BIBLIOTHECA INDICA,

Work No. 242.

VAIKHANASASMARTASUTRAM.

SANSKRIT THX.

वखानसस्सातसूतरम्‌ I

VAIKHANASASMARTASUTRAM,

THK DOMESTIC RULES OF THE VAIKHANASA SCHOOL BELONGING TO THE BLACK YAJURVEDA

CRITICALLY &DITED BY

Dr. W. CALAND, .

Professor of Sanskrit in the University of Utrecht.

PRINTED AT THE BAPTIST दातत PRESS? PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL.

CALCUTTA. 1927.

८५1 -

a hy (1 PREFACE.

This critical edition of the Grhya and Dharmasitra! of the School of the Vaikhauasas, which together may be designated their Smartasiitra, is based on the following ‘materials

1. Ma, a copy, in Telugu characters like its original, of a manuscript belonging to the Government Oriental MSS. Library, described in ` Triennial Catalogue of Manuscripts collected for the Government Oriental MSS. Library at Madras,’ Vol. II, Part 1, Sanskrit C, number 1605 (page 2262). The whole of this manuscript, which contains afso the Srautasiitra, was copied for me, with the exception of the Dharma and Pravara siitras.

2. Bh, a copy, equally in Telugu, of the Bhasya on the Grhya and Dharmasitra, composed by Nrsimhagnicit,? son of Madhavacarya, described in the same Catalogue under number 1609 (page 2271). This manuscript contains the bhasya on the first nine Pragnas ; the bhasya on the last Dharmaprasna is wanting.

3. Vi, the manuscript belorging to the Librafy of the University of Vienna (Ms. 311), a copy made for Professor Bihler from a Mysore manuseript.

4. My, a copy in Devanagari made for me from a Grantha manuscript in Mysore, described in ‘Catalogue of Sanskrit; Manuscripts in the Government Oriental Library of Mysore’. (1900), page 29, No., 1359

5. Hd, viz. the Kumbakonam edition of-1914 entitled srivaikhanasagrhyasitram dharmas#trapravarasitrasahitam by Narayana Bhattacarya. Ag this edition is out of print and very difficalt,,.to obtain and, moreover, printed in Grantha

~ -* -~ ^ ~~ rr eee: |

The Pravarasitra, a list of ptoper names which agreeg closely with that of Apastamba, has been left aside 2 The author calls himself also Nrsimhavajapeya and V&japeyakrt or Nrsimhavajapeyabhattacarya

vi PREFACE,

character, @ new edition seemed not to.be superfluous, the more so, as‘ the Kumbakonam edition, though in the main a good piece of work, gives no variant readings. But, as will be seen from our present edition, the tradition of this Vaikhanasa text is by no means without its discrepancies and moot points. So I have considered thig printed text asea manuscript. though a fairly correct one.

® These are"the five sources on which our text is principally based. For the Dharmasiitra alone we have:

6. Tri, the Trivandrum edition of 1913 prepared by T. Ganapati Sastri. Of more or less use for the constitution of the text were 106 following works :— (a) The Vaikhanasagrhyaprayogavrtti (cited by me as ian Prayoga’) by Sundararaja, a copy made in the original Telugu from a manuscript belonging to the Government Library of Madras, described under No. 1610 of tke Triennial Catalogue of Manuscripts, Vol. IT, Part I, Sanskrit C, page 2272. (¢) The Vaikhanasasiitradarpans (cited by me as ‘Darpana’) by Nrsimhavajapeyayajin son of Madhavacérya (ohviously the author of the Bhasya) ‘a handbook of rites in accordance with ‘the Vaikhanasagrhyasiitra’ printed at Kumba- konam in 1915 in Telugu characters. This Darpena,treats only of the materials contained in the Grhyasiitra up to the end of the third Prasna. . The author follows the Siitra passage by passage. His divisidn of the text differs from the one which is found in our manuscripts; he divides not into khandas but into prakaranas, each’ prakarana con- : taining more than one khanda. It was hitherto unknown, that our Vaikhinasagrhyasiitra presupposes, in the same way as do. the Apastamba-, the

PREFACE, Vii

Gobhila- and the Kathakagrhyasiitra, a sepatate collection ‘of Mantras. Without this collection of Mantras the Sitra is only pagtly intelligible. Fortunately this book of Mantras, has been preserved. A part of it has been printed under the title ‘Vaikhinasafnantraprasnah sasvarah prasnaratustayatmakah : a Vedic lectionary in 4 prasnas for the ritual of the Vaikhanasa school of the Taittiriyas’ edited in Grantha ‘characters at Kumbakonam in 1910 by Krsnabhattacarya and ‘other Pandits. {४ comprises the accented text of the first four prasnas and gives the Mantras for the first five books of the Grhyasiitra. I am in possession of a much more extensive copy of this text, viz., ‘the Vaikhinasiya mantrasamhité’ being a copy of No. 1359, belonging to the Government Oriental Library at Mysore, see ‘Catalogue of Sanskrit Manuscripts in the Government Oriental Library, Mysore 1900, page 9. After the four peasnas contained in the edition of Kumbakonam, some more follow: prasna V in 23 adhyayas, prasna V1 in 14, prasna VII in 11, and of prasna VIII the first 26 adhyayas. , There is no designation that here the text is complete. |

On the whole, the five sources én which our text is prin- cipally founded, can be divided [0४0 two groups: on the one hand the Madras manuscript of the text (Ma) and the bhasya’ (Bh) agree mostly, on the other hand the three: Vi, My and Kd., also agree closely with one another. Wherever Ma and Bh on the one hand, and Vi My Ed. on the other hand present the same readings, [ have, for brevity’s sake, designated these readings respectively as B and A

Scholars, who would like to know something more about this Vaikhinasasiitra, are referred tw the translation of the text, which is to appear shortly: in the Introduction to the translation “some points connected with the Siitra will be discussed.

Urreronat,

July, 1926.

ADDITIONAL NOTE TO THE PREFACE

After miy manuscript of the Vaikhanasa text was despatch ed' to the Press, I received through the kindness of Pandit Bhagavaddatta, Research Scholar of the Dayanand Anglo Vedic College at Lahore, one more manuscript (of the grhyasi tra only) Yor:collation, viz. a copy in Devanagari of a manu script belonging to the Adyar Library. I was in a position during the printing, to mention in the critical notes the variant readings of thismanuscript, which I désighate as Za. This Ms occupies a somewhat intermediate position between the two groups A and 8, now agreeing more with the one and then again with the other

I avail myself of the opportunity to express my cordial thanks to Pandit Bhagavaddatta for his assistance in procur- ing for me the loan of this manuscript.

June, 1926. 9

CORRIGENDA.

Page 4, line 5 readee भिसुखमा दित्यस्य Page 14, line 1 read ०गृषय Page 15, line 3 read wa; line 13 sead areata Page 21, line 15 read ofgzaaqt: | In note र: परिवेष्य instead of परिष्य Page 28, line 2 read वष instead of वेष Page 36, line 11 read Guret , Page 39, line 2 read argrcafaafa Page 465,.line 12 read हिरणपएष्या Page 47, line 14 read owagefy Page 55, line 12 read ouran- Page 69, line 12 read गसो Page 70, line 9 read गकुकेन Page 73, line 2 readexfa* ; line 13: qed Page 76, line 6 read oaret; line9: जह Page 76, line 3 read @ instead of ते Page 94, line 15 read Sayate Page 98, line 15 read waite Page 108, line 1 read गदु Page 120, line 14 read aga

WATT |

प्रथमः प्रश्न re es os si दिवौयःप्रन्रः ... es 2 २१ दतो षः प्रतः - sas ad

चतुर्थः Wa 6 1 - ५४

पञ्चमः प्रश्रः ss aes ee ex ६८ a

as प्रश्रः = ts sy ae ८९

सप्तमः Wa a ae ... . ROB RY ष्मो घर्मे प्रथमः प्रश्नः ... us ... ११२ ` Re नवमो wa feats: we... 7 ve १२२

WA दश्रमो wa टतौयः प्रश्नः ... = ... RRR

वेखानसगृद्यसत्रम्‌ |

ay निषेकारिरुकारान्यास्यासखामः ' खलुसंगमनगर्भा- धामपुंखवनसौ मना विष्णबलिजातकमेत्याननामकरणाक्षप्रा्रन- मवासागमनपिष्डवधेनचौडको पनयनपारायषत्रतबन् विगेपा- कमंशमावर्तनपाणिग्रहणानोत्यष्टादश dear: wae: ' agg afauq’ ब्रह्मयज्ञो देवयज्ञः पिदद्रन्नो GE bol मतुयन्नश्चेति९ पञ्चानामररहरनुष्ठानं THAT आग्रयण ven पिष्डपिटथन्ञो मासिश्राद्धं targa तिर सप्त पाक- यज्ञाः ' श्रन्धाधेयमग्नि रोषं द्भेपूंमाखावायरेष्टिश्चातुमाखो* frescoes: सोत्ामणोति ah हविर्यज्ञः | श्रत्िष्टोमो safgata sey: wen वाजपेधो ऽतिराभो satata दति an सोमयन्ना इत्येते warfiugater ^ निषेकादा जातकाश्ंछ्तायां ब्राह्मणां ब्राह्मणव्नातमा चः" परमाच" ' उपनोतः arrears reat | वेदमधीत्य प्रिर पाणि-

षि मज काक

द्वाविंशतिः Vi oply.

Thus Ma; मनुष्ययज्ञ इति Ed, Vi; भूतयन्नसनुश्चयश्ाविति My.

2 og इति Vi, ग्युजो इति My. :

8 Thus Ed La and originally Ma; carer Ma (correction) ; द्यः La Bh; care Vi My.

Thus Ma and Bh; earaarat ara: Ed La 810 My ; eerrrat Vi.

वैखागलग्रहयद्म्‌ | [१।१, २1}.

WHOS: पाकयज्ञेरपि यन्नभ््रो गिथः | ज्लाध्याचपर' आहिता पिव ्ेरयनूरानः ' सोमवन्ेःपि qu ' ter रेरेतेहपेतो नियमयभाभ्वाद्षिकन्यः | साङ्गवहुदेततपोयोगा- दूषिः | भारावणपरायणो निर्नदो ain ति deere fasier- agringatactatterfata’ विक्चायते ' |

श्रय चाठुराश्रमिणां लानविधिरभिपे$दिथवावशापरेय- vigm’ इति पञ्चधा भवति ' नदौतटाङ्कूपानामशामे एरव्योक्रमुपतिशित ' MHS Geet वाक्रम्य Tee aT शौनः पाणिपादावा मणिविन्धभानुतो zfeurfe प्रक ्द्याेनावसावमविष्डिभमदूुनमगदमवरिज yuna. मुदकं गोकंणवत्पाणिं wear age तोयेन fete दिर- कष्मूशेनाखः afta peerfa: प्रदेशिन्या वायुमेष्यमरछ प्रजापरतिरनामिकायाः! ga: afafiaey® ,इदव्यधिदेषताः a षवंतो्थेगं qa मा्चङगृष्टानामिकाभ्व शचौ , श्ङृष्टप्रिभिनोन्वा नासिक्रामङ्गुष्टकमिचिका्याः

Thus'Ma; °पर शा डितं° Vi, My, Ed पुबमत्‌ once only Ma owe: feel वाय खप्रयो गुनेति Ed फेना» Ma Hid; owarrgre Vi; oqaaer My; the Bh. 76408 as Ma and Ed., but the explanation points to woera| Only La Vi My °्ञानु, the other sources emia yas « चास्य 00, A, La ५९ arg: प्रजापतिक्षष्यसद्याना ° A, La, कनिरलेष्ध Vi My Bh La अधि om, Vi Ed La, the whole word अषिदेवता not in My é नासिकं behind eryefae in A, La

ferzeil वखानलग्टद्यद्धषम्‌ | 8

शओोजे yet anarayea वा ' इदयमङ्गलिभिताभिं शाङ्ग हन प्रज्गमपञ्च Wet जह्योवभि पाणवणन््ी , सर्वाभि- गान सप्तोशरो ऽइभुभ्याभ्यामिति करावापः पादाव्मिन्डुल इति पारौ तथा परशलापः gata पुभवाचामति | ag Rory ase Huq सामभेदः गौणालिति fara: पौ लायववेदः प्रौणावितिहामवेदः प्रीणातु शमाः गौणा लिति विधा ga’ मष्ट ` महेश्वरः प्रीणालिति मूधानमादिह्यः गणात्‌ सोमः प्रौणालिति चश्षो दिशः Metafa श्रो वायुः प्रौशाविति नािकामिष्रः प्रौणण- ९* लिति भुजौ विष्णुः प्रोणाविति इदयमग्नि nar fiafa afi ' annaa २॥ अथापो नमङ्त्यावगाह्न यावदमनश्यद्मद्धिमेदा गारुडं शवा वत्लमा दरा दितमिति नेनेक्ति गायन्या प्रागयिकमुदे गयिकंर वान्णाति wa तयेव गषोयादिद- १५ मापः प्रवहतेद्यमिगम्य दिरश्चश्रङ्गमिति जलं" प्रणम्य aaet- दकेनापः पुनाविद्यश्यच्छदमापः शिवा इत्यपो fang wae बरह्म पुनोमर दति पवि eter भनु पुनालि- ayer fafa श्रतधारमिति जलं यरोला, wae

यो या eR ete 9 कः == et oad

अपि णौ. Vi My, e ALaom नप्र" both times Ma Ed La Vi Bh, ewe My only # ALaom. # Ma ins. wage WSS वारयन्‌ |

गडमसघ्चद्धतम्‌ | fries

रोषषव पारव प्राव cevernarieae रिदति- रिति fafacarfaatueat श््दोदकेम fa: प्रदिशः सावद्यं रिरो माश्च पो दिर एपवमानेः परोचयाुदवमिधादि- नादि्यसुगश्ाय, मरायादइ्ा जलमभिमग्् कर्णावपि- धायाभिसुखंमादित्याधैः निमज्ज्य ei सत्यं यासु ° गन्धा दति जिरावतयक्नघमर्षणं करोति ' ततो मन्द fare धौतं परिधायानुपदन्य वासः प्रातः Eugenia: चम्यापोहिष्टादिभिषगपिलिषभिः प्रोच्छ गायव्यापो ऽभि- म्त्ादिल्याभिरुखं विषिय प्रदचिणं करोति ` प्राणवाम- मेकावरः ware’ सावित्रो मन्यख भिब्रखेत्यादिभिषग्मि- सिखभिरिषट्न्धयासुपासोत ' मध्याङ्क श्रापः पुनग्ित्या- qa’ तथाः ` प्रोच्छोदयमित्यादिमियजनभिं लिष्श्ना दित्यमुप- शायः तथा करोति | सौयमश्निचेत्यादिनारम्य aerate यदवद्धौल्यादिभिः शमभिर्पा्यासौनथा करोद्युदिताक्षौ ufgaratfafa ana यथादिशं तक्ञामादिना दिग्देवताः फिुश्सापशय wer wteqet नारायणयदौक्नमोऽनेभोप- तिष्ठत "॥

yo

®

4

ye

ee

प्रोष्य instead of प्रोखवति La Vi My.

wal पिधाय Ma Bh, autafwurg Vi My.

zaat Bh, Vi.

अवतां Bh; werscra Vi My La.

Thus Vi My Bh ; एनन्बित्यादिना Ma Ed. ¢ My om. ;

{१।९।] FUMIE |

अचाचन्य कौ रदेभमिति जलं ange aver wean हसन तलत यकरमेण Kars: खाहैत्यादिमि- सापयति' , पतिं तपयामि सुवनपतिं तपथामि तानां afa तपयामि प्रजापतिः तपयामि ब्रह्माणं" तपयामि माराधणं

तपयामि महादेव तपथामि we तपयामि विनायक तपयामि यथादिशं तन्नामादिना दिन्देवताशपंयतोगद्र तपयामि थमं तपयामि वरणा तपेयामि कुबेरं तपंयाभ्यग्नि तपयामि faefi तपयामि ary तपयामौप्रानं तपेया- म्यादित्यरे तपयामि सोमं? तपेयान्य्गारकं तपयामि बुधं तपयामि eeafi तपयामि शक्रं तपयामि शैनेशरं तपयामि राह तपयामि केतु तेयामि aerate’ | vaatfa तपयामि ताशालपैयामि विश्वान्देवाश्सपयामि सर्वाश्च देवतास्तपेयामि बेदाशमृप॑यामि यन्ञारलपंयामि इन्दासि तर्पयामि ' सगो जा दिका सपैयति विश्वाभि, '

गीर =

चादिभिः om. Ma

Thus A La, where, however, we find befpre विनायकं we the words faq ae (found in the printed text of the Sambjta, not in the grantha copy of it). In Ma the passage from खन्द त° on up to दण्डं त° (incl.) is omitted ®

2 Of the planets Aditya and Soma occur only in A.

The anunasika throughout (in passages cited from the Sam- hit&) in Ma alone, the others present the anusvira.

Before विच्च the text of Vi La and Ma and the two recen- sions of the Samhita ins. frewe we, but cp. IX. 13; Ed pute these words into brackets

वैखानलग्टद्चखषम्‌ | | [१।१,५।]

तपामि जमदग्नि तपेधामि भरदाजं तपामि गौतमं तपथाम्यजजि .तपथामि वशिष्ठ तपयामि amd तप्यामि शगः तपामि" सवानुषौरसपयामि सवां खषिपौशपयामि

प्रारोनावोढौ facie करोति छर्न्योदकान दति faa

पितामहेभ्यः प्रपितामहेन्यो ज्नातिवगेन्वः faecal: पिता-

ava: प्रपितामहपतोग्यो ज्ातिवगेपल्नौश्वः खधा गस्तपवामोति तपंयतिः श्रय fata भोमारसपेधामि wafeavaiafa मागाश््पयामि नागदिश्यारसपेयामि यावन्तो अलायिनणावन्तः प्रतिरइन्वित्यपो विव्याच ब्रह्मयज्चं करोति! We दे बहरासोयं बराह्ममामनमाश्यायः पविष्रपाणित्रह्माश्चकिं हवा प्राजकः साविभौ पूं निव्यमिषे att aarfe यथाकामं ` नैमन्तिकषतं ष्यं दिषकतख aa गभे ay मन्दौ वसः पवि जाततेदशे fame कं avedVarecy लाहापै aad पवलादी- ग््ञाधायमपौयोत wifi" गि्ययाक्राममारि्यं चोप- faa

शरश निदं पादौ प्रचाश्याश्म्य gat देवादि dena wat fea वायव्यमथ BRAT वा शला पूवदाचमना-

नक ~ = ~ ~ [ति re a

After wy त° Ed ins. into brackets qi त°, remarking WIwT@ Gwe .गोजप्रवरे दश्ममामलात्‌। Some of the MSS. write भारदहान and

MTT tf Maom. दति तपेयति |

Cera ¶।] TOMAR

तनि कुया रि वद्धे कषरा धावे; सातपेवषेवोसेचनमं दिश्य ` nat पादोदधतर्वावुभोतेः. पाभिः खनं वाद्य zeny gga सतराङ्गमालेपनमाग्नेयमापो fe tf मन्तेणाप्रेयेन Mian waded ` दविरपारो्मश्यतलमाग्रेथ, Ay कनिष्ाङ्ुलिमूशः देवर शवङ्कुलिमृकायमाष देशिन्यङग्ठयो- मेधयं वेदकमङ्गु्स्य मृरं राह्म | देवेन aA रेविकं काथमा्ाषं ' tate faq सवे ब्राह्मेण ब्रह्मतपण- माचमनमाप्रेयेन* तौनाभ्यदष करोति ' ददिष मुद्त्योपवोतं धारयेद्पवोतौ aagge प्राचौनागोतो १, mugen faa भवति ' ज्ञाला पुखे ऽहनि संारषोमं , जुयादिति विज्नायते ॥५॥ श्रय {Uy Tea Te चिानाहयाभिपूजवत्याचा्ः करकं धाराखि्यद्धिरापूयेदमाप; शिवा carat ऽभिमश्व्य ष्याः! खवंतौयजलमित्यन्यच्यं प्रतित्राचकान्‌ AGEs: ` \५ gera खापयिलोदश्मखः gay aval fa रुकश््य afa qnfeaafefa खान्‌ vty” प्रजापतिः franfaaar

मभ्यं age A La.

र्‌ Tage Ma.

few A La.

Before आग्नेयेन A La ins. ordi डिष्टेतिमन्त्रेष |

कष्ठे सक्ते B ;०*० सक्कं Ed only.

दिभिः A La

® Before gy Le Vi and My ins. खिलः करकं बाङमाचरु जुत्य, ‘which reading is mentioned in Ed in a footnote (बाहमाजमुबुत्य करक) . & gir Ma

3 वेखानसदश्चदषम्‌ | [१1९, 9]

तैः भियतामित्ति वाचयति ' wre चोराशोलुत्तराभं

fara: सवेति wit रेवा card देवि सं ला भिधा-

मोलग इतके GY वो wees परते दरविणोदाः सविता वो गवो गिुष्छगं लोवाष्टौ देवा "हिरणरूप ware शोममाहापै,लायेमणं सोमर राज्ागमिश्रावरुणा faa जातो या शङ्ुवंस्वा इदा ae लं नयै प्रजां सुत्रामाणं शतायुधाय

ददिणावतां भद्रं कणभिः धरतमिम्बदितिधौरिद्यतिशः सवे

ae

देवा षयः, पितरो ग्रहा देय खषिपनल्यः पिदरप्ल्यो वेदा "काञ्च eae: म्रियन्तामन्तः प्रतिवचनं gery भिषमायुखमरोग्यमिघ्नमषलने यत्पापं तद्रतिहतं यच्रेयः fad कमे faa: पत द्यसन्तालथीन्तः प्रतिवचनं | शिवा तवः. सन्त पिषानि नेत्राणि win मवंकरमैखद्धिरच एवैधनधान्यसपू्ेमसियकेकसुक्षवमाः? प्रतिदचनं ` ere afa warafa रषोकषाभितरे agi) asain नचचनामादि गोनाम KAA मादरगोजमामान्तात्पर श्मानं "नाम प्रणवादि wR AT पु्ाहं awa nas भिधा जिधा धथाविभकङ्किवारितमनुवाचयेय्‌ः श्रापोहिरश्पवमामैः meafa Fay एते तदहः Fe भवन्यादावके वा quits श्वाः fire: ge: परिपृणां afin ` aieat

तथाम My Ed.

se @

Re

अराणि

Thus Ma La Ed; ewrem: Vi My. R. prob. egret: or with Vi

and My उक्षावभाः |.

६।9, ८। वंखागस्रश्चद्धचम्‌ |

y=

safe efewaregnrg एतात्परौलद्धिथचाशक्रिर afeut wae feta ददाति ann चन्नानार होतेति AIT दकिणादानादाने aaa `ख्ादिति विज्नायते ' ७1

शरथाम्धायतनं ' Wad वोकषरप्रवरे at शद्धे देश गोमधेनोप्रलिपे शद्धाभिः सिकताभिः प्राकृ पिमं दचिणोत्तर दाजि्दङ्गद्यायतं qyetad यथालाभोक्ञत वा खण्डिल- मम्धायतनंः भवति ' परिररणबरिंषः प्रतिदिक्‌ पश्चदश्र श्ष्डिलप्रमाणः He षट्‌ चिंग्दङ्कलासथेकाङगलिपरिणाश

° ब्रणवक्रहौनाः परिधयः पशचदश्दर्भवै तं waned

=<

yeaa इस्तमान प्ोचणकूषे ' तथेव इदग्र yaa पविचं amarer याश्निकाः समिधः ' पाच्रवादयो यजन प्रोक्ता दर्भेषु इनं पाजादिरुभरालुक्तरे दविक प्रयेकं दकिणतः वेदक संभरति ` नित्यशेमे ऽप्निशलायां दाः eaten afinggeraat चतुरङ्गलविलारां yyetaa- ध्वषेदिं wary fefearctaat तत्परिगतामेधोवेदि aa fad avyenfage warfare सहयो ऽप्रिमौ पा- खनमाधाय fag जुहोति area श्रामणकारेः Fe- माधानविश्रषं धम aya: S I

ऋद्धिः only in Ma and La, not mentioned in the Bh. अभ्याशटयं A. . -₹ शला तिन्‌ Ma 1.6 only.

वैखानसटह्सूम्‌ | [१।९ |

SUNTAN ATE वोन एतो श्विष्ध- भिनयम्धाशुषं " परोष्छ भयि देवाः शथादिमिदुदि दभारुखेद्‌ इन्यमाननिति मधपृवापरथमागरिगिकषेतिषोने- शानमर्दतो after anfa' तथा पूत इातनेतिर weer’ शिकिलाष्टाबन्पमिति afi qi afaunfgrargegea’ रेखा mea प्रोह्य saat yeaa wheat मथितं शौकिकं atfmarereryta | canta दति ्षवाद्यायुदा एति प्रफत्योपारोडेति निधायाप्न saree ते चोनिरिति भश्वाश्य मयि neat कमेण वामिति करौ प्राशयति ' इदमापः शिवा दृल्यपो ऽभि- water ccna efaua iff परिषटजामोति afauafe गक्धाश्न्तमनुमते ऽनुमन्यल्ञ॒ पश्चिमतो वेदिं परिष्धजामोति वया ufenate सरखते ऽरुभन्यखोत्तरतो

wa

यणी यि Ee . ee Ee! ES ee A SNES SES

Thus Ed and La; qretet वतो Ma Bh; बासोनमेतो Vi My. _ According to, the Samhitt in the Kuthb. edition the pratika. 8 चतो freq, acc. tothe Mysore MS. रता fray |

देवादिनि* 4. ,

Reading of the pratika uncertain; पृतं श्यात° Ma; पूत इतन «fa Vi; My utterly cortupt; yaw तनेति Ed and the printed Sam- hité ; the Mys. MS. of the Sambits पुतं were; ga wetfa Prayoga ;. पूत wa इति Darpana

Thus A La; weer B ard Prayoga and Darpana; but cp.. below. At VI. 14 and IX. 4 ocours लेखा |

विद्ष्य B

Thus Ed Lo and Vi; गरौ Bh, My, Darpana ; गदो Ma

[१।९१०।] TOMER | १९

वेदिं aftercare वाचयां देव वितः पसव -एरस्तादेदि परिद्रजामौति पूरैषेदि THAT AAT सोय, साशचाषेन पाणिना Hea वा परिष्धश्य गाधल्या बेदौः परोषयति | रमरोमाइतिभौ वरथिववाध्वधरों शपते सुवनपत

दति प्रयेकं पच्छ ताभ्यामहं बुपतिरिद कते age ate afer तथोक्ता पुनर्वा प्रोरेदयुक्षतथा मोचयति We | पाचादाधावमादाय पविते एति aut बरिषः शापयिला तान्यरश्रसौति Hie समिधो gaan: हष्णो ऽसोति बेदिरमौति afé सवा दोग्बिषो, aftcfa ang दतिः बरवो oi fea लेति मध्यमन्तरिकायेति मूलं faa लेति परोकयति | पोषाय Sant बहिरन्धेने Bare खधा पिदशभ्य ट्ति सापष्ययं दिएैतः प्रोश्छापः शेषं पञिमखासुतरान्त- मूरभेवेति सावयेदुभाभ्यामिति पाणौ, परचालयति | पूषा ` दति बहिर्न्धं विष्व्य मूलादूरध्वमा दिव्यं९ यज्ञनमसोत्यभि- wu’ पञचिमतो ˆ वेदयधस्ताद्तरायमूर्णाघ्दसमिति दर्भैः परिलोयं wee देवेभ्य इति प्रागग्रं खाने रेकं निधाय

>>

x

v

१९ Thus La,My and Ed (here put into brackets) ; गलौ (लि)निरा-

Sti Ma Bh Vi. |

Thus 8 and Prayoga; wf¥catfrrafe: कवादोग्डग्य दति A and La. ? Wfkej we Ma and Prayoga; आदित्य ae Ed La, qrfeaale Vi

My and the printed text of the Samhita, the Mysore text of the

Sambits has wife wens ; the original reading is अदितये qreny |

SOTERA | ।। १०, १६।]

frat: ait A प्रायां afer एति aera waa -ufean दति प्रतोष्य, spac परिखृणा- arian ser गन्धवा lft vfeqenfax सखेति याम्यां " मिश्मवरण विद्यरौश्यां Sat agate न्परिधोन्यरिदधाति | वाययामुत्तरायमूष्वं करोति सषेखखेति प्राच्यामुन्तरा- मीसुपरिषटादिल्य्वेमधलान्ञागा दृष्यधञ्च परिषिच्य वौति- हो ्रमि्यन्वाल्ये ममिधावर्गो्योदिंगोरष्यदरिः निदधाति ' परिलौयमित्यादिनिद्राधसुदगन्तमा्॑णपो दक्वा gare व्यादिभिरेचिणादि तेनैव magna परिषिद्य तरणासौच्ाप्रवारौग्रानानं प्रदक्िएमाप्रेयानमद्विः परशि षिञ्चति ' वानखद्यो ऽसौति प्रणिधी प्रदाय एथियापो प्रौामोति सादतमद्धिगापू्ये पूना पविज्भिन्युद्‌ गगर ' पवित्रे प्रक्षिय fata पाणिनायरमितरदामेन wzelat देवो वेः सपरितेतिं जित्य तथा निदधाति ब्रह्मन्ञप हति सोमाप इति ब्रह्मसोमादविनौः प्रत्येकं प्रच्छ ताभ्वां

१०

|

|

_ This is,the sequence according to al] the MSS. and the Pra- yoga, the Bhasya, the Darpana and the Mysore MS. of the Sam- 1108. According to the Ed. and the printed text of the Samhita the text.rung> वम्यां पञ्चिमत दति saterguca cadre वेदाम्‌। = This sequence’seems indeed more natural, but the tradition of the

.. MBS. ig different

[१।११-१९। वैखागलएदवम्‌ १९

तथा awa: को इति प्रणौध बेधां efeutncer: afew निधाय विश्न्तामिति ब्देन जलं खलाय, area सवं प्रोषपेत्‌ ` ११। a; स्व erin eq ater वर्षिष्ठ ्रधि नाक इति वेद्धधलाहमिधौ न्यसाहोगो निवेपामौ ति रूवं vere मिदंग्धभिति waft हृता निष्टप्तमिति समिधोनिदधाद- fefavafezarqerat शहोलोत्तरे नहतः श्योपोढमि- aye न्यस्य, सगराः Ufa fame’ मरोनामिति परति पूरवत्य विचरे चिरत्पूयान्यशाद्याः wuss विष्णुरिति ta श्रोधयिवोद्वः श्योद हमिति बददिदंग्वाङ्कारमन्तरितमिल्या- ae alata: afauat ऽङ्गार गायत्या We! तयेव च॑र स्यालौमधिभित्य aula पक्वावतारयति पविेणाश्यं पाते जिरत्यय धर्मो ऽसौति' यन्धि विदच्यो्तरपञ्चिमे भिधायाद्धिः प्रोच्छा्यायन्तामिति waz जोति ' वौति- १५ होभमिति समिदयं ता aaa प्रौ खापुयिवा देवस्य लेति wate wei दविधा विरति 9 १२ ॥. afeunfaut ब्राह्मेण तोयेन मलापतिषुरोभानावाइ्वा- मौदयत्तरपरपिधौ देबेनाम्धादौनौ पार्नयन्ं यश्नदेवतविशवन्द- वाग्छवंदेवानावाहयामौत्यकं Gee वेशवरेवयश्चं यश्रेवत-

नि |

1

1 7 an 11

Thus B ( faa Darp.) ; यस्य ^ La.

' & Thus Ma and Darpana ; न्वद्य A La. ह? Ed La om: इष्ट | असख A La.

oe वैखानसंपरह्दजम्‌ | RRR ६४]

विश्वान्दवागावाइवामोल्यनमावाहवदचचावाइन SAUTE गोला ‘ae ` निरवपामोति fata करोति दथथिदवेन्‌ fount we दग्थिनागनिष्योतिदयेन fire दधा दहति मिदि खारेति समिधं शहोति सवेण सरौलातमदोति भनुत्तानमन्तरितमि्यततानं परद्ष्टमिन्यतु- . चानं होम्यं प्रदिएमभिमन्त्यान्यं avatar att दकिएतो वामतः प्रणोतायां संधाय चित्पतिखारिभि- सिभिरेष fount Saft ' | १३।

माधव्या afaw: प्रोच्छेकदिश्रतिराहतिप्रमाणः कर- पूणा" वा इमिधो avian qeraat एतं खं यिता चा दताव्यदरमिरिमा मे sa षति मूलमध्याग्राणि साश्र- शधो? नोलोधभागे मये चः रददधाति देवेन Mia दरिष्ण्यामद्धिः प्रागममदिते ऽनुमन्यक्ेति पञिमिखामुन्त- राकमनुमते ऽनुमनयन्न त्रसां Waa सर्वते ऽनुमन्य लेति" देव वितः agifa पूामुदगममाप्रेया्न्त १५ वत ददिष परिषिश्चति | aff, तेत्यभिमग्यायं

ye @

Before we Ma ins. प्रजापते, Vi My qa |

wat My only, ९.

2 Thus Bh and Prayoga; aint Ma; खरे entenit A La, |

Om. B; it is found also in the Prayoga. |

Ma ins. परिषि |

Thus Ed (reading supported by the Bh. and the Prayoga) ; Vi My La om. उद्गानम्‌ &8 also 0068 Ma, where, 20980१६) सवेष instead of ary | ,

[1 ६४, ६५५ वैखानसणहादजम्‌ | १४

CW टतो ्रानपङबाजढरो गारे प्रौ नङाधंले देवताच efafaqaat at Zant मनसा wrafeiteer. are’ gyar antfawn .sreany रेतोधा wea wat eat र्यद्चतसखः' एनौ संदधोरण्छ वा Waray" feat fear छोकपावनीन्येताभिखग्रमवमाप्याथयदसौ" राजा Sta श्रायायितो qenral aqeaaaige सुर- पिधेत्येताभिरद्तेन तां देवतां त्॑वति ' १४ SIs Masa} Wer aang प्रना- Wad wef. नेश्त्यादौशामाकमिद्राय जाहेव्याघारौ ९* शङयाच्चवषो wid साहा सोमाय खाहेद्याच्यभागा- ृत्तरद शिणयोभहोति ant वहेति पञचिमादिशौग्यान्तं या तिरद्धौति शौम्यादौष्राक सराधन्ये देये q@eatarfe- याभ्याग्त Rea देव्ये arefa चाम्यादिवादणमंः सावयन इला मध्यमाद्यनिति बुद्धा तच याइतोजरहोति acfage- \५ मिति ब्रह्मवादिगो बद्‌न्ति ' शद्येनेत्य Faraway eviaue खहा सोमाय wwddiaray Bre प्रजापतये साहा WA सखाहेष्राय साहा वसुभ्यः" साह aeg: खाहा qx: साहा विष्णवे साहा शृदसयतये erw मिय

¢ Viz. द्य wer with irregular sandhi आहति Ed, wa all the other sources दौड Ma; war wae Vi Myr 9 न्पाविनौर Vi My. « Uncertain ; वपायान्द० Ma; वपायान्यम A La; the Bh. presup-

poses a treading woraat |

Le eres}

et वेदणाव. लाहादिषयगः anfedy ae एषे खाहा षाय लाश कचदेवतेषोमाथं क्ञाहौ पारनवश्चाय- arer aucaafayent Sa: Qe aaa: छ्य sat दर्याभिषा्यं we afer दहला जहा aryl होति sat देवा xz विष्णुरियं wag] शङयात्प टके शवदेवयश्नाय साहा वश्वदेवत विशेष्यो देवेशः साहेलन्तं हला पकं शर्थादिति सवेहोमानामादिराधारो विश्ना- पते १५

श्रथ सामान्यतः क्रियाया होममन्त्राः | धाता ददातु गो रचिं धाता प्रजादा धाता ददातु नो रथिं प्राचो धाता ददातु ING जु नो श्ासुमतिरनिदरुमते लमा मा TIS समाववल्येनुमन्यतां यद्यामिदं राकामहर यासे राके बिनौवांशि चा सुपाणिः gay बुहदंवानामिति धातादि ter १६॥ `

ca मे. वरण त्ता यामिवलंनो sg a a at शप्रो ९५ बमप्रे भ्रधास्ययासन्निति पञ्च वारणं “neat aN | पतिकंषारिलयपां एवा प्राणाप पिततं रिक्तां wiping, fami wf ang matty aig quay eye रथतरं खाहेति विक्तादि, tran

| श्िभूतानामधिपरतिः मावलिक्ो ब्येहानां एचिष्या बाथुरणरि शख शथे दिवदश्रमा neural इदरति- ब्रह्मणः मिभः सानां वणो ऽपां age: लोत्यानामन्न

acd

vd

es @

Lig ६०-१९.।] = -वैखानवददुम्‌ १७

=

4

=

aqreqraafaaia awaraq ata शओषभौगर कविता असः वाना. इदः et wer रूपाणां विष्णः परवतीग्‌] मशो गशानामश्निपतयक्तेः मावन्तु feat: पितामहाः; परे sax ए्ादशागभूतादयो अवातानाः | for , खताषाडतधामा्निग धवं शौ वधयो sare Bat नामेति wfeat विश्वषामा gat गन्धे तसख भरोश्यो cove

आयुवो नाक्षेति qye: पयंरथिशन्रमा- गन्धेवंशचय

AAMT बेङुरयो सामेति yee: सुप. यजो गन्ध- dea cfeur ware एवा नामेति भ्रलापतिविश्वकमां

amt गन्धवं्षश्यक्यांमान्यपरणो -वद्कधो- नामेति इषिरो

विश्वव्यचा वातो गन्धवशद्यापो seta ger भामेति yA we पत दति परमेष्चधिपतिर्ुुग शवे “विश्वम्यरशो मुवो मालेति भुचिक्तिः सुञतिभेद्रशवरवान्जेन्यो गन्द सद्य fauat surat रचो नामेति दूरेहेततिरटडयो aia स्यः प्रणा श्रप्रसो aet नभेतिः चारः ,शपएकाशौ कामो गन्धवैरष्याधयो seve शोचयमतीरभात्रेति = at gare पत दति ˆ ताषाडतादि * gare qa uf वणेयिला प्रक तान्योऽन्ता रादरभूतो दादगेतिः प्राजा -पल्यादि, मूलशेमो \ alee दाशतिः (3,

अथानते. होममन्ताः ' uqeraa fagwa थे जनना दायाद्रषे. wand. प्रजापतष .दद्राषः fat the

eee ne

The Bh. points to प्राज्ञप्र्ाद्धिः।, `.

5 Tae WENA ' [१।१९, Rey 1

वीथो Qari उवभेवापरवे सिषे anger दति खिष्टाकुरो'' का seam: पुनरप्िदषरिति निन्दा | cee cere दशान्ते ाइतिरिष्टडधिः | अश्वितं ag यदकर्मेति, ered‘ वक्ममन्लो मनो" eitfacere यद- farafa at थत इष दति fafquat ऽखेधिषौमहि Ger ae समिदसि तेजो ऽसि तेलो मथि धेहि खाश पालाशं eae Wate खों पारि खा sere | सुद Wale wea पाहि are wa सोमश Wate fart पाहि हा stead वायोरपौमहि sera पाहि arg श्रमो ब्रह्मो भोमि बिं मे पाहि are दादिरमिति सत्न इंमिधः | wa twa equ Af quisemt ' wfinjftimaseraree! होला fa’ MB रहमवदाच ला खमहतां बरिरिति रावधशुहोति। ` ततो वामेन शवं aver feta agri परि धारयमनाव्यगेवमिद्राव सहेति षुडवात्‌ ' १९ ११ agua ख्वेणानरितमग्रिरणलित्यपाश्निः पर्चिमतो ; बेदिश्निति tet whofe एिवौ ` अः जद्वायाप्तयलामिति द्चिणद्ां तपति

प्रदोताधों efeeat Stadt ग्ररोलोषधिवनद्यतिगन्धरवा-

ae ©

अङ्ना only in Ed and the Bh.; La, Vi, My: उषणङाणे-

m Vi Me ari. Rh.

, {१।२० ९६।] Reape १९

एरश्डेव उणा मिषालरखां tui’ atefh' तोरण अणताथां सापशशमपएो zat dada’ ददित; पितरः पितामहा, प्रपितामहासाश्ग्यमम्दु zanfafa feat तपति पराषावौ रि्यकोयत्‌ गिः प्रवाहं war दृविशदि- प्रणिष्योशपामाङु्टानामिकाभिः पविषमदतं खिला ofaw- afe पूएंमसि सदसि सवममौति पर्थादतो avtarfena- सोति afafagact wefear acuta प्रायां fafa afeurai® दिति sitet दिर famraiat दिष- धोधराधरोरिति थथा दिं परिविष्य माहं परमिति, रोना १, afeunfadt quart क्षावयिता at निमिति दकिएपरणिषया" जशमुदकपा जेर qraafa® ' श्रापोदिषटादिना तदद्धिः परोच्छ nfaw} विषजवति | २० पुनदबेभ्यो YY धद्ेग्यद्र पनेम स्वं विष्ब्यः विष्टा गहृरेष्टो ऽप्मिति afdesfaut लङयादुध्नं यज्ञं नवत- ५५ मिदृध्यंषभिधौ ' पचिमतः परिधिमप्णयेगयेवई ददित

ener nen

१९ Thus Ed; tat om. La Vi My; wifwar B

After Qatw (केन Vi My Bh) 16 Ma Vi My ins, नै; बेदचिदतः। also the Darpana

Thus Ma Ed and the Samhita ; दश्यां La Vi My

Ed ins, छर प्रविधि |

Thus Ma Bh La Vi My ; fw Ed. ` Thus Ma Ed Bh; veura La Vi My Darpana.

© wieaq A and La.

© Thus A La and Darpana; विदनति B.’

शव La Vi My.

९४ कणानसश्यदभम्‌ | Terai

wercry ` परिधौन्‌ ' पच्चमी ` विष्णोः" सदेनमौपें qfeun छञरतः मिति पैरिशरण्रिषैः सर्वाश्परि,- धनृद्याथायन्तामिति aia: wet ` पिषषरेणर एथनां देवषदनमिधविच्छिष्माएतोये मखे, २३दवि चिकेन ब्हमवचेरयेनि aft: GA भख Wert शंलाटदहाञज- कष्डाशोनादिचधः९ सोमी नम ्वागरमा डिणापो' हिष्टेति Wey st चमे खर दति मालं वेति चाग्नि पूवंवदादिदय चोपा पुर्वे दिमूखमावाचाभ्नि* वश्वानर हकेगोपथाय प्रणम्‌ ्ुर्यादिति frat होमः' et oF छर षति सौ गिकाभ्िविशणेनमिति विक्वायते" ' | २१ १४

प्रधमः WA: SATA: |

Thus A and La; Beha B. ;

A La om. the words wetat up to जष्वाप्रम्‌ (incl,),.

एं After q Ma: ins, बैश, which is not found in Bh. and Dar- pana; cp. note on II. 7.

+ वेद्या gee 8, 1

“Thus B and Darpans ; इति fear sry A...

ewes] TUTTE | RR

अथ रोरेषु संखारेष्तुसंगमगवजें न्दो बुश guid” कतक्नोति गसूधानादिक्रियां यदहः .करो ति nae भवति व्या सुखं सत्रदेषपिदरेवत्य malgenacang रेविकवत्करोति ` परवैुरेव yale वुग्ाशाह्माष्पप्रवाित- पाणिपाराञ्छोचियागन्ेम प्परिमेयायेडमभ्यच्छायावनोद- मिति .मण्डलान्यपखिणयासलाष्गमिद्यासनानि सद्भयवा नि निधाय तेवामौनान्य्य चेव॑धोपपादमलंकरोति ' क्नषशि- शेतरषपदधितण्डलमित्यामनन्तिः चहु-शक्तमेतदादावागर दंचिएतो wa Stara प्रनेशाय विश्रेभ्यो देवेभ्य wefine: t+ flat तेभ्यः eafat ` देवताभ्यो लम दत्यनेन ATA एव्यादिभिरभ्यं बलिं ददाति | ॥.१॥ चर्मपूपादि निवैदयोद्ुमो धारा्िल्यद्धिरापू्ं ममः सुलोमौति पाप्मनो" ऽपत्ये पप ge पविचमाभरणए तक्षिजिदधाति ' प्रतिखर* gave -eqee वा बिहटा ९५ पुष्या्यपि, dara seat पे गयाद््निदेवत्याः शोमो wnfe wager agree ages सटृभन्यमिल्यादि qeaa भतो देवादि faugagr चागो-

wet Ma Ed; aret La Vi My; नन्दि Bh

x Corrected ; परिवेषय (instead of परिष) all

Original,reading uncertain; शद्विं Ma; wei बहि La Vi 20 ; wei sfasaae “` Thus, in accordance with the Darpana, Ma; yw दू चं fronfir ufrrnrce प्रति° A.

Thus Ma Ed; gurenfefi: La Vi My; the Bh. points to gafe eft;

RR | वैखानरद्यदभम्‌ | [।२, विश्वादि विषदेवदेष्या on: खमर्दौग्यादि सारिरेषश्या चे

भा Cente गतदेषा Wa क्वाहनाय etna.

पिद्रमते ware चाङ्गिरस्मतये एते इह पितर.इग्रनाखा शा गो दृदाविन्यर्ः पिदटरेवबल्याः ¶रयिकगतेभ्वः feet saftente: पितामहेभ्यो दिविगतेभ्यः afore GM गमः BA fea: पेदक्मुप्वोनौ इला व्याइतौः वामान्यतो Taanawat serat जोति पाण््ाच्यभागं छवेणाभिघायं fdas fuer: प्रागा रधा तदङगु्ेन तद्वरं संयति ˆ ततो wager ean रसेति चौरेण द्रा षा aay बराह्मणन्भोजयेत्‌ ' sgafig aaa: aquifee शोधयिलाचान्तानतुमान्य Tae avfier wfaain mafia’ afer शिग्रसनिरिति प्रतिसरां बन्नाति ' नान्दोशुे्यः पिदरभ्वः धा नमो मान्दोमुखभ्वः पितामहेभ्यः सधा नमो नान्दोमुदभ्यः प्रपितामहेभ्यः खधा नम एय कधास्िति प्रतिवदतो tare विरलयति तेनो दश््ेना- परेधुः शायाभन्दोसुखमिति famet | y > |

aa’ nafumfzay पश्चमे ब्रह्मवर्सकाममायुष्का

1)

नि

CVs गवते Hard वमन्ते ब्राहमण्मुपनयौतेकादणे रौशन `

राजन्य RE चररि वेमा षोडग्रादृाष्यएमा waa

१९ तकम्‌ instead of arq A, १९ Ma om.

[R81] वेखानसदरद्मदजम्‌ ९१

afran रदुविश्ारेश्मिति वातीति ` खावि्नोपतिताय अवन्ति तेषाबुददालकपायचिन्तः | दौ माणौ dade मासं सोरेाविदयाधेमाएमष्टराजं ठतेनाधारितंर were जिराष- जदकेगोपवाबमहोराजं' वतत श्येतदुालक्षमनेन ary: भेधावश्वयक्ानेन" वा await Ber geiufannfe- संखाराग्डाला" wer sata: शावित्ौपतिता भवन्तोति famet 48 ATV Wearat Fest वा केशान्तो faset ऽगुद्धषटो^ satan? चुपवदवक्ो Ta: शषयद्टगदयाणिंने मौ नौ मेखला ' t- भिय नेयगरोधो शशाटान्तो दण्डो रौरवमजिनं ala लेशा ` पफौ दुम्रो नाशिकागो दण्डो भारवमनिभ ग्राणौ मेवा | st aaa: सुतरशासवितुरिति शाविभौ | at भवः सुवसक्छवितुरापो eat रष इति arerara at रभवः सुवः खाहेति anyfa: श्रये बमिधमिति दे ame शमिधाविति शलायंग्रये मिध इति उमिदाधान- मेतानि ब्ाह्मश ' शो भमृवप्तकवितुरिति erfam ' शो शाविच्या पर Vi My. Ma ins. नित्य after srafqd | Thus all, except the Darpada, which correctly has ° बाचिंवेन। Thus Vi तः and Bh; खनेम wae the other sourced. \ Thus Ma My Darpana; dere Ed Vi Bh. Thus My; wywer Vi; qedr Ed Ma. The Bh, which explains wiqaqana लगुद्गननं we सो sfarge:, points to sae |

© aefet Ma La Vi My Darpane बव, all (also Bh and Darpana); बाख = एत. and La.

०२७ वैडागसपर दभर्‌ + [९।४,५।]

र्मवलासिहरेो ata: रष हेति प्राणाधाम | sit मुवः सरिति. दतिः ` आपये सभिधमिति ` शरव समिधाविति सभिदाधानमेतानि efawe ' श्रो धरष- विहुरिनि, विरो" श्रो भेशवित्रिषयोतौ रस इति WME ' at भः खाहेति -ाइतिः | शपथे बन्निध- भिति समिदाधागमतानि शख भवनि.

प्रोष्ठपद इणावश्िन्यनुराधापूरवी्तरपुनवद्च afr वा यावन्ति पुनामानि. aqua तजाद्धेरवाययामुपकौताजिन- मे दला इतवखदण्डशरावाश्समिदभादिसभारान्दरभेवु wy : ua नयरिति परोचश्यवाज्येना चारः SATII AYE १, युक gaizarefuangaeat मरके दभो प्रादत्तरागौ विन्यष्य" aa दभेमिष्र safafa waft प्रदचचिषं eafed fart Beraaurgtiifn want वपति . गाधो ` जगि NT Amen ay ate frangatarad वपति छालाचानां पुराहं वाचयिला १५ सुकवगमाभदरति दविणे कुमारम "परिरौ्यायुरां श्प भवदा दति प्रधनं पञ्च वारुणं थाइतिष्नतं जरो्या-

गगर La 70; ' गराधौ My; otra Vi. Bh; जरा Ma.— ny La Ed; नवव Ma Vi My.

शभरा? .

Thus B and La; stenre A and Darpana.

Greta instead of wrefear A La.

# दम्य Ed only.»

[२।४५४९।] . वखानसदद्मदषम्‌ २५

तिष्टेति वायश्यामश्षः पादाङ्गुष्ठेन ददिएेन श्रुयति sumfafa aafad दुरक्ादिति मेखलां परेदमिद्यक- रोधं यश्नोपवोतमिल्युपवौतं fave ,चुरिति शृष्णाजिनं ae ददाति ५॥

ततो विधिव्रदाचमनं कारयित्वा aanaeme qe विति arg श्ारभ्योत्तरेः mee प्रा्ुखभुपमयो तायु विश्वत इति दरिएपाणि रौनोद्धरत्यगिष्टे इसमग्रभौदिति विसभेचछसावपो ऽग्ानेत्यादारं मम इदय दति तख Wear हला भ्रुवः सुवः सुप्रजाः दति शति दशेषु वेति दुवो any तेति सुवः, सामसु नेर्तौ्टतसत शृ्यनश इृतोदं ara इति षडभिः कठं जपिला गाम wail कुर्द च्रिरायश्नाजित्यादिकेः पश्चभिदंङिणएडस्ते afa- Bayete पर्यायेण विष्टजेरायुदां इति afer कणे प्रतिष्ठ वा्ातिति वामे च, जपति ` खलति देवेत्यपनिं भर चिणं कारयिता gfed fate राष्दसौति कूच cer श्र गो देवौरिति ey geval ग्याइतिपनं avia- दितिलते कच्छामिति sate भोजिनं चो et तवश-

>

Jb

x

=

Thus La Vi My Ed Bh; गफ Ma.

खयिला% and 1.8. = :

Sete La Vi My Darpana; eText Ma Ed ;. erga Bh. | This word om. B.

४. Thus Ma; गतौग्शमङ A; read probably "नौदल, op. Hir. grhys i. 5. 13; see, however, the note of Oldenberg to his translation in'S. B. E

° शदः विलानवपरह्चद्ध्रम्‌ [eigen]

tfameny दंदाति ' wafaferarfen) aaqrerrer समगकदहोति मद दिं कारयिला शकाय aenayafa- aariife भो दति तेन प्रार्थितो gecary. चाविकी at’ इतिः freeware गणानां तेति गणलुख्यमोजो ऽशौति शाविषौ पावका भः सरखतौति avant ५. प्रणम्य aut’ सावि पच्छो dint वस्तां षमसामध्या- पयेत्‌ धातादिपूथै सविते. काण्डर्षये शदसक्यतिमा देवो धालमौढृतं aur गो वि अनाज्द्यावा वि सुपर्णा भगं fae- मिति arfasangund aufastfza त्रतानामिति ९. साविभ्ग्रतवन्धं पश्ठमिर्या इत्यन्तं ज्ोग्रये समिधमिति डे mua उमिधाविति शलाचप्रये समिध इति सप्त पालाशा राणि. हताक्रानि जहोदि ga uit ते पुष द्रव्यादि ` दश्यत्यष्टामिः समिद्धे मकमपि fay योज्येद्यया हेति efeufengfee भेदि परिषव्य प्वेवत्परिशृाति \५ arena ते मेधां cst ददाव्पराखा मां मेष्यै जु्ोति ` चथा हेति" तथा परिदश्य ma रित्यनेखतुरभिः

खाविभौमिति A and La.

After wwgayq A La ins. weg |

यथोक्कां La Vi My

Thus Ed and printéd Samhita text; बचा Ma La Vi and: * granthe MS..of Samhita ; सभा My

Nwrae Vi My

« Thus with hiatus all, also the Samhita.

farest] SUTRA २७

gered wat यतिः सोति भकालिणापो "हि ठेति hy gi wi तेजसनेत्यभनिबुदथ मित्या दित्यं Sofiia, | निय arimaty जडयाद्यतो ब्रह्मद ससिदभिव्यमनिहोषमेत- quragua’ इति agetignt वदकि"

afae ्रायुरिति cafant महद्धिरिति भ्रव कठिनं वार Hens दयात्‌ ' भवति भिषा देरौति ` ब्राह्मणो ूयात्वभियो faut भवति देहोति aut भिचा देहि भव- तीति | stands arya मेचमाममितरेज्यो LVtaTeS दति qeneatera सुश्रव इति प्रोचयति,* इविषापूपशाज- घमायुतेन भिन्दाडतौ डलान्तहोमो५, इयते मौ न्रतेना बण््यागमान्तिषठति | तस्मा श्राश्रमधर्मा्ाचच्ोत चोदिता- तिक्रमे दण्डेन इन्याहुष्टवाक्णन शपत्यतिक्रमानुरूप TH: मादिति | रणा "गर्यो चित्यो यसा छवयहतं ' दुरित र्नो दयवश्चमङ्घुवंमं शिष्य ase त्यागे पत्नौएु्रभिनाणां ९५ पतति | काषायाणिनयोरन्यतरवाष set गि वा.

Pe

|

१९ Between भका and खपकि्य A La ins.: रटरौला शखारङद्षिषाङकष्डादो जादित्यः सोमो नम शवयर्वापरम्‌ This is clearly repeated from I. 20. 20. 5, where, however, A had not given this passage. The Bh obmments also here upon it

एदमिष्य° Ma Bh Vi; रदनिष्यनिदमत्रि° Ed; venree My

हे Thus Ed La Vi and without वा My; wcreafe कठिनं वा 3B.

$ ‘re Ma, Darpana

4, ewret Ed Bh La Vi My; tri Ma; Wi Darpane

at missing in B

Hawt दको Gud aged gArerrerenit

antigay ह्मरारिधमागुतिषतौति वियते

श्रथ पारायणेतेताभि ea पश्चमे ` समे, वार पुष्प पुनाति wey िथेमादानां पुषा ह"वादयिलानि, परिष्तौचं ्राद्ुबुपयेकरथति तच्योकषरे ` माता ager aaa ' धातादिपूै साविभ्नदधकमगरे वायविष्ठादित्य तरतानामिषय- हिलाचारिषं विशजेयामोति शाति्रबरतविसरग त्वा पुवांणि इभदष्डादोन्यपु विद्धव्य aay नवान्युप्वोतादौनि पुव ager तमद्धिरभ्यद्छय दकि निवेश्य धातादिपवं प्रजापतये काण्डर्षये सदसस्पति प्रजापते लद्रयौणणं पतिं प्रजापते तं निधिपास्त्वेभे लोकाः प्रजापति प्रथमं यो राच इ्यन्दादिषु पश्च प्रा्ापत्यभिल्युभयजोरिला वाधिकं प्राजापत्यतरतबन्धं gar ‘faaa व्रतं बन्धयति ad क्वं ada व्रतविषभ war तज्द्रतं विद्ज्छान्द्रतं बन्नाति '

` सोमाय काण्डषये खदसस्छतिं सोमो धेनुमषाढं लं ata तुभि्यां ते धामानि हविषा afar श्रोषधौ्यां ते धामानि दिवीति दक सौम्यतरतसयाप्रये काष्डषेये खदसत्यति- प्रे भय प्र वः शक्रायाख्छा गिरो प्रे ange वं पारथ प्र. कारवो मगनेति सूकमाग्रेयत्रतस्य' feat Be:

se

sa

8

काष्डषये सरभद्यतिमा, भो fey wv at देवा ये सवितुरप्ने २.

१" दिवे ins. Ma only, « ~ A and La 108, fray

Petey ght) वैखागसयएहदधभम्‌ , १९६१

आहि धौः पितरि. देवाः gutta खं Ieee ` ब्रह्मणे - काण्डे उदस्यति my. जभान fart, विराजां = ष्ठ देवालरस्िन्‌ ब्रह्नदेव्तल .इति बावतख ' ऋतं चं सत्थं धवो. गभ' तर मन्दौति ATT पद्ये वसोः ofad cae’ विश्वदपंणः दति dha जातवेदस दतयत्रथे. fate कं बषसश्ोरषा wad eat areata Aes एकार. वचरितेति arg तन्तद्रतरेवग्थः खाथाय- खक तन्तत्काण्डं चापीवोत “| १० तयेव. धातादित्रतविस sar aged fagey नवा- ९० न्युपवौतादौनि पूववद्वा WAV TAA करपथामि सांराच्य कल्पयामि aerate were fa vfuy कल्पयामि शहे- BAL tara. कच्ययामि यपिदरश्वः . aaa faaat मन्ल्पतिश्यः Bala शद्र।च. nerf agra इद्रहोचे कल्पथामि @efa - दधिषे चाङतौरेता wa व्रतपते ` १५ श्ुक्रिथत्रतं बन्धयामौति श्एक्रियवरतं षाएमासिकं Varies वा वप्नौयादितः श्य परिरितः स्या दिनानुवाकेन fat दतेन दासणावेटयेययेनमहः gat नाभितपेकुखमख | vere यति? ' .स्तोशुद्राभ्यामनमिभाय शक्ियत्ाहमणरपगरा घणा घारखकाष्डमधोयोत" इति ब्रतपारायणं विज्नायते! ad

This pratika only in Band Darpana. a | Thus La and Ed, agate the other sources (My incomplete). tarafe Bh only.

भाराधशाशर्छ० B. `

® R | | अवाषाहोपाकमं guigiardae four | aa-

विला quent तिधि दाति © wren’ जनाश्च परि; .

सों firs वापथिता खातं gare वाचयिषा swe: nitearfi nefew-arcfuer कूचे "ददाष्या॑बयिला दिशे रं भो देवोरिति प्रोद्य प्रधानाः पश्चाप्दाडतौराब्ययदभ्वा- aequrenat वा swim? एथिग्ये ware यज्‌- दाय; आामवेटायाचवंरवेदायः वायवे ऽनारिचाय दिवणय सूर्याय fenaqxad ऽथार्थायानध्यायायाध्ायदेवताया अरन- श्थायदेषताये agra मेधाय धारणया | wrerate saa विश्वः ध्वनयो gfmat geet setcrnat ऽधै- मारेभ्बो Mey we: save: परिवकछरेभ्य ददावल्ध- Da इदुबह्यरेन्धो wet aye aifagd प्रजापतथ उन्न भसे wine इदे .सोमावाङ्गिस्वे दर्भाय aye किदिताय qafkc वेगतेयाय fafen शैश्वरायाधि- इताधिेवताभ्वः सरसस्पतिमहुत frafrxe काम्यम्‌ | aft मेधामया पिष खादेति पूषेवप्ाजपत्यत्रतबन्ध धातारि qe वारक Faw किष्टाकारं डला अतग्रेवमदितिजे -आच्ामिति भोजं यिता योगे ah तवलरमिश्याचमनं ददा- ake mpegeye® वा mygrefe कारयिना दरिव-

१९ After ww 4.08. erin | The Sambita ; qwetqre; in Vi My,this word is missing Thus Ma Stand Darpana; गडुक weet A and La.

ye

se

TAMA | | = [९। १९ | `

¥

९। ६१, १६।] रेखानसयर्कजम्‌। ६,

aerate Aerial Iz वा सूसरितमधापयल्यनतरायेव- सथ्यापयचितुकामो, इलाध्यापयेदधप्ञचमागरधवहाना arera- प्वाथानुपाडर्वोलाति ऊध्वं wey कामं तु बेदाङ्गानोति वेदोपाक्षरणएमथ भवे पौपंमाशामरध्रं परिशौयं fas v वापयिला ara’ gary’ arefaen’ पूवेवद्भतबन्धं धातादि प्च वारं Faria fart जहे त्य्ययनपारायणा- Qfa- आवणं ' तथेव भेहिको चावष्णौवमाभ्मधर्माष्छतु तिहते पाङुर्वाणो वेदमधीत्य खाचादिति विश्नाधतेर 'y १९॥ श्रथ समावर्दनं स्थास्याम | उदगयन शआरापूथंमाशपच faataty foufameatyadfraanfacte at भश यच्रापरचागारे ME वाघारं serfs परिशलौयं तथेव धातादि अतविष्षग इला वथः सुपणा दति व्लाबडुष्ठनं मोचयिता एकिथत्तं विङ्जतोम लोमे aad जमदद्नेरिति -प्रधानं पञ्च वादणं मूशहोभाक sates तमषु खदु त्यमिन्धेता्वा- ९५ मादित्यमुप्ायोदु लममिनयुलरौचमथा वथमिति खभ दण्छादोन्यषु faye’ भिषो नामाशोति सुरसुपलेन कवं चिला शादतराधावैः शश्च दति" गिरो द्ववना

[वि

Instead of अध्यापयति Vi My खथ्ययनं करोति। These three words not in B; they are found in A La and the Darpana. दूति fae om. Ed Thus B and Darpana; विषयतो ° A; fagey La Thus A La and Darpana; ‘faqufa ufwer La; ufwer A; but cp. also Darpqna: War

R डना दभन्‌! Eee),

भोडनमो Sein चावस वण्वुरएोति चुर वेनाव- परदिति शवेतो नखानां वपति शरावे शानङहगोशडनि ्रादोन्धादावेदमरहमषुदेगयुद््र दभयोमले Me aT qua ware बहध्वमिति ` दकाधानमोदुरेण कारेन करोति पितोष्णाभिगद्धिरापो fe हेत्यादि भिष्टोगिसिषटमिः, खाप- चित्वा fecquraranat परोशयतोति ` va तथा प्रधाना- इत्वा पुरोदयादादिग्यस्य agai fees श्एक्रियत्रतस्य एणएविषर्गा वित्येके -॥ १६

दिवि अथङत्थहते वाससौ गन्धाभरणदौनि प्रोच्य nat away गन्धं खोला प्रायोनमश्चलिं wargcfafa गा जाश्छनुलेपवे ते जो वत्व इति वत्र परिधाय शोमश्य mans गाति पूरवेवकोखलादोन्यादरोताभरण- HURT aT’ gaya वा nares civ बप्नौ- धात्‌ ' १४ |

AeA धारयन्नायुष्यं वचस चेवांदि wane प्रिं ९५ मियमोषधोति पञ्चभिज्या्त्राजं च. विराजं रेश्यदकपाजेण परि्ाय, करतुभिरिष्वतेवरियमोषपौति तार्या ` ुण्डशाभ्या किणादिकश्योररंकरोति ' एभिक इति भिना कष्ड-

e

y

डनित्यादिभि० Ma; aiffiye Ed: ay मयोभुव .दूत्यु्भि° La Vi My. ब्व Ed only ;, केलोव्धवितुः इति La ep. IX. 2 beg

^ द्ःखादटोत Ed La Vis कादपोत ए; wreen My ¢ Thys Ma Rd Bh; उदपाने ए; My Darpana

[९।६९, १९] = कैखागसगरह्यदभम्‌। RR मारं ह्न एुनौमह cays wean. erga fat दचिषं शथुषेदो मन tft वामं शाश्ननेगाश्चयिनिमाः Gare इति रूजमादाय देवस Aaneindaa | तेनेव वेणवं दण्डदणुं रडोयादि दर वलो ऽसौति'बेगरेजमिति

\ निरा पानहा विदयुपानहावारद्य प्रजापतेः शरणं शवः एुनालिति erat ङतं awl मे दण्ड इति पूुनद॑ष्डं प्रमादे शत्याहरेत्ततोः वाहनं पुजयिला प्रतिषे खो देवताना- fafa रथतरमसोति रथमश्वो ऽसि श्यो stare fame ला वञ्चेणेति इिनमारद्यावतरेदग्वागत्ुन्तमः ९० कन्याप्रदः खश वन्विति निरोच्छ यनो ऽतौल्यावसये* विष्टर कषे पाद्चमथमाचमनोचं मधूपके घकल्पयति १५ तजोपवेश् राद्रष्टदसोति we garg: पादाविति

पादौ" व्यादि प्राशयति ' , धौतपादो विराज "दति खशसेन age परिष्टश्च तेनात्ममो ° इदयमभिष्टश्रति | ५५ ततो मयि तेज caste चाददीत मा गन्यश्रसेति मधुपकं guides सेति fia way मध्यमिति प्राओ्मोधाद्यगे योग rear evar aera FAUT aT

After we Yd ins. (in brackets) sw एनालित्यङृद्यां faferar |

Thus B; सति इरे" A, L

After owt Ma ins. rag, perhaps it is the explanation .of OWE |

Thus B and cp. खड़े ofethe Darpana; चावसथं A, L

Thus Ed only ; we B L'Vi My

९० femenwer! = [२१६९०

Ve बद्धा . गौर्ध॑नुरिति, augfé प्रदाय गौरष्यपरतेति wm नद्सुगलमिति faesafa विराज इति waar. मा मन्धासेत्याचमनम्डतोपस्तरणमभौति मभधुपकंदान एचिनोति तश्चाकञयंकख्यनमन्टता पिधानमसौति सुखवाषदान- भिति fait श्ये ' १६ ater ददालिति ब्राह्मणम्भोजयिला weal मे वे saat प्रणामं कुर्यात्यश््ादं वाचयिलाच्येन area lsat बान्धवैः ay धाम शुश्चोत मधुधान्नोखोदनायां तोय पिष्टौ प्रतिनिधौ" रजौयाचद्ादापो वे सर्वा देवताः सर्वाथे- साधका इति Fea dared एयिवौ वनस्पतयः पश्चचमो- aqua इति बेदानुग्राखन भवति , १७ श्रथ प्राणएाग्निहोभविधानं सखयञ्योतिराक्मा यजमानो बुद्धिः wat इदवपु्डरौकं वेदौ रोमाणि दभाः प्राणे गारपत्यो ऽपान श्राश्वनोयो लाभो ऽन्वाहायं उदानः az: समान आद्य इति पश्चाप्रथो भवन्ति ' जिहृदौद्धियाणि यज्ञपाज्ाणि ' रणादयो विषया ‘tee फलमोमर्था- | बाशिरंदेतमेकाध्येरा तय संकख्प्याष्डतो पसर एमसोलयन्नं “frente पोलाङ्गु्ामाभिका-

नि

नौ्धेण्विति Ed (properly right !). = Thus (zat) Vi My Bh'L; तेषां Ma Ed.

Thus Ed Vi L (My omits the word) ; धाम B.

Thus Ed, L; ofefy the other sourtes

Only Ed ins.ecfer after weet! रकाध्रयुमाका° Ed, owreaarare 1

ws

[९।५८॥] Se | द५

ARTETA प्राणव खाहापानाय साहा RATE BEATS SW समानाय सहेति पञ्चाहतेः पां quay इलोनेखरमिति पुनख्ाधावं पौलाश्नौयादचित्यापो गहोलाटित्याभिनुखमों | पराणाभाणायजञे्दरमभि्टगेह वि- फेन, कराङ्ु्ागेणणोरणेयामिति efeunzige रंला- वधेदेवं arena: प्राणा प्रि्ेभ यजञेतात्मथानिनामिदमिश्य- afayty यावष्लोवकमिति ्हववादिगो वदन्ति ' ata भुक्वा गच्छनमनृणो ब्रहमपदम्येतोतिः सामपूर्वं माता पिता ग्वा पेदटका दिकन्टएबधं जायमान ब्राद्ुणएद्य AUNT ९, fart वारयेदिति विजायते, | १८

दहितौयः प्रश्नः समाप्तः |

Thus (srurareree@) Vi and Darpéna; प्राणनाणाय @refa Ed L My; प्राणाय खाडेति Ma

Thus B; ब्रह्माभ्येति पदमिति A L

एति fre: प्राह A, L

^ पोङिगरहणमी fearer’ safer आद्यो

ATHY भावं ETT गन्रवो wee: दशाष्ट शति धट भिकपं ठ्तवयःसप्माङ्वाहे यिता Aare दाद्ते ng दति Tat ' धदृलिजो atrernat Saw] कन्यां प्रतिपादयति देवो युगपद्कमांदुविनौ ware fafa वाचामुमान्याप्निकाये ei शला यत्कन्यामरेयिला ददाल प्राजापल्यो भवति ` यद्गोभियनेनेकेन spat वा कन्यां ददाति तमाषमाचक्षते यत्कन्यामाभरणमारोपय WT बन्धभ्यो धनं दत्वाहरतेः _ तभाद्रमामनन्ति कामयोगो यदुभयोः Ta: प्रसद्य युत्वन्याहरणं Tee: सुप्तां प्रमन्ता वा रहसिर apefa प्राचो भवतोत्येतेषां* प्रथमे चलारस्तोयप्रदानपूवंकाः शस्ता ब्राह्मणस्य नेतरे oe वान्व खोनपरानार्ोजातः षट्‌ः पूर्वान्षडपराग्राजा- पल्येनोढाया जातः सा पूर्वाश्प्तापरान्देगौसुतो दश पूरवान्दशा- परानाह्मानं Safina argiga: पावथेदिति, | | १॥

मात्रसपिष्डां पितुरसमानछविमोचजातां खणसंपन्नां afaat कन्यां atfuar पञ्चाहेषु gue cite श्पिष्डे धो जियः ay तं yea aera पूतो भवतीति विन्ना-

\

धते कनिक्रदादिना कन्याद्टह गला प्र सु अनतेति तानी- ..

अथ Vi My Thus Vi My ; गरतं Ed 1; eetq Ma

इरति B, but the Bh., explaining zara, points to रसि | दूति 00. 4 1. ; aut instead of रवेर्ष L Vi My

Ma adds firwraa

RVR) Fewer: १७

feernamfata तवेश्यमाणो ठहणभिषुख हते कन्वा- रदा वरगो भनाम wate तचेतामश् खहधनेयारिणो भव- तौति ang विवाहे धर्मपरलासपश्यये agqrawe apzafa- पिदटदप्ययं प्रजाषहलकर्मभ्यो ददामोग्यदकेनः ' तां दधात्‌ wat प्रनापतिः खिधाभित्यदकेन इरते वश्गन्धाभरण- दौनि aaa कनिक्रदादिना कन्याग्टहं सह बान्धवेगला तेन omg: भरियमिति venfeneea प्रजापतिः शोममिति सथाभरण्मारोणाददौतेषटेकेः ` २॥ ततः षह STATA AAT ATARI: TOA ९* पाणिं खहोला Gaye रियं वधूरि्यचिलामागद्य vie माखयिला az शडधानरवेषः ae ददाति aa: परि सौथाप्रिरेलिमामभ्रिखलायतां मा ते णहे qe एषटमप्जलां देवहतमिति पञ्चवास्णान्त पधानाशचुडयादरपरलामालो- Wy द्व्व्षागमातिष्ठेति वध्वाः पादाङ्गृेन दकिणेन qs ५५ यति mage इति पाणिग्रहं घरखलतौति विसगंमधोर- चश्रित्याषनं हलेमांकञाजानि्यभिषा्ेयं actin तखा

[रे

वय कम ऋग = Tife reconstruction of this passage is difficult. The text as

given above rests partly on Ed, partly on Ma Vi My; Ma: weet me सधम चरि्ो भवति wre fray शते arcane maw cere ; Ed यितामस्य Ie Gee waverdqay यश्नपत्ययं ्रह्रेवर्पिपिषट्ाध्रय प्रणासडल- wien ददानौत्य० ; Vi and My: aware सडधमेचारिषौ भवतोति arg विषाङे यश्पलयरथं ब्रह्मदेवपिपिष्ापथं प्रलासडलकमेग्यो cerita. L as given in the text, ontitting, however, wiserd पचध |

were Ed, wate Ma, wate Vi My L.

2 प्रधानं instead 0 प्रधानान्‌ Ma. -

i (१।३, ४।)

धाजाश्ञकिगा कहोदुदावुषेद्यजिष्टति nage इनि ay पुरुष शरसतौति पाणिग्रहफमघोरषुरिति fea िर्माज्ञाजानिति शालपूरफमियं नारौति होमञुदूवुषेद्भि- पणम चुर्बारिन्येके y

विश्वा ga stati प्रद्िणं हवातिगाहेमहि ददिष शृ्यासिला, fads arava जयान्ततो मूलहोमान्ते ऽं पतिश्यन्तं वायुं निन्दितान्तमादित्यं घोरान्तं गन्धं यश्नो- Wa TK पुज्यन्ते डला व्याहतिः | प्रासवोरित्यन्त- waht: प्रवाहण war पुनः परिल सिष्टरकिन्दा ङतो विच्छिलणद्धिसपतसमिद्ादइतीचः अङथादपरेरपरस्यामासोरया- दगपराश्सप्त afeqt वध्वा ay चिरेन पादेनेकमिवे विष्ण- रिति ऊज दति Die sata wera पञ्च पदश्च ईति .षङायस्मोषायेति wx amy दति तान्यांेणाक्रम्य गला संति निवतेत, मम wea दूति तस्या इदयमभि- दशति ated: sty qué खस्िघोपेणारन्धतोग्ाप्ठ- ९५ दितिः शओरिषेति वध्वा मनुः प्रजापत्निः पुरषोनमो aes वेति aya वर चत््रि सोमान्यारो पथेयुरिति पाणिग्रहणं धून्रदगरनानामि्येके ततः maf गासं धमेमनुतिष्ट- तोति" विन्नाचते wg

9

Thus Ed Bh; wretaMa; wrefyat L Vi My

® Instead of ऋचि (thus Ma) Ed await, Vi My L सबि | Wnot in Ed My ; given by BL (Yi: बरे च)

«fraate B

Perel] SUTTER TAA | Re

wa शहुर्ोवासो ' वैवाहिकमप्नि, वध्या ,सशादायं सप्र व्ारवन्विति वधु घमं aati शशाक fae पाद्मे -ऽतिषर Tefe® माधिष्ठा दत्यावसये प्रविश्य प्राश्यामधे समा- दौतप्निरपरस्ामानेडषह च्म लो हितं हृष्णाजिनं वा प्राचोग- पोवसुत्तरलोमासणातिर ay प्राममुखसुद्मख, वा वधूमुप- am पतिरिह गावः प्रलायध्वमिति पञ्चाल्निषौरेत। च्योतिषां दगेनादाचंयमावन्यतरानुपेतावासातासुदितेः awe प्राचौ- gaat वा देवौः षडुर्वोरिति" दिग्रमुप्याय मा wate प्रयेति wx सपेय दृति सार्षोग्टन्तिष्छा नचन्रा्डरन्धतीं a yafefafcia wa दृ्ोपतिष्टयातां wats तथा aE समार्थााप्रेयः खालोपाकः ' प्रजा खालोमिति खालौमभि- ene जष्टं निवेपामौति खाद्यं तष्डुलानिवय वाच रतये पवसेति वध्वा चरं श्रपयल्यभिधाये ददा परिशौ- ्यािसुपसमाधाय wearefafa खिष्टहृता यजेत | डत- षेण भोचियं ब्राह्मणं त्पयिला९ तस्मा eri दलानृणो भवतौति विज्नायते ,

१)

=

@

=

wrens:

Shus AL; nfeanfi B

` Thus only the Darpana and printed text of Samhita ; रेदि Ma; awat Ed; देहिनो My; afeat Vi; 2fa? the Grantha MS. of the Samhits ; 2wet L

Thus Vi; ग्लोममाख० My L; °लोमोपसु° Ma, Ed; owta.. उपल Bh ( suftetarata Darpana )

Thus ( साताम्‌ ) AL; खसताम्‌ Ma, qrawerq Bh.

« चं only in Ed L and Darparia

¢ wifaarer B; °लाख एषम L

° 9० Fare Wa | (१। ७1] .

wa छ्य wife खालोपाकेन ada | निष्ठं चौरहि frat wen gate @ru प्रजापतये ख्ेति mace VI खाहा प्रजापतये खाहेति शयमाडतौ जडयादन्ध- भाररंसगें ऽनुग्रते वा पतौ ey चरति ओतिधागाराक- चिल्ला वाग्निमादाथ पुरौ पाषनमादभौतो'दष्याश्टश्थादि- संघं विधानं यज्ञप्रायचित्ते व्यामो | विधोगे पस्यो- पावरोद्ेति समिधं aaa तावन्तध्चा\ समारोप्य गच्छदइ- Tat gE डला तर्थन्यां समिधं निदधाति |

पचने वावर्श्ये चरमभिधायं वैश्वदेवं ' थथा हेति मण्डलं ्दिषसुपकषिण परिष्टव्याप्रयेः @rer शोमाय खाहे- त्युत्तरदक्िएथोमेध्ये ग्याइतो विश्चेभ्यो देषेभ्यः ere घन्वन्त- रये साहा BE खाहानुमन्ये लाहा" प्रजापतये खाहा श्चावा- एथिदौग्या साहा व्याइतौरिमा? Fwy इति चरं Bw जुयादभरिहो्ाय साहा वेशदेवयक्चाय खाहा ayes are ama ew अूतयज्चाय साहा ALVIN खाहा पिदषश्ञाय खधा गमः साहा प्र्महावश्चाय साहा aren: faery रटशदेवताभ्यो यथादिशं बलि- दरणं ब्रह्मणे ast ब्रह्मपुश्षेन्यो ममो वा्ोष्यतये नम दति मध्ये RTE नम दकपुरपेभ्यो नमो यमाय नमो

7a

४.

sO

t “aay om A L, Thus ए; vftfeq AL; read perhaps परिदश्य परिषिच्य | Here and below. wrqat: or °तिः is found in the MSS.

(219i) TSE ME | ०९

mage नमो वराय गमो वरणपुरुपेधो नमः सोमाध लः शोमपुशषेभ्यो नमो प्रये नमो निश्ेतये "गमो वायवे नम रनाय नम इति दिणे पिषभ्यो श्ातिवगं- पर्यन्तः ` हतोपवोतो यावन्तो ्नाचिगखावद्यो निवेपा- मौति नि्याकागरे विेग्धो Bhat भमो. दिवाशरेभ्व ममो गतेभ्यो नमो weet नम दटयच्छोषके भिचा fa पादतो agarer दति. प्रतिदारं पर्वानमुन्तरानां वा भ्ुवंगयोमरद्य fe ver पचथोरप्रय दव्यदधान्यामद् दति पेषणोरभयो इृषद्‌ शव्यलखलमुसलयो वेनसतिश्य इति ९० शूप शोषधोन्य इति वासु at पतितौनां शपचां पापरोगिणाम्‌ वथां शच क्रिमोणं शमावननं वपाग्यहमिति बलिरेष Truth ' GAIA YY शला दतिः सेति भष्मालिथापो हि ठेति ate धन्त wi तेनसेने- दभ्निसुदयभिल्यादिल्यं चोपति | fre सायंप्रातः पनौ १५ वा पुष्टिकामाः बलिं ररेदेशवदेवकाशे प्राप्तमतिधिं aw alae art शोष, भवति ' 9 , तदेवं भिराचं हविशाधिगौ ब्रह्मदारिणौ' धौतवखनत्रत-, कारिणौ erat | ततो ऽपरष्यां राशौ चह्यामशंशत्यानि- सुपलमाधाव नव प्रायचचि्तानि शुखयादगने वायवादिव्यादिश्य te वावन प्रे वाधवादित्य याहतिकभेमभिति दतुभिवधृमृध्या-

१९ Thus B; yayerat Ed L, पूज्य Vi My.

(088 वौखानसगह्दषम्‌ Parser]

an saree. vefed war sreng]elet वा argu- ara fixer aynraata Ufaafraa सं नामनः इ्य५- गच्छेद मामनुत्रतेव्याशिङ्गनेः ay हेर मध्िदमितिर tea gata सुप्रजास््ाये्यपगमगं a मन, इत्यालिङ्गन- भिमामतुत्रतेति वधूमुखेचफमिन्यके | श्रय farsa भलवद्राबा.भखानाश्चनादौनि वजेये- देकभकता" खाद खवंणाश्चलिमायसेनः वा fire शरेना- श्राति ' यहानोेतर ' मे fear खपे eet ad कु्या- gaat दन्तधावनं गन्धामलकां दिभिः qe Saver लेपना स्तो धद्राभ्यामनभिभायापरमदृष्ठा भर्तारं पशेद्यसमा- eae यादृशं पुरुषं परन्तादृभ्गे प्रजा भवति BTA राभयो दादश भवन्ति षोडशेति ` चाचचते | प्रथमासिखो गम्याः ' पुमाश्वमाघ विषमा स्तौ जायते ' प्राखिन्रौरि- warn पयसा प्राश्नौया्चस्ादाहारमूला ' धातवो

so

o

प्ण ~ न~ ~ -- ~~ -- —_ ~ cee eee * ~+ ~ --~ --~~

Thus the Samhita (printed text snd Grantha MS.); सत्राणि Ma Vi My, 944 ae Ed, स्रं मन L. The toxt above given is that of Ma and L, with which the ,Darpana and the Prayoga agree. A has qreertqure veya carfewerq, but as thistis justly (in part at least) the view of the za (see helow), the reading of Ma and L seems to be preferable Thus only the Grantha copy of the Samlita ; the printed. text of the S. and A: wy¥me, cp. Hir. I. 24. 6 ya BL “ware ख्वणा० A 14. qa instead of रान्‌ A, zy L.

[१।९, tet) वैवागसग्चदषम्‌ ` १९

भवन्ति ` लश्मोवटशङ्गंसददि वो नामन्यतममभिषय, प्रशिपे- इरे गासापुटे. पुषकामाथा वामे सौकामाया" fast वनं हर्या च्छोकरोषौ वलयति ततः एनां यके गर्भा दिभिः? meu: प्रोच्छ विश्र्योनिं कल्यथलिति तासुप- ५. गच्छेत्‌ ` परिविश्य deta वेष्णवं मूल्ोमाङ्गशोमौ* war faruatfa कन्पयलित्युपगमग faa '॥ श्रथ abate श्टोराटोपः, सक्थिशोदनं देषो भतैररुथिराहारो लाशाप्रकोपः वरता are! सए़रणं चोने- रिति गर्भ देवानुबन्धं 'ज्ालापू्ंमाएणके Qe पुनाज्ि teat नच श्राव्येनाचारं इला तां मङ्गलयुक्ाभुपवेश्य परिषिच्य धातादि परश्च वारण मृशशोमं खिष्टाकार ला. इषो ऽसोति यधैान्ददाति ' परयो दधि तं षम पोतं चिददिल्यामनन्ति ' aefa ददामौतयेनां fwem- गरयेदाचान्ताया नाभेरूष्वेमाभिष्टाहं° पुराश्चेति दमण भिह- ९५ Te GUE कुयाद्रष्यणनन्नेन तपयति १० |

ove A, ome BL and Darpana.— -न्यतमेनाभिषय्‌ AL, ण्न्य- सरमभिष्य B

Thus B; तमेनां ^

Thus Ed L; मभौदि Ma; मर्भादिभिमेन्तेः Vi My

Thus Ed Lp eat Ma; ota Vi My

बाकसफ० Ma; (ण्डरत) सरं Ed; L Vi My om. ara (are: my conjecture)

wi given by L Vi My and Bh.

© wfigry Ma.

CRT Rta,

श्रथ aaturarreeqa are दुशवेनं भवति ' शक्त

We seh gad ऽगिहुपसमाधावर ,पवंवत्लिषटकारानां war zfeuat sacaceraretarar’ gat Saft सकय मिभितान्ृवानाण्डौ दति career माषधान्यौ प्रति- निधौ erarat ya: gat राकामहं याते राके शोम एव विश्वा उत त्वयेश्यदरमभिद्धशरेत्यवंवल्िष्टत्मा शनादौनौ तिः विज्ञायते ११॥

श्रथ ग्भाधामादयष्टमे मासि सौमन्तोन्ञयनं qalaet दिनं arent ू॑वद्धातादि ला मेणा शल्या सह शरशादुगलपं सायपवं ,कुशाङ्ुरं cia भिराबध्योः भवः सुवरिति गहोला तख्याखधारोनायाः BATE: सौभन्ते राकामहं यासे राक दति MPa galls एवेति युरखादिव कुरया्पुवैव्तिटता गरन Geren waa '॥ १२॥

अथ विष्एवशिमुलतर प्ररिधावन्वादौन्देवानों a पुरुषो भुवः पुरषो सुवः gaat भुवः सुवः पुरुषं Farry तथेव faatarqreanrt® sata: gaat qaiety केशवं नारा- थणं माधवं गोविन्दं विष्णु मधुखूदनं जिविक्रमं वामनं ओौधुर Chas. पद्मनाभं दामोद्रभिति नामभिदैवं विष्णुमावा-

toma AL

wm instead of इशेत्‌ B,— प्राशनोगमद्रनाटोनि 0 L My ; प्राणनं श्यदनादोनि Vi

wines

एके missing in Vi My.

४. Thus A and 1.८ निर्वापमाधार B.

yo

क्कि

,४,

-----

[ ३.1 ६द;१४] TORMENT | ay

=

=

कषापोदिर्पवमानेः कोपयिला तक्षा संयतो \ देवाचे facts a age fray तदिष्णुः परोमाचधा , विचक्रमे भिदेव दति wane इला पायसमाष्यसवुकं इविदेवं निषे इादग्रनामभिरतो देवा विश्णोतुकाचेराश्च- मिश्रं पाकर लवाः सामाचवंभिरमतरष्वेदी awe नमोऽनोनाममिः प्रणेष्पायसगरेषं vat प्रा्यति ' १३

अथ sana’ बाख्याखामो | ऽरिष्टागारं ata हला टृषभो षित तिंशछसषपेधेपयिला तां प्रवेश्रयेन्तज्त्ाः faafaa- qaet वा ufcagat संवाशवेयः ger शिथिले इदय- बन्ध मुक्ता सदये जघने प्रजायत दुत्यवधारयेत्‌ ` गभंषङ् fawet qatar वा tat निष्यौदय निदधयाङपयेप्ष्डौत- केशा रिष्या वा चोन ' हरि पुष्या" मूलं इ्तपादयो- रादधाति यदा गाशाग्र दृते; तदास्य. यहख्ितिं जाला mH We चशचान्नदरुणन्वितं ` वधयेष्ल।यमाने aranzgal दिशतः ग्रिरोभागे श्ापयिवा ततद्धवैन्तौं पादतो निधाय awa सोमः पवत युदरमभिगेतव॑मारे

= amare Ed and Darpana ; aarate the other MSS.’

इतिर्‌ instead of इविरदेवं Ma only.

118. Ma and Darpana. "

जतक 9. ,

Thus Ed; gaat Vi My; yu Ma L.

wanere all, only Darpana ew |

© Thus B and L; ofa A

Missing in A (पादयोः Darpana) and L, where, instead of ततस्‌

we find सन्तस्‌ ( read पक्षस्‌ ? )

i¢. SETTER MAH CRT RG AKT]

जते इारकमे sat परशं afahecs खापयिला्ा भवेत्धरुसुष्रं करोति तस्योपयंक्गादङ्कादिति कुमारः Ran सिया धारयेत्तमद्विरश्च्छ॒ fret वपद्सेति सतिशमचतं मूर्याधायौपासममरण्णां tricity १४

qui saree टषभग्ररृत्यिषठर्मातकाभ्निं साध- ्मेगसुत्तपनौयमिल्युदा हरन्ति ' तेनेव धूपं TUEITE दशिएतो भिधायाङ्गारवएं परिसलौये aquditea’ श्छ रथो ऽथः शण्डो मकं भालिखन्विलिखशयण met ga: केशिनोरेताभ््रतेतान्यिवं एषां मिश्रवाखषो नक्चारिणो fatlwafial ava लमयं ते योनिमेम मामेति ary aq sar sare पाणिमवनौभालभ्य यन्ते gala दति मेधाये तं करोति ae पश्या हिरण ay सपिरिति मेधालनगानि? भवन्तिः प्राह्मौषतं? पी वाधिकं चाम- मन्ति eat दर्भेण षद्धान्रधाय एतं ade इति प्राशं प्राप्रयति ' faej सायप्रातरेवमहरदशेला" Fare पायधे- दुष्णकोताभिरद्विरेनं ापयिला She वेति नौला ar "देबौरिति मात्रे खापयिलाः तासां लेति qt? प्रचा.

` @

मि eo

|

ro

co" - नन

A and 1. ins. atti, but afterwards (line 11) war follows. omaat भवति B. Thus A L and Darpapa ; afqe _8 र्ध instead of wets: B. Thus B and Darpana; उपश्चे instead of wg A and L arvafa A and L ` ® Tifus.B and Darpana; सने A L..

[ ६।१५, ६६। | = तैखागसय हदम्‌ ee

wre कुमार इति efeurfe पाथेदापो vfafiafa व्यं acea शोधयता निन्य सायप्रातरादधाति तद्व ठत- TNT क्म GAT कालौ पाषननिरेरणादि, ada

ama पश्चमे सप्तमे, wat fe प्रघनौटिक ster

तौतिः ' १५। श्रथ वासुसवनं व्याख्यास्यामो | aa वाद्न्येषिते" ऽपि" इतकप्रतकयो्वा पिला क्मथानि भाण्डानि पुराणानि mat नवानि परिरुहयान्यान्परिच्छदान्ययोक् शोधयिला, दमियकतेने्ठा निवसेद्यसाद्वाससवनेन अद्धिवेष्धनामाघारो ९० वासतुसवनख ` वाखोष्यते प्रतिजानौ हि+ वाशोष्यते ्रफथेति द्यां यजेत श्भिवश्नाय, खाहा aged प्रसोद्ये खाहेति दौ मियज्ञेवत्यौ मेदिनौ देवौ देवौ हिरश्षगर्भिणौ सञुद्रवतौ सावि sae शङ्गे कायुपरौ भलग्रयनौति, पञ्च गेमिदेवल्या Beast पु्ाहमहमग्े sft zeae. १४ Ergdgaarfii रहोला प्रथमादेश्ाहुवंगादार)व AGH: कुदयमृलाददिरन्त्च धमं other ब्रह्म्ानात्पयेभिं कार- भिलापरदारेण विङमततेवाणोरशोदानिति AT SOTA:

owifea Ed and L. Om A 8nd J, ; also according to the Darpana the word be- longs to the text. e Thus Ma; शोषयति Ed; शोधयेदिति L Vi My. ott Vi My. fi om B. | शोषयेत्‌ B.

भ्ड. , ` वैखानस WIA | [ १९, १७ }

ख(वयिला शिष्टाभिः सवेज प्रोखयश्येवं वारणाद्भवंगादय' व्वासोम्या्ारग्य, पर्यम्धाधावलतौर खाताम्‌ १६ धे ते wit वदणोदु्षममयाञ्चाग्र we wr fer: Ara waa aeudaer | विशे Bae विशे श्रयति at

वेशवदेवाद॑तो देवा xz fawalfe पदा विष्णोः saifa

तदिष्णोः परमं afer इति aga दावाधचाविल्यके इद्रमन्यं व्यसल्कमिति दौ इद्रदेवश्यौ | ब्रह्म rer हिरण गरम दूति दौ ब्रहदेवत्यौ | †मि्रवासस एताकतितानिति दौ alae ' qatar मावान्य fea इति चयो श्रौषो- मोवा | दृहसतिदवाह दृस्तिः सोमं दृश्यते श्रति १. चदुपयामग्टहौत दति चलारो बाहेसह्याः जातारनिष्र महा Tt sine महार wat नृवहुवस्तेमिद्धन्द सानसि' प्र ससाहिषे ऽस्माकृमिष्धो anaet धौ रिं प्रण- anfant aafaxt. aaant sarfafa® चथोदग्रद्रा यमो दाधार नमसे निच्छतथ दूति at aret fave ५५ शषएौष्तो fast जनाश fafa बयो aut: मि चश्चदेवत्यादयो' याईत्थन्ता इज्यन्ते तस्माद्‌ GAL शतमा; तथो का्सवनरयनौ होममिति विज्नायते ' १७॥

Thus (सुवक्गद्ायमग्यात्‌) 8 ; भुवङ्णद्ाययात्‌ Ed ; °गाद्याम्धात्‌ L Vi My.

गतो Ma only. All (also the Darpana) रते भतं | Aand L स्माकनिति (1).

,[१।१८ १९ ।] Ferrera ४९

we दग्रे दादे afe Tae | तेव .जातकाप्निं शमारोप arene कर्माणि तानि सर्वाणि मधिलाजिभनेव छया रिवय शौ किकाप्रा विदे ' grape योक situ- वेत्‌, ' चुरकर्मादिना शद्धो भमिवश्चमसगोजेश युजयेदि- ae’ ' तथा इरणमौ पासमख धातादि पश्च वारण मूल- होमो भोजनं ब्राह्मणानाम्‌ ' १८ we भामकरणमं चलारि्रदिवशादा पचागरदिगादा पाके नेना नियुश्नौतः ` तेवर शमे Geri wee परिखो तथाषोनष्याश्षतं BATA aft विन्यख पश्च वाहणं प्राजा- १* पत्यं ख्िष्टाकारं gare’ पूर्ववततिदृषरागरण ` दीर्घान्त- afafaera वा घोषवदाद्यनतर दिप्रतिष्ितान्तश्यं खष्टाशर- azar feau wae at नाम wet! ain मम भाम प्रथममिति ` गोनामयुक्ं तदरे नाम guiq भामनो at नलत्रनाम ररमन्धाधानात्परमाङितामेवादिश्लकर्मानं ११ प्रकाशं नाम भवेदंबतोदकपुषया्ञरषगन्धषमैः पाणिष्या afatacrat gave शाद्रिरिषेति कन्याधा. गन्द

Oe ae - भ) ककन

Thus Ma La Vi My ; भोधविल्रा 7१ Bh. -

Thus B agd La; वोजयतौव्येके Ed ;‡यालयतेति Vi My.

e भिगुद्ेशभेव Ma, frogew Bh.

Thus A; शङयदस्य Ma La; लृङकात्‌, without wa Bh; wa seems to be superfluous.

-दे mnie A; हे मामनो दति La

कन्यकाया B.

केडानंशहमदभम्‌ ` = [६११६-१

वभन्ददाचिनौलि वदन्पादतर mca क्रमेण देराङ्गब्न्धो facfy चं निर्पित्यण्छाहम्‌ १९

अथ व्ेवधेनं .दारकस्य WHEY यहेषल्यं साख देवता प्रधाना .भवति ' तस्मादाचारं Sar तद्‌धिदेवताः? गजाश जुयादेप्रये afaane: प्रजापतये रोद्िष्ते सोमाथ ग्टग्रौर्वाय रद्रायाद्राया श्रदित्ये पुनवेखुग्यां wend faara ata wigene: पिदहश्यो मघाभ्यो saat qey- Wat भगाय geet सविते vera ae feud वायवे निष्चायाः cxifaat ‘Armani भिचाधानुराधेभ्य दद्राय Sera प्रलापतयेण मूलायाद्भो ऽषाढाभ्धो विश्वेभ्यो ९. देवेभ्यो carseat age ऽभिजिते विष्णवे stud वसुभ्यः afaeret aqara ग्रतभिषजे ऽायेक्षपदे प्रोढपदेभ्यो sea qfiera’ प्रोष्टपदेग्यः° पूष्ण रेवता श्रस्धिभ्यामश्वयुग्ां यमाथापभरणोभ्यः शाहेति बाहइतिःः | y २०

उषम वेरवणमग्रोषोमौयं° aud धातादि मूलहोमं ९५

agate . कु्ाण्डहोममा साविचव्रतबन्धाष्ुहोत्युपनत च॒. aaa

पञ्च instead of wea Ed My La.

दद्‌ादिरेवता B and Ed.

Thus Ma and printed text of Samhita; eran Ed La and Grantha copy of Samhita ; era Vi My

४. fawat instead of प्रज्ञापतये A La and Grantha copy of Samhita

4 avy Ma La Vi My

Thus Ma La Ed Vi, eat: My

Thus La Ed Darpana and both texts of the Samhita ; tea

Ma ‘Vi My. .

(६ १४८९1: Ferrer | ५।

=

तशद्कलष्ठक्षानि | Aegan azie विवाहो भषति

arte’ वापि wife तकिन्यस्छिष, sie: ungetan शिष्टाशार ° तन्तत्करोतिः तचाभ्रिष्टोमादियन्नानामाधान- way दरवान करोति | तदेवं gine चद्यषटमासूधिका- ्रौतिवर्षाणि रविव्ेणाधिगान्यभिगच्छेुः Tea भवति | तमेनं त्रियायुक्ं पुणृत्तमं ब्रह्मशरोरमिद्या रक्षते ABTS RAS शवा Was we ऽहनि vale qaagat awa कप्लि इवेति age दद्धाया वा aeqedi- दकादोकूध्यादध्याश्छवेदेवताः awe argurarada- गक्िभ्यामन्नेन तपेयेत्‌ ग्राम प्रदचिणौक्ृत्य सायं खण्डक सहसत पिष्टेन सोमरूपाणि करोति राजतेन wan कुसुद- पः सोमस्याचेनं तस्य zfad रोहिणौगणं वामे चाना- टृष्टिगणमचयति सहल सुवणेरजतमुक्रादो नि ग्रह्मा वख- awa eee " वषेव्धनमिति विज्ञायते २१॥

श्रय षष्ठे माखन्नभशरनं शक्तप्े दिने uz तचाच्छे-

‘area | धातारि मूजहोभ ydaftenrnt | nye

ayeqm gat व्ष्टरमारोणय रपामिति पाथसमन्ं mae योगे तवस्तरमिग्याचमनं ददाल्यच प्रवाषागमनं

मोन >> A कनक

afar instead of qo B. R वाकरोति A 2 ofwerafiye A La,

aR Parterwat: = [१।२९, रद्‌ ]

पुष्पापूपदषविशादिरंभाराण्डुमारः «ate कनिक्रदादिः

माल्य, रदस्य गच्छताददिएमर्देनं cut gee | तच्छ

टेन पुष्यादिना yew श्रषमिति तज्नामो हिला? aresetacey श्ाभिं ‹वाषयिला निवतेेश्रोच्छागतं stae amet रोणायुषे ase दूति पिता मूच faufn एषभं naw दकिणपाणःः साङ्गुटमङ्ुलोगेहोला कनिष्ठाचप्िरायुद्मानि- या दिके विंषजेनमोयु्टे विश्वतः प्रतिष्ठ वाथाविति दक्िणादि कणयोेपगशु दश्मखं ब्रह्मादिदेवानां शरूणां प्रणामं कार- येत्‌ पादोदकं दत्वा पृववत्धडभच्छस्यान्नश्य घपिष्डे af: खर (भोजनं afeared’ | पिष्डवधनभिति famat 22

श्रय aq परथमे ame ar चौडकरुकषराथणे पच्च wae Greet gear मङ्गलुक्रमयरे- रपरखवां कमारशुषवेश्णो्तरे ead गो ग्रशृच्छरामे गोला माता AMAT at धारथेच्छिवो नामायौति ग्रहणं gre | शिवा at भवेति श्रिलाथां तौणौकरणं ' गोदानसुन- किति .गवादिद््चिणाकरणमाप छन्दभ्वित्यपां . सेकं भिर- शोषे जायुखेनमिति साचताङ्करदमें प्रारत्तरामौ मशके ति नेना हिलोरिति yt निधायोध्वायभोषधौ-

(1 meee

१९ संभार instead, "संभारान्‌ A.

तत्नाकोषित्वा A.

पाशी.

गवचमं५८ La and Darpana; नवैखनं B

@

[ १1 र९।] Ferrey | aR

रिति, वेनावपेरिति भेन पृषेद्यसावायुवेति ` पूवा दिपरद्िषं द्म Ware हित्वा ety थं इश इति सर विभ- Seine एषोकावद्ाेव्यापेपदाष॑सा्षाशडार विभवेदनु- दितदेकाभिदमहमसुेु्ुरदमेषोरमृले गोटे बण््शाद्े-

Lear वा दिनालंहत्यो पवेश्ड eft प्च प्रायचिक्षादि धातादि पञ्च वाहणं मृणहोमं डला gore हला गापिता- ाज्रदानं गवादिदचिएां हरषे सुराणां yey त्प त्राह्मणनामन्नन करोतौयषटाद संखाराः WAT ' RR Il

AAA! OM: समाप्तः

Thus Ma La; ear चोषधौ ° Ed-and prifted text of Samhita iy प्रामोषधौ and Prayoga; ot प्राम We Vi; sata also the drantha text of S.

Thus my conjecture; earet wetLa Ed; earres} Vi; सप्राणा wer My; enraer चडाः Ma

enn instead of ote B, विभर्न॑नि La Vi My ; रकाम्‌ 000, Ma La.

ELNINO रिरि meen रकी र्वं Rega aaa gag carta? eH ea eana ne याशो ्दशालोरगेदुत्तरे sage’ बनखोदरोक भिये MCT परिषटव्य मागदकीरान्तं दमागालो््रा- दौगभिष्छ' प्रोचचयति ' प्रणौतामासाद्य पवित्रं fiw ore: arate एचिश्यापो ovens प्वदुत्यथोन्तरे fawrareqerey ager wazie daa चतुरो. वदाप्रय चर Bret wari परिसमृद्य देवस्य लेति दर्षौ- मादाय प्रचाद्योत्तराथ निधाय परिषिच्येध्मान गहौलाच्य- मगक्षकमनुयाजमपोश् जोन्यरिधौनाचारौ पू्ववन्निधाथ १. शषाग्पश्चद शेाग्प्राणायमेनाग्नौ किपद्याच्येनाघारौ sare’ Baad सोमायेति बुहोति | zat चरं ग्होलाभिषार्याव- दानं *होलाग्रये area खिष्टकते qth ङलानानूयान- मग्नौ प्रचि areca] जयाश्व्याइतोख ' पारि at ag एग पाहि नो विश्ववेदसे यज्नं पाहि विभावघो शं पाहि श्रत- १५ कतो कामावकौणेः कामाभिद्ग्धः «dar समुद्रादिति किष्टाकारः चं शुहोति | परिषिच्य प्रणिधिः राशयतिर |

re

ee one

खथ wife Ma La Ed, wafi not in Bh Vi My Thus ए; zw A La aie A La वाद्खषाश्यस्यो० ए. wa B owt Vi My. © wwoft Lat

ie | Ferenwe: as

| पक्माशियाद्मोन wert वेश्ामरदुतेगोपश्याय प्राणायास्ेन दमीदूतिगडुयाामग ग्रोच्छ दावपोद्यान्यानाणयायेमामिति suite safe aviary: seas साहा शोमाय खाहेति ga चौन्परिधौनाघारसमिधौ seage कत॒मः मिधि साक्न्यरणां वा खमारोपयेदिति विन्नाधते ' १॥ श्रय सति त्रौहिनोवारश्यामाकयवानामाग्यणे देवत्यः wet we पक्वा नवेन तण्डुलेन पक्ञनापिः अषोतयश्रय खाहन्राग्नि्यार खाहा विश्वेभ्यो देवेभ्यः खाहा सोमाय खाहा द्यावाए्यिवोभ्या साहाग्रये सिष्टशते खाहेतिर ° श्रताचुधाय ये चलार एति पिदन्यः शोषुवोतो chet हेमन्त RTARTA HAIG: HA इत्यावृष्या दत्यादिभिख्िभिर्यांह व्यन्त" इला दिए धरण्यां पिहभ्यो बलिदाममापायन्ता- भिति व्डलेराखमभिपूर्थाचत्य भिषटेरनतवभे" परभेषवसौति विकिरति ¦ तदेवं शालौनयाचावरा दि दत्यक्तरमा जित्य ५५ antag धमेमनुतिष्टतोति विज्नायते ' | २॥ suet” माधशर्पदयोरपर परे" (्टव्नामष्टकां र्यात्‌ घ्या सवस्या जयोदण्ठां वा ' षयं gad: साथा ार-

yfa कोति ins. Ma. अपि missing in B awa ins, A La जिभिः om A La अवधिः wifes B La These two words not given by Ma; wereat La प्रौ alll exo. Ed

५९ . वैखागलसदद चम्‌ | [eres]

‘ay: एकदोनरगोजाभाह्ञणानाहवामिपृज्य gata द्यवरानिशच- ane, ववरागयुगान्यिषयं इथोरकेकं ar framed परोदयरपराषे VW sperawetaenfi’ Iqzarac’ war चलौ sare fant Vat’ ज्टमिति" erat तष्डशा- निर्वाण, शतिशं qquyuafa wiegefewet areal मुखवनग्मण्डलशान्यपशिणास्लासनमित्यासमानि९ सदर्भतिले- वासनेव्वासधिला, वलाचेरलंहत्य त्राह्मणागल्यभ्ुखाचिश्- wage पुष्याद्यः पिदसुदश्चशास्ागमं गन्धाद्यैः पूण- थति खधा न॑म war तेषां करे तिलोदकं zu arate भवानिति gery शं तचा प्ा्नवानोति afaqyean te होमं करियानोन्युक्े- शुरु्येति तेरतुन्नातो shi परिषिश्य विशवे देवश्य fT wo Hs लः ata: सं ते uae सोम याल दति रौद्रं ग्राह्यं Feud व्यत्य

णी)

2 carat A. श्रश्रेवमाधार ए. चोरय Ma देकेभ्यो ae मिवेपामौति Ed 1.9 My Thus A La and Prayoga; निरूप B °शिणनिद्भं waenefaat Ma; लिप्यास्वासनमित्याखनानि सदभंतिले “rete Vi My La and thus also Ed, which, howeter, puts into brackets the words अद्वासनमित्यासनानि | o‘sf# om. Ma Ed; it:is added above the line in Vi. war 2 After wr@.La Vi My ins, या वे धामानि, Ed. puts these words in brackets

rereer TOTTI | ५७

देवानां उविषौकरपदत्पिदणामथाश्यन' डला इयं कव्यं निद्भिषाष पेनापूपमिभेण जुहोति mga पष्- बन्धवो त्विः agg पक्षया तया वह वपामिति होमं wantin | | हं

दकिणप्धिमे पेरेकोदिषवभिर्वापखां agfaweraaz चोपकस्यो न्यमानमिति दर्भेखिभिदंचिणागं सषटदुहिखेत्‌ | गायल्या परो शाने favin सवेमिति दविणाग्रानयुग्मातु- दुमरपषदभ सिलेरालाति, | पोषाय लेति aquter पाजञुदकेनापुवं पितरो मे प्रसौदन्बिति प्रणम्या श्राग-

९* ज्विति fagararg दिणाभिसुखो satan मा arate पाच प्रमाश्याप्निरिशेति चरं मिवंपति ' दभर तमष्टधा विभश्य साच्यं पिण्डाम्हला सदयोत्तर पाणिण्यामयमोदन दति fie: पितामहेभ्यः प्रपितामहेभ्यो ज्नातिवगभयः पिदधन्ौग्यः पितामहपन्नौग्यः प्रपितामहुपन्ञौग्यो क्ातिवगं पन्नौश्वः fie

५१ गिवंपामौति गि्ेषदयेवं मातुः पिषादिभ्यः पिण्डदानं केचिदद्धश्चनद माधावगदधिक्तमधुक्चने eae TET च्छे ाद्योपरि' एव्यतिलाचतदभाेदु गै वनतो hein". परितः खायोदकं" दलमूर्तीनाभिति तत्पाजोदकेनावटं पूर-

अपि one B.

शधंशचपनोल्कि° all exo. Bh.

युग्यान्युदुम्बर° Ma, oqargace Ada.

गवद्रफ्ठ° 23.

४. ofr पिष्डाग्परितः erate A La; रति परितः प्रशाथो° Ma; Bh. also are |

aft रदगेपेणनयेषाशरादपोषटरैः. qagngararerati भोजथत्तेषु ang faces’ भवि वाग्ताशु्वानाूत Gear, श्रावयेदु्छष्टं wate awe विकिरेदाचान्तेभ्यो मुखवासं मितश्च रजतं तिलं सुवणं धा zfeat wgate- यानदासग्रयनःषनादौलि परिच्छदां यथाशक्ति ददाद्यकषगरेषं तेभ्यो दशरेयिला यथयोक्करणौयमाचमनोच्छिषटगोधनो- त्यापनविसजेनादन्यदिग्चद वपूवैमाचरेद न्यथा, रकाखपदरेयु- Gat वः पितरः ईति प्डिनिभिवन्द्॒पिण्डानुदारुयेदंसह? afar मा वाजस्ेति सुक्रवतसान्नमच्त्यो न्तिष्ठते्युत्याण uta "पितर इति areata ' faeym पिदनोणंमित्यक- ९० होमान्ते ऽप्रिमाशये प्रतिष्ठाय पञ्च महायन्नाग्करोति ` दरिद्रो ममेयमष्टकेति कच्चमभिमा द्यो जयाय पानोयं वा दद्यादिति विज्नायते 1५ 9

surat sarirerat पिष्डपियश्चं aaa Wa ऽइन्यपां मेध्यमिति मूं बहिरादत्य सदेवाच्छि्य सशटदाच्छिशन- afta: TATU TEMS श्वो भरते ऽपरा. sf प्रणस्य प्राचोना- वौत्यध्वयृदं शिश्रदधिणप्चिमस्छां चरश्धाखाच्वसधाणौ सक्‌-

¥

se

पितरः gent La Vi My.

R °पुवेमा° La Vi My Bh; °पूवंकमा° Ma; Ed. omits this word. warercfa instead of wratq A La.

ऊत्धापयेत्‌ instead of vereaq Ma alone

४. After oatafufy Ed ins. उपजा wat; La Vi read उपजङान- Wart! My ins.eqergt |

(91१) वीागतपरश्चदचत्‌ |. , ५९"

लेशरेडौपाभरपयोलिखङुरलादिपाच कः ay श्रपहता श्रसुरा इति वेदिं परिदन्यायीत्‌ पितर इति cfeurfi सृदाख्छितबरिषा एरिशणति ` पश्यो जष्टं निरवपानोति शालौ सपविषां बरौ हिमिरापूथेत्रेनेवामि श्च तथेव ताञ्छपं निरुपा भिष्गरेद नाहाधस्य? द्‌ चिणः पञ्चमा? वो त्रपिमभोवः हृष्णाजिनमा ो्ेष्वमुश खल" sara त्रोरोम विण wager तला विबेचनवले परावापर शष्त्वरो्ध्वयेः wet तष्डलानद्धिः सशत्यरिशाद्ाश्वाहायं ज्ञोवतण्डलमखिन्ञं चरं wefan: खल Faq द्भष्वासाधागुत्यतसपिषा पक्षमभिघाप्रं sgt पितर ` दति Fat परितः gaara: सावयेरोपवोतो दचिणाप्रा- faarget मेचणेन चरमभिधार्यावदायाग्रय कव्यवाहनाय खधा नमः खदा" शोमाय fazad खधा नमः साहा यमाय चाङ्गिरसतये खधा नमः Tela शुहोति ` तदग्ने LL सधूममेकमुर्मुकमुद्व्यापयन्वसरा इति पञ्चिनतो aut सन्यस्य निधमं तं वि्ञेत्‌ ५॥

=

7 c

ottqucateurts Ma, ted दवौ पाच” Bh. गन्वादहार्वके्ति° A La ` पञ्िमष्यां atom. A La. 9 La and A (but of these Ed in brickets) ins. gaa | परि 01, B. win Vi and My only: % रकशुखम्‌ La Ed, cagegey B, रकातुरकाम्‌ Viebly

०९० वैखागयगरद्द्धभम्‌ | [order]

यजमानः प्रादोनावौतौ दक्िषपूतं wrap wr तनाद्धिः, dey eng निधाय तश्िशन्योदकाना रुन तपेयितवा ` पथिमे awerhqnafete पिदश्पितामशग्रपिता- संहानभ्वश्यावाचौगपाशिरेतन्ते ततासौ ये लामण्विति मर्यकं दविरागताग्पिष्डन्दशवादाङच्ं, पितरवावाडन्छ पिता- amare प्रपितामहासा वित्यभ्यश्जगमेतामिः वः पितर दूति कशचिप्रपवरेणवासोऽञ्जनं चापंयतपव॑वदूजे वहन्तौरिति fag परिषिश्थ frecarafe दत्वा ada fagafaagy प्रवासयति ' प्रजापते लदिति argue गला चदनारिष- मित्युपतिषेतनाहिताप्निखधेवमौ पानाद्नौ? et अपिता १० शुङ्धयादे पासन सस्काराभावाच्दन्तरि मिति मन्लेण गादेपतयध्रन्दं विनेवोपखागे gue लौवोनामिति मध्यमं fre’ cera पितर, दति wat: प्राप्येदंषा gaia meats fafaar. चे्यणमानप्तयैव fae ewer मातेल्येकल्िग्पिष्डे तौ इावपि eats पितरो यचवाभाग- भिति प्रणम्ये समाना इति ष्टदाच्छिष्नमप्नौ डला पाजाणि दन्माररतौति विज्नायते ' |

ag मासि माख्छपरपके <न्यतमे ऽइन्यजकादं जाद्मणनिमनणादि सवंभष्टकावन्तयाञ्यदर लानं पिष्डा्

४,

se

1118 passage is difficult to restore. I have accepted the reading of Ma. The text of the mantra in the Samhita seems also utterly corrupt.

werfwrrt: instead of श्निः Vi My.

[e19, <1] PITRE | | ६९४

पत स्मदा ब्रहमणाम्भोजयितरा गमो वः पितरौ रखायेति पिष प्रम fawait भमो वः पितरः सोभ्यास एति दितीय- हतौयौ पितामहप्रपितामहाग्यां पिदभ्यसत्यन्ौभ्यः पिष्डा- नरपयतौति faa: पितरि Saft fae’ निर्वाणा भेवाक्नादिना, चेष्टं त्ये सिन्दिने श्ातिन्ंतलसिन्मासि भासि Garda पिण्डं निरथेकं भोजयेद्‌ स्वस्रा शासि- aigagat gaat शपिण्डौकरणा दिये ' freger Fagen भवेत्यिदगेत चोदिश्छ पूजनं सवै श्राद्धं भवतीति | पिष्डपिटथश्नः aie एवेति विन्नाचते | 9 | १, श्रय देषो Saat पौणमास्यां ण्डं शोधयिलीरशटत्य दम्पती नववस्लोक्षरौयपुष्याचेरटद्र्यातामाचारे हते देवताभ्यः wet चर्‌ रपयि्याश्येन ait हेमन्त we मे gaat’ faa भाते dug ला साज्येन चरणं मधुश्च साहा माधवश्च खाहा way Aly Whey खाहा Fay १५ खाहा नभस्य Bey साहोजेय QI सदश्च SNe षहञ्च ST तपश्च खाहा ATE BEE: खात्‌ दिवताभ्यः खाहौषधोग्यः खाहोषपो प्रं खाहा भिये खाहां stand are विष्णवे खाहेति अहोिपरेणागनिं देवीं fail देवं श्रोपतिं प्राम्मखमभ्यच्ये हविनिवेदथति

पिण्डो निर्वाणकष° Vi My alone. Thus Ma; Sartfcg La Ed ; dareqfcw Vi; प्रेतामुदिश्च My. पूतां Ma Ed, but both copies of the Samhita quat |,

वाक्त = (,०१.।)

tafe , पकान्यन्लानि आह्णानभ्केन भोजयिना रपिण्येक्ो gel `

श्रचाश्वयुजौ ` आश्वयुज्यां पौणमास्यां गोष्टे ऽग्निं बमा- Waray aera Tet भवं देवमावाद्याग्यश्थे ठणामि aay गाः ` खापयति ' भवाथेति eet निर्वापश्रपणंर want परिषेकं gaiq ` भवाय शर्वायेश्ानाय पश्पतव Sara Iza Ware महादेवाय खादेति aw व्यमनक- मिल्याज्यद्ोमान्ते Fada चरमवद्‌ायाभिधार्यावदानं awe पूवेव्वङया दवं पकदपंर चरं निवेदाच्यगेषेण दणान्यभयचछ गोभ्यः प्रदाय प्रदकिणङमखारौ करोतौति विश्नायते we yt

sum जनित्यहोमान्ते fautfiare® satan भेवति श्रशधिि रैवानामवमो विष्णः परमस्तदन्तरेण स्वा war रेवता दति ब्राह्मणं, तद्माद्रषे aca विष्णं प्रतिष्ठाप्य खायप्रातरहोमान्ते ऽचेखति षडङ्कुलादहोनं तद्रूपं कंस्पयिला yaaa gua aga प्रतिष्ठां कुर्याननस्मात्पै ठतौये seaitar- aufage sar पूवेवक्मोचणोक्षखना कम quifemeat Fut षटजिष्देङगलप्र॑माणेदंभेः Aaa वा परिसोच परिधौ- नृषवेसमिधौ fanatwatat यथादिशभिद्धादिदिम्देवा- भ्दचिणे ब्रह्माणमुत्तरे सोमं gare तथवाचघार

१९ चेत्रियएि?.

व्पको ए. |

4 4 Thus ए, and the Prayoga also points to a plural; -v¥ देवं a.

“oe

fread B.

(91 {4६17 Fevers १६

कोति | सै लाहा WHY खारेदङ्गहोममतोदेवादौश ति्‌ TUTE जपश्छवणनाच्छगाषरणं करोति wet तटाके अशपुणंपाने वार ये ते एरताधरवलाणिः ुशांशालोचं विष्ण- दन देव प्राकुशिरः शाययिवाधिवासयति ° दितोयदि काला राजौ पूर्वंवदाघारं डवाष्टौ कलग्रानाइत्य पञ्चगबय- टतदधिचौराकतोद कफलोदककुणोदकरन्नोदकैः पूरथिला Tamas वसोः पवि्रमप्र श्रायाहोषे ate ar शंनो देवौश्चलारि शङ्गा" सोमो Yat चलारि वागिद्‌ं विष्णुरिति कलशैः शखापयिलापोरिर पवमाने म्भतोधयेशच॒स्ापयतयग्र- ९० eater त्रोहिभिर्व॑दिं war विष्टरं न्यस्व९ वसा्छांसोचैर दे वमारोण व्ाधैरलछष्याचयति ' wae हला खशिदुक्रन तामभिष्श्च सिद fanafatifa प्रतिषरां agr पूवेवरेवं शययौत + ge कालविहोनं कुखसुतपूतेराधावेरापू् ae पां निधाय ५५ प्रणवेनामिष्धश्च वर शाचतसुवणंरत्ानि प्रचिपेननिव्वलं देवं wea’ तथाधाबे Raa रक्ाखने्पाणिपादं TARE sade पोतानरधरं pert dle age ध्याला ,

वैते ष्टु Ma Le Ed; वा रते ware Vi My; खे wer also Bh.; ace. Ac, to the Samhita the mantra begins वै ते we, ep. IV. 14 Thus Vi La Ed and printed text of the Samhita; sey: Ma My and Grantha copy of the Samhita Thus A La; fae? warurety Ma; सन्यस्य 20. 8 ERarnerag A La.

०६8 वैखागलगद्मदजम्‌। [१।१९, १९]

ममेदप्निं परिषि्य रौं nie’ दचिषप (विनो a | एश्षमो Et पुरषमो सुवः पुरूषमो ana: सुवः परुषं भारायण विष्णं पुरषं सत्यम्य॒तमनिरद्धं भियं स्रौ भिति नैाशावाद् निर्वापं were विष्णाद्कतपुरुषदक्ान्यामतो - देवादौचडयिः जातो मेदिनौ देवौति wera ला नाजा aay’ शर्‌ जुडयाफंभाते खाता प्रणवेन देवसुत्धाय TTT जपन्स Har देवमानौय VY वाय्यां देवायतने ऽभ्रिग्रालायां वार्वापौठे रत॑ सुवणं वा dae विष्णखक- garam विष्णं अतिष्ठापयामौति प्रतिष्ठाय faae

ररि मभौ पादे च| सुवुव्रिति wea प्रणवं fade

विष्णुरिति देवं ध्यायग्डुममख्माधावं गङ्गियुतंः कृनादाय बिम्बस्य मू विष्णमावाह्यानोति 'संसायावाहइनं करोति | विधिमेवाराधय इविर्नमेदरमि | | ११.॥

श्रय नित्यार्धनमतो देवा दति देव nwa निर्माष्य- मपोद्यतपूतेराधावेयांव्या, वेदिं परिष्डन्य पूर्ववदेवं ध्याला प्र तदिष्णरिति हु्रपुष्यदभान्यतमेनासक्ग कश्पयिला The पदेति we शं नो देवौ रित्याचमनं cies ate लेति खापयिल्ना faite कमिति वलञाभरणेरलंकरोति | oda

पमी) "१

A 19 07).

After Ma La ins. Ree

Thus Vi My; शद्धियुक्तं La Ed; af Ma; wear युतं Bh. 8 airy instead of evrq |

Thus A; कुणपुष्याद्यम्बत, Ma.

हि 9

[१ ।१२,१६।] = वैखागसदचदषम्‌ ९१

ot

वत्पाादमनं afeeat परमे पदमिति ge afeare रो arvaiy yt विष्णोः क्माशौति ze feza toe दत्वा पुनराचमम्‌ ददाति तदश प्रियमिति हविनिवेदयेदिदं विष्रिति wale तथाचमनं frente एथिवौमिति शखवासं दत्वा semereinat पुण्याणि ददाति ' तं धश्नपुरुवं धायन्युषसुन दय प्रणाम कुर्या्शनेषु free age भवतौति ृतििणातिरतन्रितो fas] we देवाचतने वा we भगवमां मारायशम्येकन- fart: परमं पदं गच्छतौति fart 4 १२। श्रय ग्रह्ाजनि व्थास्थास्ामो ' deren लोकवा | AMICI ATH गहाग्सयक्‌ पूजयत्यादित्यचष्रो ङ्गारको बुधो wea: एकः weal Ue: केतु्येते गव ग्रहा car feat तिरक्रष्णमप्रीतरिता सितङृ्भरबवणाः शरणणा-

- प्तिदरहरौशशरसौ परजापतिगेषयमाधिदेत््याः ' waite

=

afutmatacdufgatdaraanfandareg देशे ` मनोरमे गोमथेनोपल्िभे @ @ ert श्राशित्रौहिभि सिकताभिर्वा चतुरश्रं TA Aare! 'चिकोणमष्टाखरमधे- UR वञ्जाकारं दष्डाहृतिः ष्वनाहतोतिर , maw

पोगान्युपकस्यः तेषु ae निधाय 'तहचिषपा्ं तदधि-

nn नोना

गशेषयमा अधि Ma.

wie My La Ed.

गशतिष्यजा० Ma, °हतिं ष्वजाहतिनिति La. उपरशिण B.

ईद्‌ | Ferrey [ 91 १३, १४ | |

Jamafen' पोमानदपकस्याशवनो वामाय प्ावण सयामक्ेणौपकस्योाधयितायेतकरवोरङ्गुषयो नश्डावतेचेष्यकमक्निकासितमिरिकणिकाकल्हारता रिष्छपुष्ये- Wada: पुष्येन waaay श्रद्ध दनपायस्गडो - दनदध्योदगगौ डिकरिचो दगहृसरमाषोदगकणोदनानि केण गिषेदयेत्‌ ' १३ तद्‌धिपांसदहंणाभ्वच्थांारं डलाकंपलाश्रखदिरापा- मारगाशवत्थोदुम्बर परमो दूवाङ्शान्या कमेण स्येन सोमो पेलुमभिमूधो दुक awa af यच्छक्र ते ware नो देवौः कया निचा Ge wales करमेणाष्टश्त सप्तविंश निकं वा जिमधुराक्राभिः समिद्धि्चरणाच्येन ज्यादा रवनौये शशिश्रटक्योरन्वाहायं गार कराह गाहप ऽभितङेलोरावभथ्ये शरबधयोः मभ्ये खवितुरित्यिं दूतं ये तेः गतं gage ददं विष्णुरिदं प्रणयन्ते गन्धद्वारां ब्रह्म THT श्रं नो निधनता यमो दाधारेत्यधिदेवेभ्व weit तन्लखाने जुवा दिष्णो- नुंकादौन्‌? भिन्दाङत्याओ्आवितादौग्ठला पायषटसरगौद्याचचैः ू्वोकचदभिभरह्णक्ोजयिला रकधेनुमादित्याथ शः ; Tare ताश्चमङ्गारकाय हिरणं बुधाय र्कं वासो इरहस्पतये we प्क्ताय weal गां अरने्राय राशेन्ागं केतोरायस-

[२

fa °

> `

|

et

[र

` तद्धिदेवसु° Vi My, तदधिदैवतम्‌° La Ed. So here all the Mas., as against p. 63, 3 g Instead of oargta Ma न्कादि। `

{errs |. ्ैखानसयश्चदुवम्‌ | fo

दामाादधानां तर दधासछवेधामलामे सुवीर | अवौकूमसांघातिकषा सुदा यिकवेना शिक्षु करिघ्राकषाल- विदधेषु एरेव्ेत च्छभर्दे्वारभेते तेन गव्हला दुःखां याधः शन्ति यान्ति saat महन्तरो दोषो भव॑ति OTT पुर क्रय Way समारभेदिति विज्नायते | | १४ I

चतुथः प्रश्नः समाप्तः |

१, Thus B; सदरम ^, La २. Ma ins. वा |

qe वानसश्रहदषम्‌ ` Carel}

surfers: wer zee fee [ marerfgat ऽनारोद्ितकार्यस्य चः दहनविधिं याश्याश्यामो यथोत वाविकेररिष्टेरायराक्लौथ परोच्य ata पञ्चमे नयमे वाहि सुमूषुबाभ्भवान्य्॑चविधानाह्ृथ पूवे प्रिय भाषिलेहिकंरभोगंर पारशौ किक चात्मनो विभेदु पस्थिते ऽहनि weet प्रदेश सिकता तले" दभारागप्रानाखणाति | दङिणाय्राजिन्येके ' तजासौत wala वा दकिणश्ोषमसयाध्वधः श्रं गो fas दति wifmaaa: waraa: प्राणमिति सुमूर्षादच्िणेः कणे जपेलसन्नानभिति धामे ATH प्रथाणएकाशे शरक्तमहो मासाः वड्क्तरायपमभिरशयोतिरनेन पथा ` बरह्मपदमपुनरादश्याभ्येतिः ya ष्णो राचिर्मासाः षड दकिणायनं चाणरमखमेतच्ज्योतिः प्राण faada इति गतो eta विज्ञाय afer व्योतिश्रतीं पत शियाणो द्ियार्येषु fre केण धण्टावसा निके

॥.॥

Fad

EE A ee Sa ne ----~ -~- =>.

चं in B and La only. até B; ate A La. °डिकसंभोगं Mss. exc. Vi. amt Vi My La Thus Ma La Vi My; सिकतालिलान्‌ Ed and to this treading . points. Bh also ¢ gaat: in Vi My La, notin Ed Ma; supported by the Bh. © xfeaad Ed Vi. ze Thus La: खपुनराषटत्यभ्येति Ed; अपुनरावत्यायेति Ma ; gacreane Vi; yercraegte My ¢ wa: La Vi My; the Bh., wat ware: points to ye! १० प्राणयते Vi My ` ६१ नबसामके Vi,

Cait] वैखानसग्रक्मतुषम्‌ | ६९५

पष निषि ^ नानाविधे सथग्योतिषि ब्रह्मणदितोये aut कर्यो ऽइमिश्याक्मोपासनक्रसेणर वा समादपीति ' ear कयाएकन्लेर यं थाथति तमथ एव Hamat ब्रह्मवादिनो वदन्ति तदेव Zand!’ प्रतिशहारे manera भेग्रेगणमापः प्रथमं गदन्ति तदास भमतीव wot arafagalat एणोद्रेकादिन्धितो sf: रविश्च प्राणयत॑नमर्माणि दारय- wget रं दहति ' तदा दद्ममानमिव शरीर मन्यते ' ततः कौलालं wats! सूक्षम्पे बश्रणि fara ait पतिते चाभिरर्याभावाच्छाम्यति | वाधुस्तियेगध्वेमधश्ेव प्रसरं व्यालोयति तक्माशह्यति ^ तदा @: खैः कमेभि- रक्षाः पञ्च वायवो विद्धजण्चादानः दितिमभिनिक्वा- मतख्चोच्छास नह्ासुक्राहतेरिव मन्द मन्दमूश्नाणमुदावहति | तदा बेगेनोत्थाव वायुमूतिभेमन्निवाखः कण्डे खुहदुराय-

~~~ =*~ ~ ~ = +~ -~ -~ - ~ ~-- ~ -= --- ~~ ~~ ~~~

ष्टो Ed only.

अआत्मीपा० Ma Bh My.

दे प्रायण Ed.

टेव A La,

» Reading uncertain. I have accepted the reading presen- ted by Ed; arafaeare Ma; य्यतिष्ठतोपां ४; ; शयावतिष्ेत the Bh, explaining विरेषेशावतस्ये (pointing to यवक); arufaanret La; My is incom प्रूः

रवं instead of B

© रुक्ताः instead of अन्म" B.

Thus tentatively emended; eq@redfca Ma Ed | geared My, Vi corrupt ; srgarivafca La; Bh presents सङ्घा | . ¢ अद्य 00). 18 4

१७४ Sea WANE | | fare),

माणो विश्वमेव = faqcqearanear fag miata, भमाधरमावृष्यभावो९ ऽधोभावद्९ जानाश्चाने xe दुःख चश्रवश्रात्तम ye प्रतिष्ठयाताम्‌ ft ie

अथः वे विगतानिश्चष्ट देह सतकमान्नाय. गेडहादहिः° एशौ देगे गित्तिःलगादिना क्ञापयिलाब्यामिषे चनं" aa are वरषा पादकरवो रङ्गी ब्नौवा््याभोक्ता waa" दत्य हतेन Tee पादतोदश्रान्तमाकादयति ' ava श्रयन- मभ्वच्छ गाङ्गयेति" areata | नेतदन्ये शयना हितान्दा- iat षवौषधिषएकभोद कुनर याने कानालंकारौ खाता- fafa fans’ घउखौखद्नौनादाय amet नवानि १. कमथानि९९ चटपररावादोन्योदुम्बरापि समित्परिधिभ्राखा- ` पजरा्त्तरवरिरिर एप्रकलतिहाकतदधिमधुलोराज्यादौ नि

¢ Thus Ed My La Bh; qeger Ma Vi. जलृकवत्‌ A 1.2. 2 उष्वेभागाधोभागौ Ed only. wergat B. wart A La. waa instead of स्तं Vi My La. Theso two words om. Vi Mv; onlv Vi has a trace of them : तमाग्रेयगे ‘ge | e = wom A La; ७भिषेकं Ed only. o¥e B १० Mantra uncertain; चस्योभेभा शकल La Vi My ११ atea दति Vi My Bh १९ भप्रयक्रोनो .178{6940 of °इक्रेमो B te ware all exc. Ed १४ A and La wef instead of wf

farewell

dagravety पूषतशस्माश्यरतिः क्षावाध्वंयेः fuzqu- विशिनाग्निहो्रण aereat zfemfige: steer परिशौय efaaareta वेश्वदेवं gar -2हदेवताभ्यो बलि हरेत्‌ शव भारकाः सपिण्डाः wedafarent® aga समानौ दौ वारो वा चता दभरक्छषवीता दमामररधराः टः ' पुजार्यष्टिकायोगेनाग्नौ नकरः ate: gi पौ तान्ये ऽतुनयन्तिः wagmite® भेरोरंह शति खतकमुङतय चाप्रवेशं खहाज्गेमख हरेयुभीमाने पालाशा शम्या वा शाखयाप्रदिणमपेत वौतेति जिवोधौख्िरपक्रमः (> दकिणान्तं माजैयिलाहोभिरद्धिरिति दौचिएस्यां ताजुंनति ' तन्न॒ तिशाकतोदकैः ae मेरोरंह इति afeunts- मवतारवेयुत्र भाणुद्धार तार योरेवमेतेनः वीरय वान्धादिरुभारान्निधाय तक्ादादमयां दिणायेषु "दमेषु जिदणश्राणि stfu afar era ae yan विष्णु

*yaaq B instead of ya: | arat A, क्ानोष्वर La. Thus La Vi My Bh; qwewyaat Ma Kd. ofaafec B, Yom. 8, ° मयकि Ma Vi My, मयान्नि 18. , Thus Ed Vi; -yuty Ma Bh My La ` fom. B ¢ VEC instead of ware B.—wiq instead of रतेन Ed.

[५।२,३).

बनाएं तिक्षाक्ञोरकेदशिशभिहखो स्ति" तषाप्‌- सथः gay a पूजयेत्‌ ' wera matiget a खेर जवात्‌ wre ste’ seme भिजाय acare AE Cara CG भगाय fare?” पञेन्धाय विष्णवे are व्याहतो न्ह फ,, ane व्याहतो wat ऽपसव्यं wat ग्टगव्याधाय wate भवाय पिनाकिने भवनायेश्वराय emus कपालिने foward ऽणायेकपदे९ ऽये वुप्नियाय खाहेति aa: ॥२॥ `

रवेवत्यृनं सत्िष्डानां | चेलो पमाजनेः सिम्बातं वातामे वाज्विति fa: शला तथा अश्रानेक्षणमुङत्यानु Qy- १० wre नयति? ' afters वैष्णवं, तेषाम चिपततिः' arg asa पिदधाति' रौद्रमादाय गच्छद्ितोदेशः वनं नदौोतौर fagiga वा प्रत्यग्दकिएतश्च प्रवणं रद्ञाति' भिन्नच्छिल- मलसत्ौककेश्रकपाधाखितुवाङ्गारोषरेरिणपाषाणट्चमूलोटे- meade’ feared कायमानायामं तदधविल्ञारः १५

णि यो ~ ~~~ ~~

अभ्ययं Vi My. owe: Vi My. @ once B. ts „४, dnstead of विरते Ma and printed text of Samhita दि वद्यतवे। Vere and below we find याहतोः or off: or of Ge oft |

¢ Thus Ma; sg? and sfetuat the others.

' $ संनयति Ma. -

fafeufa Ma.

च्ितोपदेशं B. . १५ "द्रे शाम्‌ ए,

fue Pa TT | ` 9६

दोला पष्छाखया हिरण्या वा ` प्रमार्ज्दसजन- aig च' तासु वौधौष्वपशषपतिः, ada त्रेता दतिः frst aa ठा कषद्‌चिणापवरगाः सफेन परष्ना वा भागावगाढविन्तारं मध्यपवोपरतद्च खनति तिलतष्डूलभा aaa मुष्टिभिषंमाय दहनपतचे foe: खधा नम इति तास्तथा पूरयिला ग्रोषाश्यवेतो faata’ ae श्टृत्पिण्डम ae हिरणश्रकलमवदधाति ' दचिणणयेदंभेलप्नमारेराम्लोयं ng तदिल्ारो्छयं दविणागरा्छेधांसि चिनोति ' ge मध्िति साङ्ग हृष्णालिनमधोलोमःं दचिणयोक यद्याहितागनि- १० राखृणाति' रिता मृतकं तथा निधाय dala afaurge: प्राचौनावौतौ परिस्वयं यथधाखमप्रो seta ga सोमाधेद्राय aad वरुणाय gare एयिष्या हय Way वायवे आकाायाहङ्धाराय्‌ बुद्धय fea: एुरषायच quia stare मनसे पश्चभरताधिघ्रतथै परमपुरुषाय १४ gaara धर्माय vara aera खाहेति व्याइतौः शिवं यालिति तकं ste चितायां तिलानवकोय तत अद्र तयावतारवेयुः ang प्राणमागेखवाचोनपौणिरिर्ठ शकलानि

=

अपसपेत tft Ma in acc. with the printed text of Samhita : अपसपे सपेत प्रेता दति A and La moze in acc. with the grantha ms. of 8., which reads अपसर्पात() eta etc. -बौथोष La 0111;

९, विक्षोयं Ma Bh My La; watt Ed Vi

ण्ड्लोनं Bh Vi 10 |

०७8 ` हैखागवण्यद्षम्‌ !' = [५।३, ]

सप्त मधुनाक्रान्या बो वहेतिष sailed अलाभः छाच्यविन्दनिति" fagra® ' | 1 , तिलतष्डुलदधिमधुचौराणं यचालाभमिश्रमाश्ये चिपे- "कदे स्व, TAT सयश्र्दि्तु हाच जपति ' प्रथिवो होता चौरध्वय्‌ दद्र आओहुहसपतिरुपककतेति रलार्थासोदनतानि चतुरो तथा नासिकापुटयोर शरहोभं' चिन्निः aq fenaray वागेदिराधौतं afe: केतो sfafamaafi- atgafatiar मन उपवक्ता प्राणो इविः सामाध्वयैरित्येतानि दश्रासोदन्तानि wud AUTEM: वडोतारं ` aa ते चचुर्वातं प्राणो at ए४मन्तरिकमामाङ्गयन्ं एथिवौ ग्रौरे- fraarfa षडासोदनानि षङोतारं तया कणयोः पश्च शोतारमभिहाताशिनाभ्य लष्टाप्तौ किच उपवक्तेति पश्चा लामासौदन्तानि पश्चशोतार" ' तथा कौकषा्रु सत्नहोतारं। महाहविर्होता ' खह्यहविरष्वयुरच्यतपाजा श्रग्रोदश्य॒तमना

se

उपवक्राना्टयखाप्रतिष्टखस्च यन्नस्याभिगरावयास्य उड़ातिति १५

सप्तालामासोरनानि सप्तहोच। जघनेन दचचिणयेषु दषु

Reading of pratéka uncertain गक्कान्या खो वदेति Ma Kd Vi La

of Sambit?* चापो वड Bh. ; op. VIL. 2. ` ,२ प्रत्यस्य instead of saa B La. 2 तस 75, A La. ˆ ०बिष्दव दति Ma. ५. aE B La, be + er

and.printed Samhité-text ; ewmmarrefa My ; आन we grantha ms..

[५५ 9. ] वैखानस हदम्‌ | ७४

धञ्चपाचाणि प्रयुगह्मन्तरेण प्रोष्णो शक्य ars’ दाइ- feat चः प्रोच्छायः दशपूणमाषवन्तष्णोमाध्यानि रश्ाति set एतसुपण्डति दधि भरवायां ay चोरुमग्मिहोब्वश्ामपि | वाच्छमेव सर्वासु ' यान्यासेचनवन्ति orate aie do रच्यभवध्येतराणिर पाच ्ठधावचिनो ति" ' तयार" श्राया- होति ger एतदागमिषे वोजं लेद्यपश्ताष्दपि देव- afte दति ya मध श्रं रइल्यद्निोचह्वसार सौर तानि तिलाकतादौनि ' तथापोद्य दशेपूणमासानु- योच्यान्यसमा उपाहरति wie सटतादि तिः ee दिशे wa निदधयादराजसनोतयुप्टतं wa व्च दिधृचरिति५ भरवामुरसि ' तजेवानिमशरत्यादित्यरणिमयराय' या लोका दत्यो बरहवणोमाश्येर स्यातामिन्यान्यसलवौ९९ नासिका-

Thus all the Mss ;"Ed only wat @axaqra Bh read we पाज, ep. Hir. pi. si. p. 36, 1. 16 चाथ ste A La; Ma om. wa, Bh. ins’ it after प्रोद्य and ep. Hir, 1. ¢ °भ्युच्छेतेतराणि Ma Thus Ma My; न्ब चिनोति Vi; owrwarfqe Ed La: अवचिनोति Bh wary Ma only. पठति Vi My. © carey and °इवण्यां Vi My. Ed La My ins. ददाति, Vi दधाति। Thus A and La; Wit wate Ma; wireate Bh. १० °राजस्रित्यु ११ feywe Vi My; दिषच Ed; दपि Ma दिदिचभिति Bh दिषिशरिति La १९ Original text uncertain. Thus Ma and probably Bh; °इवशो मस्ता, A; °सोभास्माता० La

=

ad °

|, वातर्‌ / [4191]

gztraleerfiarenenet ag! कर}विति afi भित्वा वाः कणेयोभुञ्जराराफर cqeaageet wale भिति ` ्रावाणकौ qq थदि ते eat! तश््टकमिति Marfa facet were एककपालं ' विष्णो रराट- fafa ste faudaamtgg?! परशमुदिति मेति fer शेक, ga पाश्वंयोरखेति ataagd वणे यदि संनयेकछत्यततेति दृषदुपले श्रण्डयोः' सत्य॑वरिजयौ तिषे- वयज्रिहो चस्ालतीमनवाहायेपचनं र्यो रिंदरसेनेद्यपाव- हरणो प।दयोरध्मनो षिणां | मलदेति az ae ₹्‌डि- कायां चब््रमा प्र॑भवेतौडापाचं शिरस्याने' तत्रैव तथो- पलादनिकमेवं° यचाखानमपेचिलावशिष्टानि प्रदेष- wrath लौ किकसंभारभाष्डानि धेनुवैहाणाभित्यन्तरा" fear” रिपेत्‌ ` स्फ्यादौनि यज्ञपा्राणौममग्रे चमम- मिति निवपेरदिव्येकेः

Thus Vi My La; , ग्वारणादित्या० B; careurdtare Ed. वैक Ma Thus A La; oyster cae Ma; मुखरेराणाम्‌ Bh. u °संयब्नमु° By read पिद्टसंयवनौम्‌ | वेक Ma " ¢, The mantra without यन्‌ acc. to Ed; amare a2fa Ma. © Thus Vi My; «सादनोक. La; रसादनौमेवं Ed. ' ` Thus Ed ; wacrefaafafge La Vi My ; warctexa Ma. ‘Hére the two recensions diverge widely. The one group (A, i.e. Ed, La Vi, My) reads as I have printed, the other group (B, 1.9. May Bh) ends the Khanda with fetfafi विज्ञायते | 8 | and gives the sentence wyratf. . नि्वेपेदिल्येक्रे after the sentence which ends with कलेति (page 77, line 3).

cures Fee wasy

अरनाडितग्रः waatty धनुवहाणामिश्यादधौतेमत् मर्मिति रेताश्रलि एरतः शिवा प्रोच्य शष्णा- जिनमादाभोष्वेशोक्ला तेगाच्छादनं करोति बान्धवाः कनिष्टप्रयमासरवःर सव वा सि्वातेन पूववा्व्यापगर्थभुप- बोजयन्तिः यस्मालपिम्बातादेष पथि सुखं यातोत्यामगन्ति पन्नो gat सनाभिरन्यो वा समानो जलपण्ुममाढाथः fave: nae सिश्चन्ययेति seat $ष्वयरा खितः fate परष्ना चट किञ्चिद्धिगन्ति तां धारामनुमन््रयत दमा श्रापो मधमलत्यो ऽकिंसते शोक उपदुद्यमौमिति ` दितौधं पयति मध्यतो भिनत्ति तां धारामनुमणग््रयत इमा श्रापो मधुमत्यो ऽभारिक्े ते लोक उपदु ह्न्तामिति ame पर्येति तत उपरिष्टाड्विनन्ति तां धारामनु- मन्यत इमा WIT मधमल्यः wi ते शोक उपदुद्धुका- मिति ततः कां पृष्ठतः faut यदि पवेत ५४ fate wat ह्शसेति' ताः कपालावगरेषा प्राणखानेषु

सवेषु शः एचिवोमि्यथो नयति ' maga वा fase

दिश शिखां यश्वोपवौत्यप" उपल *प्राणधैीं रवादा

=

x

१९ oftra: instéad of wa: Ma Ed La.

Ed reads जिः हलोपवौ ° after wai, only Bh. has the plural of the verb.

१. जलपुर Vi My La. . ४; अप om. A La,

ee PUTER HTT | [५।५,६।|

श्रोषधो वनस्यतिं हिर area’ गां argertefae देवश्य वेनि शषा दचिणामध्वयप्रतिभ्यो दाद वरं ददाल्यथाध्वथरग्रोग्रष्वाद्य नियन्नौत aaa, सुक्रशिखः ्राचौव्वोल्याग्रखामभिर्वजभिः सवितेति संभारः Wee धेनेति पमोःभिराइवनौ यं ददाति ` वासते विधे नामक्निति

येवा चस्पते वाचो वौंरेद्यतुतु लोमिर्गेतयामनाहायै |

ata: सोमस्य वाच्यते ऽच्छिद्रयेति ग्ररैवाययां area | बाग्धोतेशयततरस्यां पुरलाश्च मभ्यावसथ्यौ दत्वा ब्राह्मण एकष्ोतेति शिला इदय जप्याज्याक्ाभ्वां पाणिभ्यां परा- इष्तशुंखो ऽङ्षटवन्धौ ' fage पादावुपजिग्यये न्यां शता- लिरयं घम इत्यपतिष्टेतानाहिताग्मः qawaa caverta भितरेषां कपालसंतपना प्निनेकचेयाः दहनमित्येके

a उपवोतो" सुं at सिश्चामौति afi sata तिष्ेतोदयं nda °दृत्यादित्यमतो ऽपद चिएमनो माणा, आमधमणाधोमुखा निवतरन फशामालन्निगेच्छतो fant दभेरणष्लं प्रसायको मावतरतेति वारयेन्न पुनरवतरिश्ाम इत्यधस्तान्तद्छाः प्रथौन्ति विष्धब्थान्ये ऽमुयाता गच्छनि

वारभेत Ed only. otfeart Ed; eqrttfeer La Vi; wefrafaar My

te

|

oe

°सतपनाधरिरेक० A La, but the reading as given above, is

mentioned by Ed in a foot note सोपबोतौ A La. °मनिरोकमाका Ma Ed.

carey FOTN |

nda विभने ऽपः परपद्यमानान्यवेक्तां शाखां ware erat बा परपिष्डो वौ TIGHT वा वारे परतिमन््णं तोच afworqar: सवं प्रकोषकेशाः ्रपद्चरन्नण सर्नि- venice efeurger प्राौनाकोतिनो मुक्ष्िद्ाः सवं षनाभयो दिपागेषुदुमर परं पु तिलाचतेषु जिददकाञ्जलि तिक्लमिश्रं प्रेतस्य गोजनामयुवंमालावेदसाषेतन्त उद कमिति सथ्थोन्तराभ्धां पाणिण्ां ददते ष्व ear रमिताग्बर- बाखसा^ जलमादाय afters यावदाथान्ति यन्त्र fae शआहलाकवेनति' गोमयेन ` zy श्ोधथिवोपलिणोखकया ९० जिदग्ध्वा पुष्यतिशाचतेः weg वो रहणामिति यकिन्देभे प्राणो्कान्ति्तच विकोयं sce मिगेमनदलिएभागे समनुशिप एष्यावो वा माव्िषिरगो मवोदुरपशत- तिष्लाचतानि निधा धुपदौपादिनोपगतान्तावपतिगडौयुः' तदश्च सपत्नं वसरतोयेनाश्त्य॒धान्या्रतं* सतिलमाशभ्य ९५ ततो ae सुवणं गोमथं wer ay ख्िलानासन्नान्ि्श्य ag गहं प्रविश न्लोकथाचामासोरन्‌ | तदेवमरोराच- पो प्रातः पूववत्यथोपसाथ रिता्ीभपरं दय पयसा- ज्येन प्रचाखातिं हता पुष्या दिभिरग्यग्या्नापपःदद्धम्णी

pm

१९ Thus Ma Bh (aifwe Ma); erat faatecneer Vi My La, thus also Ed ( only भिताम्बरावा० )i , #

Exact reading uncertain. I have followed’A (note the neglected sandhi instead of उपगतांखावत्‌). Ma: धपारीपारौनिवेदिताः wresfits, but, the Bh. explains उपगतान्‌ .

०८ वैरानवदटद्यद्षम्‌ | Curd, 9 |

भिवेद्येतेनः. विधिनाकृति दहेश॑सात्थुशखस -मङ्ग्सु सराः

| गतिभेवतिं agi तं चिग्यिला wa वस्त्र ate ,पानौयं "च zur एष नप्रतिच्छन्दो se भवति! 4

~ “agar get पानोयाये aw zfeat दत्तवा are- mafaceagte दत्वा नित्यभेकेकं^ वधचिला aves , agar वासमाराया्षासुत्यान्यच्ये, बलिं ददाति ' जलाकामा

द्‌ शाडान्ततः प्रल्येकभक्ता निरानन्दा श्रधःश्रायिभो भवेयुः माता पिको हेतवासा परिवषर ब्रह्मचारिव्रतं चरे ्यस्माश्चोणं- पिषत्रतो at व्धयेश्वतुथं ऽइन्यखिसं यथम कुयासपतमे ऽहनि feat पिधाय वेिंकमाकारं wa पुष्यतिलचणंलाजधरप- १. दोपाचेः पजयित्वा बलिं faty जलं दश्चाटशमे ऽहनि Tue विषजंगभुदकाञतं aga मौ aaa तौयेश्छाने ऽपिधौय aferent पायस प्र्तण्डलेः पकं fafa. होला तेनेवाश्षकर सह पिदध्यादिति विसे ` साचे ऽद्युच्छिषटपाचाणुदौष्यः ae विद्य सावेकादश्यामेको- १५ दिष्टमन्ये weed awe पत्न्या 2 द्यवदहनं इयात्‌ ॥..9

तेन instead of सुतेन B.

भाङ्ख० Ma La Ed; मङ्गलम्‌ Bh.

2 नित्यं. . वपेयेत्‌ om Ma, but in Bh there are traces of these words.

गमुक्गा B.

°पिच्ौरदतवासाः A |

| Thus Ma and La; arte Ed; सायेन्बु” Vi My.

[५९1 ैखानसपए्मदषम्‌ |

यो वे. धर्माधर्मौ afta दिके Zaracfee पिदृश्धमारोण सवमाद्मनि प्ठन्यतिराद्मयाजिनस्तष्छ' बेदाभ्रिरिति ब्रह्मवादिगो वदन्ति | तथा. योगौ देवसायब्यकः. परकायपरवश्ौद्येते <णम्रयः' ग्ररीरमेतेषौर गद काष्टरनरौ्त्य रण्लभिरंद्धा शमुद्रगां ag. Har वालुक Rea शरभं खनति ' तज्रा्चिला वाल्कैरेवर पिदध्ाद्‌जः गाचा भवनि | यथा शद्यासिनां कायं वहन्ति fanaa: | पटे पदे यश्चपल शभेरन्ननुपूदेतः" , श्रनाथानां शवं रेव धे वन्ति दिजातयः तत्घखारशतो ये ये आआद्धानि gaa | तेषामेव GS परोक्रमश्वमेधस्य धमतः | तानां तु wot यदद्रहविरिति तम्‌ तस्ात्पृश्ररोरा णि दर्पः" wha प्ररदेग्रगतच्यापि श्यः wis विधोयते दति विन्नायते y cy श्वापदाः सातको विधुरः इतन्दौडो रगजातौ वा

Sere a ead =-= "ज = ~. ~ ~~~ ----~--~------~

१. Thus ^ and La; पश्यति आद्मया ° Ma; the Bhasya fs miss ng here Thus Ed;,xet instead of tut Ma; atictawew Vi; My, 18. . बशुकठेरपिदण Vi My La # Thus B and La; ग्रागुपूवंतः Vi My; गवानुपूरवेभः Ed 4 दैन Ma Ed; वदन्‌ Vi My Bh La

¢ "दद all the Masa., etre: Eq only hi

= a = [५।,१,।]

gre नारो विधवा वोर विधवाङ्तविधवा after qeafdet पतिन्नौ निन्दिता चोरा astm get ` दौङितोजिदरतानातंवार पाषष्छमूकवधिरा मन्वधिता पाप बुद्धिदो ्नोला at चः दहममेतेषामापदाद्ञंः weet Qt वा्मथाजौ. खातको sarweeat खतदारो वा बिकेत ne वे apy feud मा दिति विग्रेषा्यौ यवषा- बिभवानुङूपं efeut gar quit कांचित्वन्यां तद्ये राप- विल्वा तथा श्ोषितस्छ smazvene पूर्वोक्रेन विधिना दनं कुर्यात्‌ ' तथेव कन्यां सतां प्राप्तयौवना awa ger प्ा्तखदट्लां Zeq zeae waive वा तरेषां" await याइतोडला शाविश्चा दहन कुर्यात्‌ ` afaat qenfaay gaara पाषण्डमूकबधिरां मन््वजितां पापनुदं ame faa पुरुष at aut दावाग्निना avfzmragre विज्नायते ' ye

अरथात्रटादिकं* बाङ्ष्य मरणे ऽव्य वाखा पके १५ वाच्छाद्य केनापि ant नयति ‘av’ ama zfeut-

Before .wardat Ed ins, awwéet which obviously is a glosseina

@ifa A and ‘La

e ‘Instead of qraqry (Thus La Vi My, and to it points aleo Bh.) Ma Ed qrofquta i

तदेषां wa चाप्र Ma ‘and Ed (only रतैषां instead of cut)

Ret प्रदतं (तं wei My La ) warat Vi My La.

खथाबडाडितकं 2,

‘¢ Thus Ed and Bh; तया Vi My Ma La.

oad e

----~ ~ -- ~ ~ नी

[५।.१०-१२।] .. Famengearq ` ९३

qd तत्रमाफं खनति हतशोरान्वामवटमन्डच्छ afword दभौगवकीयं तत्र साधारमाधाथ शवमाह्वमिन शिललानेरशते्वाख पूरयिता पिधायो प्ररि एतलौराण्धाञुशचपः विदाने वा शवागच्छराश्योढकटठानं, कथात “ent चिपेदिति? ' १० श्रवादाद्चाण्यास्धास्यामो ' ziet ऽतद्यो भवति ' तुयो ऽपि पापरोगान्ितो र्ु्रलविषविधमपतिविड- इतद्याद्मघातो ब्राह्मणादि हौनहतो द्निदग्धो sy खलो वाडहसिपश्टमन्तहतः खकिरिविषाश नि्रतसंपातस्शपतम- १० महौ वपरिपैणमहा्वगमनपवायदुने्ाधयेचायधपरायो पते नेषु शतो" दादयो waa’ दन्तजननाश्नाभ्निरां चौडकारेया पशचमादषारारकल्ा सपमातकनया्रा गाग्नौ भमौ afafraqufaae | ११॥ १६ भरवातिद इनमन्यया नृणां देवौः पितर seater ९५ यस्ात्कुलख भङ्गद्यायाहतिद इनं, Peat! तद्माशासे' Seat वा काले पालौग्णाखानां ewaret षश्चधिकेश्चतभधं दर्भाख णाति ' ug BT गोमधेनोपं शिक frerenns-

cH! Welle बलिं ins. Ma Ed Ed adds विज्ञायते। Thus Vi La; उतो ere wean Ma Ed; कतो दाद भवत्या + , ,. मार Ma Ed Bh. ° १९ पौयवें Vi My Bh ; विधौयते Ma Ed.

८8 PATA | fare rei]

ala anfents: हष्णाजिनमासौयं anata तावतीं

करोकति- तभाखोनि पखाश्दण्डाः qarfu माम्‌. far रोमाणि दर्भा ` भवन्तिः त्ाङ्गान्यदिश्वाद्धिगणना शिरद्चलारिग्त्कण्ठ दश ag wangeat qu वचल्तिश-

eet विग्रतिटेषणे Maat on fra ee धतं

भाजुनौ au ae विंशतिरङ्कुलयो दगरेति विन्यसख पत्चाणि मांसं भिरा रोमापि दर्भैः हवा बघ्नौयात्तरेवमारृति, qeva fer वा war तस्य तस्याग्नौ वयात डंवार PEL (Ol भरासाद्‌ातिद हन मित्ये १२॥ watts व्याख्यास्यामो wa waa’ गूरणा faqan: शश्टत्तयो,. . एणावन्तः सकलेड्धिया सुष्योगिदोषा ब्राह्मणः. पाचमित्यामनन्येकस्तयः परश्च aH नत्रेकादध् वा श्रवा“ निमन्तिताः भवन्येक्ाद्‌ दिने खतकनिमित्तनासेमिन्तिकमेको दिष्टशरादममन्तकमाचचोरन्‌ |

se

TAME AGT BA कथममन्लकं ' तस्मापिष्ठीकरण- १५

age श्राद्धमिन्येके ग्य पूवेवच्छोधनं war दमण eet बद्धा तिणोदन कव्यमिति पाचयन्ततः खातानुशिप्नानरते

1

दु 00. La Vi My. लियो B 2 These two words only in B

qed B; qreyrerae Ed La; yreqereras Vi My

% कुट ° Ma Bh My La from. B.

urease] वैखानसगरश्चद्थम्‌ | oy

«&

= |

वाचौ दवागाग्ल्षष्डलाङ्ुलोयकधारिणे efeurgat- नयारौनावौतिन्मै zfauray दमेषु सतिरेष्वाषनेषु ददिणतो fate आप्यं वाचयतः सिकताभिरहदकुप्रागपरमरन्निमाभर fare’ दचिएतो arated शानं क्पयेन्निधायौद्यरौं met agers हना खननं तिलानाङ्कफमवुानां afema वरषामुदुम्बरपत्ताणां aati ' तच तिशाचतं पुष्यमेक निधाय गोजनामादिना तस्छाेनमभिघाये कथख्छालौः तिलोदनेना्गुलायेषु ee पिण्ड हला fae पाणिरवाङ्क्टजारुग्या दमि पौोडवजधिवंषति ' वखोकलले- यादिदध्यपदंग्रवदरग्रष्टतिः ae सुखवासं शापयेत्‌ ` सतिष्टा- qaufawgz gal निद धाश्ुपेणाच्छाच fawguftere- तिखाचतं पुष्यं iw निदधात्तरौयं वत्तं कां्ाचुपामदट् उवं निवेश तेभ्यो दानं पिष्डणेवादि wey तेषांमभि- घार्यापयिला भुश्चतामिद्ङ्गुटमूलं गोला भोजनं पूव वदु च्छष्टमपनोय बदहिदंचिणएस्यामवटे प्रषिण wy fous AS Brady वायदनभ्यो वशिदानमथवा अचष्डालामुपहते देणे विषणेनं पिष्डख ' छेनकाकादौश "'वारयेश्मानतदुपाः पितर श्रागच्छन्ति स्ञाला खणिवारगमन्ञायदागमौपादम- WU, ands दु्थार्ववदेको दिष्टमिति ' १३

Ed is the only source which reads वित्वाबतं उषविष° B, | दधि 7, Ed Le and apparently Bh ; SH A La; wet B.

| Perey | ५1.६8, ६५॥ |

wy तथा मासि arfe तरिते पिष्डनिर्वापौ ` मासे तिलखपवं सतिचे वा मङ्गशयोगो भवति वखारेकोदिष्टा- Pane: वणएमा्ो वत्र दति वा प्रेताणाथनकालशस्मान्तेवु कारष्टकाले' पिदख्ानगताचेति क्रमेण fafa: fagere पिष्छलारोपएं , शपिष्डोकरणं क्य दि शवदरेवाघारं age पूर्ववन्तिलोदनख Fuze इला sina बौ तिहोष- भिति समिधं कव्यमा विष्यः दग्ध्वा एथिवौगतानमारिषगता- न्दिदिगतानिति पिदरामावाइनं ' श्टाकारादिरुवापनाणां कमे दुर्थादकतांदिमाचेयिवा fre: समिधो रचे कव्यवाइनः?य aut गमः aware शोभाथ fiat खधा नमः खाहेति दचिणतोः यमाय afecaaa खधा ममः खाहेति मधये ' चन्रुराखमिति Way’ एते दर पितं इश्रमसवा a at ददाविष्यर्चः पिददेवत्या इला एचिवौमतेग्वः पिदभ्वो ऽन्तरिखगतेभ्वः पितामहेभ्वो दिवि- wha: प्रपितामहेभ्यो जुह्यात्‌ ' १४

Rawat fafa सखवंभिति तिलोदुन्बरपन्च- दभामालौन्रादेयिल्वा पिद शत्खानाग्मसुखतसख्य ery

~ -* ~ ~ -- ee कोम

१. काने instead of érwq 18 Vi My

® Thus Vi My La, °सारिष्य Ed; oarenat Ma: Bh wrata(!)

efeuat

Reo

a: [१ een

‘s Thus Ed; La Vi and My are incomplete here ; erat

पितर Ma. For the mantra cp. IT. 2: 22, 3 # In Ed only ¢ Ma ins. qu नमः खदति |

[५।१४॥ PORE | ८4

हला तथव तजाशा्ंयत्वा मा वाजसेति पाणं प्रशाढवति auifafcret fafen शतिं रतः wut हल पिष्डाभ्कशोल्यवमोदनः दति, पिष्छांड्तो श्रधानाजिर्वेपति प्रथमं चे mare पितर cee तत्ूवद्ताः९ पित्तरनहा- शेषां gaan’ प्रपितामहाकेन्यः परे ज्ञातिक्गां भवन्ति | aaraet चतुणा पिष्डनिर्वापः ate भवति ' ae खाने तथेव पिष्छभेकं निर्ण, पिद्र्ागगतायेति तत्पिष्छं भिधा war पिण्डे fay aaa’ ana निधिपति | manta परिश्रान्ते fied प्रावा ंसाचनेनेगसुदिष्ः Gaal द्यां तवे जखपिष्डदानादि fare नाथा fae इति इु्यादवाश्थामवटं खलवदायतावमतं effet: guts वहन रिति तप॑यिला सुखवासादिदकिशं car शयवाच्छादयिला ' पिदशुकं पिडजोपमिशुपजशामहोमो |

[भी नि eee gerne es

t चदं instead of wa Ed only ; this reading may pe right.

ओदनम्‌ all exo. Eds, इति om. Ed

3 amaqaan 20. तत्यवं बे war: Ma

तेषा पूवदतकाः 0. weg वै दताः Ma. again , निरूप all, only Ed निर्गाप

¢ Thus Bh; wate 1.8. My; ate भानं Ma; तरेक uta Ed. »

© ax only in Ma, but La Vi My ( wqraewge) show a trace of it.

Thos Ma, and this reading is mentioned, in a footnote 0 Ed, where the text runs: whegawery argread; afees- शाजतावमतं Le Vi; अख्िकवदावतावनतों My.

ome fevemwem! == Chi

ब्राह्मणाना . era yaa Tsay’ वषो मवाश्वाज- -

मदिवमण्डजेषु ay कोचमर गतां . गामन्वेद्य तमेव तर्षयति तथव यथाविधिदत्तजुलपिष्डदानमादि चज्न वा तमेवाभु- feet परौश्यतिः ' तस्माकरयनेन tea gala नाक्तिको दिति ब्राह्मणमिति शपिष्डौकरणं ' तस्नादितौये ana atfe" Raqaret पिण्डानां क्रमेण निर्वापणमष्टकां करोतीति विज्नायते ' १५ |

पञ्चमः प्रश्नः समाप्तः

मि रि 0 9 ति oe

1 taghinss is Sa a

थथा zat Ma

९. ufwe B

Thus Ed; गनुदिक्च Ma Bh La Vi My veya B

Thus Bh only ; काहि the others

fei वेखागसग्र्चद्धधम्‌ | <

अथ निषेकादिस्खारार्णां प्रायिकं ererera

खावा सकण) ger’ विधिवलंकाराग्कर्वात्‌ ` .चतुदि चतुहसं Weaan मोचममाचोपशिप्ने yaachy निधा याभिन्ुखमासोनमग्रि wart yea wera

बाधारे! क्रियालोपे विपर्यासे याइत्महाव्याइतोर्गाय्ं सावित्रौ मिन्दाहतौर aud दिरावल्य॑र डला पुनराघाः जुहोति! wfee परिण्रणादिस्भारे प्रमाणएवजिंते डः भिन्दाडतौ सावि याइतौञ्च जयात्‌ ' खलिजोरभाः afqutacat: aia? कैः निधाय ब्रह्मघोमौ संकरपयति

९* सं युयं प्राष्यासुदौष्यां वाग्रमनं५ दैविके करोति wing दचिएयां९ पञ्चिमश्ां aaa’ tae करोति होमे न्यूने ऽतिरिके ूर्णातो मिन्दाङतौ जुहोति विषे sqm wie 'होतथमाज्छं इवि्ां इतिर्मन्तं arate {सुक्र वेष्णवं प्रायसिन्तमप्रावाच्ये wh शा ' होमे afer. ५५ क्रिमिरोमपिपौलिकादिपतने agaty वरिषोहौण प्राजा. पल्यमाद्रयमन्ध (यतमं » गोवराहश्वसपमण्डकमा्जाराद्येगम,

EY we re ee ew re ee ee 1 nner

Instead of wert Ma: qrarewiat रोने |

Here and elsewhere the Mas. निन्दाहृतौर्‌ or ° डति |

ovat Ma Vi My; cp VI. 1 (p. 90, 1. 3).

8 way कूचे D

“Tye Bh only

¢ Thus La Ed; efequfyaat age Vi My; afewofeaar. wae Ma,

© Wet B only.

2 |

tevenwett) == [६११२]

का्टागौदं.विष्यरिति प्रोद्य aed dig ' परिशरणदि warciat ze भरे GF aera detey .भिन्दाडतौौ far अछयात्‌ wet इते. afaeit बुक ऽपिं" erat agare ते थोनिरिति बमिधमा- रोषोदु्य्ेति .खौ किकाग्रौ समिधं निधायोज्वाद्च परिषिच्य मनो witfacarga भिन्दाडतौ याइतोखच जङयात्‌ ' सवेहोमानामन्ते खिष्टहसत्यन्तहोमे होने विष्णोनुकादि- भिन्दाङत्याज्रावितादौश्चुडयात्‌ ' Q I

ait wat निेकभमिल्याङः ` q@rateraqararet वोडशराहे संगमने OR sfiewerac ger Faw \. ब्राह्ममेदमाग्रेयं TA खाहेत्यङ्गहोम जयामग्वातानायाद्न्डतो लाम्तहोमं जहोति खातानलंहृतां भार्या qa तौ प्रथमे होमं agar emant संगमनं करोति ततः सा areal म॑भमाधाय qv जनवति ' पुमे पितरः Ti भवन्ति ' तेनैव गच्छन्ति ' तस्यां पुचरहोनाथां १५ queda fare कुर्यात्‌ we भायां ofan quail बाध्पौ द. air दिद्धिमाप्नोति | तसाहुष्टामवारष्यो बान्धव संनिधौ व्य्कान्यासुपषष्डेत्‌, ' ग्भाधानादिरंखारेषु गान्दौ- सुखे ऽग्वदयभादे रोने रेविकेन etary वेददवत्कते तत्का्ेमद्भं भवति ' तस्मात्परंचुदेविकवतवुरथात्‌ | हौ ९" विश्वदेवो चतुरः पिदग्ाह्मणन्बरयिता भाग्दोच्ुाः पितरः

req B

yes

Cet! खानम्‌

परि्रकामिति ye यवोदकं दत्वाघाराने पूववङ्कोमं इलाः आह्ञशाग्भोजयेद वा ददाल्धन्यधार नाग्डीदुश श्ल एनः we gaiq ' जतकरमोत्थागयो्ान्दोञुखं वं बेदिषयेके २॥

ग्भांधागकाङ्धे ऽतौते finn? विपथसि पुवं वदाधारानते शुवणंन गर्भवल्लला ver: gut dae दर्भप बन्धयेत्यरिषि्य वैष्णवं my रो दरमेश्रमाप्ेधं atew- मङ्गहोमं इवा पवंवद्रभां धानं कुर्यात्‌ | fawarat दरमभिष्टश्रति सुवंणगभेमादाय ब्राह्मणेभ्य दत्वा arate

\* यति पुंखवमसोमन्तयोख् गर्भाधागवप्मायचित्तं war तौ acre gee rye सुवएगभ पुरषषकनोदरममिष्टश्तोति' विशेषो ` विष्णौ होने Fas विष्णू ace wat विष्णवशिः saat ` लौकिकाग्नौ गभंखखकाराश्नद्ैति पित्रौपासनाग्राविवयेके ' भहमेरखे तत्पिता भाता afta

१५ योजनिबन्धेवां guiq after gut गमं डता mi- TANITA: बवंगभाणां संरा भवन्तो!

gare garalg अनने शपिप्डनां curate

ACTER wee matey = ee we ००५५ SE RE कोक ४4 a

t This B; wad A and La Ed ing. गान्दोसुखे रोगे Sead arg Gekko cx पितर CRATE 9४ नो ददातु एचिवौगतेम्य इत्यादि पिषरेबत्या sa ae | “३ वु Edonly, = ग्द्रमनिदन्रति My ;* °द्रमभिदशत्रिति Vi; गद्रमनिष्टक्नमिकि ; गदरभनिबद्ेवमिति Ma.

०९€र कैवागसद्दवद्धभम्‌ | ((।४, ५।].

विधौयते gare भपिण्डता षषठपुदषावधिः कन्याथा- स्लिपुरुषपवधिर्भवति आशौचे ae प्रेत सन्ध्यो- .पासनादि नित्यकमांणन्यानिः टे विकपेटकाणि खाध्यायदाम- परतियडाणि वर्जयति | कुमारे जाते जातकाप्नौ प्रातहेमि wit AAAI Sat we faye सायं Pa प्रातदिशणं yaar `दश्राहाव्लरोतयतीते ऽप्येवं जातकं कुर्यात्‌ ' जातकाग्नौ समुन्न aga’ पूरववशमिधमारोण शौकिकाग्नौ निधाय प्रायचित्तं इला तयेव जुडयात्‌ |

que ऽहनि जाधकाद्रिमरण्ाभिशेर वा समारोण तमेवा

मचिलाधाय वास्दोभोत्यानोमौ इलाप्निं समारोष्याप्रमारं निदधाति ' उत्थानस्य काले ऽतौते Fee बराह रौद्र माचञि्तं डला पूवंवत्कुरयाजञामकरणस्य वैष्णवं gate यदेवादिद्ि्देवत्यं wat नामकरणं करोति | 9 म्भहोमे 'होणे सकन्दटेवल्यं नवग्रहदेवल्यं aud प्राय- ` चिन्तमन्नप्राशने काले ऽतौते बालेनेवान्ने भुक्र saat aud ब्राह्ममाग्रेयभेग्र सौम्यं aiwal sree cuz WEN वा.मासे <क्ाश्रनं ब्राह्मणभोजनं gainer भवासागमनपिष्डवधेनयोरनि _aytay svifa' viva काले {तोते waa wt saat वेष्णवं apyta

t

ct सन्धयौपा० all exo, Ed. waft ‘Ed only. 2 ufuf instead of nH B. सौरं instead of 27g Ma.

om e

[ ९।५-७।. Jara | ९१

ye वारणमाप्रेय रौद्रं डला safe सुवशपशदान- गाह्मण्मोलनामि war ates gai | ay निषेकादोनां मामान्यप्राय्चिन्तं विष्णोनुंकादि- भिन्दाहृत्याश्रावितादो दिरावत्ये sar तन्तत्कमं ब्ुयादिति केचित्‌ ` श्रथवाणुपनयनं यावत्तावत्कालं गभाधाभादिशौड- कान्तेषु Wig तन्तरधिलेकहोमे कुयाचेत्यिता चाद््रायणं Ge: प्राजापल्यं after त्राह्मणभोजनसुवणपशटदानानि wear fautqafefaisarmnfaanaiaz मूल्ोमं aya द्राव्य was yar तन््यिलेकशोेमे गभाधानादौग्‌ १, gay ' श्राघारान्ते agar भव््यादावन्ते प्रयेकं परिषेकं करोतोति विगेषः" we ATAU Awaqaqrasys ब्राह्मण प्रथमम ्यादुपनचनसंखारे ' दितौयं भवंति ' दितोयणदान्यश्वायैः पिता arfadt माता grat अच्यां fast भवाव ९५ ब्राह्मणश्ुपनयोतिति अरतिततसाद्रम्धानाधष्टमे वँ arge- स्योपनयनं 38 तदसंभवे नवमे द्मे वाणा षोडघ्रात्कर्या- mea वषं ऽतोते पूर्ोक्रसुदाणकप्रायचचित्तर गम््धानादि- सकारं शला शद्धः ब्राह्मएभोजनसुवणए्पशदानानि

~न भी किह

इति feared instead of दति faire: Vi My

णामा A, °जातमात्रौ La

2 owasrafed Ed Bh; गरतं Ma Vi My; -wasrafew aa L wer Vi My

co femezwary |

प्पिता. werey efter तद्य अतकादविमाभावाभार

जला मिन्दाडतौ पूर्णाडतो ang वैष्णव crenrarard Yar Pagani श्या प्पिटभाटज्ञातिबगोषभातुला दिषु खः Rffaciquet करोति ' अन्यया aural तेन चाजयति ' " पि्ादिवन्धवाखाभे ऽन्यं ब्राह्मणसुपनयनार्ं भणेत ` थाधिदुर्भिचादचेरशधनातौ at safer सवषं

UOT RTA वैष्णवं चदंवादौ माद्य area `

मृलरोम Mya sata कुर्यात्‌ ‘WOH उपनयनप्रश्चति ब्रहमचारो पूृवेवत््लाला श्श्ध्यामादिलं चोपश्याय तपरं ब्रह्मयज हला Brana समावतेना-

जित्यमद्नौ बमिद्धिनेखयात्‌ ` निव्यज्ञानविहौने, yeaa

भम्बकाय खाहेति निरुच्य मारायणं ष्यायश्छजुन्बकेनाघ- मषंणद्धक्ेनाघमषणं war वेष्णवमन्त्राश्न॑पति ' बन्ध्योपासम- AAR खाला दग्र प्राणयामाम्डलाष्टश्रतं सावि्ोमधौल्थ ` बण्ध्यामुपाख वेष्यवान्सौर्नन्लां खच जपति ' पुनःरन्ध्यागमा- दगश्रनं शला स्ध्यामुपासौतेल्यके ' तणदहौने दिगण तर्पयति mans पुरषंदतपू यज्‌ःसंहितां सख्ञाध्याधं करोति परातखभिद्धोमे QF सायं faye शयं होने प्राति ' दिनभये दानादौ होने पृवेवत्ानजपर eat सरमां

se

[मी

१९ नित्यकनि $4 La Vi My. खव्थौप्राखनहोने Ma La Vi My. Thus Bh La Vi My; eerdt Ma Ed.

(4 e007] ` वैखागसद्रश्चदषम्‌। dy

gm sfafgyeadncet Wt नित्यकमंङवकौर्ो? भवति ' Vey अचाककरोशायसिने' SATS छागरण्ध्यो पासगखाधाय- बमिङ्ोमभेचारर्या दि रोने मेखशोपवोतानिगरैष्छधारशादि- ह्मशंवभिंते! च॒ Weegee वा, werfaarura | परिश्लोयं परिषिच्या्छेम पाहि भो so एने ofy at ` विश्ववेदसे यं पाहि र्वं पाहि कामावकोः कामामिदरगधः घ॑ मा fafa ला पुगरूणां खड car पाहि उतद्धभिःर काहेयतो देवा इदं विष्णुरिति जुडयात्‌ ' ९* पिद्रश्ष्ठयोरन्येषाुख्छिष्टभोजने मधुमां षद्धतकमेतका- नाद्यभोव्यभोजने* पुगरपगयनं करोति ' UTA: पुनरुपनयनं | पादहच्छमुपवाष वा wearfy- माधायाघारानते याशत्या पला ्रमिधो" डलाच्येन विष्ण- उक मिन्दाडत्याश्रावितादौन्‌ पाडतो arate war ५५ पूववदुपयनं करोति ' वपनमेखुष्ा जिनरष्डधारणत्रतमेषा-'

Thus 8; ग्व Vi La Ed; न्कोणं My. गख्यांदिविति Ma.

" Here again the two groups diverge widely. I have ac- epted the reading of B; Ed: fawfaefa प्रहोभि ( var. चतुपररोभि! eat पते wife चतषटभिः। ए: wvfirest पते पादि च. | My: wefw- yaad पाहि we | La, on the whole, sides with group A. ="

Thus Ma Bh La Vi My; ग््रेतकाद्यभोष्य Ed. ` पालना Ma Kd La Vi;—efad} La Vi My. , .

ed वैखागसणद्यदध्म्‌ [६। ६०, ११ |

ecarfa’ पुनःसंखारे asia’ ऽथवा साविक्ौमष्टश्तमा- बल्या भ्रेष तयेव छतं ्ाश्नोचाहुरोरच्छिषटं वा gala नतः पूतो भवति ‘te |

arsenal ara? mie होने ऽथष- नयनाग्निमाधायाधारान्ते angagn’ वेष्णवं चत्रावलव ला वेदत्रतानां बन्धं विसर्ग कुर्यात्‌ ' उपाकमैफि चत्‌- वंदादिमन्ताग््राह्ममाप चतुरावल्ये Satna gita श्रावणहोमं sar afar सहस्रखभमिधो set fa आवे चोपाकमेवत्रायचित्तं विधौयते ' प्राजापत्या दिषेद्‌- RATATAT TAM alata: सवकर्मबहिष्कार्यो भव्य mat ऽपि चक्कििष्डाखामधीयोत ` समावतंने हला खातको याहन्याप्रावाज्यन्ना पाणिग्रहणाल्ि्य जुहोति! समा- वतेगक्रियाहौने पाणिग्रणे at काश्यं चरिलाभ्नि- माधाय सावि वैष्णवं ब्राह्ममाषेमाग्रेयं शतमावत्यै Bar

खमावतेनं°.कृला० पुनविवाहन करोनि! पुनविंवाहे पर्व -

र्यात्‌ ` ११

भेश्चर० Ed only.

a Thus Ed La My; aq) भेव Vi; wet ए. ins. La Vi My.

wrerala Ma Ed Bh. "५ नियाहोने Ed only. `

तत्‌ double La Vi My, once Ma Ed.

© La Vi My om.

Ed om.

१०

१४

[ ।१२, rai] SUTRA | ee

=

Ww

[ष

ब्राह्मणो arget मध्िकां गौरः ar avat चजिधः चिरा, aet® aut वरथेदष्टवषादा द्माश्रश्निका रजखप्रारे ° दग्रवषादा दाद शा्गौरौत्यामनजििर ' समावते wart विवाहकाले salt किथाहौने ऽथयपमेचनाद्नादाचारं इला We पष्णवमाभ्रेयं wa इलान्द्रये' GWE agiizy चतुषु yatera परेण ब्राह्मणो विवाहं gafat- सुरादिष्बसत्यु्ा भायनते ` तस्मादासुरेण गान्धर्वेण विवाहे हृते wera चरिलाभ्रिमाधाय बाहं जवसखिं्देषवं सावि्नोमग्रेवं ware ला ब्रह्मादिषकेन पुनविवाह ुयादासुराद्िशृष aaa गान्धरवाद्विशुणं wee रादषा- द्िएं पेशाचे srafyti करोद्यासुराधः we: efwadnt विवाह कुर्यातां वेषामलाभे परेण ` ब्राह्णेगासुर गान्धर्वो च॒ विधिना कर्त्॑ाविलये ' होमं डला creaduret Sant ' ऽन्या कन्यागमनप्रायित्तं करीति | १२॥

carat’ कन्यां" विवाहे ae? wp eftarfqarere aug afasy waata sar तां पुनर्विवाहं get fare होमकाले कन्याथा५ twee ‘at सोदचिलानय- इस्तं परिधाण gerne war sted: reg मिन्दा्या-

7 1 1 101 1

नभ्रिकां La Ed Thus Ma My; नौरौमित्या Vi Ed Le. Thus Ma Ed Bh; corset Vil corqra My, corsramdat-

विवाडे La.

8 wanton’ Vi My. कन्या Vi My, Ma and La om, this word. 183

és वैखागसद्ययजम्‌ | [ ११-१५ |]

आविताहौग्याइतौख डला कमे vada’ ' तक्किधापरिसमे सा ब्दौटचिरभवति ' शे तिष्टत्यसुजेन विषादे ते परि- वेकतालुजदान्रायपं रित्वा परिविन्तिं eae विवाह कार- विला qaantafyri sat पुनरविवाईं gaiq’ | १३॥ परदे शगते, GS दाद शवं ऽतीते खतस्येवाहृतिदहनादि + कमे wat प्रायञचिन्तं war विवादं कुरुते ' तस्िभ्पुनरागते ५९ पूरववश्मायिन्तं" इला विवार" करोति ayer’: पतिते ae बान्धवसन्िधौ वारिपणंघटल्यागेनेव तं त्यक्ता wae चरिला विवाहं कुरुते विवाहाग्भे वधृरटहाडि- वाहाग्निमौ पासनं वध खग्टहमानौयोत्तरस्धां यथोक् ऽप्नि- ' कुण्डे wager खनिता प्रादे श्रमाचाः प्रागन्ताद्योत्तरा- न्तास्िखलस्तिसखो* लेखाः, षड़कल्िखिला. प्रोच्छ fecquae area निधाय तजा््निं निदधाति “at sfufta® are- Bae ऽइन्ाप्रयस्यालो पाकं sats कुया दित्येके NW १४ पाणिग्रहणग्रति weet ऽपि fa खानं सान्ध्यो- १५ पाशं ब्रह्मयश्चं हला नित्यमन्दाधानादिवाहाभ्रावौ पाशने परिस्तौय' परिषिश्य सायंप्रातर््रोहिभिरग्रिहो्रहविषा " वा

--- ------ errr ne -- ~= tee = ne =

[य e

° yawem Vi My. कुरते Vi My. चानुजः A and La ; 8 Se war faeom. Ed; war fae om. La Vi My fire: once A and La; Ma and La read eworre ति° ofwer A ` ® ofiat A and La.

[| १४,१६1 ` Fave | ee

=

2

शोभे ASTM ` सायंहोमे VA प्रातरग्रये खाहा-वेश्वागराय ज्ाहेति प्रातहेभि रोने शायमग्रवे साहा पथिष्तं श्ाहेति पायसिन्नाङतौडेला yaar वहष्कृोो।पासने me. वतमाने ae होमे पिच्छ पतिरेकोपवां ' शला तेपन- राधानं करोति wet ऽनुगते चिप्र व्यहन्यन्तरे "ऽगनिं भाला agard ते बोनिरिति षमिधमारोणोदुध्यखेति शौकिकाग्रौ समिधं निधाय vdanrafeRd डला निलयं yee ' श्नु गते ae ऽतौते ऽन्याभ्निनापि sat पन्नो area पाद- BB वा पतिरेकोपवासं war पुनराधान कुर्यात्‌ १५

mura: पुनराधानं पववद्रण्णां मयित यात्या ओ्ओोवियागारादाहतं वाप्रिमाधाव पवेवदाघारं जुषयादग्नि परिषिच्योत्यूतमाच्छ gauge सचि चतुरेहोतं wet quigay’ जुहोति" ' तथा चहुहोतं | ewer ami तनवजुधाग्रे भयस्तिर्न्तव रति dqanfaet पर gaafaan ऽङ्गिरः quest ay रय्यभ्यावतिनौखतशलो ' मगो व्धोतिरिति मभखतोः प्रभापतिजयानिति प्राजा- पत्ममनग्निरषसामित्यनुस्यामयाचाप्रे ऽसति प्रययित्तौया- axa तमस दति श्योतिश्रतौमायुदां श्रप्र शवयायुर्दा भिन्दाङतौ याइतोख प्रत्येक चतुग्ेहोतं weler gyda

लार पर्ेवदौ पासनं जशोे।पासनं धार्य करतुमश्क्षो ऽध्वानं

1 गी <= ~

Before पूर्वाडत ( ति Ed My, तर्‌ Vi) Ma ins. दिः wet

wen Wi My

१०. FEET! = (९।१६.१०।]

गमिखन्वाणयं ते atfifcacet बमारोण पुनर्नातवेर' दव्यहरहमयिवा sway wear या ते रप्र cana TUR समिध, gate तेनेव लौ किकाद्नाववरो जृङयात्‌ सभारोपणो wt Wa विच्छिन्ने odanre- अन्तमा ददश्राहाण्लहोति | दादशाहे विदन्ते पुनराधानं करोति मासे विच्छिन्ने प्राजापल्य Ware चाश्रा्यणा सवत्रे orga sae ered चरिला aga AAG दत्वा पुनराधानं कुर्याद्रौ व्यक्ते भरणा भवति पवि पवि खाक्षोपाकः प्रभिड्धः | एवमोपासनर war पश्च महाचन्नाग्करोति १६॥ te agem देवयज्ञः fazayt waawt aqargafn पञ्च महायज्ञाः साविभोपव* fafa ae लेति wera saree साविनोपुवेदादशदधक्ेरभिमौडे पुरो- हितभिषे लोज are भ्रायाहि रं नो देवौरिति चतेदादि- “weal साध्यायो agey: waaay वेश्वदेबेभ देवेभ्यो होमो देवयश्चः पिदभ्यो afwert पिढयश्चो ' गतेभ्यो बलिदानं." waast | ऽतिथिन्यो ऽन्वागतेभ्यो sanaera*

so

gee

‘day La Vi My.

Thus A and La; समिधि

प्रधिदमेवोपासं कछला Vis प्रसिवमेवमोपासनं शला My; eer Le

Thus La Ed; Ma has नित्यं but not eifet ge; Vi My incomplete

अन्नदानं B

=

=

[९।९०;१९॥] = केखानतरंहमदजम्‌ | ९५१"

नेदययश्ो ` रो यापकं सुश्लोत via! तेन्‌ भोष्छजन- भोच्छण्ापि खे afeaitorennit लौकिकद्नौ वा सधिप्रात्वेकृरेवं जयात्‌ ` राजावमन्तरकं बलिष्रण am वा करोयेकाहे वश्वरेव्ोमे WF मनो श्योतिरिति safes डला वेशवदेवं जयात्‌ 4 १७॥

ae होमे होने तन्तु तवन्नि्यादि' तन्तुमत्वं गुयाद्रादधाहे आवौपासनेर खालौ पाकं हाला Waza कौेपरायदिन्तं जोति प्रवाषे ऽध्वनि परस्य गेहे भोश्छन्को किकाद्राविन्धनाभा्े भस्मापोद्या्घारे ङ्गाराभावे के वा जुहो्यनाभाये अलेनेव seed gale azar यन्नेमातिथिमभ्वागतं भोजयति तथोरागतयो्भोजने होने वैशवदेवव्रायित्ते करोति ` पाणिग्रहणप्रकति गहखधर्मा खनुतिटेत५ | चतुरयोत्रतकियासेमे संगमने" इते चाद्धायणं चरिलाभ्निमौपासनमाधाय deta argar- aad’ aga इला पुगतुर्थोहोमं कुर्यादोपाखने ° खालोपाकादौन्याकयन्नसंखाज्ञ्ोति° १८

Ed om.

पतयाद्येर्‌ Ed.

2 Vi My ins.sfafqy, Ma होने |

Wins, Ma Ed, धर्मान्‌ instead of < धर्माणि Vi Bh. ब्राद्मामाग्रेवमषि 8. ,

® छश्छारुन्‌ instead of स्मान्‌ B

अथातः पाकयन्नरुखछानां Way दाविप पच awa प्रथमो ay: aw stefan wa ate पषणि qa होने पादशृच्छमु पवासं. वा हलाश्निं प्रणम्यं प्राणायामं हत्ाथिरैवत्यं पयिशृदैवत्यं खायां दो चरू Vale परि्तोयं परिषिश्याच्येनाप्रेयं de खिष्टा- कार भिन्दातौ Feud anya डला पवेवत्खालौ पाकं eye जथात्‌ ` श्राग्रयणरोमे रोने नवाज्ञे सक्ते, पाद- हच्छरमुपवासं वा शला खाच्यामेग्राद्नं चरं sufaar पकषेनाञ्यमिन्रेणाप्ेयमेन्ं॒वेशवरेवं खिष्टाकारं पर्णा वष्णव इत्वा पववदाग्रयणं हेला त्राह्मणान्भोजयिता मवान्न yaa यथोक्रकालेः ऽषटकाहोमं डला fie पिष्ठं निरपः ्राह्नणभ्भोजयेद चवाष्टकेति बराह्मणाग्भो जयेद्‌ न्ते" वा देराश्यषटकारीने वेग्भदेवपेढको दौ. चरू पक्काव्यपक्षाभ्यां वेशवदेवं tea ' रौद्रं याम्यं पेटक्टोमं* fava पुवं वदष्टकां कुर्यात्‌ ' १९

पिष्डपिषटयन्ने wafers WR ऽटकावक्रायचिन्त गुहोति ,.ंजोयशविरोने चरं cara’ चरणा सौम्य

कैवोगर्हदशचद्धकन्‌ -(१।१९. २०}.

[ #

१५

सक अक्का कानककनकण्कन्गकमर्न a | 1 1 ककव

“चं ins. B. यथोक्ते काले La Vi Ed. = निर्वाय Ma. 5, Thus Ma Bh Ed; ea La Vi My # रेकं होमं La Ed, Wri om. Vi My (reading °क) पक्का area La Vi My

| “६ 1 Re | व्रैखानसङद्मदचम्‌'। १०६

aida विष्णं भिन्दाङत्याओ्रावितादौश्वा yaya यजेताश्रयनो यज्विने चर पक्ताच्यररुभ्या tan मिन्दा- ' डत्या्रातितादीश्ला पर्ववदाश्वय॒ब्या यजेत ` प्रातहोमानते विष्णोनित्याचने होने साय feqe सायं होने प्रातदि्ण- ata ₹वि्निबेदनं कुर्यादा दादशाहे ऽतौते एरुषदधकतविषणद्धकषम्धां इला Wages) इविनिंवे- थति W Re |

Te प्रश्नः AAT |

पक्ञाश्येन weer La Vi My.

mS -- Farrezwana i. ` [1 ९,२ I)

शप TCT YH NRT शछलञ्खार- खेति at अंखारौ भवतः | odes शोकः पुरेण! परलोकं भचति 'ग्तश्खकारः? श्ररौरसस रहनमित्थाङः | भिरपि wavy; प्रियतमा भवति ' aarger wast देवशोकं गच्छति मातापि्ोः एषो ऽन्यो भराता सपिण्डः ante: पितुमोतु्च यो निषन्र्गरगिदय्लिणो वा Wea: पतिः सुतः पच्य्ाता पिण्डः eats: पितुर्मातुश्च योनि- बन्धवा que पिचादयो aa wa दाहयति ' तद्य सकार हते संस्कत: ative: स्यादन्यथा भर्या मवाप्नोति तस्नादृकमेधेन पिदमेषेन वा विधानेन प्- ९, वदभ्ियजभिः Were वासते विधे मामन्वा चस्ते वाचो Taw खोमः TAG वारुस्पते sea वाग्धोतेति aufa- मन्न्रराहिताप्नः शरौरं पञ्चाग्निभिश्तेताग्निभिवां दाहवति | अभिर्यज्भिः Waste दाभ्यामौपाबनाग्निना खहखमना- हितानि तदु पनथनाग्निना ब्रह्मचारिणं दाश्येत्‌ ' ware- ५५ मधि" गः "थिर गच्छतु सुवो smite गच्छतु afi गच्छलिति चतूर्भिमेेरिषयेे '

श्राहितोभ्रिरमा हितानि पूर्व पत्था मरणे खकयापर- रथमादाय तद्ञ्निना Ada दाहयिलान्यामुपवन्य ga

"~~~ 9 ----

शोकमपरेष Ed only

WAG se all but Ma

® अव 01. B

Thus the Bh. only ; all the others wafe or लमक |

LI कक EIT caer ot Gee == = tee

[७।२,१६ ]

=

=

रद्चिमादधौत ` शहमरणे etafearat zat दाश्यति तसौ डनतुपनों जआतकाप्निना कलौकिकाग्निना ° ATT मौल्येके्ेया aay | wage fagtwageat’ हनं guidmace भूम्यामवटे ऽपिदधाति ` श्रप्रवा एतसौकौ RANGA जातदन कुमारं तदार विधवामिवरां दरष्णौ स्तक स्ापयिला sree शशामं पूर्ववदपेत वोतेति संश्ब्यः चितायां प्रतमारोण हिर ्छश्रकलतिखतष्डश्ान्या वोर ware’ निदधाति श्राव्यमस्माच्चमधौति यातौ ला aad वाम्िति fend waar श्रापो aya द्धादिभिर्दक्भं परोत्थोत्लिय कपाशग्रेषोदक ' भ, पथिवो मिल्याखे दत्वा कपारसंतपनाग्निनास्मात्वमधोल्येकषेथा सावित्या वा दाश्यति || २॥।

प्रवे उनयागनौ वयुनं अबुकषुटद्ुतिकारभखंलाध्सुष्यसाम Saat पञ्चगथेः ङुशतोयेख" qufsar mem we विधिवदहनं करोति ` Suet at दहनविोने war- काद्यैः शवे गरं तुदश्धीन्धादाच काषाचतोधैः qe: कुगतोयेश्च serene हला त्नौ." awed ara Waa areity प्रायसचिन्तं war fafuagen guigaes

भो ON AN fe” SE

Instead of fretuxq (thus ए) पिषठमेधवली A and La sare Vi My ? ? "ष्डलान्यागवरे° Ma; °तष्डशन्य खो 4% Ed? omega Vi My ; -द्धितष्ठलशानाणे ato La; op. ए. 3: 14. 1 yritce B 14

At a = ([७।३,१

+

दग्धे. ageing पथाश्येन awereti gar VAY डला समन्त्रकं दाहयति ' Agere’ दश्ाहदूष्य पाश्ागरपरणोविंधानेनाहति शला प्रा्िननागत तदग्निना दाहयत्कतुरेवा शौचं भवति ' ay वलिगिर्वापण- ate रेति केचिूतिकां ्ताबुदश्यां दावाभ्निनार , मन्होनंः दाहथिला em? oa achat: oer qatefa war दहनं करोत्यथवा तदञ्चेव काषायतोधैः Tera: grate छापयिला wary wat ied: te विधिवहइनं इ्दिल्येके '

Grater मरणे सखन्दमानेगोदरेणः Man गमालच्छ ९, wat पुनो <न्यो बन्धवा dugwenet? नाग्दपखयोर रे गभः परिहरण्डिरष्छगमे इति *श्स्तेणोत्पाटयति | शस wre `मरणे पतितो भवति. जौवम्तमपत्यसुग््य चापयिलादाच ara} लोकमातरमन्यच्यं qwrt मातर werafa ` प्तायाः कु्ावाच्येन प्राणाय स्ञाहापानाय खाहेति ९५

= „~~ ae + ~~ ---- = ~~ oe नन ~ ~ ~ = ~~ ~~~ ००० ~ =-= ~ -~---- = ---

Thus,.La Eg, तदखाम० My; तदस्तोनाम० Ma; weet Vi,

<are 8.

देर ins: La Vi My only.

प्रायिकं war ing. Vi My,

खथ सग° Ma; Vi afiter instead of eae |

wee Ed

Thus my conjecture ; दकुशष्यान्यां Ma; बद्यशद्याभ्यां La

Ed Vi My

= ome Vi My.

¢ wa Vi My.

४,.५॥1] पैखागसश्द्यदशम्‌ | १०७

ger नितरेणं war तां कापयिला विधिवहइनं करोति कुमारश जादकाद्नौ एवेवष्वातकं इयात्‌ ` aria Careline तम्तयिला वाद्होमं wat quiiateara- होमं पिष्डनिर्वापंः करोति ' ब्राह्मणाचेद्वण्डालानरद्धिः

ade दद्विना्रनिपातेनाभ्निना प्रश्ना वा पापमरणे तद्या

नि

१४

er

stearnteararanaacararnagentca लिपिष्डदा- नादि wefeaa® guizafa ' कतुख्चाद्रायणं तप्र प्रायचिन्तं भवति ' पापष्टतश् wat दावागिनाः शरै दयिता दशे ऽतीते गौराथणबशिं gaizaat पाणाश्- पररेवाशटतिदहमं करोति ' शवस्य ' दहनकाले, ' ala क्रियाहोने विपर्याि प्रतकमेणि aay faeta वेश्वदेवं याम्य Gea aryaty प्रायतन्त जहोति ' श्रवस्य दहना होमे ते तदग्राहृखनने wage’ शमिधमारोय लौकि काश्रौ निधाय प्रायिन्तं इला > तेना्चिना | दहन हवात्‌ ॥४॥ =

खपनयनादृष्वं ब्रमण ace रपिष्डानां दशाइना- शौचं विधौयते ` दन्तजननादृष्ये व्यहं, MARCOTTE

~~~ = == ge ~~~ A A nN

wary instead of रका ° La Ma Vi My. ofwatay Ma Ed Bh.

कस्यचिदपि aa La Vi My.

दता Ma again.

4 दहने Ed La Bhs

¢ Thus Bh La Vi My ; भस्मनि Ma Ed. .

०१०८ POTEET | [er u,¢1]

omg wy: शौच ' सिधा भरणे faarergu दण्हमषटवर्वादुध्ये व्यहं चौढकादु्वेकारं पूवैः सद्य ate | 'मातापितोादणां कवेर दश्ाहेव^' गभं at म्भिंष्ठारतन््माषतुखेरहोभिराशौशं तके चान्यदूतके प्राते Any चान्यप्रेतके wa पूर्वाश्रौचेन दधिः स्यादिंतरस्छ * प्रा ऽपरदेवाहोभिः रटद्धिभवति*' असपिष्डश्रवस खानालं करणे wa ae दिवसं वा ` वने हते, qrat es प्राणयामाम्हला नकच्जद्‌ शेनात्यवं यामाददह्िरासोत ताव- दिवाशनौचं राजौ 'दर्थोदवात्यवेमासौतान्यया तद्वामे प्रविष्ट भवभतुरेकाहं तद्रे प्रविष्टे त्यहं Ay भोजने हते दशा १. भवति | ५॥

प्रेत श्ातिमश्नातिं arcane खालाञ्नि wel wa प्राश्नौ- थात्‌ ' - आकानः' पितु्ातुञ्च attired मरणे विज्ञाते स्चेश्ानं करोति * दितौये ऽहनि पुनदं इनप्रति तद पन्य एक दत्वा feud कूचे निधाय aq प्रतमावाद् तेखमश्नन साम sates दत्ता पाद्चाचमनगन्धषुष्यधूप- दौपाचताचमनेरभ्य््यं " सायप्रातवेलिं दत्वोदकं ददाति

~~~ ~ hee nee ~~ ----~--* ee - ~~~

लिय La Vi My. Thug 8 ; yaaq Ed ; जननादृष्छ La Vi My. शवं La Vi My Thus Ma and in acc. with this reading Bh; weeraTwifi- द्विभ, La Vi My ; परद्येवाहोभिराणोच द्दिभे° Ed | I Rave accepted the reading of Ma; ww वा सवने हते Ed; अणि वा owt हते La Vi My.

१,७ 1] वैखानस द्यस्‌ चम्‌ | १०९

[ ¬

्रातेलौ होने शयं fags ore होने प्रातदिगुण- Saar दश्राहात्केरोति ` शकु टसतिकोदकधा नर्न स्ट | gua: ware afe zur ' सप्तमे ef मवे, ern. feararata’ gut शधद वा प्रचिपति' अन्तदंशराहे ऽमावाखा यदि भवे्षख्यामेव ग्रेषोभ्वलोन्दा afwaad समापयति दिचण्दगेने महान्दोषो भवेत्‌ ' aud ऽहन्येकदा बलिं दल्ाफामं पिद्जेत्‌ ' & HAMS RTH मरणे वहं भमौ दषं afe- निर्वापणमियकेः | quan हितापरमेरंएपरख्यना हितापन-

रेकादगरे ऽशन्येकोदिष्टं इयात्‌ ` एकोदिषटनिमिन्तद्धे

।।

तक्नाकला परेतनिमिन्तं सुङुच्छेति ब्राह्मणं वरचिला प्रता खधेति पाणौ तिलोदकं ङ्त होम पिण्डदानं शलान्नादि स्सदा भोगयेद्यक* वा दकातौति केचित्‌ ' निमित्त आदधे भासे ऽतीते WA wera?’ शरिला प्रायचिन्तं war पूवंवदेकोदिष्टं इर्याहपिष्टौकरणातयव मामि मामि तक्मरणदिने पिण्डं भिरुपेक भोजथति ` cat षष्टे ठतौये at मासे श्दभकाये प्राते दाद श्राह" "वा शषपिष्डीकरणं

gen ' 9

RE Ne 1 वि 1711 1

मवमे we La Vi My; नवर ° Ed

? चितायामस्ौ ° Ma

Thus Bh La Vi My ; विं भिषंपतीयके Ma Ed ogee La Vi My; °दुदकं Ed

हदशा @ Vi My.

१९१० FSET | [७],

पेद विश्वदेवाय Phawas प्रेतायै चपिष्डो करणश्राद्ध" भोच्छतामिति acfier aren खसेति तेषां at तिलोदकं ger faa: खधेति पाच तिलोदकं पूरयिवा fagarargy asrer प्रेताय सपेल्यन्यत्याश पूर चिता HATA तथा होमं war fae निर्णय विशे देवाश्वां डिदिदंल्ला flee: प्रेताय seeeger ताग्भो- जयति ' पिहपिष्डः प्रतपिष्डं varia fasted: Fa- पागोदकं मंयोजयति ` सपिष्छोकरणे होने ed शमकारय विनश्चति ' तस्ाश्रायञ्चिन्तं डता सपिष्डोकरण wear भिन्त swf विष्णुद्धक्त मिन्दाङत्याश्रावितादौन्कूला पुनः ae इयात्‌ wea? तदग्रविनाश्नो भवेद्नेनाष्टकं करोति' यथोक्षभलदागपिष्डनिर्वा पनराह्मणभोजनेषु sige हतेषु स्व॑ सम्पद द्धिव ्रविवरधनं, २.भवेदिति famed | | ||

TUT विच्छिन्ने यदि प्राणोत््ाजिटंद्नु- wae’ श्रोजिथागारादभिमाइत्य amare भुवि य।इतिभिः संख्याण्योपतिष्टेत yet zea दत्यचेनं परिषमृद्य 'परिसतोय पथुच्ान्यं 'विलाथोत्यूथ रूचि ead tar सप्त व्ाद्गतौङलां पुभरपि पववङ्गहौला पूव देवाः प्राणापाना- वितिंदार््वामा ला द्क्लौ रुवाधिष्टां मा ला eet संवाेथामिति

t -गविक्षनं 20 "त My ; wisi without fa Ma La Ed. अथ wee Ma Ed.

बृद्यागुज्रार Vi My.

१.

ve “=

[e 1] वैखानसग्दयदधचम्‌ | १११ °

anand garafamad sige इति grat gest बह रेति इाभ्वामयाश्ग्ने त्राद्धए एकषोतेति tat क्रमेण सतुरेरोतानि इला qaqa रदोत्रा महाग्याइतोचच , जुडयादे वमग्िुत्याश्चः पूवोकेन विधिना दहनं कुयात्‌"

सत्तमः प्रश्रः AAA: |

समाप्त VISTI |

an et, Oy Natal ner

~~ ~ ~~ - tent ee ~ -~--~ ae ene - -~~ ~ ~^ ~ ° ~~~ ~~

La Vi and My differ considerably ; qafa qnat mae चतुर्टेहोतें zerar (these three words om. Vi) warerd srya रकदोतेति aerate Ed agrees withsMa (the text accepted by me), omitting only after नेव the words चतुग्टेडौतानि जला, एनम्‌ |

2 °इतौख इलाभ्निसुत्पाद्य Ma Ed.

After guiq Ma Bh ing. दूति frwar: sry; moreover the Bh. reads प्रा Sq indicating the close of this text.

९१२ देखागचरह्म्भन्‌। = (०।६,२।) , (षर्मे१।१,२ |) We ana ' आह्नण्निवते दा qarise- पादेषु , जताञ्चलारो वणां ' य्ाद्ाह्मणे ce ge मासोदिति चरतिः वेषा याणां fadarer HITT fatiet' तेषां fxernat वेदाधिकारशसा दाह्मणस्ाथ- धनाध्ापनबभनुयाजनदानप्रतिगरहाफि, षहूर्माणि भवग्ति चषियवेश्मयोयेजनाध्ययमदामानि ` gfe प्रजापाशन- दु्टनिगहयुद्धाः, ' tee पाश्टपाद्यङुसौदवा रिष्या नि? | शद दिशदमनां जूषा हषिदधेव ` ब्राह्मणलयाश्रमाखचलारः चचियश्याद्चाखयो ae’ saa"! तदाश्रमिणञचलारो ag चारौ ager वाग्रखो भिकचरिति १॥ Re उपनोतो age मेखलो पकवोताजिनदण्डधासे war तपण ब्रह्मयश्चं सायंप्रातः सन्ध्योपाखनखमिङ्कोमौ कुषेनुरोः पादाजृपणणद्म निल्यामिवन्दौ तंतेनाध्ययनं करोति | खिति एरौ aught 'पव॑सुत्याय रणन्तमलुगच्छेदासौने शयाने नियुक्तो नो चेरण्ासनशयने॥ कुर्याद॑नुक्रो यत्किञ्चित्कमे १५ माचरति ` WANT ऽपि साध्याथनित्यकमांषठाचरेदुष्णामब- < खानदमधातनी्ञनंतलेपनगन्धपुष्योपानरकजदिवाखापरेतः-

सन -99 ~ ~ ~~ ~~~

श्रद्धाः Tri,

गुदानि Tri.

ढे .“वारिष्यं My.

twenends Ed Tri’ |

यनं Tri; acre yalge My and first hand of Vi, where ° नं is changed in oxfeay |

०८।२,९।] Remmi घरमे ९।२, RI) | खन्द लोर शेनखश्नमेयुनानिर कामक्रोधशोभमोहमदमा दं हिषादौनि व्ेचिला षदा HUNT परयदितकर्मांि हुर्वोतदिवौं वाकुचित्तातुकूलः प्रियः वदद्यतिं ऽय- खत्यामियः निन्द mega मधुमांसम्वरसषटक्ायभोन्य- भोजमव्जों भचा चरणं हला ठरणानुज्नातो मैचान्ननन्नौयाहर- ददो चितानामार्या* ब्रा्ूव॑भाये aaa श॒र्वत्कमा- चरति ॥२॥ | ब्रह्मच रिणश्चतु विधा गायुषो arg: प्राजापल्यो नैशिक दूति ` गाथ swage चिरा्रमचारलवणाभनौ ara ९* मधोत्था साविजबतसमक्गर्^ aaa’ ang: arfay- बतादूष्वेमनभिग्रसापतितानां रानां रेषु मशाशरणं AAA शता दादश समा विंश्रतिषमा वा एरङ्ले शिला बेदाष्वेदौ बेदं वा दूषसहितष्यथनं हवा गारख्थीनु- सरण कुर्याप्राजाप्ः erat नित्यकर्मबरह्मरयंग्ोलो नारायण- ५५ परायणो बेदवेदाङ्गाथांन्विषायं द्‌ारसंयदएं करोति, प्राजा- पत्य जिरव्षरादृष्वे न॑तिष्ेदित्यषयो वदमि ' Shire कषायं धातुवखमजिनं वकलं वा परिधाय टौ fra

= ee ~ TT Se

"लाप My Bh; "सन्न Ed Tri;-— twat Vi My Bh सथन Ed T Vi My om Thus Ed Bh; सत्यं प्रियं Vi My; ogmafire Tri भकान्रम° Ed Tri; भेशमप्रभर Vi My firerrq Bh Bare ्रत° My ; gard ame Vi 16

we वैखानसम्‌): [८।२-१) | ( धम १। २-५।)

वाः Reet cat दजाजिनधारे agua एचिरशार्‌- waa sacra विपरयोगलावहुरङले खिला निवेदित- भेषभोनौ भवति ˆ हे॥

Zee zeet ऽपि ernfefaaarerct नित्य- मौपासनं Ga पाकयश्चयाजो वेशवरेवहोमानो wera दरं खातक प्रतयत्थायाभिवन्छासनपाद्चारमनानि प्रदाय एतदधि- चोरमिभ्रं, मधुपक दत्वान्ञेयंथाशक्ति भोजयति, fagay- चारिणो ऽतिचोन्वेदविदः ओओजियाग्पिटष्याचायं लिंकमातुल- शरटरादोगन्यागताग्बाणडद्धागनायर्ताष्वभरान्ता werd पूज- यत्यशक्तो sow faet वा शोदकं द्वा गेषं yin | दवासन्यश्नौ चाचारयुतः? खाध्यायतपंणाभ्याग्टषौन्यश्नवलिहोम- जलपुष्यायदंवाम्‌ Aig: पुचेख fageafear अतामनाचै aguig निव्यमचयेद्‌ एभयेण९ gut {नृणो भवति

खदाखतुरविधा वातरट्ित्तिः शलोनदृज्तिर्याथावरो चोराचारिकञ्चेति वार्ताहन्तिः छषिगोरच्छत्राणिष्योपजेवौ | ल्लोगटल्िनिधमेयतः wegen परे पक दशपूणमाख्याजो चतुषु VY माशेषु शातुर्माखयानो weg षट्‌ ' मासेषु प्एवृन्धयाजौ प्रतिरुवष्ठरं सोमयाजौ

दधित, instead of waafy Tri Bh opm: Ed

ro iJ

नन्वि

Thus Ed Bh; नित्यमपंषे* My; नित्यं wade Vi Tri;— aa

Vi Bh; ewat Edi Tri Bh

perk, Gi) - वेषम्‌ ११५ (धर १।५.,६।)

दाधाबरो शविः सोभवज्ेखच esa यागवल्यधोते se

पथति ददाति ५्रतिखहाति षटकमंनिरतो निल्यम्िपरि- चरथमतिधिभ्वो ऽभ्वागतेभ्वो काद्य a कुरते ` eta चारिकोः fraaimt यक्ते ग॒ चाजयल्यपौते नाथा-

quia ददाति प्रतिरशालयुष्डटत्तिसुपजोदरति नारावष- परायणः सावप्रातर ग्रिहोन डला मागगनोषष्ये्टमासयोरषि- ured बनौषधिभिरग्निपरिदरणं करोति

Bue: wate: पञ्चाग्रिभिसेताश्रिभिवा गडादना- अमे वाखन्ाहिताप्निरनाहितागिञचौ पासनमरण्ठामारोण गहे afear अ्रामणएकौयविधानेनाधायाघार इता आमणकान्नि- मादा दउतौयमाश्रम गच्छेत्यवेवदभ्धालथप्रोक्चणोशचेखठनादि कम gain उतौयामपिः afe afta षडङगुलायेद्भे- मथिते ऽधस्तिधाः wi रण्छवन््मले ag’ षट्जिश्रदङ्गुशप्माण परिशरणवूचं टला मध्यवद्यां परिणुणाति भ्रामणकं १५ आमणकयज्नं यन्चदेवतविश्वान्देवा जित्यन्तमावाद्याच्छे निय

~

आमणकाय VIET MAUHAN ATE aygeaafaget देवेभ्यः खाहेत्यन्तं इवा चस लङयादित्याघार विश्रेषः" ` अआमणकापरदोध्ंबेदिदानिशदङगष्यायता चत्रङ्ुखिविणारो-

ee नक aed कवक heen

witawe Bh Vi My.

९२ ufaraye Vi My

Thus Ed My; wat Tri Vi; ea wan Bb

Thus EY and Bh; wrurafeire My Tri; आधाने fee Vi

१९१ PUTTER | [=। ९, ७।| | | ( धमे १।६, 9।' भता; मध्यमा तत्परिगता पञचाङ्गुकिविष्तारा रतुरङ्कलो- सेधांधम्वादूध्वेदिविारोशनता amar दिद NFe मधये ‘fad fatfeafed ogee हलाधाय aqet निद्यमौपा- णवतसायं्ातराडतौडना महाव्याइतिभिः आआमणकार्चिं जुह्वा पन्नौको दारेरप्रिभि्िंना वनं गच्छेत्‌ ' हं \ वानप्रश्याः quater श्रपन्नौकासेति ' सपल्मीकाखत्‌- धा ` श्रौदुभ्बरो feet aefee: फेनपेति ' श्रौद्‌- at ऽकष्टफलावाश्यौषधिभोजोः Fawn वा waw- रिङगशष्रनमधमव्यमा मपत्यक्ञधान्यान्ञपर संनपर पाकवर्ञो देविपिढमनुखपुजौ वनचरो ग्रामबदिष्कृतः सायप्रातर गरो ९, इत्वा श्रामणकाद्धिहोम वेश्वदेवशोमं gaa: समाचरति ' भरामणकापनिजेकभेवा धाय जहो तोत्येके ` वेरिश्ः प्रात्थ दि ee at दिशं गला a परियङ्कुयवश्छामाकनौवारादिभि- wa: खकयाननिधोख पोषयिला ग्रिहोजओआआमणएकवेश्देव- Cay नाराधफपरायफएत्तपःगौैलो भवति ' वालखिष्यो जटाधरश्चौरवसरकलवमनो ऽकाभ्चिः "कार्तिक्यां dtaret एष्कलं YRYQ Aa प्रेषान्ासानुपजौ्य तपः कुर्यात्‌ श्रय दथ एवाग्निभेवतोत्यामनन्ति wo een उग्मन्नको

fea

Some Mss. wrfe, others rq |

णत्क्टफलां° Vi My; aewe Tri

१९ Uncertain; eqmayyrare Vi My; °पूत्यत्र(धान्य) Ed; ०यू(त्य ? amar Tri; Bh: yas qian ` अन्यद खष्वण्यादि परदार पाकं वखेयति परपाकषवजो भवेत्‌ ; ° पराकबलीं Ed, caw T |

(epee | TAHARI | ११७ * (घम १। eel) निरोधकः शणपंतितपक्ाहारौ शाद्रायफत्रतं ररन्पधिगो-

श्रायो नारा्ए,ष्यायक्मोचमेव wat 9 , ,. * अपतोका बहुविधाः कालाशिका SE hal mage उदग्फशिनो दमोश्खेलिका उष्डदन्तिकाः ,घद- श्रेनदृन्तिकाः९ कपोतदन्तिका anefcar इशादायिनः प्रैलफलकादिनोः ऽकंदग्धाभरिनो बेखवाशरिनः" जुषमाभ्रिनः पाण्ड़पन्ताशिनः कालान्तरभोजिन एककालिकाञ्चतुष्काणिकाः कष्टक ग्रायिनो वौरासमग्रायिनः पञ्चाग्निमध्यशाजिनो धृमा- faa: पाषाणश्रायिनो अयवगौहिन उदङ्ुम्रासिनो मौनिन- te स्यावाक्शिरषः उयेप्रतिमुखा करष्वेबाङका एकपादसिता-

चेति विविधाचारा भवन्तौति विज्नायते '

श्रय भिचका मोक्ाधिनः कुटौचका बहदका इषाः परमर्सादधेति चतुर्विप्रा भवन्ति ' तृच कुटौ चका गौतमभार- TMA UTA TATRA ाशांश्चरन्तो ata १५ मागंतलन्ञा मोचेव प्राधयन्ते ' बह्दकास्लिदण्डकमण्डलु- - काषायधातुबस्लग्रहइएवेषु्ारिणो agfiee Stk ty साधु- avy मांखलवणपयु षितान्न वजंयनतः९ रुशगारेषरु भें हवा

"~~ ~~ ~~~ * -~----~ == ~ ~ = = eS

काशसोका Ed; कारिका Tri; कारूसिका Vi My ; arate: Bh Thus Vi My Bh; weno Tri; dene Hd ° चादिनो Ed विरवा° Ed Bh Thus Vi My Bh; Tri Ed om. चन्ये aaifrar Bd; salty Vi My.

०११८ वैखागसणद्द्धचम्‌ | {5।९)] (चम ९।९ |) मोषमेव ava इसा माम ग्रामे Sacre भमर GEE. "वसन्तसदुपरि वसो गोमूल्गोमयाहारिणो at’ मासोपवाधिभो ar’ मित्यचाद्रायणत्रतिनो faargena- सेव WAT. परमहषा माम BAVA शन्यागारे aA वा वासिनः साम्बरा' दिगम्बरा वा ' तेषां धर्माधर्मौ \ way एद्यष्द्यादि दतर ` षवैसमाः सर्वात्माभः* षमलोष्ट- काञ्चना" waaay भेक चरणं कुवन्ति ' ब्राहमणानां चातुराखनय अजिधाणां arya वेश्यानां gry विदितं ' तत्फलं हि सकामं निष्कामं. चेति fefad भवति ' सकामं ना dart sfuafg -ज्ञाला पुचलाभाद्यभिकाङ्खणमन्यत्गादि - कशकाङ्कुणं वा ' निष्कामं माम किद्धिदमभिकाङ्च्छ यथा- विहितानुष्ानमिति aa भिष्कामं० दि विधं" भवति safe निदुन्ति्ेति ^ प्रठन्ति्नाज्न संघारमनादुत्य बदह्यन्नानं बमा- अद्य प्राणायामासनप्रत्यादारधार णयुक्रोः गयुजयं शृला- षिमिचेशवयमापणं तत्पुनरपि तपःलयाश्वद्परा पकलाद्माधि- "१

so

नन ~

Tri ‘om. Vi My om 8 wuyd instead of इलं Vi My oma: Vi My समलोदटाश्यकाश्चनाः Vi My. tw given by Ed Bh only. त्िष्कौर् Ed Tri. feur Vi Bh गधारशाध्यानयनक्रौ Ed only १० efierrueaae Ed only

rerestet] वैखागसण्यदधम्‌। ` ११९ (wat 14, १०1) argeng’ नाद्धियन्ते परमषेयो | frafeata लोकाभाम- fara न्ञाला utara saw fafaceifa षंलारमना- qe Meer भार्यामयं पाप fatfxet war’ श्रौर विहाय रेषश्परमात्मनोधोगं waratixa’ सवजगदोन- मगेषविशेवं नित्यामन्दमण्टतरसपानवस्सवंदा९ दरत्तिकर परं व्योति: प्रवेश्रकमितिः विज्ञायते ' निटत्याचारभेदाद्धि योगिभसख्िविधा भवन्ति मारक्गा varal विशरगासचेति ` अनिरोधका निरोधका मानमा विमागंगासेति शतरविंधा सारङ्गा ' दूरगा दूरगा Baer te श्रसंमक्ताः रमक्ाखेयेकाथाः पञ्चधा भवन्ति ' शद्चावन्तो CUNT सारङ्गाः शारं Bowe wef सारङ्गा- सेग्बनिरोधका अहं विष्ण॒रिति ern धे चरन्ति तेषां प्राणयामादथो शन्ति ' ये तु निरोधकण्ेवां प्राणाचाम- प्र्याहारधारणादयः षोडग्र कशाः ufia, धे ainsi १५ वेव प्राणायामादयो चे विमागेगाेषां 'यमनियमाशनप्राण- यामप्रह्ाहारधार णाधानसमाधयतय्टङ्गान्त्पयन्तो Be मणन्यथा gif ' १०

—— = भा

2 तप्चयनना० Tri: सतश्षपयजका० Vi My

war यदतोन्दरियं Tri; शला यदतौन्दरियं Vi My

farrrercae Vi My

wifey? Tri Vi My

Only the Bh. as given in the text. Vi My ont. aw; जिवमयम० Ed Tri

Re TUTE | Ceres | (धमं १।११)) wearat' एक एवर्विंयेवां usraieg थे इूरगा- wad मामः पिङ्गलया माडिकथयादित्यमण्डलमनुप्रविश्य AVA’ पुरषेण सयश्य ततखण्रमण्डशं away "पुरक ततो विद्युतं AVG पुरषेण पुनः करमेण वेकुष्टशायुच्छ यन्ति' @ इदूरगासेषामय धर्मः केचज्नपरमात्मनोर्धोगं खेचश्चदारेणः कारथिला तत्रव समस्तविनाशं ध्यालाकाश्रव- त्तामा भो ऽहमिति ध्यायन्ति भूमध्यगाः चेबन्ञपरमात्मनो- योगे सत्वकूपा प्रिदारेण भूम नोला पञ्चभ्यो spartan: wera arava पुमः fayererte® निक्रमणं" प्रलयान्त देजश्दोगान्तं वा" gif wien नाम मनसा धयानं कुवन्ति ' तत्मतिपादनागमे ओतए wef ` aga देवताकार‹ पश्चन्नि ' प्राणेन गन्धमसुभवन्ति' पाणिना देवतां नमस्वन्त ' doe नाम बरह्मणः सवेषयापकला- धु्मर्कं॑यो {सौ परमात्मा तच? वाणाकाग्रवन्तिष्ठति | तद्माृष्धणो saa’ कुषधिद्‌ात्मानं faa sit! ९५ धूमधगतदापि संगरयाजन्ीमाण्ेवेलयक् ' तदादन्ञयति-

नि e

et a OIE Se RN oer REE Re EY ERTS A GTS ES ATLL णि

Thus Vi My; wefada Bh; wwaw Ed Tri. सयोनं ins. Vi My Tri farwar ere Tri Vi; owra ete My; पिङ्लद्ारेण Bh. Thus Vi My Bh; fregrae Ed Tri वा belongs acc. to the Bh to the text; om. Tri Vi My; खं Ed ; . ¢ Thus Bh only ; Seware all the other sources. ,. © Thus Vi My Tri; eat Ed. = Or write sw w?

eign] वेखागसणदयदचम्‌ | १९९, (चरमे १।६९।) रिक्रमन्योपपश्चते विविधसरणादिविधदशेनात्कुपवगा मि- लादिषरगाः ' , पुरा प्रशापतिर्पदेधगृहनायं faery

दवान्‌ तं er gaat ऽपि मोहं जग्मुः किं पुनर्भनुखाः |

विषरगपश्यूनामह कारयुक्रानां जकानतरेषु मुकतिमांसिश्जत्मनि (व

तद्मादिखर गपो नानुषेयो ' केचिदिखरगाः९. कायक्घग्रा- areata केनचिद्यानेन ‘afeqa केन चिदक्षरेण केचिद्रायुजयादन्ये परमात्मना रुचं date ध्ायन्धतेर पर मात्मसंयोगसेव नेच्छन्ति इदिश्थरं एव पुरुष दति वदन्ति ' केचिन्न किञ्चिद्यानमिति यथोक्ा- aera योगमिति शाला सुक्तिमिष्छन्ति ' तेषां fare रगपशूनां जन्मान्तरेषु सुक्ति्माखिश्नकानि | तस्धिन्नेव जखनि मोचकाङ्किणा विसरगथश्लो sada: aga ब्रह्मणि बुद्धि निवेश्य cafe ब्रह्मा भत्यः wi gaifefa’ विज्ञायते ११॥

=

Fad ®

श्ये ऽमो धमे प्रथमः प्रश्नः समाप्तः

~ ~ an ee = "~ ~ -- [

१९ Thus Ed Bh; विसरगाः केचि्काय° the other sources; in either 0886 one केचित्‌ seems to be superfluous

Thus Ed Bh (which, however, reads रके instead of एवै) ; एव nstead of एते the other sources

Before yfke Ed ins. केचित्‌ and probably also Bh. `

I have accepted the reading of Vi My ; wwrfaca sire नित्यं यजं fe Ed WUT aa Fe

16

०१९२ RSNA | ety (धम २।१,२।)

sy are श्रामणकविधागः dee: staan gv पौर दहा amare स्थाप ale इला प्राजापर््यं Sy चरेत्‌ ae RATT पुं ger सधि वनाश्रमे याति. gafafeay ener: संकर कु शोदकं पोलोपवासं .कर्यादे।पासनहोमं sarfaad ते थोनिरिश्य- रण्ामारोपयेह गेेमाखविधानेन दभांदौग्हंरडय॒पुवेवत्य- रिशरणकूर्वान्परिधोश्छमिधोः वेणदष्डोपतोतकमण्डलवसखा - लादौष्ंभरति ` पूरवोकरविधिगाग्िकष्ड कु्थादपरस्िन्दिवशे TATRA afsar whem श्रावादयुपावरोहेत्यभिं frura पूरवंवक्क्रामणकीन्धाघारं जोति ' प्रणभ्याभ्रिं परि- विच्याप्रे wefat वमिति पश्चप्रायसित्तं इलापोरहिरख- पवमानेराह्मानं शोच्य ब्रहदेवल्यं amd पश्चवाहणं प्रधानमम््ाइत्यभं यजेत्‌? १॥ .

aq: प्रतौत्या, दौ शौ पर्वाग्रौ were sana

, भिधाय तत्छवितुवेरे मिति दचिणपादाङ्गु्ाग्रणश्चानमधि- ११

तिटेत्तेणोवष्छव tia" वस्कललमजिनं gt वा परिधाय पुवं वगोचणनादौँसतो ष्यपवेेतान्यन्तरोयं हृष्णाजिनं चाद दाल्धाचम्यप Thus Ed and Bh, arawa. the other sources.

पूवेवाकूर्वान्दला परिधौ ° Vi My. यनेत Ed Tri.

a, Reading of the pratike uncertain (cp. IT. 14: 32. 11) ; वेनो. age इति Toi Bh; aeireagre: संवितुरिति. Ed; तेनोवक्छयाद इति My:

ते qoregre इतिं Vi Giearare Ed; चददात्था ° the other sources

[९।२, १३1] sa | ९२४ (qa २।९,३।)

[

1

पिपी 1 १7 7 ` | eee: cis cine

afe Zanfi scfed’ प्रणामं emein'

at दैवोरित्रि qafh प्रोच्य भयागञ्धातातायादशतो ` डतौ Sarge प्राणायामेन प्राश्रौयाद्चागि थोग tfa facia शतमिन शरद दति nga षम-

. गदाहोति nefed चादित्यस्य दुर्वोत राद्शदसोद्यर्ष्वापर

कूचे owl श्रो weefiadt भुवौ wat देवों सुबधिधो यो a इति पच्छो aera भगुवसत्वितुरों सुवधियो यो दृत्यधेर्चामों aya: सुवरष्वितुरिति समलां साचिौ sat aaa afar ब्रहमचयेत्रत

° संकल्पथेत्‌ `

awa तथा ब्रह्मचारिणौ खात्‌ ' खथयमेवागन प्रदकिरोरु्याश्येन प्रजप्य धातादौन्निन्दाहतौ विख्छिश- ae वेश्वदेवं awa ne विश्णोनुकादोग्माजाप्यक्ं तद्भत- बन्धं पुमः Mr wae बघ्नाति खिला देवष लायो मे दण्ड इति दाश्वां पञ्चसप्रनवान्यतद्भः पवंभियुकं केध्राम्ताधत्रं area ae डिदण्डमादंदातिर | थेन देषा इति कमष्छशबद्हिौ पूवदुपाणदेक्ने शतयो; WINS MVTWMANs Wagan a , ATMA] faugn "ववाग्रये are stare aru विष्णवे arefa लाप्गौनरंसामारोपयति ` वने cl विविक्े भदौतोरेर

~ "~~~

४) मण : भ्रददिषोषत्य प्रन्यासोत; om. Ty

. Thus Ed Tri My Vi; qrewifa Bh

१९ at ait नरोतो fafa Vi My.

ARB वैशानसग्रक्चद षम्‌ | [€।१, 9 ।]

( धमं २।१, 9 ।) and cae uiimafigerfa gute awil- नादाय पाजादिश्मारयक्रो aaa समाश्रयति ॥३॥

श्रन्धायतने प्रोच्य खनिला Ger: षड्जस्य सुवशेशकल “Sete निधाय आमणका््निं निदध्यात्‌ वन्यानेव पा्थिवा- ग्वानसपत्यन्डुल्लोरोद्धताच्छणान्धराणाम्कु NTH Tags स- चायं ॑सुगस्थितेजनं -गुगगुशं॑दिरणपरकलाश्यूयकानं सभरति ' वानप्रखानृलिभो gafa® afer गारेप्यादौ सेताग्नौन्यचचग्नौनवान्धाधेवक्रमेणाघायाङतो दे दे इला निचय दिकालं aata जुहोति anal सुनिः सानग चखाध्याय- तपोदनिश्योपवाबोपस्यनियत्रतमौ नानो ति नियमान्दणेता- ९० ग्पत्यानुशस्वाजेवच्चमाद मपर तिप्रमादमादंवाहिंमामाधुर्घाणौति यमान्दधामूञ्च समाचरति um’ विष्णुं ध्यायन्ग्निहो्- ara fuera दिकाल, नोष्जन्याम्यर ननं व्यङ्गा वन्यौ- वोः" फलं मूलं काकः at नित्या श्न सकस तिरोधा मूरिद्या- eae’ स्यं पल्लो वा ₹इविष्यमासावितं पति वेश्वदेवानो {तिथोनभ्यागताग््ाग्रयिला मितं प्राञ्राति'॥ 8॥

afgfeey Vi My.

Thus Ed Bh; wtuia instead of गणान्‌ the other’ ‘sources ; लकां instead of सकेलुकां Vi My

atfaart instead ग्धा Vi My

बन्यौषधौभिः Ed Bh

Thus Ed Tri; syfcermane Vi My; इनि arefafi: Bh.

[९।५, C1] वैखानयगरशचदभम्‌ | १९२५ (धमर्‌ ५; )

राजौ नाश्नौधादधस्ताहभाखणानि पानि areata goa: सुत्रतां vat fade: श्योत शाख want " pecan नोपगच्छेत्‌ मादवन्निष्कामः प्रेदेतोधरेता जितेखियो |: दणेपूमासौ चषातुमांस्यं नशजेष्टिमाग्रयणेषटिं शं बन्योषपौोभिः पूरेवद्चलेदनुक्रमग्मलेः we: ga: geal तन्तत्कालेन पक्षे Sara संधेः प्राणं प्रवतेधननन्तरोत्तरे ऽथधिकं तपःसंयोगं पलादिशिष्टमाचरेदयवाडहिताश्निः सर्वानप्नोनरणामारोण वः रुवापमन्त्ेः पारथिवान्वानसल्युं खच॒सर्वा्समृह्य॒मिमन्शतेन विधिनाग्धाधेयविधानेन मन्तः सेः सन्यान्यायतभे श्रामण- to काप्चिमाधायादरेत्छश्वस्य भेदः आआमणकाध्चिरिव्याहः ' श्रप- aaq भिचवदग्नौः होमः डलारण्छादिपाजाणि प्रिथ ga भायां निधाय तधाप्नोनात्न्यारोण वललोपवोता- रोग्भिचापाजं संगह्यानभ्निरदारी गला वने निवसेकापर्था? भ्मणमेतश्यलंः तस्मादेतदिधानमेनमभ्चिं आआमणक मित्याह १४ विखनाः Wy सन्यासक्रमः anata sgt ऽनपत्यो विधरो वा जद खत्य॒जरारोषिचिनश्च योगार्धौ चदा खान्तदायवा"धु चे भार्यो निक परमात्मनि बुद्धिं fate वनालन्यासं कर्थात्‌ ण्डितो विधिना qrar यामादाद्य sega. चरिता

°नुक्रामा० Ed ; गमुकानान Tri. :

fireretqred-wart Vi, and thus also My, only गपाश्षनदोमं way | तपसां zo Ed; तपसात्रम° Bh; तपसां arae Vi My

oma B

१२६ वेखानस्यदचम्‌ | [€ ६-< |] ( घमं २। द-८।) gig feo शिष्यं कावायं कमण्डलमण्यविचं agyut भिशाफ्न aur feed प्राश्योपवासं dart दिने ऽपरे प्रातः खालात्रिरहोजं रेश्वदेवं yar वेश्वानरं दद्ग्रकपाशं feat terrae सद्त्याइवनोषे पूर्णातो पुशष- खक Baga सोमा् ye भरुवकरणाय परमात्मने \ भारायणाय खाडेति जोति ' afe सवेण रतुग्ेहोतं ater सवाधिष्वोः खाहेति जहथादं गिहोजहवणोमा हवनोये खच्छिलामयेभ्यो स्यामि पाणि TET afwafa ¦ खदष्यो ऽनाहिताग्निरौपाशने amey आमणकाग्नौ होमं ला पाचाणि प्रचिपेत्‌ ' पच्छो १, ऽणो यस्तां समस्तां धाविज्ौं sgr भिकाश्रमः प्रविशा- मौति तं प्रविग्त्यन्तत्रधां fear aca ते शप्र थज्निपेति uae जिराच्राध भवतं नः' समनषाविद्याक्मन्या- रोपचेत्‌ NA: सुवः संन्यस्तं मयेति faqrigg” प्रष- gat cfaweda wee area avatar निनेशा- लि fagaaeat चत्ायपवो तान्येक वोपवोतं हृष्णाजिन- quia पृवेवहराति Voll Qe a यो मे दण्डः wera गोपायेति निभि- शखिदण्डं aze पारे रजन इति faw येन वाः पिषरणात्य- प्पत्रिजं येन देवा ब्योतिषेति कमण्डशब्ध्रहशावाददौतः \'

ee ee el

yo

ro

निखाश्रमं Vi My. ददाति Tri only.

[९८।९, | वैखानसगटश्चद म्‌ | १२७ (wT २।८,.९ |) ज्ालाधमषणसतेनाघमर्षफं कुर्चात्‌ sre षोडश प्राणा- चामान्काला AES तं वा सावि्ौ sar तवा जिक्नापाच- erg’ ष्दारवं wae वा खाति“ प्रणवाद्चादिभिःर षक्‌ एयक्छा्याइतिभिरर्पथामो ति देषेभ्वो we ऽद्विलपेवि- वाद्याभिद्यतष्भिः खधेति प्दिभ्वशपेयेत्‌, "कदय तमव द्या दित्य्ुपतिष्टेत ' नशाश्चलिं विद््व्याभयं शेभतेभ्धो quem अतिर्भिंाणौ निथमयमांद्च समाचर भयते दियो ध्यानयोगेन परमाह्मानमौकेत ' |

ध्ये art निवोतौ दरिं कण aguas इलोत्कवटिकनासौनो ऽहन्युदश्ुखो ust दचिणमुखसणे- रन्तरिते gages’ विर्णेकद्यां गोष्ठे पथि erat भखन्यप्छ कुशं दभ वा माचरेत्‌ गोविप्रोदकाग्निवाखक- तारेन्दश्न पश्मण्डुरयात्‌ = वामहस्तेभे fag syle पाञ्च तथामौभो agent zwet ऽपि faa दिल वोच दिदिगृदे aget ad, entgita जलेः शौचं gai! करं बामं छनः करावुभौ तथा खदाद्धिः प्रशाछयेत्‌* ` वमखम्य भिकोसेन दष भक्ति ' राजौ arated वा ' रेलोविषगे rate anal! रेतसस्ति-

Ps

Ad e@

=

^~ eR ee = emer |

ot Tri Bh.

Thus all (also Bh) exo, Ed :*swarfxfi:, which may, after all, be the correct reading.

? Thus Vi My; egtrt the other sources.

were Vi My. |

१२० वैखागसणटद्चद जम्‌ ।९-१९॥।] (घम २।९-११९।)

frase stent mere STHSt वान्यषासिला qarany. पूववत्ादौ पाणौ ` च॒ wereie aru waft ॥€॥ |

ब्राह्मणो Caf: शलजियः कण्ठगाभिवेश्स्ालगाभि- (द्विराचामेत्‌ |. अत्मानं प्रो प्रह्यकंमपो विन्या पथं शदकलाग्रेवामपाश्चं प्राणानायम्य म्लयेकमोकारादिषप्तया- इतिपूरवा maaan सशिरस्कां जिजपेत्‌ प्राणायामस नेकं वा प्राणायामं शला पतः # श्रतं दश्रा्टौ वा arfaw अध्वा सायंप्रातः सन््यासुपाखय नेशिकमाङ्किकं चेनो ऽप- व्यते ' दिजातिः सन्धयो पासमहोनः शुद्समो भवति ' AGU खनाम संकोत्याभिवादयेदहं भो इति ' wa gga yt: पादं chee दकिणेन पाणिना वाम वामेन यत्य जान्वोरापादश्ुपर्वरहक्लानतन्नोषी ऽभिवादयत्था- युश्नान्मव dials शसेदनाशनोर्वाठी नाभिवन्द्यो ' माता पिता एरविदांश्च परहयहमभिवादनोचाः ' १०

aed बान्धवा विप्रो प्रत्यागत्याभिबन्द्याः ` eget भराता ‘fast ane: शग्ररञ्च पिदवत्यिटव्वमा ae च्येष्ट- भायां भगिनो चेष्ठा मादरवृत्पूजितयाः९ सवषां माता भयौ "एर श्रेयान्‌ परस्तियं युवतिमसशरूमावमि-

fe °

%

कि

1

१९ सन्ध्योपाषनं कुर्यात्‌ ins. Ed. * 7) पूजविधयाः Tri (correctly |) only.

| | १९ १९ 1] १९९

(घर्म RINE, VE) वादेदन्यानां" वन्दनादायुशोगवलारोग्यष्भानिर भवनि | यशनोपौततेलाणिगदष्छान्परे एताश धारयेदुमश्या- aree: एटुशिः aware बेदमधौयानो ऽमावाखाथां dhe माखां चत्देश्योः प्रतिपदोरष्टम्योद्च नाध चौ fied होमे चानध्याथो नासि माजारनङुलमणटकशरसपेगदंभ- TUT दिनतरागतेष्वहोरा सूतकमेलकयोरा पौ तावत्‌- कालं fret searg दरौ प्रेते चिराजमनध्यायः? खात्‌ ११

तद्धारथापुत्रयोः खभिव्यस्य चोपरभे मसुयचन्ने ्राद्धभो - ने चेका इमनध्यायः* खात्‌ श्रापदाद्योरपायग्ये, ' इकनौ- यामश्रयनेष्वारूढः प्रषारितपादो मूचपुरौषरेतो विसे ग्रामे SUNT सल्यभच्चाश्ञभोजने दं ने UAT सण्ध्यास्तमिते९ कमे दिग्दाहे ऽग्श्कानिपाते दधिरोपलपासुवधं इध - TUBING च॒ amet anata! “परमे श्रेयस्करो वेदसदश्येत्ो | ऽन्ते विष्य प्रणवं प्रवति लौकिका ` समिधौ war भिन्नं -मेधाप्रदं WE मौनो asta ate

=<

|

ST ner CIS mite es oneneneepeneewre OS Tre

aude 70 Vi My. Before ogre Vi My Tri ins. नरौ | गथायः Vi Bh® धायं My Tri Ed. Thus Vi; owre My Ed Tri : : Thus Ed; चपदामप्रायत्यः Tri; खपदात्योरप्रत्ययो ए; My; Bh reads wor | Thus Bleonly ; all the other sources सन्थाज्ञमिते ( ! ). 17

०११५. | रखागतद्रश्चदे | (€ १२, १३।]

(धल २।९२, QQ)

माषे.वा माके पामाददिलंलानो पवेवद्भतविषगहोमं इला का थादञुदुष्य केद ww tay धावद खनधोल्य' एरोदंकिणां दला श्माक खान्‌ ' ९९} were एद्धेः जलेः कदाद्विः पाठौ wet च. धाव- विलाशन्याङ्गानि संग्रो्यापः पुनम्विति अले faasiztermt वेष्णवेमन्तोविष्ण' हिर ्छश्एङ्गमिति वरणं प्रणम्या घमषेश- दुक्रेनाचभषणं शतेदमापः faa शति qearesafau- Bart: खानं नित्यमेवं gaien विधिना काम्यं नेमभिन्तिकं gif ' धौतवस्ेणाच्छा् पूदैवदाचस्य प्रोच्छासोगसिष्टग्वा छतप्राणायामः चावि ज्वा दिव्यमुपतिष्टेत दचिणपाणिना Mag ब्राह्मेण शपत्यादौन्देवेन नाराधणादोम्कूयादौखार्े विश्वामिषादोन्येदकेण पित्रादौगद्धिपेयिला ages करि- afqufas लोजं लेढि यथाकाम, यजुःसंडितामार्चा- सखोगगुवाकाम्ाध्ययं दयुरवोत ` नेमित्तिकण्डतं सत्यं चेत्यादिषद्धकानि चतुवेदादिमनग््ाग्वायघोयोत मवयन्नाना- afzagam ` तस्मादुपभयनप्रश्टयेव द्विजैः कतेथो ग्यां तोये“ Saat सरसि तटाके वा सामान्ये चानं

wait. १६

सम्‌ om, Ed Bh.

qareat Tri; saremt Vi; ofa My. wat we Tri Ed.

wermg Vi My.

se eo

[ o=

[९।१४। Tarren | दद्र (wa २।१४ 1) परण्लोदभे, इतिष्डागद्धोद्च्य साथात्कपे an? fe हुसोनाभिषिशदुच्छिष्टो श्रो वा साधात्तया भ. wat तुरो? “se नावगाहेतातुरख्छः qt नेमिकिक्रे कश हवो Tay हवो वा तमनातुरो जले sang’ श्रोत पूतो भ्रति दिकाशं होमके पादौ प्रशाष्यादम्याशने THE weet व्डिला* चतुर श्नोपक्िते मण्डले इदं पाच ws प्रि तत्पूजवति ' दौ पादावेकं वा भूमौ निधाय caw खतं ला vain परिषिश्चामोति षाय परिषिश्चति aaj तेन परिषिश्चामौति "प्रातरग्छतोपशरण- '* मघौत्याधावं der विधिना प्राणाङतोज्खलान्नमरिन्दन्- श्राति ' मुक्ताम्टता पिधानमसौत्यपः पौलाचम्याचामेदेकवाशाः प्रयानस्िष्टश्नस्ागजपरोमौ ARTS seat बा नाश्नाति सिन्नपाजे ऽरेः पुषितं प्रयमकगोसक्गदं “वा ysital- अकिनापो पिबेद्‌ च्छष्टाएच्या्रौ दिपतिेः we सूतक - ९५ प्रेतकरे चीनः avatar ' १४॥

~ ^ "त-न

Thus Vi My Tri; पारकस्यादके Ed; Bh esedms $ presuppose पारक Gee |

Thus Ed Tri Bh; aritata Vi My.

arta तुर्य Vi; गगब्चानु My» ग्माडेत्‌ all the pther sources,

अवमाद्य twite Vi My

Thus Vi My Bh; afar Tri,and Ed where a var. rs वास वत्वा is mentioned

fagorieny Tri Vi My

Ed Trisins. |

श्रः -वीव्ामगरकषदेभन्‌ः, [९।१५।] | ( धमं RH eu) fawengfuers `राज्रावभच्छमन्नं पयषितमान्येन दन्ना at gm भोश्यं करिमिकेशकोटयुतं, gare पचि जग्ध भस्माद्धिः. प्रोकितं sg श्वकाकाययुपर्ते बङ्कक तसिन्पहषा नमाज तजेवोतय व्यपोद्ध पवमानः सुवजंन एति wae: shy दरभोखथा सग्ंविला wet! \ प्रते {ना्दग्ाहे MAC षटदेकश्फो षती णां wy पलाण्ड- कवकशष्रनरटश्नगविडजमनुक्ष ` ममास वजंनोयं। यश्चशिष्टं मांस भषणौयसुदक्यास्टं शद्रानुलोमेः aE तेषा- मन्नं वर्जयेत्‌ सखधर्मानुवतिनां शूद्रानुशोमानामामं gfure संग्राह्यं ` स्वेषां प्रतिलोमान्तरालत्रात्यानामामं ae चुधितो ऽपि arg wea a स्ृषटिसंभिश्रः aqua’ संत्यजति ` नित्यं शरुतिसूत्युदितं कमं gaa वाङ्घश्चकमेभिः Wada सडाचरति ' १५

rd °

द्ये नवमो wa feta: WA: समाप्तः

@fae Ed’ Tri, ` ^

R Reading uncertain. Vi: पलडकवकल एनलच्छनविदडजमबधं अन्त ; My: परलाण्डकवकारश्नखनविडद मबन्धमनुक्तं ; Ed: we कवक wy wea विजमनगुक्तं ; Tri: verge wee waa wee विट्‌ (अं ? चं) बन्धमुक्तं; Bh: were सुकदुकम्‌ कनकं रक्गवण ENT Taras quafater: सखव वजेनोयाः। विडं विद्ुराइममुक्तं wrerqait There is neither in Ed nor in Bh any trace of संब |

मेः UE सं° Ed only

४. Ed om. पर ° before qa |

| १० at] Cae

(धम RIN, 1) averaal. ` धश्लोपवौते वेणवं दण्डं sage qrat सभारो agat गा्याणिं “क्रमांणि श्रौता ओतानि gated होम्परन्ते ऽतिचौनम्वागता-. स्रधा भितं प्रा प्या walalgare: near \ fay खूपि्यत्रानिषु' खभायामुपगच्छेदादौ जिराष- LAA गमनसहासगश्रयनानि व्येत्परदाराश्न संग्छ- त्यरदारगमनादायुः ओरत्रहावचें विन्ति ' भार्यया ae ara तां जन्रमाणां agt च॒ नावलोकथेत्‌ BIRT वजयद्यष्यात्पर पाप सत्यात्परो way मासि १, छवेप्राणएिहितो द्रोहेणोव जोवेच्छद्धायेवाग्डुङूलधान्यः बुकौ- धान्यो ऽशरसतमिको वा स्यात्‌ ` दिजातिः पतिताग्यनातान्न गदु रथे saad नेदेत ' देवरविप्रत्ौरद धि- दत्तोयसमिरभाभ्रिवभरतो शरद चि गच्छत्‌ ˆ॥ १॥ , जातकराजगुरशेष्ठरो गिभारभदगर्नौनिं. ger देयो MTA: पन्दानः शएथन्ति ' परषठासनग्रयनान्य- दत्तानि नोपयुश्जोतादन्तेषृपयुक्ेषुर खपुष्परबतुर्थाश्रो जहाति | अन्यो पयुक्तानि वखमाख्योपानरकक्ता णि fa wien पाठं" add सुखेन waa पादेन खगरेरधः" फदतो - ulggrafi’: जलं वा Sareea sit जले TgTy-

~~~ nee en “~--~--~ RTT +~ ^~------ ^+. ~ „~~ ~

सपति instead of खपिति Vi My.

Only Tri has correctly oat |

Thus Ed My; "ज्ञो tive Vi Tri

Thus एत only ; न्दधम्पा(दो? रे) a gate Tri WUE a Fe Vi My

ARs वैखागसगर्यखजम्‌ | [१९० ।२, १] (क्ेद्‌।२,१।) पूथश्ोणितरेतःज्ेोच्छिष्टाङ्गनिष्येषाश्ञः afta ` ant परः fiat Ami wagheet देवाकेचण््रपरहरेताराः wea रेवहारखातकदो दितराजगोश्रष्ानां श्यौ नाक्रा- ` मति cud: ate दशरथेन षरेत्लपनं नावबोध Azar catia गच्छेत्‌ aces ETAT at धयन्तं वाहं वारधेशञेवारचौत ' लौणेमशवासा खात्‌ ' २॥ WE: Met प्रेतधूमं बालातापं वयेत्केशरोमठुषा- कारकपालास्िविषएमच्पूयग्रोणितरेतःसेगोख्छिष्टाश्ञाधिति- By अमेध्यसिपे ` ऽङ्गं यावकाक्ञेपगन्धमनःगरङ्धा" खान्नाव- arta: शोधयेत्‌ पतिताग्यजमूर्वाधामिंकवेरिभिः साधं ९. वशेदुच्छिष्टो ऽद्टचिवां देवगोविपरग्नन्न iq देवा- नवेदाजाजददमाता पिदृश्विदहा हव न्नावमन्येत^ निन्देद- वमग निन्दकञ विनष्छति | wager ताडनं वोत | गरणा लीतापिदरश्वां तत्पिचाचेाढपिदभरादमातुला- 'चा्यलिगाचेविवादं नाच्ररेरछवेशद्धिषु पुदषष्यायेशडधिः पलो एडिरज््द्धिख Sean खात्‌ ' दथेषु casted.

we

«० च्छिष्टत्िष्येषान्न Vi; My is defective.

ewara Vi My.

गवोधथति instead of ewaq Ed Tri.

rane (यावके) एमधंममष्णंका qe: Vi My; qawaraw wel quae Tri

Thus Tri and Ed (only बे instead of वेदान्‌ and faxte arge @ instead of fireg Teer) Qecragee Vi My

[१०।३, ।] वैखानसद्रद्धदचवम्‌ | १३५८ ( घर्मे १। ३, 81) | रजतमयान्द्गि., ओोधयल्य्नौ वा asiefa’ ' तायुशोषा- यशाघान्यद्वारिभिदारदनतनातानि तचणाङ्धावनीदा aw पाजि दे चिएषाणिना ATTA ATT eater he 'Yy 8 ॥, शमंमयसहतानिः aarfe शाकमूलफलामि प्रोयेद- श्यानि area हतादौनि द्रयाटूयोखकया zie- त्कोगेयाविकान्यषेरंएतङानि' we: शङ्खमएक्रिगोश्श्ाणि aaa: सवारिभिष्टंदयामि पुनदाहेन पटह माजंनोपले पना- एकन्डमि खननादन्यद्टत्यरणगोवासकादयर्माजेनाधेख शओ्ोध- agiafaat wad तोय दोषविहौने' सुपूतं aque afifaftmage योषिदाणटं areye: प्रसारितपष्प षवदा शद्ध NEVES फलमनिश्य' मग्कमकिका निलन fey दूथाणि वाखभिसूयेरक्मिभिः we Aw- मात्रे बाले gered शौ विर्चारणोयं यदराग्रकि सखाद्िए्मूजाभ्यां agrat gar: परस्याकिभतस्तोयविन्दमि- १५ शमौ निपरयोदतेः पादशटैराचामृयन्नाएचिः‹ खात्‌ ॥४॥

=

we e

- TO ee ee ~~~

रलानि सौव Tri Vi My; these threerins. mW after tert » स्यशेयेत्‌ Tri Ed. चममयं सं” Vi My अषर्‌ 18 my conjecture (cp. Manu ४. 120); qwegte Ed अकृरत्वोर ° Vi; खकुषार ° My; Tri ° + अदु instead of अहृष्ट, but cp. Manu V. 127. { °राचचमधे° Ed Vi; °राचामय० My; Tri (णण.

[ee \।| (धम ३।१।)

वाना्रलो ` निध्यक्ाथायो qitwretnerd फलान्बधलोयः प्ररौ" जतान्धाहरेदन्फधौगमन्योषट ASU जातं गोदुरं वशयेत्‌ ' धान्यधनरुचयं रवति Ta. Tee मधक्त तोयं मांोक्रे fsa गाति उवगतेषु दयालुः मः चाश्वः इएचिनिरसूथकः सूखे fgg मब्गखवाणोयांकापेणवर्जो९ मल्यादौन्द ्रकाग्तोर- शष्टजातानि कन्दमूशभक्षश्राकारौनि ATARI A नखानि धारथस्िकाशक्तायो धराग्रयो* alta चहपुरो- डा शाजिवपेत्यलाण्डा दौ निर्यासं८ शेतदन्तावं सुनिषशका बरश्ना- तक बेजकलिर fea? शग wae कोविदार मूलकं वयति ' सुने: ef मांसं गोमांसतुखं धान्याकं युरासमं भवति ` पूरसंचिताग्मं gaffe वघनान्याश्युजे मासि त्यजति ' वेदवेदान्तेन ध्यानैयोगो तप्फ समाचरति " श्रपन्नौको ऽनभिर- दारो ऽभिकेतगोः षम्‌ के वसन्वनखाश्रमेषु ग्टदस्यानां रेषु

"फला रोगाय so आतामाइरत्‌, etc. Ed and partly Tri

--उत्कुषटम्‌ instand of sygeq Vi My. wa: wri: Vi My. aweraratet (1) Ed ‘Tri. धरयो ViMy. ° °पुरोषाशान्‌ Ed Tri; पुरोडाशं My; °परोडागादौन्‌ Vi. Thus Ed Vi; eorafe My ; ewe (2?) T © Thus Ed.Tri; few Ed; fersia Vi My awe Ed é wij Vi My.

श्राकमृल-

wea e

faerie td ९९१ (WARIO! raft at frat -भिरिनानपा् az परं. प्राणएवाषामा चमन

भिचुवदन्नाति९ WUE प्रोवश्षत्तरसुत्तर तोत्र तपः बुधात्‌ hy ॥*. भिदः साला नित्यं प्रणवेनाकमाने त्येयेन्तेनेव ` नम- ख्यात्‌ वडवरापराषायामागालां शतावरां वाविौं जा एन्धयाञुपासौत' श्रष्पवि्ेणोत्पताभिरद्विराशामेत्काषाचधारणं Vat मेचुनवलेनमलेन्यादौनणाचरेत्‌ ` श्रशहायो ऽभगनि- रनिकेतनो निःसंशयो? समानावमानममो विवादक्रोध ल्लोभ - मोहानृतवर्जो यामादरिविंविक्े मठे ered इृषमूले वा to निवसेत्‌ ' चातुमांसादन्यनेकाहादूधमेकखिन्देडे म॒ zeae: शरश्च तुमांखमेकचेव वसेत्‌ fares काषाथाप्यवि्रादौन्यो - जयिला कण्ठे वामहस्तेन धारथन्दचिरेन fread WAS कल्ले विप्राणां शएद्धानां weqlantaed faa चरेत्‌ ' भमौ वोच्र जनान्परिहरन्धादं न्यसेदधोभुख लिष्टम्भि्ामा- १५ लिप्येत | é गोदोहनकाशमा्, तदर्प" at सिवा Razer ऽण्व- माने ऽ्विषादौ शथे संमामे ऽणसतोषौ खात ga fre- मितं वा गच्छेत्‌ ' भिवाकालादन्यच tae गु गन्तव्ये भिचितु कोप्दुष्ये गच्छेत्‌ मिषा चरिता तोपा

—. I Re eRe

t firgcarfir Vi My. sawat Vi My. <0 faethe Tri only. A rei Thus Vi My; wea वा Ed; तदयं Tri

(ex | व्रैागवदटश्चद्वनम्‌ | | [eet ७,८ | (Wa 8 | ७, S|)

प्रालितपारिपाद sreatz द्यमिध्यादिल्यायातोः देवा दति fata ag जक्तानभिति ब्रह्मणे च, fired cer ete इति afe प्रचिपेराणाप्निष्ो विधानेभाकायश्चंः ey प्राणयाजामानमष्टौ याणाणाश्रौ यत्काम मान्नाति' qaqa गं पोलावन्यासामति ' निन्दक्रो्ौ gata बनभृडतातोंस्लणेदं चारि तपः श्तं वदे ङ्गं त्यक्वा नियम- यमो प्रियंर सद्यं वदश्छर्वग्धतस्यािरोधो समः सदाध्यात्मरतो ध्यानयोग नाराचं परं ब्रह्म पश्न्धारणां धारथेदंशरं नह्मन्नोति ' मारार्थणःः पर्‌" रह्मेति श्रतिः ‘WOR danfeet ऽनारितापरदेहं खतं gat sat at दररे- Tate UEayeata वा संनिधाय, wagarat vail TR वा सेकते देश इगालादिभिरसण्ः यथा तथावरः खनति" गाया खापयित्वा "तथा asrafaar प्राययिला वा इणे wa वेन्णवेमेन्नत्तिदण्डं संन्यस्य श्ये

rd >)

ae पारे ce cf famaufavget साविश्चा ९५

fare aqaent aftncfafat काषायं agyut

em en a OS, 9 een

4 wifey instead of आदित्याय Vi My. before fatq om. Vi My. ` नियभृपरियं Vi My.

नाराधश्पर all, but cp. TA. X. 11. 1 (page 824 of the Cal-

cuttwed.). 2 + Thus ViMy ; data Ed; संनिधौ Tri. सथुद्रनाया werente बा Ed Tri. © WUE instead pf wanw Vi My.

ice भयन्‌ We

(घे ६। S21)

of.

कमण्डलु wae पिदथात्‌ ` तसिण्डगा्ञादिभिः . we तत्कतां पापीयान्भवति | शरितप्ररधोगादन्यारोण, eat fart te देहं गायश्चा qrfear पूवेवदाहयिवा we, as निधाच लौकिकाग्नौ तदग्िशुपावरोदेत्यवरोण, ` पविजे त॒ शति इतच्लोरमास्े प्रिय wafacaratfane’ ayaia पिदमेधेन वाहिताप्निमन्तेशदग्निभिदंहनमाचरति ' तथोराशौषोदकबशिपिष्डदानेको दिष्टादौन्नेवर gaiq | arcrawafe करोति" ' axed खनिला पिधानं ददनं नारावफवलिं वा यः करा setae wager!

arcrawafe नारायणादेव स्वाध॑सिद्भिरिति ब्राह्मण- चेनरहेतश्याकधा तिनो रश्ु्रलोदकाश्रनिददिपद्रसर्पादिमिः द्वपापद्तद्ादाद्यानामन्येवां भिचोदेकादशथ दिनादुध्वं महा- पातकिनां पञ्चानां, दादश्संवत्सदैदृध्यैः शपिष्डौकरशसयाने दतकाथेमपरपरे दाद्णां अवे वा करोति पूवं ऽहनि

९५ द्वाद ज्राह्मणाश्जिमननयेदेपरे ऽहनि विष्णोराछयपार

नदौतौरे we eV छलाचार जयादि परि- लो्यपरर्वाययां विष्टरे देषु तद्रपं yaw arena पुरुषं

~ ~ नक ace a ere

Thus Ed Tri; wtfwenfirgares Vi My» °जिदणष्डादिषिन्यस्य Tri; free instead of feewrety Vi My.—

विन्यस्य Tri, सन्यस ए1 My ; frgey Ed.

रतयो ° instead of wate Ed; पिष Ed only ; ग्डौमिनेव Vi My. कुरते Vi My.

of सम्‌ om. Vi My.

Wenge Vi My.

R Be femenwary! . = [१०।९. १० 1] ( धमे ह।९, १०।)

धाय शः एुरवमित्याधेः ange दवं नाराथणमाबाद्या- षनपाद्यादभनानि दधात्‌ yeaa खापथिला नाराय- wre faqy इत्यष्टा चरमन््ेए वा वस््ो्तरोयाभरशधााच- SEU CAL RC LOL '

केशवा देदादश्रमामभिरद्धिसतषयेत्‌ | श्रभ्निं परिषिश्य सहसोषाचेविष्णोत कायेदादशनामभिचाच्य शह नयात्‌! गृ डाञ्यफषशयुक्ः wae इविरविष्णगायश्या देवेशाय निवेशय पादचाचमनसुखवारंर दद्यात्‌ श्ग्रदेचिणे दभषसरागेषु चिणद्यचेयिना" carrer: सहसोषाथ सदसाचाय शहखपादाय परमपुरुषाय परमात्मने परश्योतिषे परब्रह्मणे व्यक्षाय खवेकारणाय यन्ञश्वराय ayaa विश्वेभ्यो Sar: wahat® देवताभ्यः" साये्य caaaa इत्यन्तः Weel बिं दत्नाचयमेभिन्ोति ' ब्ा्ंणान्पादौ प्राच्य नवानि वस्लो- तरोयाभरणानि, "दला gerd: प्रणयिना दाद्श्मूति शयायज्पदंगटतगडदधिफलयुकतं Faas भोजयिला यथाशक्ति सुवर्पी९ zfawi® ददाति" eventate: सहला द्वाद श्र-

Vi My om.

"परखंयुश Vi My.

wate instead of waz Vi My. ? दचिद्वाद्यासयिला Vi My. wea देवेभ्यः Vi My.

Vi My om.

© grees Vi My.

ro °

ro

|

(yet te, Wt] वैखागसप्रदादवम्‌ | | १४५९० (HARI Xe, ९६ 1) |

x=

नामभिः AUIS ATT autenitet परां गतिं सर. गला विष्णोकेकिः महौयते ' ' १०

` चादै्ेसकरेणोत्पश्नानामतुल्लोमपरतिलोमानराणत्राल्या- agate नाम उत्ति चेध्विजातादधोजातायां -शातो ama ` ऽधरोत्यन्नादृध्वंजातायां जातः प्रति्लोमरनो (नुलोमादगुलोम्यां जातो sate: | प्रतिलोमाग्रतिलोम्या mat wet भवति ब्रह्मणो सुखादुद्ता ब्राह्मण ब्राह्मणश्च र्षयः पत्यो बश्च वुसतेषां गो चोत्यन्ञाहाद्यणामसगोजाया" विधिना waa गहोतायां जातो ब्राह्मणः शद्धो भवेत्‌ '

> विधिहोनमन्यपूर्वायां aaquaarat गोलको ओवभर्ंकायां

कुण्डश्च विप्रौ दौ निन्दितौ सातां ' त्मादधो aryar- मुत्पन्नात्‌ afaer चज्नियायां विधिवव्लातः चजियः wz- सयोर विधिक गृढोत्यश्नोर sagt भोजाश्यो नेवारििषेच्यः पटबन्धो राज्ञः सेनापत्यं करोति grata sugaait®

+ 1 ९५ नुन्यायान्दु्ं राजवहछात्‌ ' श्रधसादूरण्यमुत्यजञादेष्या-

Ed om.

विग्ण्णोके Tri. चालुव्शानां संकरोत्यचचानामनुप्रतिलो* Vi 1/$ 8 Ed ins. ब्राह्मणाद्‌ 06016 ब्राह्मण्याम्‌ | Thus Ed; अधिकं instead of अवि" ; wafer Vi My. yea Vi My. ; ® oat Ed, . दिपायार Hi My ; Tri useless.

“Yer वेखानसगदमद्जम्‌। = [१०। ११. १९।

दायां तथा am: wet विधिव मरिकारो spzt मणिषिक्ादिवेधः, शङ्खवलवकारोौ, खात्‌ ११

अथ MATER ERT ERA न्यायेन शदः Te: | जाराश्रालवकोः निन्दितः शद्धो पाशो sqewera चेत्येते चाहुवैणिकालेषामेव संकरेणोत्पश्नाः स्वे ऽनुलो- मायाः ' aT GUT] लचिथकन्या्यां जातः सवर्णा ऽनुलोमेषु मुख्यो sa टत्तिराथवेएं कर्माश्चहस्तिर यसवारनमारोहएः राशः मेनापल्यं शायुव द्यः ' गृढोत्यक्ञो ऽभिषिकास्यो | ऽभिषिक्षश्चश्चपो यादष्टङ्गमायुवंदं भततन्त॑ वा ॒संपटेन्त- SMa दयायुक्रः मव्यवादौ तदिधानेन सर्प्ाणिरहितं कुर्यात्‌ ' श्योतिगेणनादिकाधिकटन्तिर्वाः | विप्रद्ैश्वायाम- ae: कच्छाजोथाप्नेयनर्तको° ष्वजविभ्रावो° ग्रष्यचिकिल्घौ ' TRAN: कुलाखन्तिर्नापितो ° मभेरषववप्ना चचियादेश्वायां ak: ष्टिलं प्राप्तो महानमास्यख वेश्ठटन्तिः चाचन वामः नाचरति | गृढाद्‌ाश्विको ऽश्क्रयविक्रवौ खात्‌ '

१२॥

RR Ce ^~ ~ =+ ~~~ ----- ~---- --- ~~ ~ -= ~= ~~~ ~"

ग्वेषश्णङ्ख° Kd; Vi My wholly corrupt. egryae Kd only Tri Ed ins. a) ` yard Vi My. सुपठे° Vi My. न्धिका Ufo: Tri Vi My © कच्याज्ञौवौयेयेन नवतेको ऽन्वजवित्राव Vi My. ` area Tri ¢ Vi My om

~ e

ie 188 48 देखागसदशहचम्‌ TT धमे १। ९१, १४ 1) farresgrat पारशवो भदरकालौपूजगरिषकमाङ्गविद्या- दयषोषणमदं गजतिर्जारोत्यन्नो, निषादो याडदिश्महिषा- कौर Sears QTY: Geena ag च्छशिकः quitiwufgemareat ' jaa: agrei \ oy: BAIL RUC. Tc Lie | गढात्करकारः कटकारौ चेति act ऽदशोमादलुशोमायां जातश्चानुलोमः पितुर्मातुर्वा जातिं af भजेत ' चचियादिप्रकन्यायां ae. qa: ga: प्रतिलोमेषु get ऽयं मन्लहोनोपनौतो दिजधमेहौमो se इत्तिधरमानुबोधनं sgt cadearca | \* जारेण मन््रहोनजो रथकारो दिजलविंहोगः ueat surat पोषणदमनादि परिवचर्यानोवौ" | Target मागधः शदरेरणभोष्यान्नो Sqm: सवेवन्दौ प्रशंमाकौर्तनगानपरषण- इत्तिगढाच्क्रौ शवल fama ler | Vesa . वेश्ाक्ञपायामायोगवस्तन्तुवार्ब[ पटर्वात्प्रं वस्कांस्थोप- ^ जोत्ो गूढाशरात्पुिन्दो ऽरणढनतिदुंद्ेगस्लघातौ | शृद्रात्‌ चजिथायां gaye: हतकां avet वा सुरां इतरा पाचको विक्रौणौत ' चोरदत्ताङेष्छवो अश्मननेनगानहल्यः° '

~~ ~ -------* ¬ ~ ~~~ = ^> = ~ eee

पूजा instead of पूजन Vi My Thus Ed Tri; qqa: Vi My Thus Vi My ; oarareureeretfgnra: Ed Tri weafstar: Vi My दमन only in Ed . =€ Thus Tri; कवषादोषेधिक्रेता Ed ; earufaenia ( ! ) Vi My शमननतेन्न° Vi My.

९४४ वैखगसगदतम्‌ | [Xo १४ ११५। ( घम द।१४,११। द्ररेश्छाथां वेरेहकः शुद्राखश्शेरणयभोच्यान्नो aay रजमहिषभोपाशलद्रसागिक्रयौ शोर्याच्चक्रिको wauae- पिषाकणौवो शदरादाह्मणां चण्डालः सौषकाशार्डभरणौ aula: ae इक्षरोयुक्तो यतसतद्चरण्वेकमेवहि- aa: पूवां -प्रामादौ वौग्यामन्य्ापि were वहिर- पोहयति ' ग्रामाहदिदूरे सजातोयेनिंवयेत्‌ | मध्याङ्कात्यर पामे famed ' faragry वध्यो ' Saar queer मवा्नोषयन्तरालत्ात्याञ्च' ' qearfearat’ awat seat QUACM SAAT सृवणेकारो smart: कास्यकारो वा ' ` चजियायां मबन्धुमंद्यषन्धो ' वेश्यायां सासुद्रः, मसुद्रपखनोवो Haat स्यात्‌ ' १४ | अब्बह्टादिप्रायां ` नाविकः ससुद्रपण्यमव्यजोवो समुद्र araraa ञ्ञवयति ' केजियायामधोनापितो नाभेरधो रोमवप्ना | agtfintat Feat Fetal चजियाथां कमेकरः कभेकारोर ' वदेदकादिप्रायां चमेकार्चमेनोवौ | नुपायां दचिकः खचौवेधनशत्यवान* श्रायोगवादिप्रायां AeA ' ` मृणायां खनकः खननजौवौ ' खनना- सुपाथासुदन्यकः grat वस्लनिपंजकः ' पुल्कसा दि प्रथां रजको वस्त्राणां रजोनिणंजकश्चण्डालादिप्रायां अपचः

he saree nme

me

LN RCN oe 71

Thus Ed; arareqare Tri; eefry qqare Vi My शामुद्रौ 1८.

कर्मारक्ारो E

‘s वेषं instead of वेधन Tri.

(१,।९५।] वैखागसदर हदम्‌ | १४५ (wat ९५1 ) | रषडालवचिक्कय्ो fang: सव॑कमेवरिष्कायों anata HATTER: AMA वरन्ेयपाग्राहो प्रेतमबनर्ष. पिवेत्‌" वयाश्वा तदखरादियारौर परापोनाहरो भिन्ञपाजभोश्ञ " शमां सभो च्मवारवाणवा रिच्यकारी? स्मत्‌ | aarfind सुते समुत्पन्ने पतितो apt घोराश्नरकान्बलति ' सत्पचो गरकेन्स्तायकः पिदन्यावयिला दमांहोकान्नयति ` तश्ना- gree: सवर्णायां विधिवत्पुजमुत्यादथेयुरिति विखनाः५' १५॥

ण्ये दमो धर्मे ठतौयः wR: BATH: |

ABIATIC SOGIETY OF ०१.

ST SES aw perms: eck

Thus Vi My ; प्रेतबन्धकं Ed Tri,

ageraty zeta Ed Tri.

ग्टदारबाणिष्यकः Ed.

ततौ instead of तल्मात्‌ Tri Vi My.

£ विखनाः only given My Tri Ed. 19°

Bs

^ ace ae

sor ५.९

at «dee ite

i ee . ~ eS aw! ५,

3 iM ‘Sad Moe

24" 4 ५41 1 1

hd = we, ‘tou

17771;

ard

„न i broketi २१ ‘patte, ५०१ pote 4 yey (ई, 4 ; + “४ ८५ w as (0

५, ^ | ber ५=

i

uly [कति a es

: ay कि , ij [हि ९,

: # its "6 4५. 5 / {१ 1 ale पणो ;

मि +

Sie wor 6: ite iasue nuciber,.a :

work BP अत a? * 5) an 4 x 1 = hich itt belongs Pg Se, 7 nf

+^ १06 to 'w. ay sty ५, ‘ar

rh a (वत, J 4 ® ~+ ˆ ५,

धः {98 i th 1 8०६ ' 4 ae SM 7 Pr . 4 4 ia ( “al ae ee an ww १५, feos [त 1* 4. 8 0८ this: Notice “previous prices an

= § i led ५, yea ८१५६ ५१०५५ ^ a

~ Pw

1, 7,