाशि वर्तन्ते । सखख्यानगमनं मोख्ावार्िमेन्तव्या श्रात्लाभरूपत्ान्स्याः | wg qeuteft mgt ate: स खकमेपरिणामो विश्वः | १००४ उपमितिभदधपनश्चा कया | समुद्र मध्यप्रच्यस्त॒ «aera इष्टव्यनिति । ` एवं च स्थिते at भो चमषादन सवेःकथानकश्यास्य भावार्थः सुपरिष्यदरः । तयापि ते satura विग्रषेफाभिष्ीयते ॥ तच जया तेन चारणा faa वसन्तपुराह्नङ्कभित्वा समुद्र समासाद्य taste fama: हतिमाशृनिमरन्रविशेषः न॒ रतं कानगादिषु stan शक्रिता grater: न ग्दौतानि रचिम- रल्नानि शतं विर्िष्टरनग्रहणत्राखिन्यं उपानः सुन्दररनमिचयः wafaa जिश्िष्टलोकाः पूरितं afar संजातः riers हति तया भद्र भव्यतया seca Mar निक्रम्याथां यबहारिकः- aa EMR संसार्‌ विस्तारं dry मनुग्यभावं खघुकमेतथा विल्लानमि हेयोपारेखविभाग। चिन्तयन्ति च ते। यथातिदुखेभ- चिदं मानूख्माक्ररो भ।वरन्ना्मां कारणं faatagqaa sary भिदम्रधनास्मनाभिः cares ay AUTH कोटि तन्न युक्रोऽख्माक- मधुना विषादपि निषमतर्‌ बिपाकेषु बिषद्यधनादिषु प्रतिषन्धः ! प्रमाखादयन्ति च ते way wis । ततो 4 विपल्भ्बन्त इती धिके: । न प्रवतेनो Garay । es fea साधुधमाङ्गकरपलखशं aifeay 1 ग्हन्ति बान्तिमादंताशंवसुक्रितपःसुयमसत्यघ्ौ काकिष्च- मलब्रह्मच्ंसन्तोषप्र्मादिकं प्रतिं ग एरक्ननिचब्रं। श्रावजेयन्ति सहुरुमाधमाधमिकननं । पूरयन्ति सहुणानामातमानं । संजायकत सखकार्यनिष्यादका इति | यथा च योग्येन तत्र रन्रदौपे विज्ञातं गणदोषविचारणं सप्तमः VENTA: | ११०५ wi निंचित्तरयदष्षाथं वाणि्यं tae सजातमस्य काननादि द शरेन- व्यसनं तत्परायत्तेन गमितोऽनर्थको ae: कालो मोलखिताभि कालेन weer fama रब्नकानि न विहितो विशिष्टरन्रसंचय ति त्या भद्र घनवाइन भव्यतथा सुन्दरतरा जोवाः GAT मगुव्य- ma लघकमेतथा जानन्ति गफागुणपरोषणं Bal Taq मवाण्य आवकोचितं कियदपि सहुणयहएवाणिच्छं मेवं ॒दुणेच्- लवेन लोभस्य चटुलतचेद्धियय्यामस्य संजायते तेषां धघनविषयादिषु ममलब्यस्रमं तत्परायज्नाश्च ते गमयन्ति facia aid काशं तथापि मोखलथन्ति ते अयसा कालेन ओ्रावकधर्मोचितानि कियन्पि गृणरज्ञकानि न faewia खाधधमेषाध्य विगिष्टगुए- रन्नसञ्चयमिति | यधा च तेन ferna mamfa रज्नरौपे fama खयं दरत्परोकशषण धारिता परोपरदेश्योग्यता रतं विदारारामादिषु aent कतुकं a विहितं सुरत्रग्रदणं न afenre agar धूतशोकाः ग्टरौतानि रचिकिविकादमानानि काचश्कशादौनि लनिता तेषु खन्दराणौति बुद्धिः व्चितखाखूपदे ग्रातपुवंमाकेति बया भद्र चनवाहन AAA सुन्दरा जोषाः समासाद्य ममुव्यभाषं मना गारूकमेतया भ षिजानन्ति खयं कतुं vague भारयन्ि परोपदेश्योग्यतां कुवन्ति विषयधनादिष aynd प्रतिबन्धं न विदधति स्वेन्प्रणोतश्दधर्मोपाणेनं न लचधन्ति कुतो यिकवश्चकतां wefan प्रश्मदयादमादिसाररहितानि दम अधानतया वदिशिकिचिकायमानरनिमरन्रतुष्यानि कधर्मामुष्टा- १००६ उपमितिभवप्पश्चा इया | नानि जनयन्ति तेषु सुन्दराणोति बुद्धिं वञ्चयन्ति च. बहुरूपे mega arena fate यथा च तेन मूढेन रल्ञदोपगतेनापि न fafed खयं रतर- गरणदोषपरोचणं नापि प्रतिपन्नं परोपदे गेम अ्रनुश्नो खितं वनदेव- करुलादिगोचरमत्यम्भकौत्कं विदिष्टानि श्त्यरवानि गहौतानि काचगश्रकलादौनि BAY सद्रन्नाभिनिबेश्रः मोषितो धूर्तंखोकेन afaat मितान्तमात्मेति तथा भद्र चनवाहन wanfa मनुथ- भवमभव्यतया Vaan वातिक्किष्टतमा जौवाः य॒डतरकमं- भराक्रान्ततया भ विन्दत्येव खयं कतु ध्मंदुण्दोषपरोचणं नापि प्रतिपद्यन्ते परोपदेशेन अ्रनुग्रौशयन्ति विषयधनादिषु गाठणोख्यं विद्विषन्ति प्रप्रमदयादौनि शद्ूतानुष्टानानि ef धमबद्या खानरोमयागदौमि जौवघातोपमदेकारोणि कदलुष्टानानि कुर्वंन्ति तेष तत्वाभिनिवेशं मोषयन्ति कुतो धिके: तदेवं वश्चयन्ति ते नितान्तमाद्यानभिति | यथा चस चारः Whaat बोदहित्य Brey: खघ गन्त॒कामः खस्थाने योग्यं प्रत्या eure गमिष्यामि faw किं वतते तवेति योग्येनोक्रं न पूयते ममाद्यापि बोरित्यं खोकान्येव मयोपाजितामि र्नानि शारणोक्र किं gam कारणं ततो योग्येन कथितं तदु पाजेनविन्न्तमात्मनः काननादिङ्ुदररशं तथा भद्र घनवाहनम्‌ SEIN भगवन्तो सुनयो Waray तपःसंयमप्रश्मसन्तोषश्चान- दशंनादौनां भावरन्नानां fafearat: खयं जिगमिषवो मोक- wad aera योग्यरूपाएं देश विरतानां मो चगमनायंमामन्तण- SHA: GETS | १००७ faa sau: कुर्वन्ति धर्मदेशनां ते तु भिवेदचनग्धात्ममः स्लोकगणलं ततः साधवो ad भो भद्रा मनुखभावे ails सर्वेषां aguas तत्किं म सपूृणंगणा जाता ee थथा वषं ततः कथयन्ति देश्विरताः संपूगफोपाजनविन्रश्चलमात्ममो धनविष- यादिषु ममलव्य्षगं ततो थया चारणा चोग्यं प्रत्यक यथा भद्र म युक्ति प्राप्तस्य Tay कागनादिङ्ठइणं कतु वञ्चन मिदमात्ममो aufan: सुरन्नग्रहणस्य जानाधि च लं सुरन्नानां सुखषेतुतां तथाग्यगादरमेवं तेषु क्वाणः किमात्ममो वेरिकायसे न च चिरेणापि ते कौतुकपरिपूर्तिंखदर we यतितमितरया faa रन्नदोपागमनं ततो भद्र ge वमादिकौतुकं कुर मयि सन्निहिते सुरन्नोपाजेनमन्यथा सखार्थभरष्टा ufaafa ततोऽत्य- छख्ितो योग्यः प्रतिपन्लं लाङ्वचनमनुष्ित विधानेन जातः सुरन्नानां बोदित्थभरणेन खायेखाधक इति तथा ax घमवाहम मुमयोऽपि देश्विरतानेवमाचचते। यथा भो भद्रा ग युक्त यश्ना- guage aged आनतां जिनवचनाश्टतरसं जयतां भवने- गे्माकलयतां कायकलिलमणाविखतां वेदयतां dae सन्ध्या- अरागभङ्गुरतां wat नोवितश्य चर्मोपतप्तशकुमिगणचश्चलतां भावयतां खजनवगेखहादेरचिरद॒तिविलडितदृष्टनष्टतां ates धनविषया दि ममव्व्यखनं वञ्चनमिदमात्मगो महानरायो न्नानादि- साधनस्य । जानन्ति च ag) यथा परिणमदाङणा विषयाः कारणं fenfagarat aceyzar योषितोऽग्भिः सद्वावसुखानां रेतुशत- मातेरौद्रध्यानामां सुगतिमागंप्रदौपो wri जनकं मानसाष्ादानां १०० उपमितिभवप्रपश्चा कथा | क्यो जिमर्ता तिषातहस्तावशम्नो aia सम्पादनमनन्तमनःपमोद्‌ानां सुरेमादेपमोखनिषेपणं wits was मिरन्तर चिष्लोत्धकानां अनना दिजोववस्छमलकालनखलिख तपो दायक मिःबङ्गादि शन्दोदा- माममामतकमेकचवर निवारकः संयमो भावको भवभ्नमशभया - मावितन्डरिभावहर्षाणां । तदेवमपि आनतां भवतां भो भद्राः केथमविद्या कोऽयं मोहः केथमात््मव्चमता केयमातवेरिकता येन युयं ery विषयेषु que कलभेषु wee धनेषु विद्ध जनेषु way यौवनेषु qe निजर्पेषु पुय प्रियशङ्गतेषु इय हितोपदेशेषु Tau गणेषु aay म्मा त्छत्छणसा द गेषु Teas जीवथ खांसारिकसुखेषु म पुगचरयम्वस्दय ari नामुग्रो शयथ दशमं नानुतिष्टय चारिणं नायरय तः न कुरुथ संयमं म संपा- दयय सद्भूतमुणसम्भारभाजममात्मानमिति | एवं च तिष्ठतां भवतां भो मद्रा निरयेकोऽथं मरुगमवो गिष्कलमस्मादु ग्रसजिधानं निष्य॒योजगो want परिज्ञाकममिमागोऽकि चित्करमिव भगवनन arated | एवं fe quae: परमविशरिगयते। स च भवंलामश्चव- arewafa i न पुमिरादपि विषयादिषु सन्तोकः। तनं यु कमेवमाखितुं मवाङृश्रां । श्रतो gua विकषषयप्रतिबन्बं परिहरत खजनदेहादिक विरहयत धनभकमममत्वव्यसमं परित्यजत निरों शांसारिकमलजाम्नालं zeta भागवतो aactrel विधन्त ew- मादिम णनशसश्चयं पूरयत Vara मवत Qa याव- सभ्मिडिता भवतां वथं । अन्ययाखमदुपदेश्ाभावे शदुद्धिविकशा qe are एव wan भव्येति । तदिदं भगवतां wa सप्तमः VHT | १००६ गौमामुपदेशव चनाग्टतमुपाखम्भगमभमुपलन्धते.। योग्यकण्पा देशवि- रता faatt wera सचरितेन न ददति वष्टो्षराणि न ुवेभ्ति मनगोदुष्परफिधामं fa तदहि प्रतिपद्यन्ते हितमिति तत्छाधेवचमं aration यथोक्र विधानेन Giga पारमेश्वरं महाव्रतं faster पूरयन्तो गंणरननैरात्मयामपाचमिति । यथा च खं teint हितन्नाग्यणं विहितं. ख्यामगमनायं तदामन््णं ततो afd तस्मे हितप्चेन खयभुपाजिंतं तत्कादश्न- कलादिकं निवेदितं काननादिकौैतुकषारमात्मचेष्टितं तथा भद्र चनवाहन भद्रकेभ्यो भव्यमिश्याद्टिग्यः agen: सुसाधवो यद्र सद्धमकथनायामिमुखौोभवन्ति vera fanaa पगमम- ममिष्मैयते। ततः कुवन्ति ते साधवसेषां भद्रकभयमिथ्या- qetat धर्मदे ्रनया मोखगमनं प्रत्यामन्णं । तेऽपि च तेभ्यो द्यन्ति यया वयमपि ga एव धमे थतोऽसुतिष्टामो fara लुमोऽग्रिहोज दहामस्तिलसमिधः प्रयच्छामो गोग्धमिहिरशा- दौनि कारयामो attorney परि्यामः कन्यका इत्यादिकं काचश्रकलादिदगेनं। wag) ते सुसाधन्यो निवे- qatar बथा भो weiter: सुखेन वथमास्मङे यतो भ्याम मांसं पिबामो ag श्राखेदथामो fates सुरसं भोजम रमयामो वरश्ियः परिदश: सुकमारोऽज्वलवसमानि मानयामः पश्चसुगस्ि- aif ange fawarat विविधमाष्यविद्ेपभेः मौख्याःमो धननिचयं विचरामो यथेष्टचेष्टया भ सहामो रिपुगन्ध ` swa- धामो निजन्लोतिं ciara: खस्य देवरूपतां श्रतुभवामो मनुख- 127 १०१० उपमितिभवप्रपश्चा कथा| भवसारमि्यादि । तदिदं काननादिकौतुकषारमात्मचे्टितकथनं | ततो यथा तेन चारुणा शपापरिगतददयेन हितश्च wafufed wa वयस्य afyatsfa a पापिना धूतेलोकेन सुग्धतया न aye विधातु रबगणदोषपरौचां अन्यश्च न gm तव कठं र्नरौपमा गतस्य कानमादिङ्कुदशं विप्रलम्भस्तवैषव परमार्थेन ततो हितश्ेन fafaa तदौयवल्श्चतां शितः परिज्चानातिरेकः ततो निवर्तितं काममादिकौत्कं vey ख चारू रन्रख्णं afsa: चिष्यभावः चाङरपि रञ्ितस्तहुेः निवेदितं Tawew ग्राहित स्तदु पाजनो पायं Ferree संजातो विशचणः परो को carat ततः परिश्त्य रुजिमरन्नानि संपन्नः सत्यरन्नदण्णोद्यत इति तथा भद्र चमवाइन खम्ममयोऽपि कङणापरिगतमामसास्तानेव वदन्तो भद्रकभवयमिथ्यादृष्टौ मित्यमाचच्ते | यदुत भो भद्राः सत्यं धमे- Mer ys कुरव धमेमादमबुद्या केवलं सुग्धतया न जानौच तदविगरेषं। afgat यूयं guinea: 1 म खल हिख्कर्माखि ध्मेसाधमामि भवन्ति । सवग्रतदयाप्रधानो हि भगवान्‌ विषश्डू- धमेः। तदिरोधौनि च यागरोमादौनि। तज युक्तं धमबुद्या भवतामधमासेवमं | aera ae थथा सुखेन वथं तिष्ठामो थतो भख्यामो मांसमित्यादि तदपि बुग्धताविभम्भितमेव भवतां हाख- प्रायं विवेकिनां | यतः सज्जिरहितागरेषापाये काये aemng विविध- रोगेषु व्वरागामिन्यां जरायां मनःशररौरसन्तापकाररिषु राजाययुष- द्रवेषु थायावरे यौवने सर्व॑व्यसनकारिषणषु सम्पत्सु मनोटादिनौष्ट- वियोगे चिन्तवेधुयंकारिणि विप्रियसम्रयोगे सततमाभासुके मरणे सप्तमः प्रस्तावः | १०११ warfare att पुदखपरिणाममाजनिःसारेषु विषयेषु श्रसंख्थद्‌ःखल्लचपरिपूरिते लगति वतेमानानामसमतां ates गाम सुखं । परमाथतो दुःखेऽपि सुखविपर्यास एष भवतां । aa जनितः खष्वेष faa: कारणममन्तभवसभ्रमणस्य । ततो भो भद्राः WSU प्रापे मनुखभवे सन्निहितायां धमंसामग्यां शत्थस्मदु परे खाधौने शुणाधने प्रकटे श्ामादिमोकमागे श्रमन्तानन्दशूपे ma तस्य QIANG मोखे WA asad aq न gn भवतामोौदृग्रमा्मवश्चनं कट । तदिदं सन्छमिवचनमाकष्यौ ते ferncen भद्रकभवयमिच्यादृष्टयो star मिखिन्वन्ति तेषां भम- वतां सद्मनौनां agent श्यन्ति परिन्नामातिरेकं। ततो निवतेयन्ति तदुपदे ग्रेनावाप्तशएभवा सनाविग्रेषाः सन्तो धनविषय- गद्धिमतिबन्धं vate च विगरेषतो सुनिजनं ते waa z- ufea भिग्यभावं रञ्जयति genta विनयादिद्ुणेः । ततः प्रसश्न- इदया WAR गहस्या वख्ोचितं साधुद ्रायोग्यं च प्रतिपाद- यन्ति waar याइथन्ति तदुपाजेनोपाथं महायत्रेन । यदुत भो भद्राः सद्भर्मसाधनयोग्यवमात्मगोऽभिलषद्धिभवद्विश्तावदिदमादौ केयं भवति aga Rater दयाशता भ fate: परपरिभवः मोक्र्या कोपमता वजेनोयो दुजेनसंसगेः -विरहितव्यालौकवादिता were शण्नुरागः न कार्यां चौयबुद्धिः त्यजनौयो मिथ्या भिमानः areata: परदाराभिलाषः परिहतव्यो धनादिगवंः विधेया दुःखितदुःखचराशेच्छा पूजनोया रवः वन्दनोया Veer ` warraie: परिजनः पूरणोयः प्रणयिलो कः श्रनुवर्तमोयो fara: १,०९.२ उपमितिभवप्पश्चा SUT | न भाषण्णैवः परावणवादो wire: aye: wate faa- qufaaaaa सरतव्यमणौयोऽपि ged यतितग्यं wer संभाष- Wea: प्रथमं fafrewtn: wartealet धामिंकलनः म विधेचं परममौदृहनं भवित्यं सुवेवाचारेः ततो भविति भवतां. सव्नो- पश्चषद्धमांगुष्टा मयोग्यता | तच च wee: सद्भिः परिहतेन्योऽक- ारूमिचयोगः सेवितव्यानि कष्याणमिनाणि न शङ्गनौ यो चित- fafa: श्रपेकितव्यो लोकमागेः manta ददखहतिः भवि- aman: प्रवर्तितं दानादौ कर्त॑थोदारपूजा भगवतां faerie: साधविश्ेषः stag विधिना wine भावनोयं मरहायव्रेन श्रतुेयस्तदथौ विधानेन श्रवशम्बनोयं धेये पर्थाशोच- Marais: अवजोकनौयो ae: भवितव्यं पररोकप्रधानेः बेवि- व्यो TRI: कलेग्यं atria erates तद्रुपादि wae निरूपयितग्ा : weer परिइतव्यो faquart: sefaad ` योग- wet कारयितव्य भगवद्‌ञ्ुवगविम्बादिकं Fee yaw wat ayers: प्रतिपन्तव्यं चतुःश्ररणं गारहितब्याभि दुष्कृतानि अरनुमोद थितव्यं gre प्रूजनौया मन्त्रदेवताः saga wfe- ताजि भावनौोयमौ दाये afaaequamaa ततो भविष्यति भवतां शाधुधर्ांनुष्टानभाजमता | ततः इतबडहिरन्तर ङ्गसङ्गत्थागेः परदन्तभो जिमिर्भावसुनिभिः सद्विभेवद्धिरासेवनोया यदणशिखा विधेया वस्य॒तत्वजिन्चासा arate: खपरतनग्छमेदिमा परडितमिर- तेन परागश्यषेदिना थथार्थामिमानेन gear सम्यक्‌ aaa: प्रयो- mat ytfare: अनुष्टेया विधिपरता केश्यो मण्डकिनिषध्राखादौ सप्तमः WTA | १०९ यनः श्रगुपाखनोयो व्थे्टक्रमो भजनो ग्रो चिताश्नक्रिथा देयो विकथादिविेपः wheter भावकषारसुपयोगप्रधानता fire- Wats अवरशविधिः श्राचरण्णैया बोधपरिणतिः यतितव्यं सम्यम््ानस्धिरतायां काये aaa न विधेयो wages: ate इसनोयास्तदश्नाः परित्धाश्यो विवादः परिशहायंमबुद्ूवुद्धिभेदकरणं a विधेयः gq wrafedta: ततो afaafa भवतां पाता बज्मता geerat विददवतो wast: खाश्रयो भावश्न्पद्‌ं | ततः संजनियन्ते भवतासुपरि खप्रषादा शरवः संप्रदापयिय्न्ति चिङ्धान्तसाराफि safiert भवतां शएशवाश्रवणण्हणएधारको- watwaenfafater wager cf) तचानुश्गैखनोया भवद्भि- दाखेवनाश्ि्ा eaeTeter satqer भजनोया प्रमाजेना साववौभावमानेतव्या भिकखान्वर्या परतिक्रमणोयेर्या पथिका दातब्या- wren faewten निदाषा भोखमता विधेया भाजनमपरिक्मशा wasamfant विषारचधां निरोचणौयाः आण्डिलग्धमयः करतें समस्तो पाधिष्ररदध मावश्यक प्रवतितश्यं यथागमं कारणे srg: पञ्चविधः खाध्यायः तदेवमन्धषनोया प्रतिदिनक्रिया Weta: पञ्चविधोऽप्यासारः Heals चर शकर ए श्रह्गाङ्गोभाव- मानेयोऽप्रमाद्‌ः खातग्यमल्युविडा रिता ततो भविव्यति भवतां मोखगमनप्रवणो ग सन्दोहः | तदेवं ते भगवन्तः स्मनयो were ea: शहुणाजनो पायं | ततस्ते तदुपदेगेन भद्रकभवयमिश्यादुष्टयः संजायम्ते विखचण्ाः भवन्ति परोखका भावरन्ञानां विरहयन्ति बुधम्माभिववं रमन्ते सहुणोपादाने.वदन्ि च। यथा भो मो भहारकाः १,०१.४ उपमितिभवप्रपच्चा क्या । अपायरेतुभिमे गेभूर्ता कार तौर्थिकैः। ` एतावन्तं वय are वञ्चिता मोशदोषतः ॥ अधुना बोधिता धरै्भवद्धिर तिव: | यथादिष्टं करिष्यामो नाथाः सवै पुरोदितम्‌ ॥ श्रयो पषडिता ara: are fare मनोहरः । यथोपदिष्टं Fara waa खा्थंसाधकाः ॥ यथा च स Meat मूढसमौप हतं गमनायैमामन्णं मूढ- मोक वयस्य किं गतेन aftafe रमणोयतममिदं Sy तथाहि पश्च पश्च श्रषितमिदं पद्मखण्डे विराजितं गशोदामैमण्डितं षरोवरैः कमनौयं विहारारामेः सहपौयं सुगन्धिपुष्यभरवन्धराभिवनराजि- भिरभिशषणोयं सुन्दरशोकयोगेग तदच मामयित्वा सुचिर सुखं पसा त्छस्यानगममं करिष्यामो न च मे गमनं रोचते wi चख मथापि wife वतेते ततो दितं तत्काचश्कलादिपूरितं चारोरनेन संजाता चारोः करूणा दन्तस्तस्योपदेशो यथा म युक ते कागमादिकौतुकं graf च त्वया रर्हौतानि wager तत्परि त्यज मिचरामूनि ग्टहाण graf तेषां चेदं wea ततः ` प्रदिष्टो मूढः प्राह च नाहं यास्यामि गच्छ त्वं यन्न प्रटृत्तोऽखि मिचमेव म भवसि तं मे यसं मामकोनामि भाख्लररनानि दष- यसि we मे तावकरन्नेः पुनः श्पयोपदेश्दानोद्यतो facraa- qa संजातञ्चारोरप्रन्नापनो योऽयमिति निखयः तथा भटर चनवाइन UAT भगवन्तो सुनयो मूढसखानोयेन्यो दूरभये- ग्योऽभवयेभ्यो वा यदा धमीपरिश्ा्यमभिभुखोभवन्ति तदा तेषां सप्तमः प्रस्तावः | Vous तन्तत्छमोपगमनममिधौथते। ततः कुवन्ति ते सद मदे नया मोच- गमनं प्रति तदामन््रएं | ततस्ते मूढकस्पा जन्तवः खण्वेवमा TST | यदुत भो भोः sewer: किं तेन यौश्नाकौनेन मोखे भः प्रयो- लनं भवतामण्यल्लमेव ay गमनेन । तथाहि ` न तजर खं मो पेयं भ विलासा म wa: | म दिव्यः fradatat म कान्ताः कमर्णः ॥ म भाषणं सविश्रभ्मं a गोौतं नापि मतम्‌ | न हास्यं इन्त योश्राकः स मोको मनु बन्धमम्‌ ॥ RAMANA AR प्रतिभाषते | खदा संसार विक्लारसिन्ताह्वादविधायकः॥ यतोऽ सन्ति संसारे खाद्यं पेय faa: | विलाशा षरं नाथः कामदाः पद्मलोचनाः ॥ यथष्टचेष्टाचारिलं गौतं मृत्यं दिखेपनम्‌ | विद्चते सवंमेवाज संपूणं सुखसाधनम्‌ ॥ रतो विसुश्य ससार सुखसम्भारपूरितम्‌ | भो भोः अमणका यथं न मोक TYAS ॥ ae मोखवादेन ware सुन्दरा fafa: | मानयित्वा सुख दिव्यं पञ्चाम afaaa ॥ ` aq सद्ध मेवादोऽयं भवतां मनसि खितः | waranty खोऽख्लेव किं ge ध्मेगविताः ॥ तथाहि । ` गरिमिमेदिषेग्डागेः acy निपातितः । ` १,०९.६ उपमितिभवप्रपश्चा कथा| Bae चष्डिकादेनां ad रुधिरतेर्प॑णम्‌ ॥ गोमेघमश्वमेधं च ATG तथाअकेः | कुमा थागं Weis शतवद्ातमर्दनम्‌ ॥ यो गिवतिंनः सत्वान्‌ निःगेषान्‌ दुःखो डितान्‌ | इला हतवा वयं दुःखा ग्म चयामः रपा पराः ॥ पापद्यां sae मारयिला fer fea | aterarfcaay च प्रयच्छामो यथेच्छया ॥ इत्येवमादिभिधर्मैः eee वयम्‌ | भावत्कस्याख्छ धर्म्य म Shh वत कुमे ॥ तदिद मूढकण्पानामभग्यामां प्रभाषितम्‌ | TAS मुनयो धौरा जायन्ते कदणापराः ॥ ` ततस्ते AMMA मित्थमाचचते तदा | भो भद्रा भेव शक्रोऽयं भवतां भवविभमः ॥ एते fe भोगा भागानां भोगा इव सुदारणाः। पयन्तकटकाः STAT ्रवधैनाः ॥ ` भायीऽनार्याः शताकार्याः सवंमायाकरण्डिकाः । विललासनुत्तसङ्गोतविष्बोकाद्या विडम्बनाः ॥ मोचस्त॒ भद्राः सततमनन्तागन्दसुष्दर'ः | जोवखात्मयवखानं भिःगरेह् वर्जितः ॥ ` मनुव्यभवमासाद्य तन्न YM भवादृशाम्‌ | खाद्यपेयविशासादिकौतुकेनात्मवश्चमम्‌ ॥ एतेषु क्ता भोगेषु कतिदिहिनगभाविषु सप्तमः TEATS | मा मो्मागेमुतसच्य THAT IAT भवे ॥ धर्मामुष्टागवुद्या च दिदं मारणादिकम्‌ | शयं कुरुथ तत्पापं सवे संसारवधेनम्‌ ॥ कुगश्रास्लकारमोदेन मा ङुरष्वमयदुश्म्‌ | अरिसाचातमकं धमे कुरुध्वं दोषस्टम्‌ 6 अथेदं gaat ते वाक्धमाकष्पै. पे्रखम्‌ | FSR जमाद्धणे vee afer पापिनः ॥ agf च ततो श्छाभो भोः अमणका वयम्‌ | शिक्षया a यु्नाभिर्यात यात यथागताः ॥ भोगाज्ञिम्दथ पापिष्ठा धमे चास्मन्जिषेवितम्‌ | ततो भो वैरिका थ नेव्यामोऽन्तकमण्दिरिम्‌ ॥ देद््ोऽपोड agar aad वो न रोचते | ततोऽ Guta धमेण पुरुषाधमाः ॥ गिवेदयत aga गिजेभ्यः असणाधमाः। आत्मोयजमकेभ्यो भो भ TAH प्रयोजनम्‌ ॥ तदिदं मूढजन्तूनां वाक्यमाकष्यं साधवः, HY: करुणया वद्यो waa way ॥ aati नितरां कुडा cater Tweet: | मादढग्रशारदानादौ प्रवर्तन्ते ग संशयः | AAMAS वोच सुनयो मूढचेष्टितम्‌ | मि्िन्वग्ति निजे fra नेते साध्याः कथंचन | ततस्ते साधवस्ेषासुपेखां कुवते यतः | 128 ९०१७ १०१८ उपमितिभवप्रपश्चा क्या | म भवेहोहने fori बण्ध्याभावे विंभिखिते ॥ ततो यथा चाषूवदेशं॒शुवतो सयोधीग्य हित ्थोग्धेते रत्नानां बोरित्ये ते तौ च गदहोला AAV BAX जाताखयो रब- विनियोगेन उततमनम्तागग्दभाजनं मूढस्द दुद्धरितकद्धेन गर- पतिना निष्काखितस्ततो sor afer: समुद्रे संनातोऽननाद्‌ःख- भरभाजनमिति तथा भद्र चभवाहन मुनोनासुपदेगं पूर्वकं gaat तेषां दे शरविरताां भद्रकभग्यमि्यादृष्टौमां च क्रमेष शते पारमे- श्वरे AAT वतन्ते ज्ञानादथो ger: सियन्ते तेषामात्मानः ततः सऽपि गच्छन्ति परमपदे भयन्ते सततमनन्तागम्दसम्दोहभाजो भ्लानद शनचारिभ्रविनियोगेम मूढजमवस्तु gif wc ततः ene खकमेपरिणामग्धसुला निर्वा्न्ते मरुव्यमवरब्रदोपात्‌ पात्यन्ते संसारसागरे भवन्ति गिरण्तरदुःखसम्भारभाजनमिति । ततस्च । एवं कथागकस्यास्य Wear भावाथंमोद्शम्‌ | we प्रत्रजितो जातः साधुभौ चनवारन ॥ एवंविधविषेकष्य कारणे क्मदारशे | कोवा कथानके qe श्रते गो सुनिर्तां भजेत्‌ ॥ रज्नदौपसमे प्राप्ते BATTS भद्र भाविकः | रन्ेैत्वाताबोरहित्थं को ग गच्डेच्िवा थम्‌ ॥ ततो wget तदिदमोश्ग्रमकशदूवचनमा कषयतो मे हसिता amt कमंश्थितिः संजातो vz: सुखायितं मनागाकखद्ं वचनं । तथापि ferisy मोनेनेव । प्राप्तोऽकशद्धः सप्तमः TET: | १०१९६ afeat मया वसुनिश्मोपंः। वब्दितो सुनिवरः। धमे खामितोऽनेन । शृता प्रस्तावना । ove: खोऽपि वैराग्यकारणं । जुनिनोक्कं | गगरो संङतिर्नाम श्रद्छनादिरनग्तिक्षा | तदवो इहमाभौ ने जातो वेराग्यकारणम्‌ः ॥ sawen चिन्तितं ।. अरः पुरा यादृग्‌ मुनिना मे निवेदितः | गूनं भो दहृमारभीऽपि तादृग्ोऽत्रं भविष्यति ॥ ततः प्रोक्रमकक्षद्धेन । भिवेदय aura aged aera: | इडमामेः ख Goat चस्ते वेराग्यकारण्म्‌ ॥ gfe महाभागो योऽयं erafeat मुनिः । अनेन TRI: स इटो मम दशितः ॥ विराजितः सुदो्घामिभेवा वपनपंक्गिभिः । शरिभिः सुखदुःखाय्येः स TG: परिपूरितः ॥ WEG: सश्चयोदयुक्ः करयविक्रयतत्परेः | जौववाणिजिकेर्निद्यं खाय निष्ट निषेवितः ॥ पुषा पुष्याभिधानेख स्तो कोत्छष्टविमध्यमेः | qa: षष्ानि wa खानुङरूपाणि तच भोः ॥ नित्यं व्धवहरत्ये ष सदेवोष्ठा टितापणः | श्रपु्ठेवरोरे खच wit परिपूरितः महामोहमिधानोऽज Tau उच्यते | १०२० उपभितिभवप्रपश्चा कथा | कामकोपादयसतस्छ TNT: परिशारकाः ॥ चोरर्जोवाधमर्णानां wale: षदा | feat ucwa तज दुरभीचमतिदाङणम्‌ ॥ खटा कलशकलायमो शोकोदेगविधायिनः | मकाः कषायनामानसच TATA: ॥ अनेकाद्ेग्धयिष्टो विचिः waarge: | नान्यो अगति arget wart ahaa ॥ aad ते मथा शोका cage निरौकिताः। WE सर्वेऽपि विज्ञातालावदत्यन्तदुःखिताः ॥ थानेन महाभाग मुनिना मम शोचने। अख्छिते Bal Ax श्ञानाश्ननश्लाकथा ॥ ततो fanagfeatest दूरे व्यवख्ितः । भथा इटातससुक्नौणा मठो नाम शिवायः ॥ AMAR मया दृष्टाः खततानन्दसुन्दराः | डुद्धिदृष्बा भो शोका gare बाधवजिंताः ¢ ततौ मे तच संपन्नो ERAT TERA: | व्षतो भद्र निर्वेदो मटोग्माथक एव च ॥ AAAS महाभागो सनिः प्रोक्रस्तटा मथा । इटमेनं afta मठे यामः ग्रिवाखवे ॥ ` यतः । भासि मे शशम्यज रतिनाथ Gere | REA बजामोऽतस्वया साधं शिवाखये ॥ सत्तमः Wea: | Vere सुनिगोक्रं यदौच्छा ते as गन्तु नरोतम । गहाण मामिकां fat ततोऽस्य प्रापिकामरम्‌ ॥ मयोक्रं staat नाय मा fawat दिधौयताम्‌ | ततो दन्ता ममानेन SAS पारमेश्वरो ॥ उपदिष्टं च HAT मटप्रापणकारणम्‌ | RE तदेव Haat भद्र faerfa साग्मतम्‌ ti GHAEAM | alee नाथ aaa geet ते faafeaq | यदलेन as aw भगवम्गन्त मिच्छसि ॥ gfarate senda) अ्रभिहितोऽहं भगवता तदानेन gear | यथा खौम्य रसि aragaa: परिग्रहे कायामिधाभः पञ्चाचनाम- गवाचो मिवासाथंमपवरकः। तज च कामंणश्ररोरमामकमपवरक- मवाचाभिमुखष्वयो पश्चमा भिधानरनरं गभेग्टहकं । तज च चिन्तामि- चानमतितरलं वानरौ वरूप | aan) बाढं समस्तमस्ति । गड Win | यद्येवं ततो खहोतेनेव तेन सर्वेण तावद्भवता प्रपरजितय्य । यतो म शर्धते तदकाण्ड एव विरहयितु । aaa) यदान्नाप- अति नायः aa: प्र्रजितोऽह । geute । भद्र aad वानर- aed सुरखितं aaa मयोक्र । यदादिशति are) tae कुतो भयमिति कथयन्तु भगवन्तः । ततोऽभिडितमनेन gitar । यथा सौम्य विद्यन्ते तज गभग्टदके awaits wate: saa कारिणो यतो भच्छते षराकमिदःं कषायनामकेशदुखमूषकैः तरल- तरौक्रियते नोकषाथास्यवेधपद्‌ भिदंषटटचिकेः खाते संशास्याभिः १०८२ उपमितिभवप्रपच्चा कथा | करूरमार्बारोभिः feat रागदेषनामकाभ्वां भोवशकोखोग्ुराग्वां Tea मरहामोहसंन्नेनातिरौद्रमार्नारेण sqrt wove wig: aad चोटयद्विरे रमश्रकेः fagelfnaa दृष्टाभिसम्षि- वितरकास्थेवेञतुष्डभंषय द्विमेत्कुणेः waged sw aera Mia ग्ेहकोकिखिकाभिः wfingat " 9. 218 Saddarfana-Samuccaya, ९980. 1, @ /10/ each =. oye we O 10 *Sima Véda Samhita, Vols. I, Fase. 56-10; 11, 1-6; III, 1-7; IV 1-6; ए, 1-8, @ /10/ each ४ न 4 ke BOAO Sankhya 8०४८९ Vrtti, Fasc. 1-4 @ /10/each ©... कैः ५०१ * 2 8 Ditto (English) Fasc. 1-8 @ 1/- each +7 क. 0 *Sankara Vejaya, Faso. 2-3 @ /10/ each ep ses २. 4 Sriddha Kriya Kaumudi, Fasc. 1-6 @ /10/ each Sees "~ Srauta Sutra Latyayan, Fasc. 1-9 @ Cul each क on © 39 +» Asbalayana, Fasc: 1-11 @ /10/ each ie uae 2am Suornta Samhita, (Eng.) Fasc. 1 @ 1/- each... _ sah Sade Oe 0 Suddhi Kaumndi, Fasc. 1-4 @ /10/ each fou bas Patel 8 *Taittreya Brahmana, Fasc. 3-25 @ /10/ench =... ove ia ifs . 9 Pratisakhya, Fasc. 1-3 @ /10/.each = ,,, ३०६ os 2 Ih *Taittiriva Samhita, Fasc. 22-45 @ /10/ each ५ wee 0 Tandya Brahmana, Fasc. 1-19 @ /10/ each ¥y eo: 0. Tantra Vartika (English) 7886. 1-6 @ 1/4/ aa ९५ 0 8 *Tattva Cintamani, Vol. I, Fase. 1-9, Vol. 11, Fase. 2-10, Vol. Ill, Fasc. 1-2, Vol. IV, Faso. 1 Vol. V, Faso. 1-65, Part IV, Vol. II, Fasc. 1-12 @ /10/ each ‘na ,„„ 23 12 Tattvarthadhigama Sutram, Fasc. 1-8 @ /10/ ,,. a oo. 1 KO Trikinda-Mandanam, Fasc. 1-3 @ /10/ 7 ००९ ei, bee Tul’si Satsai, Faso. 1-5 @ /10/ ce we 3 2 Upamica-biava-prapafica-kathi, Faso. 1-9 @/10/ each = ,,, ee ad | Uvisagadasio, (Text and English) Fase, 1-6 | क ne kT Ae Vallala Carita, Fasc. 1 @ /10/ wes nao * ० 0 10 _Vargn (६1158 Kaumndi, Fasc. 1-6 @ /10/ wae SS eee *Vayn Pnrana, Vol. I, Fasc. 2-6; Vol. 11, Faso. 1-7, @ /10' each ~ ... 7 8 Vidhiana Parijata, Fasc 1-8 @ /10/ one ore one 5 0 Vivadaratnakara, Fasc. 1-7 @ /10/ each os ied Tos 6 Vrhat Svayambhii Pnrana, Fase. 1-6 @/10/ ... ४ mt SAK *Yoga Aphorisms of Patanjali, Faso. 2-5 @ /10/ each we wee US Tibetan Series . Pag-Sam Thi 8719, Fasc. 1-4 @ 1/ each 4 0 Sher-Phyin, Vol. I, Fasc. 1-5; Vol. H, Fasc. 1-3; Vol. 111, Faso. 1-6 @ 1/ euch ... 14 0 Rtogs brjod dpag hkhri 810 (Tib. & Sans, Avadana Kalpalata) Vol. I Faso. 1-6; Vol. Il. Fasc. 1-5 @ 1/ each न ane ५22 0 Arabic and Persian Series *Alamgirnamah, with Index, (९६४) Fasc. 1-13 @ /10/ each ००५ 8 2 Al-Muaaddasi (English) Vol. I, Faso. 1-8 @ 1/- 9२७ च ॐ. 0 Ain-i-Akbari, Fasc, 1-22 @ 1/8/ each ॐ 90. Ditto (English) Vol Fasc. 1-7, Vol. II, Fasc. 1-5, Vol. ILI, Fasc. 1-5, @ 2/- each ake we 34 9 Akbarnamah, with Index, Fasc. 1-37 @ 1/8/ each 55 8 Ditto English Vol. I, Fasc. 1-8; Vol. If, Faso 1-3 @ 1/4/ each 13 13 Arabic Bibliography, by Dr. A. Sprenger @ /10/ 9 09 *Badshitinamah, with Index, Fasc. 1-19 @ /10/ each ०९७ ०27. | Conquest of Syria, Fasc. 1-9 @ /10/ each ie S30 Catalogue of Arabic Books and Mannscripts 1-2 @ 1/- each is “2-8 Catalogne of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fasc. 1-3 @ 1/ each ~ . 3 0 Dictionary of Arabic Technical Terms, and Appendix, Fasc. 1-21 @ [8/ each “ep ५ 31 & Farnang-i-Rashidi, Fasc. 1-14 @ 1/8/ each ३०५ ,, 21 0 Fihrist-i-‘Tisi, or, ‘Pisy’s list of Shy’ah Books, Fasc. 1-4 @ 1/-each... 4 0 Fatun-ush-Sham of Waqidi, Fasc. 1-9 @ /10/ each ४५४ 9 # The other Fasoiculi of these works are out of stock, and co be supplied Digitized by . Haft Asman, History of the Persian Masnawi, Fasc. 1 @ /12/ each __ History of the Caliphs, (English) Fasc. 1-6 @1/4/each ... ` Iabalnariah-i-Jahangiri, Fasc. 1-3 @ /10/ each ve Isabah, with Supplement, 51 Fasc. @ 1/- each ae Maasir-ul-Umara, Vol. I, Fasc. 1-9, Vol. II, Fasc. 1-9; Vol. 111, 1.10; _ Index to Vol. I, Fasc. 10-11; Index to Vol. II, Faso. 10-i2 ; Index to Vol. III, Fasc. 11-12 @ /1/ each ms Maghazi of Waaidi, Faso. 1-3 @ /10/ each ... ~~ ४ Muntakhabo-t-‘’awarikb, ४४४५. 1-15 @ 10/ 5४५४ Ditto (English) Vol. I, Fase. 1-7; Vol, 1! 1-65 and 8 Indexes; Vol. Il], Fasc. 1 @ 1/ each nal Muntakhabu-l-Lubab, Fasc. 1-19 @ ie each "वि ` (श 18" 8 8111. & 1817, Fasc. 1-6 @ /10/ each ae ‘ot > oe “ Nukhbata-l-Fikr, Faso. 1 @ /10/ ~ | | oe +य Nigami’s Khiradnamah-i-Iskandari, Fase. 1-2 @ /12/ each Riyézu-s-Salatin, Fasc, 1-5 @ /10/ each 9०७ स^, ८ Di (English) Fasc. 1-5 @ 1/ =... its ‘ces Tubaquat Nasiri, Faso..1-5 @ /10/ each » een rr 3 Ditto (English) Fasc. 1-14 @1/ each . io. oe Ditto Index CRS, . Tarikh-i-Firiz Shahi of Ziyau-d-din Barni, Fasc. 1-7 @ for eavoh ee कि ^ क Tarikh-i-Firizshahi, of Shams-i-Siraj Aif, Fasc. 1-6 @ /10/ each र Ten-Ancient Arabic Poems, Fasc. 1-2 @ 1/8/ each Suet ~ Wis o Ramin, Fasc. 1-5 @ /10/ each Zafarnamah, Vol. I, Fasc. 1-9, Vol. 11, Fasc. 1-8 @ /10/ each” Tnenk-i-Jahangiri (Hng.) Fasc. 1 @ 1/ Son ००८, ee ~ -----~ + 4 8141106 80611 * '8 PUBLICATIONS, - 4 ५५५1८ Res#arcues, Vols. XIX and XX @10/each ,,, ` : ~ Pxoceepines of the Asiatic Society from 1870 to 1904 @ /8/ per No. = + JournatL of the Asiatic Society for 1870 (8), 1871 (7), 1872 (8), 1878 (8), 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 8), 1879 (7), 1880 (8), ` 1881 (7), 1882, (6), (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7), ` 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), 1898 (11), 184 ` (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7) (7), 1902 (9), 1908 (8), 1904 (16) @ 1/8 per No. toMe @ 2/per No. to Non-Members a N.B.—The figures enclosed in brackets give the number of Nos, in euch Voiume, ` 4. Journal and Proceedings, N.S., 1905, to date, @ 1-8 per No. Members and Rs. 2 per No. to Non-Members, 1१६. प 4 5. Memoirs, 1905, to date. Price varies from number to nom Discount of 25°/, to Members ` 6, Centenary Review of the Researches of the Society from 1784-1888 ... 8 ` A sketch of the ‘lurki language as spoken in Hastern ‘Yurkistan, by _ = bo +~ = ~~ । बुक Pee R. B. Shaw (Extra No., J.A.8.B., 1878) ete ee Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No, — J.A.8.B., 1875) .— ६ 7. Catalogue of the Library of the Asiatic Society, Bengal, 1884 र 8. Mahabharata, Vole. 111 and IV, @ 20/ each = .., ote >s if 9. Moore and Hewitson’s Descriptions of New Indian Lepidopn = Parts I-III, with 8 coloured Plates, 4to. @ 6/ each रभे " + 10. Tibetan Dictionary, by 08008 de ६ ८08 प्र "¦ "+" र ll. Ditto Grammar a . a ae 8 ` 12. Kagmiracabdimrta, Parts I and Il @ 1/8/ Po mrs 18. A descriptive catalogue of the paintings, statues, &o., in the ६००४७ 3 the Asiatic-Society of Bengal, by C. R. Wilson... = ees 14, Memoir on maps illustrating the Ancient Geography of Kaémir, M. A. Stein, Ph.D., Jl. Extra Nov2 of 1899 ., प 16. Persian Translation of Haji Baba of Ispahan, by pats, Ahmad-i-Kirmasi, and edited with notes by Major D, 6. Phil ar my 5 oy WJ > Row © ॥ — चि ~ Notives of Sanskrit Manuscripts, Fasc. 1-338 @ 9 ७४९४ बक ~ Nepalese Buddhist Sanskrit Literature, by Dr. R.L. Miwa ,.. ~ "+," N.B.—All Cheques, Money Orders, &c., must be made payable to the ऋ ^^“ Society,” only. । १ । 7 ~ 7 > । Books are Books are supplied by v.P.P by ण. न Digitized =g & “AnD Mr. OTTO HARRASSOWITZ, BooksEtteEr, Leipzig, Germany. > a कै ध ~ Digitized by Goog ॥ ष 181 OF BOOKS FOR SALE ` AT THE LIBRARY OF THE ` Se (५, > pociery OF PENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM The Society's Agents Mz, BERNARD QUARITCH, 11, Grafton Street, New Bond Street, London, W., । ¬~ iy ए ^ Complete copies of 1 copies of those works marked with an asterisk * cannot _be_supplied—some works marked with an. asterisk * cannot be oh ee of the Fasciculi heing out of stock. ue # ‘ ST = BIBLIOTHECA INDICA. ; ठ Sanskrit Series. “Advaita Brahma Siddhi, Fasc. 2,4 @ /10/ each =. oat Rs. | Advaitachinté Kaustubha, Fasc. 1-3 @ /10/ each “Agni Parana, Faso. 3-14 @ /10/ each = द 1 F तन Aitaréya Bralimana, Vol. I, Fasc. 1-5; Vol. 11, Fasc, 1-6; Vol. ` III, Faso. 1-5, Vol. IV, Fasc. 1-8 @ /10/ each ५०१ ow 14 Aitareyalocana Jos ००० ont ००७ ५५५ ˆ #.47प्. Bhashya, Faso. 2-5 @ /10/ each Aphorisms of Sandilya (English), Fasc. 1 @ 1/- Astasahasrika Prajfiapiramita, Faso. 1-6 @ /10/ each *Atharvana Upanishad; Faso. 8-5 @ /10/ each . Atmatattvaviveka, Fasc. I a ost 0 ‘a Agvavaidyaka, Fasc. 1-5 @ /10/ each ७2० = eae ०७5 Avadina ९ ५।[0819.15, (Sans. and. Tibetan) एण, . 1, Fasc. 1-6 3Val.- II, Fasc. 1-5 @ 1/ each b ~~ दः । A Lower Ladakhi version of Kesarsaga, Faso, 1-3 @ 1/- each Balam Bhatti, Vol. I, Fase, 1-2, Vol. 11, Fasc. 1, @ /10/ each Baudhayana Sranta Sitra, Fasc. 1-3; Vol. II, Faso. 1 @ /10/ each *Bhamati, Fasc. 4-8 @ /10/ each ie Bhatta Dipika, Vol. I, Fasc. 1-5 @ /10/ each see one ot Mell ed t ~ **e ~ ee CO ५5८०००० ॐ 1.२. ~ os TNR De @ € & © © € &८ +~ © ~ © © +~ & +~ &© ७७ # ॐ see 2 Brahma Sitra, Fasc. 1 @ /10/ each ७०५ vee see 10 Brhaddevata, Fase. I-4 @ /10/ each ee see ane 8 é rhaddharma Purana, Fasc. 1-6 @ 110/ each - See the i2 Bodhicaryavatara of Qantideva, Fase. 1-5 @ /10/ each | मि 2. Qatadiisani, Fasc. 1-2 @ /10/ each igs ०१५ aes 4 Catalogue of Sanskrit Books and MSS., Faso. 1-4 @ 2/ each ass 0. Qatapatha Brahmana, Vol. I, Fasc. 1-7; Vol. Il, Fasc. 1-6; Vol. 111, Fasc. 1-7; Vol. ए, Fasc. 1-4 @ /10/ each vee 1 =e 6 Ditto Vol. V1, Fasc. 1-2 @ 1/4/ each ... धष a ae Oatasahasrika-prajfiapairamita, Part I, Fasc, 1-12 @ /10/ each iss Bam *Caturvarga Chintamani, Vol. II, Fasc. 1-25 ; Vol. [7 Part I, ~ = Faso, 1-18, Part II, Fasc. 1-10; Vol. IV, Fasc, 1-6 @ /10/ ९५५ ... 36 14 ` Ditto Vol, IV, Faso. 7,@1/4/each =, ` ` ,, 1 4 Olokavartika, (English), Fasc, 1-7 @ 1/4/ each oc, 9 ee ae *Qrauta Sitra of Apastamba, Fasc. 9-17 @ /10/ each... 6. So ‘Ditto Oankhayana, Vol I, Fasc. 1-7; Vol, II, Fasc, 1-4; ‘ Vol. III, Faso. 1-4; Vol. 4, Faso 1 @ /10/ each द > ET ae Ori Bhashyam, Fasc. 1-3 @ /10/ each क न्क yee ~ ¢ 'F Dana Kriya Kaumndi, Fase. 1-2 @ /10/ each ,.. =r oe शर. he Gadadhara Paddhati Kalasara, Vol. 1, Fasc. 1-7 @/10/each ~~... 4 + Ditto Acirasara, Vol. II, Fasc. 1-3.@ /10/ each स्व. 14 *Gobhiliya Grhya Sitra, Fasc. 4-12 @ | 10/ each* it ३.४ 10 — Ditto Vol. IT, Fasc, 1-2 @ 1/4 /each rae} 8 Kala Viveka, Faso. 1-7 @ /10/ each ~~ Fe ol a ee Katantra, Fasc. 1-6 @ /12/ each sts wos TS Katha Sarit Sagara, (English) Faso. 1-14 @ 1/4/ each ॐ 7 8. Karma Parana, Faso. 3-9 @ /10/ each हभ as aa 6. ` Lalita-Vistara, (English) Fasc. 1-8 @ 1/- each As +. 0. *Lalitavistara, Fasc 3-6 @ /10/ each one “eee | 2s 8 Madana Parijate, Faso 1-11 @ /10/ each 6 द 9 ~ — a= Mahi-bhisya-pradipodyota, Vol. I, Fasc. 1-9; Vol. II, Fasc. 1-12; Vol. III, Fasc. 1-8 @ /10/ ench न fe गगन 1 Mannutika Sa ha, Fase, 1-3 @ /10/ each oer । ’ tee 5 HY =< त Markandeya (English) Fasc. 1-9 @ 1/- each Ya e oer » सप्तमः प्रस्तावः | oye विसुक्रागेषसषत्छत्यं azarae ॥ किमिदं भोः समार भवता चनवाइन | fa मे विस्मारित arg किंवा am: बदाममः। किमेष दुष्टश्ोकेन भवानेवं eater: | शतं च maaan किमिदं बालचेष्टितम्‌ ॥ यांचते सरतो faa cat मदनदन्दरोम्‌। शोकोऽयं बाधते चित्तं तत्का किं न बुध्यसे ॥ तथाहि । सवेऽमो जन्तवो नित्यं कतान्तमुखको टरे | वतन्ते ऽतः ऋणं श्प aerate तदहुतम्‌ ॥ a हि नापेचतेऽवस्धां प्रमाबन्धनसुन्दराम्‌ | दलयत्धेव waht मन्त वद्भन्धवारणः ॥ यद्यत्छव्ननसत्यद्मं जननेचमनोइरम्‌ | तन्तन्निपातयत्येष रताम्तहिमश्नो करः ॥ म मन्न धमं भूरि न वेद्या न च भेषजम्‌ | a बान्धवा म Zax ष्टव्यो रचन्ति देहिनम्‌ ॥ दृत्यदृष्टप्रतौकारे जाते मरविद्धर | fagisa मागे इत्येवं भ्राता at faget भवेत्‌ ॥ तदेवं श्रुते मित्वमश्राम्तो धर्मदे अ्रनाम्‌ | MATT महाभागो मत्तः शो कगमेच्छया ॥ RE पुनमंहामोहवश्रगस्तां म Awe | avqfg: प्रलापेन तं ओरोकमनुवतेयम्‌ ॥ 133 Upamitabhavaprapancakatha, Fasc. XII, New Series, No. 1171, १०४८ उपमितिभवप्रपच्चा कथा | ` कथं | डा बद्धे हा प्रिये मुग्धे हा wale वरानने। हा प्मेजे हा सथ्वुहा कान्ते वरभाषिखि॥ w auzage रेवि शा हा मदनसुब्दरि। छ गतासि fawaa cca धगवारनम्‌ # दीयतां दशनं ae संभाषो मे विधौ यताम्‌ | Saat मामके BY वेक्ठव्यमपनोयताम्‌ ॥ cad प्रणपशचेरकखङ्ष्ट when: | भद्रे THEM are म जानामि fades ॥ दयापटोतचिन्तोऽखौ ततो मां shy तादृशम्‌ | WREST भद्रं पुनः प्राह महामतिः ॥ थथा भो भो महाराज arava न युक्मोदृश्ं भवाद्श्रां विधातु बाखथचरितं। तत्परित्यल क्रोवतां । उररौङङ dat | weat भयाग्नःकरणं । waar! विरदयेममेकान्तेमा हितं महामोहं । gy sta । श्रिचिखय परिग्रशं । श्रसुवतेय सदागमं । समाचर तदुपदे श्रं | जनय मम चि्तप्रमोदं । कि faq भवतो ऽधुनेव तस्ाधुनिवेदितं भवप्रदौपनकं । किं भ सरसि तन्छंसारा- पानकं। किं a चिन्तयसि तं ances. fai a ध्यायसि a सकमेकजोवचद्रमदटन्साग्त | fa भ पर्थाश्ो दथसि तां मनुग्यजन्ध- रन्दो पदुखेभतां। किं a निर्विद्यसे aie seman । कि faarcafe तां चिन्सवानरशोवशूपतरखतां । किं मामुग्नोख- यसि ada and wad) कि बंशमोषि तेषु विषयविषटचेषु । सत्तमः प्रखावः | Vou किं safe afertfready oggawecaaeat) किं निपाक्थथि जानशनषि मोकमागंमात्मानं wity महानरकेषु | किं नारोश्यसि Adare तच उततानगन्दे गिवाजयमटे | ware fe निवसतां महाराज देहिनां acawerfa वसनानि ger: भियवनविप्रथोगाः अदूरगा मरहाग्धाधथः प्रत्यासन्नानि दुःखानि शअवक्षभावोनि मरण्टानि । षतः gare विभलखविवेक एव्र जां गापरमिति । ततोऽहं भद्र Te EEA माढभसत दव प्रतिवोधकष्वनिपरपरथा विषधुणित इव खष्छुरमन्तत्यमान्र- गया मदिरामस va श्नौत्रभयदग्रेनतया qféa टव afeu- TATE SHAH इव सुवेशप्रयुक्तमेबनमालिकथा AUT PACT संजातः प्रत्यागतचेवनः ॥ . वतः शोकेन प्रणन्धा- fafert महामोहः । यथा देव व्रजाम्बह । भावमकलङ्लो ay- निहालित्‌ ददाति । भराभोहः प्राह । ae विषमोऽक्मकश्चदः miata wise wre | शअावचोरपि यत्किमप्यच भविखति warearfa att) ae aad | Baw एलः प्रतिभागरणा विषयं कलापि भवतामाववोरिति । wai) यटाश्चापयति Qa. ततो गतः शोकः । Afar wae awit: खदागमः अकभौरितौ मनाङ्‌ महामोपरिशहौ osetia परंपर विहितोऽपवंश्ुतपहशादरः कारितानि fern fearetin पवलितानि बाजाख्ाचपाव्दानप्रष्तोनि। वतः हके war तावदेष दख्भाननमिति wautsnere: । अनाकारे मिथ भिचपरि ग्रहो्मायकेम विधुरितडदयः watt मश्ठमो पागमनाश् १०६१ उपमि तिर्भवप्रपश्चा कथा | महामोदप्रतिजामरकः BAT: | प्ष्टोऽनेन Waal! शता तेमानुश्जा। बङल्िकथोक्क। तात aa सागरो गच्छति ay मथापि ara यतो विदि्तमेवेदं तातस्य न खल्वेव सागरः चश्मपि मथा विमा वतेते । रागकेखरिणणोक्कं । ae aed ततो गच्छत्‌ भवते | fa च्थमपि कृपणता सागरस्य acto जौवितभता च वतेते । acuta गच्छतु येनास्य तिः संपद्यते । चागरे- कोक | तात महाप्रसादः। ततः समागतानि तानि Ace | दष्टो तदशेनेन महामोहपरिहो | समालिद्गितोऽहं agers ततः प्रहन्ता ममेच्छा । aga feat ममादृष्टपरलोकसाधनेच्छया बृष्टसुखड्ेतुना धनेन व्ययितेन प्रयोजनं । we wae: प्रति- दिनं arqgarwafa.) यथा afe भावसवकरणेनाच्ापि तवो- QE: ततो महाराज घगवान TIGHT तावदादरं कुद- व्वेति । व्ययितं च तद्भारेण agaa घमं वतेते । तदच किं कर- वाएौति चिन्तथतो मे fafed बङखिकयालिङ्गन । ततः प्राद्‌- श्वेता मे ogg: | चथा प्रेषयामौतः केनचिद्रदनविन्यासेन ताव- देनमकणशङक । ततो न भविखति ममायं waa: । aatsfafeat मयाकशद्ूः। थथा भदन्त मदुपकाराथेमिहागता यूय । अतः खपादितो ममोपकारः | agar भवतां मासकश्यः । ततस्ते युद्म- दचेबुनोभविवखन्ति भगवन्तः को विद्‌ालायेः। संजनिखतेऽख्ाक- qian: | ततो विहरत यूयं । वयं च करिग्यामो युश्मदादें | न भगवद्धिचिन्ता काथंति। तदाक्यं विइतोऽकखहः । प्राप्तो गषमोप | [र ` सप्तमः Wea । "^ ततो योऽपि wate fafaara धनव्ययम्‌ | संजातः ागरारे्ादह TH: परिये ti. ततः परियद्ेणोक्रः सागरो firarge | नोयमानः चव Bare भो रकितस्वया ti त्रन्नोऽपि मे विगरेषेण संपन्ना weer) एषा woud fay मम नोविक्दायिका ॥ गाढं बहशिकायेवा Har मदुपकारिण्णौ | सोऽकखद्ो महाश्रचुर्गाढ़ं निर्वासितो यथा ॥ aay विहित चार्‌ यदटागत्य नरोत्तम । = संद शितायेके भक्तिः पाखितोऽयं वया जनः ॥ ` एवं च भाषमाणं तं महामोहः परिम्‌ | TEATS यथा AG साधु साधूदितं तथा| wa डि सागरो aw सवख मम जोवितम्‌ । | मदौयकवौे fad भावतोऽच प्रतिहितम्‌ ॥ चरथं नि्भिं्यभक्रो मे खामरो मामके बले | wae राष्यधोग्योऽथमयं ते रचणएकमः ॥ एवं चोलाधितस्तेम महामोहेन सागरः | संजातो at ante स सदागमबाधकः tt ततो विवधिताकां्ो दूरौषतख्टागमंः | SHAVE यथा पूवे तथा पुनः ॥ ततो AKITA FAK कृपापरः + गयः प्रचछितो az सोऽकलदो मदन्तिकम्‌ a १०६१ YoeR उपमितिभदप्रपश्चा कथा । ततः wana तेन कोविदस्रचः | विज्ञापिता अखामोति दौपदिला watery ॥ अय निचिव्य sgra प्राहः कोविदस्रथः। faciatsa ते awent मा नाखद न्तिकम्‌ ॥ तथाहि | । यावन्तख WT महदामो इपरिप्शौ | AAAI BAG: ख तात दनवादइनः ॥ यतः | श्ागच्छष्ति तोः arg निषन्राद्धानरादवः | तेामाग्रयन्धतौ at wat सूखनायकते ॥ वशे श adm तष्ट तेरा दुरा्शाम्‌ | SI: कवा धर्मः क ATE: # बपिरे कषेकाषोऽयमन्धे ec । ऊषरे Tafa चा धर्मद रना ॥ धतः | WATTS CONTAIN जादे | वचनेन तिगे areree भवादृशान्‌ ॥ अन्यश्च । बोधितो wtf we: ख BF भावनिद्भया । यावदेत बमौपश्यौ महालोदपरि पौ ॥ AS ते NAAT चनवरहनपकिध्ते । सकस जिह ee भ sae frower: ॥ सप्तमः Tea: | १०६९ TRAST | भदनागयेदेत्न्धां ताग्धां साधं तपस्िनः । ` कटा पुगविधोमः खाहइनवाहगशमुजः ॥ एरर किजामन्ति तं mae भवावृश्ाः | सारिकधमेराजख्य प्रसिद्धो थो aera: ॥ चारिजधमेयुक्रेम खवोकंश विभिमितो | नेनास्ि मानसो कन्या विद्या गाम मनोर ॥ सा सुपा fawreret जगदाहादकारिशौ | विश्चातविश्वभावार्थां सर्बाबयवसुन्दरो ॥ ` विष्ठसन्लो च सा sat बततोहामलौखया | संसारातोतखाव्ला FATA वह्लभा ॥ सा श्वेबन्पटां qe शा सर्व्तेश्ननाश्रनौ | निरन्तानम्दथब्डोहदायिका at fared ॥ अतस्तं कन्यकां faut थदाखो घनवादइनः | ख्यते weegurnwaw विबोच्छते ॥ थतः । सा कन्या निनकवौ्थंण विङद्धानेन पापिषा | म विद्ते aera sate हेतुना ॥ कि wi तथा भिरोहता नाभ कन्धान्या विद्यतेऽनचा | चारिजधमेराजस्य दुहिता सा मनोरमा ॥ face: इुदिषग्डता भाभोरव्थगम्तपूजिता | २०६४ उप्रमिविभवप्पश्चा HUT | चारिजधर्मराजौये राच्ये सा खवंखारिका॥ महनत्तमसख Walter सद्ोधस्यातिवक्षमा | सन्तोषतन््पालेन खामिमक्रेन बधिता a खभावसुन्दरा wer सपरंच्छा न वाञ्कति | Terwercarenfesary शा विग्दषण्म्‌ ॥ खेन विविधेभौगेरविंचिषे रबराश्चिभिः | न We शोभमागेतु कन्यका सा निरोहता ॥ सा मिःरोषनगदग्धया सा सुनोनां मनोडरा | सा दुःखोच्छेदिका धन्या सा चित्तामन्ददायिका ॥ तां कन्यां चारशावर्छां यदासौ चनवाहनः। लप्यते विलयं चायात्तदा नुनं afta: ॥ विरोधोऽस्ति तया साधं यतस्तस्य दुरात्मनः । saat The पापोऽसौ गाढभौतो विलोयते ॥ अकणङ्ेनोक्र | कदा पुनरसौ धन्ये ते कन्ये परिणेष्यति । तयोदखनकारिष्ौ भदन्त चनवादनः ॥ कोविदद््रिणोक्र । ग्रूयसाद्यापि aaa तथोर्लाभो नरोत्तम | wary भवेशून स तयोः परिणायकः ॥ अथाकललङ्कः TATE GMA यदि रोचते | ततोऽहं शम्भयामोति ते कन्ये लनवाहनम्‌ ॥ गङ्राडइ महाभाग नाधिकारो भवादृशाम्‌ | सप्रमः प्रश्लावः | १,०६४ कन्ययोः TITTY तथोरेतेन Yaar ॥ स क्मंपरिशामाश्यसे कन्ये दापचिखति । . VATE AUT टरापकखयोः ॥ SHAT पुनस्तेन ते wat was यदा । `. Ws ws तदा awe अपि ॥ एव चख fea | | स एव योग्यतां मलना afer दापयिष्यति | कन्ये YAS धन्ये जनगवारमग्ह सुखे ॥ अतो विषाय तचिन्तां खाध्याबध्धानतत्थरः | विञ्युक्षावस्तुनिबेन्ध सिष्ठायं लं facrge: ॥ ततस्तथेति भावेन प्रतिपद्य Foss: | fentsnegt निचिन्तखदा भद्रं निरातुरः ॥ SE A तौ खमाभित्य महामोहपरिग्रशौ | BUNTY ART HAM कद थितः ॥ लथाडि | . एके गच्छन्ति ABU: प्रत्यागच्छन्ि चापरे । ` अन्दे तिष्टन्ति ware किंचिदासाद्च कारणम्‌ ।` fa चाच बहगोक्रन समासान्ते निवेदयते ॥ गरिभाषितवा लं मां arve मावनौगणः | ` विश्रटन्िमहाटथ्यां या गदौ सा प्रमन्तता ॥ anfcufad नाम aren: पुखिनं पुरा । वष्डितं aw चोदिष्टखिष्तविक्धपमष्डपः ॥ 134 १०९६ sufaferanqer कया | aqr च afear लां विपंर्यासाश्यविष्टरम्‌ | तज्िषसो भहामोदस्त खखाविद्ा squat ॥ faaiian प्रधार्घाय ar er ga भिवेदिता। रसि a faery fea खवमिदं a वा। MATS ATEAT ATE ATS अरामि भोः ॥ संसारिनोवस्तां प्राह यदेवं चारखोयने । ततस्ते धे fanaa प्रकर्षाय विविताः ॥ मिष्याद्‌ शंस्या waetet बेदिकाख्धिताः | sq सेवापरास्तज्र feat सुत्कलमष्छपे ॥ ते Wa WYRM भद्र THAT: सबान्धवाः | WAAC प्रयेकं ससुपागताः ॥ AUR GATS तदा मे खर्वनायके । म सोऽस्ति afar येनाहं न निषेवितः a ang | agi विमूर्ितसतेव्‌ भावेष भवभाविषु | Sate गष्टसग्धागंा महामूढतया तदा ॥ सदागमं परित्थब्य विधाय मतिविभ्रमम्‌ | मिच्यादशेनसंन्नेन भयोऽदं बाधितस्तदा a पापानि धमेबुृद्याहं दाङणानि पुनसटा | भूरिशः कारितो भद्र कुदा aCe ॥ शब्दादिविष्षययामे निःसारे साधुनिण्डिते | विधापितो मनःप्रोति रागकेसरिण्णा पुनः ॥ SHA: THATS | Lode we भां gael सा मूढता माम विश्रुता । तङगेन मया भेव विश्चाता भवदुष्टता i तचा देषमजेष्छोऽपि समिमिश्लाजिमिन्कम्‌ | छुवेशपरो तिखन्तापं नितरां मे विज्ञभ्भितः ॥ स्या | | तस्या विवेकिता भार्यां का्याका्वेविचारणम्‌ | | gia aceasta मां वश्रवर्तिनम्‌ ॥ तथा | | Wee रूपे रसे गन्धे स्पशं चात्यमखोखपः | amense set रागकेखरिमग्छिणा ॥ wag माढमूरकान्धो ऽप्राप्नाकांा विडम्बितः | हतो भोगेषु तष्टेव arse भोगटरष्छथा ॥ तथा | | जिर्वादितसुखो wow हासितोऽहं facdag | हासेन ae भद्र सद्राौयेविरोधिनय ॥ मूजानग्नङ्घेदजानासमपूंषु यो षिताम्‌ | गजेषु रमितो भद्र Tae बङश्रणदा ॥ TTY मरोदगसन्तापाक्रान्माभसः । हतोऽहं गडरिप्रो भद्र ACETATE: ॥ मरिग्धामौति विश्रान्तो राच्यं वा मे इहरिब्धते। cafe कारणं प्राय watery विनाटिकः ॥ . मरणं framerate कवा । १०९८ उपमितिभवप्रपच्चा Kur | हेतुं संप्राप्य शोकेन wat wat favfiar: ॥ तत्वमागं विवुक्रा्मा भिथ्याबुद्या तिरोहितः | विबेकिषाखतां गोतसख्तदाइ fe aaa ॥ तथा। रागकेखरिणः पुजा येऽष्टौ ya विवरणिताः | सुता देवगजेष्रस्य चे चाष्टौ परिकौतिताः AVS A कषायाख्येमेहामोहपितामर | SATS हतं यन्तु Aaa न Wet # न्नानप्रकाश्लेेन «feat wane | WAGACSNTY प्रबलेन हतः पुनः ॥ ` तथा । कुवन्‌ चरधुरारावं काष्टवश्न्टरेतनः | दधनावररेनाहं पितो मतद भेन: ॥ AUT | कचिदाह्धादितोऽत्यन्त कचिन्न्तापविङलः | कृतोऽहं तेन arate गेदनोयेन ager ४ तया । शआयुष्कमामकेनापि भरे खलोचने | चनवारइनसूपेण तदाहं धारितखिरम्‌ ॥ तया | तेन नामाभिधानेन ayer azarae | BAT मामके. few गिनवौये निदितम्‌ ५ SHR: TRA: | — तथा गोजाग्तराथाभ्वां GATT वरानने | हतमेव ममात्यथं चरितां तदा पुमः ॥ वचा | रौ द्धातेष्यानसंयक्षः पापात्मा पापचेषटितः | fafertsy fanrerfe तेन दुष्टाभिसन्िना ॥ तथारप तत्काले महामोहे satay । `. ममाविभावितं भद्रं खं खं TE महाभटेः ॥ श्रकच्चङेन सुक्रलादनाय इव fae: | इत्यं Seats ATE भावश्नचुभिः ॥ ` अथान्यदा मायातो मत्कदं्थनकाम्बया । महामोहनरेष््रस्य समोपे भकरध्वजः ॥ खच aat रतिं भार्या रागकेसरिमण्लिणम्‌ | पश्चमानुषसंक्र तच्च AS कुटुम्बकम्‌ ॥ एतां wal समाषाचच सामयी arafyge | संगङ्धबद्ूकवशस्तद्‌ा प्राप्तो ANGE ॥ ` ARZSt महामोहो मकरष्वजमोखनात्‌ । MMA महामोहं परं WIAA: ॥ ततस्तेन य॒तः शाात्धभङ्धो WATTS: | ंपश्नोऽसौ महामोहो जातो मेऽ्धन्तवाधकः ॥ शब्दरूपरसश्यश्गन्धखन्धोऽन्धसन्निभः । मां मिनेष्टशद्ोधः संजातोऽद ततस्तदा ॥ गर्ताशचकरसद्धाशो विषयाशएविकरंमे | १०६९ ९ ० % उपमितिभवपषरपश्ा wer | राजिडिव निम्मा स्थितोऽहं विभतच्पः॥ WITTY कें य भोमेशकषिमागतः | एतपामेन fa जातः पौनगण्डोऽज वानरः ॥ gave च मे भोगान्‌ वेते भोगटष्छिका | सृतराश्ल्खधेव जलेन वडवामश्चः ॥ अकशङो-परे शास्ते शङ्राहकरनिमन्नाः | तदा मे fage: wt महामोङ्धनाटताः ॥ ततो at aed gar arawefadfeaq | न मेऽ्रसर इत्येवं गलो दूरं सद्रागमः ॥ यथामिमतकामांख wrest मे कटा | wet पुष्ोदष्योऽहं तु विसूत ग चये ॥ ततो faguftrsecreqarar विवाजिश्नम्‌ । WHITH: SG युखासोऽरमदखितः ॥ AUT | at at act प्रपश्ामि ane काहविग्रहाम्‌ | कुलणामह्वजजां वा ui वा कञ्चिजिषेदथेत्‌ ॥ तां तां सद षम्य what बद्वश्चद्रा | WATT Tay क्रोमि चिजघ्रक्रिक्राम्‌ ॥ म लावामि aad नापेके कुश्रवाञ्क्नम्‌ । ` गणयामि न erat aca wim ॥ ततो face: wrt: पुरं शोदंगमागनम्‌ | तादृध्ाधमश्रौखेन सचति AA ब्रामत्राः ॥ सक्नमः प्रस्तावः | १०७९ पटातथोऽपि संपा भम गमिन्दाविधाथकाः | गणाः Vay Wa सम्बन्धो नाच कारणम्‌ ॥ श्रं तु तादृशं शोकाष्नानानोऽप्याद्मनरेशम्‌ | महामोहष श्रौतो निन्यकभेरतः शितः ॥ या नौचङुशसंलाता याञ्चामम्याः feat qq | wal: स्ेऽन्तःपुरं दिप्रास्ता मवा wearer ॥ अथासौ कनिष्ठो मे नाता नौरदवाहनः | शष्लापरो विनोतात्मा प्रख्यातः खारषौदषः ॥ aay । मन्तो face: सामन्तैः पौरमग्िमहन्तमेः | एकवाक्यतया wear: स प्रोक्तो रहसि खितः ॥ यदुत, अनम्यगमनाखक्रो निमर्यादो fase: | मष्टधरमां पोस्ठख्ो थ एवं कुखदूषणः ॥ सोऽयं सिंडाखमस्येव शारनेयो नराधमः | अशठ चोग्यो न WAG कुमार अनवाइनः ॥ अनेन हारितं trey वंभ्सानां ered कतम्‌ | Had antisera विनाशो ऽवसुपेकितुम्‌ ti अतोऽयं प्रतिराच्येषु Sart माबगम्यते | यावत्ताकल्कुमारोऽच राजा भवितुमंति ॥ अन्यथा नेष ते भ्राता न Teg नग च तयः | न वयं न यशो नेव नगर भो भविद्यति ॥ १०७२ उपरमितिमवप्रपच्चा कथा |. एवं चोक्तः ख तैयैक्ियुकं नोरदवाहमः | तथेव दृष्टतचेष्टः पर्थालोचमुपागतः ॥. . RaQ मामको भद्रे वयश्लो दुष्टचेष्टितः । गाढसुदेजितचिन्ते AS: पुष्टोदयस्तदा ॥ पापं चात्यगखो गतं प्रहद्धा. भावश्रचवः | द्ाच्मैवसो च जाता we: सा कमणः fafa: ॥ तत वचनं तच्छ .यल्लोकेमेज्धितं पुरः । ` तचचित्ते युक्गियुक्रलाषनग्रं मे भातुरचकेः ॥ aay | एवं भवतु तेनोकरलेश्कर्वेरिकेरिव । आगताहं TE बङ्को मदिरामद्‌ बिल्ल: ॥ तावतः परिवेश मध्ये जातो न कञ्चन । त्प wat भद्रे येन मा मेति अस्पितम्‌ ॥ ततो नरकपाशाभेसेबं्धा नरकोपमे | चिप्तोऽहं चारके Gy न्ातिमग्तिमहस्तमेः ॥ ख च संश्यापितो Tey राजा नौरदवाहमः | महाकणकलेमोचेर्गतय द्विस्तोषनिभेरेः ॥ . wer: कुखामिनाग्रेन तुष्टाः सखामिनो गरेः | ते पौरसेनिका शोकास्ततः किं fa म gat ॥ अदंतु UTA तच पुरोषमशपिच्छिखे । मूचाग्डक्तेदजाम्नाखदु TACHA ॥ चुधालामोदरो बद्धः परिश्तो विगतः | सप्तमः प्रस्तावः | YeooR qagefea: wgaiwacty ताडितः ॥ अने कयातनास्ाने खवगेंणावधोरितः | प्राप्तः शारोरसंतापं मरकेष्विव मारकः ॥ महामोहवशोगश्डते Teas तया मयि | यः संजातो ममस्तापः स त्ख्य न पायते ॥ तथाहि | ममेदं विपुलं राञ्य मामकोना fara: | अधुनन्ये प्रभोक्तार इति शोकेन पौडितः ॥ सुखलालितदेष्ोऽमधुना stent गतिः | wie परिगतोऽइमिल्धरत्या कद थितः ५. शम्पम्ति मामकमिदं रनखणादिकं जनाः | एते हा हा इतोऽख्मोति बाधितो waqeat ॥ तदेवं नरकाकारे चारके दुःखपूरितः | तचा संस्थितो az सुचिर पापकम्णा ॥ परिवारसमेतस्य महामोहस्य दोषतः | तथाप्य म fafae: सुसाराचाङलोसने ॥ क्रो धान्धस्तेषु लोकेषु चित्तकलोखदू षितः | रोद्रष्यानालुगो नित्य श्रिकालमव खतः ॥ अथ mul aaa डिका मे चिरन्तनो । ततो वितौरणा सा ag भवितव्यतयापरा ॥ गतः पापिष्ठवासायां पुरि snag] | BE तस्याः प्रभावेण जातः WISH: ॥ 135 १०७8४ उपमितिभवप्रपश्चाङ्द्ा। ग्रहे तजाप्रतिष्टाने निर्भिंलो anes: | सागराणणं जयस्तिश्षखम्‌ agate ॥ ama एुडिकादानाद्भवितब्यतच्या वथा । पञ्चाख्पएएस्खानमानोय VATA: ॥ पुमर्नतोऽप्रतिष्ठाने समामोतसतोऽपषम्‌ | BA शडिकादामाश्छादूलाकारधारकः ॥ ग्यः पापिष्ठवाषायां नोतोऽङहइं qaqa | ततोऽ्ामोय विहितो मार्जाराकारधारकः ॥ तदेवंविधश्ूपाणि wa मुञ्च: | दु:खसागर विस्तारं द शेयग्धा चणे Ts ॥ तद षन्यवहाराद्यं विहाय मगर परम्‌ | प्रायः waaay wafaatsy ayaa ॥ am: खपरिबारेण महामोहेन सुन्दरि | gaat निजभार्यां क are मं विनारितः ॥ तथा परिग्रेणाइ सन्या निनभाषया | युक्तेन बशो भद्रं योगौ योनौ विडम्नितः ॥ यतः | ग्टइकोकिलिकासपेमूषिकाकारधारकः | इष्टो निधानमाधाद्य agra विणो aa: ॥ एवं Waa मे want गजगामिनौ | चषशाचु्ंगन्यायास्मसन्ञा भवितव्यता ॥ अन्यच्च | aq सप्तमः TTT: | आन्ता इव मया साधं भमतोऽनन्तवत्मेनि । fafer दु लौभ्वता महामोहाद यस्तद्‌ ॥ पापं च प्रतमृश्चतमोषत्कमेखितिल्लथा । पुगर्थभ्विः समौपस्या संजाता मे वरानने ॥ ततो मनुजगत्यन्तः WSR भरतामिधे। साकेतेऽह पुरे Ala भवितब्यतया तया i afenera मन्दस्य भार्वासि चनसुन्दरो | लनितस्लत्सुतत्वेन श॒ डिकादानयोगतः ॥ प्रतिष्ठितं च मे भाम यथायमश्टतोदरः | अथ क्रमे संप्राप्तो यौवनं काममन्दिरम्‌ ॥ दृष्टः सुदशेमो नाम gary: कानने मथा | हृपापरौतचित्तेन छता मे तेन देशना ॥ ततो भयो मवा भद्रे माद्यां षटागमः | विशोकितः षमोपखष्तस्य साधोमंहातमनः ॥ कि खिद्धद्रकभावतान्नमखारादिपाठकः | MAS आवकाकारधारको दवयतस्तदा ॥ ततस्तद लुभावेन पुरोऽह विवुधाशये । भवशक्रख्िते नोतो एडिकायाः प्रभावतः ॥ च | भावना अन्तरा श्योतिख्चारिणः केश्पवासिनः | पाटकेषु वसमगधेते विवुधाः कुशपुषकाः ॥ दशाष्टपश्चभेदास्ते जयः पूवं यथाक्रमम्‌ | १०७५. उपमितिर्भवप्रपच्ा कथया । कच्प्ासदतोताञ्च दिभेदास्त॒थेपाटके ॥ HOS दाद्‌ शावाखषख्िताः षमुदाइताः । नवपञ्चनिवासस्यास्तदतौताः प्रकौर्तिताः ॥ AWG पाटके भद्रे जातोऽहं भावमरूदा | आद्यभेदख्धितेष्वेव विबुधः Gagan: ॥ तत्व | गतस्य ay wots विरतो मे सदागमः | famsaafa at fear कुर्वाणः काखयापनाम्‌ ॥ ततो मरहद्धिसंपन्नः साधं पद्योपमं मुदा | सुखं यथेष्ट yur: ख्ितोऽहं शारुलोखया ॥ तदन्ते Ufeat दत्वा भार्यया तुष्ट चिष्लया | USE मानवावासे समानोतः पुमस्तया ॥ wife बन्धदन्तस्य वणिलः प्रियदण्ना | भार्या तस्याः सतलन जातोऽहं खन्धनामकः ॥ संप्ाप्रयुवभाषेन सुन्दरास्थो मुमौ्रः | दृष्टो मया समोपस्यस्तस्य लायं सदागमः ॥ fafed पुनरध्यस्य सम्बन्धि ज्ञानमश्पकम्‌ | HAAS तदा We मणो भाक्बजितः ॥ गतस्तदनुभावेन warsy विबुधालय । मदद्धिविबुधस्तज जातो व्यन्तरपाटके ॥ म मोतो fag मया ay सदागमः | गतेम मानवावासे gary प्रविलो कितः ॥ यतः सप्तमः प्रस्तावः | एवं विशरतामन्ते भवशक्र पुनः पुनः | तथागन्तेन कालेन मया भार्यानियोगतः ॥ अयं सदागमो भद्र महात्मा प्रविल्लौकितः | अनन्तवारा दृष्टोऽपि faway पुनः पुमः ॥ विष्छते च gral भवचक्र निरन्नकम्‌ | आसादितः कथंचिच्व पुनरेष सदागमः॥ | VARA: WS Blantse सुलो्ने | zum यतिरूपख्च तच दृष्टः षद्‌ागमः ॥ विसुच्येमं महाभागं शयो शयोऽन्तरान्तरा | भ्रान्तः समस्तस्थानषु Bat नानाविडम्बनाः ॥ कुतोयिक्यतिश्चाहं सदागमविदूषकः 1 WAM: Bat भवचक्र निरन्तके ॥ शरन्यद्च भ्रमतस्तच भवचक्र ममा खिले | aferat afager संजाता aaa: fafa: ॥ कख प्रबला जाता Aarefensa: | कचित्छद्‌ागमो जातः प्रबशस्तन्निवारकः ॥ ततखानन्तवारा भिर्यांवदभ्यासमागतः | अयं सदागमस्तावश्वातं यत्तन्निबोध मे ॥ सा किंचिन्िमेलौग्धता चिन्नट्ति्महारौ | ततश्चावसर wat प्रखितः स महन्तमः॥ उक्रश्चानेम सदोधो AGATA | ९०७७ १०७८ पमि तिभवप्रपश्चा कथा | ae विन्नाखतां देवः aaa गम्यतां मथा ॥ wear पूवेनिदिंष्टो देवस्याये मरोक्षम | खोऽधुना वतेते GT: प्रस्तावो इन्त मादु श्राम्‌ # सहोधेनोक् । चार्‌ wefed तात सम्यक्‌ aafanisafy: । ततो विज्ञापितेन शद्ोसेन नरेश्वरः + ततख। ारिचधर्मराजेन वचनाशस्य मन्तिः | प्रहितो मश्छमौ पेऽसौ सम्बण्द शरं ननामकः ॥ तेन atm | | विद्येयं नभेयतां देव wea कन्यकानघा । तस्य संसारिणोवस् येन तोषोऽख्य जायते ॥ gta: प्राह नाद्यापि Neate मन्तम्‌ | नयमे इन्त विद्यायास्तचाकणेय कारणम्‌ ॥ ख fe संसारिजौोवशां मुग्धबुद्धिमे भोष्ते | विशेषतस्तस्तावत्छामान्येन wed ॥ एवं च faa | यावन्न ताक्तिकिं डप तवानेनार्वधारितवम्‌ । तावन्न BY दातुमेषा AH सुकन्यका ॥ amagenen हि gaze: पराभवम्‌ | ततः खाञचिन्सतायो arent तन्निमिन्तकः ॥ ततो गच्छ विना विद्यां लं mane सन्निधौ । सप्तमः प्रस्तावः | १.७९ MISH यसा रूपं भोद्छते हि ख तावकम्‌ ॥ ततस | यदा area विज्ञातं रूपं तव परिस्फटम्‌ | तदाइमागमिव्यामि विद्यामादाय तेऽज्तिके ॥ सदागमस्च Waray महामोहाडितानवम्‌ | तथा रुसा रिजोवस् सुखा दादिषेदमम्‌ ॥ देवे शाभिमुखो भावस्तस्य ciara | fagart «fata गच्छतस्तच ते गुणाः ॥ ततो यदा दि श्व्यार्यो यशाज्ञापयति प्रभुः | Twat प्रसिद्धे aad महत्तमः ॥ CAGE तदा भद्रे गगरे जनमन्दिरे | खनमुरानन्दनन्दिन्यो जातो aver facta: ॥ ततः सपराप्नतार्ष्यः कामने चि्तनन्दने | MATT मया दृष्टौ घ्मंघोषो सुनौश्वरः ti wy मे तदा par awa कर्मपद्ूतिः | महामोषशारयो जातास्तनवो भावश्रजवः ॥ Ary | प्रणम्य तं महाभागं fare: wea | MAE AAG श्ानालोकेन waar ॥ fa च। VAN मानसामन्दमद्डतचरणोपमम्‌ | ततो मे adaten gfarat धर्मडेशना ॥ १०८० उपमितिभवप्रपञ्चा RUT | कथम्‌ । मनुजजन्मजगत्यतिद्‌ छंभं जिममतं पुनरज् विशेषतः | तदिदमाष्य नरेण सुमेधसा विटपनौयमतोऽपि पर पदम्‌ ॥ दूतरथा पुनरेव निरन्तके निपतितस्य सुभौ मभवाध्वके | कु शखग्रम्बलसुत्कलमौदनं ननु विनातुलदुःखपरपरा ॥ दूदमवेत्य जनेन विजानता grea भवोदधितारकम्‌ | दूह विधेयमहो विफलं सुधा म करणशोयमिदं मरजन््मकम्‌ ॥ HMRC प्रत्यदौश्वतो A तस्य qa: समोपे श्योऽपि भग- वामयं सदागमः। ततो बुद्धं मया awa सुनेवेचनं। अभिहितं च । यद्या केयं तदादिग्नन्त्‌ भगवन्तः। मुनिनोक्तं । grate | WANTS भवता भवप्रपञ्चः । श्राराधनौयो विकनरागदेष- मो होऽमन्त्नानद शनवोर्यानन्दपरिपूणेः परमात्मा। वन्दनौयास्त- दुपदिष्टमागेवतिमो भगवन्तः साधवः । प्रतिपन्तव्यानि जौवाजौव- पुष्छपापाख्वसंवर निजेराबन्धमो चशचणानि नव तत्वानि सर्व॑या | पेयं जिनवचनाग्टतं । नेयं तदङ्गाङ्गोभात्रेन । अनुषटेयमात्मडितं | उपवेयं कुश्लानुबन्धिक्कुग्रशं । विधेयं निष्कलङ्मन्तःकरण | हेय कुविकल्यजस्यजाषं | श्रवसेयं भगवद चनसारं | fava रागा- दिरोष्न्दं । लेयं सुगुरूसद्‌ पदे श्रभेषजं । देयं सततं शदाचरणे मानसं । अ्रवगेयं दुखेनप्रणोतङ्ुमतव चनं । fata महा पुरुषवगं- मध्ये खरूपं । खेयं निष्यकन्पवित्तेनेति । एवं चोपदि्रति मधुर- भाषिणि भगवति धर्मघोषतपखिनि खंप्रापतोऽसौ सम्यम्दश्ेननामा aera: | विलोकितो दुमद कर्मगरन्विभेद इारेणासौ मया । ततः सप्रमः TATA: | १०८९ संजातं मे तज सुनिवचने खरच्या agri प्रतिपजोऽसौ दितबन्धुबुद्या ayaa अभिहितो सुनिवरः। बद्‌ान्चाप- यति माथस्तदेवाह afta) ततोऽभिवश्ध तं मुभिवरं गतोऽ खभवमे | ततः प्रष्टति जातोऽहं शम्बग्दभ्ेनसयुतः | तत्वश्रद्धानपूतात्मा विशिष्टञ्चानवजिंतः ॥ तदेव स्यं fame य च्विनेद्धः प्रवेदितम्‌ | एतावन्माचतुष्टो ऽदं तदा जातौ वरानने ॥ सद्‌ागमो fe विश्चानं खमाबेरयते तदा | केवल wag न मे बोधः प्रवतेते ॥ म सजातास्तदा amfafamaasaa: | Uta: पदुवा थोऽपि विना मे भिजयोग्बताम्‌ ॥ यतः । खयोग्यतेव aay अङ्धानच्चानकारणम्‌ | श्रवः केवले तस्यां भवन्ति सहकारिणः ॥ AUS | TRUE तया aN बोधाये मे सकोविदे | न gle ममोत्पन्नं तदा यन्ल्रतेरपि ॥ ततः परं पुनर्जातोऽनम्वारा वरानने | सदागसेम सम्बन्धः श्रद्धा श्न्यष्ठथाप्यश्छत्‌ ॥ तो चदा यदा पुंषो धावतो योग्यता भवेत्‌ | तदा तदा HAHA तावानेव Natya: \ 136 १०८२ उपमितिभवपपश्चा कथया | अतः अद्धानमाचं मे खश्जन्नानविवजिंतम्‌ । धर्मघोषोपेदजेत्तेः संजातं योग्यतातुगम्‌ ॥ ` अन्यच | | qaqa तु ate कमंखितेस्तदा | afeual मया ge: ararare दिगश्ेषतः ॥ पाशितानि acremigaia नियमास्तथा | केचित्तदा मया भद्रे अद्धाण्श्ड्धबुद्धिना ॥ ततस्तदनुभावेन age विबुधाखये | कल्पवासिषु नौतोऽ हं ग डिकादानपूवेकम्‌ ॥ श्रय सोधर्मकल्येऽहं भाखराकारधारकः | समुत्थितः चएाधन Waray कौदु ग्रम्‌ ॥ दिव्यपच्ङ्सन्तुरौरचितं स्पे गरलम्‌ | कोमद्ा मलस लच्डादितं किं्तगन्दनम्‌ ॥ खमनोगन्धशदधुपलसदामो TIAA । दिव्यां एकवरोद्चो चदष्टिगोचरबन्धरम्‌ ॥ तज चोदेष्लमानेन aqua fafa: | किरोटकटकेयूर हारङ्घष्डलब्डषितः ॥ श्षाङ्गरागताम्ब्‌ लवनमालाविराजितः । उपविष्टः शंणाष्लातो ोतिताखिलदि कपयः ॥ ततोऽखं जय मन्देति जय भद्रेति afer: | aver ween लोका जशोलणो चनचारवः ॥ gant at मनोषारिवसनेः autre: | सप्तमः Tea: | १०८१ देवोऽसि खामिकोऽस्ाकमिति किङ्करतां गताः ॥ ततोऽहं विद्योत ््लोचमः पयेचिकयम्‌ | तां wafg विखोक्धेदं fa मया ged हतम्‌ ॥ ततः प्रादुरण्छञ्छरानं विमलं विमलेचणे | मथा fattenaerta स्वावधारिता ॥ GUA समायातौ मडन्तमसदागमौ | तौ च gel मथा Wa मा हाक्यमनयोरिदम्‌ ॥ ततस्तौ yaage प्रतिपन्नौ खबान्धवौ | शृतं Sarre fad कर्तं विबुधो चितम्‌ ॥ ate | fafaucagetfufacfaat विकशनौरनशण्डसुमण्डिते | ग॒ङनितम्बपयोधरचारुभिः TE वधूभिरमष्जि सरोवरे ॥ तदनु निमंलहाटकनिभिंतं विश्दरन्न विराजितक्ुडिमम्‌ | we सलोलमवाप्य जिनाखयं सुदढभक्रि ea जिनवन्दमम्‌ ॥ अय सुनिमेखपचरकसश्चयं मणिमयं जिनभाषितबन्धूरम्‌ | एलककारि रसेन तु कितं we विघाख मगोरमपुख्लकम्‌ ॥ ततो ययेष्टश्रब्दादिसंभोगसुदिता श्रयः | सागरददितयं तच किचिदुनं व्यवद्ितः ॥ तदतो मानवावाखमानोय विडितस्तया । TAU कणन्दास्यः सूलुमेदनरेएथोः ॥ Tay । AWA Naty मम at चादवान्धवौ | उपभिलिमवप्रपच्चा BUT | नागतौ विखुतवेन महन्तमसद्‌ागमौ ॥ सतरां विसृतो भद्र म दृष्टच तदा wat! afquat बतस्ताभ्यां ख निमुको म gua 1 प्राचोनवाशनाबन्धात्‌ केवलं पापभौडकः | feat भद्रकभावेन vary इसगामिनि ॥ पुनस्तद मभावेन eat faqurae । व्योतिश्चारिषु गौलोऽह गडिकादानपूवकम्‌ ॥ ख्ितस्तच्रापि सद्धोगसन्पज्तिपेणितेणियः | सुचिरं किंतु तौ दृष्टौ महामोरपरिदौ ॥ संजातश्च तयोग्धयः पकच्चपातो CLT | नितरां विष्यृतावेतौ मदन्तमसदामभौ ॥ ततो जर्णावसाने तां वितौथं गडिकां पुनः । पञ्चाचपशएसस्याने गोतोऽहइ इया तथा ॥ विहितौ ददुराकारधारकः केखिश्ौलया | ततः परं gmate रमितो ऽदं वितदंकम्‌ ॥ नाना विधेषु स्थानेषु अमयित्वा queer | MATA मामवाचासं पुरे काश्िश्यनामके ॥ UWA वसुबन्धोख सूलुवांसषना मकः | हतोऽ Basal राजपुणौ मनोरमः ॥ तच लाषाद्य शाग्धाख्ये aft agatuaa | दृष्टा विमौ पुनभ॑द्रं महन्तमसदागमौ ॥ ततः परि चयादाग्वां repeat: पुनमेम । सप्रमः TRI | qos श चवः सुददटाभाषा बहामोष्टारयस्तटा ॥ अथांडमनवोः ATA माहादय चाङभाषिशि | fatten संप्राप्तः सत्पुरे विबधाख्ये ॥ areata east ममेमौ खतिगोचरौ | मुकं च श्युचिरं fa qa तज मधातुखम्‌ ॥ ततो ACMA: Wer काञ्चने पुरे | आनतस्व महामो ददो षतो विस्रताविमौ ॥ दत्थ संस्थाधिका वारा Cet दृष्टः पुनः पुणः | सदाममयुतो भद्रे गष्टोऽसौ मे मरत्तमः ॥ यतः | | विना विरतिभावेन संख्यातोतेषु धामसु, अङ्धानमाचरषतुष्टो जातें आावकः पुरा ॥ तया | जलादुपरोभादा कचिष्कृट्धानखयुतः | जातः अमण्वेधोऽइ विरष्धा रहिता इदि a अन्यच्च | संल्यातौता मधा वारा चज ay चिल कितः | महन्तमः पुनदुष्टस्तच तज सदागमः ॥ गटदिधरमेऽपि Age दृष्टः सामान्यरूपतः | afvatwa दृष्टोऽपि ख मरक्तमपाश्नः ॥ सम्यन्दओणयुक्ौ च ग्टहिधर्मषदागमौ | खाभान्यषूपौ तौ भद्र ऽवंश्थवारा विशोकितो ॥ Youd डपमितिमवप्रपञ्चा कथा | तदेते बहशो इष्टास्तयोऽपि वरबान्धवाः | जातास सुखद्‌ास्तच विसुक्षाञ्चाम्तरान्तरा ॥ अन्यश्च | दृष्ट केवखोऽप्येवोऽनन्तवाराः षदागमः | न त्वनेन विना दृष्टः स सम्यग्दश्ेनः कचित्‌ ॥ अन्यश्च | यज यच खमोपस्वः संजाते A मरन्तमः। तच तज वयस्यो मे जातः पुश्ादयः पुरा । तेन चोत्यादिताः श्वा ater wired: | वखतो मानवावासे पुरे च faqured ॥ तथा | fan कमेंख्ितिषष्यौ भोतभोताख श्रवः | श्रन्लर्लोनाः खिता भद्रं महामोडहादयस्तया 8 यच AT TAMA: प्रबला भावश्रचवः | मन्तः पुण्योदयो ACA तज वरानने ॥ a च तज लाता मे खां दुःखपरपरा | भ्रमितोऽनन्मकाशं च भवितव्यतया तया ॥ तथा । | fafagiataat जाता कमणः क्विष्टतां गतम्‌ | मानसं च पुमर्जातं तच्वश्रद्धानवजिंतम्‌ ॥ अत एवेात्कटा जाता यच ज ARITA: | ते anes तजेतौ दूरौग्तौ सबान्धवौ # SHA! THT | १०८७ fama: पुनरेषोऽ्र कथ्यते ते निराङूतः। स मिथ्याद शेनाख्येन सम्यग्द्‌ शंनमामकः ॥ श्चागखवरणेनापि दूरं नौतः सदागमः | कचित्तावपि fatty ताभ्वामपि निराङृतौ ॥ एवं Wawa ते जयभकङ्गपरायणः | दे श्रकालबशं प्राय जाता भद्रे WT ॥ अन्यश्च | मामकः पचपातोऽग्धदचयोरेव faxed: | तयोरेव तदा जातो जयो भङ्गस्तदन्ययोः ॥ MU मानवावाघमध्यवतिंनि सुन्दरे | पुरे सोपारके पन्या भोतोऽहं नौरजेष्वणे ॥ वणिणिः श्ालिभदट्रख्छ भार्यास्ति कमकंप्रभा | Maa: gaat तच aren विष्धषणः ॥ श्रय alt सुधग्डतमासाद्य waa | पुनदुष्टौ मया भद्रं मरत्तमखदागमो ॥ are । तत््वञ्रद्धानसपश्लो भावतो विरतिं षिमा। जातो Falla मणोऽ तदानघ ॥ ततो ग्यदोतल्िङ्गस्य साधमध्येऽपि तिष्टतः | जातं मे कमेदोषेए वेभाव्यनिरतं मनः ॥ ततः प्रबलतां प्राप्ठा महामोहादयः Ta: | जातौ च भावतो दूरे मरत्तमसद्‌ागमौ ॥ १०८८ उपमितिभवप्रपश्चा कथया | ततो भिभिन्तमासाद्च निमिन्तविर्ेष वा । खभावादेव GURY परनिन्दकः ॥ तपस्िनां सुश्नैलानां दनुष्टानचारिण्णम्‌ | अन्येषामपि कुर्वाणो निन्दां नो शतसा ॥ fai aE | तौयेश्वराणणां BPS BTS Awaaz | आश्रातनां दधानेन मया ve म वोचतम्‌ ॥ एव च । | गहोतथतिषेषोऽपि पापाह्मा गणदुषकः | महामो उवजग्राष्जातो faargfe: खुद्‌ारूणः ॥ ततोऽतिघोरदुमंदकमेसद्ठातपूरितः | GAAS WE तादृश्या पापचेष्टथा ॥ TAMA पुनः काण दु्‌ःखसागरमष्वगः | प्रायः समस्तस्धानेषु ्भितोऽहइं GAIA ॥ समतस्तद्रव्यरा शेख भुवमोदरशारिणएः। तदा स्पष्टं मयोपाधं भ्रमता वगंणे्या ॥ म सा विपन्न age a सा गाढ़विडन्नना। लोकेऽस्ति पद्मपचाजिथा न सोडा तदा मया॥ एवं बदति ससा रिजोवे विस्ितवमानषा | जाताग्टदोतसङता किं चिद्धावायथकोविद्‌ा ॥ तथा प्रन्नाविश्रालापि WaT तत्तादृशं TH 1 अत्यन्तजातमवेगा चिन्तयामौस मामसे॥ सप्रमः Tea: | Roce यदुत | aut derfiaae महामोहपरि यक्ौ | मन्येऽहं सवं पापेभ्यः सकाशादतिद्‌ार्लौ ॥ तथा । क्रोधा रिभ्यो यदा जातमखान्कदम्बकम्‌ | तदा नानेन कथितः सग्यम्दगरेनमौोखकः ॥ ततस्तनिग पसा wags विजितम्‌ | श्रालोष्यमानं तग्ेऽद्य नाद्यं प्रतिभासते ॥ Beat पुनरिदं सवे सम्यग्दभ॑नमौलके | संजातेऽपि छतं दोघशसारपतनादिकम्‌ ॥ तदेतौ anwerfa चावनधं विधायक | तावेव दारूणौ नुनं महामोपरिगरशौ ॥ अथवा | wat तच ते खवँ सन्ति कोधादयः स्फुटम्‌ | समुदा यात्मकस्तषां महामोहो fe वर्तः ॥ परिग्रहोऽपि सवेषां तेषामाधारतां गतः | स हि जोभसद्छो लाभो महामो इवलेऽधिकः | तदेतौ गुणघाताय wet मूलनाथकौ | जातौ घंखारिजोवस्य यत्तन्नाखय॑मौदृश्रम्‌ ॥ fa च। सद्ूतगृ एाताय सन्ति क्रोधादयोऽप्यलम्‌ | waa विगेषार्थमनेनेत्य्ुदा इतम्‌ ॥ 137 Vode उपमितिभवप्रपश्चा कथा। अन्यश्च | asanat wa भिसुक्रा ग स्येव कदाचन । fa q प्रवतंकावेतौते तु Sar पदातथः॥ अच्येव च विग्रेषस्य faquaga शता । दोषषन्दशिकामौषां करमेरेत्थमुदाइतिः ॥ waarmee तदित्थं जनका विमौ | we खंसारिजोवस्य महामोहपरि गरहौ ॥ तयापि लोकः पापात्मा गृरूवा्यश्रतेरपि । नाचरत्यमयोख्यागं तज कि बत कुमे ॥ एषापि दुष्टा ब्याखाता श्रतिः कोविदद्धरिणा। तयापि रब्यतेऽ्य यमस्यामेष जडो अनः ॥ ay प्रभ्ञाविश्रालां at गाढं sateg भाविताम्‌ । स भव्यपुरूषोऽवादौदम्ब fa चिन्तितं ल्या ॥ तयोक्कं पुज ते aa कथयिष्ये निराकुला | SHANA तावदस्य वाक्ये निशामय ॥ कि च। ag atureat कार्षः किलेदं न समा्यते | कथितप्रायभमेतेन सर्वंमात्म विचेष्टितम्‌ ॥ ततद्धष्णं fea तच राजपुरे सादरम्‌ | संसारिजौवः प्रोवाख शेषामात्मकयानिकाम्‌ ॥ उक्र च तेन। अन्यद्‌ भावया भद्रे Macy भद्विशे पुरे | एव सत्तमः प्रस्तावः। सुतः स्फटिकराजस्य matse विश्दस्तदा ॥ विमलानन्दनखारस्तार्छे TATA: | wag ger प्रबुद्धो जिनश्रासने ॥ श्रतो wet मया दृष्टौ मरन्तमसदागमौ । ufeudga भद्रं पाछिताख ब्रतादयः # तच्वश्द्धामब्डद्धात्मा feaqre चिर तदा | किंतु खुच्छपदार्थंषु विविक्रन्चानवजिंतः॥ ततस्तदनुभावेन जातः पुष्योदयोऽनघः | नोतस्ततौयकश्यऽदहं सत्पुरे विवुधालये ॥ तथाभिमतश्नष्डादिभोगसग्मदंसुन्दरे | धारयिला घुखेगोशेस्तच सागरषप्तकम्‌ ॥ ततोऽपि मामवावासे aay faquree | ॥ ` HAR नायः यद्येवं मन कार्यप्रसाधनम्‌ । na: किमियरेवाज कारणानां कदम्बकम्‌ ॥ किंलान्यद पि ` विद्येत मम का्प्रसधक्रम्‌ । ` Share महाराज समाकणेय घाश्मतम्‌ -॥ ` याख्खसौ निर्तिर्गाम ancl सुमनोहरा । ` निरन्तानम्दसन्दोदप रिपू जिरामधा a: MSTA A, TA: GATT: । ` अनन्तानन्दसंपूषेः GIA WIT es ` थो विद्यते. महाराज ` ete जगतः Ty! । . सुन्दरेतरकर्थाशणां स ते परमकारशम्‌ ॥ अद्मः TH! | १६२९५ अनेकोऽपेकशूपोऽसौ गौयते वरख्रिभिः | Rieter परमत्मा ख गदते ॥ ख बुद्धः ख दिरिश्चाश्यः स विष्णुः स APU: ॥ निष्कलः स जिलः sitet दुषटतच्वेमंहात्य्मभिः ॥ न VHA BCT तव कावेपरषराम्‌ | वौतरागो गतद्धेषो निरि च्छोऽषं यतो मतः ॥ चथा तु कुर्ते तात तवायं छन्दरेतरम्‌ | areata तथा वद्धि ere विश्चराचरेः ॥ सिद्धा भगवतस्तस्य निखखा सुप्रविहिता । SAM स्वश्नोकयनामाकाषठं BCS ॥ यदुत | निरन्धकारा aie frasfa: प्रमाख्ञरा | MTSPTATTA ATTRA षदा 8 aie रिषुबुद्या ख महामोदादिकं बखम्‌ । शमु fens चोरख्णारकारणम्‌ ॥ बन्धबुद्यावधा्दं Teale च wie | सारिबधमेराजाश्चं Ga ReTwaTTe ॥ द्यमेताव्रतौ ae शर्वं ओकवमाअया । वतेते बृपतेरान्चा विधावुर्दितकारिण्ौ ॥ TARY WAS Gay ATT | cqay विधातव्या तदाश्चा ave सेवकः ॥ fafagreca: सर्वैरिषमेव विराश्यते । १९.९९ उपषमितिभवप्रपचा Sut | तदुकदादश्राङ्गायेः सर्वोऽण्यां safe: ॥ at q यो यावत शोके विदधाति नरः षडा | अनानश्ञपि तदर्प we तावद्भेष्ठुदम्‌ ॥ केवश्चं | wa ag at wraannt विपरोतं freer । जानन्नपि च तद्रूपं स भवेहुःखभाजनम्‌ ॥ थो थावत्कुरते मोहान्तदाश्चाखष्ध्नं जनः । तस्य तावद्भवेुःखं थथा तत्करणे सुखम्‌ ॥ च fea | | AAMAS तदान्ञाकरणन्पुखम्‌ | aa: Sagat सवे शवंवामपि Shey ॥ अणमाचमपि AUT भुवनेऽ ATTA । तदाज्ञानिरपेशं डि यण्लायेत कदाचन ॥ तेनेश्छारागविदेषरददितोऽपि स शपतिः। निडैतिद्योऽपि कार्याणां Wa: परमकारणम्‌ ॥ स एव परमो हेतुरतसते गएधारश्च | सुन्दरेतरकार्याणां saat नाज संभ्रयः ॥ तदाज्नाखक्षमात्ूवे जाता ते दुःखमाकिका । ` अधुना तत्करलेन GUAT: ॥ यदा तु ae dguiarafi at करिष्यसि । ` तदा यः सुखसन्दोदणष्य विश्वाख्छसे रम्‌ ॥ ` तदेवं परमान सवं ऽमौ तव हेतवः | Gea प्रखवः। ArRe प्रधागगणभाषेन विच्चेयाः wate ॥ | एकेनापि विना श्प arafafgs विद्यते | अमोरषां प्रोक्रेदमां समाजः का्यकारकः ॥ मयोक्रं कारणशयामः किं पूर्णोऽयं गिवेदितः। एतावानेव fa वास्ति गाथयान्यदपि कारण्ठम्‌ ॥ सूरिराह महाराज sam: प्रतिपादितः | एतावानेव Gant ate: का्थंषाधकः ॥ waa रेषहेदनामन्तभावो fe विदे ।. यथा बदृच्छा नियतौ प्रविष्टे भवितव्यताम्‌ ॥ ततो निनेष्टसण्देहस्तदादहइं वरलोशमे । .. प्रतिपश्च acai तन्यति warefe: ` षृष्टवामपर aft धम्देद . मानसे खितम्‌ । | माढमहरुतहेतुलात्पूवकाज्ञे वितकितम्‌ .॥ . यदुत भजवन्‌ . , एकं भमौ तथाकाग्रे वतमानं दितौ यक्रम्‌ । AAT सैन्यं सम्मित केन हेतुना ॥ . SATE महाराज. तजापि षरकारणम्‌ । aq qetcet Qa: रेषकारणचोदितः ॥ केवच्चं we Tae yee wea | तवोपरि तथा सवं Wi तदखदथम्‌ ॥ रितं ace तेषां खेचराणां तवेच्छया । ` विसुक्राखछद भिपेता जनिता बान्धवोपमाः ॥ 143 १६२९८ उपमितिभवप्रयश्चा कथा | तथापिच हतं कायें छतं तेनामिश्ौयते । यतः -प्रसोदकस्तस्त्ः सेव पुण्लोदयोऽनघः ॥ अथं fe कार्थ gate: सुन्दरं ते गरोन्तम । WHS कारयायन्धेंत्‌मिने एनः खयम्‌ ॥ पपोदथोऽपि कुर्वाशस्तव कावंम॒न्ड्रम्‌ । - प्रचोदय कारयत्यन्ध्ित्‌ भिनं पुनः खयम्‌ ॥ तदन्ये हेतवो ष ख न्दरेतरवस्तषु | अप्रधानास्लथा Harada परमो यतः ॥ तथाहि । -- + ; ga पापोदयेनेव कारणेरपरापरेः । . ` कारितानि विचिचाणि दुःखानि बह्रा्लव ॥ Talay WTI. Baa ते सुखम्‌ | निमित्तमाज बाद्याजिः seit wee # ` ACM | WAS मेऽधुना waaay: । श्रवधारितमिदं मया भगवदचनेन | GEA | यदाश्मन्चानान्निष्टामि बिटृतिनगरौ- परमेश्वर महाराज खिताश्ाणङ्गने करोमि .भावान्धकारमशिनां चित्तटन्ति पोषवीभिं महामो हादिबश . act तन्लादुभ्रं मदोय- खरूपमालोक्य प्रतिक्रलतर ` मतानि . कमषरिणमकाखपरिणति- खभावभवितव्यतादोनि नैन कर्मषरिशामसेनापतिशा पापोदयेन मत्रतिकूलात्मोयाकौकखदितेन मन विविधदुःखएरं परां तत्छन्पा- दकपरापरबादछण्यन्धरवष्ठमेरणदारेण - HHI । बदा TATE सयोग्यता मपेच्छं wes भगवतः छखितमदानुपतेः अशदेनावाप्त- See: Wwe | ११९९९ संश्चानो मवामि averse aa विदधामि भावतमःलाखनेन निर्मलां चिन्तटततिं परोणयामि चारिजधर्भंराजादिकं सेशं तदा तत्तादृशं मदौयचरितमाकलम्बानुक्कलतों wath -कर्मपरिष्ान- कालपरिएतिख्भावभवितंव्यतादो जि `` wea दितेन कालेप्ररि- wana पुश्छोदयेन मदगुकूलातोयसेन्य्दितेम ममं ` सुशपरपरां तव्ननकाग्यवाद्याध्या क्िकवम्हभचोद गशुखेगेव dre न्ति । तदेषां सामयो afar a gata fafearafe ` sane | केवलं यदादिष्टं भगवद्धिथे्ायं तवासुना “ पुष्मोदयेगेदानौमश्श्रः ` सुखलेशः safer cate aan’ जनितो मे gawerfata:) यतसिक्ितं मथा । अचे यज्िश्नहनि ` मथा Wal - मदनमश्जरो तयावान्ना wae शऋरिरन्नराश््चः प्रश्मितं चिन्तितमाजेए खेचराणां रणविङ्धर squat परस्परः | बन्धभावः गताः सर्वेऽपि भम went जभितस्ताताम्बा दिपरितोषः oem alee: समुत्पादितो नागरकानन्दः ˆ प्राप्ता ` मद्भवने ` saver: विहितं तातेन तत्धक्मानादिक श्लाचितोऽहं aa: घक्ञाशितो wm: तद हसेम सखखनिभेरतया ऊ्तमचमिव ` प्रतिमासितिमासौत्‌ | तथा वधेमाने मदनमश्चयां सद परमान्ते " लाते कन्दमुनिदर्ेने मिबतासुपरगतेषु सातश्चटागमसन्यग्दभेनग्रद्डि- wits परिते महाराष्ये विलयतो यथच्छथा सुखसन्दोदारि- ` पूेतथा संजाता ` मम ` देवद्ाकुखेऽणवन्ना | aw दृष्ट भगवति वन्दिते सविभगचं ae सन्देहे पश्यता भगवददजकम- माकर्णयतो ward मम Gerfatat वामो्वरातौतो at! Arse | उधमितिभवप्रपश्चा Se | तत्कथं भगवद्धिरादिष्टं चथाधना शंपादितख्लवानेन पुश्ोदयेनाय सुखलेश इलि । तथाहि यदथयमपि gueaefe ate पुनष्लत्ंपू ge सादिति संजातो मे मनसि वितकंः। ततः कथयन्तु भगवन्तः alg पुगः शरौ रिणशस्सप्ररं सुखमिति । निमेलस््रिणोक्षं। महाराज गणधारण खासुभवेनेव .विश्चास्छसि त्व तद्रूपं किं तख कथनेन | sete । भदन्त कथं । भंगवानाइ । महाराज परिणव्यसि a दश्च कन्यकाः। भविति ताभिः सद URIS प्रेमाबन्धः । ततस्तदोदामलौखलधा विख्जसतस्ते as wage संजनिभते -तदपेचथा सुखलव एवग्यमधुगातनो वतेते | wan | भगवनश्ञवधारितमिदागँ मथा यथाहमेनानकि मदन- aac परित्वश्छं भयक्त्यादमूजे प्र्रजितको.भविखखामि तत्कथमशं केन्धकाद शकं परिये । aati) अवश्य wer परिणेतन्धास्ताः कन्यकाः । किं चं युक्रमिव ताभिः प्रजाअयिष्यामो भवन्तं । ल विड्ध्यते ताभिः सां smears fa वा तद्रहितस्य ते प्रव्रजितेन । भ वणते हि प्रबरजितो विरदहितस्तादृ्ङ्टुम्विनोभिः। तताः भरिणौय नियमाद्भवता प्र्रजितव्यमिति । एतच्ाकष्यौ किमेवं गवाम्‌ भाषत इनि विन्न ख्ितोऽह विख्ितः। acy fran | भदन्त कतमास्ताः कन्धकाः बाः परिणेतव्या महाराजेन । भगवानाइ । यासा पूवं निषेदिती wares fecal कथथता ता एव ताः कन्का नान्या: | RATE । भदन्त विस्णृतास्ता Hse | अतो AAAs यज ता aN यश्य वा aafuat यनज्ञाभिका वा श्वमिदः fatefaqutfen ana: | भगवतोक्त। wees | द्मः प्रावः | LAB अस्ति चिन्तसौन्दयं नाम मगर । तच द्रएभपरिशामो राजा | लख निष्यकन्पताचादते दे भां । तयोयंयाक्रमं शान्तिये कन्यके faye । तयापरमस्ि waar नाम नगर । तच श्रभामि- afaite: । तच्च वरताव्येते देव्यौ । तयो्डेद्ताखत्यते कन्यके जाते इति । तथान्यद स्ति farqama मगर । तज इद्धा- मिसन्धिनेरोश्वरः । we श्द्धतापापमौदते दिश्यौ । ang WITNCA नाम दे कन्यके Hast दति । तया शश्जचिन्सषुरे ऽसि शदाश्रयो मरपतिः । तस्य वरेष्ता देवौ । तस्सा दे कन्यके। तद्यथा । ब्रह्मरतिसुंक्षता वेति । तचान्यास्ति aia सम्बर्देनेन wae निवर्तिता मानसौविध्ा माम कन्यका । तथापरा चारि षरधमराजस् विरतेभेहादेग्याः कुचिसशतासि facie नाम कन्येति । तदेतानि arene कन्दमुने तासां curate कन्य कानां वाषाभिलगनामामि ते निवेदिताजि। agin । गाय महाप्रसादः | RAG कथं पुनरेताः कन्यकाः प्राप्तव्या महा- राजेन । भगवतोक् । चलोश्य सड काश्परिश्त्यादिगिग्ेहोना तदगुमतिं wat पुरतः पुश्ोदयं war तेषु पुरेषु sage तव्जननोजनकान्‌ ख एव कमेपरिामो दापयिव्यति समला aft ताः कन्वका मशाराजायेति । बेवखमनेगाप्य्यसनोभाः age: कर णोयात्मयोग्यता येनानुकरूखतरो waza प्रति ष कर्मपरिशामः तहानाभिश्रुखा जायन्ते खयमेव तासां पितरः ATS खत एवातुरव्यनोेऽख । ततो भवति निष्कृजिमः प्रेमाबन्ध, ग खल Trae प्रमाबन्धो wfea: gafeat भवति भ ज्र ११९४२ उपमितिभवप्रपश्चा कथया : धटयितुं wea दति । कन्दसुभिरारह | ace fae वक्रय सधनेवाथं भगवदषमर्करणेम यथायो भविग्यति ` इरूधारणः | तत्करोत्येवेव यदाशज्चापयन्ति भगवन्तः | केवशमारिच्न्तु विेषेष्य भायाः के पुनरनेन ताखां कन्यकानां wars eRe: शततमनु- Theater: । भगवतो । आये चाभ्तिमभिवाशष्छता तावदनेन भायमया waaay मे awa: परविडितः afer: अतुमोदनोधसशद्ारेश परमौविवोगः जिग्भगोयस्तत्सण्यादमे नाताणुयहः निन्दनौोयः परिभावकदुगे तिहेत्तथात्मा Batter: परकोपकारणभावरडिता धन्यतथा भगवन्तो Haar: यरौतव्याः कमंनि्नैरणडेततवा न्यक्कारकर्लारो fear प्रतिपन्तव्ाः संशराशारवदगितया त॒व शुङ्भावेन सवया विधेयं निष्मकन्यमन्तःकरशमिति | zat पुनः परिरिनोषतानेन waar वजेनौयः स्लोकोऽपि परोपतापः दशेनौयः सवं देहिनां बन्धभावः प्रवतिं्व्यं परोपकार- करणे मोटासितव्य परव्यसनेषु सवधा भवितयग्यं सम॑सजगदाहाद- कराग्डताश्यधारिणति॥ vaqat पुमरायं विवाहयिषता महाराजेन मोक्रयो जाति- वादः परिष्याश्यः शुखामिमाभमः वलेनौयो बलोद्रेकः रद्यितव्यः ङ्पोतसेकः षरिश्तेव्यस्पोवष्टममः facracetet ward: निर्वा ane: WATE: श्रपचेप्षवयो eae: भ्रिथिशवितव्यो areantama: सेवनोवा agar weentet fare: ater aaa मवनौतपिष्डोपमं इटयभिति 1 Qs: प्रस्ताबः | (rsa war परिइरतः परेषां aaiget . वश्वेयतः Gaya विमुञ्चतो sind श्िचिलयतो वाकुधारब्यं गरेयतो . वक्रोद्धिं अनारत: परिहासं अवदतो ऽलौकवचनं त्यजतो वाचाटतां विदधतो गता- येद्धावनं agutafaaia गशानुरक्षा AWTS थमेव घां सत्यतेति | | तचा मिभंत्येयता को रिद्यं दश्रंयता way सरश्चभावं परित्य- जता परवश्चनं faawaqt . मानम समनुश्नैलयता प्रकटाचारतां MAMAN सद्भावप्र्षामतां सवथा Haar प्रगुरदष्डोपममात्मान्नः- करं WW खा Rat वश्रोकतेयेति | तथा धारयति परपोडाभोडतां निराङ्कवंति परद्रोहव हिं व्यति परधनहरणशं छयति तद पायचेतुतां wets eft महाराजे संलातानुरागाममिग्यति VHT खा PARA । quat पुनरभिलषतायं महाराजेन वाद्मौभावमानेतव्ो fata: द्रष्टव्यो बाद्याभ्यन्रय्न्धाद्धिशः खल्वात्मा ग्रमनोया यन्धपि- पावा WTS भावतो बदिरन्तखाणद्ममन्तःकरणं wer पड जखाभ्वामिवायेकामाग्यामच्चिष्टः प्मवष्वनयितब्यो निजभाव इति । sect पुनः wet free सुने. महाराजेन प्रतिपन्सव्याः wag अपि मातर इव सुरनरतिरखां भायः न aswel तदखतौ न कायां तत्कया न भजनौया afar न विलोक्नोयाजि लदिद्धियाङि ` ग॒ wma crafter न सरणं Wefan गाहरणोयः wale: रख्णोया तदतिमाषा 4 . WTS श्रोरसटा. वेवोदखनोचा, रताभिलावितेति | १९४४ उपमि तिभवप्रपर्चा कथा | तथा सवेपुदधबद्रग्याणां देहधन विषवादौमां भावयते घतत- मनिष्यतां चिन्तयते गाढमष्चिरूपतां ध्यायते दुःखाद्मकतां श्यते wafer विरहयते ane कुवितकंजाणं faa शते शभसवस्ठुतच्वमङे महाराजाय Fucus स सदहोधः समानोय दाखति at शम्यग्दशेनात्मजां विद्याकन्यकामिति | तया ferent मगोदुःखाय भोगाभिलाषो मरणाय अगम वियोगाय प्रियवङ्गमः कोशकारकेटणटेव तन्तुसन्तानरचना जिबिडात्मबन्धनाय Stee weer sma wet aye प्रटत्तिदुःखं faefe: खुखमित्येवमनवरतं भावथतो महाराजस्य भविष्यति mage खा गिरहतेति | तदेते खद्ुणालाशां द श्रानामपि. कन्यकानामवाप्तये AWWA माभ्बसनोयाः। अन्यदेव कुवंतोऽव्यानुकङ्लतयेवावखर विश्नाय zi- faafa wad चारिचर्धमेराजादिकं frowd स क्मपरिणामः। ततः प्रध्येकमनुरूपगमण्णभ्यासेनेवात्मन्यनुरागमागेतव्थासे महारा- जेन सुभटाः | ततः खाम्बनुर कासते निराकरिग्यज्ति तक्महामोहा- दिसेन्यं | ततोऽचमवाप्नभावराश्छः खवखक खितो विनिजितभाव- wyenfa: प्रियकाभिनोभिः we छशमागोऽ्यन्तसुखितो भवि- व्यति महाराजः | afecaaraty तावदगुषटेथमिति | कन्दसुनि- राद । भदन्त कियता पुमः कालेन महाराजस्येदं सेक्छति प्रथो- लनं । भगवतोक्रं । श्रयं षण्मासमाजेश । ततो Rate । नाय त्वरयति मामतौव प्रबरष्धारहशायाकःकरणं । zetge काशवि- लम्बः | तत्कथमिदं । भगवागाइ | राजन्लमज त्वरया । इयमेव GTA: WHT: | १९४५ fe परमाथतः wT UTE मदुपदिषटष्टानुष्ानं | Ufey हि भवता wWelA पूर्व॑मप्नन्तवाराः। न चेतड़तिकरव्यतिरेकंण भवत- स्तेन xufawa क्िदिशिष्टतरः सम्पादितो oul तदलं तावत्ते तदयमुत्तरितेनेदभेव मदुपदिष्टं gaiufasia | negate । भदन्त केन पुनः करमेण महाराजेन ताः कन्यकाः परिएेतयाः | Wa । . श्राय मद्‌ पदे शमनुतिष्ठतोऽस . समौपमागमिग्त्यसौ विद्यामादाय सदहोधो मन्धो विवाहयिग्यत्धनेन तां कन्यकां wre- त्यस्य eave: । ततः किमनेन agar यदसौ किमपि aa तदेवानेनानुषेयं | जानात्येव wae सवं कारयितुं । तस्या- गमने हि षमाश्यतेऽखादूग्रासुपदेशावकाश्ः | तस्माच एव Tete: सवं च महाराजेन प्रमारोकतेव्य इति । मथोक्रं ! नाय महाप्रसाद इण्छामोऽनुश्रासिं। ततोऽभिवन््य सपरिवारः सपरिकर waaay प्रविष्टोऽहं नगरे । प्रारम्धोऽनुष्ठातुं भगवदुपदेश । गच्छन्ति दिनानि भगवत्पयुपाखनया ॥ wearer भावयतो भगवद्पदिष्टा भावना रा्नौ घमागता मे निद्रा | ARMA वामया । ततः Vegi गाढतरं भावनाः | ततो राजिशरेषे संजातो मे प्रमोदाति- रेकः । ततः किमेतदिति विसितोऽइ -यावत्छमागतो मव्छमोपं खदोधो मन्त्रो । विलोकितोऽसौ मचा । aaa च आनन्ददायिका दृष्टेः खवांवयवसुन्धरा | श्रा स्तिक्यचारूवदना धवल्ामललोचना ॥ तक्लनावगमश्षबेगमा मकं स्तममण्डलम्‌ | धारयन्तो नितम्बं च WATS) मनोहरम्‌ ॥ .. 144 १९४६ उपमितिभवप्रपल्चा श्या | ` सरवेथा | HRT ATRIA चिन्तमिर्वाएकारिका | | सा fat खिमिताेण मथा विध्यावशोकिता ॥ aay | ar agiaa मे दन्ता परिणौता मयानच्रा | ज्ञातः षदागमादौनामानन्दो wfeat frat # प्रभाते तु मुत्थाय परित्रारविवेशटितः। गतोऽहं we वन्दिताः स्रवेसखाधवः ¢ ततो विनयमसेण विहिताश्चलिना मया | aaa राजिद्न्लानतं vet निमेणसूरयः ॥ यदुत [र साकिंमे तादृ्रैणै नाच प्रटत्ता वरभावना | fa वा तादृक्छसुद्धतो ₹र्षोक्षाघोऽतिदधन्दरः ॥ STE महाराज समाकणंय कथ्यते | स कर्मपरिण्णमाश्यसतष्टसते साधुकमेणा ॥ ततस्तेन खयं गला सहोधोऽयं सविधकः । भरोत्धा हितो थथा गच्छ भज FCAT tl अथय चारिजधर्मण साधेमाशोश् पण्डितः । . ततः प्रथखितोऽयं ते षमौपगमनेच्छया ॥ विन्नाथासुं च carn महामोहादिग्रजवः पापोदयं पुरस्य पथांशोचमुपागताः ॥ विषथाभिल्ाषेणोक्ं | CTA: VATA | १९४७ विनष्टाः साश्मतं थं सदहोधो इतको धदि | Te संसारिजोवख् TY थायाल्ुवष्टकः ॥ तत्छाखतं यथाश्रल्वा कुरष्वं यनत्रमुन्तमम्‌ | मानें तिष्ठत सर्वेऽपि तस्य रूवलनतत्पराः ॥ ततः पापोदयेनोक्षमायं किं क्रियतेऽधना । दा देवोऽपि गः खामौ तेषां we व्वख्वितः ॥ तथाहि । घ कमेपरिणामास्यो देवोऽखत्क्चपूरकः | यदासोद्धोः WIA TAMAS वथम्‌ ॥ छदासौगोऽपि यद्येव श्यारेवोऽज्र wae । तथापि युष्यतेऽश्माकं arg तैः साधेमश्खा ॥ ददानो. 2afafest थः पुनर्याति सत्वरम्‌ | सोऽयं सद्ोधसचिवो नेव सूवलनमरंति ॥ न साधना Harem देवकोयोऽज विद्यते | योद्धव्ये सवथा यस्मात्तेन FCAT वयम्‌ ॥ तदेवं संश्विता एवं werd wera । यातु यावदथं तस्य Wy षदोधनामकः ॥ एतच्चाकष्ये वचनं रोषेण स्फुरिताधरः | रणाय चछितः शो त्र ज्ञानखवरष्णो नुषः ॥ छक्र च तेन । यद्ययं प्रतिपक्षो मे तत्पाश्च थाति लौलथा | मथा fa जौ वितेनेड लननोक्तेश्रकारिणा ॥ rer उपमितिभवप्रपश्चा कथा | ययं fe ara aT यात भयेन इयसन्धयः | मया यातब्धमेवास्य प्रतिशूखछलनकाम्यया ॥ चिते दाभिधायेत्यं ज्ञा्सवरण्टे मुपे । wear चलितासेऽपि ea पापोदधथादयः ॥ ` इद्धखागत्य तेर्मागेस्तदा सदोधमणग्तिणः | aver: केवलं शवं भोः किम भविष्यति ॥ इतख । | सारिचधमरानौयं सेन्यं सदहोधमग्िएः | तदानुत्रजनं कुव दागतं तावत भुवम्‌ ॥ ततः परस्यराश्मातचष्ड निर्धोषभो षम्‌ । आयोधनं इढस्पधेमाखप्रं बश्योसथोः ॥ शपि च। ` विश्रद शङ्खनमप्रभमेकतो मधुकर च्छ विसन्निभमन्यतः | जिपयगायमुनाजचवन्तदा faace प्रविभाति बखदयम्‌ ॥ रयविष्ठग्रसयोधमहारथं गजघटापतितापरवारणम्‌ | इ यनिर्द्धलसद्धरिखाधमं वरपदातिनिपातितपन्तिकम्‌ ॥ अथ विपाटितयोधश्रतोत्कटं प्रकट विश्मयकायेपि योगिनाम्‌ | अभवदुद्गटपौ रुषध्ालिगो सदिति सङुखयुद्धमनोकथोः ॥ ततस्तं तादृशं hey संग्रयारूढभुश्वकेः | घ कमेपरिएामास्योऽचिन्तयत्तत्रयोजनम्‌ ॥ अये | मया तावन्न करतंश्धिन्तभेद विधायकः | अद्मः प्रस्तावः | ११४६ प्रकटः पचपातोऽब षवेखाधारणो दयम्‌ ti यतः | wa am विरश्यन्ते पपाते Gara: | महामोहादयोऽतो मे युक माकाण्डविद्धरम्‌ 1 तथाहि | | ay सारिबधर्मोधं ami मे महाबलम्‌ | yur: sarfcalae सुन्दर प्रतिभासते ॥ अथ दोषेषु aaa योऽणेष यचा पुरा । ततञ्धिरग्तमस्धिव्या गतिम निलवान्धेवाः ॥ तस्मास्मच्छश्नरूपेण ase हितकारकम्‌ | qe चारि्रधर्मोयमशं पुष्णामि साग्मतम्‌ ॥ येनेदं जओोयतेऽगेन ae पापोदयादिकम्‌ | म॒ च मत्तो विरण्यन्ते महामोहा दिबान्धवाः ॥ ततः सम्यभ्विभिञिव्य तेनोपाय महात्मना | तथा मदुपदिष्टास्ते वधिता वरभावनाः ॥ यावन्त भावनार्ूढः Fare FUT | तावन्तक्रबलोग्धतं षद्दोधदहितं Tay ॥ यतः | मणिमन््ोषधादौ्नां भावनां विशेषतः | अचिनध मिह fand वौयमाश्यंकारकम्‌ ॥ ततो यया यथा शप प्रटद्धास्तव भावनाः | तथा तथा रणे BIW महामोहादयः खयम्‌ ti ९९५० उपमितिभवप्रपश्च कथा | ततः प्रबश्चतां प्राय चणादेव विनिर्जितम्‌ | तेन षदो धसेन्येन बलं पापोदयादिकम्‌ ॥ aa प्रहारिताः प्रायो महामोहादि शरचवः | चितिः ख विशेषेण श्चानसंवरणो गुपः ॥ खिता भनिष्पन्दमब्टा्े सवं पापोदयादयः | मिर्वाडितः खचन्येन vate: सह विद्यया ॥ गते चाभ्वएेतां श्प तव सदोधमन्तिखि | स तादूशस्तदा जातो इर्षोक्नायोऽतिसुम्दरः ॥ सदहोधसचिवो दृष्टः परिणौता च कन्यका | VHGA VT MART ततः परम्‌ ॥ तदिद्‌ कारणं wa भावनानां विदद्ये | ₹रषोल्ाघाय way राजौ ते नाच संशयः ॥ मयोक्र | अधुना किं प्रकुवेन्ति ते ममान्तर्‌ शवः | QUE महाराज Fad कालयापनाम्‌ ॥ fa च। | ` छदौर्णसे गता' नाश्सुपश्ान्तास्तयापेरे | सर्वेऽपि चित्तटष्सौ ते खोनलौनतया खिताः ॥ पुमः प्रस्लावमासाद्य शला ते सर्वंमौलनम्‌ | agra शगिग्यन्ति मत्छराध्रातचेतसः ॥ ततस्लया महाराज सहोधवचनाश्नदा | चारिजधमेसुभटेर्वारण्यैयाः wry weg ॥ GTA: TATA | ९९११ wate. । धदान्चापयति नायः । ` इतस संपूर्णो माखकर्पः। ततो गतास्तेऽन्यच भगवन्तो निर्मल- axa: । विग्रषतोऽनुष्िता मथा agian: प्रसादितमन्तःकरणं परिकर्मित wot विहितचिन्तटलौ मे agate: । दर्भितौ सामान्यतः समाधिनामानौ दौ पुरुषौ Wael वन चाङू Zita सुखौ quite) ततोऽभिदितं emia) देव विगरेवतो घर्म शक्ताभिधानाविमौ geet प्रवेशकौ भवतोऽन्तरङ्गराव्ये । तदन- धोमेहानादरो fade: । wate | यटादिग््या्थः । ततो दर्भिताः खद्ठोधेन विद्युत्पश्रस्फ़टिकवर्ण्णः. खुन्दराकारधारि्छः सुखखरूपा aan इति गोचेण पोतपद्मणक्ता इति नान्रा yfegrfwet नायः | अ्रभिहितं च तेन। थदा दव प्रयमश्य मरस्यमास्तिलोऽपि परिचारिकाः. | waant दितौयस्य जायते परिपोषिका ॥ तदेतासु सम्यम्बतितर््यं देवेन । न aaa खष्वासामभावे तव परमोपकारि्टविमौ पुरुषौ । waite बलेन भवता तद्राण्- मासादनोयं । ततः सम्यक्‌ पोषणोया Vata नायं इति । मयोक्षं । एवं करिग्ये । ततः प्रटृन्लोऽह तदुपदेशकरणे प्रविशामि एनः gafynent विष्ठसामि ay fave मन्यामि सुगः सद्दोधेन षाध खन्धानयामि खदागमम्यग्द्रनग्टदिधर्मान्‌। एवं च gaint मे गते भगवति ufra fare पञ्चमासमाजं । संजातो age: समावजितददयः कमेपरिणामः । ततो गतस्तथेव तेषु नगरेषु गमितास्ते राजानः | हताः खवँ मे मिनगिज- LAS उपमितिभवप्रपष्चा कथा | कन्यकादानाभिसुखाः | ततः समागतौ aye | प्रवेशितोऽहं तेन पुरस्तपुष्टोदयेन कालपरिरत्धादिपरिवारोपेतेम warfare तारां कन्यकानां विवाहा सपरिकरचिन्तटत्तौ । ततस्तश्छिन्‌ साल्िकमानसवतिविवेकगिरिशिखरमिविषट ओेनसत्पुरे समाहतास्ते समस्ताः waftarate: समागताः बपरिवाराः । waar ससुचितोपचारः । गणितं विवादिनं । अभाने संजातो महामोहादिबले सवंसमाजः.। प्रत्तः qafetey: । wfafed विषयामिखाषेश | देव यद्यनेन संसारि- ata: erate: कन्यकाः परिणोताः wea: ahr एव वयमिति मन्तव्यं । sat .नास्माभिर्पेचा्र विधेया wae: सर्वेथा यन्नोऽवस्लम्बनौ य Vee मोक्रयो विषादः | भयं fe तावत्कतेग्यं यावदन्ती म दृष्यते | प्रयोजनस्य तत्प्राप्तौ प्रहर्तव्यं सुनिर्भयः ॥ ततोऽमुमतं waft वचनं महामोहेन । समर्थितं ओेषसु- भटैः । विहिता सामयौ | संनद्धं वलं | समागतास्ते ra रणोत्ा- डेन केवखं दृष्टभयतया कममेपरिणएमप्रतिकूलताभौरङतया च पर्या- कुलायित्तेम । ततः प्ष्टामोभिः सविनयं भवितव्यता । यधा भगवति किमस्माकमधना प्राप्तकामिति । तथोक्ष । भद्रान युकस्तावद्धवतां रण्णरम्भः । यतः समाडूतोऽयमधुनायेपुबः कमे परिणामेन मिलिता विग्रषतः एभपरिणमादयः -संनातमायपुच- wun fared निजबणद नौ सक्थं दथेयिब्यति तदपि कमै- परिणामः करिश्यत्यार्थेपुचस्तस्छ पोषणं ततोऽधुना रणेन wat नि *Markandeya Purana, Fasc. 5-7 @ /10/ each .., 52 Rs. ~*Mimamsa Darcana, Fasc. 6-19 @ /10/ each = ४९ Nyayavartika, Faso. 1-6 @ /10/ each ane wen avs *Nirukta, Vol. IV, Fasc. 1-8 @ /10/ each ` "अ: *Nitisara, Fasc. 2-5 @ /10/ each + Oe Nityacarapaddhati, Fasc. 1-7 @ /10/ each... ot AI ५ Nityacirapradipa, Fasc. 1-8 @ /10/ each ४; शः ate ^ Nyayabindutika, Faso. 1 @ /10/ ench *Nyaya Kusumaiijali Prakarana, Vol. I, Fasc. 2-6; Vol. II, Fasc, 1-3 @ /10/ each . age A : ves * Padumiwati, Fasc. 1-5 @ 2/ sts ४ ee | *Parigista Parvan, Faso. 3-5 @ /10/ each fat कै Prakrita-Paingalam, Faso. 1-7 @ /10/ each Prithviraj Rasa, Part II, Fasc. 1-5 @ /10/ each Ditto (English) Part II, Fasc. 1 @ 1/- each Prakrta Laksanam, Fasc. | @ /1/8 each ase | ~ Paracara Smrti, Vol. I, Fasc, 1-8, Vol. II, Fasc. 1-6; Vol. III, Fasc | 1 6 @ /10/ each ete et. Paragara, Institutes of (English) @ 1/- each ie ~ Prabandhacintimani (English) Fasc. 1-3 @1/4/ each =... Saddarsana-Samuccaya, Fasc. 1-2 @ /10/ each *Sima Véda Samhit&, Vols. I, Fasc. 7-10; IT, 1-6; ITI, 1-7; IV, 1-6 | V, 1-8 @ /10/ each ... ००७ one (~ Samaraieca Kaha, Fasc. 1, @ /10/ Rr Sankhya Sitra Vrtti, Fasc. 1-4 @/10/ each ... Ditto (English) Fasc. 1-3 @ 1/- each *Sankara Vijaya, Fasc. 2-3 @ /10/ each 4 Sraddha Kriyé Kaumudi, Faso. 1-6 @ /10/ each Sranta Sutra Latyayan, Fasc. 1-9 @ /10/ each "5 *Ditto Asbalayana, Fasc. 4-11 @ /10/ each gn Suornta Samhita, (Eng.) Fasc. 1 @ 1/- each | dup Snddhi Kaumndi, Fasc. 1-4 @ /10/ each 73 ५ *Taittreya 27811 7918 , Fasc. 6-25 @ /10/ each ons ०५। Ditto -Pratisnakhya, Fasc. 1-3 @ /10/ each és er *Taittiriya Samhita, Fasc. 27-45 @ /10/ each S न *Tandya Brahmana, Fasc. 7-19 @ /10/ each ,,, ००४ Tantra Vartika (English) Fasc. 1-6 @ /1/4 ,,., *Tattva Cintamani. Vol. I, Fasc. 1-9; Vol II, Fase. 2-10; Vol. IIT Fasc. 1-2; Vol IV, Fasc. 1; Vol. V, Fasc: 1-5; Part IV, Vol. II Fasc. 1-12 @ /10/ each Tattvarthidhigama Satram, Fasc. 1-3 @ /10/ Trikanda-Mundanam, Fasc. 1-3 @ /10/ किल Tnul’si Sataai, Fasc. 1-5 @ /10/ .. Upamita-bhava-prapafica-kathi, Fasc. 1-11 @ /10/ each Uvasagndasiao, (Text and English) Fasc. 1-6 @ 1/ bee Vallala Carita, Fase. 1 @ /10/ १ ९४४ Vargh ९1188 Kaumndi, Fase 1-6 @ /10/ yf *Vayu Purana, Vol. I, Faso. 3-6; Vol. II, Fase. 1-7; @ /10/each ... Vidhana Parijita, Fasc. 1-8; Vol. II, Faso.1 @ /10/ =... sl Ditto Vol. IT, Fasc. 2, @ 1/4 x At } Vivadaratnikara, Fasc. 1-7 @ /10/ each je a रि Vrhat Svayambha Purana, Fasc. 1-6 @ /10/ ... भवै 0 = | *Yoga Aphorisms of Patanjali, Fasc. 3-6 @ /10/ each =... ४ | YogaSastra, Fase.I ,.. २५) र ३४ नै । | Tibetan Series = > Pag-Sam 8’hi Tin, Fase. 1-4 @ 1/ each : Sher-Phyin, Vol Fasc. 1-5; Vol, II, Fasc. 1-3; Vol. II], Fase. 1-6 @ 1/ each 14 0 Rtogs brjod dpag hkhri S'ifi (Tib. & Sans. Avadafia Kalpalata) Vol. I Faso. 1-6; Vol. II, Fasc.1-5@1/-each .., ie 11 0 _ ॥ > = ~~ £ ©" ८ @ ^~ — — ©> © ॐ ©> ^ ~~ न कै अदे = me — ~~ ३ 2 +~ +~ £ ® "= €१ &१ € "~ ० १९ © "~ i Zw # 0 22 > © 2 १ ४ 2 ०22 # ® 239 WOW > 2 —_ ee SS सानन “+ 7 ts DOE +~ AIDWOARWH—w -- ~ - ˆ ~~ ~ — =~ — # @ #» ^ # £ > 2 Sw Ke & — ~ > +~ @ Arabic and Persian Series. *Alamgirnimah, with Index, (Text) Fasc. 1-13 @ /10/ each jo. 8 2 Al-Muqaddasi (English) Vol. I, Fasc. 1-8 @ 1/- one ee Ain-i-Akbari, Fasc, 1-22 @ 1/8/ each ‘ .. 88 ` O Ditto (English) Vol. I, Fasc, 1-7, Vol. II, Fase, 1-5, Vol. IIT, 880. 1.6, @ 2/- each thak - Akburnimahb, with Index, Fasc. 1-37 @ 1/8/ each ध 55 8 Ditto English Vol. I, Fasc. 1-8; Vol. II, Faso. 1-4 @ 1/4/ each 15 0 Arabic Bibliography, by Dr. A Sprenger @ (त ov 0 0 *Badshahnamah, with Index, Fasc 1-19 @ /10/ each =... ave 2३. Conquest of Syria, Faso. 1-9 @ /10/ each + vt! त Catalogue of Arabic Books and Manuscripts 1-2 @ 1/- each io * The other Fascionli of these works are ont of stock, and com te copies ¢plete न be supplied Digitized by ९0० a med पकक रः दि = = ^> | ~~ es —All Cheques, Money Orders, &c., must be made payable (० the “ Tre ‘Asiatic Society,” only. i Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal, Fasc. 1-3 @ 1/- each ६ oc Dictionary of Arabic Technical Terms, and Appendix Fasc. 1-21 @ ९.» भभ कक /8/ each ... en Je पिति ,( ~ 8 Farnang-i-Rashidi, Fasc. 1-14 @1/8/ each =... ° अ ` शति Fihrist-i-Tusi, or Tusy’s list of Shy’al Books, Fasc. 1-4 @ 1/- each 4, ` + Futiin-nsh-Shim of Waqidi, Fasc. 1-9 @ /10/ each वि ow 6 Ff Bitto of Azadi, Fasc. 1-4 @ /10/ each 2 Haft Asman, History of the Persian Masnawi, Fase. 1 @ /12/each Rs. 9. History of the Caliphs, (English) Fasc. 1-6 @ 1/4/ each te) = "गा 14819४10811-1-प 8) णहा, Fase, 1-3 @ /10/ each a o Le ee Isibah, with Supplement, 51 Fasc. @ 1/- each he one -OL = १ Ma’ asir-i-’Alamgiri, Faso..1-6.@ /10/ each =... Madasir-ul-Umara, Vol. I, Fase, 1-9; Vol. 11, Fasc. 1-9; Vol. IIT, 1-10; Index to Vol. I, Fasc. 10-11; Index to Vol. II, Fasc. 10-12; Index to Vol. III, Fasc. 11-12 @ /1/ each om ven OO = / Maghizi of Waqidi, Fasc. 1-5 @ /10/ each =... es > we 791 वि Muntakhabu-t-Tawarikb, Fase. 1-15 (@ 10/ each 9: "ae ~ Ditto (English) Vol. I, Fasc. 1-7; Vol. Il, Faso. = 1-5 and 3 Indexes; Vol: ITI, Fase. 1 @ 1/- each 16 Muntakhabu-|l-Lubab, Fase. 1-19 @./10/ each... ` ons ‘eve 24 Nukhbatu-l-Fikr, Fasc. 1 @ /10/ ae Nizami’s Khiradnamab-i-Iskandari, Fase. 1-2 @ /12/ each : ae | ee Qawaninu ’s-Sayyad of Khuda Yar Khan ‘Abbasi, edited in the origi nal Persian with English notes by Lieut,.-Col. D. C, Phillott र Riyazu-s-Salatin, Fase, 1-5 @ /10/ each be 4 नि Ditto (English) Fasc. 1-5@1/- ... ` aba a0 1 नि Tabaquat-i-Nasiri, Fasc. 1-5 @ /10/ each 9 व ie 2 8 Ditto (English) Fase 1 14 @ 1/- each oo ee 14 ¢ Ditto Index 4 ate ae ह 18१1६11 -1- एद Shabi of Ziyin-d-din Barni, Fase, 1-7 @/10f/each ... 4 Tarikh-i-Firdzshahi, of Shams-i-Sirdj Aif, Fase. 1-6 @ /10 each ... 3. ‘fen Ancient Arabic Poems, Fasc. 1-2 @-1/8/ each ne a0) o> नक Tazuk-i-Jahangiri (Eng.) Fase. 1 @ 1/ भ्न 1 e क. es! 2 so Me Wis o Ramin, Fasc. 1-5 @ /10/ each + ae Zafarnamah, Vol. 1, Fasc. 1-9, Vol. IJ, Fasc. 1-8 @ /10/ each \ ore 10 ASIATIC SOCIETY’S PUBLICATIONS, = Asiatic Researcues. Vols. XIX and XX @10/-each ., = «20 @ 2६०८८ छ 71568 of the Asiatic Society from 1870 to 1904 @ /8/ per No. JouRNAL of the Asiatic Society for 1870 (8), 1871 (7), 1872 (8), 1878 = (8), 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), «ss 1881 (7), 1882 (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887 199 js 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892(8), 1893 (11), : (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7), 1901 ` (7), 1902 (9), 1908 (8), 1904 (16) @ 1/8 pér No. to Members and @ 2/- per No. to Non-Members. १४ N.B.—The figures enclosed in brackets give the number of Nos. in each Journal and Proceedings, N.S., 1905, to date (Nos. 1-4 of 1905 are | out of stock), @ 1-8 per No, to Members and Rs, 2 per No, to Non-Members ‘Memoirs, 1905, to date. Price varies from number to number Dis- ` count of 28 / to Members Centenary Review of the Researches of the Society from 1784-1883 Catalogue of the Library of the Asiatic Society, Bengal, 1884 —_... Moore and Hewitson’s Descriptions of New Indian Lepidop Parts I-III, with 8 coloured Plates, 4to, @ 6/- each... Kagmiragabdamrta, Parts I and II @1/8/ ... . Persian Translation of Haji Baba of Ispahan, by Haji Shaikh Kirmasi, and edited with notes by Major D. 0 Phillott. १0 ४ Notice of Sanskrit Manusoripts, Fasc. 1-34 @ 1/- each ... Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra 15-10-08 २४६८ 50915 are supplied by ए.2.2, ae 4 क" -~ ॥ == igitized by NIN / ९ 0 mance} urns (= 0; । 232 4 2 ८2 4 र: = ## 1 Pie BIBLIOTHEGA INDICA: ` खं > || (ठ OF PRIENTAL ~ छ PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New ‘Serres, No. 1205. उपमितिभवप्रपञ्चा कथा सिद्ध षिप्रणता | ‘THE UPAMITIBHAVAPRAPANCA KATHA . ४ OF ॥ sippHarst, Indl. 2/2. 4 pat Ae 2 | | || WAU TH || | | | — | | । | | | iT? AM ` Hilt rf i! HHI Hi [1 THE LATE PETER PETERSON, M.A., 7 AND CONTINUED BY PROFESSOR Dr. HERMANN JACOBI, of the University of Bonn. | FASCICULUS शा, ५.३ + ORIGINALLY EDITED BY CALCUTTA PRINTED AT THE BAPTIST MISSION PRESS; AND PUBLISHED BY THE 1 ASIATIC SOCIETY, 57, PARK STREET, a 1909. Digitized by Google LIST OF BOOKS FOR SALE. ` = AT THE LIBRARY OF THE : ~ 7 fisiatic Society oF PENGAL, No. 57, PARK STREET, CALCUTTA, . AND OBTAINABLE FROM ~ 1 "+ The Society's Agentsa— - Mn; BERNARD QUARITOH, 11, Grafton Street, New Bond Street, London, Wi, + = । anp Mr. OTTO HARRASSOWITZ, 8००६8४1४, Leipzig, Germany | +त 4 Complete copies of those works marked with an asterisk * cannot _be_aupplied—some an asterisk * cannot be supplied—s ied—some = ` of the Fascicult being out of stock. the Fascicult being out of stock. वः, te क~ 1 BIBLIOTHECA INDICA. - क Sanskrit Series. | *Advaita Brahma Siddhi, Fasc. 2;4 @ /10/ each ०,१९ Re. 2 ~ | Advaitachinté Kaustubha, Fasc. 1-5 @ /10/ each ०६ ean k 14 | *Agni Parana, Fasc. 6-14 @ /10/ each ves ^ ` क >+ 9 Aitaréya Bralimana, Vol. I, Fasc. 1-5; Vol. Il, Faso. 1-6; Vol. III, Fasc. 1-5, Vol. 1 ए, Fasc. 1-8 @ /10/ each १०५ ave 16° 6 Aitareyalocana ०७७ ० 8 -.0 “Anno Bhashya, Fasc. 2-5 @ /10/ each one See 8. Aphorisms of Sandilya (English), Faso. 1 @ 1/ ५५१ be ॐ ~ Astasihasrika Prajfiapiramita, Fasc. 1-6 @ /10/ each Pee Jee ta *Atharvana Upanjshad, 7880. 4-6 @ /10/ each one न्त oe Atmatattvaviveka, Fasc. I ies dae eid निद 0 Agvavaidyaka, Fasc. 1-5 @ /10/ each 3 2 Avadina Kalpalati, (Sans. and Tibetan) Vol. I, Fasc. 1-6 Vol Ws II, Fase. 1-5 @ 1/ éach wee wo 4१ Balam Bhatti, Vol. I, Fasc. 1-2, Vol. Il, Fasc. 1, @ /10/ each क ee | ` Bandhayana Sranta Sitra, Fasc. 1-3; Vol. II, Fase, 1-2 @ /10/ Ene *Bhamati, Fasc. 4-8. @ /10/ each Be tes = che "ह ee Bhatta Dipika, Vol. I, Fasc, 1-6 @ /10/ each . ० ~ 12 Baudhyostatrasangraha - ०७ व an ,, Brahma 8०४४, Fasc. 1 @ /10/ each ०५» - “eee w. 0 19 Brhaddevata, Fasc. [-4 @ /10/ each । ५१३ ००० ~ ॐ. > 8 Brhaddharma Parana, Fuso. 1-6 @ /10/ each sak „= 8- “18 Bodhicaryavatara of Qantideva, Fasc. 1-5 @ /10/ each ०९4 “Oe ae Cri Cantinatha Charita, Fasc. 1... ०७९ o - -9. ` -- 29 Oatadiisgani, Fasc. 1-2 @ /10/ each "२, 4 Catalogue of Sanskrit Books and MSS., Faso. 1-4 @ 2/ each ० 8 0 Qatapatha Brahmana, Vol. I, Faso. 1-7; Vol. Il, Faso. 1-5 णण. = III, Fase. 1-7; Vol. V, Fasc. 1-4 @ /10/ each ms ०, 14 6 Ditto Vol. VI, Fasc. 1-3 @ 1/4/ each ... in Ore ae Qatasahasrika-prajfiaparamita, Part I, Fasc, 1-12 @ /10/ each ‘es 8. *Caturvarga Chintamani, Vol. II, Fasc. 1-25; Vol. III, Part I, Haralata —... * Karmapradiph, Fasc. 1 Kala Viveka, Fasc. 1-7 @ /10/ each Katantra, Faso, 1-6 @ /12/ each Katha Sarit Sagara, (English) Faso. 1-14 @ 1/4/ each ete eee wae “ee see > 1 1! eer “*e eee bry Fasc. 1-18, Part II, Fasc. 1-10; Vol. 1 ए, Fasc, 1-6 @ /10/ each ... 36 14 Ditto Vol. IV, Fasc. 7, @ 1/4/ each ess ०" 2 ~> ~क DJlokavartika, (English), Fasc. 1-7 @ 1/4/ each aoe >, ऊ *Qranta Sitra of Scotia, Fase. 12-17 @ /10/ each =... 8.~.~ 29 Ditto Qankhayana, Vol I, Fasc. 1-7; Vol. II, Faso, 1-4; i Vol. IIT, Fase. 1-4; Vol. 4, Fase 1 @ /10/ each ०५७ os 10; ^ प Ori Bhashyam, Fasc. 1-3 @ /10/ each ४ ais sag? > क. . Dana Kriy&i Kaumadi, Fasc. 1-2 @ /10/ each tee” eee ~Gadadhara Paddhati Kalasara, Vol. 1, Fasc. 1-7 @ /10/ each oe =. Ditto Acarasira, Vol. II, Fasc. 1-4 @ /10/ each = . 39a Gobhiliya Grhya Sitra, Vol. I, @ /10/ each ... 6 न्न 8 ~ = Ditto Vol. II, Fase. 1-2 @ 1/4 /each Tes fT ¢ Ps 1 वि, 49. 17. ५ # ~ *Kirma 2१६१४, Fasc. 3-9 @ /10/ each $ a: ‘yaa Lalita-Vistara, (English) Fase. 1-3 @ 1/- each ate ~. 9, न ह Madana Parijita, Faso 1-11 @ /10/ each 4 6 Mahia-bhisya-pradipodyota, Vol. I, Fase. 1-9; Vol. II, Faso. 1-12; = ` Vol. III, Fasc. 1-8 @ /10/ each = snd पि, evs Manoutika Saggraha, Fasc. 1-3 @ /10/ each vice Markandeya Parive, (English) Faso. 1-9 @ 1/- each Digittaed ~y GOOG : f~ 4 ’ a“ s ५... ॥ Ua wera: | १९१५ भवतां खव प्रखथः wea । तस्मात्कालथापनगां कवं कस्तावद ष्ठ - waar तिष्टत चयं । यदा ठु भवतां परस्ञावो भवि्यति तद्‌ाइलेव निवेदयिष्ये । दलावधामो डि भवत्मथोजने खकखकालमं वते | का भवतां चिन्ता + ततसदनुरोषेगोपसंदतस्तेः HSE TATA: | केवलं तथापि sere wget एव तैः परच्छलख्ितेरपि निजनिणाः शो गज्रहटयः । PETE सजाता. मन चेतसि sate: | ययेदमा दिष्टं भगवता wea परिष्छौतासु तासु कन्वकासु भवन्तै- ay प्रत्राजयिखे । श्रतिदुष्करा च प्रक्र्या qe wat we- WAIT । Hee चत्धनुष्टानं । gewfed ने wr | संभविमो रोगातदाः | aa शमिखते प्रायो grea मे खूचटन्तिता । कातरददथा च वराकै मदनमश्जरो बाधियख्यते द्राघौयसा यादष्लौविकमदोधविधोगेभे । इत्यादि foray मे सजातो मनाङ्मनोभङ्गः | तत्चिग्तितं मया । तत्‌ किं । न परि- णयामि तावरेताः तिष्ठामि यचथासुशाखिकया गमयामि यौवभं खाधौोनाख ममेताः ततः पञात्काखे परिण्णीय प्ररजियामौति | श्रयं च॒ सर्वोऽपि दुरवर्तिनि wei मम qua: पर्थालोचः ॥ Swat समागतः सद्वोधः । निवेदितो vara निजाभिप्रायः । सद्ोधः प्रा । देव न सुन्दरमिद afer देवेन । उतिकरमि- दमात्महितस्य विबन्धकं पुशसन्दोहानां चिहमेतदश्नताया | म स खाभाविकनेतग्छन्तणं देवस्य किं तहिं विश्चसितमिदं तेषां पापात्मनां महामोहादौनां । ते fe fafworenea दव aren: पथेपश्िता सामतं कतान्तधाना विप्रकर णाच देवस्य | 145 १९५७ उपमितिभवप्रपश्चा कया | त्न AMSAT देवेन । ततो शग्मं सद्दोधभावितं afew । अभिहितं च मया । sd कथं पुनरमो facade: | षद्ोधे- मोक्षं । देव निनबलेन । aut । दशय मे fared । agty- aim । एष सष्वोऽस्ि केवलं तहगेने कमंपरिणमस्याधिकारः | कमेपरिणामेगोक्ं । wea मयादिष्टेन aural दर्थिताः परमाथतो मयेव ते द््चिता भवण्ति । तन्मा करोतु विकल्पं ciara: | सद्ोधेनोक | यदादिश्रति महाराजः | ततः प्रबेशितोऽङ षद्दोघेन चिन्तशमाधानमणष्डपे । दर्िता्ारिषधर्मराजादयः । विहिता aa प्रतिपन्तिः । सन््मानिताः प्रत्येकं मया । गताः पदातिभावं जियुक्ा रिपुभिराकरणे ay चतुरङ्गसेनया ॥ ततस्तेषां समु्ासमाखोक्ध रणश्चाखिनाम्‌ | प्रयेकं प्रभुणा राज्ञां शतं शरग्मानतोषणम्‌ ॥ दूरादेव HART महामोहादयक्षदा | पापोदयं पुरस्य ABTS Aaya: ५ AQ भग्रास्तदावासाः शोधिता a महाटवौ | रिपुनाशेन war च शोके जयपताकिका ॥ केवशं ते दुरात्मानः कि चितखयसुपागताः | fafenuraat गत्वा संख्धिता बकचयेया ॥ ततो महाविमदेन विवाहोऽतिममोरमः । प्रारथो मे तदा कलु मुदितान्तरबान्धवेः ॥ . श्वापिताः प्रथमं तावन्तनाष्टौ चारमातरः | avet च विहिता. पूणा yaaa यथोचिता ॥ QTR: Tes: | मिषेदितं च मे वौयं शहोधेन एक्‌ एयक्‌ । मादणणं यत्तदा तासां तन्ते भद्रे fara ॥ आद्या डि get माता युगमाजप्रलोकिनम्‌ | मुनिलोकं पुरे जेने मागें थाकेपवर्जितम्‌ 1 डु द्धिपूतवाक्येन तथ्यं wei मिताचरम्‌ । fatter भाषयल्येवं माता यतिजन सदा ॥ इतौयमाता निःपेषदोषनिमुकमश्नसा । आआहारमेषयत्थेव यतिलोकेन कारणे ॥ चतुथेमाता मुनिभिः सुदृष्टं सुप्रमाजितम्‌ | याजाद्यादाननिचेपं कारयन्तौ fara ॥ यत्किचिद्यात्परिव्याच्यं रे हाषहारमलादिकम्‌ | स्धष्छिखे पञ्चमो माता aman व्याजयत्यशम्‌ ॥ षष्टो माता पुनर्नित्यं साधचिन्तममाङ्खखा । TEM GUAT टोषसङातमश्चसा ॥ सप्तमो कारणाभावे माता मौनविधायिका । साधूनां कारणे वाक्धदोषरचचणतत्परा ॥ weal Raat सुनिज्ोकमकारणे | धारयेत्कारणे कायटोषविश्चवधारिका ॥ तदिमा मातरस्तज शापिताः प्रथमे fet । पूजिता विधानेन जगसत्पुरसारिकाः & ततचिन्तसमाधाने तचेवान्तरमण्डपे | सेव निःसयदता बेदिरविगेषेण मारिता ॥ ६९.४५ rad उपमितिनवप्पश्चा wut | विनिर्मितं च wae neta famaerer । aurfage विस्तोे छतं wa यथो चितम्‌ ॥ AMM TAs मिख सादरम्‌ । खामाङ्गरागग्धवादि कधुकमे विनिमिंतम्‌ ॥ ताभिरेव awe: wa: सामश्तपार्धिेः | arfaatsy faferrg श्चषितो वाखितोऽश्टकेः ॥ ततः wet विवाहदानन्दः | fea: agte एव पुरोहितः । यन्ते कर्मनामिकाः समिधः । शिष्यन्ते षद्धावनाङतयः । विक्यै- aa कुवासनामिधाना शाजाञ्जखयः | ततः कारितोऽहइं सदागमे- भेव सांवत्छरतां भजतातिषन्दरे awayis पाणिग्रहं चा न्िदा- रिकायाः । शरचाकरेऽतिदवेण विजभ्मिताः शभपरिामादयः विललसिता जिश््रकन्यतादयः saat aerate: आनानि मण्ड- af | एवं च saw तस्मिन्नेव awen often: चेषा aft मयाष्टौ दथादिकन्यश्ाः। उपविष्टः शङहितस्लाभिखशस्िन्नेव जोवदोयनामके fare वरासने । नतः शम्मानन्दिताञ्चारिबधरम- राजादयः | veut fafaurafearar: + इतश्च यदेव faa wt कन्धा परिष्णीता मथा पुरा । ` तदेवासौ महामोहः प्रौग: परमार्थतः ॥ fa a सवेषां सुदाथा्मा VTA: ख वतेते । . दग्धरब्डुसमाकारस्तेन पाच स मे स्थितः ॥ दा तु परिष्टौताखाः चाक्थादिवर कन्यकाः | ` GTA GH: | १९.४० ` सर्वा वेश्वानरादौमां प्रतिपकतया स्मृताः ॥ तदा सोऽनौोकसदितः पापोदयघमन्ितः | सारिचधमेराजादिनाशितोऽपि तथा पुरा ॥ लोनोऽपि खनतरतां हिशवेश्वानरादिभिः । ` साधं तेनेवमिस्वासदूराहूरतरं मतः ॥ तथाख्ितेषु age: शओाम्ताबाधः प्रमोदितः । sifaet वरनारौभिः खसेन्यपरिवारितः ॥ ` अन्तरङ्गविलासेन छखङ्दामजोखया | सखसवेदनतो बेद तदा सत्यं सुनेवंचः ॥ ` तया एएभपररिणमसख saat अमि कन्यकाः | तज्िष्कम्पताजातास्तङा agt बिवाडिताः ४ wary ता शेतिश्रद्धामेधाविविदिषासुखाः | मेनो प्रमु दितोपे खा विश्चिकरणटादिकाः | ततस्तेन सुभार्याणं aq ey खोलया । अत्यथं मिभरौग्वता wert मे सुखासिका a. चिकित च मया | ख एष सुखषन्दोहो यः पूवं afeat मम । भगवद्भिमेया इन्त साखादेवानुखयते # यावच्चेवं Raley: GAAS तदा पुरे | श्वितोऽहं तच सपराप्नास्ञावजिमंलख््र यः ॥ शिताः खपरिवारास्ते तचरेवाह्कादमन्दिरे । गत्वा समस्तघामथ्या वन्दिताः Bet मया ॥ ११५८ उपमितिभवप्रपश्चा कथा| ततो विधाय नसेण were कर ुश्मश्म्‌ | ug भगवतामये मयेदं भाषितं तदा ॥ wal भगवदादे श्रः dae: ara यदि | भाय तदहोयतां cter प्रसादः कियतामिति a सूरिरा मशाराज संपन्ञा तव भावतः | खतो भागवतो Stet तस्लाः किं दोयतेऽधना ॥ तथाहि ।` यदेतश्तव संपन्ने खदेऽपि वसतोऽधुना | इदमेव विधातव्यं यतित्वेऽपि विगशरेषतः ॥ तथापि eats शङ्ृ्नोयो न पण्डितैः | अतस्ते awa wa zafay विधोयते a fe ख। wrafayafefesfad Farts | तहोयते महाराल fey ते द्रव्यतोऽधना ॥ AR । नाय मडहाप्रसादः। ततो विधायाष्ट दिनानि जिन- qfagat समुत्पा्च नागरकानन्दं संभा बन्धवगे पूरयिताथि- सहगतं श्वापयित्वा निजसुतं जनतारफामिधानं wey समाप तत्कालो चितं fad हत्यविधिं ey मदनमश्चयां युकः कुशंध- रेख प्रधानपरिजनेन «fast निमंशसूरिपादमृल्े विधा- नेनाइमिति । ततोऽभ्वस्तः समसः साधुक्रियाकलापः । वक्षभौग्तो गाढतरं सदागमः | शिदिति तदुपदिष्टान्येकाद शाङ्गानि कालिकोत्काशिकश्चतानि च । तयाभौषटतरोग्धतः सम्बम्दशेनः । GCA: TNA: | Crue संजातखारिषधमं चिन्सावन्धः। famed विशरेववसब्पैन्वं | पालितौ नितरां ंयमतपोयोगौ । भ्रानि सुतरां प्रमन्ततानद्ा- दौनि रिपुक्रोडयख्वानानि। fadeteatr feugiat: । ata एर्चरणडश्रवारतो fayatsy रिका सुनिचयेधेति । तदन्त विदिता ddan हतमनश्रनविधानं। तहशरनाकष्टा मे भवितव्यता । SUIT एडका । तत्तेजषा नोतोऽहं विबुधाखये कश्पातोतेषु विबुधेषु । खापितः प्रथमयेबेधक्ने । तज च । मनोहारिणि we fea fewigasd | ब्रदभ्जातिनिमेलाकारः ख्ितोऽहमग्टतोपमे ॥ तल्छागरोपमान्यचेखखछथो वि्रतिमुक्षमम्‌ | mara farang gary ॥ ततो मनुजगत्यन्तःपातुकं वरपाटकम्‌ | तरेरावतमाथातो भद्र भार्याजिथोगतः ॥ त्र सिंहपुरे जातः gat वौोणामदेद्योः | WE गङ्गाधरो माम चदजियः शातपौदवः ॥ जातिख्मरणएषंपनो टौशामादाय सुब्दराम्‌ | छता च yaaa सुघोषायायेखन्निधौ ॥ तदश च विधानेन yaenafeamarz | रेवेयके दितौकेऽहं गतो भार्यागिधोगतः ॥ परिपाग्वानया भटर शताः पञ्च गमागमाः | भावदी्वां समादाय रेवेयकमिवासिषु ॥ एकेकट्द्या संजाता ख्ितिश् ममाभघे | १९१६० उपमितिनवप्रपश्चा क्था | सखामरोपमतो यावत्पश्चमे सप्तविंशतिः ॥ शरोररिष्रनिवांशौ शमेसन्दोददायिका | ` इद तच. च जातामे wal कश्थाशमाशिका ॥ ततश्च VACA भरते. शङ्खमामने | पुरे मरुजगत्यन्मर्धांतकोखण्डमण्डले ॥ एनो भद्रामहा गिर्बोर्जातोऽह सिंहनामकः । मरेष्वशरे GEV: खुन्दराकारधारकः ॥ .. श्रय यौवनेन धर्मबन्धमहासुनिम्‌ । ` We भागवतौ टीका मयाक्ना वरल्लोशमे y ततः क्रियाकशापेन. खाधुभां चारगाभिनि । fagnise सद्भावः सषा्थेग्डशोद्यतः ॥ अय GUA कालेन इादशाङ्गः सदागमः | aga: सालिशरेषो मे ader gaat गतः ॥ पुराणस्य मथा wa faa बहश्रो 71 किंतु संपृेपूर्वाणि न परान्नानि कदाशम ॥ तदा तु सलोककाखेन faa tea मया । निःग्रेषमस्य विज्ञानं सवे wa: खमन्वितम्‌ ॥ तनो ऽधिमतश्जार्थो गरुण धमेबन्धुना । स्था पितो! निजस्थाने सूरिसङ्भ्य aaa: ॥ way रृरदामन्दो देबदानवमानवेः | अचा्येस्था पनाथां मे सखमत्कार कारकः ॥ गङणा ्रषलोकेशच प्षाचितोऽहं मुङमुडः | Wee Wea: | १९.९९ Urey wrest धेन ज्ञातः सदागमः ॥ तथा | . a | TASES पूजिता शोकबान्धवाः । ` विहिता erger च विधिना. वसनाश्नेः ॥ fe a ते देवास्ते महाभागा मुनथस्ते च eer: | ममाृष्टा गुः wader: किङ्करतां गताः ॥ तचागक्तोवाजिनोऽनेके पण्डिता विनथोद्यताः । खोयगच्छाग्नरेभ्वख मम WITT: ॥ ततो विचरतदधिषग्रामाकरपुरादिषु । ` कुवेतख प्रबन्धेन व्यास्यागमतिसुग्दरम्‌ ॥ अनेकवादषद्ङाटव्यां वाकूखड्यष्टिना । कुतोयमनमातङ्गङुमनिरभंदकारिणः ॥ खग्राखपर शासा सुढटगर्भायेदभ्चिनः । - पूजितखय महाराजवामन्तपरभेश्वरै, ॥ . छडामवणेखत्की तिग्रष्दश्चाघापुरःसरः | छक्ञासितो antedt जनेमं पटश्योऽनघः ॥ तथा | ४५ ` ` धन्योऽसि शतद्त्योऽसि षिता माय मेदिनी | वयावतरता मद्यं परमब्रह्मरूपिण्ण ॥ fafael बत्यसिंहस्लमित्येवं मतमस्तकाः | तौयचिक्रा whe मां सवे gam: पयैपाबदे ५ 146 १२६९ उपजितिमवप्रपच्ा कथा | UFATHUR जाते सवो कमनो | भद्रोऽगहोतसद्धेते Vea तन्निबोध मे a at तादौ egal wafy ववनाहुताम्‌ | ई व्येखेव awa qr मे भवितव्यता ॥ - चिन्तितं च तथा रन्त प्रतिपन्लः पुरा मथाः। थो ऽसाक्वशरस्तवां मरहानो हादिभ्वञुभाम्‌ i स श्ष वतते We: We aes । ` आश्राकता वराका पुरा मदाक्यतः खिलाः & तन्तेषां WSCA TATA | येन A SAAT जाथन्ते सुखभाजवम्‌ 8 एवं निचित्य ते धवं भद्र पापोश्श्यरयः | श्नापिताः arednata भवितद्यवया तथा ॥ ` fa 4 ते naaftararera च मे gartore: । ` विमूढा गष्टचेष्टाकाः aunt fafearerr ॥ ` ary | | पापोदटयं ACH महामोहा रथसटा । पुनः Sat शला प्रता मम सष्मखम्‌ ॥ कवं जातक्नङ्धेलेकृ्टा खन्तभयेः पुरा | कः erat विभयोपाच इति प्रारजिं भन्लशम्‌ ॥ विषथाभिखापेशोक्रं | ददम waere । न्यर्णीमिवतु तावन्तष्ठ खभिष्याद नो ज्रागषटवरखः । निकटोभवनु Steere to Oe ११६ सहितानि गौरवामिधानानि ओहि मानुषाणि । तदु प्रेतव्या- वार्ता ्रथरौद्रा मिक्षल्धिनाभाभौ दौ geet) तथो परिचारिका थास्यम्ति खत एव शष्णनोलकपोतामिधाना दश्वा दति गोजेण प्रसिद्धाख्तिखखो मायेः। ववं तु ताबप्रमष्ततानदरों एलः dere प्रवाह- यामो मष्डपादौनि च षः खमारयामः। एवं च शुरवेनां भवियत्य- क्ते गेनेवासमाकं प्रभाव ef तलः प्रतिभावं तन््न्िणो वनं Saar aly महाभोहादिग्धमुजां । ततरतेरप्धभथितं वाक्येन ured क्रियया | ततो मे frezety तेषु जातेषु quit । पूर्वोदितेषु सधु werd तज्निशानथ ५ तामाशोक्यतो ग्नो चश्द्छंमानपूजनाम्‌ । आत्नजिशक्षोलाः शशुत्यन्ना RAGIN: ॥ यदुत | = | श्रो Rae Faery भम गौरवम्‌ । aut जगति पाण्डिव्यमन्याशचारण मम ॥ HET STMT. अथधातिक्राकभाविभोः । arena age भ wat न भविय्यति ॥ wat विधाः wer: सर्वाः सवं चातिन्नवाः परम्‌ | wet विसुख सुक्णं wate ay संख्िताः ॥ ater: Teale सुरूपो भोगलाखितः । we SET: संरिरशो नाहं we: पुमान्‌ ॥ HAUSE महत्तेजो महतो ग्रो मेहन्तपः | महतो च मम पश्चा सवे हि महतां जहत्‌ + ९९.६४ उपमितिभवप्रषश्चा Wut । एवं विधविक्येख साशङ्ारख्य मे तदा | खमे तेनातुबन्भेन ओेलराजो विभ्भितः ॥ तया | aaret ay नियमास्िश्यादभेनवश्छता | ज्ञागसवरणस्यापि विलासो विदयते wa: ॥ ताभ्यां वश्रोरतच्ाहइं मशिनोग्रतचेतनः । amauta म जानामि शास््रगर्भायेमश्चथा ॥ पठामि पाठथाग्यन्यं Sree wrayer | wae म च बु्येऽहं तद्ोग्चतमानसः ॥ केवलं मे परिभ चाध पूरवेदतुष्टयम्‌ | पाञात्यं इन्त तत्काले Weal न विसृतम्‌ ॥ अजान्तरे saan fenent ware | वाहिता मदौ aw रिपुभिः सा प्रमन्ता ॥ ततो विनुभ्मिताम्डुशेनिजवोयैण सुन्दरि । तानि गौरववंश्नानि मातुषाणि विश्रेवतः ॥ कथ | tqu: freatt मे वस्पाजादयसवा | BE पृञ्यो जने मां fe वम्दन्ते रेवरागवाः ॥ ममाणिमादयः शर्वा विद्यन्ते भावश्तयः | TSAR wet प्रा्थयामि च भाविनोः ॥ तथा । safety wag tag परमा रतिः | SSA TRA: | १९९६५. wifaiarireterst प्रायेनानागतेषु च ॥ WAIN SITY वस्ाहारादि गोचरे | सुखे शारौरिके तोषः wma ete च भाविनि ॥ जातं मे जितयच्छापि aerat वश्नवतिंनः | विदहायोग्विहार ख जातोऽहं शिथिखस्तदा ॥ गौरवजितथेनापि ततो मे इतचेतखः | श्रातांश्रयोऽपि सपशो दुष्टसङ्कख्पकारकः ॥ ` स श रौद्राभिसन्धिभं भ आतो बाधकसदा। च्रार्ताश्रषमोपखः गेवथं सोऽप्यवस्थितः ॥ ततस्ता रपि श्पन्ासिखस्तत्यरिषारिकाः | aaa awit मम दौःशौखकारिकाः ॥ इतख चिन्तविखपो मण्छपो वेदिका शषा चिक्नटन्तौ शता wer विष्टरं च शमारितम्‌ ॥ लारिजधरमराजाचाचिक्षटन्तौ facta: | ara: अमणएवेषोऽपि मिष्याङ्ष्टिरिहं तदा ॥ ततो खमावकाचैस्तेरेवं सर्वेररातिमिः | ्आयुर्गामा च संदिष्टः ष राजा मम भावया ॥ यदुत | निरूपया्थेपुषश्छ भद्र खानं मनोहरम्‌ | arya चाङ्वासायं योग्यमीीद्‌ शकर्मशाम्‌ ॥ ama । भगवति निरूपितमेवाख्य निवाश्च्वानं । थतो भिखितः are महामोहे ऽसुग्य चरितेन विरश्जितददयः २९५६१ उपमितिभवप्रपश्चा Sur | कर्मपरिण्टामः । Ace पापोदयः । प्रशा पितोऽहमेकाख- जनिवासनगरे। अकारितौ च ततस्ोतरनोदोदयास्धन्तागोधतौ मरकमवलाजिहतो । ` इष्टय केगकिकारणेवं॑मेदभौयय्योपरि कममेपरिणमः ॥ - ततः WaT छतोऽषावकिचिकरः | तत- wnat तोत्रमोशोरयात्थन्धाबोधन्वां सहानेन वपरिवारेण मया भगवत्धा च तस्िचेवेकाणिवासंभगरि sar निवशशव्यं | किम निरूपणोयं | जानाति चेदं शे खयमेव भगवतो । केयं मयि zat gam मामेवद्ुल्ञापवति । भवितव्थतचोक़्ं । भद्रायुष्क सत्यमेवमिदं | तथादि | नियोगो qe ते ore तथा भथा ।; छाने खरहार्थषुभेव वश्यं seats ॥ केवच्च | | जिभानमाचनद्यापि ernrerae तिति । ` ततोऽति्ङ्धिते तव areal मड सोया + - तेनो भनवधथेव BTA केऽ ATE); fa ai ५ = संपू कार्यतां fiw: areal गमगो चिताम्‌ ॥ ततस्तैः प्रबल्लोभतेः wate वरानने । | अत्यमत्रिचिश्लो. मागं writsy wea: ॥ मोष्णो भे भा च प्तं मे at समन्य whew: | <. ' पवं छ्ाधिकाशोल्यकमागेकदाभवम्‌ a areal रङितौ विधानेन dager चेतनया भवेः अरो अद्मः Tas | ११९१० रदोषैरणवयनातमानं sheet. abr शिकावामान्नाद्न ताम- परां नोतोऽहं तनेकाश्ननिवासनमरे । . enfant दुनष्यतिपाटके तेन yatfedn प्राखादापवरकन््ायेन | fen: क्त्थिक्रमपि are भकयन्ञपराभ्ररग wat । ततोज्यदशा नतोऽहं गेप्रपाडकेषु तदन्य- नमरेवु च । कदाजिदागोतः- पश्चाचप्परखाने । ततो विद्छद्नावलाोतो$दं विनुष्पलधे +. . BAY WATA ZIM गमागमाः ॥ तथाहि | 3 WETS a EM अकराटिषु | WRAL प्राण FATT -एममावतः # तथा । a 8 विशिष्टप्ररि्णमेन ककिकश्पोपपातिषु | खौर्माषेषु बंपल्लो गिवृभराकारधारकः a ` कि बहना | गदिधमंशमेतेन भन्बर्दग्रेनवबुजा-। उल्ष्टतसख्ततः श्ञानादष्टौ कव्या Rafe: ¢ तथा । बशो मानवाबाश्मबाप्नोऽहं GUTTA । कमांक्र्मकिरद्रोप्मिजेषु gy खितः ¢ तच । अकमे्मिजातोऽइलेक दे चोणि वा सदः । खितः पकोपमान्यषेः कक्पपादपक्षाहितः ॥ ११९८ छउपमितिमवप्पला Fur | ATAK TAT SORTA TATA: । wererncfaucg वि्रद्धाश्थवन्धेरः ॥ तरन्त भाषेया Bat गतोऽहं faquree । आखा “feat चारवो पूर्वोक्तविधिना तथा ॥ भूरिवाराः प्रनातोऽहमन्तरदयोयवा सिषु | अवंखयवर्षायुष्को गतस विबुधाखये ॥ तवचा | RMA जातेन ACHAT इतम्‌ | अखल्वखनन्ेखादिपतनं freee ॥ warfare वा रण्वाचुद्न्धनादि वा । ALE भावेन धमेबुद्यान्यथापि वा ॥ mia तदापि तद्भदधे सत्पुर faqureey । किंतु किखिषिकावासे जातो अन्सरपारके ॥ लया | हला बाखतपो चोरं सरोषो वैरतत्परः | तपोगौरवयुक्रोऽहं भतो भवनवासिषु ॥ TUT | तापखत्रतमावाश्च ATTSTHRANAT: ! व्योतिारिषु नौतोऽह बङश्नो निजमायेथा ॥ तचा | प्राच भागवतं ret तपोनिषटप्तदेहकः | युक्तः क्रियाकलापेन ्थानाग्वाखपरावश्टः ॥ WEA: Tea: | केवख्ं । १ wanted किंचित्पदं वाक्धमथाशरम्‌ | WHEN मूढलात्छम्यग्द शेगवजितः ॥. गतोऽहं afc भटर खव॑येवेयकेष्वपि । ` गतो मानवावां यो शयोऽन्तरान्तरा 8 Te wae, भद्र जानौडि कारणम्‌ | तिं हाचायेताकाल्ञे गेयिद्धं earn इतम्‌ ॥ इतस । — व तदेव निमंलोशत्य feat नित्य च ।. रिपुवगे feat राच्ये गतः ख्यां fadaraw ॥ तदिदमशिष्छं जातं शयोश्रमणएलख्णशम्‌ | निभाया दुष्टरेष्टायाः we नान्यस कश्चित्‌ $ अर्टहौतषङूतयोक्रं । | न केवलमिदं तात ead यज्निबेदितम्‌ । `. away बत तत्व निजं चेष्टाविशभ्धितम्‌ ॥ . तथाहि | | यद्यवर्तिव्यथास्तात ater a निरापदि | vat सुख्ितराजस्य esararat ्िराश्यः ॥ माभ विव्यन्ततो दोषां तबेयमतिदारणा । ` मोषा श्रयमाणापि तोत्रानधंपरपरा # ससारिजोबेनोक्रं | | चार्‌ चारूदितं gy सप्रति ब हि aA. `. 147 १९९९ ११७० खउपमितिभवप्रपच्चा कया | माणाग्टङोतशदेता भावतश्चु विचा ॥ तदाकणेय Tay सातं चेन हेतुना | जातोऽहमोद्ग्रावखस्तसराकारधारकः ॥ अर्टरोतषदेतयोक् | निवेदयतु wx: । संवुारिजोगेनोक्नं | तस्माद्धेवेयकादगधादानौतोऽदहं ACTA । पुरौ मनुजगत्यन्तःपातिनौ चेमनामिकाम्‌ ॥ इत्च जानात्येव भवतो यथा | अनेकापणमाखाख्छे रिविसारखन्दरे | महाविदे दरूपेऽज WATTS ॥ वसन्ति चिषरूपांणि सत्पुराश्छन्तराम्तरा | ततः SAW साय WAI मध्यगा ॥ सुकच्छविजयसख्यानमिदं भद्र निगद्यते | धच feat वय धयं पुरौ सा ख मनोहरा । wet च Sagat | wacufrarfrentuarat निधिः | राला युगधरो भाम भाखकराकारधारकः॥ तस्य शश्नमाभेण भोत्फृषमुखपद्कजा आसौदिष्टा महदिवौ नलिनो नाम विश्चता ॥ अयाग्ररोतसङ्ते भवितव्यतया तया | तस्याः प्रवेभितः कुखावदं quicarfan: ॥ cay | ` vet राजौ guaret घा सुप्ता कमदेखणा | QCA: TU: | १,९१.७१ ASN. HUGS समुत्थिता ॥ ततः प्रष्टषाख्यातास्ते युगंधरगमुखे | तथा BOLUM महाखप्रा मनादयः ॥ Vara चथा देवि देवदानवपूजितः | कुखप्रदौपसते पुजरयक्रवर्तो भविति a. ततः MRM सा AAA मनोहरः । अभिनन्ध ACMA धारथतेऽमघा ॥ ततः संपूणकाखेन खुन्दराकारधारकः | पुष्योद ययुतो जातस्तोषाहृष्टोऽइमम्नया ॥ अरय गला प्रियङ््यां इवेगङ्ूदया गिरा | ्रोत्फुञ्चनेजथा खाने तातायाहं निवेदितः ॥ ततः पुकचावङ्गः स दश्वा पारितोषिकम्‌ | दाने aa यचाकाममादिदे् aye ॥ श्रथ विच्ाखविग्धषणवन्धरः सरखनतेनदादबरखन्दरः । मद विचुितशोकमनोहरः प्रवते. सम जकामरोत्छवः ॥ MAMAS LATM मानदानमदनादरवनल्तः |. तातवाक्रधेवग्रतो विललसन्तस्तच् गाढमुदिता गतु समकः ॥ aia तदनं ag तथान्यदिनपञ्चकम्‌ | गतसुहामणौलामिरेडदुखवसन्दरम्‌ ॥ ततः प्रयत्नतः शरदेस्ताताम्नावान्धवादिभिः । षटिकाजागरो रम्यः शतो मे नाक्र विभ्रमः ॥ ततो anaes wierd aware | Lier उपमितिभषप्रपष्ा Ku | प्रतिषि च मे नाम ययायमनुसुन्दरः ॥ अथय संवधमामोऽडइं धाणोपञ्चकथ्चालितः | कुमारभावमापननो VAT: सकलाः कलाः ॥ ततस यौवनस्धोऽहं यौवराच्येऽभिषेचितः | तातेन महता भद्रो विमर्दन मनोरमे ॥ अथासौ भारा कारस्तातोऽलतं समुपागतः । afeat च गता तेन ard माता ममानचा ॥ ततो यावत्करिष्यन्ति किख crease qa | सामन्तास्तावदुत्पश्न THC ARTA ॥ तया | तामि ग्रेषरन्नानि सुन्दराणि भयोदश्र | भिधयसख समायाता नव ae: सुरङ्िताः ॥ ततोऽयं चक्रवर्तोति मला सवं नराधिपाः | गताः किरतां मेऽ सुकच्छ विजये तदा ॥ ` ततो निजि्य निः्रेषं षट्‌खण्डं दमिमष्डलम्‌ । चेम्ुधों fadia प्रतापेन मयाजिंतम्‌ ॥ छतो sen वर्षाणि दाजिंशद्धिमंहौुजाम्‌ | qwacfatat मे किरीटाटोपराजिनाम्‌ ॥ ततो देवौषशसाणां चतुःवष्चा सशाखिलम्‌ | Surana Pat भोगसंइतिम्‌ i Huet was दधानखक्रवर्तिताम्‌ | महति विमदेन aftaread खितः ॥ टमः प्रस्ताबः | (rer fa बहना | चतुभिंरधिकाश्रौतिपूवंलकाणि whee | उदामराञ्यसम्भोगं BATE चालो चने ॥ fata: पशमे काले खपुयां राजलोखया | वट्‌खण्डविजयस्यापि खस्य TARA ॥ पुराकरादि करणां तां wey वसुन्धराम्‌ | GUAT समायातः BT शङ्खनामके ॥ तत | UVM बं शेषं राजवह्लभवेदितः। प्राप्तित्तरमं चेदमु ्ानं नन्दगोपमम्‌ ॥ दतख | यानि शणएधारणवस्ायामग्दवस्तद्यया प्रथमो मे wars: कन्दमुनिः तथा वयस्यः get भायां च॒ मदनमश्ररौ तान्यणाखेटिताजि भवितव्यतया मितानि waren दर्रितानि सुन्दरासुन्दरशूपेण | ततः स agi: कचित्लतबहलिका- aaa: खमानौतोऽस्येव सुकच्छविजयस्यानश्वंते इरिपुरे । तज च WaT राजा | AQ च सुभद्रा माम महादेवौ । तयोखास्ि समन्तभद्रो भाम तनयः । ततः प्रबेश्रितोऽसौ कन्दः स॒भद्राकुचौ fava करमेण जाता दारिका प्रतिष्ठितं ae नाम महा- भद्रेति । इत्च समन्तभद्रः dry स॒घोषमाचाये संजातवैराग्यः संभाख पितरौ far: । संपन्नः संपूषदादश्ाक्रृधरः । शापितो र्मिः सूरिपदे । arf च महाभद्रा समाप्ता यौवनं परिणीता ९१०४ उपमिविभवप्रपच्चा कथा | गन्धपुराधिपतिना पदमावतीर विप्भपुेक दिवाकरे । गतोऽषै कालवग्रेनास्तं । प्रतिबोधिता समन्तभद्रख्ूरिण महाभद्रा | ela भागवती Stet!) सजातेकाद श्राङ्गधारिष्ो Maret । खापिता दर्भिः प्रवतिंनगोपदे । ततः सा सुषाष्यौभिः परिवा- रिता विहरन्तौ प्राप्ता Tagt । awe मगधसेनो राजा | तस्य च सुमङ्गला गाम मडहदेवौ | we सा मदनमश्चरो जनिता तस्सुताल्वेन भवितव्यतया तया । शृतं तस्याः gufedia माम | प्राप्ता करमेण यौवनं संपन्ना पुदवदेविणौ । अङ्कित waftare: | नेष्टो वरगन्धोऽप्यनया । ततः कथमिवं वरिवखत दति संजाता जमनोजनकयो चिन्ता । ततो aqegt . श्मागतामा- कष्य weer तां सुललितां प्िथपुजिकां गतौ तदुपाये wena देवोगेरेष्यौ । वन्दिता सपरिकरा भगवतौ । दन्तो ` ऽना परमपष्टकशख्यपादपमिङपरहतबोजश्धतो wae: विडि- ता्टतप्रवाहकश्वा THIN । ततः खा Gufwar परिष्फट- मबुष्यमानापि भगवतौवचनभावा्थमत्यन्तमुग्धतया पू्परिश्या- SURG भगवतोवदनकमलावशोकनाजिजलो चमे HTT नेतुमपारयन्त्ौ पितरं अत्याह । तात मचा भगवत्धाख्चरण्टयुगश् पर्थैपाशितिवयम्‌ | तदनुजानातु at तातो येनाइमनयेव शा way विचरामोति । तदाक प्रदिता समङ्गखा । नृपतिराह | देवि अखमज इदितेन। करोतु ae शमौोहितं । अयमेवास्ा विभोदनो पायो भविव्यति । tae भगवतोपा््ंखयानया साम- Tawar गरस्ठयेव सत्या प्ंटितग्यं न॒ दासम्‌ एष्छयानया OTA: प्रस्तावः | , ११.७५. प्रतरव्धाजण्पोऽपि विधेयः। सुखखितयोक्रं । तात मदाप्रशादः। ततः खा सुखजितानया महाभद्रया प्रवरतिंन्या ay तथेव मानादे- शेषु विषरित्रं प्रसा tae कमेदि यान्न प्रवतंते तखाः पाठः म्‌ खगति खामाचारोकमः न बुध्यते च खा परिष्फटमपि कथ्यमान- मागमाथे । अन्यदा समायाता भगवतौ महाभद्रा शङ्कुर | fea aque sfeat damerat! cag wet मम मातुलः ओग्भो माम राजा । तस च महाभद्रामाटष्वसा wafer माम महादेवौ । सा च निरपल्या । तदथं cera पथाचितशतानि पिवत्यौषधमूलजातानि । ततो भवितव्यतया ख उुखंधरो afcy भवेषु तकुश्रलाभ्यासः fier gat दृष्टोऽगया Bt यथा सुन्दराकारधरः Get वदनेन मे प्रविश दयेन निगत्य केन चिन्नरेख साधं ततो गतः । कचितोऽनया भज Way: | date) भविथ्थति ते ge: | केवश्जमवचिरेण कथचन शरश my प्रत्रजिव्यति । aera तुष्टा कमणिनौ | ततलृतोये माभि संजातोऽख्वाः कुशखक्मकरण्ममोरयः । सपादितः ओौगभंराजेन > संपृणेकाले च जातो दारकः । परितुष्टो राजा । कारितस्तव्वक्मा- न्दः । इतस समुत्पज्लविमशकेवलाञ्लोकः खमागतोऽसौ समन्तभ- arava: । ख्ितोऽचेव fence कानने । निगंता तदन्दना्थै महाभद्रा । कथंचिन्न fay: gufaaa । संजातः कथचिद्राज- दारकजश्यः | भगवतोक्ं । एव बडङश्ोऽग्यस्तकुश्रखकर्मा . राजयुषो म wets भवने योग्यति ` weet भविब्यति सवंश्चागमधारकः | तदाकण्छामता PAM महाभद्रा | इतख AG AORTA trod vufaferraraqT कथा | पौष्डरौक इति प्रतिहितममिधानं। विदितो नामकरण प्रमोदः | इतख सघा सुखिता क्ुव्रहचपरतथा विचरन्तो प्राप्ता we चिक्रमे कानने । दृष्टः सङृमध्य्ोऽनया स समकभद्रखरि- नपतिसुतग एषब्दोहं aaa: । उक्तं च॒ भगवता । तोऽव waa क्मपरिणामेम श्नुक्करूोग्धलया कालपरिणत्या wet मलुजगतौ नितस्स्मादेव विधु एवाय भविव्यति । wget fe cafe: सभिखिक्ेगु णेटुज्यत एव । कोऽच खन्देहः । ततस्त- SHO ष्टाः सवं शोकाः | सुखलितया चिम्मित । कथं काल- परिणएतिकमपरि्णमथोजेमकलवं कथं चेष भाविशणएजातं जानाति । ततो गत्वा वसतिं षष्टानया महाभद्रा । तया चिन्तितं । saya मुग्धेयं gufeat । ततोऽयमेवास्छाः प्रतिबोधमोपाय इति संचिग्ध ofan: समर्थितं महदाभद्रया काखपरिएतिकमपरिणा- Hatten । उत्पादयामि च सदागमगोचरामस्याः प्रीतिमिति चिन्तयनधा भिडितमनया | भद्रे स॒ तथा wary areas: खदागमस्लेयावलो कितः | ख fe भगवान्‌ तभवद्धविथद्भावाज्जिः- ओषाना विर्भावथत्येव | Ay way । तप््रसादारैव Hae waa fama चिरपरिचितः समे भगवाद्महाप्रभावखत्यादि वणितं शदागममाहाक्य । कथितं च तस्य तथा परितोषकारणं | सुखखितया भिहितं । भगवति ममापि विधेडि तेन भगवता ay परिचयं | महाभद्रा | बाढं । ततो नोतानया समकभद्रखरि- समौपे खुशजिता । तहशेनाव्लातः सुखजितायाः प्रमोदः । ea: WTA: TATA | १९७ afraid प्रत्ययः । श्रभिदितमनया । भगवति व्चिताइमि- यन्तं ate भगवत्या यदेष न दितो मे महाभागः सदागमः। श्रहो से aru) तदतः परं भगवति cima मे दिने दिने ana येनाहमपि भगवत्या seat पण्डिता भवामि | awa | एवं afta: ततः प्रारब्धा anat प्रतिदिबं भगवत्पयैपाखना । लदितो मासकश्पः । ततो भगवानाइ | महाभद्र चौएजङ्गाबलासि लमधुना न शक्रोषि विर । wafae aaa शर्खनुरे । ad तु वि्रामसावत्‌ । पुनरागमिब्यामः | युश्नत्रतिागर एभेवेहास्माकं मासकल्यकरणे कारणं । . sega fe म॒ कष्यते endures GF साधुनां कतुं area: | म्बागप्रतिलागरणं geared | प्रतिषरणोयख भवत्या पौण्डरौ- कोऽयं राजदारकः | भविष्धव्येष वधमानो मे fre: । are येति प्रतिपन्नं सूरिवचन महाभद्रया । विता भगवन्तः | प्राप्तः क्रमेण पौष्डरोकः कुमारभावं। प्रादुश्व॑तोऽस्य यथानिर्दिष्टो TURAN: | जातोऽयं खप्रतिबद्धदइदयो महाभद्रावां । समा- गता wat भगवन्तः समन्तभद्र खरयः । नोतस्तदग्धणे महाभद्रया पौण्डरोकः । स च भाविभद्रतया इष्टस्तकर्तिंद शेनेन रश्ितसहु- waaay प्रोणितिसदचनाकणेनेन | शद्ध सुग्धवुद्धिनया च महा- भद्रां were) भगवति किमामायं महाभागः । तया चिन्तित | खरश्हदयोऽयं राजपुजो cary भगवह्ुणेरिति च्छते । तदख्यापि अनयाम्येतद्रारेणेव श्वन्ञागमविषयां भक्रिमिति संचिनधाभिदहितमनया । भद्र सदागमोऽयमभिधौखते । get 148 १७ उपमितिभवप्रपश्चा कथा | कोथोक्कं । भगवति यथम्बातातयोः प्रतिभाति ततोऽदमरतेय भम- बतः सकारे TATA । महाभद्रवोक्ं । चक्रमिदं । तले निवेदितसदभिपरायो महाभद्रया कमखिन्ये श्ौभभरानाय ख । GMAT: प्रमोदः | ततो गला महानन्देन समर्वितस्ताभ्वां भगवतो निजतनयः । ततः कुरते स प्रतिदिनमागमाधिममं पौष्डरोकः । ततोऽजेव HUT कावनेऽकेव च ated रेत्धभवमे qyegearafed भगवति wom धमे ग्धा ferret मराभद्रायां निकटवर्तिनि पौष्डरौके समागतायां gufenrat धमेकथादिक्नदखे weet ससु्नण्ति agte- वखकखकखः । weprercenfta परिषत्‌ । aa: wufecar महाभद्रं wee) भगवति किमेतत्‌ । सा आइ । बाहं जाने i लतो भगवता तथोः सुखखितापौष्डरोकयोः अति- बोधायेदसुक्कं । यथा महाभद्र किं म wend लं अशिद्धेष तावदिषं मजुजमतिनगेगरो प्रद्यातो ऽयं महाविरैहरूथो इहमा्भो अभाधेना शवेऽपि swarms) ततो ऽद सषारिजोवो भान तखरो atin: eaten शष्टाग्रयादिभिदंष्छवाजिकेः द्वितः कर्मवरिशाभमरहाराजाथ । ततस्तेन ver काखपरिणति खभावा- दौचाश्जापितोऽखौ व्यतया । ततः सोऽवं warfare: ew | fered राजपुरवेभेहाकलकलेन warren are? fired गोला च पापिपश्चरनामके वध्यश्ाने दुःखमारेफ मारजिग्धते | सदेव तसिश्नोयमाने कोलाइलः yet छलकितयोक् । भगवति aq शरङ्खन्पुरनिदं a मशुजगतिः feared चेद ar GEA: THe: | ११०९ न इहवामेः Stare राजा म कर्मेदरिशामः । तक्किमित्छेवं waa wef । भगवानाह | भमश्गखेऽग्टहोत सड बमसि। ज wee परमाच । सुखजितया विनतं । St ममापरं नाज wa wren । ततः खिता विस्मितवदना । महाभद्रया बुङधो भनयवदावक्षाथंः | fefarrarer | कचिरेष शतश्धरिपापो भरक- गामो wren att निर्दिष्टः । am aera मराभद्राषाः wee । अभिदिलिमनया । भगवव्‌ किमेव wafeatefed पर्वते watt ब वेति । भमवानाइ । we तव दभेनेनास- waaay च wees मोषः । AW! भदन्त मच्यम्बरगखा मिखुखं | अमकदलोक्र । मच्छ | ततः कदण्टापरिमत- दवा गला महाभद्रा aes) अभिरहितोऽहं। वथा भद्र weal खटागमं॑श्ररणं प्रतिपद्यख्ेति ततः अमानोवोऽशमेवं ATT भगवब्छमोपं | इष्टो ऽइमेवं वध्यतस्कराकारधारकः TAG. परिषदा | ममापि भगवन्मवसोकयतोऽगासवेयसुखरव निरतया ware gal खभथचेतभेन प्रतिपन्नः शरण्ठतजा भगयान्‌ । माभौदनिन समा्ासितोऽहं मनवता । gchar भमवद्ुकेक किते wager: | amt विभथोग्तोऽह veqer कतिकर । afer मचेवमात्दटक्नाग्लो विखरेर । श्रयं च भद्र भगवतः WMATA Weta weerg ent eure: प्रतोलोऽपि aa खसंकित्यथे मवा मिषेदितः fa 2 wrenfaa सुनिर्णोतिमेवायं कथयतोति सवज eaxaat भवति । खंजातष्तेऽ्ना VTS: । खा त्राह । बाढमाद्ममोचरः संजातः । ९१८१ उपमितिभवप्पश्चा कथा । Raw थदि लमनुखुन्दरमामा चक्रवर्तो ततः किमित्येव तखराकार- धारको TWIT । श्रयं मे ऽधुना Gay । स प्राइ । भद्र युवयोः प्रतिबोधनायं मयेदं afecfa तस्कररूपं विरचितं यतो ऽहमनारङ्ग wage भवतां पुरतो भगवता शंसारिजौवो मामां तखरः कलकलेनेत्यं वध्यो नोयते ay cere: | ततो गतायां मम aye महाभद्रायां तदृश्ेनातुभावात्पंजाते प्रबोधे मया चिजितं | यद्येषा प्रज्ञा विश्राला महाभद्रा जानव्येवेदं भगवदादिष्टं azt- यमन्तरङ्गं Ve ततो weafa भावतो मम तस्करतां तथाणग्रङोत- सङ्केताद्यापि सा सुललिता म ana गन्धमण्स्य अतिकरस्व । ततञक्रवर्तिरूपधारिणं argued भवेदस्याः सदागमवसने विप्र- त्ययो a sata किचिदयं सटागमो यतश्क्रवत्धे्यमेन तस्करो- ऽभिहित एति भावनथा । किं चासावपि पौण्डरौकोऽनेनेव दारेण प्रतिबोधितो भविष्यति i भव्यपुरुषो wet सुमतिश्च aaa) विश्वाख्ति मामकौनटत्तान्तश्रवणोशरकालमस्य सवस्य परिस्फरमेद- पथं । भवि्यत्धश् प्रबोध इत्येवं विचिगध विरचितमिद मन्तरङ्गाश्म- Braga वेकरियकरणएशब्थ्या मया बहिर पि सर्वमेवं विधं रूपमिति। सुज्रलितयोक्र | कौशं पुनसदन्तरङ्ग चौय धद्भवता विहितं । कथं वा ave विडम्बना । कथं वात्मगतं परगतं च frag sara जानाति भवान्‌। शृत्येतत्छवे निवेद यितुमहेति भद्रः | अतुखुन्दरेणोक्षं | श्रस्ति तावदागतोऽहमग्ययेवेयकात्‌ समुत्पश्ञोऽच खकच्छविजये खेमपुधां युगन्धरनलिनो पुचतया ऽनुसुन्दराभिधामः। चान्तरे प्रो्छाडितास्ते भवितव्यतया महामोादयः । कथं । QCA: Wea: | सम्यग्दशरनदूरस्थो चावदेषोऽनुखुन्दरः | यतध्वं तावदेवाच युयं भोः खाये सिद्धये ॥ इतरया । कथंचिन्तं समासाच्च परिपोख निजं वलम्‌ । ` भवतां प्राम्बदेवायं बाधकारो भविति ॥ Tae | Rau वशं याति aaa भवतामयम्‌ । सद्दोधादेटेतो wet दुयहोऽयं भविग्यति ॥ ततोऽधना Sera लें वश्रवर्तिगम्‌ । frustaarercreg खात युय निराङ्खलाः ॥ ततस्तथो दितेभद्र TATA ATER: | बालकालात्मारभ् acy परिवेष्टितः ॥ अदं तु तेषां Awe ध्याग्ध्यान्धोगतचेतमः | विष्छृताग्रेषसदन्धुः पुनस्तन्मयतां गतः ॥ ततः TAGS: पापेः Grae निने निजम्‌ । Ha कृतोऽहं watcha पापाजेगपरायणः ॥ कथ | के मारे वर्तमागोऽदं naw मांमभच्छणे | HINA रतो धति जन्तुसङ्गातपोडक ५ यौवमे वर्तमानेन पारदार्यादयस्तया | शोके प्रभवतात्यथं yay विदिता मया ॥ तथा | ११८ ULSR उपमितिभकप्रष्चा कथा | facta wafla महारब्परिणडाः | पापद्धबोऽन्वरोषाख्च जिरपेखेख सेविताः ॥ way मूर्धतो ण्डो faut विषयेषु च । एतावन्तमहं are सखितोऽत्यग्तद्धखो fare ॥ एवं च वर्तमानेन मथा ते भावश्रचदः | वित्य पूवेटल्तान्तं बन्धवुद्धावधारिताः ॥ ततस्तेखथपरषरेनं मजिनतरोकृता fewafe: गितरामभिभरतं चारिबधममेराजबशं धारितं fragment तिरोहितं ततानधा- दिकं अतरामनतरङ्गमन्तःपुरं । बदि्भाकितोऽह प्रञुभावात्‌ | भकाशितं कमेपरिशामराच्छं । भवशौश्धतः पापोदयः। afenag- CAAT Alaiye । सष्यापिताजि निजनगरादौनि । vet TS महापूरेफ प्रमन्षतानदौ ¦ fewer afeafed | प्र्ययोतिश्तविखेपमण्डपः । समारिता ठण्णावेदिका । wart विपर्थाखविष्टर । परिपोषिता महामोहेन निजा विद्षागावदहिः | खवेथा yadda मसा सामसौ । ततः sentsitet पथांलोचः | अभिहितं विचयामिशणाकेण | भो भोः ad महोपाशाः संचिन्तथत ace: | Tea: Ter ge किं वा वः परिकश्चते ॥ मन्दादरेश fants are thw पूरव॑कम्‌ | मन्दादरो भ यक्रो वः Vert WAT भोः ॥ न्व ४ निष्कष्टकं तथा waa यूथं निष्कण्टक fy कः । यथा पद्यते create सुप्रतिष्ठितम्‌ ॥ GTA: प्रखावः। ११८९ ततः प्रतिभातं त्तेषां मन्धिवचमं । sfufenaa: 1 किं पुमरज क्रियत इति । मण्लिणणोक् । इदमिदं ज कर्तेति । ततस्तद्‌ पदेशेन ॒प्ोत्छा हतोऽहं aferg खयमेव तेः Safe कमेपरिणामसत्कं वनंशाविर चितं श्वतमङ्ुप्रश्नामकं द्रव्यजातं uefiat च ata श्चापितश्चोरतथाहं कर्मपरिणामरास्य | तत्तेनादिष्टं । अथा विडम्बभा पुरःबरं पापिपश्चरे नोलेमं दुःख- मारे मारत । ATH WETS दुराक्मामः । ततो विखिप्तोऽहं RAAT USAT राजधैर्गेरिकरसमैः अकितसामसेखणमषौ - पुष्छकेरविंभाटितः भव्चरागकल्लोक्चपर परानाभिकथा «Wray कणवोरबुष्डमाख्था किडम्बितो yee धुणंमानया क्ुविकल्य- सम्ततिरूपया wiser भिधमाशनोपरि पापातिरेकनामकेन भरत्पिटकखण्डेन ब्धा रखना मिका लोत्रखरूपा मशके रोपितो ACTIVA Ted वेष्टितः हतान्तसनिमैदु्टाश्रया- दिभिः शभनाद्राजपुशवेर्गिन्धमागो विवेकिखोकम weer कषायाभिधानङडिग्भकखकदेन भुवमाखेन शब्दा रिशम्ोगवामङेन विरखविवमङिष्डिमध्यनिना विशन्बमाफेग बहिरङ्गशोकसद्ुटय- विच्लाखरूपण दुदनाजनाई हहा सेन मिःखारितोऽहमेव wena सुखं तेमेहामो हा दि मि्मंहा विरे दर्पहा निरे शरद भेनलो खा- male । ततस्तेरानोतोऽहमघं AIH । अतो य भ्रामिमंदोधकवख- WORE | गता मम TTS तथा महाभद्रा । LQTS तदा । facid एतच्छक्षा wee राजलोलथा | संप्राप्तश्ेदमुधानं राजव ज्ञभवे हितः ॥ Ass उपमितिभवप्रपस्चा कथा | THM AAS यावदुन्तौय वरवारण्णत्‌ | श्रालोक्य कानन fea सुखितसखदिद्च्या ॥ Tagua मे यावददिगोताश्चाट्कारिणः | agent देव देषेति दशेयन्ति aafsraq ॥ तावदेषा महाभागा सुसाघ्चौपरिवारिता | गच्छन्तो महाभद्र महाभद्रा विलोकिता ॥ ay मिःगेषरूपेभ्यो aroat कौ लितेव मे । wat निपतिता gfe: संभाताश्यन्तनियसा ॥ warts मां प्रपश्न्तो संपन्ना सखहबन्धुरा | निःश्यहापि महाभागा पूर्वाभ्यासेन graft ॥ अथय प्रत्ना ममाग्धरें चिन्तयन्तौ yas: | रयं नरकगामोति कडणागतचेतना ॥ ततः कन्दमुमिकाले Gracey सता मया नितरामेतद्गोचर- स्याभ्वस्ततया बडमामसख्यानुशोशिततया fare प्रतिपल्नतया qque भाविततया गौरवस्छानुष्टिततथा वन्छल्भावस् प्रादुज्धेत- खेतसि मे faak: । दुत कंषा पुनभेगवतौ या दृष्टमाच्रापि मे इट यमेवमाङ्वादयति नयने wiawefs शरोर निर्वापयति श्रष्टतक्ुष्ड इव मां किपतौोति । ततः कृतो मया aaa: धिरः प्रणामः। sata धमेलाभाग्ौर्वादः श्रभिहितंष। at at महाराज | MITA WA मानुष्ये ते मरोत्तम | SHIT THAT यज्यते ॥ अद्मः प्रस्तावः Vee निजकर्मापराधन तस्कराकारधारिणः | वध्यस्य नौथमानस्य war भाष्रविडम्बमाम्‌ ॥ fa weg ख्यविंलासाः केके भोगाः का favre: | fa at ate] महाराज fends aan ॥ कि च। महश्रनात्तदा षमुत्पल्लविमर््रायाः drawer भगवत्या महाभद्राया जातिस्नरणएं। सखतस्तेन कन्दमुनिकाशादारण्य खमस्तो SUM: | MAA तदनुसारेण शरएभाध्यवसायादवधिन्चानं । इष्टं तेन मदोयमपि विचरणं । ततोऽभिडहितमनया | fa म स्मरसि UAE यत्तदा FAUT | भवन्षदामलौलाभिशेशितस्वं AAT: ॥ चाग्धाद्यन्तःपुर प्राय सुखषम्भार पूरितः | स्थितो यद्धावराश्थे लं तत्किं ते विस्मृतं किल्च ॥ fa a मिमेलद्धरोणां वचनानि सरन्ति ते। NITE चेस्तभ्यममन्तोऽपि जिबेदितः ॥ यतप्रषादादवाप्नामि तथा येवेयकादिषु | सुखानि wea तेऽसौ केवलं हि षदागमः ॥ AGUS महाराज AT मा YU साग्मतम्‌ | ay हिते समायाता बोधार्ये करूणापरा ॥ अजरान्तरे च विज्ञाय प्रस्तावं मम खश्मखम्‌ | पुनः प्रत्तः Tale: VTA: ॥ | ख aaa दद्धस्तेन दुरात्मना । न शक्रोति ममाग्यणेमागन्ते तमखा पयि ॥ 149 (id उपर्मितिभवप्रपश्चा aur t ततो waaay सूयां एनिकरेरितवम्‌ । guaran std waste वरासनम्‌ ॥ ततस्तस्य प्रकाशेन THA: प्रणयं गतम्‌ ।. शब्रमायोधनं रम्यं feneat च Sarat: ॥ ततो बलेन निर्भिद्य रिपुवग विबन्धकम्‌ | खमागतौ च मे पारं तौ सद्ोधमरन्तमौ ॥ ततः प्रृतो मे faa: | यदुत किमेषा भगवतो जख्पतोति । ततखोहापोहमागण गवेषणं gaat मे षमुत्यश्च जातिश्मरणं । खता YFUNTCUA! | ततस्तदनुसारेण वधमानदभाष्यवसायस्छ मे मागतः षदोधवयस्यो विनिजित्यात्मप्रतिपक्षमवधिः | तदखेग दृष्टा मयासंस्येथा Torey: | विलो कितोऽसंख्येध एव भवगप्रपश्चः med सिंहाचा्यकालाभ्य्तं पूवेपयेन्तं सहहातिश्रथेः wae wafer: oftee इव निमेणद्षरिगिषेदितः समस्तोऽ्या्य- संसारविष्ारः | तदारात्‌ पुनरषंख्येयतया दृष्टः साचादेव fae: परिभरमण्टन्ताकः | ततः पूर्वोक्तेन कारणेन विरशग्येत्यं तख्छर- पतया बद्र पि विडगम्न्यमानमात्मान समागतो sefay aa महामद्रथा | तदाराक्रतौत एव ते मरौयनब्धतिकरः | ततो wz सुलशिते मदनमश्लरोवमिति प्रखुपितच्लेहतन्तना अत्यनमसुग्धेष- मदृष्टपरमार्था वराको ति संजातकरणातिरेकेख स्वेश्चागममो चर- बडमानेन क्िष्टकमेविशयतो भवत्व्ास्तपखिन्याः प्रतिबोध शति भगवतोऽस्य सदागम wWensicizfea मयेदमवधारितमिति अर्मः प्रस्तावः | ११७७ QCM वङमानभुत्पादयता Fetus षरएमासक यन्तेव भगवन्धाहाव्यादेव महर भयेशेव निषे दिगोऽयमग्डरोतसङ्केते दत्य पता मथा कुदइलपरायै भवत्ये quale बंषेगोपान्तेन समस्तो- ऽयाक्रभवश्मणप्रपचचः | तदौद भद्रे तदमर चौथे eeu विहितं cet च तच विडम्बना । एवं चाषं खगतं परगतं च॒ SUMAN जानामौति | एतच्चाकण्छं विस्मिता खलखिता भाविता wa पौष्डटो- कणापि wernt मनाग्मावा्थः | ततोऽभिदडितमनेन । we किं aru ते चित्षदटलौ वतेते । श्रनुसुन्दरे शोक्तं । श्राक्णय | याव्छबेगमापश्ः प्रारभो निनचेष्टितम्‌ | गिवेदयितुभित्यं भोः पुरतो vara ॥ तावच्वारिबधर्मोऽसौ खसेन्यपरिवारितः। प्रस्ताव इति विन्नाय चलितो मम ewer ॥ तेन चागश्छता आआनन्दितं खवौधंण पुरं सा्िकमानसम्‌ | saat Heat विवेकवरपवैतः ॥ शिखरं Waa wA_eact वरम्‌ | उदास्त च श्योऽपि पुर जेन प्रतिष्ठितम्‌ प स च चिन्तसमाधानो मष्डपोऽपि समारितः। खां च frqunafe: पुनः wen fafafiar ॥ . तश्चोल्लसत्मभाजाणं MANA वराखनम्‌ | wi तेभ ससैन्यं च eae परितोषितम्‌ ॥ ११८७ उपभितिभवप्रपद्या कथा | तत्या गच्छतस्तस्य परि पूणंतयाष्वनि | BANU ANT मामो इमहावलम्‌ ॥ इष्टं neared: सवं तच्च ag मयातुलम्‌ । ततः परिषरे रम्ये चित्तटन्तरमौकयोः ॥ ततः ARTI सम्यग्द्शंमखंयता | मयावष्टभ्भितो जातः स राजा जयभाजनम्‌ 8 ततो विघरिताशेषपरपक्ः खलोखया | श्रवाप्तनयलष्छोकः WITTER FATT च ॥ ग्ोत्ान्तःपुरं Ta मामकौनं चिरण्ननम्‌ | राजा चसारिबधर्मोाऽषौ मस्मोपसुपागतः ॥ ते च fatseaar: fafeauan faa: | दौनाः GU दृढं wat महामोहादयः खिताः ॥ faunontfad भद्र वतेते मम साश्मतम्‌। च्छ जवः AAA प्रष्टा वर बान्धवाः ॥ अरन्य | प्रपद्य जिजगदन्द्यं fay स्वंश्चभावितम्‌ | श्रधुना पोषणोयोऽसौ Taal मयान्तरः ॥ एवं च वदता तेनानुसुन्दरेणोपसंइतं तदिङृततश्करणूपं sifanifad खाभाविकं शक्रवतिंखशरूपं eavgaae निटन्ता तस्कर विडम्बनासाममो | समायाता मण्विमरसमसामन्ताः | निषे- fener भिजोऽभिप्रायः। प्राप्तकालतया प्रतिभातोऽमोषां । ततः पुरन्दराय fangiea समपितान्यनुखुन्दरेण राज्यचिक्ानि BLA: Tea: | १९१८६ अथं भवतां राजेति श्नापिता cede: । सविनयं प्रतिपन्नमेतेः। fadfid भगवदभिषेकपूणादिकं भिःजेषकरणवं । निगेतः सपोराग्तःपुरः BIT: | हतानेन स्वेषामुचिता afar: | पुनर्भो शिता परिषत्‌ । went महानन्दः | _ ततः GUY तादु दृद्ात्यह्ुतसु्तमम्‌ | मुग्धा gufwaraat भाता fea चमश्छता ॥ संजातः पौण्डरौोकोऽपि सतोषो विस्ितेच्चणः | QU तत्तादृशं साक्तादनुखुन्द्रचेटितम्‌ ॥ अरय विज्नापमापू वमनुसुन्दरग्डभुजा | छत्साहिते तदा खरो प्रव्रज्यां दातुसुधते tt सोऽगुसुग्दरराजेष्धः कर्णागतवेतमः | तां राणपु योऽपि प्रत्युवाच ससंभमम्‌ ॥ भद्रं gefat बोधस्वाद्यापि म मानसे | संजातो वर्तसे मुग्धे aaa चकितेक्षणा ॥ दोलायमामचिन्ता तमौषड्धावायेको विदा । संजाता ara किं तु ate at anfadea ॥ BRIA मया देवं गाढनिवंदरकारकः | भवप्रपश्चो fae: ante: परिकोर्तितः ॥ तदनेन शतेनेत्यं किं ते areata जायते | अगन्तदुःखविस्ञारे act wanes ॥ fa च । यन्ते पुरोपमानेन सखजौवस्य विडम्बनम्‌ | १६९ ° उपर्मित्तिभिवप्रपश्चा कया | मथास्व्यवहारेषु जोषेषु प्रतिपादितम्‌ ॥ तत्किं नो शितं सुग्धेकिंवानमो भावितं wie भवत्या थेन निर््यया संसारे gee रतिम्‌ ॥ | एकेडियादिभेदेष यच्च freq तिता | agua मया दुःखं Us च तव कौतितम्‌ ॥. न बद्धसस्य भावाथेः किं लथाद्यापि AAS | एवं निराकुला मुग्धे येनाध्ापि विलम्बसे ॥ मोचसाधनयोग्येऽपि लभं मारुष्यत्रे TS | हिंसाक्रोधातुरो यां च प्राप्तोऽद दुःखमाशिकाम्‌ ॥ सा fa विभाविता बाले सभावा्थां इदि aer | किं वा कथानिकामाचर भवत्या परिचिन्षितम्‌ a तथा मानग्छषावादस्तेयमायापरायणः | लोभमैयनदोषान्धो यद हं मविडन्नितः ॥ azarae ते gra यदि नो द्रावितं मनः । ae ततो मन्ये wa तदखनिर्मिंतम्‌ ॥ तया | अनर्थसाचंेत्र तौ महामो परिददौ । मया गिवेदितौ शला सवेदोषसमा्यौ ॥ anes भ वद्धासि feat लं विसिते्णा | तेनाग्टरौ तस्ता मया परोक्ता पुनः पुनः ॥ fa च। gta जडे तया मन्दे श्रमे बाशिश्ेऽपि च। QTR: Vana: | ९९९९ यः dim: स्यशेनादौनामिख्ियाणं सुदारूएः ॥ विपाकः सोऽपि dew भवत्या नावधारितः | शरवे धिका ततो मन्ये areata सुन्दरि ॥ तथा । यन्लग््रनौ विणो st यश्च वेचच्णं वलः | था देशना वधस्तो चेधंद्ोलमविेष्टितम्‌ ॥ eq कोविदविन्नागमिष्धियार्णां निबदेशे । तदाकलय्व को नाम Gace विरष्यते ॥ अन्यच्च | अरिबन्धेपमं यत्ते मया मुग्धे निवेदितम्‌ | चित्तटटभिख्धितं साखादन्तरग्रबलदयम्‌ ॥ त्याप्याकख्े sary यदि न प्रतिबुध्यसे । तव बौधे विधातव्ये नाख्लुपायसतौ ऽपरः $ तथा | तदाकलैय्य ATTY SH कानकथेखरम्‌ | तच्च AMAT Y सौ जन्यं नार वाहनम्‌ ॥ विमलं मलरणेनस्य विमणस्य च चेदहितम्‌ । ` त्यागं इरिमरे शस्य afew रतविस्मयम्‌ ॥ विवेकमकशद्स् शमाकण्ये च तादृशम्‌ | gaat afced च wer वेराग्यकारणम्‌ ॥ तथापि यदि ते few बाखिके a facfeaq । इन्त काकडकप्राया ततस्वं माज संश्रयः I १९१९ उपमितिभवप्पश्चा कथा| ततो ऽगदोतसङतेल्य्यमाना FSES: | ATMA वा सुग्धे म रोषं गन्तुमहेसि ॥ तया | । | fa a स्मरसि aga यत्वं मदममश्नरो | सतौ सतौ ममानौता तया पुष्योदयादिमिः ॥ age age: Gwe विलासा मनोहराः | तद्राव्यं ते च sara wa fa faq तव ॥ कन्दसाधु समासाद्य प्रबुद्धा ferns । समं इलंधरे णोचयेथंन्तदा तन्न बुध्यसे ॥ यमा ख्यन्निरमलाचार्यः केवलालो कभारकरः | भवप्रपश्चं मेऽनभतं समचं ते स्फुटाचरः ॥ किंन बुद्धस्वया सोऽथं किं वा नैवावधारितः। येनैवं कत्धंमानेऽपि aw waa तिष्ठसि ॥ विन्यासेनामुना बाले तव बोधविधिष्छया | मया षार विस्तारः स एव प्रतिपादितः ॥ यथा मे पयिकस्येव सर्वम वाषकोपमाः | एकरूपस्य श्यां सः सपना विविधा भवाः ॥ ततः संषारिजोवोऽदमेकरूपोऽपि भावतः | संसारे नारक्षाकारे नानाकारेविंनारितः ॥ तदेनमपि Swart निवदस्ते न जायते । संसारचारकान्तस्मात्ततः किं RATATAT ॥ fa ai ष्मः प्रशावः | Urea मगराश्यन्तरङ्गाणि थानि ये aq afear: 1 रानानस्तन््ारेष्यस्तासां था TW कन्यकाः ॥ प्रयेकं age fear विवाहः स च ATEN: 1 तजाष्टौ मातरो aE Bawa निवेदिताः ॥ तदिदं सवंमाकष्छं न बुद्धा यदि बाशिके | इन्त पावाण्ण्डतायास्ततस्ते fa निवेद्यताम्‌ ॥ AUT । कि भ सरसि awd ante Gwar | nmegt प्रतिपन्नासि fraererdefaut # Bat ATE: wi प्राप्तासि gearfwarq । मवचक्रे VWRLAT QATY मागता ॥ fa ai dame यदाख्थातं खम्यग्द्भेनदूषषेम्‌ | srataat तया war जिनादौोनां ुदुःशितिः ॥ उपार्धपुद्लावतं यथाइमटितो भवे । एतावन्तं पुनः are किं त्वया तन्न वोङितम्‌ ॥ तया | | चलुदेश्रापि fara पूर्वाणि यदहं गतः । गयोऽणयनन्तकाथादौ मदगोचरदो षतः ॥ तदप्याकष्छं संजाता किं न चिन्त चमल्छतिः । सावकेऽद्यापि येनेत्थं मिःसषेगेव खश्छसे ॥ wate सच्छगोधेन पूवे तक्मामकं वचः । 150 ULes उपमिति्भवप्रपश्चा Ut! faaca faa feet खभावा्णे' पुनः पुनः ॥ मा सुद्ध खार aera मा fawn बाछिके । येन संपद्यते wa: weet मे परिश्रमः ॥ एवं च वदति तचानुखुन्दरराजे अमागतमूरकोीऽखौ निपतितः पौष्डरोकः । किमेतदिति संजाता संमा परिषत्‌ | षमाद्धलौ- भतः arias: | हा पुज किमिदं किमिदमिति वदन्तौ तरिता कमलिनौ । समाश्वासितोऽखौ वायुदामेन । ततः म्ोत्कुक्षलो शः स पितर प्रत्या । त्रातानेनानुखन्दरराजेन वे क्रियं तसछररूपं धारयताच्यग्त विडद्धमिवात्मभमण्माश्यातं तवागम- नात्पूर्वमासौत्‌ । ततो ममाबुध्यमानस् संजातस्हद्‌ा विकश्पः ययानया प्रभ्नाविध्चाञ्चया महाभद्रया भगवत्या aa विषादं खभावाथे भोक्छे । चावताधुनेमां सुशखितामनुगरिखमारामाकणं- यतो मे संजातः कञचिदनाख्येयः प्रमोदः | acne dad चेतन्यनिःखडइता । ततः meat मे जातिष्मरणं । भलतपूर्वऽह- मख कुशंधरो माम TAH | शरुतो मथा तदा नि्मैखस्रिण जिवे्यमागोऽखछ wag: । ततः स॒ एवायमनेनेत्यमाख्यात इति शुटितो Aor सन्देह दति । विरक्तं च मे भवचारकाचिन्तं , mitra यूयं येनाइमनेनेव wy get र्डामौति । तदाकण्य प्रददिता कमलिनौ | ओगभंराजेगोक् । दैवि मा Tigh | चतः । स्लप्रसचित एवायं पौण्डरीको ates: | HAD WGKA शएङधमपरषाधकः ॥ अषमः Tae | ११.९१ तन्नास्य धारणं युक्रमावयोः किं तु gts अगुत्रजनमेवाख्य निर्मिंग्यसेदसलकम्‌ ॥ तथाहि । बाखसत्कुरुते धर्ममेष भोगखो चितः | ततः किं gerd स्थातुमावथोभंवचारकं ॥ ततः कमश्िनौ प्राह दषंगद्दया गिरा । चार्‌ WE महाराज प्रतिभावमिदं मम a ततोऽलुन्नाय तं aw यावन्तौ रतनिखयौ | ्र्न्धाग्रे जातौ खयं रेरीगरेश्चरौ ॥ तावत्तद्रावितात्यधेमरुखन्दरभाषितैः। wea च तदोच्छ पौष्डरोकादिचे्टितम्‌ ॥ ` agit महाभद्रं प्बद्धाश्नलिबन्धुरा | सा UIT सवेगात्ानुक्रो्रमवोचत ॥ fatza महाभागे किं मया पापया शतम्‌ | GU दुरितं येन जाताहमिवमोदृ्ौ # विद्खातस्वभावार्यो धन्योऽयं राजदारकः | संजातः खपमाजेण प्रसङ्गश्रवण्णादपि ॥ AG पुनरयं षाखाक्मामवोदिश् सादरम्‌ | एवं निवेद यन्युचेमेदाभागः aaa ॥ तथापि मन्दभाग्या कोदधुकामापि चेतसा । Ss Tema न बुध्ये पद्ुसन्निभा ॥ (req sufafrrauqer कथा | अन्यच्च । - | एषामेष परिच्छेदः संजातो शज्ञानपू्वकः । चयाणमपि चन्यानामगुसुग्दरवाक्यतः ॥ अदं पुमने जानेऽज कि करोम्यन्धकर्पिका | शून्या WRIA स्पष्टसद्दोधवजिता ॥ तदिदं मे महाभागे खयं बद्धा शदागमम्‌ | ver कथष निःशेषं we पापस्य जभ्मितम्‌ ॥ ततस्तां तादृशौ dey बा्यक्षतविखो चमाम्‌ | राजपुज शपावेशादत्रवो दनुसुन्दरः ॥ छक च तेम । यथा सुग्ध सृशशिते यदि ane खद्‌खरि- जिज्ञासा ततोऽइमेव तन्ते निवेदयामि se भगवत्या प्रयोजने याचितथा । सुशलितयोक्षं । wae मे । निषेदथला्बैः | अनुसुन्दरेणोक्ं । असि तावहुणधारणेन खता मया साधं मदन- HEC संजातवेराग्या प्र्रजितासि तवं । wae: करिषाकलापः | छताजि गरितपञ्चरणानि। कवलं प्रहन्ता तदा ते दुबेद्धिः। aga यद्व ade तदेव क्रियतां किमनेन बना रोखेन | ततो भ सुखखायितस्ते arnanterwe: भ रसिता aren a प्रतिभाता प्रच्छना नाभिमताः परावता arafeat लथामुप्े्ा नानुश्ोलिता धर्मदेशना) fa afe प्रतिभाश्िता ते veer se स्ाध्याथोदेगेम मोनत्रतलारिता न च say तोत्रोऽभिभिषेश्ः यतो न विहिता श्ञानवतां seater ग शतमाम्तरायिकं a जनितसदुपचातः aerate: नाशे- ` TST प्रस्तावः | ११९० वितस्तज्जिक्कवः न सपादिता ayant कि तु तया gear तेन श्ानशरेयिष्येन तया च प्रमादपरतया ठता भवत्या euat- aay arma 1 ततः समुपाजिंतमिदमौदृश्ं कमे यतप्मभा- वाद संष्येयकाखं arate भवचक्रके जातासि चेवंविधा लं लडबुद्धिरिति। किं च खुणशिते पूवभवाग्वासादेव प्राचश्रः प्राणिनां श्यां सोऽनुवतन्ते भावाः। तयाहि। यथा तदा त्व मदनमश्चरौ सतो पुर्षदेषिणणौ dear तथेहापि । wa एव खो भिब्रह्मचयं निरततया argent वमाकारिता । af fare ते प्रत्ययः | सुलणितथोक्रं । wre किं चाज भवडचने म मिखति | केवलमहमज मन्दभाग्या येवमपि कथ्यमाने भाखरोदये कौनि- कवन्तमःपूरितेव तिष्ठामौति। वदन्तौ खमु का फलनिकरभिव नयनसञ्िणबिन्टुवषं dig wants ततोऽभिदिता खानुसुन्दर- राजेन । राजपु ge विषादं । कलौणप्रायं तेऽधुना तत्कर्म | कर्ष्व सदागमे भगवति भक्तिं | TRA शरणां । एतदाराधमम्‌ खं fe देहिनां तत्वज्ञानं । अरक्ञानतमो दशने भाखरन्डतो भगवाम्‌ | धन्यासि त्वं यास्य पादमूलं प्राप्ता ततोऽमौभि्वंचनेः पवमेरिव सधचिततोव्रसंवेगानला सा सुलशिता सदागमोऽयमिति gar पतिता भगवत्छमन्तभद्रसूरिथरण्योः | श्रमिहितं च । श्रन्नानपद्धमद्माया AIST VTA | त्वमेव मन्दभाग्याया ममो्ारणवत्छशः ॥ शरणं त्वं महाभाग 4 Mat 44 a faa | तदेष विमो ara करियतां faect जनः ॥ ११९ < उपमितिभवप्रपश्चः कथा | ततो ALMA सदाममबहमानण् YRrar संवेग सरलतया YAS कशाणडेतूतया भमवत्छज्निधागस् प्रत्यासनतेया मोचश्च विधरितं aftaame । पादपतिता एव संजातं लातिसखूमरश i ge. साखाटिव मदनमश्नर्बारिको sare: । ततः अमुधैसितः nate) समुत्थाय च निपतितासुन्दरयरणयोः | aaa । guia किमेतत्‌ । सा are! यद्घगवतः प्रषांराद्धग- वैति meer मे । यतः संजातं जातिद्मरणं संपननशायक- वचनम निशंयः facta darcacafen | तदसमुग्टदयेताहं मन्द WaT AAMT भवता च । अनुखुन्दरेणोक्त । we खंभकनसु- ग्टाद्येवाय भगवान्‌ | ATTY AU । तथाहि । अदं भगवतानेन भरकं प्रति ATER: | भावशौयंश बद्धोऽपि शाक्षारैवं विभोचितः॥ पापिष्ठा aft से स्वाः समासाथ सशागमम्‌ | पमं afm again qed ते नं संश्रयः ॥ qe | wana किल बुद्धा मन्दभाग्येति चिन्तया | भ सावभावना कार्या लवा भद्र खगोचरे ॥ यतौऽहमपि तैः पूरवैमकलङ्का दि भिस्तया | न बोधितो areata प्रवं श्रिपातकम्‌ ॥ सयोग्धतां पुमः प्राय विलीने ,पापकमेणि । BU: हच्रतरे णाहं प्रवद्धो जेनश्रासने ॥ यद्‌ we विखोयेत पापं कालादिहेतुभिः | अमः प्रखावः। ११९९ HATE NYS YTS: बहकारि्टः ॥ gufeadin । sre सत्यमेवमिदं । विनष्टा सेऽधना area- भावना । केवलं प्रतिपन्नं मथा निजजननोजनकयोयेयाननुज्ञातया मरत्रव्यानामापि AUT | तत्कथं भविष्यति । अशुखुग्दरेणोक्रं । आये मा Mat) उमागतावेव ते जननोजनकौ । wart agufant वदो बशकणकलः। शोकमेखायां च प्रविषटलतेव मनोमन्दने जिनभवमे सपरिकरो मगघसेनराजः BE Gaye | ततः प्रणिपत्य भिनेश्वरममिवन्ध इूरिखाधुव्े च॒ शतण्वत्वान- प्रशमः सुखखितया प्रणम्य चानुसुन्दरराज्रुपविष्टस्तस्मौपे | पुमक्गलापि चिदितनिःगरेवप्रतिपन्तिविधाय सुणखिताशिक्गन- ABTS मूधेदे ग्र छपविष्टा तद ज्तिके । आरानन्दभरार्‌ गङ्दवागाइ | ag सशषुत्ुकलेन तव Tiare | आवां cred after लतसमौपञ्ुपागतौ ॥ लनकस्ते रतिं aa म प्राप्नोति लया विना। मन्दभाग्यस्तथा BUSI टन्दद्यते जनः ॥ कटोरइदयवेन facqay वां पुमः | त्वया निरग्तर वत्से दत्ता वार्तापि नावयोः ॥ इखणितयोक्र | अन्न कि बशनोक्नेन at ware थयाश्ितः | युवयोः Gwegrat गुनं aware ॥ तः | अरं वुद्मदरुश्राता प्र्रश्वां पारमेश्वरम्‌ । १९०० उपरमितिभवप्रपच्चा कथया | अधुनेव werenfa संवारोन्ारकारिणौम्‌ ॥ ` ततो यदि यवां मेऽद्य वारणं न afta: | amet च मया ard निर्विकश्यं यरोव्ययः ॥ लतो मम तथामौषां जनानासुपरि Bey | प्रतीतः Qwagrat यौग्माकौणो भविव्यति ॥ WAG AWWA: सुमङ्गलां ware) रैवि दन्तौ वद्यावयोशरंखबन्धेः विहितादित एव निदन्तरता । खदृटपर- माथंयमधना वतेते । कथमन्यो वचगविन्यासः। ततो न भवत्धेबेयमयक्रकारिएौ । खाध चोक्षमनया | GMAT TET TAT सह cd । निर्मिष्यलेदसारख्चकमिदं विगरेषतः ्रा्षकालमा- वयोः | सुमङ्गश्योक्रं। area देवः । ततो इष्टा सुशणिता पतिता महाप्रसाद इति वदन्तौ. इयोरपि चरणयोः | कथितया- गथा संचेयतस्तयोरनुसुन्दरादिदन्ताग्तः । संजातः सुमङ्गलामगध- शेनयोखं wer तोषातिरेकः। प्रादुग्धैतो भावतोऽपि चरपरिणामः। याचितः aft: seat | परंडितौ TUT | ततः शसुक्लय्लोषरदुवसन्दरम्‌ । निपतरेवखहगतमुद्यो तितदि गन्तरम्‌ ॥ विचससृये निर्घोषसंलृग्धभुवनगोद रम्‌ | अनन्त रि विस्तारपृजासत्कार बन्धृरम्‌ ॥ दानसन््ागखद्वानविधानकरणोद्यतेः | afi: समाप सुनिषन्देख चार्भिः ॥ GTA: प्रकावः। १२०१ तरामुखन्दरादौोनां सदौ खाग्डणचणे | QUANG संजातं मनोनन्दमकानमम्‌ ॥ ततो मगसेनेन Bee च गभुज | सखौयं पुरंदरायेव Trey पाश्यतयार्धितम्‌ ॥ ततो fata भिःग्रेषकतग्यं सूरिभिसखदा | दौखितानि wena सर्वाणि विधिपूर्वकम्‌ 9 अरय अवेगदद्यथंमग्टता जाद सल्िभा | सद्धमेरेश्नाकारि एर्भः कलभाषया ॥ aga ते Gata: शेवणोकाः कथंचन | धयाययं मताः wry Vary इदि भाविताः ॥ ufeara awegrafear yefirerar | ara: सर्वा fareraqufem ययोचितम्‌ ॥ अथा दिल्योऽपि तहृष्ा चरोः शला च देश्रनाम्‌ | श्रक्नोऽडं नेति aaa गतो Thome तदा ॥ हतावश्वककतग्ये सखाध्यायध्यानतत्रे | ततः खाधुगण्े जाते प्रदोषे चातिखङ्धिते ॥ अत्यन्तपरिदष्टात्मा कतश्त्यतयाक्मनः । विविष्ठि ्थानमापन्नो राजर्विंरगुसृन्दरः ॥ ततो विषश्ष्यमाणाभिज्श्ाभिः संप्राप्वोपश्ममेष्ौ संपन्नः कसेणासाबुपश्राकमो हः । भगवद्‌ पदेशा fanra तस्िस्ेव qa तजिर्थाणकाशं खिताः समाधिकारिणस्तदभ्यकं मुनयः। game समाप्तमायुष्क | ततो fage देदपश्चरं गतः स्वाचंखिद्धिविमामं | 151 CRON उपमितिभवप्रपश्चा कया। संजातस्थस्िंशरत्धागरोपमो aviges: । प्रभाते विन्नाय तमनु- शुन्दरशुमिव्यतिकरं मो खितश्चत्विंधोऽपि ओौ्रमण्यह्घः । विधिमा परित्यक्तं सुभिभिश्हच्छरोरं । शता गरामरेसतत्पणेति । श्रय सङ्मदायौोति ममासाविति दिन्तथा। पूरवाग्यस्तदूडखेदतन्तुबड्धवशेन च ॥ AGA SIG लरया तथा | fon gufear erat किंचिष्छोकन पौडिताः # ततः ओकापनोदायें तस्यास्ते ATCT: । स्वामेव पुरतस्तेष्रामित्यं प्रभाषिता ॥ ana न श्रोचनोयोऽसौ महात्मा नरसत्तमः | येनेक दिनमा साधितं सत्मथोजनम्‌ ॥ यथा पापभरं war प्रतो नरकं प्रति । यदि गच्छेन्तयेवाज ततः शोच्यो भवोदधौ ॥ थः पुनः प्राय aga निधय भिनकल्मषम्‌ | gatifafy संप्राप्तो नासौ शोकस्य गोचरः # ओचनौयः खतामिष्टो मरः संयमदुरबेखः । ख हि aay संसारे भ्नमेदुःखभरेरितः ॥ म viteate: दिग्धेन wa: संयमवान्‌ नरः | स fe संसारचक्रेऽपि तिष्टेदामन्दपूरितः॥ ख एव अ विभेत्युशेमंरणे खमुपखिते | येन नो चरितो wa: परणोकणखावहः ॥ बद मपण्यपायेयं यस््ादाय प्रतते | चऋदल्मः Aas | मरणं aw anrat न भोः fa तु aetea ॥ स्ञानदशरेनलारि्तपोरूपाणमाश्िनो | ९९२०द्‌ MMII Wea यस्य arava कि सतम्‌ ॥ आआनन्दोत्पादकासतेऽच भगवन्तो सुनौश्वराः | ये चालविला पापौचं ताः पष्डितम्डल्युगा ४ इत्यार्यऽना्यंकार्येभ्यो निट्न्तो थोऽलसुन्दरः | म्तः स utente कथं सिद्ध प्रयोजनः ॥ fa Vi एवं खितिचयात्ततच्युला gate भारते | अयोध्यायां स गान्धारराजद्ुमुरभ विश्यति ॥ माका चाग्टतसारोऽसौ पद्पिनोचिष्सनन्दमः | भविष्यति wagfacaafefa आाजितः ॥ mate यौवनं प्राप्तः कलशाकौश्रङ्को विदः | विपुलाश्यमामाममाचायं प्राप्य सुन्दरम्‌ ॥ are पितरौ युवा षदौखां पारमेश्वरम्‌ । ग्रोव्यति विष्एद्धात्मा चरिष्यति fet तपः ॥ ततो faye भिःगेषं aera समाधिना । भवप्रपन्चं faye area श्िवाखये ॥ च fiat | स्वेया सख प्रमोदस्य कारणं vyefeara । ` आं म ओनोकसम्तापकारणं सख मरोन्तमः ॥ अचान्तरे प्रणम्याह पौण्डरो कमदहामुनिः | १९०७ उषमितिभवप्पञ्चा कथा| ददं निवेदिते नायेखन्तं भावि aya: ॥ खुन्दरेतरलोकानां तेषामाकालभाविनाम्‌ | fenant grae को ठक्ताग्लो भविति ॥ रङमिरकरं । rage | RVEANAT VS WHMIS तस्य भोः | खाधोरग्डतसारस्य GANA भवे पुनः ॥ चान्तिदंया च ते भाय ष्ठदुतासत्धते च ते । खजताचोरते ये च ते ब्रहमरतिञुकते ॥ AUT विद्यानिरोौहते ay खितं शौनतथा पुरा । a शारि जधर्माद्यं वंमा विभ॑विष्यति ॥ aurarg छे तिश्रद्धामेधाविविदिषासुश्षाः | मेनोप्रभ्ुदितोपेचा विश्नपिकरुणादणः ॥ तस्याग्तरङ्गसद्धार्थासिन्तटष्लौ महात्मनः । सुखसन्दोहदायिन्यो भविष्यन्ति यथा पुरा ॥ लतस्तन्ताईूशं WYATT ARTA । पालयन्निखिलानुचे रिप्रलुकलयिति it आरूढः कपकश्रष्ां पुनरेष महाबलः | चतुरो जातिरंशचासान्‌ स्वेया चुणंचिष्यति # सप्राण केवलालो कं हत्वा ATI | विधाय च aged सखवेयोगाजिरध्य च ॥ अय पर्यन्तकालेऽसौ Want प्राय सत्कथाम्‌ | Gor: wera) १९०४ जिःशरेषं रिपु सहगतं ater cufeafa ॥ ततो fafenwetset संपू . निजबान्धपैः | संप्राप्तो faant Gut भोखच्छते राग्धशत्फणम्‌ ॥ अनन्तानन्दसन्ञानवो्यद्‌ गेमपूरितः । निनेष्टसकलाबाधः santa भविखखति ॥ इत तेन सा ape भार्यां भवितब्यता | महामोहवखे Ge तदा शोकं करिष्यति i कथं । SAS बत लातेबमं भप्रमभोरथा । महामोदादिषेन्ये या संजाता पचपातिन. a समस्तमपि जानत्या न विज्ञातमिदं मया । ufug fafea ate agreacfa Maa ॥ fa तत्‌ । .. | | धुवाणि थः परित्थश्छ श्रधरुवाणि निषेवते 1 भुवाणि तच्छ nef sya गह्टमेव च ॥ ` द्धा ममापि को दोषो रूढेयमपि वतिनौ | Gwar जनो Ge समस्तः खप्रयोजने ॥ . ` एवं fafaa सा गओेषलनक्राचपरायणा । ` डित्वावभावनां ष्णो शंख्िता भवितव्यता ४ तदिदं ते समासेन पोण्डरोकमुने aarti. आनुसुन्दरमासख्यातमन्तरङ्ग' विचेष्टितम्‌ ॥ . एतच्चाकश्चं ते तुष्टाः पौष्डरौकादिशाधवः। १२०६ उ परमितिभवप्रपश्चा कथा | fea सुखिता जाता सर्वथा शोकवजिता ॥ ततः सा चिन्तथामास गाढ fanaa | ूर्वाबोधमनुखत्य sere गरकमिंका ॥ तदिदं मामकं नुनं Hace न weft | सवेगानिलसारेण विना तौत्रतपोधिना ॥ एवं विचिग्ध सा धन्या सहुरूणामनुश्चया | कषटेस्तपोभिरात्मानं fray weiter ॥ कथं | चतु येषष्टदट शमदाद शादि विचिषया | रराज रागनिसुक्रा रन्नावद्धा विराजिता ॥ चिचचर्यासुवर्छंन भिमितास्याखतुकैता | VU संख्धिता रम्या We aw ॥ चतुर्थादितपःक्मंसन्भरौ किक विष्ङ्कया | aed सा महाभागा सुक्रावश्या विश्डषिता ॥ लघुमिख मरद्धिख सिंदविक्रो डितैस्तथा । क्रोडा निटन्तवुद्यापि क्रोडितं सिंदलोखया ॥ तस्या भद्रा महाभद्र सवंतोभद्रया सड | भद्रोष्छरा च प्रतिमा चकार तनुश्धषणम्‌ ॥ आचाश्जवधेमानेन वधमाना प्रतिचणम्‌ | क्रियमाणेन षा TY न्नानेन गतकल्दमषा ॥ चान्द्रायणं वरन्धा च निजं कुलनभस्तणम्‌ | तथेवोद्यो तितं मन्ये चद्धलेखासमानया ॥ अर्मः प्रस्तावः | १९०७ श्रासेग्य यवमथ्यानि वख्जमध्यानि चाना | सालं सुललिता जाता निःसपहा भवचारके ॥ तदेवमादिभिर्धन्या तपो भि्भिंजकस्मषम्‌ | सा तदा शभेसदो्यां जाखधन्तो व्यवसिता | दत पौण्डरोकोऽपि श्ानाग्वाषपरायणः | का्क्रमेए संपन्नो गोतार्थो विजितेष्धिथः ॥ ततोऽसावागमार्थंद्य Bare |r | fornrgfanatey ge पप्रच्छ भावतः ॥ भदक दादशाङ्गस्य विस्तौश्योदकेरिव | भगवद्भा षितस्याख्य fa सारमिति कथ्यताम्‌ ॥ समनभद्र्ङमिख्ततः प्रोक्रमिद वचः | श्रयं सारोऽज विज्ञेयो ध्यानयोगः सुनिमेलः ॥ यतः । qerucyer. श्वं सवां Ga afefena | gaint आवकाण्ां च ध्यानयोमाथेमौरिता ॥ तथाहि | मनःपसादसाध्योऽच सुक्षयं wage | अहिंसादि विष्डद्धेन सोऽनुष्टानेन्‌ साध्यते ॥ रतः WAL चेतःष्हद्यर्थं मिख्यते | fang ख यदेकायं चिन्त तद्याममुन्तमम्‌ ॥ ARTIS VTS दाद श्राङ्गस्य सुन्दर | ध्यानयोगः पर WE: स fe साध्यो सुशुचुष्ण ॥ ९२०८ उपमितिभवदप्रपञ्च( कथया | ओषाुष्टानमष्येवं धन्तदङ्गतया सितम्‌ | मूशोत्तरग ण्यं TSI सारसुदाइतम्‌ ॥ WaT Alay पौण्डरौोकमदहामुनिः | पुनः प्रोवाच शान्तात्मा WETS BAYTAS: ॥ भदन्त बाणकालेऽपि समासौोदति कौतुकम्‌ | मोमा ततः vet मया भरिकतोर्चिंकाः ॥ यथा भो भो महाभागाः किं त्त्वं पर मतम्‌ | निःसर शार TWH परमाखरम्‌ ॥ ततो यथायं सर्वेमतमाभित्य aaa | निभेदितं परं an Mae कौदृशम्‌ कै एके mwaar सवं fearfe किथतामिति | केवलं बुद्धिलेपोऽज रचणोथो Faye ॥ we बुद्धि शिष्येत इला सवेभिदं जगत्‌ | ararafara Wet नासौ पापेन feud ॥ अन्ये प्रार्वथा श्वे पापं wat fe मानवाः | मुच्यन्ते चणमाकजेए ये arin महेश्वरम्‌ ॥ यतः | fee farat अ तानि wert पापशतानि चे | रेकं विषूपाचं सर्व॑पापेः प्रसुश्यते ५ sag TIE विष्णष्यागमुदाइतम्‌ | तद्यरोवमसचाणि यतः प्रोक्रमिदं ae: ॥ CSA THN | १२०९ अपविषः पविचो वा aatae गतोऽपि वा। थः Heaters ख ayant: चिः ॥ अन्ये पापाश्रनं मन्तं प्राहः oe eT । अन्ये वायुजयं प्राज्ञाः मामे चस्य साधनम्‌ ॥ थथा | | _ ध्यानेनोदतेते वन्त्य ष्डलेकं इदि खितम्‌ | विघारिवदखं रम्ये मगो ्िखुखदं प्रम्‌ ॥ तद्वारेण निशोयेत antfe: परमे az | TS थो च्छते नारसख्तन्तत्नमपरे जगुः ॥ तथान्ये पूरकं प्राहः कुम्भकं रेचकं तथा | तस्येव पुण्डरोकसछ पवने प्रविघाटिकम्‌ ॥ अन्ये पाहः Unie कुन्दन्ुस्फटिकम्रभम्‌ | तिथगृष्वंमधञ्ैव सपन्ते HAR TTT ॥ अन्ये परां fret प्राङृ््वाधो लेपितां fre; WANA सा सेवाग्तकलोश्यते ॥ नाखाये भूशतामध्ये विन्दुं देवमथापरे । ` तुषार हार विमलं ध्येयमाङखलख्धिरम्‌ ॥ श्राप्रेयमश्डलसे स व्याक लिते रक्रवकः | AVE पौतकः weak वाचये वारुणे सितः ॥ तच | ॥ प पोतः खन्दरचिक्ेन रकापेषु fez । रष्णोऽभिचारिके कायं पुष्टिदी wast मतः ॥ 152 १९१० खपमितिभवप्रपष्चा KUT t अन्येऽपयाङवंघा साध्यो नाङौमार्मो F_F_aT । इडापिङ्गलयो शंय नाद्यो सञ्चारकम च ॥ नाखोचक्रस्य fase: प्रचारो दशिणेतरः | agree च मन्तव्यं बरिष्कालवलादिकम्‌ ॥ बद्माघमं विधायोचचेधेष्टानादाचतं कथम्‌ | ऊकारोज्चार णं प्राङरपरे श्रान्तिदायकम्‌ ॥ Aaa प्राहयेथा | at मासेः सरलं प्राणं विसतन्तुखमं गमेः । मूर्धामस्ता्रमेण निगच्छन्त विचिन्तयेत्‌ ॥ आदित्यमण्डक्स्धं वा व्ोराजोवसंखितम्‌ | ary पुमांसमपरे तथा ध्येयतवा विदुः # इद्नोजि संस्वितं fra पुमांसं परमं तथा । ससद द श्रताकौे ्येयमाङमेनो पिष्टः ॥ आकाश्रमाजमपरे विश्वमन्ये चराचरम्‌ | are चिष्लमित्याह्रपरे ब्रह्म ATUTT ॥ एवं च fat + यथा ना्ैर्ममाख्यातो STSUTFS सारकः । च्यानयोगस्तथा तीर्थः स एव प्रतिपादितः tt त्किं aasfa ते drat भवेयमोचसाधकाः | eqqutaqaaa ारो यद्येष वतेते ॥ कि चेदं ्येधनानाल्वमपरापरयो गिनाम्‌ ¦ एकज मोखे संसाध्ये TATA संश्रयः ॥ STA! TANT | १२१९ तदेनमधमा नाया रूढं सन्दहपादपम्‌ | खवाक्यदन्ति खवोर्यादु कूलयितुमदेय ॥ सखूरिणोक्गं | WY सामान्यगोतार्थेस्छमेवं तेभ भाषसे i विशेषतो न विज्चातमेदश्पथे जिनागमे ॥ एते fe abet: षर्वेऽपि कूटवेघसमानकाः | जिमसदे चश्रास्लञस्य qaafeat मताः ॥ तया WT कथानकं | एतञ्जिन्नमरे रिरोगग्रशसमसशोके विद्यते afaza एव॑ away: | सख चोत्यजदिग्यश्चानः eer eaadfearat नाश्रको निः ेवरोमाणासुपकारभिरतो marat: तयापि ते शोका अधन्यतथा a प्रतिपद्यन्ते तद्य वचनं केचिन धन्यतमाः प्रतिपद्यन्ते । ख चानवरतं विधत्ते खभिष्येभ्वो व्याख्यानं । तच्ठोपञ्चत्या प्रसङ्गा गतेरवधारितं WAT किंचदन्यधूर्ते | ततस्ते तल्नवमाबतुष्टाः eye वेधकमाचरितुमारम्ाः । तेषां तु शलोकानामधन्यतयेव ते नितरां प्रतिभाषन्ते। aag: पण्डितंमन्यतया विरचिता निजमिजसंडिताः । ग्रथितानि केड्धिन्तान्युपश्रुल्यावधारितानि सदेद्यवचनान्यनुषरद्धिः कामिचित्तासां मध्ये वचनानि । we: पुनरे काम्तविपरोतशदे्वष्वनानामतिपाष्डित्याभिमानेन संहिता विहिताः | विविधशचयश्च ते रोगिणो मागरकाः । ततस्तेषामपि कूटवेश्यानां मध्ये कथिदेव केषा चिच्िन्ते प्रतिभाति गापरः । ततः सिद्धिं गता; सर्वेषां अम्ब्धिन्यो वैदग्रा्ाः व्याख्याताः wfaa- १२१ उपमि विभवप्रपश्चा कथा | Set मिननिजसंहिता arrears sfegrasfa महत्रै्यतया | अवपौरित इव भूरिलोकैरसौ alway: | एवं अ faa | ये ते मौशमशावेधसत्कियां विधिपूवंकम्‌ | कुवन्ति रोगिरस्तावसे wees te: ॥ fa at तज जौवति eae Cigar यथा जनाः | तस्यां सुवेद्यशाशाथां weatet विहितक्रियाः # तथा wasfa सा शाला शविनेया ससंडिता | संजाता सवेक्षोकार्नां रो गच्छेद विधायि ॥ ये पुनः कूटवेश्यानां रोगिणो गोचर गताः | तेषां ते रोगजालेन नितरां परिपौडिताः 2 fa Vi यथा Wa AST AT शोकानामपकारिकाः | waata तथा जाताः सविनेयाः wafer: ॥ ag ताखपि दुष्येत वेथशाशासु कथम । विशेषो रोगिणं इन्त रोगतागवश्णः ॥ सरवैरोगविमोखो वा कथं चिहेवथो गतः | तासु खितानां शलापु afe जायेत देहिनाम्‌ # शाऽपि तेषां गणो गुलं खवेश्याधिनिवरदिषटाम्‌ | धानि सदेशस्य रोतानि पानि तैः ॥ तथाडि | अशमः WaT: | १२१३ यस्तानि ग ग्ठहोतानि eat दुष्टबुद्धिभिः | एकान्तेनेव ते जाता याधिदद्धेविधायकाः | कि बङ्जना | सा मदहावेदयश्राछेका Ha Tinfaaeat | adfeatzarte war श्रपि कदाचन ॥ थतः । वातः पिन्तं awafa सवेरागविधायकम्‌ | zai विजानौते gauze भेषजम्‌ ॥ कूटवे्ा a जानन्ति we तश विरोधतः | तेभ्यो योऽपि विशेषः ergearat रोगिणां कचित्‌ ॥ सोऽयं घणाच्रन्यायः स्याहोषच्रयहा नितः | TRIG एव सदेशस्तज रोगविकिष्सकः ॥ तदिदं ते समासेन मथा वै्यकथानकम्‌ | पौण्डरोक GABA सन्देहदशनं परम्‌ ॥ भवोऽज मगर Ha: सवेरोगप्रपौडितः | एकस AWAY: सवशः परमेश्वरः ॥ संजातः arya: शिष्ट सिद्धाग्तसहितः | सर्वेलोकोपकारौ च क्मरोगनमिबरहेएः ॥ तथापि गदकर्माणः संसारोदरथारि्ः | wast न प्रपद्यन्ते HATS परमेश्वरम्‌ ॥ ये भया शघुकर्माणो जोवा ` धन्यतमा: परम्‌ | त एव तं प्रपथ्न्ते सद्यं परमेश्वरम्‌ ॥ १२१8 उपमितिभवप्रपखा कथा | सदेवमनुजायां च स aweat यदातुलम्‌ | frenat देग्यत्यच्चै्मोचमागे जगहुडः ॥ तदा देवा agerg केचिन्तां कखषाश्याः । प्रसङ्गनागतास्तज wut जिनदे ननाम्‌ tt अनेकनयगन्भौरां तां WAT AQT: | अन्यया Seed भिश्यालाध्यातचेतसः ॥ ततस्ते जिनसदेधादु पञ्चतय बहिगंताः & खश्रास्राणि again कूटवेश्षमागकाः ॥ तज । ये तावदास्िकाः केचिन्तोर््याः सास्थादयो मताः । जिनवाक्धानुसारेण तरेन्येषु किथगधपि ॥ कृतानि चाङ्वाक्यानि गेषमभ्यडितं खधम्‌ । खपाण्डिश्याभिमानेन कूटवैद्ेरिवाशिशम्‌ ॥ ततः सवंश्नसदाक्धग्दषितानि alas | तच्छास्वा्पि राजन्ते प्रसिद्धि प्रगतानि च ॥ ये पुन्नांस्तिकाः पापा हस्य तिसतादथः | सवे तेजिंनशास्वस्य विपरीतं विकल्ितम्‌ ॥ तेऽपि वाचालतासारास्तयात्रिधनने गताः | प्रसिद्धिं तच्छरण्येह wae हि महदन्तरम्‌ ॥ तया । नामार्चिलाक्लोकानां प्रतिभाग्ति यथाशयम्‌ | गेषांचिदेव ते Tal: केचिदेव भ चापरे ॥ QA: THA | १,२९.५. अन्यश्च | RUMAH यथे तोर्थ्याः शास्वकारिणः । तेस्तानि निजशास्ताणि fuera: कथितानि भोः ॥ प्रवर्तितानि तौर्थानि गिष्टानुष्टानमालिका । तदिदं वरैथग्रालानामुत्यानमभिधौयते ५ एवं च faa । ये सर्वन्नमरप्र्यशालायां कर्म॑रोगिणः | चिकित्छां शवेते धन्यास्ते भवग्येव नोरुजः ॥ आस्तिकेषु च तौर्थेषु कर्मेरोगस्य तानवम्‌ | aged तथा श्वे मोको वा शूयते कचित्‌ ॥ खोऽपि खवंश्चवाक्धानां तेषामेव गुणो नलु | चानि afiearas प्रथितानि कथं चन ॥ यदा जातिसमरादीनां तेषां शवेश्चभाषितम्‌ | इदि fad भवत्येव satiated ५ wer दोषनयं ay: शरोर तु चिकिलति | दागदेषमहामोहांस्तथा say एव हि ॥ AGIA खव श्चवेदयश्रा ख्लबदहिःख्िता | चिकिष्छा कमेरोगाणणं मुगमेतेन हेतुना ॥ तथाहि | एकाग्विपरीता ये जेनश्राखस्य नास्तिकाः | एकामेनैव ते पापा दौधेसंसारकारकाः ॥ तथापि क्तिटजन्नां ग्ट नामयंकामयोः | १२९९ एवं तजर उपमिति्भवप्रपश्चा कथा | त एव प्रतिभाग्धषेनांसिकाः साग्मतेकिणाम्‌ ॥ तदेवमायं शेषाणि तीर्थानि जिनभाषितात्‌ विभिगेताजि तेनेदं व्यापकं जिगद शेनम्‌ ॥ च fats _ यद्रागदेषमोहानां afacerer fea | सत्थं शतदया ब्रहम णौ चमिद्िय निग्रहः ॥ श्रीदाय gat बौ्यंमाकिश्चन्यमद्धाभता | ग रुभक्किखलपेा QT waar तादृशम्‌ ॥ wifateafa तोयेषु तत्छरूपेण सुन्दरम्‌ | किंहु भे राजते तेषु यथा धादितद्धषणम्‌ ॥ तद्धि wafea: रवैः सर्वज्नवचनातिनैः । यागहोमादिभिः सधं मौलितं न विराजते ॥ समस्तोपाधिष्डङ्कानां गुणानां प्रतिपादकम्‌ । तदेवं सवेतोर्ेषु शितं सवं शद शनम्‌ ॥ तच्च शद्धाविकं नेनं NY सर्वगणात्मकम्‌ | waa संख्धितं शेधं म fay धर्मकारणम्‌ ॥ wat मदुक्रमारगेए यथा ते तौर्चिंकाखलया | ध्यानयोगबलेभेव कि ष्टम ष्य साधकाः ॥ । पद्धागुष्टानविकलं ध्यानं agate: | ध्यायन्ति तद्लोमाच नाख्थाकारि विषेकिनाम्‌ ॥ धतोऽच तण्ड़खस्येव Maw तुषसन्निमे | WSR प्रशषवः। ` ARVO VE मदे सदाशारण्यानाच्छोष्यसयेतरः ॥ चः पुनभलिनारक्मौ बदिर्यानपरो भवेत्‌ । मासौ ध्यानाद्वेच्छडः TTT चथा ॥ सर्वोपाधिविश्रद्धेन ततो नवेन erat | ध्यानयोगः परं ओष्ठो थः स्याक्मोखष्य साधकः a यञ स्या्ाषग्रो sat faery कथंचन । ` स तौर्थिंकोऽवि भावेन वतेते जिनश्रासने 8 ARAVA WT भवमाश्नम्‌ । `` तौ चिका aft aver भवनधेव भवच्छिदः ॥ fa awn । वातपित्तकष्ानां भो निःग्ेवगदकारिण्णम्‌ । WAST यथा शोके सुभेषजम्‌ ॥ `` तस्कूटमिवजायोरह प्रयुकर परमा्थंतः । कचिद्ुणाथरन्याथाद्यथा सदे्सातम्‌ ¢ तथा PARLE यद्भवेजाश्कारणम्‌ }. खरागद्ेषमोहानां चिाखिलमलात्मनाम्‌ ॥ wee सर्वतोयेषु साशाव्जेनेऽपि वा मते । यथा तथा शतं इना शेयं aN ॥ चत्पुगसि मा खिन्यकारक मोवारकम्‌ | तिश्नावकरूपेण ge: कमं प्रवादिनः ॥ ` TRNAS बाढं Awd म संशयः | किं पुनरोकतौर्याणां adel बडदोषलम्‌ ॥ 158 LEAS TULARE BAT | तदिदं ARANETA रजि ओः + WARK Ra Ge Baler ॥ यश्च ते RINGS TRISTE | warawe तन्मि पदमा Page ॥ पापं fy KEE: पष Tels GAT: | Sra तकर सने NA HGR ॥ माव एत Rae TNT TIey | wet पुष्परागं wwe A eS ॥ ते च freer SETA कत्‌ । ara चिन्तकल्लोखा यथापश्याद्भदाखनौ ॥ जाया BWW: Tey BRT: ॥ feneretvegs yomaiawigya | wiarats aa ate गिक्षसमूमश्कारषम््‌ | तथ मामादिधोफायै समदेव दिमवेः ५ ततो; Gea: प्रोक्तो चः tt fogs । भावदो जितः Vik aa कृ दुगि: ॥ धतः | | | afufiagarian: Sprain इद्धः | भोषं ar fapeghaay. कन BRU ५ fa ai | Gar: were | १६९६६ परमात्मादयी Gat येया शवैगकाररिणः । Mra Vadis नै रि fers ॥ ` आग्ने विगीषेष्ये Gre: सुन्दरतरम्‌ | खरूपं st fag खवेदनतो शदः ॥ कितु) areata कास्ववितपात्कायंयनं केषां शिनतेऽपि निन्दया: शविशटधेविंधाथक्षाः ॥ इतरा | तलं विक्ाथं वे मूढाः पवतो ऽवैकामर्थोः f ` Meat निचिनता धोिगोऽच वयं विदं ॥ ` तेषां चेलनयुखकान ergy Gaia । कोटरान्तैःमविं्टानीं तादृग्‌ Re मेषर्वामिः ॥ ते Witaadtfen: सदृष्टिरसरं विनां । कौभिकि va Shear नितरां भर्वकीरटरे ॥ ` चोमे शानां एदौभाङ्गे ैरिस्छरति भाखर / इदवे हि छतरिटिदर्धकामणयहातेमेः ॥ तस्माजिरनेल चिना वेराग्याग्धासेखा विनम्‌ । ` चिभर्मलिभिनं पराय माथे च प्रवर्तते ॥ ` अतोऽमौ @ पुरा ater धयेयमेदाः कतकः | Freee aga eit: ॥ १२९० उपमितिमवप्पख्ा कया | तत्कूटै्ग्ाल्ावदन्यदशेनमा शिका सरूपेण खदा Heat क्भेरोगविवधेनो ॥ तचखानां gre: स्यात्कमेरोगखथः कचित्‌ । विषो वा ख fase: खवेश्ञवचनाहुष्ः ॥ इयं श्देचश्राशावदाकाशं तक्मताल्सिका | कमेरोगदरौ HAT TSI खसंडिता ॥ agreed लोके कि चिष्याक्छुम्दर वचः | तह शकरणूपा्यां शवे मस्यां प्रतिष्ठितम्‌ it equifgaaa विना रिषादिदन्दरम्‌ | बमस्तपापनाश्ख्च खृतिमाचेण देवयोः ॥ . . भ्र क्रमित्यादिकं पूते तौ सत्ववदिशरेः ॥ निरेक्तिकं वचोमाजं तन्तु wre विवेकिनाम्‌ ॥ ततखेदं शरोर्वाक्धमाकष्ठे पुनरत्रवोत्‌ + पौष्डरोकञ्ुभिष्तस्वविस्पष्टकरण्च्छया ॥ अथा माय वचं malt व्यापकं निनर्ेनम्‌ | तचा fret चदि सौय बरुयुस्तज किञु्तरम्‌ः # तथाहि निजबुद्या ते सवं खवेश्चवादिनः | षरतो्ेतिरख्काराः सखयद प्रंनगविंताः ॥ 2a ud fas ae मोखे चा विष्टबुद्धथः | तेऽन्यदगेनमस्तौति Gard sha न जानते ॥ एवं . च सखिते । | यथा ते cfdaretiel द गरनेन चयाययम्‌ | GTA: THT: | ARAL तथा भाय वयं Ga को fase: परस्परम्‌ ॥ ततो विनिषेवं नायाः सुन्दर कतमय । ‘afer लायते सेन सुभेरुशिखरो पमम्‌ ॥ ततो विमणशखदन्तदोधितिच्छुरिताधरः | तज्निषेधविधानाय शरूरित्यमभाषत ॥ एतज्जिवेदितं व्यापि मया त्ृविनिखितम्‌ । धत्सन्बग्ड्‌ टमि ठं भाविकं जगद्‌ शनम्‌ ॥ amvea staat खघमेव मणोद्धवाः । ` एता डि विनिवतेन्ते मेदहिन्यो मेदबङ्यः ॥ ` एकः प्रभाखते देवः सर्वं्चः सर्वद भेन | वौतरागो गतदेषो महामे हादिङ्ूदनः ॥ खक भुवमभर्तासौ सरौरा निगद्यते । निष्कलो मेाकखमापन्नः ख एव yay: ॥ इद्‌ wed fafaa चैः ष देवाऽवधारितः। तेषां मानाविधाः श्ब्टा भेदवुद्धिं न gaan तथाहि | स॒ बड्धः मराच्यतां लेके गह्या विष्णुमेदेश्वरः । जिनेशराऽपि वा इन्त ना्यभेदस्यापि « ॥ य एवं तं परिज्ञाय wanes स ay: | ममासि तव नास्तोति स्वां मल्छरविभमः॥ aaa भावताऽमौष्टसश्ासौ कुरते शिवम्‌ । ग्‌ इटङ्गकेण wat चण्डाशष्यापि aed ॥ ६९९ उपमितिभवप्रपश्चा wert | निः येषत्िसु्ः बे समः सवंिदिनात्‌ । विश्चतिः कुर्ते मेकं arti ae anef ॥ खथाररिर्ण हि नगालंमोतमभौ व्मनिर्भिंत्म्‌ | क्मेप्रपं्चनिशुक्रेः परिमाता नं भित ॥ ew: array re IR ELILE | aN Tele भवो यकः ॥ fawtat बैनहाभानैः प्रतिपनये wear तेषां निर्य तर्ूपाणां विषादः ga कारश ॥ कवचं । ये कर्पथन्तिः तं गूढा रागेदेवमशो दिशस्‌ | ते शीतत्वे कदेश परैः ॥ तदेकं तांलिकस्तावदिवद्दन्व निविरितेः । यः भरम्थिधचिद्धेलीरर्वाः carafe ¢ धर्मोक्तेः overs fate पारमा । किरम शिकाडहेतुः sx WEATTAR: ॥ चमामादंवशष्छौ चतपःसंयमसुक्रथः । व््ेन्ह्माजेवत्यागा एते wing दश्च $ कालेचकं धर्ममेनं विश्वाय पण्डितः । सर्गा पयर्गटातारं विक्दने ने केनचित्‌ #. वैस Gea कस्ते aca’: । VHS वर धन्तमे कंदणीक्रानतवुडधयेः ॥ wee चमः dae यः अरमारपतिखितिः । ` ककः WF । एकः स कमिनद भ प्रौच्छसेखसे सका. ॥ तथाच TPA EVR: । asta इतर fpr SFR: THAT: + तया । सत्न Sfaenared Surfers: | Tipe Fe wey Sie पदम्‌ १ तदिदं weeray fed गर्तो van । TRHTI TY WER MET TG & Gq ॥ | VERBS FUTH के । अर्माधमौ war are Vala कौ वितः # एतच VHF VERS | इदं स्ञ्मबिटङ्धिभ्ां कारक Varig: 4 रोकने भदत्कखिन्‌ मदे समां fees: । ae पुगः Sah संधवसन्ति. Fay: # रेशरथेन्नागवेराखभमेकप्मस्ड. STG; ४ TAG, AHH ब्र प्रकाश्रदधे | fates sre vegsiget गणाः ॥ तच । | रजोवाद्केरास्बडवेग्यं AAT) तमसेव बाद्वाग्याद्श्नाबाषसेन्धवः ॥ ९२९४ उपमितिभवप्रपशा शया | aaa aw नियमाद्धितौयमपि विद्यते | waaaraaa fe भवितव्यं सदा ae ॥ waer मजिनं शत्वं हेतुः संसारदुःखयोः । तदेव विमं sta कारणं सुखमो कयोः ॥ तक्षाभायंमिमे सवं तपोध्यानत्रतादथः। विविजा हेतवो शोके awed पारमेश्वरम्‌ ॥ चान तद्धोरं थाखाच्छरङ्धानं च तदाअवम्‌ | करिया च धनो we मोचमामैः ख कीर्तितः ॥ एतञ्च त्नं a: सच्र्विशनातं इएड्मुद्धिभिः । मेडनिष्कम्यचिन्तानां तेवां arin: कुतस्तिका इ Rae TTA Geeta wa: । ` aware चान्तमदं वितदंकम्‌ ॥ ` तदिदं ते मासेन ae वाद्भाविकं मथा । _ ` आख्यातं धदिनिचित्य ae वाश्वोगिनः ॥ `. ददं शाविं लोके Gin मानतः ` खितम्‌ | तथा मोखोऽप्यनेनेकषाध्यः प्रह्ादशुन्दरः ॥ आतानोऽनन्तसद्ोधदगनागन्दतौ यणः । अमूरतेस्याजिरूपस्य खरूपस्धितिलकिणः ॥ संबिड्धिनिठेतिः arin: शिवमखयमब्ययम्‌ | waa ag faate ष्वनयस्तस्य वाचकाः ॥ समस्तमितिकर्तवयं जेष्मादरद्ययमौरितम्‌ | खेश््ाएद्भिष् मोखाय ख चेवं विधलणः ॥ GTA: TTT: | ६२९४. तदुद्धितारतन्येन षटेवमनुजादिष | अनुषङ्गासुखं तन्तु Ware प्रतिहतम्‌ + ` तदेवं विधसहेवधरममेतत्वनिबेद कम्‌ | यष्छाखमोदृश्स्ेव stew प्रतिपादकम्‌ ॥ दृटे्टावयाइतं सवे प्रमाणेन प्रतिष्ठितम्‌ | तदेकभिड सवेच व्यापकं परिकीर्तितम्‌ ॥ ` रसुं च awe भावाथ परिश्षाय विशेषतः | ` तश्ञरे विं विधेः शन्देथेयेष्टमभिभौयते ॥ वैष्णवं वा यदुच्येत are वा निगदताम्‌ | माहेश्वर वा Maa बोद्ध वाणमिष्मीयतीाम्‌ ॥ ` RAE वा निवेदयेत च्नातार्यैरिह ares: | अविनष्टे हि भावार्थे शब्दभेदो न ददुश्चति ॥ अर्थेन fe प्रलोदनि भष्टमाजरेण भो बधाः | aqaza cam मूखं एव निरर्थकम्‌ ॥ एवं च fat | एवंविधा चे्षेऽपि वदेयुसो थिका: खकम्‌ | देनं व्यापकत्वेन ग विवादोऽसि तैः सह ॥ आच्छादितानां मोदेन पौण्डरोंकमहासुने । वह्कनि दश्नैनानोति मोषोऽवं सपरवतेते ॥ TANTS पुनः Gat सददधगोषरं गते । ` We सदे गुनं Hagar ॥ श्रात्मा साधारणो FT खववामपि वादिनाम्‌ | 154 १२२६ उपमितिनवप्रपश्चा कया | समलो म विजानते ater यथाखितम्‌ ॥ मणये Grae मोखमाग यथाख्ितः | aa aw श्ितस्यापि दटादेष प्रकाशते ॥ ततखेदं विनिदित्य दर्भं पारमार्थिकम्‌ | स gece ale तथा चोक्तं मनोषिमिः ॥ fina जन्तो्बातखय शुणदोषानपश्यतः | fagan बत केनामो बिद्धान्तविषमयडाः ॥ WE UTC Hts चार SH | म aglufafa we were विजभ्भितम्‌ ॥ कि Twat 1 यावन्नो देहिनो लोके यथावख्धितदृष्टयः | ते स्वः वर्तन्ते तालिके wea ॥ निनेष्टममकारास्ते विवादं नेव कुर्वते | अथ इये स्हतखोभ्यो दातवथेवेकवाक्थता ॥ ये लचौणएमशत्वेन विपरौतविलोकिताः | खतौये व्यापकेन संगिरन्ते TET: ॥ तेषां जात्धन्धकष्पानामपकणेमसुन्तरम्‌ | अथवा तत्रमे ते बोधनोयाः wea: ॥ न मोरदलमादन्यो छपकारो ATTA: ॥ अतो Tem भवता | यदुत खतो व्यापि Sata ages किमुत्तरम्‌ । तदिदं ते मयाख्यातं प्रतिघातविव्जितम्‌ ॥ GTA: Tes | १२२७ यावहष्टिविवादाक्गमिःरेवनयघागरे । कुद ्टिसरितः सर्वाः पतन्तोदरच्छसि wea ॥ तावत्ते BAe धास्यन्ति प्रलयं तदा | wefe लं यथा मास्ति etwas ॥ ततो निनेष्टसन्देडः sty शङ्भाषिकम्‌ | संजातः पौण्डरोकोऽसौ विश्रेषागमतत्परः ॥ कालक्रमेण FIAT इादश्ाक्रख्य पारगः | समन्तभद्रख्रोणणमसौ पादप्रसादतः ॥ mamaria: सातिश्ेषः सविस्तरः | सवंज्ञागमसद्भावः stise aafa fea: ॥ ततोऽमुयोगोऽनुश्वातः sree afcfar | दत्तमाचा्येकं We BATA: ॥ आचार्यस्छापनायां च AMATAYRT | wat विधानतो 2aapge दिनाष्टकम्‌ ॥ ततः समन्तभद्राश्या हित्वा खं देहपश्नरम्‌ | ते aca: शिव प्राप्रा ware महाधियः ॥ श्रयावाप्तावधिजश्चानगो मनःपर्यायसंयुतः | जातः ष पौष्डरोकाष्यः सूरिः maton: ॥ स भव्यपौष्डरोकाणां सूयवहेश्रनांग्ररमिः | विजहार इरजिद्रां मरामोदतमोमयोम्‌ ॥ श्रपरापरदेगेषु सुचिरं मुभिच्ेया | faa frat च निष्याद्च शण्डषितम्‌ ॥ १९९८ उपमितिमवप्पच्ा क्था | दानश्रौणतपोभावधमेधामयतुष्टयम्‌ | पाखवित्वा दिनाकार प्रकाश्जिनश्ासनम्‌ ॥ विज्नायायष्कपयनतं पौष्डरोकदिवाकरः | ततः संखेखमाग्याजं खण्ध्यारागं चकार खः ॥ eee खापितस्तेन aft: खभ्यस्तसक्कियः | STUART माम भिःशेषागमपारगः ॥ ततस्तं fatearay Aca धनेश्वरम्‌ | area निजगच्छं च stsafate ददाविभाम्‌ ॥ wae येनं fauna: शंखारमिरिदारकः | aqagfagere महाभाग जिनागमः ॥ ददं चारोपितं यक्ते पदं TENT पदम्‌ । शहयत्तममिदं लोके महाखत्व निषेवितम्‌ ॥ धन्येभ्ये WIA तात VAT एवाद्य पारगाः | MATS पारं ते धन्याः पारं गच्छन्ति Gea: ॥ भोतं खवारकाभाराश्छमथेस् विमोचने | साथन्दमिदं शवं भवतः शरण्णामतम्‌ ॥ सप्राण ुणएसन्दोडं fae पारमेश्वरम्‌ | wre संसारभोतानां धन्याः gafin देहिनाम्‌ ॥ तदेते भावरोगातांस्लं च भावभिषम्बरः | Saat Setar मोचनोधाः प्रयत्नतः ॥ शङ्ख मोचयल्येतानप्रमनो हितोद्यतः | TZUN TS ATG fee भवचारके ॥ STH प्रखादः | mertcafat eat aateutse प्रचोदितः | fasrenrced fe चेश्टितव्यं wat बया ॥ nafafe विधायेत्थं Gtae शतानतेः | सूरयः पौण्डरोकाख्याः arg: firarad ततः ॥ युञ्ाभिरपि aaa सुखबो हित्थसन्निभः । संसारषागरोनलारो विमोकः BATU ॥ प्रतिकूशं न कतव्यमतुकृलतरेः खद्‌ | भाव्यमस्य Vt धेन वः Veet भवेत्‌ ॥ अन्यथा बन्तुबन्धूनामान्चाशोपः हतो भवेत्‌ । ततो विडम्बना शेषा भवेद परख च ॥ ततः कुखवधृन्याचात्कायं निभख्धितेरपि । यावष्णोवं न AW WTA भोः ॥ ते mart धन्यास्ते खट शंननिमंखाः | ते निष्मकन्पचारिणा ये खदा गृदसेविनः ॥ एवं agg बौरेषु तेषु बमरिषु। तयेति awe: शवं प्रप प्रणतिं गताः ॥ ततो विदहितकतेयः परित्यव्य गकं कमात्‌ | ख दरिः पौष्डरोकाख्यो मतः सद्धिरिकब्दरम्‌ ॥ अख्िचर्भावगेषेण वपुषा सौ रमागसः | परौषरतितिखायं खितः wefirema ॥ तज ai SATYAM WANT FWY: | १२२९ २९० उप्रमितिभवपपश्चा कथा i स दत्तालोचमः सम्यक्‌ सिद्धागाधाय चेतसि ॥ प्रणिधानं महाभागः कारणं waar: | ध्यानयोस्तौत्रसवेगखकारेत्थ' विशद्धधोः ॥ ज्ञागद शेनचारिषवौर्याराघनगतत्परः | एक एवान्तरात्मा मे बयु्युष्टमघमापरम्‌ ॥ | रागदेषमहामोहकषायमखधमकः I विशदः are वते खातकोऽह समाहितः # चाम्बन्तु waa मे चान्तिमें खवजन्त॒षु । fade, ere रागतः BT मम वतते ॥ यदमार्यायिनः किंचिद्दिश्वेतं पुरा मवा । गहोतं Sage तद्ुखषट मधमा सिम्‌ ॥ area महात्मानः fagr farfasere: aga: साधवखेति भवन्त मम APE ॥ एतानेवो्मत्वेन ग्टामि भुवनेऽप्यहम्‌ | एतानेव WISE शरणं भवभोरकः ॥ निटन्तषवेकामोऽहं ममोाणनिरोधकः । बन्धैः समस्तानां खनुवस्छवंयोषिताम्‌ ॥ स्थितः सामायिके xz सर्वंयोगनिरोधिनि | गसषटचे्टं मां विद्धाः way परमेश्वराः ॥ थश्च दु द्धरितं किंचिदिहान्य् च मे भवेत्‌ | संजातं जातस्वेगक्षज्जिन्दामि पुनः पुनः ॥ ख्वोपाधिविद्द्धोऽहं aaa गति; । VTA: THT! | VRAD साक्षात्केवलिमस्तत्वं भगवन्तो विजामते ॥ स्वेधा । .. भवप्रपञ्चविरतो मोचेकगतसेतसा । समर्षितो मयातव जिनानां जद्मनाभ्रिनाम्‌ ॥ तत एव महात्मानः सद्वावार्पितचेतसः | SUMATRA TSS कुन्तु मेऽधुना ॥ waa प्रणिधानेन स महात्मा fread | वयत्यष्टकायो निःसङ्गः पादपोपगमे खितः ॥ परोषहचमू wat विनिजित्य खतेजसा । तिरवग्देवमनुष्याणामुपसभों ख भैरवम्‌ ॥ प्रनष्टश्चरिकमों शनो घ्मेष्यानमनुत्तमम्‌ | अ्रतिलष्य ततः Wa पूरयामास सत्तमम्‌ ॥ VIKAS ख MASTS पितम्‌ | विधाय रपकभरेष्छामारूढः क्रमशो ददन्‌ ॥ ततो भस्मोकृते वौयाहातिकमेचतुष्टये | SATA: केवलालोकं सोऽमन्तश्चानगोषरम्‌ ॥ ततः WK Tarai: | wee: सहुणेसस्य yor fe महात्मनः ॥ ततो squat दिवा दध्वलुमेधरखनाः | जशः किश्लरसद्घाता ननृतुर्देवयोषितः ॥ अपनिन्ये रजः ad aad गन्धवारि च ). प्रकीर्यते @ देवौभेः पुष्यटृ्टिमनोशरा ॥ ` १.६९ खपमि तिमवप्रषरश्चा कथा | VAFATAA MCI GLIA, | ख प्रदेशः चणाष्लातो feanafaafifa: ॥ गो शोषेचन्दना सिप दिष्यशदूपवाचितम्‌ । चकरदेहं YAKS Ta: बद्धक्िनिभराः ॥ तथा अषत्किरौटाले ATE शुनोश्वरम्‌ | दधुः पादरजसच्यं भिरखा पापश्ुडये ॥ एवं प्रमो दषन्दभनिभेरे वैबुे गणे | Ua ख महाभागः समुद्ातञुपागतः ॥ ततः समोद्धतागेषक मों शः चमा जकम्‌ | खिला ated धोरो faerie क्रमेण सः ॥ aay तन्निरोधेन taut प्राप्य सङ्कथाम्‌ । 2yuufafigm: ख प्राप परमं पदम्‌ ॥ ततो fanaget ते विधायाभेन्दनिभेराः | गता देवा निस्थानं AAW WATT: ॥ अन्यच्च | खक्रमेणाञ्चुना सखापि महाभद्रा प्रवतिनो | ea कमं गता मोच fa तु भक्रपरिन्चथा tt तया सुख्लितासाष्यासेस्तपो भिख्तथा विधैः । चउाराद्ेरिव sata feuca gfe ॥ ततः सापि MAU सत्यञ्च तनुपश्जरम्‌ । गता BACT GAT मोचं भक्रपरिश्चथा ॥ ते त्‌ ओ्रोमभराजाथ्याः Brea: सुतपोधनाः | अद्मः WHT | र्दद चछमङ्गलाचाः वाध्ययख देवलोकसुपागताः ॥ fa awe । | यावद्विनंगुभिरज ममोगन्दनकागेने । समन्तभद्रख्रोरष्णं पादमूखसुपागतेः ॥ इदमाकर्णितं धन्येरनुखुन्दरचेटितम्‌ | Fecha Ia कौतुकेनापि fafwa: ॥ ` तावतां भव्यजन्तूनां श्रुतेन जनितं तदा | भवप्रपञ्चविरतं मनो नुनमनेन भोः ॥ ततः केचिष्छता ater खिदो wzefen: । केचिष्म्यक्कमापन्ाः केचित्छंवेममा गताः ॥ wa च faa । भवद्धिरपि विश्चातमेवं कथयतो मम t भो भो भव्याः खभावाथेमिदं att महात्मनः ॥ ततोऽनुषटोयतां दरे asaraarea afer । येनेष gat सथः सफलो मे परिश्रमः ॥ चतस्तः समस्तानां प्रायः संघारचारिणम्‌ | जोवानामेष wart मया योऽ निवेदिवः ॥ तदेतदपि aay चरितं निजश्भिभम्‌ | न युष्यतेऽज भो भव्या विघातुमवधरणणा ॥ लयाडि । धथासौ पौष्डरौको जस्बदोपे परवंविदेशवतिंनि सुकच्छवि- जयाम्तगेते शङ्खपुरे कमणिनो्रौगभेराजगुचतचापि नातसेन 155 १२३9 उपमितिभवप्रपश्चा कथा | भगवता VME तस्यैव शङ्कपुरख्य सम्बन्धिनि force काननान्तभते Bt चेत्यभवने वतेमानेनै गरिभग्धानां पुरतसत्पचपातेन मशुजगतामेष रालदारकोऽनुकूलाभ्बां काल- परिणएतिकमंपरिणामाभ्वां gafriagen जनित दति war भविद्यति faire इति श्या पितस्तदिदं श्वंषां खघुकमेष्णं भव्यमनुग्याणां समानं वर्त॑ते । यतो नानाेबोत्पन्ला अपि शवं मनुजगतो वतन्ते बहिरङ्गविविधनननोजनका च्रपि सवं परमाथ तस्ते कालपरिणएतिक्मपरिणएसयोः gar भवन्येव बञङविधाभि- धाना श्रपि सुमतिभव्यपुरूषतवं न व्यमिधरन्नौति षटागमः सव॑दा ख्यापयति ॥ यथा ख सा महाभद्रा समन्तभद्र सूरिवचने- नादित एव प्रतिबुध्य प्रत्रजिता प्रन्ञाविश्राख्ा जाता तचेवेहोक्म- पुरषाः सवेन्ञागमो पदे शात्‌ संजाततत्वावबोधाः प्रथममेव qua: dqy त॒ एवं च परमार्थतः प्रभ्नाविश्राखा इति । थथा च तस्याः सशशितायाः पूवंभवाग्ासवश्रेन daar महाभद्रया Se खहसम्बन्धः ध च गएकरोऽत्‌ तयेह शदकमेशामपि केषां- चिद्धाविभद्रा्ण भव्यजनूनां कथं सिद्धवत्येव खखाधुभिः साधं चटना खा च भवल्धेव तेषां गण्करो । सन्पश्छन्यादको डि कच्याएमिष- थोगो जगको थोग्यताया श्राकरो गुणरन्नार्नां qeat भावि- MENG परायः warty इव निर्वातकः कमे विषचश्मरकस्य ॥ यथा च तया महाभद्रया तष्याः सुलखितायाः अंमन्तभद्रशरि- इारेण wana भक्रिजेगिता पौष्डरोकस्त च तयेव urea भिवाद्मनो द शयनध। शतञ्च तेन भगवता ay परिचयः तवा- QCA: Gla | १,२६.५४ द्यापि सुसाभवः परदितकरणेकशाश्खाः सन्तो गद्कमणां च भव्यजन्तूनां निष्कुजिमद्ेहभावमिव emt यथातया सव॑ना ma भागवते भक्तिसुत्यादयन्येव । खा हि ययातथाविश्वेता refer कमंमलस्छ शोधनो Tate मो चनो भवप्रप्चस्य दशनौ तक््नमागंख्य साधनो परमपदश्टेति । यच तेनानुखुन्दर- यक्रवर्तिमोत्यन्नन्नानेन तेषां पुरतः सविस्तरमाख्यातमात्मभवभ्रमण- मुपमादारेण द्श्खितापौष्डरौकयोः संवेगजननायं ane: सवेषां खंखारिजौवानां समानं वतेते । चतः कचिक्मोचसु पागतेतु केषुचि- gay शोकश्धितिभियोगतः कर्मपरिणामादिष्टा ca afar तावग्रेन निगच्छन्ति किवन्तोऽपि जौवा असांवयवहारिकजौवरागेः ततः gaifa वि चिजममन्तभवभ्नमणं हारयन्ति दिंषाक्रोधादिदो- TAT AWN ज्च्छ्ेषणा वापं बशो aged gale ZE_s: हुवा HTT TST TMA TT TT CTA TTA सामगरोका aft gerd सवेज्ञोक्रागमानुष्टामसम्बन्धेन श्रवान्त- संश्चानाख्च wate खयं प्रतिपादयन्ति च aha) यथा । निहित- भाटकप्रायोऽय प्राणिनां भवप्रपञ्चोऽपरापरवेषकरणणोपमानि शरोर- awa शअन्योन्यस्यालनतेमकश्यानि बड विधयो नि विगेषषश्च- रणानि नानाविधवाशककुटौरकतुखानि विमामभवनालयादौनि करूटनटपेटकदेभ्ानि बन्धुकदुम्कादीनि । एकोऽवं द्रव्यमपेच्छ wate efter मनुव्यादिपर्यायेव्वपरापरनाममाला Taree विवेकिनां । शोकथ्थितिकाणपरिएतिकमेपरि- पाप्नसखभावभवितव्यता FMT FATT ATT SAT TTY STAT - १२९९ उपमि तिभवप्रपस्चा Ut | fan: समखोऽप्यष् भवप्रपश्चः 1 तत्परिपाकणभ्यस्व fawcat प्रपश्चष्टा्च परमेश्वरामुणषः | ख हि कारणं विमखश्चानस्व । तदलादेवाजमात्मा BAA अदत परमेश्वराश्चाकरषणलनिते मम खखदुःखे भवमोचौ च शेग्याविश्रोधनं aqua लेष्यामाजिम्यजननं तदान्ना विराधनं | ततः yaad लेश्ा वि्ोध- केषु खद्भतग णेषु निवतेते लेश्सामाशिन्यणनकेभ्यः eae: | ततोऽव्यन्त विश्ोधितां सेश्यामपि विहाय wae: | ततः Sea शितः स एवात्मा श्पद्यते परमेश्वरः परमात्मेति । थया ख तदतुखुन्दरशरितं तस भगवतः समनकभद्रसरेः TT महाभद्रा ख कथ्यमानं ARS ख तथा संसारिजौवचरितं भगवतः सवश्चा- गमश्च प्रतीतं सुसाधवख भिबेद्यमान प्रन्नाविश्राखतया खत एव युध्यन्ते cong प्रतिपाद नखमर्था भवन्ति । यथा च तेन पौष्डरो- केण सुखलितामुदिश्च > > x > > > >< > > > = > x x > तदनुखखुन्दरराजसरितमवगतं fae ख तदशुगमाचुङूपं तथा यूथमपि भो भव्या इदं संघारिजोवचरित- मनुभवागमसिद्धमवबुष्ट्वं अवबोचाशुरूपं wer facwer BATA श्गयताखवदाराणि निराङ्ुडतेश्ियगण दखथत खकलं मनोमशजालं TIT सद्भतगणगणं HHA WATE चात aw शिवाख्यं चेन थुयमपि सुभतथो wagea भवय । अथ ate भवतां ant खधुकमेता ततो थथा सुललिता यो गवः प्रचोदिता खप्रण्यं सुडमेडनिंभंष्णिता बड विधसुपाशग्धा पुनः एनः स्मारिता श्तौ गुरुकर्मिकापि प्रतिबुद्धा तथा बुध्यध्वं । WEA: THT | १२६७ केवशं तया प्रतिबोध्यमाना weviaeeat भवि्यय धयं गलता- खश्रोषका गुरूणां । तयापि गुरुभिः प्रतिनोधनौया एव युश्ना- भिरपि प्रतिबोद्धग्यमेव । यथा खदुद्रितपञ्चान्तापेम सद्रूतगण- पच्पातसारो निखिलकममल विलयकारो सदागमबडहमा नस्तस्य gufwarn: प्रतिबोधकारणं dag: तथा भवद्भिरपि तथैव ख विधेयो येने संपद्यते भवतामपि विशिष्टखत्वावबोध इति । ` इइ च| | श्रेांसब्रह्मदन्ता दिजातिश्मरणतुष्यकः | च्ेयोऽनुखन्दरादौनां arate: सयुङ्धिकः ॥ qaqa मतिवासनायाः असष्यकालोऽमुज्ञातो वचो नास्ति च वारकम्‌ । सुश्धरिभवभाषेऽपि तस्मान्नास्ति विरोधिता ॥ आदितः पुनरारण्ब प्रसतावभावार्योऽथयम्‌ | कुश्खकमेविपाकवशादहो जगति किंचिदिरसि न दुलंभम्‌ । सकखलमभो गदा धिकमसुशवकः wage प्रतिभाति च Waar ॥ धरमकयोटिगतोऽपि पुनरः प्रबशतासुपगम्य faqs | खलमच्चेरतिभ्यीमभवोदधौ यदि a ate a at तद्रातिताम्‌ ॥ नरकयोग्यृतादएभकमेकः पुनसूपेति शिवं गतकाल्मषः | दि शदाममबोधपरायणः चणमपि प्रकरोति wa नरः ॥ Cente मनोमखवजेनं we विधाय सदागमसेवमम्‌ । gear तेन fe याथ शिवं यथागमवशारनुखुन्दरपार्थिंवः ॥ अन्यच्च | १२६९ उपमितिभवपपश्चा कथा | ददमनन्तभवभ्रमद्वक मलवशादनुखन्दरचेष्टितम्‌ । यदि जातमतः परिकौतिंतं मतिविकाश्नकारि शदे डिनाम्‌ ॥ ले च निघोगत एव भवेदियं गदितपद्धतिरच at भरे | खद वाप्य जिनेश्धमतं थतः faafaa: प्रगता बहवो नराः ॥ जिचतुरेष भवेषु तथापरे बहुमताः पुमरन्यविधानतः | विविधमभव्यतथा भवद्‌ारण निजनिजक्रमतो दधिरे नराः ॥ तदिदमज्र giyawt जना इदि विधन्त परं परमाच्रम्‌ | मखविश्ोधनमेव सुमेधसा लघु fadafiera जिनागमम्‌ ॥ एतभिःगरेषमज प्रकटितमखिक्ेयेक्रिगभेविवोभिः असावे भावखार तदखिलमधना ware विचिन्य | भो भव्या भाति चित्ते यदि हितमनघं सेदभुचेस्तरां वस्तततूणं भेऽलुरोधादिदितफलमणं स्वायं सिद्धो छरष्यम्‌ ॥ squad रचितं मतिमाग्यभान्ना किचिद्यदौदशि मया कथानिबन्पे | संखारसागरमनेन तरौतुकामे- | शत्ताधमिः कतशपेमयि stele ॥ . इत्यपमितिभवप्रपण्बायां कथायां TASMAN TA नामाष्टमः प्रस्तावः समाप्तः ॥ ॥ समाप्तयभुपमितिभवप्रपश्चकथेति । ण प्रशस्तिः । द्यो तिताखिलभावायेः सद्व्याल्लप्रबोधकः | दर्याचार्योऽभवहप्तः खाच्चादिव दिवाकरः ॥ ख जिटन्तिकङ्गुलोद्भूतो लाटदेशविश्रषणः | आचारपशञ्चको धुक्ष प्रसिद्धो wars ॥ magatent Wet रेलमहम्तरः | enfafafanuray: प्रसिद्धो znfaar ॥ ततोऽद्शसत्कौ AABN चविश्वषणः । | दुगेखामौ महाभागः प्रख्यातः एथिवौतले ॥ wat WEA येन VY सद्धनपूरितम्‌ | हित्वा षड मेमाहाव्यं क्रिययेव प्रकाशितम्‌ ॥ थस्य तच्चरितं fey शश्राइकरनिमंशम्‌ | बुद्धासत्मत्ययादेव wWatat जग्तवस्तद्‌ा ॥ UTI तस्य VU WE गरून्तमम्‌ | भमस्यामि awed ग्गं विसुनिपुङ्गवम्‌ ॥ festa दुःवमाकाले यः yagfreder | विजहारेड farayt giant धरातले ॥ सरे शर्ांश्टभिखेके थोतित्रा भाखरोपमः। श्रोमिल्नमाङे यो wet गतोऽखतं सदिधानतः ॥ तस्मादतुशोपश्रमः चसिद्कषिरग्डदना विशमभस्कः | पर हितनिरतेकमतिः लिद्धान्तमिधिमेदाभागः ॥ विषमभवमतेनिपतितननगत्‌ ्लालम्बदागदुखंजितः | दखिताखि्दोषङ्ुशोऽपि सततकदणशापरोतमनाः ॥ यः घल्घहकरणरतः सदुपग्रदनिरतबृद्धिरनवरतम्‌ | १२४० | प्रश्रस्िः। आआतान्यतुखग फगणेगे षधरबुद्धं विधापचति ॥ बङविधमपि ae मनो faciey शुग्दे्दु विश्रदमद्यतनाः। wan विमणलधियः ger Gaya सत्यम्‌ ॥ उपमितभवप्रपञ्चा कथेति तश्चरणरेणाकश्पेम्‌ । Mane fafenfafeat सिद्धाभिधानेन ॥ अथवा | रचायेहरिभद्रौ मे धमेगेाधकरो गः | प्रस्तावे भावतो इन्त ख एवाद्य भिबेदितः ॥ विषं विनिधरय कुवाखनामथं व्यस्तौ चरद्यः WII मडाश्रये | अचिगधवौर्थ सुवासनासुधां नमोऽस्त तरी इरिभद्रसरये ॥ अनागतं परिन्नाय चेत्धवन्दमसंश्रया | मदर्थेव छता येन ठन्तिल्ंलित विस्तरा ॥ थभरातुखरययाजाधिकमिदमिति लब्धवरजयपताकम्‌ | निखिलसुरभवनमध्ये सततं प्रमदं जिनेगद्रग्टदम्‌ ॥ यना्ं्टङ्श्राखायां धमः सदेवधामसु | कामो लौलावतोलोके सदास्ते जिगणो मुदा # तजेयं तेन कथा कविना निःगेषगृएगण्ाधारे । ओ भिल्लमाणनमरे गदितागिममण्डपस्येम ॥ maaan fufent ener श्रतदेवतानुकारिष्छा | दुगेसञामिगृरूणां शिधिकथेयं गणामिधथा ॥ सवत्र शतमगवके feafsafetstrafea चास्याः । eae शितपश्चम्यां पुगवसौ wafer warfare ॥ Tera fags ataafa मनो षिः | अनुष्टुभं awarfy प्रायश; सन्ति atom ॥ Pr SE _*Mimamasa Dargana, Faso. 10-19 @ /10/ each न्क्व जवः ् । -*Alamgirnamah, with Index, (Text) Fasc. 1-13 @ /10/ each oes "Markandeyn Porana, Fasc. 5-7 @ /10/ each ,., नन Rs, Nyayavartika, Fase. 1-6 @ /10/ each Ges > के. *Nirukta, Vol IV, Fasc. 1-8 @ /10/ each *Nitisara, Fasc. 3-5 @ /10/ each é Nityaicarapaddhati, Fasc. 1-7 @ /10/ each ` ... ae +n Nityacérapradipa, Vol. I, Faso. 1-8, Vol. II, Fasc. 1, @ /10/ each ... Nyayabindatika, Fasc. 1 @ /10/ each Ae *Nyaya Kusomaifijali Prakarana, Vol. I, Fase. 2-6 ; Vol. II, Fasc. 1-3 @ /10/ each =e. ५ eee a iy eee eee Padumawati, Fasc.1-5 @2/-__... *Parigista Parvan, Fasc, 3-5 @ /10/ each Prakrita-Paingalam, Fasc. 1-7 @ /10/ each Prithviraj Risa, Part II, Fasc. 1-5 @ /10/ each utr? " _ Ditto (English) Part II, Fasc. 1 @ 1/- each” .., jut Prakrta Lakganam, Fasc. 1 @ /1/8 each ae 4 रष Paragara 87001, Vol. I, Fasc. 1-8, Vol. IT, Fasc. 1-6; Vol. III, Fasc. 1-6 @ /10/ each १ = “7 Pr nee Paragara, Institutes of (English) @ 1/- each... . ~ ~~ Prabandhacint&imani English) Fasc. 1-3 @ 1/4/ each Rasarnavam, Fasc. 1 ... Ot oki कि Saddargana-Samuccaya, Fasc. 1-2 @ /10/ each ०९ “Sama Véda रिक, Vols. I, Fasc. 7-10; IT, 1-6; HT, 1-7; IV, 1-8, श्र, 1-8 @ /10/ each ... axe are $ re । Samaraieca Kaha, Faso. 1, @ /10/ ae ५०९ Sankhya 80४78 Vrtti, Fasc. 1-4 @ /10/ each ... ४} Ditto (English) Fasc 1-3 @ 1/- each *Sankara Vijaya, Fasc. 2-3 @ /10/ each Tee Sraddha Kriya Kanmnudi, Fase. 1-6 @ /10/ eac Sragdhara Stotra (Sanskrit and Tibetan) न *Sranta Sutra Lutyayan, Faso, 4-9 @ /10/ each *Ditto Asbalayana, Paso. 4-11 @ /10/ each Snograta Samhita, (Eng.) Faso. 1 @ 1/- each ., Saddhi Kaumndi, Fase. 1-4 @ /10/ each ; . *Taittreya Braiimana, Fase., 11-25 @ /10/ each Ditto २७५१8१६} $ 8, Fasc. 1-3 @ /10/ each *Tuittiriya Samhita, Fase. 27-45 @ /10/ each *Tandva Brahmana, Fasc. 10-19 @ /10/ each Tantra Vartika (English) Fasc. 1.6 @ /1/4 ..., 54 ००५ *Tattva Cintamani, Vol. I, Fasc. 1-9; Vol. TI, Faso. 2-10; Vol. IIT, Fasc. 1-2; Vol IV, Fasc.1; Vol. V, Fasc. 1-5; Part IV, Vol, IT, Fasc. 1-12 @ /10/ each vie ५८ Tattvarthidhigama Sutram, Fasc. 1-3 @ /10/ Trikanda-M»ndanam, Faso. 1-3 @ /10/ ~ ~ Tul’si Satsai, Faso 1-5 @ /10/ ,., ius ५०७ *U painita-bhava-prapafica-katha, Faso. 1, 5-12 @ /10/ each Uvisagadasio, (Text and English) Fasc. 1-6 @ 1/- Vallala Carita, Fasc. 1 @ /10/ = = Varga Kriya Kaumndi, Faso 1-6 @ /10/ de om *Vayu Purana, Vol. I, Fasc. 8.6; ` ए०. II, Fasc. 1-7; @ /10/ each. Vidhana Parijita, Fase. 1-8; Vol. IT, Faso. 1 @ /30/- Sa Ditto Vol. II, Fase. 2, @ 1/4/ Vivadaratnikara, Fasc. 1-7 @ /10/ each at Vrhat Svayambhi Parana, Faso. 1-6 @ /10/ ... *Yoga Aphorisms of Patanjali, Fasc. 3-5 @ /10/ each Yogaéastra, Fase.I _.., Tibetan Series. Bandhyastotrasangraha eae ope 9७ भ A Lower Ladakhi version of Kesarsaga, Faso. 1-3, @ 1/- each Nynyabindn of Dharmakirti, Faso, 1 > 7 Pag-Sam S’hi Tin, Fase. 1-4 @ 1/- each a's ade rae Rtogs brjod dpag hkhri S'if (Tib. & Sans. Avadafia Kalpalata) Vol. I, Fasc. 1-6 Vol. II, Fasc. 1-5 @ 1/- each... oe 9; Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fase. 1-3; Vol. IIT, Faso. 1-6 @ 1/ each as a. ~ Fan ~ ete Arabic and Persian Series. Al-Mnqaddasi (English) Vol. I, Fasc. 1-3 @ 1/- Ain-i-Akbari, Faso, 1-22 @ 1/8/ each ue ge न्ख 8 Ditto (English) Vol. I, Fasc. 1-7, Vol. II, Fase, 1-5, Vol. III, Fasc. 1-5, @2/-each = ` ~ 4... १९५ | ९९. Akbarnimah, with Index, Fast. 1-87 @ 1/8/ each Ditto English Vol. I, Fasc. 1-8; Vol. IT, Fase. 1.6 @ 1/4/ each Arabic Bibliography, by Dr, A Sprenger @ /10/ igitize ५४ । "य @> ॥~ RK €© £ #॥~ द © £ &ॐ += € ४० © be rt OO en @ € © @ © © ee & _ He © ४» +~ > & Cake छाः & @ +~ oo = © त ~ — —_— tm me Op 14 ०९ O * The other Fasciculi of these works are ont of stock, and co नशं jes can be supplied. : , ०००४ and comnloyenaiic / = a == ००5०, BaNSOD BONMEOS rt at Corr # ¬> 92 not LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE fxstatic NOcIETY OF No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM । The Society’s Agents Mr. BERNARD QUARITLCH, 11, Grafton Street, New Bond Street a: Ww ` anp Mr, OTTO HARRASSOWITZ, Booksecter, Leipzig; Germany, Complete copies of those works marked with an asterisk * cannot be supplied- of the Fasciculs being out of stock. BIBLIOTHECA INDICA. Sanskrit Series. - Mahi-bhisya-pradipodyota, Vol. I, Fasc. 1-9; Vol. II, Faso, 1-12; Vol. 177, Fasc. 1-9 @ /10/ each Se Manutika Saggraha, Faso, 1-3 @ /10/ each 113 see 18 : Digitized by Googlé 3 ८५१ । *Advaita Brahma Siddhi, Fasc. 2,4 @ /10/ each ay Rs. 1 4 Advaitachinté Kaustubha, Fase 1-3 @ /10/ each see on 14 *Acni Purana, Fasc. 6-14 @ /10/ each ०७० we 5 0 Aitaréya Bralimana, Vol. I, Fase. 1-5; Vol. Il, Faso, 1-5; jVol. III, Fasc. 1-5, Vol. [V, Faso. 1-8 @ /10/ each ०७७ , oe 14 6 Aitareyalocana ७७ =, ॐ ‘0 *Anu Bhashya, Faso. 2-5 @ /10/ each and ननि "1 8 Aphorisms of Sandilya English), Fuse. 1 @ 1/- ००४ न्मः 0 Astasihasrika Prajiiapiramitaé, Fasc. 1 6 (न /10/ each banal 12 *Atharvana Upanishad, Fasc. 4-5 @ /10/ each ००५ oe I 4 Atmatattvaviveka, Fuse I ग ००७ eel i 10 Agvavaidyaka, Fusco. 1-5 @ /10/ each ^ = 3 2 Avadina Kulpalata, (Sans. and Tibetan) Vol. I, Faso. 1-7 एण II Fasc 1-6 @ 1/ each “ee 13 0 Balam Bhatti, Vol. I, Fasc. 1-2, Vol. 11, Faso. 1, @ /10/ each ws 1 14 Baudhayana Sranta Sitra, Fasc. 1-3; Vol. II, Fage. 1-2 @/10/each 3 2 *Bhamati, Fasc. 4-8 @ /10/ eav iu 2 _ ४ Bhatta Dipika, Vol. I, Fasc. 1-6; Vol. II, Faso. 1, @ /10/ sata Mi 6 | | Bandhyostatrasangraha ७०० * ००५, 2 0 Brahma Sitra, Fasc. 1 @ /10/ each ०७५ ००९ ase Oy, 1, Brhaddevata, Fasc, 1 -4 @ /10/ each ००७ a ` ॐ 8 । Brhaddharma Purana. Fase, 1-6 @ /10/ each ५५७ oe Toe Bodhicaryavatara of Qantideva, Fasc. 1-5 @ /10/ each ५ +8 2 | Cri Cantinatha Charita, Fase. 1 ... ५१४ => O 10 । Qatadisani. Fasc. 1-2 @ /10/ each ode pa &E BS : Catalogue of Sanskrit Books and MSS., Fasc. 1-4 @ 2/ each ०० 8 Q- Qatapatha Brihmana, Vol. I, Faso. 1-7; Vol. II, Faso. 1-5 Vol. IIT, Pasc. 1-7; Vol. ए, Fasc. 1-4 @ /10/ each 14 6 Ditto Vol. VI, Fasc. 1-3; Vol VII, Fasc. 1-3 @1/4/each 3 2 Ditto Vol VII, Fasc. 1-3 ‘a /10/ =^ | 14 Qatasaihasrika-prajfiaparamita, Part T, Fasc. 1-12 @ /10/ each a hee ae *Caturvarga Chintamani, Vol. II, Fase. 1-26; Vol. III, Part I, । | Faso. 1-18, Part II, Fasc. 1-10; Vol. IV, Fasc, 1-6 @/10/each ... 36. 14 Ditto Vol. IV, Fasc. 7-8, क 1/4/ each ees १२०३ 4 Ditto Vol. IV, Fase. 8 @ /10/ ore ure 10 Qlokavartika, (English), Fase, 1-7 ^ 1/4/ each ade ०० 8 12 # (1११४१ 8१८४ of Apastamba, Fasc. 12- 17 (@ /10/ each... SP. eee Ditto Qankhayana, Vol I, Fasc. 1-7; Vol. II, Faso. 1-4; Vol. III, Fase 1-4; Vol. 4, Fase 1 @ /10/ each oe ०० JO 9 Ori Bhashyam Fasc. 1-3 @ /10/ each “ee ne one 1 14 Dana Kriy& Kaumndi, Faso. 1-2 @ /10/ each ... ae (kal pee Gadadhara Paddhati Kalasara, Vol. ।, Fasc. 1-7 @ /10/ each =. £- Se Ditto & ०३१५8818, Vol. 11, Fase. 1-4 .., ००९ ५.०9, च Gobhiliya Grhya 8०८८४, Vol. I, @ /10/ each ... ०५७ ad), क Ee Ditto Vol. II, Faso. 1-2 @ 1/4 /each स्न हिः > । Haralata... क, क om we Lb BO » Karmapradiph. Fasc क +न? Sh ^ ae Kala Viveka, Fasc. 1-7 @ /10/ each ५ कय ~ # ~ *9 Katantra, Fasc. 1-6 @ /12/ each ve aw & 8 Katha Sarit Sagara, (English) Fasc. 1-14 @ 1/4/ each ear by *Kirma Parana, Fasc. 3-9 @ /10/ exch xe one 30 Lalita-Vistara, (English) Fasc. 1-3 @ 1/- each . Rs, *Markandeyn Purana, Fase. 5-7 @ /10/ each .., ५१७ ऊ *Mimamsi 1) 87९५४. asc. 10-19 @ /10/ each sia oh Nyayavartika, Fasc. 1-6 @ /10/ each: won ०७७ " ene *Nirukta, Vol IV, Fasc. 1-8 @ /10/ each ese | oes ०५6 *Nitisara, Fasc. 3-5 @ /10/ each = ५९७ ee Nityicarapaddhati, Faso. 1-7 @ /10/ each . Nityacirapradipa, Vol, I. Faso. 1-8, Vol. II, Faso, 1-2, @ /10/ each .., Nyayabindutika, Fasc. 1 @ /10/ each *Nyays Kusuméijali Prakarana, Vol. I, Fasc 2-6; Vol. IJ, Fasc. 1-3 @ /10/ each ७ 5४ eee Paduméwati, Fasc. 1-5 @ 2/- ० र" “a *Paricista Parvan, Fasc. 3-5 @/10/ each `... क क Prakrita-Paingalam, Fasc. 1-7 @ /10/ each ... ५२६, wer Pariksa Mukhasutra ive ५५५ Prithviraj Rasa, Part IT, Fasc. 1-5 @ /10/ each dee eae Ditto (English) Part II, Fase. 1 @1/-each .., ०९१ Prakrta Laksanam, Fasc. | @ /1/8 each Paricarn Smrti, Vol. I, Fasc. 1-8, Vol. II, Fasc. 1-6; Vol. III, Fasc 1-6 @ /10/ each one oo Paragara, Institutes of (Wnglish) @ 1/- each ००७ Pariksamnukha Sutram se iss Prabandhacintimani English) Fasc. 1-8 @ 1/4/ each Rasarriavam. Fasc. 1-2 obi Sad Saddargana-Samuccaya, Fasc, 1-2 @ /10/ each eee *Sama Véda Samhita, Vols. 1, Fasc. 7-10; IT, 1-6; IIT, 1-7; IV, 1-6; V 1 ५ {ध /10/ each aa eee ote ete Samaraicca Kaha. Fasc. 1-2, @ /10/ न ‘a Si Sankhya Sitra Vrtti, Fasc. 1-4 @/10/ each .., ii 9०० Ditto (English) Fasc 1-3 @ 1/- each ०५९ ००४ *Sankara Vijaya, Fase. 2-3 @ /10/ each we oe ००५ Sraddha Kriya Kanmudi, Fasc. 1-6 @ /10/ each ०५४ vas Sragdhara Stotra (Sanskrit and Tibetan) an ००७ १०० *Sranta Sutra Latyayan, Fasc. 4-9 @ /10/ each see ०९४ *Ditto Asbnlayana, Fase. 4-11 @ /10/ each =` ००५ soe 87९18 Samhita, (Eng.) Fasc. 1 @ 1/- each ., eee on Suoddhi Knamndi, Fasc. 1-4 @ /10/ each on Dave *Taittreya Bralimana, Fasc., 11-25 @ /10/ each ०७४ ५५१ Ditto Pratisakhya, Fasc. 1-3 @ /10/ each she ०७७ *Taittiriya Sarbhita, Fase. 27-45 @ 110 / each = vee *Tandya Brahmana, Fasc. 10-19 @ /10/ each ०७७ seb Tantra Vartika (English) Fasc. 1-6 @ /1/4 =... eee *Tattva Cintamani, Vol. I, Fasc. 1-9; Vol II, Fasc. 2-10: Vol. IIT Fasc. 1-2; Vol IV, Fasc.1; Vol. V, Fasc. 1-5; Part IV. Vol. IT Fasc. 1-12 @ /10/ each ne Tattvarthadhigama Sutram, Fasc. 1-8 @ /10/ hae fas Trikanda-Mandanam, Fasc. 1-3 @ /10/ + Sia awe Tnl'si Satsai, Fasc 1-5 @ /10/ =... ve *Upamita-bhava-prapaiica-katha, Fasc. 1, 5-138 @ /10/ each ave Uvasagadasao, (Text and English) Fasc. 1-6 @ 1/- ००७ भ Vallala Carita Fase 1 @ /10/ # ' “oF eee Varga Kriyé Kaumndi, Fase 1-6 @ /10/ , ose *Vaya Purana, Vol. I, Fasc. 3-6; Vol. II, Fase. 1-7; @ /10/ each .., Vidhana Parijita, Fasc. 1-8; Vol. II, Fasc.1@/10/ =... sea Ditto Vol. If, Fasc. 2-3, @ 1/4. iio ७०७ Vivadaratnikara, Faso. 1-7 @ /10/ each Sears =r ग Vrhat Svayambha Parana, Fase. 1-6 @ /10/ ... ade ००३ *Yoga Aphorisms of Patanjali, Fasc. 3-5 @ /10/ each = ,,, ०५७ _YogaSastra, Fasc. 1-2 ... ० ne Tibetan Series, Banddhastotrasangraha, Vol. I क ००७ one A Lower Ladakhi version of Kesarsaga, Fasc. 1-4, @ 1/- each ese Nysyabinda of Dharmakirti, Faso. 1 ose ५४९ ०५ Pag-Sam 93“; Tin, Fasc. 1-4 @ 1/- each ea Rtogs brjod dpag hkhri 8/1 (Tib. & Sans. Avadafia Kalpalat@) Vol. I Fasc. 1-6 Vol. IT, Fase. 1-5 @ 1/- eac oF Sher-Phyin, Vol. I, Fasc. 1-5; Vol. IT, Fasc. 1-8: Vol III, Fasc. 1-6 (@ 1/ each 9०७ oe Arabic and Persian Series. Alamgirnamah, with ™dex, (Text) Faso. 1-18 @ /10/ each १९४ Al-Muqaddasi (English) Vol I, Fase. 1-8 @ 1/- eee + Ain-i-Akbari, Faso, 1-22 @ 1/8/ each Ditto (English; Vol. I, Fase. 1-7, Vol II, Faso. 1-5, Vol. II, | Fasc. 1.5, @ 2/- eac and co 9 0 i. ae 6,1 4 8` ` 13 5 0 Le 4 6 Oi 6 +~" 10 0 1 14 4 6 yo $ 2 1. 20 ee. 12 «8 te ॥.> of 8 12 a” 8 ` 19 6 >+ 2 8 a. 0 2 its 8 18 9. ^ -0 8 12 5 0 ई. ^ 9 8 9 ~ 1 14 11 14 $^ + nS 28 12 1 14 किः लल 6 4 6 0 0 10 8 18 6 14 $ 10 cg, . * 8 4 6 ह ` 1 14 are 9; -a 9. I 6 re i: £6 i 8 ॐ 0 OF : | 3 4 4 Reprints of the Upamitibhavaprapaiica Katha, Fasc. ¥ and | from pp. 243-340. Mot Ax qa ८, tu Jueohirs Acodihmn | wher bs Sarina Peberrom ०८८५ abot pile, Zeta: प्रस्तावः | २७३ तस्य स रतिसन्निभा श्रकुरटिला नाम भा्यां। ततल्योरुंग्ध- ुरिललयोरन्योन्यबद्धानुरागयो विंषयसुखमनुभवतोत्रेैजति कालः | अन्यदा वसन्तसमये उपरितमप्रासादग्ड्मिका वासभवने व्यवसितः प्रभातोत्थितो मुग्घङ्कमारो मनो इर विविधविकसितङ्खसुमवनरा- जिराजितं गरहोपवनसुपलभ्य संजातक्रोडाभिलाषो भार्यामुवाच | देवि श्रतिरमणो्ेयमुपवनश्रोः | तदुत्तिष्ठ गच्छावः कुसमोचचय- निमित्तं आगयाव एनां । श्रकुरिलया भिहितं । यदाज्नापयल्या्ये- Ge: | ततो गहीत्वा afwafea कनकश्यूपिके गते ररहोपवमं | WC: FRNA: | मुग्धः प्राह | देवि पश्यावस्तावत्कः कमक- ufiat एरिति पूरयति । ब्रज aaaet दिशि श्रं wet त्रजामोति । अरक्रिलयाभिदहितं । एवं भवतु । गतौ कुसुमोखयं कुर्वाणौ परस्यरं दशेनपथालौतयोगंहनान्तरयोः। wart कथं चिन्तं॒प्रदे श्रमायातं व्यन्तरदेवमिथनकं काशलक्ञो देवो विषवश्चणा देवौ । तेम च गगनतले विशरतावखो कितं तम्भ्ानुष- faa) ततोऽचिन्यतथा कमेपरिएतेरतिखुन्दरतया तस्य मानु- षभिथुनस्यापर्यालो चितकारितया मन्मथस्य मद नजननतथा मधु- मासस्यातिरमण्णैयतया तस्य प्रदेशस्य केखिवडलतया व्यन्तरभा- वस्लातिचपखतयेद्धियाण्णं॒दुर्निवारतया विषया भिलावस we- शारितया मनो इन्तेस्तयाभवितव्यतथा च तस्य Ag कालश्चस्या- दङ्रिशार्यां तोतोऽनुरा गस्तयेव च सुग्धप्यो परि विचचणायाः | ततः किखेनां वश्चयामोति ger काणक्नेनाभिडिता विंश्णा | देवि बज तमतः तावद्यावदइमितो राजग्र होपवमादवाचंनजि- २88 उपमितिभवप्रपश्चा कथा । भिन्त कतिचित्क्खमान्यादायागच्छामि | सा तु सुग्दतदद- यतया स्थिता मौनेन | गतोऽ कु रिलाभिमुखं कालश्च: । श्रवतो जनतरगदने | शअ्रद्श्नोग्धतो विच्चणायाः । विग्तितिमनेन । we किं ga: कारणएमाजित्थेदं far परस्परतो दवौयोदे वतिं वर्तेते । ततः प्रयुक्षमनेन fae । लक्ितं तयोदूंरौभवन- कारणं | ततोऽयमेवाचोपाय इति fafa शतमनेन Sasver- कमनो aime सुग्धद्ूपं । निवर्तिता कनकश्ूपिंका war इष मानां | गतोऽङ्खुटिलासमोपं सषम्भममाहइ च । जितासि fre जितासि | ततः कथमायेपुजो wfeaaraat जिताइमिति विलकतोगश्ता मना गङ्रिला | कालक्नेनाभिहित। प्रिषेऽखं विषा- देम qufag कारणं | केवलं निवंतिंलोऽधना कुस॒मोचयः | व्रभामोऽसुभिन्लुपवन विशषण कदलोलताग्टहके । प्रतिपश्चमनया | ततो गल्ला शतमाभ्धां aw पलवश्यनोय ॥ इत विख्या चिन्तितं । श्रये गतस्तावदेष Arey: । ततो यावदयं नागच्छति यावच्चेथं मारो दूरे वतेते तावदवतौये मानयाभ्येनं रतिवियुक्र मकरकेतनाकारं तर्णं | करोम्याक्मनो war ewe) खचि- तख्चानयापि विभङ्गज्ञानेनेव तयो दूंरौभवनदेतुः । ततो विधावाङ्ख- रिलारूपं कुखमण्टतकनकशुपिका गतां मुगधसमौपं । श्राह च । जितोऽस्यार्यपु ज जितोऽसि । ततः ससम्भ्रमं at fact gre: पराह । भिवे सषु जितः किमधुना क्रियतां । विचचण्ठयोक्र | age वदामि। मुग्धः are) fa तत्‌ । विचच्ण्ठाइ । व्रजामो wana मानयामो विगरेषतः सदु पवनशियं । प्रतिपन्ञमनेन | eaia: Wea: | २४५ ततो गतौ at विचचणासुग्धौ aaa कटलौलताग्णशके । दृष्ट afer | निरौकितं fafaanat परस्पराभिमुखं मिचमाभ्यां | a दृष्टसिलतुषजिभागमाजाऽपि सखेतरयोविशरेषः। सुग्धेन चिग्तितं । श्रये भगवतोनां वनदेकताभां प्रसादेन दिगणोऽह संपन्नो देवौ ai तदिदं महदभ्यदयकारणं | तज्निवेदयामौदं ताताय । ततो fate खाभिप्रायमितरेषां गच्छामस्तावन्तातस- मौोपमित्यभिधायोल्थितो मुग्धः । eed चतुष्टयमपि प्रविष्टं जुरा जास्छाने । तदिलोक्ध विस्ितो राजा महादेवो परिक- रख । किमेतदिति vet मुग्धः । स प्राह | वमदेवताप्रसादः। WATE! कथं । ततः कथितो मुग्धेन व्यतिकरः । खजना चिज्ितं। wet मे धन्यता अरहो मे देवतानुग्रहः । ततो इर्षाति- रकेण समादिषटस्तेनाकालमशोत्छवो नगरे दापितामि मदादा- नानि विधापितामि भगरदेवताप्ूजमानि | खयं ख राजा राज- मण्डलमध्यख्ः ATE | एकेन सुतेन सुतदयं वध्वा जातमयो वधूदयं | खादत पिबताय सष्नना गायत वादयताय नृत्यत ॥ ततः प्र्णापि महादेवो एतदेव नरेश्रोक्रमसुवदन्तौ वादि- तानन्द मदं लसन्दोहबधिरितदिगन्ता विहितोष्वेशुजा मतिंलु प्रहन्ता । fagure संपन्नेति गता इर्वमङुरिजा । प्रनृत्ताः शेवा- माःपुरिकाः प्रमुदितं ant इन्तो दता विमर्दन महानन्द इति।॥ केशिप्रियतया इष्टः कालज्ञः । केवल चिग्तितिमनेन। का एुगरोषा दितौया योषित्‌ खंजातेति । उपयुक्तो wma । श्रातम- zed उपमितिभवप्रपच्चा कथा । नेन । नेवेषा मदौयभार्या विशचक्षणेति । ततः संजातः क्रोधः | चिन्तितमनेन | मारयाग्येनं ZT पुरुषं , एषा पुगरमरतया म शक्यते मारयितुं । तयाणेवं पौख्यामि यथा म पुनः परपुङ- वगन्धमपि प्राथेयते । एवं शतजिखयस्याप्यस्य कालश्ञस्य तथा- भवितव्यतया seat पर्यालोचना । स्फुरितं चित्ते । यथा न सम्यक्‌ fefafad मया । न पोडनौया तावद्धिच्चणा थतो ऽहमपि न ware: | ममापि समानोऽयं दोषः मारणमपि सुग्धस्य न युकं । यतो मारितेऽस्िन्नन्यथाभावं विज्ञाय म भजते. मामद्खरिश्षा विरच्यते सुतरां विचश्णा । तक्किमङ्ुरिणां ग््डो- लादृष्टखकलजधषेण इतोऽपक्रामामि । एतदपि नास्ति । यतो ऽकाण्डप्रश्यानेन a खाभाविकोऽयमिति खलक्ितविकारा कदा- चिदक्रिष्ामां न भजते । तया रहितस्य पुनगेमनममन्यंकमेव | तस्मादीरव्याधिमे परिव्यश्य काणलविख्म्न एवा जओेयानिति ॥ विशखणयापि चिन्तितं । श्रये स एवायं मटोयभरतां areyt ऽनेन रूपेण खितः | कुतोऽन्यस्याच् सम्भव इति । ततः quae पुरतः परपुरुषेण सह तिष्टामोति anaes अरयमन्यां भजत इति खमुत्यन्नेव्यां दुःप्रकभेवं feat स्थातुभित्या विश्धैतङ्ुखभावा गताया safe a काचिदयेसिद्धिरिति स्थानेना्मानं ater न चान्या गतिरस्तोति निरालम्बा सापि यद्धविग्यतया कालविलम्ब- मेवाजित्य asa feat । तप्प्रश्टत्यद तवे क्रियौ परिव्यक्रर्व्याधर्मौ देवमायथा समसमानुषकरतव्यान्याचरन्तो wan इयं भजमागौ खितौ विशचष्ाकालभ्नौ प्र्वतकालं ॥ हट ततीयः प्रस्तावः | R89 saat मोहविश्याभिधाने कानने सातिश्रयश्नानादिरन्ाः करो बहगििष्यपरिकरः समागतः प्रतिबोधको नामाचा्ेः। निवेदितो नरेन््रायोद्यानपालेन । ततः सपो रजनो निगंतसदन्द- are राजा | भगवतोऽपि देवे विरचितं फनककमशं । दृष्टस्तनो- पविष्टसभ्बो धमेमाचच्ाणो भगवान्नरपतिना । दरातलविशशि- तमौखिना वन्दितं तत्पादार विन्दं शषसुनयख । श्रभिनन्दितः कम- विटपिपाटनपरिष्ठनिषटरङुटारायमाणेन धमंलाभाण्ोवादेन भग- वता शेषयतिभिखच । उपविष्टो ` तके । कालज्नादयोऽपि naeq समस्तं वन्दनादि विनयं यथास्छानमुपविष्टाः , agar भगवता विशेषतो धर्मदेशना दशिता भवनिगेणता वर्णिताः कर्मबन्धदधेतवः निन्दितः संसारचारकावासः क्ञाधितो मोकमागेः ख्यापितः शिव- सुखातिश्रयः कथिता विषयाभिष्ङ्गस्य भवभ्रमणद्ेतुः frage- प्रतिरोधिका दुरन्तता | ततखङ्खगवद चनाग्टतमा कष्ठ विषणा - कालभ्नयोविंदलितं मोहजाशं श्राविश्ठंतः सम्यम्दशेनपरिष्णमः समुव्व खितः कमन्धनद्‌ इनप्रवणः सुदुखरितपखान्तापानलः॥ अना- न्तरे तयोः श्रौराभ्यां मिते THe: परमाणभिधेटितश्रौरा बोभकव्छा दशनेन wea खरूपे उदेगरेत्‌ विवेकिनां एका सलौ भगवतः प्रतापं Sewer Fria we: Terral खिता दूरवर्तिनि भागे । पञ्चान्तापार्दरोहितडदयतथा गद श्रसलिजौ समकमेव विचच्षणाकालश्नौ पतितौ भगवश्वरण्थोः। कालजनेना- भिहित । भगवभघमाधमोऽइ येन मया विप्रतारिता सभार्या श्राचरितं पारदायं दुग्धः TAYE सुग्धो जमितो गरे्रम- & 2२8८ उपमि विभवप्रपश्चा कथा | eect यशौोकसुतव्यामोहः वञ्चितोऽयं परमा्यंनात्मा | तश्च ममेवंविधपापक्मणः कथं श्द्धिभविखतौति । विचचक- am ममापि कथं । यतः खमा चरितं पापिष्ठया मथापदं wa । किं वा निवेद्यते दिव्यश्चानख्छ । प्रत्य मेवेदं समस्तं भगवतः। ARTE | भद्रौ म eet युवाभ्यां विषादः । न भद्रयोदे- वोऽयं | निमेखं भवतोः Ser | तावाहतुः | कख पुन्देषोऽयं | भगवानाइ | चेयं यद्मच्छरोराज्निगेत्य दूर fant नारौ तसाः | तावाहतुः । भगवन्‌ किंमाभिक्ेयं । भगवताभिडितं । भद्रौ भोगटष्णेयममिधौयते | विचदणकाशशाग्यामभिहितं । भगवम्‌ कथं पुनरिवमेवं विधदोषेतः । भगवताभिडितं | भद्रौ श्रूयतां । रजनोव तमिशस्च भोगदरष्लेव सर्वदा | रागादिदोषन्दस्य सर्द्येषा प्रवर्तिका ॥ थेषामेषा wage प्राणिनां पापचेष्िता | तेषामकायषु मतिः प्रसभं संप्रवर्तते ॥ दकाया वह्किजंलपूरयेयोदधिः | तया न दृष्यत्येषापि भोगेरासेवितैरपि ॥ यो मूढः श्रमयत्येनां किल श्रब्दादिभोगतः | अले निशोयिनोगायं स हस्तेन faewfa 1 मोहादेनां frat शला भोगदष्णां नराधमाः | खंसारसागरे घोरे पयंटभ्ति face ॥ सदोषेथमिति wat चे पुनः पुरुषोत्तमाः | सदे हगेहाज्निःसायं fora faut ॥ ह तोमः Tera: | ते सर्वोपद्रवेयकाः swlarienera: । sara निमेलोश्त्य vari परमं पदम्‌ ॥ येऽनया रदिताः wa TET सुवन जये । वरे गताः पुन्यंऽखाः साधुभिस्ते विगर्हिताः ॥ अनुकूला भवन्धस्या ये मोहादधमा नराः | तेषामेषा vewa दुःखषसागरदायिका ॥ ` प्रतिकूला भवनधस्या ये पुनः पुदषोश्माः | तेषामेषा nea सुखसन्दोहकारिका | तावन्मोखचं नरो देष्टि संघार aw मन्यते | पापिष्ठा भोगटष्णेयं यावञ्चिन्े विवर्तेते i यदा पुनविंलौयेत कथं चित्पुष्छकमेष्णम्‌ | एषो भवस्तदा स्वे धूलिरूपः प्रकाशते ॥ तावच्च हचिपुश्नेषु योषिदङ्गषु aah | कुन्देन्दौोवर चन्द्रादि कण्यनां प्रतिपद्यते ॥ यावदेषा WTA aaa भोगदष्णिका | तदभावे AMM म Wyss प्रवतेते ॥ समाने पुरषतये च परकिङ्करतां गताः | मिन्ध यत्कमे कुवन्ति भोगटष्णाच कारणम्‌ | येषां पुगरिथं देहान्निगेता सुमहात्मनाम्‌ | मिधेना श्रपिते Who: शक्रादेरपि नायकाः ॥ किं चिन्लामससश्विभ्रे राजसः परमाएभिः | निवेर्तितश्ररोरेय Tar तन्ानरेगष्यपि ॥ 32 ७९ wye डपमितिभवप्रपश्चा wat | तदेषा भवतोः पापा पापकमंप्रव्तिका । अतोऽस्या एव दोषोऽयं विद्यते नेव भद्रयोः ॥ eau सदा भद्रौ मि्मलौ aware: | एषैव सवदोषाणां कारणवेन fear ॥ इह स्यातुमश्रक्रिष्ठा एषा दूरखिताधुना | भवन्तो मलत्छमौपाख निर्गच्छन्तौ प्रतते ॥ विचच्णएाकालश्ञाभ्वाममिहितं । कदा भगवन्‌ पुनरस्याः सकाशादावयोर्मोशः | भगवानाह । भद्रौ Ae भवेऽद्चापि भव- द्यामिवं सवया त्यक्त शक्या । केवलमस्या निदंखने महासुद्धरा- यमाणं Ed भवतोः eat | तदुहोपनगेयं पुनः पुनः सुशरसन्निकर्षेण । भाचरणौयमस्या भोगढष्णाया अनुकूलं । लच्यितब्यो मनसि विवतेमागो ऽस्या सम्बन्धौ विकारः । निरा- करणौथोऽसौ प्रतिप्भावनथा । ततः प्रतिचणं तनुतां गच्छन्तो न भविष्चतोयं श्रोरेऽपि वतमाना भवतोर्बाधिका । भवान्तरे CTE: सवेथा त्यागसमर्थो भविथतो भवग्ताविति । तदाकश्ं ततो महाप्रसाद इति वदन्तौ विचरफाकालन्नौ पतितौ भगवश्च- रणयोः | ततोऽमुं व्यतिकरमालोक्य श्रवा च भगवदयनं जप शणञग्धाकुटिशानामपि sepia: vera we विष्एद्धाष्य- वसायः । खणुप्रग णाभ्यां चिन्तित । अहो शरलोकसुतवधदिगृणता- व्यामोहेन निरथेक विडम्बितं विदिता सुतवष्वोरुकार्प्रटन्िरा- वाभ्वामिति । सुग्धन चिन्तितं | wet शतं मया परष््ौ गमनेन कुशस्य दूषणं । wefean चिन्तितं । बत संजातं भौखखष्ड- BATT: प्रावः । ९५९ नमिति । तत्चतुणांमपि खितमेतञ्चिन्ते । aga निवेदयाम एवं खितमेवेदं भगवतां । एत ware दुख्रितस्य प्रति विधागसुप- देच्छन्ति ॥ wert चतुर्णामपि शरौरेभ्यो fad: परमाणभि- चैटितश्ररोर wa वेन परिगतं तेजशाह्कादक शोचनानां प्रोकं चेतघासुपलभ्यमामं मया रङिताजि मथा रखितानजि यूयमिति बरुवाणमेकं शि्भरूपं सये भगवनुखमोषमाणं fer सर्वेषां पुरतः | तावश्दनुमारगेखेव ay वणन वेभव्छमाकारेष उदगष्ेतुः प्राणिनां तथेव faid fame feared) तस्माच तदाकाररूपधरमेव कष्टतरं weal संजातमन्धदपि उतथं feared) तच्च वधितुमारमधं । ततः शक्तङिमिरूपेण मस्तके इर- तलप्रहार दश्वा तदधमानं निवाय प्रत्या धारितं । fae श भगवदवगहार्‌ दे श्रपि ते we feared । ततो भगवताभि- हितं । भो भद्राणि यद्धवद्धििन्तितं यथा हतमस्माभिविपरौ- arecefafa न aw भवद्भि विषादो विधेयः । यतो न भवतामेष दोषः fares qe खरूपेण । तेरभिदहितं । भगवन्‌ we पुनरेष दोषः । भगवानाह । यदिद Karat ATT Dat fait रष्वे feared दोषः । are: । भगवन्‌ fimanfad । भगवतोक्रं । श्रन्नानमिदसुश्यते ¦ ae भगवम्‌ यदिदमेतस्मादन्नानात्रादुग्धेतं दितोयं रृष्ण डिम्भरूपमनेन च रशक्तरूपेणस्फोद्य वधेमानं धारितमेतत्‌ किंनामकं । भगवा- माह । पापमिदं। ats: ) se रक्तरिग्भरूपसय तरिं किमभिधानं। भगवतोक्रं । श्राजेवमिदमभिधोयते। ततस्तान्याड्ः | RYR उपमितिभवप्रपश्चा कया | भगवन्‌ कौद्ग्रमिदमन्ञानं कथं चेदं पापमेतस्माष्वातं किमिति चानेनाओवेनेदं विवर्धमानं निवारितमिति श्वं विस्तरतः ओतु भिच्छामः । भगवामाह | यद्येवं ततः समाकएंयत थय । यश्तावदि दमन्ञानं यु्नरैहा दिनिगंतम्‌ | एतदेव BAMA दोषटन्दस्य कारणम्‌ ॥ HAA वतमानेन WAT जन्तवो यतः | कार्याकायें न जानन्ति गम्यागम्यं श तत्वतः ॥ भच्छाभच्छं न Gerd पेयापेयं च सवधा | श्रन्धा टव कुमारेण प्रवतेन्ते ततः परम्‌ ॥ ततो fara घोराणि कर्माश्यहृतश्रम्बलाः | भवमार्गे निरन्तेऽज पथेटन्ति सुद्‌ःखिताः ॥ शअरज्ञानमेव सव॑षा रागादौनां प्रवतेकम्‌ | खकारं भोगदरष्णापि यतोऽन्नानमपेखते ॥ , अन्नानविरहे नैव भोगदष्णा yaad | कथं चिह्ंप्रटृन्तापि fea निवतेते ॥ waa: सवैदर्भो च निमेलोऽयं खशूपतः | gyrate यात्मा were विशिष्यते ॥ याः atfaza aay निर्वाणे च fara: | अन्ञानेनेव ताः सर्वां इताः santa ॥ BATA मरको घोरस्तमोरूपतया मतम्‌ | अन्ञाममेव दारिश्चमन्नान परमो रिपुः ॥ ana रोगसहगतो जराष्यन्नानसुच्यते | aata: Wena: | RVyR अश्चानं विपदः सर्वां aw मरण मतम्‌ ॥ अश्ञानविरडे नेष घोरसंसारषागरः। warfa वसतां पुसां awa: प्रतिभासते 1 याः काञचिदनवस्थाः स्यां चो व्मागेप्रटत्तयः। या समश्च fatten तज कारणम्‌ ॥ त एव fe प्रवतम्ते पापकर्मसु जन्तवः | प्रकाशाच्छादकं येषामेतच्चेतसि वर्त॑ते h येषां पुमरि दं चित्ताद्धन्यानां fafaaaa | रटभ्भौ तान्तरात्मा नस्ते सदाचारव्तिनः ॥ वन््यास्जिभुवनस्यापि शला भावितमानसाः | श्रशरेषकस्मषो काका गच्छन्ति परमं पदम्‌ । एतच्चान्नानमनत्रार्ये सर्वेषां भवतां समम्‌ | संजात तेन टोषोऽयमस्येव न भवादृशाम्‌ ॥ डिम्भरूपमनेनेव fate पापनामकम्‌ | way अन्यते तस्मादजापि जनितं fawn एतद्धि ख्वेदुःखानां कारणं वित वुधैः । छदेगसागरे घोर इटारेतत्मवतकम्‌ ti मृ सं्घश्रजाखख्य पापमेतदुदा इतम्‌ । न कर्तव्यमतः प्राज्ञैः सवे यत्पापकारणम्‌ |; हिषानृतादयः पञ्च तच्वाअद्भानमेव च | करोधादयदख्च चत्वार इति पापस्य Baa: ॥ qa: प्रयन्नेन तस्मादेते मनोषिणा | Rus उपमितिभवप्रपश्चा कथा | ततो न जायते पापं तस्नान्ञो दुःखसम्भवः ॥ Sura पुनर भ्ञानाष्ात पापमिदं यतः | अश्ञाममेव श्वेषां दिंषादौनां प्रवतंकम्‌ ॥ वधमाममिदं पापमाभेवेन निवारितम्‌ | यद कारण सम्यक्‌ कथ्यमानं निबोधत ॥ आजेवं fe खरूपेण शद्धा श्यकर परम्‌ । वधमानमतः पापं वारयत्येव देडिनाम्‌ ti एतच्चाजेवमचायं Gat वर्तते षमम्‌ | अश्चागजनितं पाप युश्राकमञुमा जितम्‌ ॥ रक्तानि मया यूयमत एव सुमुंडः | सदषंमेतदाचष्टे feed सिताननम्‌ ॥ धन्यामा माजेवं येषामेतश्चेत सि वतेते | अ्रभ्षामादाशरन्तोऽपि पापं ते खल्प्पापकाः ॥ यदा पुनर्विजागन्ति ते ug मागेमश्चषा । तदा विधूय कर्माणि चेष्टन्ते मो दव्कमनि ॥ BWA ततो धन्यास्ते Welwyn: | नि्म॑खाचारविस्ताराः पार गच्छन्ति dea: 11 तदेवंविधभावानां भद्राणां बुष्यतेऽघना | अन्नागपापे fate सम्यग्धरमनिषेवमम्‌ ॥ डपादेयो fe संसारे धमे एव बुधैः सदा | famgt qua स्वे यतोऽन्यहुःखकारणएम्‌ ॥ अनित्यः प्रियसयोग इषेरव्याशोकव्स्ः । ` कतो मः Gera: | Ree अनित्यं यौवनं चापि कुखिताथरणास्यदम्‌ ॥ afta: सम्पदस्तो ग्क्त शरवगेसमुद्धवाः | अनित्यं जो वित चेह स्वंभावमिवन्धनम्‌ ॥ पनज पयुगष्तयर्दोना दि स्थामसंश्रयः | पुनः Faq यदतः सुखम न विद्यते ॥ प्रहत्यसुन्दर Us संसारे सर्वमेव यत्‌ | अतोऽ वद कि युक्ता कचिदास्या विवेकिनाम्‌ ॥ मुक्ता VA जगदन्धमकलङ्कं सनातनम्‌ | परायसाधक Wt: सेवितं भोल्ाशिभिः ॥ ततो भागवत वाकं श्ुतलेदमग्डतोपमम्‌ | संखारवासानतेः wa: खं खं चित्तं faafiaa ॥ राजाह क्रियते aa यदादिष्टं महात्मना | प्र्ष्णहइ महाराज किमद्यापि fanaa ॥ शार चाङूदित तात सम्यगम्ब प्रनख्पितम्‌ | थक्रमेतदनुष्टानं सुग्ेभेव प्रभावितम्‌ ॥ Wiiqawattaral तथापि गरुखब्जया । तदुक्तं ब मन्वाना बधूर्मोनिन सख्डिता ॥ ततः पतितानि चतल्वायेपि भगवश्चरणएयोः | SATA । भगवन्संपादयामो यदादिष्टं भगवता | भगवानाह । उचितमिदं भवादृशभव्याननां । ततः vet भगवाननेन प्रशस्लरिनं Tear । भगवतोकष । Wa इध्यतोति । ततस्तजस्येनेव नरेशेण दापितानि महादानानि कारितानि cayenne स्थापितः. शरएभाशा- WE उपसिविभवप्रपश्चा कथा | रामिधानः खतमयो राच्ये जनितो मागरिकजनानां fours इति | ततो निर्व॑त्यं aaa प्रतरव्याकरणणोचितम्‌ | गृरुणापिं तद्भावं दौ ङितं तश्चतुष्टयम्‌ ॥ ततस्ते BUST = fear se पलायिते | शएक्रूपं पुनस्तेषां प्रविष्टं aay war ॥ arasa ततचिन्ते सभार्येण विचिन्तितम्‌ | GI धन्यतामोषां que जन्धजो वितम्‌ ॥ एतेर्भागवतो star येः प्राप्ता पुष्छक्मभिः | दुरन्तोऽप्यधुगा मन्ये तेस्तौर्णोऽय भवावः ॥ चारि्रल।देतस्माल्छषारोन्नारकारणणात्‌ । वय तू देवभावेन व्ययकेनाज वञ्चिताः ॥ चअरयवा | मिष्यालवोद्‌खनं यस्मादस्माभिरपि area | दुखंभं भवकोटोभिः प्राप्तं wag WA ॥ अतोऽस्ति धन्यता काचिदस्माकमपि waar । नरो दारिश्चभाङ नेव wad Tagen ॥ ततः Ewa तौ |: प्रणम्य शरणदयम्‌ | तेनारुगिष्टौ ख्यानं संप्राप्तौ Zaza ॥ प्रविष्टा भोगटष्डापि alt गच्छतोस्तयोः | शद्षम्यक्कमाहाम्यात tae खास बाभिकाः॥ -, ., feewure कालश्नमन्यदा रहसि fea: =. .;, Bare: परश्तावः | Rye Magy थदा दृष्टा त्याह शतवश्चना ॥ तदा कि चिन्तितं सोऽपि खाभिप्रायं न्यवेदयत्‌ | विचक्णाहइ sam कालज्ञ दति Mae ॥ तेनापि vet सोवाच qatate तदातनम्‌ | कालज्ञः प्राह सत्येव aay विचच्छणा ॥ यतः काल विम्बेन करियमारेन वल्लभे | भोगा gat: सिता प्रोतिर्जातं माकाण्डविद्धरम्‌ ॥ प्राप्नो Wat नृपादौनामुपकारः शतो महान्‌ | ततः काखविशशम्नोऽयं फलितोऽव्ययंमावयोः ॥ faqwure को वाच खन्देहो नाय वस्तुनि । ` fa aa जायते we पर्थालोचितकारिणाम्‌ ॥ ततः परौ तिखमायुक्ौ संजातौ देवदश्यतो | ZAMMIT मन्यमानौ रतार्थकम्‌ ॥ ददं पुर मया तुभ्यं कथितं मिथनदयम्‌ | खंदिग्धेऽथं विलम्बेन कालस्य गुणभाजनम्‌ ॥ ary | संदिग्धेऽयं विधातव्या भवता काणयापना | TEs यच्च तदेवाङ्गोकरि थते ॥ मध्यमवृद्धिराह । यथाश्ञापयन्यम्ना । ततो मनोषिणो वाक्यं छरतो नास्य जायते | म्रौ तिबन्धो दृढं तच aur aaafrfe | बालालापेः Tray वुद्धि प्रवर्तते । 33 रै डखपमितिभवप्रपश्चा Nur | दोलायमानचि्नोऽसौ कुरूते कालथापनाम्‌ ॥ ततख तेन aaa सा प्रोक्ता जननो निजा । wa सद शंयात्रोयं योगश्रक्रिबलं मम ॥ TSI दशेयाम्येषा YT त्वं GVat भव । ततः खा ध्यानमापूये प्रविष्टा away ॥ अयाकुश्रलमाशायाः प्रवे शानन्तर पुनः | ष are: स्यशनेनापि गाढं इषादधिहितः ॥ ततः शरीरे तौ तस्य वर्तमामौ ea qa । अभिलाषं aqui कुरतस्तोत्रवेदनम्‌ ॥ परित्यक्रान्यकतेग्यस्तावश्माजपरायण्ः | ख बाणः सुरतादौनि दिवा राजौ च सेवते ॥ कु विन्दडोम्बमातङ्गजातोयासख्पि वदश्रः। अतिखोच्येन मूढात्मा शलनासु nada ॥ ` ततोऽकतंब्यनिरतं सत्कर्तव्यपराडःमुखम्‌ | तं are सकलो लोकः पापिष्ठ इति निन्दति ॥ aise Tawa नि्भाग्यः कुलदूषणः | एवं स निनग्द्यमानोऽपि मन्यते निजचेतसि ॥ द्यश्रोनाम्नाप्रसादेन ममासि सुखसागरः | लोको acts तदक किमेतव्लन्पचिन्तया ॥ अथाकुश्छलमालापि निगेत्य परिष्च्छति। MEM मामकौ जात योगश्रक्रिविभाति ते॥ स॒ प्राहानुगहोतोऽस्ि निविंकण्पमथाम्बया | SAT: WHS | GSMA ययाहं शंप्रवेशितः ॥ अन्यचाम्ब लवा far मदलयदकाम्बया | ग मोक्रथं WC मे यावव्णौवं खतेजघा | अथाङ्ुग्रखमालाइ GY वस्स रोचते | तदेव खततं कायै मया सुक्रान्वचेष्टवा ॥ खाभौनां at fatlegd ara परिचिन्ितम्‌ | IAS Aarau: सामयो कावंसाधिका ॥ अरो मे धन्यता शोके ave बत मादनः | ततोऽसौ भाडदष्टात्मा खारुरूपं fates ॥ अथ निन्दापरे लोके खेहविङखमानसः | खो कापवादभोङलाक्मश्यबुद्धिः प्रभाषते ॥ are at यश्यते कठ तव खोकविरङ्ककम्‌ | अगम्यागमनं भिन्् सपाप कुखदूवणम्‌ ii ख प्राह विप्रलखोऽखि qa fire मनोषिशा | wi विवर्तमानं at Awe कथमन्यथा ॥ चे मूढा जातिदोषेए कोमणखं अल्ानादिकम्‌ | aefa ते महारनं qufr arate: ॥ तराकष्छं तत्ते इतं मध्यमबुद्धिना । = ` aq प्रभ्नापनायोग्धो wat मे वाकूपरिश्रमः # एवं च वितां तेषां बालमथ्यमनयेकिषाम्‌ | अथान्यदा समायातो वसन्तः Wes: ॥ सजाताः काननाभोगाः समनो भरपए्रिताः 1. Rue २९० उपमि तिभवप्रपश्चा कथा | भमह्वमरद्चद्ारहारिगौतमनोडराः ¢ कामिनौडहदथानन्ददायकं प्रियसन्निधौ । विकम्भते वमानेषु कशकोकिखकूजितम्‌ ॥ Meaty पुष्यभारोऽतिरककः | विथोगदशितस््ौषां fafsrmacrat ॥ HAAG: सहकाराशामामोदिवदिगन्तराः | इष्टा Tae धूखिक्रोडां weIa ¢ देवकिरखम्बन्थि मिथनेः कथिता वने ' WAG arate act रमण्णेयता ॥ wear facta बद्धा दोला zy ze! AMET मन्दः Tet मखयानिषः ॥ ` अयेदृशरे वशनोऽसौ सडह मध्यमनुद्धिना | mere निर्गतो बालः कामकालप्रमोदितः ॥ जनन्या देइवर्तिन्या संयुक्तः Tia च । गतो लौलाधर नाम सोद्यानं गन्दगोपमम्‌ ॥ nerf मध्यन्भागे wayyt महाशयः | लनतागयनानन्दः प्रासादस्ठङ्गतोरणः ॥ कामिनौषहद याह्धादकारको Chase: | अतेः प्रतिषठितस्तज देवो मकरकेतन; ॥ इत्च तस्य देवस्य पूणासत्कारकारणम्‌ | तियिक्रमेए संलाता दिने तज जयोदन्नौ ॥ कन्यका वरणलाभाय वध्वः Chimes | डेतोयः प्रश्तावः | दुभगास्ल पतिप्रममोडेन इतमानसाः ॥ मोहान्धाः कामिगोऽभौष्टथो षिस्सम्बन्धविद्धये | ग्टहोताचंनिकाः कामपूजनायं' समागताः ॥ ततो बालो aye awag सविस्मयः । ,. भविष्टः कामखदन. सइ मध्यमबुद्धिमा ॥ Toa Canta: प्रणतो भक्तिपूवेकम्‌ | पूनितख प्रत्नेन sgt गुणकोतेनेः ॥ अथ प्रदशिणां तस्य ददानो. Tagg: | बालो टदे पाख गपतश्याने ग्यवश्ितम्‌ ॥ .. तस्येव रतिनाथ Sra छतकोतुकम्‌ । संवाखभवनं रम्यं मन्दमन्दप्रकाश्कम्‌ ॥ aves दारि samy . मध्यमम्‌ । सध्ये प्रविष्टः सदसा स बालसख्य TTA: ॥ अथ ay सुवितो aviet eaten |. खद्‌ पधानसख्पनञां कोमलामलचेखिकाम्‌ ॥ aie रतियुक्तेन क्राम्तमध्यां मनोभुवा । .. ख दरगे महाश्णां देवानामपि दुखंभाम्‌ ॥ _ ततो मन्दप्रकाश्रलात्‌ सवाखभवनख्य. सः । .. किमेतदिति शंचिनध wart wast बाणकः ॥ इतखेतद्च WEN Ura खचर सुदा । ततो विभाविता नेन water माकरध्वजौ ॥ ` विचिन्तितं. च तत्‌स्यणरकौ मख्यहतचेतसा । , श६९ ade उपभितिभवप्रपश्च। wer | “ut कोमखता मन्वे aay भवतीदं ॥ ततः अ्ररोरवबतिन्या जनन्या शखयश्रेनेव च | परथमा WHR शापलेन च दूषितः ॥ क ब्राखञिन्भबत्येवं मानथामि wager | wat कोमखिकां sat gare खखमाचकम्‌ ॥ देवः Gates मदनो Them न वचिन्ितम्‌ । SUG Vanarat सुक्षख्तेति न भावितम्‌ 8 दुष्टस्य Wee छोकेरिति नवे मन्तम्‌ । fawra नेति संप wet भध्यमनयुद्धितः ॥ अनाशोच्याथतिं मोदात्‌ केवलं ew एव a: | दद्य wat at feat छतं वाखविखेशितम्‌ 8 angel faurerat waret बडमानसंः | caQag. gee: calyrie पुनः ga: # aut सुखमदो Gigent war मम | चिन्तथज्िति waret wear: क तिष्ठति p इत्च नगरे तज बदिरङ्गो नुपौन्मः | watcufea महातेजाः vem श्रचम दनः $ aerfe ware प्रारेन्धोऽपि सवन्नभा । प्रभाग्कुशसंग्ता देवो मदनगकन्दलो ॥ ufearefrat खा च परिवारेण dem | चअचाता तज सदने कामदेवस्य पूजिका ॥ देवकोहख्तिते खा च dye मकरष्वजम्‌ । wate: werta: | ade warevamee प्रविष्टा तस्य पूजिका ॥ afarentgzienrat at शोति रतनिखयः | खव्नाभयाभ्वां faget are: काष्ठमिव स्थितः ॥ ततो AQHA सा भवने स्गसखोचना | Twain शय्यायां देवमरयते किख ॥ चन्दनेन च gar रतिकामविल्ञेपनम्‌ | ख बालः स्वेगानेषु ve: कोमशपाथिमा # ततोऽङ्ुश्णमा खाया वशेन स्यश्ेनस्य च | ख बाखञिग्थत्धेवं विपर्यासितमानसः ॥ यादृ श्रोऽयं ्टदुस्प्ा इसष्यास््ानुश्धयते | भानुमतो मया ayy way कदाचन ॥ अरहो मयान्यस्यरेष ated कर्तं टया । शातः प्रतरं मन्वे जिश्ोकेऽप्यस्ि कोमलम्‌ ॥ cay aera परिचये विधाय सा। QUT प्रगता BTS Tt ATH ॥ ततोऽखौ ae: कथं ममेयं wt सुंपन्छत इति चिन्तया विहृखौग्डतददयोऽनाष्येयमन्तस्तापातिरेकं बेदयमानो fran तस्यामेव शय्यायां सुधन्नष्योष्णान्दोधंदौर्ाभिःपाखान्‌ मूदधित इव मूक इव मन्त इव भौत दब wee इव तप्तशिशायां fafensras दव इतये परिवतमानो विचेष्टते । ततो दारे वतमानेन मध्यमबृद्धिना fof 1 रथे किमित्येव वालोऽस्मात्‌ संवाव्भवनारि यतापि काषेन न निरनेष्छतौोति किं eds ॐपमि तिभवप्रपच्ा wut | वा करौोतौति प्रविश्य तावज्िरूपयामि । ततः प्रविष्टो मध्यम- बुद्धिः। शिता water arama) waft इदयं तत्कोमजतया | ततो frawhaagfent तेन qe: शभ्येकदेगरे विचेष्टमानस्तदवस्ो are: । चिन्ितमनेन । अरहो किमनेनाका- थेमाचरितं । न an देवग्रग्याथामधिरोहणं । न खल रतिरूप- विभ्नमापि gayat सतां गम्या भवति | तथेयं war खुखदापि देवप्रतिमाधिषितेति wat tad वन्दनोया न पुलङपभो गमद तौति | ततखोत्वापितोऽनेन at aay किदिष्वश्पति मध्यमबुद्धिराह । Wt अकायमिदं । म युक्तं देबश्रव्ायामधि- रोहएमित्धथादि । तथापि a दन्तसुललर बाखेन । चाकर रविष्टसदटेवङ्लाधिष्ठायको व्यन्तरः । बद्ध सतेनाका ग्रवन्धेः बाः । पातितो aaa । समुत्पादिताख्च सर्वाङ्गोष्ठा तोत्रबेदना । ततो सुमूषेनतशुपशग्व हतो मध्यमबुद्धिना हाहारवः । ततः किमेत- दिति warty चलितो रेवक्ुलान्तद भिमुखं शोकः । निःसा- रितो व्यन्तरेण वासभवनगाट्‌ afeatet महास्फोटेन किष WAST । भद्रनयनः कष्टगतप्राणोऽवौ इष्टो लोकेन । तदमुमागेख . ` रौनमनस्को नि्मतो मध्यमवृद्धिः। किमेतदिति vetset जनेन । wer न ॒किचिष्वख्पितमनेन । . ततोऽवतौये कंचित्पु- इव व्यन्तरेण कथितो जनेभ्वक्षदोयव्यतिकरः | ततो देवापश्थका- रोति पापिष्टोऽयमिति धिक्षारितोऽखषौ बालो aac: कुखदूषणोऽयमस्माकं विषतङरिव संपन्न इति गर्हितः खजातोयेः WII पापकमंणः फलमिदानौमिल्याक्रोितः erate: gate: cena: | ` ९९५ कियदेतदषमौ दितकारिण्णं arora तेषामित्यप- कर्फितो विषेकिशोकैः । ततोऽषौ व्यन्तरः रत विह्ृतरूपः Sere | श्णनोयोऽयं दुरात्मा भवतां ुरतो मयाधुना बाल इति । ततः BATT प्रसौदतु प्रसोदतु भहारको ददातु भराद्रप्राणभि- चामिति mare: पतितौ व्यन्तरा धिितपुरूषपादयोमध्यमबुद्धिः | ATTRA AIT शोकेनाप्यमिदहितो व्यन्तरः । यदुत भहारक सुच्यताभेकवारं तावदेष ग पुनः करिग्यतोति । ततो मध्यमबुद्धिकरणया शोकोपरोषेन च सुक्तोऽखौ व्यन्तरेण बाः । wat Saat । gett शरीर । निःखारितद्धणे देवक्ला- गमध्यमयुद्धिना fa: कृच्छ्रेण सभवन । wats यतिकर परिकरात्कर्मविासेन । चिग्तितिमनेन । कियदेतरथापि मयि afage area यद्धविव्यति aq शखयन्ध्ते लोकाः । ततो ऽभिदितः कमेविखासेन परिकरः । किमस्माकं दु विनगेतचिग्रया। नोचितः सोऽनुशास्तेः म वोडढव्यस्तदौोयः केनापि व्यापारः| परिकरेणोक्रं | यदाश्चापयति देव इति । getsdt मध्यमबुद्धिना are श्भातने किंचिन्तेऽधना श्रलोरके बाधते | बालेनामिदितं। न TATA केवशं प्रवर्धते . ममान्तस्तापः । मध्यमडद्धिराइ । भानासि किनिमिन्तोऽयं | ततो वामन्रभेशतया कामस्य are: ame न जानामि Faw SITS भवता तज संवाखभवने प्रविशन्तो गच्छन्तौ वा कि विलोकिता काचिन्लारो म at मध्यमवुद्धिराइ । विलोकिता | बाखेनोकं । तत्किं शकिता कासाविति भवता । मध्यमबुद्धिराइ। 34 २६६ उप मितिभवप्रपश्चा कचा | Sy afer) सा fe श्जमदेनस्छ cet भायां acre: त्युच्यते | तदाकष्छं कथं खा aguas fem. chete- तरं निःश्वसितं बालेन । तदर्थो खल्वयमिति अक्तो . मध्यमब्‌- दधिना. । चिग्तितमनेन । asia खमे तावदश्वायमभिजिवेश्चः | जनयत्येवं खा AMARA सुन्दरतरा विश्येन खगो चरमभि- शाषं । यतो इारशाखाशग्रम मयाप्यतिखहटतया कामसंवाखभव- waive जिगेष्छन्धास्तश्या मदगकम्दश्याः संवेदितोऽङ्गखय wi: | न तादृशः प्राकेएान्यवस्त॒नः स्या भुवने विद्यते + दोलायितं ममापि तद्भिषरणगोचर मनसदानोमासौत्‌ । किंतुः न युकं कुलजानां परस्लौ गमनं । तस्माज्निवारयाम्येनमपि यदि निवर्तंते मदनेन | ततः ख ATS प्रत्याह । केथमविद्या भवतः । fa a दृष्टमिदानौमेव फलमविनयस्व भवता । कि मधुमेव विस्तं घत्कण्ड- गतप्राणः कथंचिग््मरो चितस्छं मथा दुर्विंनयक्घुपिताद्भगवतो मकर- ` ध्वजात्‌ । ततो निवतेस्ञाख्माहुरध्यवसायात्‌ | नवचनविषनागभिरौ- wagfene डि सा मदमकन्दलौ । तां प्रायेयतस्वे Raw भखो- भाव एवन पुनः काचिदयंसिद्धिः। बालेन. fafa: wa शचितोऽहमनेन । तक्किमधृगयभिप्रायगोपनेन । भतस्सेगोकतं । यद्यं ततः कि ae .मोचितस्लं मया न युन षे चथा गाढतरं मारित इति। यतस्तेन कामेन चुद्मद चनेन मां get केवलं मे . शरोरवे- भामाजमपषारितं wea gafifent वितकंपरन्यरारूपः प्रश्वजित- खादिराङ्गारराशिखन ददद्यते मे .सषमन्ताश्छरोर । wT काम- बन्धनकाल एवामरिश्यं नेतावगमन्तस्ता पमन्वभविव्यं | ततो भवता Sela: WHA: | ade सो चयता प्रत्यत महानयमन्थेः खपादित इति। नाधुना ममेनामन्धतसेकायमानां ` मदनकन्दक्षषः विरदस्यान्धथाश्याभसा- ` स्ोपश्मः। किं away भरिपतेनेति। ततौ लतां सध्यभबुद्धिनाख्लानिवतंको fader: 1 खितोऽसौ aortas ॥ ` अचाम्तरे गतोऽस्तं सविता बाख्लषद या दिव egufad तमः- पटलं । सहितः प्रथमः sete: | मिःसञ्चारोश्रलो eta) ततो sfawa arated समुत्थितो are: feria: खकौयभवनात्‌ 1 WING Taal | wea: शरजमदंनराजक्ुलाभिसुखं aw) गतः famafl aii we vata fare srea इति चिन्तया frinacqaig मध्यमबुद्धिः 1 get area गच्छता कचित्पुरषः | तेन ` चास्फोख agiset मयूरवन्धेन । कूजितं माद्धेल । ` प्राप्तः ata इति ware: प्राप्त एव मध्यममुद्धिः | ततः agree बां पश्यत एव मध्यमबुद्धेः खमुत्पतितः पुडवोऽम्बर- ae) श्राररतञ्च sree सखणितं वदनं । ven: पञिमाभिमुखो may ततो मध्यमबुद्धिरपि st रे दुष्टविद्याधर क्र यारि ग्टङौला मलैयभ्रातरमिति wet gyarevay: प्रश्वितो भमो तदकुमाजँश। निर्गतो नगरात्‌ । अरदगेनौ गतः पुरुषः | निराशे - wat मध्वमबुद्धिः | तथापि बालखेहानुबन्धेन किल कचिग्मोष्ड- तौति gar नासौ धावश्ुपरमति । धावत एष wire crit 1 ततोऽतुपानत्कतथा यविद्धोऽनेककष्टककौलकेः परिगतः sae चामो बुसुशया पौडितः पिपासया fase: शोकेन श्ध्वासितो दैन्येन अनेकप्रामनगरेषु एच्छत्‌ ATMA भराग्तोऽपौ सप्राहो- acs sufafananig! Ut | xIVife i ara: gawd नास नगरं । faage afeuiz | दुष्टोऽनेन लोखा sige) ततः किं pT स्नादरविकङेन भोरितेनेति पकिपाम्बचा्मागभिति wie बद्धा मध्वमनुद्धिना निर्गोक्िगग्रनायमात्मगके भिन्ना । दृष्टं तभन्दननाचा राजपुश्केख | लतो स्रा शाइषं मा साहमिति ware: प्राप्तोऽषौ maT | भ्रारितः क्ूपतटोपाग्वर्तो gwar भथमवुद्धिरनेन । विमोचितः fireat । fatfuat wae ए्टख । ax किमिते- दमधमपुङषो चितं भवता aafea । ततः -कवितोनिन arefa- त्रोगव्यतिकरः | नन्डनेना भिहितं । भद्र यद्येवं ततो न्ना विषादं कार्षः । भविष्ति वाचा साधं प्रायेण मौखकः। मश्चम- शुद्धिराइ । कथं । नन्दनेन । समाक । TET बमरेऽखाकं WR CGR नाम राजा । घ च प्रतिकफुपद्ूयते विजय माठरश्ङ्कादिभिः प्ाल्यन्तिकमष्डखदरलेपतिभिः। इतषाखि दतिक्रेञिर्नाम विद्चाधरः परममिभे । अन्यदा षमागतेन जपू- waa देवं तेलाभिदितः। ददामि दुन्बमहं . कूरविष्रां बरत्मभावेन न लमेतेः प्ररिग्थसे । देवेत्राभिदितं । waa मे । ततः कारयिता षष्डासिकां gatarfant दिगादह्ने दिने wre: कचित्तेन देवो दरिद्रः । कारितो faqrerea । श्रातो दितोदिते ay पुख्पेण । am aw que atagfuty wafer ay दिनानि विद्यायाः career | Qaserayy ge | प एव Mae ae ufsedife मे वितकंः। अ खं ममेव बमर्पितो. ऽना Vtq । मध्यमबुद्धिराद । हेतयः wena: | २१९ भद्र add ant चथ्स्ि भमोपरि दथा भमवतसतशमानगर् तावदि शैव qed येना प्रत्यमिजानाभौति । ततदयेवं करौमौत्य- भिधाय गतो नन्दनः । घमायातः Vana wear ae दुष्टोऽखतिभागविगरेव खउण्डरासनिःाथोपणशच्छमाणजीवितो facg- arquect मध्यमवुद्धिना are । maf: शक्कर । अभिहित मन्दनः। भद्र ख ward मम आौतेति। aij गन्दगस्छमसि | शअरुररौतोऽहं भवता । भन्दनः ME) भद्र राजद्रौश्धमिरं भवल्कादंथा मयाध्यवैदितं । ware । agents werafed + वथा किख राजौ राना पुभसतपं विष्यति