BIBLIOTHECA INDICA Work No. 265. VAIKHANASA-SRAUTASUTRAM (SANSKRIT TEXT) > ~ अ वैखानसखतस्‌उ VAIKHANASA-SRAU TASUTRAM THE DESCRIPTION OF VEDIC RITES ACCORDING TO THE VAIKHANASA SCHOOL BELONGING TO THE BLACK YAJURVEDA FOR THE FIRST TIME CRITICALLY EDITED BY Dr. W. CALAND Emeritus Professor of Sanskrit in the University of Utrecht PRINTED AT THE Baptist Mission 25288 PUBLISHED BY THE Rovat Astratic Soctmty or BENGAL CALCUTTA 1941 NOTE. The late Dr. Willem Caland, Emeritus Professor of Sanskrit in the University of Utrecht, Holland, who had previously published several works in our S2bliotheca Indica Series sub- mitted materials for this present edition of the ‘Vaikhanasa- Srauta-Siitram’ in the latter part of 1930. The work was accepted at the end of 1930 and the manuscript was sent to the press early m 1931. The progress of the work was very steady in the beginning and only 158 pages were left to be seen through the press and the index prepared, but unfortunately the sudden death of Dr. Caland in March 1932 at the age of 73 put a stop to the further progress of the work. Dr. J. Gonda of V. Beverninghlaan, Gauda, Holland, who was assisting Dr. Caland was entrusted with this task of complet- ing the work by Madame Caland. Dr. Gonda was good enough to complete the text portion of this work when suddenly all touch with him was lost and the Index remained unfinished. In 1934 arrangements were made with Dr. Raghu Vira of the International Academy of Indian Culture, Lahore, to prepare 1t But unfortunately all further progress in this work hke many others remained at a stand still till 1939. The Special Enquiry Committee took up the question of completing all work that were lying in the press and made definite arrangements with Dr Raghu Vira to prepare the index on usual remuneration. Of the other works published in our Bibliotheca Indica Series by Dr. W. Caland, the following may be mentioned :— (1) Baudhayana-Srauta-Sitra (text) in 3 vols., published between 1904-1923. (2) Vaikhanasa-Smarta-Siitra (text) in 1 vol., published in 1927. (3) Vaikhanasa-Smarta-Siitra, Eng. trans., published in 1929. V1 NOTE. (4) Paficavimsa Brahmana (text), 1 volume, published in 1931. The Councal of the Society wishes to rechrd its great indebtedness to Dr. W Caland for his great work in our Bibliotheca Indica works and to Madame Caland and Dr. Gonda for their labours. 1, PARK STREET, B S. Gunma, December 22, 1941. General Secretary, Royal Asiatic Society of Bengal. CONTENTS. PREFACE. A. Manuscripts of the Sttra B. Manuscripts of the Commentary C, The text as handed down in the Mss. and the value of the Vyakhya - D. Remarks on the Srautasiitra in general E. Grammatical. stylistic and general pecuhavities of the Srautastitra fF, Interrelation of the Smarta- and the Srautasitra (+, The position of the Vaikhanasasitra amongst the texts of the Black Yajurveda .. प्र. The relation of the Vaikhainasasrautasiitra to the (other) Taittiriyasitras I. On the Vaikhanasas and their sacred books in general = K. Tabular Concordance of the Vaikhanasasrauta- siitra with the corresponding Chapters of Apastamba and Baudhiyana L. Acknowledgments. . The Vailkhanasasrautasuttra. Agnyadheya, Prasna I. 1-18. Punaraidheya, Prasna 1. 19-20. Agnihotra, Prasna IT. 1-9. Agnibhyah pravasah, Prasna 11. 10, 11. Darsaptrnamasau, Prasnas 111-- #* 1. Agrayana, Pragna VIII. 1-2. Caturmasyas, Prasna VIII. 3—IX. 12. Nirtidhapasubandha, Prasna X. Sautramani, Prasna X1. 1-6. Paribhasa (yajfiayudhani) XI. 7-11. Page 1X XH Xx XIV XV XXU XV श्प] 99111 11 XXXVI Agnistoma with Pravargya, Prasnas XIT—XVI. Ukthya, Sodasin, Sandhya. etc., Prasna XVII. 1-6. Vajapeya, Prasna XVII. 7-18. Agnicayana, Prasnas XVIII, XIX. Prayascitta at istis XX; at sacrifices of Soma, XXI. PREFACE. A. Manuscripts of the Stira. 1. M (Madras), copy of a Ms. belonging to the Government Library of Madras: No. 1605 of “a triennial catalogue of Mass. 1913-14 and 1915-16 collected for the Government Or. Mss. Library , Vol. II, Part I, Sanskrit C, page 2262. In Telugu script. This Ms. contains not only the Srautasiitra but also the Grhya-dharma- and pravara-chapters. The text is designated throughout as “ grhyasitra’’, and the prasnas (the grhya: 7 prasnas ; the dharma: $ prasnas; the pravara: one prasna; the Srauta: 21 prasnas) are numbered continuously, so that the first prasna of the Srautasiitra here figures as the 12th, and the last as the 32nd prasna. 2. L (Lahore), modern copy on paper made in the year 1926, in Devanagari, of the Srautasitra only, belonging to the Daya- nand Anglo-Vedic College at Lahore. The prasnas are number- ed: 1, etc. up to 21; last words: i érivathhanasasrautasitre somaprayascitiividhir namatkaviméah prasnah | sampirnam tdam vatkhanasasrautasiitram. 3. A (Akulamannddu), palm-leaf Ms. in Telugu script, complete, containing 146 leaves, long 44 c.m., high 34 ©... , eight lines on a page. The [0105188 are numbered from 1 to 21- 4. B, a Ms. belonging to the Adyar Library at Madras, registered x. 8.17; modern copy in Grantha (made in the year 1917), complete on 783 pages; high 21 c.m., broad 17 ¢.m.; 15 lines on a page. The prasnas are numbered 1~21. 5. T (Telugu), paper Ms. from Akulamanniadu, belonging (as does No. 3) to Pandit Parthasarathi Lyangar, bound in book-form (octavo); complete: 470 pages, 17 lines a page Numbered in continuation of the Grhya-dharma-pravarasitra - So the colophon of the first prasna in the Srautasiitra runs : iti érivatkhanasagrhyasiitre dvadasaprasnah and so mutatis mutandis up to ekavimésapraénah. The colophon of the 23rd prasna is: wt: érimad aukheyasakhiyam vikhanasa prokte x PREFACKH. Srivaikhanasastitre milagrhye trayovimsat prasnah. In the second half of this Ms. the upadhmaniya is used before voiceless guttural and labial. The Ms. is neatly written by two different hands; after prasna 15, four pages are left blank, but in the text nothing is missing. 6. ए, complete Ms. in Telugu script, 186 palm-leaves, 39 cam. long, 3 c.m. broad, 6 4 7 lines on a page. Neatly written bv one and the same hand with the exception of a few pages. ‘The type of Telugu here used is rather difficult to read, it has a peculiar form of some aksaras. The prasnas are reckoned as 1-21. This Ms. is peculiar by its verses outside the tert proper, which contain some data of importance to ascertain the contents of the siitra, the age of the Ms. and the locality where it has been written. The Ms. seems not to be very old. It belongs (as do the Nos. 3 and 5) to Pandit Parthasarathi Iyangar and bears on the cover the number 84.—The Ms. begins : Srilaksmivallabhadyantam vikhanamunimadhyamam | asmadacaryaparyantam vande guruparamparam || After the first prasna follows: itt Srivatkhdnase vikhanasa reina prokte miilagrhye srauta- stire ekaviméatiprasnaimake adhanadisomaprayascittante pratha- mah vimésatikhandaimakah. Thereupon follow the verses: ésramangalasarlanathakrpaya srikrsnamaryadhvari | srivatkhanasasitram abhyudaharaj jirnam trayivitiamak: || taistiradhikrtaprayogagamanim kiptim karoty ujjvalam | drsiva tam sudhiyo ’bhinanandatatamam traividyavrddhus crram || namucer ugraripaya bhakiabhistapradaya ca | mangaladrinivasaya sringsuemhaya te namah | yo ‘rdham gudodakam pitva bhaktayardham prayacchati | mangaladraw sthito nityam érinrsimhitya te namah || The colophon after the end of the 7th pragna runs: itt Sstmadaukheyaviracitakalpasiire darsaptrnamadsaprayoga- vidhth, and of the last pragna : PREFACE. XI ote &rimaduukheyasakhayam vikhanasa rsine prokte miilagrhye ehavimsatiprasnitmake ekavimsanmahiayajiaprabodhakalpasiitre ekonasastyadhikatrisatukhhandatmake pancrsgadadhika punea- satottaracatussahasragranthatmake prayaseittaridhiniyoga ८4८12110) - sateprasnah | The closing verses contain some indication of the time when, and the locality where this Ms. was coped : samvatsare cutrabhinau jyesthe maisi site dubhe | punarvasy induvare ca saharajapure subhe || munmunyayyadhvarindrasya vedavedarthavedinah | sannidhau garudaryasya drsiva pusiakam aésritam | aukheya 25270 prokiam srautastiiram vilikhyate || 1 7. H (Haug). the devanagari Ms. of Munich, a copy made for M. Haug, see Catal. cod. Mss. bibl. regiae monacensis, No. 119, page 56. From a note of Buhler in Sacred Books of the Kast, Vol. XXV, page X XIX, we gather that this Ms. 18 a copy from an original at Baroda, cp. also the Madras Triennial Catalogue 1913-16, Vol. II, part 1, page XVIII. From the clerical errors it is apparent that the original must have been a grantha Ms. At the end a part is missing and here and there parts are left out. The prasna-numbers are 1, etc. 8. R, a rotographic reproduction of 172 palm-leaves, belong - ing to the Universitv Library of Lahore, 6 lines a page, old and damaged ; grantha characters The last two prasnas are missing. The reproduction 1s rather bad, many pages are wholly ulisible. 9. G, grantha manuscript, belonging to Pandit Parthasarathi Tyangar, on 34 palm-leaves, long 45 c.m., broad 4 6.1 , 7 a 8 lmes on a page. [tis old and much damaged and broken off, especially the first leaf. This Ms., which is bound up together with A, contains only a big fragment, from the begin- ning up to the middle of VI. 11. 1 At my request Mr S C. Nandimath, a senolar of Telugu ori gin, now in London, tmed to ascertain the date and place of this Ms. His conclu- sion is that the most probable identification of the date 1s 19th May, 1702 A.D. As to the place where the Ms. was written, probably the name Saharaja pomts to Sahaji IIT, ruler of Tanjore 1671-1711; a town or village S&harajapura seems to be unknown. Xil PREFACE. B. Manuscripts of the Commentary. 1. A copy of the Vyakhya by Srinivasadiksita. belonging to the Madras Gov. Library, registered as No. 1606 in a Trien- nial Catal. of Mss. (1913-14, 1915-16) for the Government Or. Mss. Library, Madras, Vol. IT, Part I, Sanskrit C, page 2263. It treats of prasna I up to X. 2. A copy of the same work, in the possession of Pandit Parthasarathi Iyangar at Akulamannddu, containing the Vyakhya of prasnas I-XIV and four khandas of praina XV. 3. A-copy of the Vyakhya made for me by the alrealy men- tioned Pandit, from 70124108 XV. 4 (middle) unto the end of prasna XVI. In this copy the prasnas are numbered undepend- ently from the smartastitra, as I~XII, but after these the con- tinuous numbering is taken up, so that the next prasna is designated as XXIV. A further peculiarity is that in this Ms. the chapters are not called khanda but sakala. The Vyakhya (or Vyaékhyana as it is called also) opens with some verses, of which I cite only the following one: yena vedartham?* vignaya * lokinugrahakamyays | pranitam stitram aukheyam | tasmat vikhanase namah || The date of at least the copy of Akulamannadu is con- tained in the following verse (at the end of the Vyakhya on the first prasna) : samvatsare citrabhanau gucau mase caturdase | mantriharasya sayahne namn’ tirumalayets || There is an indication of the region, where this Vyakhya was composed, in the example given for the passage (srs. XIV. 11): vicaksananiam rajanyasya, which example runs: ho rajendra colavicaksana. This points to Coromandel. C. The text as handed down in the Mss. and the value of the Vyakhya. The nine manuscripts on which our text of the Vaikhanasa- srautasitra is based, can be divided in a rough manner into two 1 vedarihavigiaya, vedirthavisheya, vedarthavigneyo the Mss. PREFACE. XI groups: AHRBG on the one side and MLTV on the other side; in some cases M agrees with the other group. We note that some omissions have been made, which are common to each group or at least to the plurality of Mss. which constitute such a group. See for instance IT. 6, where four words have been overlooked by LTV; in XVIIT. 16 more than one sentence is omitted in MAB. In each of these two groups many passages can be noted which disagree more or less, whilst these disagreements cannot be said to rest on faulty tradition or corruptedness of the manuscripts. Sometimes one group has a word which is missing in the other one: prayasyan (XII. 14) only in MLTV; uttanam (XII. 9) only in BAH. Striking differences are the following : daksinam AHRGB .. pradakseinam MLT'V (IV. 10). yathoktam 5 „ Yyathayogam 0 (IV. 9). abhimantrayate = 5 .. anumantrayate ,, (V. 1). prayajat - .. anéyazat ‘3 (V. 4) vvhavyena र , , vthavyath ४ (४ 9). the sequence in ABH .. differs from a (VII, 11). nordisyadr a3 , , vyadisate (VIT. 2) pa‘ cimato js + + 214८7222 श (VITI. 7). pingakeim ध .. 0101600 (XII. 16). samprakliésya HBR . samprakaudya MLTAV (XIII. 3). tatpari AHRB .. tan part MLTV (XIV. 14). १८०1९ ‘3 ,, Upar 3 (XV. 14). The reading in V. 6 and IX. 2 of MLTV differs widely from that of ABH(R). Two very striking examples of disagreement are. angulya- nvavadiéati AB: angulya nirdigati MLTV (VII. 6), pascadupa- caro vagnih AHB: paécad vopacaro ’gnih (XVIII. 17). These two discrepancies are so striking because in these two cases the group AB(H) is in accord with Hiranyakesin. the group MLTV with Apastamba. Now, as the Ms. A shows many traces which point to a Grantha-original, we may perhaps surmise, that of old there existed two recensions: a Grantha-recension (represented by ABRHG) and a Telugu-recension (represented by MLTY), which were slightly different. X1V PREFACE. About the single Mss. may be remarked that G 1s rather independent, ax 1t contains readings which are found only here, e.g., udicinapravanam and sitamatram both m ४, 1 ; it is the only Ms. that preserves the correct reading alfa trdhvam in IV. 8. Although the Ms. H (a copy of the Baroda Ms.) 18 very corrupt, it contains valuable readings. Probably the Ms. ए is a copy of the same Baroda Ms., as it agrees nearly with H. On the base of these Mss. and with the help of the Vvakhva the text of the Srautastitra can be fairly well established, although the tradition in the Mss. is in many passages very corrupt. But here the comparison with the sutras of Baudha- yana, Apastamba and Hiranyakesin is of great help. Never- theless, there remains many a passage where the editor had to emend the reading of the Mss. or to leave 1t ununderstood , in this latter case a sign of interrogation is added before the variants. As has already been mentioned, the Vyakhya of Srinivasadiksita was also of help, but as this Vyikhya is properly a prayogavrtii and thus gives rather a periphrase of the text than an explanation of the words, leaving out many passages, which do not bear directly on the rites, the help to be got from the Vyakhya is not so great as we might have hoped. LHspe- cially difficult are of the first prasna the last half of the first and the first half of the second khanda, and of the AIth prasna the description of the sacrificial utensils, of which the Vvaikhya does not treat. D. Remarks on the Srautasiitra in general. Some vears ago (in 1920) I made in my paper “ Brahmana- en Siitra-aanwinsten”’ (Versl. en Meded. der K.A.v.W. te Amsterdam, 5e Reeks, dl. 1V, page £72) the following remark. “Whether besides the Srautasitra a similar Mantrasamhita has existed (as the Mantrasamhita for grhya-rites), is uncer- tain; to me it seems very probable, as here (in the Srauta- siitra) also many a mantra is indicated by its beginning words, which does not occur in any Samhita, Brihmana or Sitra.” By # mere fortune we are now enabled to answer the question PREFACE. XV put in 1920: the guess made by me has now come true there exists a separate Mantrasamhitaé also for the Srautasitra! In the midille of the bulky Ms., described under A. 3 and 9, lent to me so kindly by the Telugu pandit, I found 39 palm-leaves in Telugu script, which begin as fol- lows . daibhesv asino darbhan dharayamanah patnya saha pranan ayamya | agnin adhasye sarvakratvartham yatr asmy adhikrio yams ca saksyamr prayoktum | adhvaryum tea vrnimahe | bhavi- syami | vaisvanarasya ripam sampad ८5४४ (wy) antam | tat savitur varenyam | bhargo devasya dhimahi | dhiyo yo nah pracodayit | bhih | suvah | vidur (r. vedir) asi | bhuvah | janah | mahah | ise tvorje twa | etc., etc. Here, then, we have found a great part of the text whose existence was presupposed. the Mantrasamhita for srauta pur- pose, here we find together all the mantras to be used accord- ing to the prescripts of our Srautasiitra in the order in which they are mentioned in this sitra. But the Samhita gives more than these mantras: it contains also those which implicitly are to be understood, as for example the samkalpa (the first taantra together with its accompanying act). Often the Sam- 010, works out what is only indicated in the siitra, giving all the mantras Now, weremark, that this Samhita presupposes the Grhyamantrasamhita, it gives only the pratikas of those mantras which had already been given in full in the other Samhité. One of the proofs is the mantra which begins: vaisvanarasya ripam and which ends: sampad astu. This is the vaisvanara-sikta mentioned in srs. 1. 1 , 17). note 15 on the translation of Smirtasiitra I. 21, I cited only the beginning words, the closing words are: sarvam asmakam sampad asiu. A similar abbreviation is found elsewhere in the Srauta- mantrasamhita: praja sthalim abhimantrayams | prajanann ity antam, cp. note 13 on the translation of Smirtastitra IIT. 5. This fragment of the Srautamantrasamhité (in the Ms. there is no indication of its name or title) contains the first four pragnas; the first prasna consists of 13 anuvakas, the second of 12, the third of 21, the fourth of 15. It contains xvi PREFACE. the mantras mentioned in praina I—VI (incl.) of the Srauta- sutra. This point being settled satisfactorily, another difficulty, a new uncertainty arises. If the Vaikhinasas possessed a separate Samhita, which contained all the mantras for sacrifi- cial practice, had they, as, eg., the Vajasaneyins have, a separate book containing the brihmanas? It is a fact that portions of the brahmana as they are now found in the Taittiriya-samhita, brahmana, and aranyaka, were known to them; very often in the Srautasiitra a passage found in those texts is cited ending on ity uktam or wt vijnayate, once iti érutih, and oftentimes on its brahmanokiam or brahmanokiani. Nearly all these passages can be traced in the brahmana-parts of the books of the Taittiriyas, but there are a few that onlv partly agree with them and others that have not at all been traced in them, see II. 6, VIIT. 1 (beg.), IX. 12, XVITI. 1 (beg.), XX. 3, XX.15. This question, whether the Vaikhanasas possess also a separate brahmana-book can, for the moment, not be answered definitely. Perhaps, though, it might be answered affirmatively, on the ground of a passage in the Anandasamhita (I. 78) : vaikhanasam tatitiriyam tatha vajasaneyakam | yajurvedas tridha proktah suddham vatkhinasam smrtam | aéuddham taittiriyam ca Suddham vajasaneyakam || Here éuddha must mean (^ kept clear’”’ ^“ separated ’’, so that the yajus-portions and the brahmanas are kept asunder. Just as the Srautamantrasamhita after all has been proved to exist perhaps further research will throw light also on this uncertain - ty. Still the following remarks must be made. It seems that the contents of the Vaikhanasa-yajurveda are the same as of that of the Taittirlyas. In the Anandasambita (If. 55 sqq.) we read ; tam tu vaikhanasim éakham yajurvedataror viduh || asyas tu milasakhayah kandanukramanam tv idam | athadhvaryavatadyagayajamanagnihotrikah || hautram vidhayakaé caisam pitrmedhas ca tadvidhth | prajapaiyakhyakande tu yajnakandan iman viduh || PREFACE. XVI somo graht daksinaé ca sukriya vajapeyakah | savas ca vidhayas carsam somakande vidur budhah || agnyadhanam cagnihotram tadvidhih somahomakah | puronuvakyayajye ca asvacchidrestumedhaksth || sautramaniés ca satirani sasatirayanatadvidhs | varsvadevakhyakande ’sminn usantt munisattamah || amnayasya vidhir brahmam pancakhandatmikam tu sa | As long as we do not know this passage better (for it must be incomplete and contains some errors), we cannot say with certainty which parts constituted these five kandas. The passage may be compared with the description of Baudhiyana (see my paper, ‘‘ Ueber des rituelle sutra des Baudhayana”’, page 32) and with the kandanukramana of the Atreyas (Ind. Studien, Vol. IT). In the same book, sloka 7. we read the following state- ment : vaikhanasam yajurvedam paficakandam udahrtam | saptakandam yajurvedas tat krsnam taittiriyakam || This statement, however, that the Vaikhanasa-sakha con- sisted of five 18088 as against seven of the Taittiriyas, differs from another one, mentioned in note 6 on the Translation of Smartastitra II. 10.—This is all confused and uncertain, but | thought it worth while to lay these facts before the reader. EL. Grammatical, stylistic, and general peculiarities of the Srautastitra. Before treating of the interrelation of the Smarta- and the Srautasitra it will be useful to collect some grammatical and stylistic features of the Srautasiitra. 1. Sandhi. Besides strnams trih (IX. 5), hosyams tena (VI. 2), pracchadayams trih (IV. 7) we find arjan tasmin (IV. 6), abhicchadayan trih (V. 6); besides itarams trin (II. 4) we find tasmin tvastram (XX. 39).—Pragrhya is neglected: dogdhre ‘pak for dogdhre apah (XIII. 5). 2. Irregular and faulty gender and number of nouns.—prsadajya, masc. (XX. 36); mrd, plural (XIII. ५0111 PREFACE. 1, 3); etam rgdvayam, masc. (X XI. 2); chadih 18 used correctly ay & neuter, but nevertheless the Sitrakara says: madhyamam chadih praficam udaficam va nidhaya (XIV. 6); rukma as a neuter (XI. 3, XVIII. 11, cp. Hir. VIIT. 25); caturmasya as a masc. (and cp. note 28 on the Translation of Smartasitra I. 1), in prasna VIII it is used as a neuter; asthin (XXI. 9) but somewhat furtheron asthini. Often we find the masc. to which must be understood mantra (e.g., tren, dvau ILL. 2, V. 4). This never occurs in the older Sutras. 3. Verb. Justas in the Smartasiatra (sec Translation, page 236) adadyat (XITI. 4, end) and adadati (X1. 10) are used instead of the regular adadita and adatte; éwsyet instead of sesyete occurs XXI. 4. 4. Adverbs. caturdisam is used (X. 4) quasiacdverbially a. in the Smartasttra (see note 8 on the Translation of J. 9). For ekaikam in ekaikam dhavitrany Gdatte (XIII. 9) we would expect ekaikaésah. 5. Compounds. Besides the older varsyarajanyau of XV. 31, which is taken from Hir., we find rajanyaraisyan (NT. 5, end; XITI. 12) and ksatriyavaisyau (-\ 11. 10, as Ap.). A very strange compound is purodaye (XVIII. 12), if it is not a fault for purodayat. Striking is the compound sapanz in the expres- sion sapanya raganaya X. 9, which must mean: ‘with the 1258108. in his hand’’. Instead of a compound pradeéamaira we find simply 2744640 in XVIII. 18. 6. Use of cases. On the whole, the Sttrakara avoids using the dative-genitive on az (from stems on a- and £~), see for instance agnihotryah (II. 7), dvaryayah (XIT1. 8), where Ap. (XV. 6. 4) has dvaryayai. Only twice we meet with the form on -ai, and here the influence of Ap. is apparent: daksinayat Sroneh (XVIII. 16), daksinata uttaravedyai (X. 5). Noteworthy are the genitives in the following passage: mahartvigbhyo daksina manovakpranacaksusam anudisati and further on: $roiraimaingalomnam (XVI. 7). By comparing Ap. XII. 6. 4-6 and Hir, X. 15 we may guess that a dative as niskrayaya must be supplied, but the syntactical use of the genitive remains unexplained. The genitive asya pradasyan PREFACE. Xix (XVIII. 9) is used as against the older dative (as Baudh. uses it here).—Cases dependent on verbs; krudhyati with accusative occurs XII. 11 ; érinati with acc. and loc : kvalasaktiin aésvine $rinatt (XI. 4); yajate with acc. instead of instr.: tanz (sc. caturmasyanr) yaksyamanah vasante varsvadevena yajate (VIII. 3); upavigatc with acc.: casalam upaviset (XX. 36) as against Baudh.: casala upa’. 7. Syntax of sentence. Asyndetic construction, which seems to occur only in later Sanskrit (Speyer, Sanskrit Syntax §487) occurs often: somena yaks yamana adadhita nartum. . stirkset (1. 1): ‘‘should he establish his fires with the intention to perform a sacrifice of soma, he should not mind the season”’; similarly XIT. 11 ; XV. 15 (rathantarasama syat), XX. 14, XX. 21, 23, 24, 25, 34; XXI. 15. 8. The particles ca and v@ are very often inserted in the wrong place: pdrjanyam carum ca (VIII. 3); pasukim uitara- vedim ca (VIII. 9); yajamanah patnyanjalau ca patnt duhituh... atjalau samasyati (IX. 11), correct would be: patna ca instead of ca paint; varunam dasakapalam ca (XI. 4); dvtityam kharam ca (XI. 2); suklam irnastukam ca (XII. 19); pascad dhavirbhyaS ca (XX. 30).—anyaya vaisnavya va (XIV. 7); ghrte carum va (XII. 5); prathamin maharterjo caturo va (XII. 1); vrsno asvasya va (XVIII. 1); sadbhir harats va (XIX. 6); ajasya pade va (1. 13); uttaram samasyed va (I. 16); svenangena va (1.19, beg.); anyatm ahriya va (IIT. 9); prag udayad va (11. 1) ; purastat svisiakrto va (VIII. 2); cattryam paurnamasyam vt (VILL. 3); punye naksatre va (X. 1; XVII. 1); punye *hant va (XIIT. 1). “ 9. Place of other enclitics. In the correct language . of the older Siitras the enclitics follow immediately after the first (accented) word of the sentence. This rule is in our text very often violated. (a) Enclitic pronouns at the beginning of the sentence: enam in: enam yajamanah praty apornute (XII. 19); enam carmant nidadhati (XV. 18); enam. .bahiratijanam sadayats (XIII. 13); enam..pirayati (XII. 16); esam in: esam duivatany abhigharayati (XV. 25); asya in: yady aparudhyetdsyd- XX PREFACH. gnir anugacchet (I. 18); asmai in: asmar dandam dadyat (X. 11, beg.); asmar vratam pradasyan (XVIII. 9, beg.), as against Baudh. athasman, etc. (®) Enclitic pronouns not in their right place: yadi pirvo bhratrvyo matikrantah (XVIII. 17), ep. Ap. XVI. 23. 7: yadi manyeta yajamanah pitrvo matikranto bhratrvya tt; yam va prasyandinyam bhimyam asya rastram janukam syad iti (A VIL. 7). By inserting bhimyam, which does not belong to the original quotation (see Ap. XVI. 9. 8), the Sitrakara violates the law of the enclitics: dasaratram ajasra asyagnayah (I. 16) . tad etad antarale ’syagnihotram bhavat. (II. 9); triméanmanan hiranyam asya daksina (1. 16); pirvasamjatam aparadham asya tad ahar nivedayeyuh (11. 10); deksvtavimitad anyatrainam siryo ‘bhimrocet (XII. 11); prstham anyo ‘syabhyanakii (XW. 7), cp. Baudh. VI. 2: 158. 2: anyo ’sya prstham abhyanakt: - indraya sutramne tvetr (XI. 4) as against Hir.: indraya tra sutramna ur; yajamana rtvijas cainam abhiwyaharanti (XII. 3)—Further, enam is used faulty instead of eam. enam maha- viram (XIII. 9), enam agnim (XIX. 6). 10. Pleonasm occurs in avasisiam..anyataral (X. 14); yavan purusa trdhvabahus tavata venuna purusamatrenagnim vimimite (XVIII. 14, ep. Ap. XVI. 17. 8). 11. Omission of a word must be accepted in dvasath« parisado hiranyam nidhaya (1. 14, end), where apparently madhye must be supplied; apam in apam adhitsthati (X XI. 24) we must take as dependant on an omitted antam. A verb seems to be missing in X. 6: ahavaniyam..anvadhiyedhmabarhisi, probably understand aharat:. 12. Irregular constructions are not rare: the nomi- natives ardhapatram proksantkumbha iksusalaka..prayunakti- (IX. 3); the nominative wistilackasala stands (X. 7) in the midst of accusatives. In IV. 1 we have: samyam colitkhalam cu musalam ca drsaccopalam cett, here the brihmana (TS. I. 6. 8. 3) gives the explanation of the irregular nominative drsad. The singular of the verb in yadi rathapurusddayo ’niaradgni viyat (XX. 19) is simply due to a thoughtless taking over from Ap. (IX. 10. 15), where only rathah is given as subject. Ilogical PREFACE. Xxl are: aindragnena..niridhapasubandhena (X. 1) for niridha- paéuna and yajnikawr vrksatk (LIT. 5), which means yajnikanam vrksanam idhmavh. 13. Traces of an older stratum of language are not rare, but we can be sure that these all rest on simply taking over. Thus vai (X.18, XXI.1) and wu var (XX. 10 med.) are met with, but all these passages are taken from a brah- mana. Only once a case of tmesis is found: whhayam samasyet pra ca kramed upatistheta (XVIII. 9), but it is probable that the Siitrakara did not comprehend even his source, otherwise he would not have omitted the second ca; the source is the Maitr. samhita (cp. Ap. XVI. 11. 9 pra ca kramed upa ca tistheta). 14. General remarks. That the Vaikhanasas are devout worshippers of Visnu Narayana comes to light very often in their sttra. The performer should fix during certain acts his thoughts on Narayana (narayanam dhyayan I. 4, I. 14, TIT. 1), being absorbed in Narayana (narayanaparayanah) he should sit silently (XII. 10); see also XVIII. 20, XX. 1, XXT. 18. During the churning of the fire he should think himself as the mantha, and the fire as Visnu (1. 10). Whilst stepping on the cart he should think himself to be Visnu (IV. 4), see also IT. 5. In the intervals of the sacrifice he should, in order to cover them up, fix his thoughts on Visnu as the Lord of the sacrifice (XVII. 6). In connection with this, attention may be drawn to the pundra or (sectarian) mark which is mentioned in our text (II. 6, and cp. note 15 on the translation of SmiArtasttra I. 3): ^ Brilliantly shaped the Atman 1s standing, flaming upward, in the heart, in the middle (as) a crest of fire; in the middle of this crest 1s the Atman, according to sacred lore. Therefore, at the end of a sacrifice, the performer (the Yaja- mana) should, after having sprinkled himself wholly (with water) and after having taken ashes from the garhapatya-fire, make on his forehead, on his heart, on his belly, on his arms and on his neck a quadrangular mark in the shape of that fame, as a lamp, upwards pointed. Thereby he gets happiness (during his earthly existence) and finally reaches the unity with the XXil PREFACE. Atman.” Wemay remark that this sectarian remark is post- Vedic: our text seems to be one of the oldest where it is mentioned. That the Sutrakira was a fervent Vaikhanasa appears from the fact that certain bricks are designated (XIX 3, end), by him only, as vaikhanasth. ‘This is not found in any other source. 15. List of unknown and rare words in the Srautastutra. adhomekhala J, 2. naha XT.7,8, XT. 11; XTI. 8: anaiinica LV. 10. mustinaha, 52120 AIV. anwupia X. 8. 10; yukia (yukt:) na@ha 1. 1 , anucca TV. 10. XI. 9. abhibhitya XII 20. narspurieya SIL 12. avakavila XII 6. padamdinam (?) ~ { 1. 7. Skhumiisa TX. 10. pratisamidheni VI. 1, achidraka XVII. 2. praticya -> 11. 12. upasamkucya (gerund) VI. 2. prastarikriya TA. 5. urdhvamekhala I. 2 bahupakeyanavasa I. 1. kuduva (°pa ?) I. 7. mekhala (== ४८८९ of Sm s.) I 2, ॐ. kulya XI. 7. kugatikena X1 7. ghana XI. 7, 8. yathartha (adj.) > 3 yavattalam XT 9. us vidarya XII. 5, devatatrayavat XI. 3. iti évetamrttika X11. 4. — प ऽ ८१2५115१ ‹ ~+ ४ 111, 1. dviputa XI. 7. sestyadhana 1, 16. nayaka (?) XVITT 1. srivar? (adj. fem.) XT. 3. F. Interrelation of the Sm&rta- and the Srautasutra. Now that the Srautasdtra lays before us, we are hetter qualified to reconsider the question of priority: whether the Smartasitra or the Srautasiitra comes first in the sacred books of the Vaikhanasas, cp. §3 in the Introduction to the Translation of the Smartastitra and the remarks of Prof. B. Keith, who does not agree with my view, in Bulletin of the School of Oriental Studies, Vol. V, pages 923 ff. 1. Arguments in favour of the priority of the Smirtasiitra : (a) The words of the Smartasiitra (LI. 6): udakyasucyadi- samsarge ca vidhanam yajiaprayascitte vaksyamak refer to. Srautasitra XX, 4, PREFAUE, XxX] (+) The pindapitryajiia is describe in fullin the Smarta- sutra (IV. 5-6) and only mentioned im the Srs. (III. 6). (८) The Srautasitra presupposes the existence of the Smarta, as in XX. 22 itis said: api vakriudahanam kuryus, tad vyakhyatam. ‘The cremation of the effigy is described in Smartasitra V. 12. 2. Arguments which to the letter of the text seem to plead in favour of the priority of the Srautasiitra : (a) The Sméartasittra says ({ 8): patrasruvidayo yajn> proktak, which refers to Srautasitra IX. 7-11 Here the Bhasya quotes Panini (11, 3. 132) ` asamsayam bhitavac ca | ity nisthaprayogah, which seems to indicate that according to the Bhasyakara the participle on -ta refers to the future. (6) In the Dharmasitra IT. 3 (=Smarta LX. 3). yathoktam agnikundant kuryat, which according to the Bhasya refers to Srautasiitra I. 2 ff. The Bhasya explains: vaksyamanasrautolta - prakarenagnisalam tatragnikundant garhapatyadini kuryat. The arguments in favour of the priority of the Smartasiitra strongly prevail, so the two arguments which seem to plead against it, must not be taken too literally. The author of the Smartastitra probably had, when he mentioned the passages quoted under No. 2, in his mind the passages of the Srauta- sitra, although they were contained in a later part of the work, just as in the description of the avabhrtha at the end of the Varunapraghasa (VIII. 14) the author of the Srautasiitra refers to the avabhrtha of the later described sacrifice of soma ; likewise in the same sacrifice he refers (VIII. 8, beg.) to the description of the animal sacrifice, which follows later, in prasna X. These internal arguments in favour of the priority of the Smiartasutra, now, are corroborated by some other facts. In the first place there is the tradition of the Mss. In the Mss. MT the numbers of the pragnas of the Srautasiitra are, not 1-21, but 12-32, considering thus the Smarta (together with the pravaraprasna) and the Srauta as one continuous text, Moreover, the Mss. T and V design the text as milagrhya, which can only mean: “based on, or following after the XXIV PREFACE. Grhyasitra”’. Now, with this fact agrees the tradition of the Vaikhdnasas themselves. In their Anandasamhita (XVII. 38) we read (cp. my paper “On the sacred books of the Vaikhana- sas’’, page 4): vaikhanasena munina dvatrimésatpragsnasamkhya - ya | nisekadismasanantam manusam karma stcitam. So the rites which relate to man from his birth to his death (including the grauta-rites!) are contained in 32 prasnas, and that in these pragnas the Smartasitra precedes, is distinctly stated by another text (the commentary on Siutratatparyacintamani, page 20): vaikhanasasya vikhanasa pranitasya sittrasya dvatrim- gatprasnatmakasya krisnasya stiitraratnasya tac ca sitram smarta- dharmasrautasulbadinamabhir bahudha vpratipadya visaya- bhedena vibhaktam sad vyavahriyate. One more argument may be adduced to confirm my thesis about the sequence. It has been remarked (above, page xv) that the Mantrasamhité which belongs to the Srautasiitra, presupposes the Mantrasamhité which belongs to the 9028712 - sutra. So this lastly mentioned Samhité was composed earlier than that which belongs to the Srautasiitra, just as the Smartasutra preceded the Srautasitra. Now comes the question whether the two Sutras were composed by one and the same author. The term vaksyamah in Smartasitra III. 6 is no definite proof, because “we” might equally well mean: “‘ we, Vaikhanasas ’’, so that for instance a pupil of the author of the Smartasiitra could be meant. Tt isa fact that the two Sttras are in harmony with each other as to the disposition of the material: the Srautasiitra follows in its arrangement the sequence laid down in the Sm§artasiitra [. 1, only the agnicayana and the yajfiaprayascittas are added, the cayana being not a separate samstha but combinable with any sacrifice of soma, The style of the Srautasiitra is very simple and its contents are for the greatest part directly taken from Baudhayana, Apastamba, or Hiranyakesin. Nevertheless, as may be seen from the grammatical and stylistic features of the Srautasiitra, the knowledge of his Sanskrit is not that of a good, old Siitrakira; in this respect the Srautasiitra often stands on. one line with the Smartasiitra, note the placing of PREFACE. XXV the enclitics, the use of the genitive on -@yak and -yah (not "ayar and °yaz) of the nouns on-d@and -2, the forms adadaii and adadyat as compared with the Smartasiitra, see the Translation of the Smartasitra pages 236, 237. So we may conclude with some degree of certainty that the two sutras were composed by one and the same author. We may also state that the work is complete+, although, to make it a true Srautasiitra, much is missing. It is true that once in the Srauta the agvamedha is referred to: yaéva- medhe prayascittis tam krtva (XX. 35), but it is rather probable that the Sitrakara has thoughtlessly taken this passage un- altered from Baudhayana (srs. XXVIII. 6: 354. 11; note also the word prayaéscitti whilst everywhere else the Vaikh. grs. uses prayascitia }*. The whole Sttra should, according to the colophon of Ms. V, contain 359 khandas; but I number 378: this difference of 19 I cannot explain. न. The position of the Vaikhanasasittra amongst the texts of the Black Yajurveda. Although in the Introduction to the Translation of the Smartasutra some remarks have been made on this material, it may be useful to reconsider it now. For the sake of complete- ness some statements that formerly have been made, will be repeated here. One of the introductory verses of the Vyakhya on the Srautasiitra runs : yena vedartham vijhaya® lokanugrahakamyaya | pranitam sitram aukheyam tasmai vikhanase namah | प्रमी मर 1 It is a curious difference between the Smarta-and the Srautasitra that the last word of each pragna in the Srs. 18 put double to indicate the end of the praéna, whilst this is not found in the Smartasttra. 2 In the commentary on Hir. érs. Part V (1927), page 241 a quotation, apparently from an asvamedhapraéna is given, ending wi varkhanasak. This is suspect. 8 This is the better reading, presented by the Akulamannadu copy of the Vyakhya. KXVI PREFACE. Here, then, the Srautasitra is designated as * 1 16604 ys ira” Now, there is a sloka (13) in the + {1 [धो chapter of the Ananda sam bita : aukheyanim garbhacakrum nyasacahiam vanaukasan | varkhanasan viniinyestm taptacakram prakrrtitam |; and ib, (sl. 28): aukheyinim garbhacekradiksa prokta mahatma nan || The commentary on the first passage declares the Aukheyas, to be identical with the Vaikhinasas, and this must be right, as precisely for the Vaikhanasas this ceremony of yaibha- cakra, and not the imprinting of the disc on the two arms by means of a heated metal (the taptacakra), 15 required.—To these passages where the Aukheyas are mentioned come the colophons of the two Mss. T and V: iti érimadaukheyasakhayam vikhanasa prokte érivaikhanasasitre (such and such) prasnah, and: srimad- aukheyasakhayam vikhanasa rsina prokte, ete. The colophon of a Ms. described in the Triennial Catalogue of Madras, vol. IV, No. 3469 presents the variant: érimadaukheyarsiprokte, ete.. with which cp. the colophon at the end of the 7th prasna in the MS. V: srimadaukheyaviracitakalpasitre, ete. According to these colophons the Srautasitra is either directly composed by Aukheya, or it belongs to the Aukheyasakh& and is proclaimed by Vikhanas. Now, when we look through the Caranavyiha in its various recensions, through Ramakrsna’s Samskiragana- pati and the Puranas (see R. Simon, Beitrige Zur Kenntnis der Vedischen Schulen), the fact strikes us, that nowhere any mention 18 made of the Vaikhanasas. On the other hand, the Aukheyas are mentioned in these texts. The Caranavyitha (ed. of Benares, Samvat 1959, page 28) has: tatra taittiriyaka nama dvibhed@ bhavanty: aukheyiah- khandikeyas ceti ; tatra khandikeya nima paica bhed& bhaveanti - kaleta salyayant hairanyakest bharadvajy apastambiti, If this first splitting up of the Taittiriyakas into Aukheyas and Khandikeyas wero right, we might infer that the Aukheyas or Vaikhanasas were not a carana, but a sikha, possessing a Samhita, Brahmana, and Sitras of their own. This would fit in well with the remark made above. But it is known that PREFACE. XXVH. the text of the Caranavyiha is unreliable: it presents too many variants, see Simon in his treatise on the Vedic Schools, pages 18 and 19. There is another tradition according to which the Aukheyas (variants Audheyas, Augheyas) are reckoned as the last of the Khandikeyas, coming after Hiranyakesin. This agrees more with the tradition as handed down in the Vaija- yanti, the Bhasya of Hiranyakesisrautasitra. It is to be hoped that future research will throw light on this important question. As-matters stand now, it is impossible to decide. We do not even know whether the name aukheya was intended for the whole ritualistic Siitra of the Vaikhanasas (Smarta- and Srauta- stitra) or for the Srautasiitra alone. In this context attention may be drawn to the fact, that, whilst in the Smiartasitra the sage Vikhanas is mentioned a few times, thisis not the case with the Srautasiitra, for the only passage where he is mentioned (at the end of the whole Sitra) is clearly a later addition: it follows after the repetition of the two words which obviously mark the end of the prasna. H. The relation of the Vatkhanasaésrautasiitra to the (other) Tattiriyasttras. The Srautasiitra of the Vaikhanasas has relatively little original matter: the author draws largely on the work of his predecessors: Baudhaiyana, Apastamba, Hiranyakesin. The sequence of the material is somewhat different, as he maintains anxiously the order as given in the first prasna of the Smartasitra. In two respects he is individual: 1n insert- ing in its due place each act of the ‘“‘Sacrificer’’ (to which Baudhayana, Apastamba and Hiranyakesin devote a separate chapter: the yajamana), and in inserting the pravargya into the agnistoma, whereas the other Siitras reserve this matter for a separate chapter. Original work of the author himself is the detailed description of the fire-drill in I. 1, although he here made use of a Kathaka-text; the precise description of the places (the sundas) for the sacrificial fires in I, 1-2; the des- cription of the sacrificial wtensils in XI. 7-10. Nearly all the rest has been taken from older sources, though many details are new. XXviii PREFACE. In order to thoroughly comprehend our text, strictly speaking the knowledge of the Mantrasamhita is a desideratum. But only a small part of it is, as yet, known to us. However, the diligent leader will soon perceive that nearly all the mantras, which are not found in the books of the Taittiriyas, can be traced in Apastamba or Hiranyakesin. So the lack of the Mantrasamhita is not so very great. Although, then, after all, the Vaikhanasasrautastitra does not leave us much that was, up to now, unknown to us, it need not be said that the publication of this late vedic text is superfluous. Of the Veda so much has gone lost, that we must be thankful for every contribution to the knowledge of it. And, apart from the question how much we learn from the text itself, its publication has a special interest, as it enables us to fix some doubtful points, although, it is true, it gives us new riddles to solve. I. On the Vaikhanasas and their sacred books in general. What, up to the present time, is known to Western Scholars about the Vaikhanasas, rests on very scanty information. As far as I know, all our knowledge about this Vaisnava sect is based on प्रि. H Wilson’s paper: “ Religious sects of the Hindus” from the year 1832, reprinted in: “ Essays on the Religion of the Hindus,’’ Vol. I, page 16: «` The Vaikhanasas appear to have been but little different from the Vaisnavas especially so called; at least Anandagiri has not particularised the difference; they worshipped Narayana as supreme God and wore his marks”. It is therefore with pleasure that 1 here may publish ‘a short note on the Vaikhanasasiitra”’ sent to 106 by one of their prominent leaders Pandit Parthasarathi Iyangar of Akulamannadu, a note which contains useful information about this sect, which in Europe is nearly unknown. The “note” of the Pandit runs as follows: “This Vaikhanasasutram is one of the many kalpasutramy. and treats of smarta-, dharma- and srautakarmas and does not require to be amplified from any other sutram for any informa- tion. It is especially important and noteworthy in that it PREFACE. xxix treats of no other deity except Sri Vishnu, while all other sutras treat of many deities. The book known as grhyaparigishta is an appendix to this text and this is a supplement and must be read along with the text to get the full amount of information on the above subject}. The ascetics of the Visishta dvaita? philosophy are en- joined by their sutram to wear the tridandam, tuft of hair, and yajfiopavitam *, which is not laid down in any other sutram. Further their sutram ordains that the God should be worshipped in temples in his form of Vigraha ‘. This sutram is the oldest of all the sutrams. The four- faced Brahma, desirous of learning the visishtadvaita , came down to this world in the form of a man named Vaikhanasa, and performed penance in the Naimigaranya. Sri Vishnu was much pleased with him and made him understand the Vaishnavasutram®. The dharmasastras written by Manu and other sages are done after this sutram and have their origin in this sutram. The sutram treats of the duties and obliga- tions of the ascetics: the Vanaprasthas, and it is on this account that the third stage of man’s life, known as Vana- prasthasramam came to be named Vaikhanasasramam. Vikhanas, the founder of this sutram, is only an incarna- tion of Brahma, as stated above. Besides this he has com- posed a book known as devikasutram, which treats of the method of worship of the God in temples, the performance of puja and also the rules governing the construction, up-keep and maintenance of temples. This book was so voluminous and big, that four of his trusted disciples, as Bhrgu, Marichi, Atri and Kasyapa summarized the same. But even these so 1 This parisista has, as yet, not turned up. The Pandit endeavours to find a Ms. of it. It mght be very interesting. 2 As the Pandit does not indicate long vowels, this may mean visista- decita. $ This must refer to the Vaikh&nasas. 4 This is not clear. 5 I doubt whether the Pandit is mght here! 6 Op. my paper: On the sacred books of the Vaikhanasas, page 6 ff. called summaries amount to over four lakshas of granthams, known as Bhagavacchastram as exposed by Vikhanas. Alt the mantras required for the karmas have been separately compiled into a separate book known as the Vaikhanasamantra- prasnam, in the order as in the sutrams themselves. This collection should be read along with the sutram to understand the karma and its corresponding mantra. All who follow the sutram in their daily life are followers and worshippers of Sri Vishnu alone at all times and in all places, and no other deity, either publicly or privately. .As directed in their sutram these Vaikhanasas officiate in temples as archakas. None of the demerits attached to people of other sutrams and who officiate in temples as archakas, are attached to these Vaikhanasas. These Vaikhanasas officiate m famous temples in Tirupati, one of the most prominent of the well- known places of pilgrimage in India. This sutram accepts the principle of Tattvatraya, i.¢., the principle of the jiva, Isvara and prakrti, and lays down the principle of archanam of Sri Mahavishnu Divyamangalavigraha coupled with Bhakti throughout life. This is clear from Lakshmivisishtadvaitabhashyam of Srinivasamakhivedanta- desika, author of Srivaikhanasasutratatparyachintamani and other similar works. Unlike the followers of other sutrams, the Vaikhanasas do not accept the principle of interdining, etc., but unlike these sutrajnas these Vaikhanasas teach each other alike whatever their customs and habits be, which are peculiar to different places. These Vaikhanasas have not taptachakrankanam! unlike the other Vaishnavas who consider this as the essential mark, requisite for one to be called a Vaishnava. Further, these Vaikhanasas do not worship in their houses the Alwars and Acharyas of the other Sri Vaishnavites, nor do they recite their prabandhams at home and do not worship in a eee eee eee 1 See above, page xxvi PREFACE. XXX1 Mathadhipatis as acharyas. They do not worship the Matha- dhipatis of either the Advaita or Dvaita schools of philosophy likewise. Thus they form a separate independant minority within the Vaishnava community, as the followers of their Acharya and Bhashyakara Srinivasa Dikshita. The existence of Vaikhanasas, their mode of life and form of worship is spoken of at odd places in the Srutis and old scripture as Mahabharatam and later dated kavyas as Kalidasa’s Sakuntala, etc. These Vaikhanasas are in large numbers in the Andhra districts of Kistna, Guntur and Godavari, but in Ganjam, Vizagapatam, Vellore, Cuduppah, Cochin, Bellary, Ananta- puram and Kurnool districts they are few in number. In the Tamil districts of Tanjore, Trichinopoly, Chingleput and Chittoor districts they are fairly large in number, but small in the districts of Timnevelly, Ramnad, Salem, Coimbatore, North Arcot and South Arcot. They are sparingly found on the west coast in Cochin, Coorg and Malabar and also in Mysore. In the Nizam’s dominions, in places close to Andhra- (688 are found many Vaikhanasas. In Karuppur village in the Tanjore district there is a fairly large number of these Vaikhanasas. There are practically no Vaikhanasas i Northern India as far as is known. There is evidence both oral and documentary of these people having officiated and officiating in big temples under the management of well-known persons and well-to-do people. But at present they mostly follow this profession alone. The reason for this is not quite clear. Perhaps it will be owing to their not being able to find time for their business, having once undertaken this profession, or they have thought them- selves destined for this job alone. Yet most of the Vaikha- nasas at present are only archakas.”’ So far the Pandit, who finally draws my attention on the Mythic Journal of Bangalore, 1919, where an article is pub- lished by T. V. Seshagiri Aiyer of Madras: “a little-known Vaishnava sect”, JI regret, not to have been able to consult this Journal. + १11 PREFACE. Of the sacred books belonging to the school of the Vaikha- nasas now lay before us: 1. The Smartasitra with English translation and the Mantrasamhita belonging to the same. 2. The Srautasitra (its Mantrasamhita, unpublished, is only partly known). These are the rites for man. On the books (agumas), describing the rites of the God, which are said to be composed by Marici, Bhrgu, Atri and Kasyapa, see my paper `" On the sacred books of the Vaikhainasas, page 4. Of these are now published. 1. The Anandasamhitéa by Marici, in four parts (1924-25) edited in the collection Vaikhadnasagranthamala of Akula- mannadu. 2. The Vimanirchanakalpa attributed to the same Sage, published in one Volume in the same series (1927). 3. The Prakirnidhikara, one of the a@gamas attributed to Bhrgu, edited by M. Rimakrsna Kavi at Madras (1929). 4. The Yajfiadhikaéra, attributed to Bhrgu, edited by Rangi- charya as vol. 21 of the Vaikhanasagranthamali (1931). Of the Arcanakanda ascribed to Kasyapa (1 myself possess the text with commentary, a copy madeat Madras) an edition is forthcoming, as [ am informed by the often men- tioned Pandit. Meanwhile a commentary on this text, the Arcanainavanita has been printed in the series Vaikhanasa- sranthamala (1929). Of the other dgamas many seem to be lost, but complete Mss. of some of these exist. 11, is to be hoped that once also these may be made accessible. K. Tabular Concordance of the Vaikhfinasasrautusittra with the corresponding Chapters of Apastamba and Baudhayana. In order not only to comprehend the text of the Vaikhanasa- srautasiitra, but also to test its originality, it may be useful to place at the side of each chapter of the Vaikhanasa-text the corresponding one of Apastamba (Hiranyakegin being for the greater part identical with Apastamba) or Baudhiyana. The comparison of the scattered parts of the yajamdana has beon neglected, because this would bring in too many details. +> <> 0 ~ oar We 4 PAN + (++ ~ ee + + ~ ~ ~ ॥ C7 | II. 2 II. 3 IT. 4 II. 5 II. 6 II. 7,3 Ii. 9 II. 10 If. 11 III. 1,2 IIL. 3, 4 ITI. 5 III. 6-9 Iv. 1 IV. 2 IV 3 IV. 4-6 IV. 7 IV. 8-10 farm! jane} ITV. 11, 12 V. 1-3 ४, 4 ४, ४५, 6-8 ४५, 9 VI. 3-5. VI. 5, 8, 19. VI. 8, 10. Vi. 10, 11. VI. 12, 13. VI 16-19. VI. 15. VI. 24-26. VI. 28. IV. 1; 1. 1. I. 1-35. I. 66 1. 11-14. I. 15. III. 18; I. 16a. I, 166. 1. 17-19. I. 20. I. 21-25. II. 1, 2a. II, 28, 3. Ik. 7: II. 8. II. 9-Lla. TI, 110. PREFACE. I a Ey a I a, SON LET LE ILE EP ET eT ST I eS SAL NR TPE PH EE AGI TIE OIE a aC STE Vv. V1. 1, 2 V1. 3 VI. 4-6 VI 7,8 VI 9 VI 10 VI. 11, 12 VIT 1 VIC 2. 3 VIT 4,5 VIT. 6 VIL. 7 VII. 8, 9 VII. 10, 11 VI. 12 VITT. 1, 2 VIII. 3 VIII. £-6 VIIl. 7 VIII. 8 VITl. 9-11 VIII. 12, 13 VITI. 14 TX. 1, 2 IX. 3 IX, 4, 5 1X. 6, 7 IX. 8, 9 TX. 10a. IX. 106, 1} IX. 12 XXXL Ti. 12. TI. 13. 11 14.17८, II 176-19. IT. 19, 20a. II, 206, 21. III. 1, 2 {11. 196, 20a. 1. 3. 4 III 5, 6a III 66~7a. {1 7b 111. 8-10a IIL. 10b—13a, LIL 136-14. VI. 29-30. VITT. 1. VITI. 2; VIL. 12-13. VITT. 3 VIII. 4. VITI. 5, 6a. VIII 6b. 7a VIII. 76 9. VITI. 10, 11, VITIT, 116, 12. VITI. 13, 14a. VIII. 14), 15a VIII. 156. VIII. 16. VITI. 17, 18. VIIL. 19, 20. VII. 1, 2a. VII. 26~4. VII. 5-7. VII. 8-10a. VII, 105-14a. VII. 146-17a. VII. 176-18. VII. 19-214. VII. 21b-24a, VII. 246, 25. VII. 25, 26. VII. 2%a. XXXIV V. >. 22 XI.1, 2 AI. 3 ॐ. 4, 5 XI. 6 XI. 7-1! XII. 1, 2 XII. 3 MII. 4 MIT. 5, 6 IT. 7 IT, 38, 9 XII, 10-12 RIT. 13 TI. 14 SII. 15 IT. 16 MII. 17 XI. 18, 19 XII. 20, 21 XII. 22, 28 XIT. 24 ITI. 1 XIII. 2-4 MITT 5 XIII. 6 XIII 7 XII. 8, 9 XIII. 10 XIII. 11 SAI. 12 XIU. 13 XIII. 14 SLIT, 15 XII. 16 XI. 17 XI. 18 ALY. 1-38 RIV. 4 +र, 60-84. श, 8b-10. x. 119४-1. x. LT. xX, 18. xX, 208. X. 21, 22. X. 23, 24. +र, 24-28. x. 290. X. 380-XT. 1. XI. Ba. xV. 1 XV. 2, da. XV. 30, 4a. XV. 4b. XV. 5, 6. XV, 7. xV. 8. XV. 9. KY. 10. XV. Lia. XV. 11b, 120. XV, 120, 13. AV. 14. XV. 15, 16a. AY. 160. 1, 26-4. AL, Sa. SL. 6, Ta. Al, 76-9a. AI. 11-13. Al. 13 PREFACE. XY. xV. ॐ ४. AV. , 14 . 15, 16 , 18, 19 20-23 , 24, 25 . 26-27 . 28, 29 ot) 31, 32 33 oF SV 35, 36. XY. RVI VI 37, 33 1, 2 , 3 AVI, 4, 5 AVI AVI , 6-8 . 9, 10 VI, 11 XVI. 12, 13 RVI. 14, 5 VIL 16, 17 XVI. 18, 19 RVI. 20 mV. ak RVI. 22 AVI, 23 A XL. 9b, 10. ML. 14, De MT. 16. ++ {. 17a. AL. 176. 1४५, XI. 18b-20e + 1, 206. M1. 2] NU. 1, 2a. ALT. 26, 3. MIT 4, oa. NIE 56, 6c. XIL. 60, 7a. WIE. 8—L0e. MIL. 1011. ALL. 1:2५. NIL. 128, 13. 11. 14, 15. XIU. 16, 17a. MUL. L7b-200. XL. 205, 20c. MALL. 20d, 21. XIL. 22, 24. MIT, 238, 24a, NAT, 246, 25a. SIL, 256, 26a. MIL. 266, 27a. NIL. B7b, 28a. MLL. 28a-29. ALLL. i, 2. SILI. 3. MALLY. 4. MLLL. a-Ba. MILL. 88, Pa. AIIL. 96. NIL, LO-1L2a. MILL. 126, ida. + {{1. 136, 14. (71. £5. SAUL. 16, iva. SALLL. 178. SLL 1४, XU. 19. PREFACH. XXXKV \ A | ee A. WV, 24-27 = 23111. 20-244 | XX 9 LX. 4, 5 XVI. 28 {11 242, 25. | XX 10 ix 5 xXVII.1,2 XIV 1, - | XX 11 [+ 6 XVII.3,4 XIV 3. | XX. 12 iX 6, 7a. XVII. 5 XIV 4 XX 13 IX 7b, 8a XVII. 6 XIV 8 XX. 14 LX. 8 "11. 7,8 XVHI! XX 15 IX 8 XVI1.9,10 XVUL? XX 16 IX 9, 10a XVII 11 XVIII 3 XX 17-19 IX 106 XX, 20-22 IX 10c, 11 XV11. 12, ts स ४11. 4. , ~^~-~~ + 711. 14-16 XVIL- 5, 6. XR 23 Hur pi si. XVU.17,18 XVII. 7. AN. 24 IX 12. XX. 26,26 IX. 15, 12, 13. XVIIT. 1 XVI. 1-5a. XVII. 2,3 XVI. 68, 1५ XX 27 IX 13 XVIII. 4 XVI 6b, 7a. ++. 28 XLV. 32, TX 13. XVILI. 5 X VL. 7b. >+ «29 IX. 4, Baudh ~ 111. 6 XVI. 8. XXVII 3. XVII. 7 XVI 9, 104. XX. 30 ए XVII. 6. XVIII 8 XVI 108. XxX. 31 B. XVII, 7. SVL 9-11 XVI. 1l-l8a. XX. 32 IX. 14, 15 XVIII. 12 XVI. 13b-lba. XX. 33-35 IX. 17. 18; 5. 111. 18 XVI. 156. XXVIII. 1 XVIIL 14,15 XVI. 16-184. XXXVI. 7, 6. 11.16 XVI 18b-21. XX. 36 IX. 18, 17. XVIUL.17 XVI 22-26a. XX.37,38 CX. 18, 19. XVIII.18 XVI. 25b, 260. | SKI. 1 XIV. 29; X.5; B XVIII.19 XVI. 26-280. XXVIII. 9 XVII. 20 XVI. 286-324. XI. 2 ॐ. 13, 14 XVIII. 21 XVI. 32b-84. | XXI.3 B. XXIX. 3, 4. XIX. 1 XVI. 35. XXII. 4 B. XXIX. 4; A. XIX. 2 XVII. la. XIV. 18. XIX. 3 XVII. 1b, 2a. XXII. 5, 6a. XIV. 19. KIX. 4 XVII. 2a-4a. XXL. 6b-9 XIV. 20. XX. 5 XVII. 40-8. XXI.10, 11 - XIV. 28-25. XIX. 6 XVII. 9, 22. XXI. 12 XIV. 24; B, KIX. 7 XVII. 23. | XXIX. 1, 2. XIX. 8 XVII. 24. oot क sac =o ^ so XXII. 15 XIV. 28. aes | XXII. 16 XIV. 29, 30. KX.3,4 IX, 1b, 2a. XX1.17 XIV. 30, 34, 33; B. XX. 5,6 TX. 2b, 3a. XXIX. 6. XS. 7 IX. 36. XXI. 18 XIV. 33; B. XX. 8 IX. 3८. XXX. 6. KXXVi PREIACE, (८, Acknowledgment of thanks. At the end of this Preface | have to acknowledge my heartiest thanks, for puttmg manuscript material at my disposition, to the Anglo-diyanand College at Lahore, to the Librarian of the University of Lahore, to the Director of the Adyar Library at Madras, but above all to Pandit Parthasdrathi Lyangar of Akulamannadu, who most kindly and dismterestedly allowed me the use of his valuable manuscripts. १४ CALAND. > (> वेखानस्ोतसूचम्‌ । WUT Berar ' ब्राह्मणो वसन्ते राजन्यो Aa वेश्यः शरदि रथकारो वर्षासु | सर्वे शिशिर इत्येके ' रोदिणो- छत्तिकान्टगभिरःपुनवेद ततरानूराधाश्रवणहस्तविगशाखाखेकस्ि- aaa’ ऽमावास्यायां पौणमास्यां वादधौत ' कतन्तिकाखि- मादधोतेति ब्राह्यणेक्रानिरे काम्यानि aaarfa यथा- कामं ` यत्रैतानि चौणि संभवन्धृतुनंकचचे पव agg | विप्रति- षेधे तु नक्तचश्तुश्च बलयः ` सोमेन aware sedis नत न aad aaa? ग्रमौगभ॑मश्वत्ं | यद्यश्रमो - TH शक्ता ङ्‌रमपनिवायखनुपहतमन्यदग्धं बपच्छनावासमरन्क- १, मन्नौणेमन्यजात्यतुपदतं* गत्वा वेश्वानरसक्रेन, प्रदक्तिणं कला प्रणमेत्‌ Aaa’ प्राचोमुदोचौः वा शाखां प्रागादि प्रदरिणं केदयिला प्रागग्रुदगयं ar निपातयेत्‌ पतितोत्तरमधरं [~ १ ofamraao HR. २ See TBr. 1. 1. 2. ३ weaq AMLTV and Vyakhya (one copy), wwe GB and Vyakhyaé (another copy). ४ Thus AMLTV, agseaatare H.; G. incompl.; to the accusative इत्तम्‌ is to be supplied. ५ Vaikh. Samhita IT. 10; see note 15 on the English trans- lation of the Smartasttra I. 21. ₹ This means: ‘repeating the same sukta.” २ ्रैखानसम्चे ९२, ९ ( Mla १. २) मूलमग्रं च यथा ज्ञेयं तथाङ्गयिला ग्राखापत्राणि प्रहापयति ` at दिधा च्छेदयिताधोभागेनाधरामरणिर त्वकृपार््ोध्वभागां fanaa विशोषितां safe श्य ङ्गलायता मष्ट ङ्ुःलिविस्तारां ^ चतुर ङ्गलोक्ञतां तथो त्तरभागेनोत्तरामरण्ि च मायन्या करोति! तत्र प्रथमानि यानि चत्वायेङ्ुल्ानि frcge: श्रोचमास्यं a. दितौयानि यानि, मौवा वक्तो इदयं सलनस्ततोयान्यदरमप्रश्तोनि ' चतुर्थानि at पञ्चमान्र्‌ ' षष्टानि se पादावित्येक एवमरणणो ware: संधू भवतोः ` यच्छोष्णिं मन्थति शोष॑क्रिमान्यजमानो भवति agiarat वेपनो ऽयं॑निर्मन्ेदयद्‌दरे ऽनारो- ऽस्य यज्ञो भवत्यरू र्सां योनिजंङ्गे पादो पिश्राचानां site} देवानां योनिस्तस्माछरोण्यामेव प्रथमं मन्धेन्मलाद्टा ङ्गलं परित्यन्याग्राच्च ॥ 1 ina tiie.» 11 1 [ 8 al | षा 0, । ^ 0 10 we पणो ततोन कन ते धन due १ भेदयिला instead of wee ^+ 1.48.--रप्मे AH. ? Read qatrafae ? thus LB 2 अरणो again AHG ४ With the foll. passage cp. the Kathaka Agnvadhova- brihmana published in Versl. en Meded. der Kan. Akad. v. Wetensch. te Amsterdam, Afd, Lett. 5¢ Reeks. te deel. page 482. This brihmana must be the source of our passage. ५ Om. in L and added by second hand in B. ९ amecaaa LTV; °सनास्‌ GRB. ऽ ख्वमरणो.. . aye भवतो AHRB; G aca... aye, the rest is broken off ; with this reading agrees the quotation from our text in the Comm. on Hir. érs., page 286: शवसरणि. .dqa भवति TV.—vaacfic:....aqul भवति ML and the Kath. brahmana cited above. ` - = Thus AHR and the citation in the पकक; भार्म T: नारबोन्धः स as M; araingaat L; G omits the two words यदुदरे. वेखानसद्धचे १२, १-२ ( MITA १, १-२) ४ Tage पाश्वेतस्लोणिर चौङ्गलानि प्रयममन्यनः ` एवं प्रजननं बुर्वोति।त्तरारणेरष्टाङ्गलयुक्तिनाहं यथायोगपरिणाहं परमन्धं fear मन्धमूले संधत्ते ' तेन सहितः षड्धिशत्य- कुलायतो मन्धो भवति ' तथा दिद्रमिल्यत्ताना* प्राकुशिरा ५ श्ररणिस्तथा वेदिः | y १ ॥ ze सौम्ये पश्िमपूर्वायतां तथानुवं शं" पूर्वदक्तिणयोदार - युतामथिशला< कल्पयत्यश्िरोमकेशाङ्गारत्षकाष्टाश्मलोष्ट- पिपौल्िकादौन्वजंयिलाऽ श्दा ugar पश्चिमे श्रिति गाहंपत्यायतनं रज्ज्वाष्टादशराङ्कनल्या si wrafsareny- १० लोन्नतं स्थण्डिलं कत्वा परितश्वतुर ङ्गुलि विस्तारं fear” म्ये षडङ्गुलं fad खनति fae तदृष्वैमेखला स्वा त्तत्परिगतां चतुर कलि विस्तारो्तामधोभेखलां करोति ' तस्मात्राच्यामष्ट- १ MV om. चि. ₹ प्रथमे मन्थने प्रि; प्रथम मन्थनं AV. २ °ङ्लं युक्तानां यथायोगपरिणादं प्रथम मन्यं भि्ला M; °ङ्गलं युक्तानां प्रथमं feat ALG , °ङललं vata यथायोगपरिणाद् say fear प्र; °ङ्लपरिणाद प्रसन्यं a@tat cit. in the Vaijayanti ; "ङ्गं VATA प्रथस भेदिला T; ° ङस युक्तानां प्रथमं भिला ४; ore वुक्तिनाभं यथायोगपरिणाइं प्रथसमथञ्कित्ना 8. The reconstruction of the original reading is highly difficult ! ४ ofan MTLAG ; °निन्युक्ताना HB; °मिल्युक्तं cit. in the Vaij. ५ तथानुवंश्णं yee AG; तथानुमंश्णं TV; तथानुवंशं B; तथामुवं प्राचौन- भ्रवंणं प्रकल्पा A; तथानुमतविश्यलां ML. ९ दारयुरगां citation in the ४९]; मदतों wWreat citation in Vaij.; शला H. ७ कल्पयति AMBLG; कल्पयिला VT and citation in Vaij.; yaeq Hand Vyakhya. ८ Thus LAG; fiat HB; asifaar M; छला ए. ९ ण्वेमेखल्ता MLBV ; cearteet GAT. g ्रैखानसद्धते १२, 2-3 ( oMATS १, 2-8) पदप्रक्रमेः त्रा्मणएसैकाद प्रक्रमे df दाद्‌ शपरक्रमे वेश्य स्यापि खुवरित्यादवनोयाग्न्यायतनं चतुरश्रं wifes दात्रिंश- दङ्कल्यायतमष्टाङ्गलोनतं खण्डिलं प्रकस्प्य पूववत्परितो fear jana] war निन्नमधोमेखर्लार करोति ` दयोमेधच वेदिरसोत्यक्घा गाहेपत्याहवनोयसंबन्धां दकणोत्तरयोखतु- रङ्गलिविस्तारोन्नतां तदन्तरे षोडशाङ्कलिविस्तारार वेदिं रुते ॥ २ ॥ वेद्यां" द्किणस्यां* पश्चिमे भागे भुव इत्यन्वाहायेपचनं wafer si भ्रामयिला दकिणएधे ऽधेचन्रा कारं खण्डिलं पवेवत्तस्योन्नतं मध्यनिन्नमूरष्वधिरा मेखला च ` वेधयत्तरं° चिधा हेला पूरवेभागोत्तरे" aA” वेदयुनतसुत्करं कुया - दाहवनोयात्राच्यां जन इति सन्यागन्यायतनं दादशाङ्ुलोन्नत- मादवनोयवचतुरश्रं ख्ण्डिलं परितस्तथेव fear दादशराङ्गुलः मध्यनिन्नं चतुर बुःलिविस्तारोनता सिखलो?" मेखलाः पञ्चा ङ्गलि- Hevea pipe ETE EER ९ तत्पराच्याम्‌ instead of TAT ° (see below) LTV; खष्टपदटःप्रत्राम all exc. H which has the usual woud. २ मध्ये faawe GH; wyfae ARTBLV. र विस्तारोत्रतां MB only. ४ वेद्या दच्चिणशस्याः ©; tar दक्षिणस्यां AV. y Understand: रज्ज्वा, ₹ मेखले ¢ ; मेखल्ला पूर्वा च RH. © Thus all the Mss.; वेद्यंतर the Vyakhya. ८ ont प्रक्रमे HAGRB; न्तर प्रक्रमे T; °पूवेभागानतरे प्रक्रमे 2 Citation in the Vaijayantt. ९ etre AHRGT; grantee MLBV and the Vyakhya. १० चतुरङ्ल० H only. ~*~ ~~ ~ वैखानसख चे १२, 2-8 ( MATS %, 2-8) ५ विस्तारा मध्यमा समेखला ' तत्माच्यां मह दूत्यावसश्या- गन्यायतनं Tate पञ्चिमदरिणोत्तरेषु पञ्चचत्वा रि णदङ्गलायतं स्थण्डिलं autad मध्यनिन्नं दे मेखले च? पूर्ववदावसथ्यं चतु- र्रमित्येके ` सवेषां याज्ञिकानां यजमानस्वाध्वरयोरवा दक्तिण- ५ हस्तस्य मध्यम ङुलेमेष्यमपर्वणा मानमाचरति ` ॥ ३ । युक्तः अद्धाचितोर fia: केशान्‌ रोमनखानि च वापयित्वा विधिना qa? इषे ate व्वत्यादि खाध्याय- मघौोयौत wa प्राणयामांश्च, कलार ध्यायन्नाराचणसुपोध्य सपन्नौको घृतमिश्रं fae चौरेण प्रा न्ना्युक्तततमाचरन्याव- १० नायेममात्यहोमान्‌ HATS होमा year इन्यपवसथे सवे- कामाथेमन्नौनाधाख Cat यजमानः केशष्सभररोमाणि वपतेन न वयतः इत्येके । ततो sazaatg कुर्वत ` दरेविकवत्छवं दौ विश्रेदेवौ wae पितन्‌ दणौते नान्दौसुलाः पितरः सानुगाः पिवन्तामिल्याराश्याष्यै ददाति दूर्वाचतयुक्रमुदङ्र्भः १५ निधाय पूरववदैविकं Gea च sar तद्‌ानोसुदङ्खम्ाद्विरयासु ९ मध्यमा मेखला AHRB; सध्यमे° GMLTV, Vyakhya. २ wom. G only. 2 BG 118. यञ्जमानोौ. ४ erat TML; era AHGRB and 9 citation in the Vaijayanti (page 285). ५ oata च AGHRB. ९ कुयात्‌ AHGRB. © कूश्मांड च AHGRB. ८ Thus GB: aut नपचपत A, वापयेत्‌ न वापयत M; वापयते न वाफएयत LTV ; वापते न बापयति eo A; न वपत R. ९ °च्तोद्‌कुम्भं 7111. ; °चतयुक्तोद कृन्म AHBGR; the Vyakhya as given in the text. = वेखानसद्चे १२, ४-५. ( maa १, g-4 ) गन्धा रसा उति? यजमानो ऽभिषिच्य gare वाचयति ` सखस्ि नो भिमोतां aca पाजः सखस्तिदा विशस्यतिरि तिः प्रतिसरं बद्धा तस्िन्दिनेः ब्राह्यणएनुक्रलच्षणानृविजो gar संपून्य मधुपक ददाति ` यजमानः wal च नवेवेसो त्रौय- एष्यायैरलंकछृतौ भवतो ' ऽष्बयेर्यो अश्चत्यः शमौ गमे इत्यरण्ये, ५ उद्धत्याश्वत्या द्यवा हा दिति संभरत्यायुमेयि धनत्तामिति संखटतेऽ अभिमन्त्रयते ` ऽधिद्टरखूयं नरापासनादौप्ताञ्ककलान्यजमान आयुषे वो weratfa पञ्चभिः शरावे गरहत्यायुर्मामाविशविति । गहौता तान्यपोत्तिष्ठतिः ॥ 8 ॥ qq गादहपत्यं पालाश्या शम्याः वा शखयापेत १ वौतेति चिवौधोखट्यपक्रममुदगन्तं< माजेचिवोद्धन्यमानभित्य- इत्य श्रं नो देवोरित्यवोच्छ तमि ब्राद्यौदनिकमादधाति ` t-PA RADE LES १ For the mantra see note 26 on the translation of Vaikh. smartasutra 1. 3. | ९ For the mantras see note 21 on the translation of Vaikh. smartas. I. 2. द Thus AHRG and Vyakhya ; प्रतिसरं TVML. ४ Thus MLTV: afet HGB, तदस्िन्दिमे A. ५ Thus BG; «acyl vo A, न्त्यरणौय° THMLV, cp. Hir. srs. ITT. 2. ¢ Thus TLAV, cp. again Hir.; सग्टतोभिसन्तण M ; सग्टतामभि० HB ; सभ्टतावभि० GR. © Thus the Vyikhya; -faet MLAGTRBV. = Thus AG and Vyakhya ; शम्या the other Mss. ¢ Cp. the Smartasiitra V.2: 71.9 and for कधौ note 15 on the translation ; the Mss. exc. LR read ofawte ; G broken off; facumage 8; ०सतुपपक्रम° VML. ge Thus A and Vyakhya: wea the other Mss. TUMATT १२, १-६ (° खौतसचै ९, ५-६) ™ निर्मन्थ्यमम्बरोषसुन्तपनोयं वेत्येके ` यद्योपासनं न? शिव्यते सायमच जुडयान्नि शायामपरेण बाद्धौद निकं लहितमानडुकं चमे प्राचोनयोवसुत्तरलेमोपस्तौयं तस्सिंश्वतुःशरावं sete निर्वपत्याक्त्ये ला कामाय वेति निरूस्रानभिगटश्याद्धिः ste ५ चमे्यलूखलं निधाय निर्प्रानोा वदन्ति ` gue तुषाचिविच्य प्रजा खालोमितिः स्थालोः संशोध्य तस्यां ब्रह्मणे जष्टं निर्वपामोति चतुःश्रावेशतुधां तण्डलानावपति न निर्नेति नान्ववस्ावयति ` पयसि अ्रपयति ' way वा पाचेषु श्रपयिला- भिघार्योदगुद्धास्य zat न्मीदना द्‌ तय परभ्तेन सपिंषोपसिच्य to ग्र वेधसे कवये ेध्यायेति जुरत्युपतिष्ठते वा ॥ ५ ॥ aq चतुर्धां age’ maida सपिंषोपसिच्य खविग्भ्यो ददाति ` ते प्राश्याचम्य राद्धस्ते ब्ह्मौदन इति परशंसन्ति ' तेम्यो agat ददाति ' खाल्यामाच्यगेषमानयति | afer: सपलाशाः प्रादेश्माचोलेचण्याश्वत्थस्य fae: समिधो sag १५ विजियादश्वत्था दित्यभिमन्त्य समिधानं दुवख्यतीप arg हविश्रतोस्तं ar समिद्धिरङ्गिर इति तिभिगांयचोभिरत्राद्मणएस्य ब्राद्मौदनिके ऽद्मावादधाति समिध्यमानः प्रथमो नु घम दति विद्टग्मौ राजन्यस्य लामग्रे समिधानं यविषठिति जगतोभि- ससे १ Only H om. न, but cp. Ap. V. 7. 8. 2 See note 13 on the translation of Vaikh. sméartasutra Il. 5. ड Thus (and cp. Hir. III. 3) RG and the Vyakhya, wem M; र्षा उदुत्यं H; owiyge LIV; °षादुडुत्य A. ४ area om. GTB. < व्रैखानससचे १२, ६-७ ( ° श्रौ तद्ट चे १, ६-७ Sweats मिधुनावसिक्ररेतसौ गावौ ददात्येतम्िमितो धारयन्येकादहं इहं AS WITS दाद शणादग्दतुं संवत्सरं arava vate wart यजमानस्य च पुनरेवं विहितं ब्रह्मौदनं ' ब्राह्लौदनिको? यजमानो ad चरति! न faqufa नं मांसमश्नाति नास्य ग्ट्हाद्रिं रन्तिः नान्यतञ्चाहरन्ति' ५ यदि संवत्सरे नाधातुं शक्तुयात्पुनरेवं ब्रह्मोदनं विहितं श्व श्राधास्यमानश्चर ब्रह्मौदनं पचत्यध्व्ञचैतां रा चिमेतद्रतं चरति ` प्रजा अग्रे संवासयेत्युत्तरेण गाहेपत्यायतनं कल्माषमजं संयच्छ- च्छ र्ौरथिमिन्धान दति went राचिं विनिद्रो यजमानो sfafarg? ॥ € ॥ te aqt संश्टतान्यंभारान्‌ wera वेश्वानरस्य रूपमिति सिकता यदिद feat यदद TENA wat: gala दत्या- wert ऊजं एथिव्या दरति वल्मौकवपां ssrofaesrar- मिति az चस्य रूपमिति वरादोद्धत याभिरद्‌\<ददिति शकंराश्च सतान्पा िवाज्टभान्यत्येकं |e? शरावे एथगेव १५ WEAR रूपं Bag प्रादे श्मा सपचायमूजेः एथिव्या safe ऽसौत्यौदुम्बरं area feraree देवानां ब्रह्म | मि Thus GAB; efaat (४. ; ofaa H. इरति AHGVBT ; दरति ML. Thus all exc. M, which has ear; cp. Ap. ए. 7. 15. Kmended ; -fyf#da AHGTRYV; -fitata ML: fas 8. Thus AGLV, «gaa BMT; H corrupt. ° दुतं again BMT. ७ ? ged LVTM and Vyakhya (one copy); कुडवं H: कुडवं AG and Vyakhya (another copy) ; ए worthless. , AR ॐ & AY ध re x ~~ मो -~ TAAATA १२, O-S ( ० ओं तद्धूचं ९, 9-5) < वाद्मिति दाभ्यं areas यया ते इष्टस्याग्रेरिति शमो यत्ते gata वैकङ्कतं यत्ते तान्त्येत्यशनिहतं यत्प्ंपश्यदिति Gata या ते अग्रे ्रोजखिनौ तनूरिति qegera- मित्यष्ौ ९ वानस्पत्यान्ुवेमसंशव्कान्‌र क्रिमिलेपवजानेकेकं पञ्च- % दश ग्रहोतान्सर्वान्यथालाभं ar tagxfafa® रजतं fez पेन सह संगति at अश्वत्थः शमो गभं casa’ scat? च संभरन्ति | यं ला समभरं जातवेद इति यजमानः सर्वा- न्संभारान्यनः संग्टहाल्युपवयधं सर्वाधानिनो* तब्राह्मोदनिके ऽग्न प्रातरोपासनदहोम gaa ' जातवेदो भुवनस्य रेतो ऽयं ते १० atfadfaa इति दाभ्यामखिन्नद्मावरणौ निष्टतति ` ॥ ७ ॥ मयि zetia at नो श्रभिरिति इाभ्वामात्सन्य्िं खहौला ata च त इत्यरणी यजमानाय प्रयच्छति ' महौ विश्पनौ- त्यरणौः प्रदौयमाने यजमानः प्रतोकत ` आरोहतं दश्तमिति प्रतिग्ण्ह्य खखवियवतौ सखो श्रथिरेतसावित्यभिमन्त्य मयि १५ ग्टह्ामि यो नो श्रभिरिति द्ाभ्यामात्मन्य्चिं गखह्ातौ दमह- मनृतात्सत्यसुरैमौ ति वाचं axe cafe सेघतौत्यध्वय्‌- १ अटी 0102. ATVL. ९ पूवेमंशसश्एष्कान्‌ BM ; पूवेचमसश्यव्कान्‌ प, पूवेमसंश्रव्कान्‌ LGTV ; पूवेसम श्रस्कान्‌ A. 2 वा ins. HB. ४ Thus GB, इति 3% रणौ प्र; vak) अरणि ML; rah अरणो AV. (Vyakhya: aa यो wae दूत्यरणि च संभरति ). All the Mss. exc. A संभरति. ५ Thus LTV: सर्वाधायिनिनो 1; सर्वाधानौ प्र; सवेधानिनो A; खर्वा ्ाविनौ GB. € fayqat co MLTV; विश्पनोरिण HAG. ९० व्ैखानसद्चे LR, ८-€ { 0 MAGA १, Se) ्ाह्चोदनिकमभिमन्व्य तमनुगमयति ` यजमानः dqura- न््यक्रामदिति पञ्चधाग्नौन्‌ संकल्पयेदिदं विष्णरिति fae वार गाहंपल्यान्वाहाय॑पचनाहवनौयसभ्यावसथ्यानामायत- नानि इएन्धध्वमिति गोमयेनोपलिप्यापेत वौतेति पवेवत्संश्टज्य र्ोहएसेतो? व्विद्रमित्यवोचति ` शं नो Bitar मयि ५ देवा इत्यादिभिश्चतुदिगशं दर्भान्संन्यस्योद्धन्यमानमिति alata राजतेन . वा नवधा खनेत्‌ ` ब्रह्म जज्ञानं प्रतं हतन इतिः arat प्रादेश्संमिताः प्रागन्तास्तिखस्तयोत्तरान्ताश्चर लेखा° Sfae® सावषित्थावोच्छ श्रं नो देवोरिति संभारान्प्रोच्याय- तनेषु fece निधायोदयं तमस sea चिचमिति एवकूष्यक ९ ° स्यण्डिले जुदोति ' ॥ oI सिकतां दधा wate गारहंपत्यायतने निवपत्यधं द्लि- णाग्नेरितराधै चधा कला पूर्वेषवायतनेषु ' सभ्यावसथ्ययोरना- रम्भे सवेमादवनोय ' एवं छतेतरान्पा िंवा निवपत्यगनभ॑स्मासौति १९ Thus HLATBV and the Vyakhya ; faaeqe M; कल्लपये० (५. २ चिविघ्रावा M ; विधाया, चिधा at GTBVL; चिका A. यतौ fae the Vyakhya, cp. the Calc. ed. of Vaikh. smarta- sutra note 1 on page 10. ( रक्तोदणयतो L). ४ Thus GMATB ; taste H and Vyakhya ; राजिन L. ५ Thus AMVTBLG; चूत gaa इति प्र; पूत waite इति the Vyakhya ; cp. Smartastitra, 1. 9 : 10. 4, and note on the Transla- tion. | < sata TGV and the Vyakhya (both copies); sara 8; णागग्रास्‌ the other Mss. © सैषा उलि H and Vyikhya; लेखाः sfgfee GIVML,; रवाः षद्धििष्य A; लेखाः vefere B. = Thus all the Mss. (understand: raat), M only द्ल्िष्टामा विर. ॐ ~ =“ वेखानसद्चं ९२, <-१० ( MATH १, €-१० ) ११ सिकताः | संन्नानमसोत्यूषा निवयन्यददनद्रमसिः a तदि- हा स्विति मनसा erate इत्यखद्धतं यत्युथिव्या इति गाहपत्यायतने वर्मोकवपां निदधाति यदन्तरिस्येति द्लि- णाग्धेयंदिवो ऽनाग्डतमित्याहवनौयस्य व्रष्लौ मितरयोरत्ससुद्रा- ५ निति aefaaaa आसौरिति वरादोद्धतमदो देकौरिति wa निवपन्य॑देष्टि तस्य वधं मनसा ध्यायति ' लोहान्यौद्‌म्बराणि वा पार्थिवानां स्याने विकल्पार्थानि wad स्तृणामौत्याय- aay संभारान्स्तणाति ` संयाव दत्युषा श्धिकताखच संजति ' सं वः anata वानस्पत्यान्यंन्येतः प्रथमं जज्ञे अग्निरिति to सङ्ृदेवेकेकस्मिन्निवपति ' तत्ततंभारसंग्रहणएमन्ते रित्येके ' ॥ € | यास्ते frareaa इति गाहपत्ये सौवणं रक्श्रकलमुत्तरतः संभारेषूपास्य चनद्रमभ्निमित्युपासतमभिमन्त्य fara राजतं canara’ ` यदि देश्यं न feat दिशं प्रति faxes तत्युनराददौते wage निरख्येदिवस्ा Tae १५ कल्पेतां द्यावाष्टथिवो इतिं arat सर्वान्‌ न्यप्तान्संभारान्कल्य- यति ` dat ्रग्रयो मा कश्चनान्तरेण संचारिष्टेति गोप्नार- मादिश् प्रभाते ब्राद्योदनिकस्य भस्मा पोदृह्य aa मुच्जक्ुलाय- arate प्रतो चौनप्रजननामधराररणि* निधाय चित्तिः खूगिति दश्डोचोत्तरारणि, प्रजनने निधायाधरामरर्णेः मन्थमात्मानंः १ Thus AHTV ; जिवपतियद्‌० ML; निवपत्यद्‌° GB. २ AHG ins. चन्द्रमसि Har | ई Thus emended ; waufafae the Mss. ४ शधरामरणं BGR; «ft H, -w} the other Mss. ५ न्तरामरणों BGT. ₹ Thus MLGTBV; न्धरारणिसधेमा० H; °धरामरणोस्प्थमा० AR. १९२ वैखानसद््ते AR. १०-१९ ( °ख्रौतद्धचे १, ९०-११ ) विष्णं sail इ ध्यायन्सदा्रे ऽभिनेति मन्धत्युपतिष्ठत्यश्े | मथ्यमाने चतो तन्यजमानं' वाचयल्युपावरोडेति जायमान- मधरिमभिमन्तयते | यजमानो amy faeqat जाते वरं ददाति ' प्रजापतेस्ला प्रारेनाभिप्राशिमि प्ररे वाग्त- मादधघामोति erat जातमभिमभिजित्रत्यहं लदसौत्यभि- मन्यते | Qo | अध्वयेरजन्नभिरिति तम्निमभिमन्त्याजौ जनन्नख्टतेर मर्त्यास दूत्यज्ञलिना ufererfa शरावे करौषादिषु जातमग्नि निधाय सम्राडसि विराडसौति we: समिन्द्धे ` यजमानः पत्नौ च da परिधायापटन्ते sara ऽष्वयैवे दद्यातां | रथन्तरे गोयमाने sf ्राञ्चमुदधत्यासोनः प्रागुदयाङ्भादेपत्य- मादधाति प्रथमाभ्यां वयाइतोभ्यां श्छगूणां त्वा देवानामिति भागेवस्याङ्गिरसां at देवानामित्याङ्किरसस्यादित्यानां वेत्य- न्येषां ब्राह्मणानां वरुणस्य लेति राज्ञ इन्द्रस्य लेति राजन्यस्य मनोस्खेति वेश्यस्य छग्धणां लेति रथकारस्य afmiata प्रथ माभ्यां सपेराज्नोभ्यां aa: भशिरस्तदयमिति प्रथमेन च घ्म- शिरसा यास्ते शिवाः प्राणं* वाग्डते fear Dery we यते ऽहे ay परिषद्येति चतष्भिर्गाहंपत्यायतनेः dura ज्वलन्तमन्यादधात्यग्न sate aarefa विराडसीति wet: १ aqeiart 8. २ वटति MLTV. र Thus all the Mss. exc. H, which omits तस्‌, as ee Re TTI rel an AT त (षिषश 0 1 ॥ क , त 2. ति, आ अ ति | मन्मनो ४ घ्राणे RB and the Mantrasamhita ; प्रासं ( or प्राणस्‌ ) the other Mss. and the Vyakhya. ५ चतष्टभिः om. AR; निभिः G. वेखानसद्धचे १२, ११-१२ ( MATA ९, १९१-१२) र्र्‌ समिन्द्रे ' यजमानः सुगारपत्य इत्याडितं गाहंपत्यसुपतिष्टते तत्तदाधानमन्त्ेशचं्वयर्याम्यारण्योषधिवोजानि? यथालाभमाञ्ये sara याते श्रग्रे wy पवमाना प्रिया तनूरिति श्मन- रोमेरा हितमभिः शमयेत्‌ ' ॥ ११ ॥ . श्रन्वथिरूषसामिति गाहपत्ये ऽिप्रण्यनोयानिष्ानादौषयां पुरस्तात्श्या पयत्थो जसेर बलाय ats यस्त॒ sara दिवः एथिव्या ve at विश्वे देवा दति चतद्भिगंहेपत्याद्‌ादवनोयं पराव उद्धत्य a? सिकतापूरितेन पाचेणोपयम्य जानुदघ्न उद्यच्छति, | तस्िन्धार्चमाणे वामदेये गौोयमाने लौकिकं १० मथितं वाभ्रिमाहत्य दचिणया दारोष्वेजानुरुपविश्याग्नौघो दितौयया व्यादत्या यथर््याधानेनायं गोः एञ्निरक्रमौ चि- ग्रद्धामेति दितौयदतौवाभ्यां९ सपेरान्नौभ्यां वातः प्राण दूति दितौयेन च घमेशिरसा यासे शिवास्तलुवो व्यानं area दिवसा Dau ऽन्रपा मयोभुवेतिः संभारेष्वन्वाहायंपन- १५ मादधाति ' गार्दपल्यादभिमा्येत्येके ' व्याख्यातो बौजदोमो यजमानस्य चोपस्थानं ` या वाजिन्नगनरित्यम्मितनूर श्वस्य » aifeaatiede G. 3 स्थापयन्ति HRB. ४ त 011. HRB. ५ Thus emended; जानुदघ्नी (Ht) awe MB; °दन्नान्नोदयकति the other Mss.; sqeq धारयति the Vyakhya. ¢ fgatanat GRHB. © ou@ दूति RHG and Vyakhya ; "भूरिति BM ; °भुवेति ALTV ९४ कैखानससूचे ९२, UR-VR ( oA १, १२-१द ) प्रदिशं कमध्वमभिनेति तिषभिर सुखाः srt गच्छन्तो त्यये si हरत्यथ मध्यतो नामिदघ्रे ठतौोयमास्यदघ्रे ` नाभ्निमादि- aj aaadar उ माभित्यधाध्पे हियमाणं यजमान उपस्थाय वरं दात्त द्िन्न्वयेर्नाको ऽसौति faced निधायातिक्रामति ' इरस्यते परिदौयेति efaudt ब्रह्मा रथं रथचक्रं वा गादंपत्या- ५ दादवनोयाद्य॑ततं चिः परिवतयति यावचतिः परिवतेयतिर तावद्भ्यस्थादिति प्राञ्चं पूवैवाहमश्ं fata? पादेनोत्तरपाग्ेतः संभारानाक्रमयतिः ॥ १२॥ SUSAR अभ्यववर्तरं सं प्रदक्तिएं परितो नौला यद्क्रन्द दति पुनरेव तथाक्रमयति | पुरस्ता््रत्यद्ु qua OIA ASH ऽजख पदे वादधौत ` कमण्डलुपद्‌ आदपोतेत्येके ` यदिदं fea दत्य्चिमभिमन्त्य पुरस्ताम्मत्य- इमुखस्तिष्टनपर्वाभिर्यांदतो भि्यधर्व्याधानेन wfeeiare प्राणा- दिति प्रथमोत्तमाभ्यां सपेरान्नोभ्यामकंशचचरित्यन्तमेन च घम- शिरसा यास्ते शिवा sora लाण्टते दिवसा aay १५ ससादित्याइवनोयंर ज्वलन्तमग्रिमृष्वे्रेव° संभारेष्वश्वस्य पदं १९ °द्‌ब्नेथास्यदघ्ने टतोयं GB. > Thus B; वतेयतौति । aft: परिवतेयति HR; परिवज्तेयति | तावद्भ्य° LTV ; परिवतंयति यावति परिवत्येता° A. २ Thus GRHB; दक्षिणपादेन VMLT : दक्तिणपादानुत्तर० A. ४ च्याक्रमयंति त; अक्रामयति AMLBG; आक्रमयति TV, Vvakhya. ४ This sentence belongs to the preceding khanda, cp. Ap. V. 14. 14. ९ urwaatd? om. HGRB; perhaps it is to be considered as superfluous. 8 ofirgeteata G; efyasdta B; ofirgeatad M; all the other Mss. om. ऊध्वन्नर्‌, only H has a trace of it. TWAT १२, १३-१९४ ( MATS १, 28-28 ) ९५ आदधाति यज्ञायन्नोये इति श्येते च गौोयमान ` आहिते वारवन्तोयं गायति ' प्रतिषिद्धान्यग्न्याशये सामानि याहतोभि- tas भवतोत्येके ' लौकिकं मथितं वा्चिमादत्यादव- नोयादा पञ्चम्या व्याहृत्या चतुर्थ्या च यथर्व्याधानेन सभ्या- ५ वस्यो संभारेष्वादधाति ` व्याख्यातो बौजदोमो यजमानस्य चोपस्थानमाने वाने सवेमायुरव्यानशे ऽहं ac Fa आगर शिषे तनुवा विति चेतेराहवनोयसुपतिषतेः ॥ १३ ॥ a आयुर्यग्रे wea पावकेति तिष्धभिराशत्थो स्तिः समिध एकेकस्मिन्नाघानवदादघाव्याहवनौये गार्हपत्ये दकि- ९० ut सभ्यावसथ्ययोरिति वार॑ सर्वकमखेषामेवानूपू्यै* समुद्रादूभिवेयं नाम चारि श्टङ्गंति, तिषभिस्िखः शमो- मयोघेताक्ताः प्रेद्धो sa दौदिहोत्यौदुम्बरौः विधिम त इति वक्त ay सवितुर्वरे्यसेति श्मोम्यो ' ततस्त प्रात- THs जुहोत्थथवाच्यंः dee चतुग्टहोतेनाष्टग्यहौतेन वा wed पूरयिता ध्यायन्नारायणं जुहोति ` साभिदोचस्य खाने भवति ' यजमानो ऽपरेण सर्वानग्नौःसिष्टन्ये ते श्रमे शिवे तनुवाविति शिवाभिसखनूभिरूपतिष्ठते ` यास्ते श्रग्रे घोरास्तसुव- aria: पाप्मानं गच्छेति यजुषोपद्ाय यास्ते ay घोरास्तदुवः णम जय तियनक oC MP SAI TA Sy PT A A TCR I ययेति — १९ ca ML only, cp. Ap. V. 16. 8. २ Bat om. HG. ३ atom. B. ४ रुषामेवं वानुपूये ( °पूवं) AVTM. ५ Thus GB, agreeing with the Mantrasamhita ; पृएक्ादिति the other Mss. ₹ अपि वा instead of अथ वा B. ९६ पैखानसखचे ९२, १४-१५ ( oMATA १, ९४-१५) aq eur चेति घोरा भिश्च! बामुमिति देव्यस्य नाम wera उपस्ति ` ys वं च dam args पूरयित्वा पूर्णह्तो' जुहोति ` यजमानो वरं zat पुनर्घोराभिरूपस्थाय श्वाभि- aufagsa | नयं प्रजां मे गोपायायवं fad मे गोपाय शरस्य aa गोपाय wea सभां मे गोपायाहे वुश्ष्यं मन्लं में गोपायेति पञ्चभिर्विराट्रमेः पञ्चाग्नोलुपतिष्ठते पञ्चधाग्मौनिति सर्वानयाभ्रेयमष्टा कपालं निर्वपेद्‌ पसनने परिदा त्तेः इविव्यप्रो किते सभामध्ये ऽधिदेवनमुद्धव्यावोच्छाक्तानोष्यः तेषु डिरण्यं निधाय निषसाद vara दूति राजन्यस्य जुदोति प्र नूनमित्यावसये परिषदो* हिरण्यं निधाय तस्मिन्‌ जुहोति ' ॥ १४ | उत नो shay इत्यावसथ्यमभिमन्त्य यजमानाय श्रत- मक्तानध्वयेददाति ` तेषु पणमानो यजमानः कृतं विजित्य तदन्नं अपयिला सभासद्धो area: प्रददाति ` तई अआव- at yaa! कल्पेतां gas ये aga दत्येताभ्यां १० यथयतुनान्ना यजमानो ऽप्नौलपतिष्ठते | प्रोरणएप्रशतोनि प्रति- १५ १ Thus L only, in accordance with the # ठ ; °ति, "इतिं or owate the other Mss.; cp. Smartasiitra I. 19; 18. 11 and note on the translation. » MTV ins. वा, L ins. कर्व. २ Uncertain; उपसब्ने परि द्त्ते (so BG; परिधत्ते MLATV ) missing in H. Read perhaps ऽपरिद न्ते. ४ °्तान्‌ न्युप्य ( perhaps preferable ) GB. ५ Thus LAGTV; परिषथो छ; परिषदटेषा MB; परिषदो मध्ये the Vyakhya ; अवस्थे सव्ये परिषदः Hir. ITT. 12, Ap. ४. 19. 3. ९ Thus AG; oeerfa ्पावसये HLTV; -earfa तमवस० ए; तद्धि. a7q M. वैखानस १२, ११-१६ ( ०गश्रौ तदत २, १५-१६) १९७ aga वाचन्रावाञ्यभागावभिमू्धा भुव इति दविषो याज्या- नुवाक्ये ` अन्वाहा्यमासाद्याग्याेचस्या दादरेभ्यो दरण ददाति | ATA देयमप्नौ धः उपबदहेणं सावैष् चमजं प्रपा च च ब्रह्मणे of होते येनुम्व्यवे नद्धां मिथुनौ गावौ वासो ५ रथश्च साधारणानि | यद्यनाच्यो गामेकां दद्ात्छा सवेप्रत्या - खायो भवति ¦ Het व्याख्यातः ॥ १५ ॥ अथाहिताग्न्यादशराचत्रतानि ` न मांसमस्माति न सिय मुपेति नानृतं वदं्यग्टन्मयपायौ खयं पाद शोध्यक्तारलवणण ध- Wala भुच्ञानो ऽन्यच तिलेभ्यः" खयमिश्महारो ऽग्यागारे< १९० संविश्रति ` दादशराचमजसखरा श्रस्याग्नयो ' नास्य ब्राह्मणो ऽनाश्वान्‌ we वसेढतोतासु दादशराचिषु° पवमानहवौव्यनु- निवैपेत्धंवत्छर wat मासे ऽधमासे चतुरे ws इडे ओओ ते सद्यो alga पवमानाय पुरोडाग्रमष्टाकपालं निवेपेद्मये पावकायाग्मये एवय इति aie हरवौषि साकं सम्य १५ निरुप्योत्तरे- समस्येदयग्रियेनाष्टा कपालेन साकमेतानि इर्वौषि समखेदि्येके अगः पवमानखाग्म arava पवखेति याच्यानु- वाक्ये ' विंश्न्मानं हिरण्यमस्य दरिणप्नेः पावकस्याग्रे पावक Thus TV ; रल्िणां the other Mss. Thus GR, देयमाश्नोध्रसुप H, oagtvae ML, -qhy ड ATY. Thus ©, cwaursquats M; °स्लवणान्त्यशनो० 8: °लवणाशमो° HR; cwauwate LATV. ४ तिलेन HR only. ५ Thus ATVB; "हरो MLR. °ग्धामारे RTVHML ; ovat GA. ७ द्वादशसु tte G only. = Thus ALGTV: qatar fae MB; पूवेवत्‌ fae प्त. 2 १४) ~) Ay -U 2, १.८ Faas १ २, ९६-९७ ( "श्रौतस्ूचे १, २६-९७ ) स नः arated: gach: शएकित्रततम vert शएचयस्तवेति ' चिगन्प्रानं हिरण्यं मध्यमस्य चलारिण्न्ानं fetaqua- खै" ्रभेका दकपालमनुनिर्वपत्यदित्ये घते चरं सप्तदश्रा- दित्यस्य? सामिधेन्यो ` ऽभ्रिना रथिं गयस्फान दति पुष्टिमन्ता- वाज्यभागाविनद्राद्ची आगतं मौभिविग्र cata arated महोम्‌ षु मातरमित्यादित्यस्य प्रेद्धो अद्म इमो aa दति संयाज्ये ` संतिष्ठते सेश्चाधानम्‌ः ` ॥ १६ ॥ ₹होष्यन्प्रयममचिदहदोच दशहोतारं मनसानुद्धुत्य सग्रहमाद- aa लाय सायमिरोचं qafa ¦` व्यादतौभिः प्रथम- म्चिहोचमुपसादयति संवत्सरे च ` दाद्‌भराचमाधानादजसे- व्वाज्येनाहतवासाः' खयमप्रवसन्यजमानो sets जुदोति ai प्रथमामभिदोचाय ददन्ति सागिरहोचस्य* दकिणा* ` प्रथमौ TMAH यच्माणश्तुर्होतारं मनसानुद्रुत्य हवनौये सग्रहं Sar gut waa देवा अदधुरिति सारखतौ होमौ sar gafaruafa पौणेमाख्यामन्वारम्भणोयामिष्टिं निरवैपत्याद्ा- देष्एवभेकाद कपालं Waa चरं सरस्ते दाद शकपालमभ्रये भगिने ऽ्टाकपालम्ना विष्णु सजोषसाद्मा विष्णु महि धामे- त्या्मविष्णवस्य ` प्र णे देव्या नो दिव इति सरस्याः ' १ आदित्यस्य 011). LATV. 21 २ Thus GT'V and the Vyakhya , न्येष्ाषान ML, सा A; खद्या° B; rarata H. २ अथ 11 LATV, notin GB, the other Mss. are incomplete here. ४ Emended ; वाससा or वासा the Mss. ५ aifrerasiqgs VTA. ₹ दीम om. HGB. सने २९. ९१.२९ { मतद ६. २५.१९) १९ wiftsway सरष्डतोये ते सरख aa इति awea अ सव सवितूर्यया स नो राधाश्स्याभरेति भगिनः पुरस्ता- favadt जयानुपनुद्ोति मिधुनौ गावौ दक्िसंमावा- स्यायां भविष्यन्त्यामादघानसखः नान्वारमरणोयःगरेयमेवाष्टाकपाल * निवपेत्‌ ॥ १७ ॥ ZINA चातुमस्वान्वारभमाणेः व्यादतौ भिरेवोष्या- सादयति संवत्छरे पर्यागते च!हिता्ेतानि दर्थोढो ऽतिथिवैसत्ये नापरुध्यो ` यद्यपरुष्येताखािर नुगच्छेननर्वौ स- पक्घस्यास्नौयात्‌" | किननमेधो नाप्मावादध्यान्नावयन्तरमपो arat- ° यात्खंङत दूरिले प्रदरे वा araaa यजेत ' fay वाग्यतः" fei duiesa ऽगनिर नास्रीयान्न नक्तमन्यचान्नाद्या- त्यष्टना निष्टा dat’ न मांसमस्नौयादादिष्टस् मनसागिग्वः प्रहिणोमौति weal ` ॥ १८ ॥ पुनरन्धाश्यस्याधानेन कल्यो वयाख्यातो sfrarfeay १५ यो ऽस्िन्संवत्सरे बन्धेन्यानिं पुचञ्यानिं वाभ्येति न वधेते खेना- Fao वा व्य्यतेः स उद्वास्य पुनरादधौत दभ॑ः परएंमासेन १ Thus LGTV: भविष्यत्यामाधानस्य 4 भवन्यामाधानसय ARH. > चातुर्मास्यान्‌ (masc.) ATVG , °माख्यान्यार ० the other Mss. दे सवत्र सवत्छरे ate GBH. ४ Thus BAGV: यद्यपरध्येनास्यायि० H: the other Mss. are more or less corrupt ५ Om LATY. ¢ सवत्सुर AG. the word is missing in TMLY. 9 Thus ४ , खेनांगेन वाणध्यते LG , खेनांगेन वा दृध्यते T . खेन aprarasy 8. न खतनेन quae AR, न्येनांगेवाणध्यते M. ८ 070 H रशपूेमासेन LATRYV. २० वैखानसरूचे १९, १९ ( MATS %, १६ ) वेष्टा्रेयमष्टाकपालं वेश्वानरं द्वादश्कपालमथिमुदा सयिष्यननिवं- पेदभनिमूधां wa इत्याभ्रेयस्य वैश्वानरो अजौजनत्युष्टो दिवौति व्श्वानरस्य | या ते al उत्सौदतः पवमाना याते अग्रे पावका याते aa धं श्एविर्यस्ति अग्रे कामदुघा विभक्तोर्यास्ते अगन संश्तो्यं ते अग्रे वानस्पत्या अगन्नभ्निरिति सप्राङतौः पुरस्ता- त्खिष्टकत उपजृरहोति ' fagfe: संतिष्ठते ` ज्वलतो ऽगौनु- तमजति यावह्रपूणैमासौ ` संवत्सरं द्वादशाहं वा विष्टष्टाभि- भवति ` तदानोमेवा fata aay ब्रह्मोदनं wuafaaty- वसति ` रोदिणौ Gade अनूराधाञ्च पुनराधाननक्तचाणि राटररकरदाटद ' न संख्याः संभाराः ` संख्त्या वा ` संभार- मन्ला भवन्तत्येके यचि न भवन्तौत्यकेः ऽगन्यायतनेषु संवत्सरम्रवातान्दर्भान्संस्तोयं मिभ्धूनेति सपेरान्नो भिर्गाहपत्य- मादधाति मध्यंदिन इतरान्ध॑र्वाना मध्यंदिने ' पुरारेदभैराद- वनयं शराव उद्धत्य यत्ता क्रुद्धः परोवपेत्यन्वाहायंपचनमा- दधाति यत्ते मन्य॒परोपषखेत्यादवनौयं ` मनो च्योतिंजैषता- मित्याहितमुपतिष्टते ' पुनस्वादित्या र्द्रा इति दाभ्यासुप- समिन्द्धे मनो च्योतिजैषतामित्याङतिर जुहोति ' सपन ते aa समिधः सप्त fret cafe जुहोति ` सा पर्णद्धति- भवति° ` ॥ १९ ॥ १ tah om. MLATV (the last three 1488. : संग्डत्था at भवंति यजूषि न भवंतोत्येके ). ₹ This sentence not in GHB (and cp. the Vaijayanti on Hir., page 333 ); for ATV cp. note 1. २ Thus TVMBL; carsatste AG; इति fiigrwatete प्त. ४ पूर्वा A only. १० १४ rant न रीत ™~ केखानसख> ९२. २० ( BMtAITS १, २०) २९ श्राग्नेयमष्टाकपालं पञ्चकपालं वा निवपति ` प्रा॒त्तमा- दनृयाजाद्‌पांग क्रियते ऽग्रे ऽभिमचिनाभिरिति चतुषु प्रयाजेषु चतसखो विभक्तोदंधाति ` समिधाग्निं द्वस्छतेति वुधन्वत्याग्रेय- स्याज्यभा गये घु ब्रवाणि त दतौन्दुमतौ सौम्यस्ाप्रे तमद्याधा ग्र दति cent याज्यानुवाक्ये भवतो" sur दयग्र आभिष्टे अद्य गौभिरिंति वारः ` पुनरा सह रय्येत्यभितः पुरोडाग्र- areal? yeti प्रति faced निरााभिष्टेः sete अकरिति edt dary पुननिष्कतो रथो afer पुनरुच्छ॒तं वासः FARE ऽनद्धानपनेर रा विति डयोरनृयाजयोद विभक्तौ दधाल्ुचरुत्तममनूयाजं संपरल्य॑भिन्यक्राः पत्ौसं- याजानाग्डचः स्रा भिवारुणएमेकाद्श्कपालमतुनिर्व॑पेत्् नो म्न aa mt aq इति याज्यानुवाक्ये संतिष्ठते पनरन्बाघानं | यस्ततौयमादधाति लेकः सलेकः सुलेक इति स एतान्होमान्‌ जुयादर्थाया्ायादवनौयं गादपत्यास्मण्ये्ित्यो धार्यो गत- भिय शआ्रायुष्कामस्य वपत्रा रणौकस्य च ब्रह्मौदनेनेव प्रतिपद्यते प्रतिपद्यते ` ॥ Ro ॥ दति ओओतसखने प्रथमः WT ॥ च १ पत्तयो याज्यानुवाक्या भवत्य BV; M as given in the text but at the end likewise भवत्य ; cp. Ap. ४. 28. 15. २ atom ML. > “ङौ LAB, -fa TV; ewat °ग्वोदनेन BH. Re पैखानससनूचे १२, <-9 ( °श्रौतद्ूचे २, €-७ } तामथिद्योचहवणोः निष्टप्य पुनस्तोयेः संशोध्य युनरद्धिः पूरयिता quer सर्पाञ्िन्वेति wet संखाव्याक्तितिमिसोति वेदिमध्ये wher ग्टदाज्िन्वेति पल्यच्लौ च सपः SHANA गादेपत्यमपां रषं विद्धजेतस्वेणा चे ग्रहपतये स्वाहेति गारपत्ये sTa separa खाहेत्यन्वा हायेपचने wa waa: सुवः स्वाहेति सभ्ये ऽग्रये उन्नपतये खाडत्या वसथ्ये त्वा सर्वेषु विष्णवे स्वाहेति दितौयां जुहोति qa’ पूरववत्यरि- षिञ्चति ` खवादौन्परक्ाल्योत्तरेणपो fey वेद्यां निरिपि- तेजोमूतिरात्मा wa ऽन्तदष्वं ज्वलन्न्िशिखामष्येर स्थितस्तस्या: शिखाया मध्यः परमात्मेति श्रतिस्ततो* होमान्ते सवेचात्मानं प्रोच्य गाहंपत्याद्स्मादायः ललाटे wa Gel बाहोः कण्टे च तज्ज्ालादूपं चतुर ङगलं Sagas पुण्ड ङुर्याद्यजमा नस्तेन gH लन्छात्मयो गमन्तेः प्राप्नोति | ॥ € ॥ उत्तरामाङतिमनु यजमान ्रयतनादुत्थाय कवातियडि- वाहवनोयसुपप्रयन्तो अध्वर मित्यतुवाकेन सायसुपतिष्ठतेर | तचा- ग्रोषोमाविम< ga दति पञ्चम्याश्रौषोमोयया yaaa उभा af नि 1०11।11।11 पा १7 EY sSijeiiGyTLREGAA A) वना नज 1 we ज जम्भक तनकभधम्ननभे ty १९ सप्रषोन्‌ LGB २ पुनः not in H. ३ aeaigtas AMBTRVLG, ज्वस्तिशिखाशिग्वामध्ये H. ४ The words faao,, सध्ये are omitted in TVL. (overlooking !) ५ This sruti is, at least partly, Taitt. Ar. X 11 (page S28 of the Calcutta edition). ९ गापत्याद्‌ om. HGR. © सुखं ML; wa TVGH; wat A; wheter B. = omat diate H only. ¢ ofaad ware MBLT; ofataate HV: ०तिष्ेत तचा० AG. > ~ si TUIAMEA ९२, ७-< ( MGS २, ७-८ ) २७ वामिनद्राग्नौ इत्यन्रान्या तच्छ्याने ऽपरपक्ञे ` ग ्रयुश्षौति षद्विरुत्तराभिरुपतिष्ठते ` ऽग्र waged] पवद्ेत्या्िपाव- मानौभ्यां संवत्छरे सेवत्छरे" गांपत्यसुपतिष्ठते पवमानहविभिंवां wana अग्रे saga दे हौत्याहवनोयं fearaat wie ५ ते oamafa राचिसुपतिष्टत carat way हि ar दत्युपसभिन्द्धे ' सं लम इत्यतुवा कग़ेपेणा खवनौयमुपतिषठते ` संपश्यामि प्रजा अहमिति werudaia: स्याम्भो ठ इति गोष्ठ रेवतौ रमध्वमित्यन्तरादतौ तिष्टति संहितासोत्यशिदोच्या वत्छमभिष्टग्त्यधिरीचोः वेप arty fea दिव दति fasta १, गयचौभिरगरे लं न इतिरं द्विपदा भिर्गाहंपत्यमुपतिष्ठते ` ॥ < ॥ ऊजां वः पण्टामोति weragg' तत्सवितुर्वरेष्छभिति सा विश्याहवनौयं सोमान सखरणएमिति च ' कदा चन स्तरौ- रसोति राचिं' परि लाने पुरं वयमिति गारहपत्यमगरे ग्टदपत दति च तामाशिषमाशसेः ama ज्योतिद्रतोमित्यजातपुचो १४ Sqn ज्योतिश्रतौमिति जातपचो spar असुश्ना दति यावन्तो ऽस्य पुचा जाता भवन्ति ज्योतिश्रतोमित्यन्ततो वदति | yaa मसि सहस्तपोषपुषौति पुनरेव वत्समालभने sfyers} ars महि जचौणामवो sfefa माडहिचेण ठचना हवनोयरुपतिष्ठते | दूरं प्रवसतः सरसिकामस्तमेतेन ट चन waa युनरागच्छे- ९ च्छःद्धिकामञचेनं जपेदन्यत्रापि यज्ञादपि वा aga aa सुप्रजाः कोन न्ये । ९ मवत्सरे once in HA. 2 पवमानष्दवोंषि यजेत H only. ३ This ALMTV. HGR. feafea इति Proefeverealeumaee ; B the same, but दूति पद्‌ाभि्गांर | ४ This AGB, arwea MATV अआणसो L. २८ TMA १३, ८-१० ( oMABA २, ८-१० ) प्रजया श्ूयासमिति सायमुपतिष्ठेतापि वा दिवस्परोति area सायं प्रातरपतिषेत ' ॥ ट ॥ पयसा मुमुच्छोः AAAS वा Beales तेजस्कामस्य दक्नेद्ियकामस्य यवाग्वा यामकामस्योदनेनाननाद्यकामस्य तण्डलेरोजस्कामस्य पाप्मानं हन्तुकामस्य वा पिष्टेन विद्या- ५ कामस्य सोमेन ब्रह्मवचसकामस्य द्स्तण्डलानां सोमस्य नाधि- श्रयणएप्रतितेचने | प्रतिषेककाल आज्यस्य दभैतरूणौ प्रत्यस्येत्पव Ga राजन्यस्याथिहोचं भवत्यहरहनिन्यं ब्राह्मणेभ्यो ऽन्नं दौयते ` तदेतदन्तरालेः ऽस्ाचचिदोच॑ भवति ` नित्यमथिरपस्येयो ` यः सोमयाजौ तस varied जुह्याद हर यजमानः खयमभ्रि- «- as जुहयाच्छछष्यो वा दौदिहि दौद्यासं दौदिता मे ऽसि खाहत्यगनो तुपसमिन्द्धे sft खां तन्वमयाङ्‌र द्यावाष्रथिवौ ऊजंमस्मासु Viasat बर्हिर ङ्गा हवनौये ऽनुप्रहरति ' सा द्यथिदोचस्य संखितिनं बहिरनुप्रहरेदसंस्थितो वा एष यज्ञो यद्‌थिोचमिति विज्ञायते ॥ < ॥ १५ यजमानो ऽग्िभ्यः प्रवव्छन्न्नौन्यमाेदोति समेष्यति ' शविः सखायतने तिष्ठन्मम नाम प्रथमं जातवेद इति ज्वलन्तमादव- नौ यसुपसथायः तत्का aaa: प्रवसेदसकाशे विदजेताध- RR etal 91 १ BHG: भवति यद्राद्यणेभ्यो g(r sq) rea तरेतदन्तराले स्याथिष्दोच भवति TML om. wag; A. भवति अहरदयद्रद्धयणेभ्यो त्रं रोयते वन्निदतेदवराले स्याप्रि०; भवति अहरदखयद्रद्यणेभ्यो न्नं दोयते तदंतराले aifye TV २ यजमानो वा GHB; यजमाने A द ware HG. ४ After उपस्थाय M ins. वसन्‌ वा तामेव विद्धाराभिसुखो जपेत्‌ | Fe ata धारस्य; B: वखदटेतामेव विद्धारमभिमृखो जपेत्‌ प्रेष्य समिधौ धारयन्‌ | These words occur further on! वेखानसदते १३, १० ( MAES R, १०) RE { ति | दरि = weer न दशमौमतिप्रवसति नः पर्वि ` त्रतकाले $ रतं चरति विहारमभिमुखो ऽ्ौनुपतिष्टत इडेव सन्तच सतो = „^ ष्‌ वो अद्रय दति च यद्यनुपस्याय प्रवसेदेतामेव विदारमभिमुखो ~, ५ tel ज sua: समिधो धारयजञ्कदिदंभं कंचिदष्यनादृत्यास्नन्यतौया - दधि ~ ~ ‘ \ दिश्वदानोमाभरन्त' दति विहारमभ्येत्या्नौनामसकागेः वाचं ~ | — के यच्छति सकारे fant ऽग्नौन्समापेहौति संप्रति ` aa नाम तव च जातवेद इत्याहइवनौयसुपतिष्टते' नमो a ~, £ * ४ | sofafagrafa गार्दपत्यं ` वत्पितार इत्यन्वाहा्यपचनमयमभ्चिः ah. Ty] PA, Ssaa दति पुनराहवनोयं च व्रतभ्ने्े मनो ज्योतिजेषता- १० मित्याङ्ति जुहयात्मवद्छन्योग्या गत्र विराङ्कभेरेवोपतिष्ठत इत्येके प्रवद्यतोऽ sauna समिन्् tae: कः Fata fag बोधयिष्यतोत्यसमिन्धानो ऽभयंकराभयं मे कुर्‌ सस्ति मे sq प्रवद्धामोति म्रब्छनपतिष्ठते ऽभयंकराभयं मे surat खस्ति मे ऽस्तु orarafafac Hera HATH TT १९ विश्टजतेधश्ण० BMLG; विषटजेथः we H arqua: प्रवसेदस काशे विश्टजते- धश ATYV. २ a M. = प्रष्य MHB प्रोष्य L. ४ कचिदष्यनादत्या° MVTL; -evafe(z)uareane GB; दिश्णौञ्नकचि auazse H; अनादृत्य A and the Vyakhya ewagte RHBA (read perhaps weartt Thus ©; saaqettoarray H, प्रवव्छयन्प्रोष्यन्नाग्वख AB yaayatrag MLV ; प्रवत्छ्यं vardiqeanra araaag T and second hand of VY. © Thus AHGB and the Vyakhya; oma MLTV. ८ ०मिंधानोवाभयन० AHGB. ¢ Thus 7. : प्रवाल्दौदिति H ; saagnatfa 1. ; M is incomplete here ; sa@fafa the Vyakhya (one copy); प्रावाक्छमिति another copy. sarafuta AB. snaifufa ©, sravagfafa TV ३ वैखानस YB, १०-११ ( oMtATA २, १०-१९ ) = ८ | प्सेदित्येके' wer मा बिभौतेति पञ्चभिगरंहानभ्येति ूरवसंजातमपराधमस्य तदहनिंवेदयेयुः, स चेतान्नापवदेतः | ग्टहानहमिति संविशति ' विश्वा उल त्या वयमिति vat समोक्तते ॥ १० ॥ अथ सग्रहः प्रबद्यन्यच पञ्च॒ नव दश् राचोःरे संहिता ५ वसति यत्र वा नवराचं वास्तु रुतञिन्कारणात्युनरण्येत्येका - सुषित्वा* प्रवद्यन्वास्तोष्यलोयंः जुद्याद्द्यनोवाद्य° भाण्डं सयात्सवेमनस्यादधाति यदोदुमशक्यं स्यात्तदह्त एवोपोद्धरन््यधि seq afaut युक्तो भवति सव्यो saat ऽथ वास्तोष्यत इत्यनु- RAAT गादेपत्ये जुहोति न छते ऽभ्यादघाति ` न ₹हौन- मन्वाहरन्ति नावक्ताणान्यसंप्रकष्य- ware ते योनि- fea दूति परथगरणोष्वग्नोन्समारोपयते ऽपिवा या ते अभ्रे यज्ञिया तनुरित्यात्मनिरः हस्तं प्रताप्य वा सुखाया- & wn wees पिनि यानन न= e pati युपा att Tran a OPT SGA te ae pl pe emia कि +, 1 rte farsa 0.8, 1 ९ aewafade GBVT. > चेतांतापवर H, चेताच्नापचरेत (1, चेतान्नावपरेत T, चेतान्नोपवरेत BY. र Thus (+, राचिभिः the other Mss. ४ वसतिः ML and the Vyakhya, cp. Hir. 111. 20. ५ पुनरभ्येत्य" GH, पुनरभ्येति L. gacwafa A. garcia. VT: पुन- cwaaatgtac B. ¢ “ष्यति MLATV, cufasio B. ७ awifa AHGB, sare 11.7४ and the Vyakhya. = Original reading uncertain ; नापच्ताणान्यग्नौ नु FATT ML, ना पर्ा- णान्यग्रावनुप्रक्ताष्य TV, नावक्ताणान्यग्नौ संप्रकताप्य A; नावक्ताणानन्यसंप्राणय ध; नवच्वाणानन्यस्य प्राय 8; नावचाणानलेप्रौ dare A.—cp. Hir. IL. 20, Ap. V1. 28. 8. ¢ atins. ML = ~, won ~, वखानसूचं UB, ११ ( °खौतरचे र, 22) Be हरतः उपावरोह जातवेदर दत्यात्यन्याश्ट ठम्रष्योरू यावर) प्रागस्तमयान्दन्धेदपि वा लौकिके ऽद्नाबुपावरोदेत्युपा वरो हयतः ददं श्रेय इत्यवसिते जुहोति जुति ॥ ११ ॥ दूति ओओतद्धते feata: प्रञ्जः ॥ (गा रि ग ण li i ei ie aie le ee nee 0 | जेण 4१ १ प्रताप्यावाद्खा०. HG, प्रताप्य at wer °{1.^{3.--°्डरति M, "इरत LHAGTBV ; “read perhaps वदरत instead of आदहरत | 2 otra GMLTV; etre HAB. ६ °रोडयति। ML -सोन्हयतोदरं TV (8 useless). ३२ वेखानससूचे १४, ९ ( ० खौ तसे ३, ९) स्वेभ्यः कामेभ्यो दश्रपूणेमासौ | तान्यगपत्कामयेतापि वा एथक्षामः प्रथगाहरे दर्भप्रणमासाभ्वां यावल्नौवं यजेत? चिंशतं वा वर्षाणि stuf वा विरमेदित्येके' तभ्यां परमाभमेव काष्ठां गच्छतोति विज्ञायते । तौ समानोपदेशौ | वचनाद्रवतिषठेते | यजमानव समस्ते क्रतौ श्रयमाणः कामानां कामनं AAT ५ द्र्योपस्थापनंर दक्िणादानमकमैकरणा मन्त्राः प्रत्यगा शिषश्चनद्र- मसमूनं* oe वा विज्ञाय पूवेस्छिन्पवंणि पौणेमासेन यच्छ इत्युक्ता केश्फश्रूणिर वापयित्ोपवसति चन्द्रमसं दृष्टमदृष्टं वा विज्ञाय चेवं cia यच्छ RO CIEE COLES भ्रातर ग्िदोच ङलवानुगमयिलापोद्धू्य वोदित श्रा दित्ये ध्यायन्नारायणं fasta कमिति जपिला गाहपत्याद्‌ाडवनोयसुदभत्यावनौयायतने ऽग प्रतिष्ठाप्य देवा गातुषिद इति जपिता ममाग्ने वचं दति समिघमन्वादधातिः ॥ १ ॥ 2 न aR ED MCSE LITO TEL Ly TAS वृ न नृय at irr Apert Thus GB; यजते MHLATRYV २ Thus A; चरयसाणोपि M; चरयमाणः H; यमाणः are RB: अय- माणासि L; न्माणानि TV; qaarar कासाः ब्रह्मचय G.; cp. Hir. VI. 1 (page 494). 2 Thus AG and the Vyakhya, one copy; (and ep. प्रा, Le. द्रेप्रकल्पन ), Zaria the other Mss. and the Vyakhy4a, another copy. Thus AGRT: चंद्रम्रन qa वा BML ; चन्द्मस्समानं पणवा H ५ पौणेमास्यां waa MLTV; पूणेमासेन A (without the preceding Ge); पौणेसस्येन G; पौणेमास्या H; पौणेमासेन the Vyakhya ९ wacrata M only $ of LGMTYV. ८ The words wreaataraat sf प्रतिष्टा are given by BHG after मालुविद्‌ दति जपिला ; they are not found in LATV. ¢ Thus AMLBVG ; खादधाति H; खन्वादष्यात्‌ T. पैखानससूचे ९४, 2 { oss दे, २) नद यजमानो ऽं warfa सुरथं वष्टूवद्रानिमामूजेमिति चौनाहवनौये ऽन्वाधौयमाने जपति योणमासं हविरिति die मास्यामामावाख्यं इविरित्यभावास्यायामन्तराद्नौ पश्व इल्यन्त- wit ति्टच्नपत्य्वर्युमेम देवा दति गाइंपल्यमनादधातौ ह प्रजा इह पशव इति दौ यजमानो जपल्यंष्वयुमेयि देवा दूत्यन्वाहायैपचनमन्वादघाल्ययं पिष्ेरःमिति यजमानो जपति वयाइतोभिरन्वादधातौत्येके swe त्वा सभापाला इत्य्वयैः समभ्दमन्वादधाति । aaa चजमानो जयत्य॑द्रमादसथौयमित्य- ध्वयैरावसथ्यमन्वादधाति तमेव यजमानो जपत्य्वयणान्वा हितेषिदमदमच्रिज्येष्ेभ्य इत्युत्तरत उपविश्य जपति पयस्वतौ - रोषधय दति प्राग्बरिंषः पौणमास्यां दन्यतौ माषमांसवजं सर्पिषा दघ्ना पयसा वा मिश्रमस्नौतः मराग्वल्सेभ्यो ऽमावास्यायां ' कामं सुहितो स्यातां " विद्यदसौत्यप उपष्यु्यापरेएण हवनोयं दक्षिण तिक्रम्य पयस्तोरोषधय इत्यप श्राचामति ` देवा देवेषु १५ पराक्रमध्वमिति देवता उपतिष्ठते ` गरे जतपत दति पञ्चमि- राहवनोये समिधोऽभ्यादधाति ' समुद्रं मनसा wraag तपते व्रतं चरिष्यामौति पञ्चभियंयालिङ्ग देवता उपतिष्टमानो aa- मुवैति ' समाडतौत्यादित्यञुपतिष्ठते ` यद्यस्तमिति बतसुपेया- दादवनोयकषतरैतेनोपतिष्टते पवि यजमानः सखयमग्निोचं २० जुहोति यवाम्बामावास्यायां संनयन्न ददो चोच्छेषणमा तञ्चनाय निदधाति ` सत्यवाद्यख्युपायौ खयमागे प्राम्यानुपवसत्या- teers वाश्नाति न वा किंचन ` येन प्रातयंच्छयमाणः स्ात्तन्नाप्नौयात्‌ | 2 I 3 a= & Re वैखानसः ९४, 2-8 ( ° खौतस्च ३, 3-8 ) उपेतत्रतस्य संनयतो say da दषे afa api FELTSTALERTAT प्राचौखुटोरोः वा पलाशप्राखां waturai वाच्छिनन्यूजं Sagas संनमयति वेमां प्राचोभित्याहरति वायवः स्येति तया व्यवरान्वत्छानपाकरोति wearer तयेत्येके दर्वा । देवो व इति aac वत्समाूर्गोचरमभि! प्ररयति द्धा wu इति पेरिता अनुमन्यते भ्रुवा अस्िन्निति यजमानमौकरते ` गेण हवनोयं sefad शखामाहत्या परेण wey] यजमानस्य पद्यन्पाहोत्यशिष्ठे ऽनसि मेखलायां वा निदधाति ' देवस्य वेत्यश्वपद्मसिदं वादाय यज्ञस्य धोषदसौ- त्यभिमन्त्रयते गादेपत्यं वोपतिष्ठते ` प्रतयष्टमिति तस्मिननिष्ट- पति. प्रेयमगा दिल्युवेन्तरिचं ्रेहोतिरं चाहवनोयमभि- प्रेति ॥ ३ ॥ दृह बर्हिरासद दति वेदिं प्रत्यवेचते' यच बरहिदस्यि- नभवति तां दिशमेत्यर विष्णोः aot ऽसौत्येकं स्तम्बमुत्सज्यण देवानां परिष्टतमसौत्यन्यं परिषोति ` पशूनां तवा भागसुत्सुजा- मोति परिपृतस्येकां दभनाङमुत्स॒च्चेदं देवानामिति परिषत- मभिग्टश्येदं पशूनामिल्यत्ुष्टमभिष्टश्य देवस त्वेति परिषत- मभिग्णह्य देवेभ्यस्लेत्यष्वसु्मृज्य देवबहिरित्यसिदं निधाय या १९५. १९ गवरान्वत्छान्मातुमे० M; °वरान्वत्समाद्र्गो° H and R (but with °गो०); °वरावसमात्यगें च° L; वरान्‌ वत्स॒माद्गो० A; atta समादग्दो० (2) (+; वरा वत्छसाचार्मोगच० TV. ९ प्रेरोति च MLVGT; त्रेदोति HBB. 3 of ^ 86. cada MLV. ४ wete GHABR: ate MLTV. 2२ “ = वेखानससचे 28, 8 ( नोतदते 3, ४ ) २५ जाता इत्यभिमन्याच्छेत्ता त इत्याच्छिन्दन्छनखं gfe दाति" | स प्रस्तर ' एतयैवादता परिषवणोसजनवजेमितरास्त्ौन्पञ्च सप्र वा सुष्टौन्निघनानि वा दाति यावदा मवति ' देववर्हिरित्या- ब्रथ॒नान्यभिग्द शति | सदष्ठवल्ाः इत्यात्मानं प्रत्यभिग्टश्या दित्ये \ रालासौति प्रदक्षिणं शएल्बमावेच्छायुपिता योनिरिति चिघातु पञ्चधातु वा प्रतिदधाति घातौ घातौ मन््मावर्तयति | परथिवयाः age urelfa med प्रागयम्गुदगय्ं वास्तोर्यापरि- मितानामित्यभिमन्त्य सुसंश्वता वेति यथयालूरनर wea सृष्टौ - न्निधनानि° वा संभरत्य॑लुभिता योनिरित्यत्तमे प्रस्तर मपां मेध्य ९° यज्ियमिति पिषभ्यः समूलसुपमूललनः वा waar च्छक वह्राच्छिद aut संभरति परिभोजनोयंः Sarg संनहन- मिति सर्वान्सनद्य पूषा त दति प्रदक्षिणं य्राति' सते are दिति पश्चात्माच्चं यश्धिसुपगृहत्या पस्ामश्चिना विति श्तौ नरस्य लेत्यु्भ्य खद्यतेरिति wea ₹हरल्युवेन्तरिचमन्विहौति Hai १५ त्यादित्याः सद्‌ इत्यपरेणाहवनौयमनधः सादयति ' देवंगम- १ Thus TV; ददाति AMLBHG. २ gata निधनानि वा ददाति यावद्‌ाकू(क्त)त भवति MB; qatfaeurfa वा त्वासरेदरणशब्रु{हरण Secrecy वात यावदासभवति H; ALG as M, but aqraary भवतिः वा दाति वावदप्न भवति TV. 8 Thus ALGTYV and a citation in the Vaijayanti; यथाभाग M; qarewaa H. ४ सुटि निधन MHLG,; VIB afafaye A. ५ Thus AG; -qagea प्र; सदरललूनं MLBTV. ¢ Thus G only (and cp. V. 9); परिभोजंनौ ATVH and the Vyakhya; परिभोजनं MLB. (Baudh. uses परिभोजनो यानि). The Vyakhya explains परिभोजनिप्रदणं परिस्तरणानासुलपराव्यस्य प्रद शनं । ad TEARS १४, ४-५ ( May २, 8-4) मसौत्यभिमन्त्यादित्यास्वा ys सादयामोति गाहपत्यदेश उपरौवः facutfa ॥ ४ i art विधातु शल्यं कवा यतछष्णो रूपमिति पालागरन खादिरेण याज्लिकेवां टक्तेरेकविंशतिदारु मिषं संत्य छष्णो saratey दति संनह्य gat त दूति yefaw यन्धि क्त्वा बहिःकल्येनर बद्िषा सह निदधाति. वेदो ऽसोति qs faafterd’ दाभं वेदं Berararea परिवासयति ' परि- वासितानि बेदाय्ाणीशप्र्रश्चनैः सह निदधात्छचामावास्ायां वेदि कविश्ाब रा हरे दित्येकेर ` ऽन्त्वेदि शखायाः पर्णानि प्रच्छिद्य मूलतः wet परिदाश्योपवेषो ऽसि यज्ञायेत्यपरेण गाहपल्यं मूलसुपवेषाय निदधाति ठतौयस्ये दिव दति परिवासनश्कलमादाय arfad निधाय वसूनां पविचभसि श्रतघारमिति शाखायां चिद्भेमयं पविचं कला Tewari ay दति शाखायां शिथिलं qa मूलान्यये ऽग्रा्यवसजति ` न go न्धि करोत्यग्यगारे ऽग्यायतनानासुपलेपना दि देवा दष्िलं- १५ करणानि gaat wegaa ॥ ५ ॥ ^ „0 १९ Thus AGBH; उषरिव TV and Vyakhya (one ०6) ; उपरि ML and Vyakbya (another copy). २ Thus GTV and Vyaikhya; owaeta AMBH. 2 Thus B; aay LTV; vee A; aq MGH. ४ चा 1108, A only (rightly 2). ५ वेद्‌ GA only. द्‌ दूत्येके 010. AGHB, © खया G only. = न्दौनि LMIV; Vyakhya points to oanfe . € Thus BAGLV; c?aguo T, रेवार्का्० M; दैवकान्य प्त; दैबादेरलंकरिः the Vyakhya, TUTATES १४, €-9 ( °श्रौतस्ूचे इ. ¢-9 ) २७ saves ऽमावाखखायामपराहे ऽधिद्लष्टये वा यपिण्ड- fuera यजदे ` इते सायमिहोदे वेकद्भतोमथिदहोचहवदणं छुम्भौसुपवेषं ग्राखापविचमभिधान्य निदाने दोहनं दारुूपाच- wars aati’ सांनाय्वपाराणि प्रक्ाद्ल्ोत्तरेए गार्हपत्यं ५ दभेरन्तर्धायावादौनानि प्रयुनक्ति समावयवन्तौ sat प्रादेश arat पविते क्त्या पदिदे ख इति feafe न नदेनेमौ प्राणपानावित्यभिमन्त्य रिष्णोभेनसा पृते खय safes गां दोहपदिचे दति संग्ेयत्यथिदहोचदहवष्छां पविचान्तर्हितायामप अनो देवो = इति पच्छो मायत्योदगयाभ्यां पदिचाभ्यां ९* चिरुत्यूयापो ददौ रित्यभिमन्तयतर उत्तानौक्त्यः पारणि एएन्धष्यमिति" प्रोक्तति ' सखुरङ्िते पविते निधायैताः आचरन्तौति गा श्रायतोः प्रतोच्छ fasafafa? सखांनाथ्यपाजाणि प्रतितप्य ष्टिरसोत्युपवेषमादाय wnat सखेति माहंपत्याद्‌ दौचो ऽङ्गारान्व्यस्य मातरिश्वन इति तेषु क्ुमभौमधिभित्य wae- १५ मङ्गिरसामिति प्रदचिणमङ्गरैः पचूहति ` ॥ € ॥ वखनां पविचरमसि शतधारभिति क्श्यां wrarafas ti el 1 णण i कमायन ES: नतन १ Thus supplied and emended; निदाने दोदनमयस्माच वै GA; निदाने fret दोदनसयस्पाचं वै° MLTV, AH and B are mcomplete. It is impossible that two dohanapitras are meant, whilst the word वा seems to prove that a word has fallen out. Cp. Ap. I. 11. 5 and below, 111. 8. 39 5. » GBH °सन्तयते wea wate. Incomprehensible. 3 Thus MAGB; "कला प; garataaa LTV ४ चिः ins. G only. ५ mega ins. G only; cp. Ap. I. 12. 1. As the Vyakhya mentions the word, it may belong to the text. 3< वैखानस र्ते १४, 9-5 (°श्रौतसूतरे ड, 9-=) प्रागग्रं सायमधिनिदधाति वदनां पदिमसि सहखधारभिल्यु- aaa प्रातः ' कुमौमन्वारभ्य area: पविच्च॑ः धारच- ate woes मे maar fete संप्र ख्य पद्टजा मत्या मन्व्या- दित्यै राखासौत्यभिधानौमादत्ते ` grata वत्सुप्जति ' विहारं गां चोपर्ष्टामन्तरेण मा संदारिष्टेति स्म्रेष्यति यद्यन्तरेणर aaa मा विलोपौति जपेदंयच्छा वः प्रजया संख्जामोव्यभिमन्तयत ` ऊजे पय दति टोग्धोप- सौदति ` चौखेमभिति दद्यमानामनुमन्लयत उत्सं दुहन्ति कलग्रमिति धाराघोषं छतः श्लोको wat za दति विप्रषः खाहा द्यावाष्टयिवोग्याभिति खकन्नान्‌ ` कामधु दूति पयः प्रत्या रन्तं दोग्धारं एच्छत्यम्‌ यस्यामिति दोग्धा प्रत्याह सा विश्वायुरिति गामष्वर्यरुपस्तोति देवस्ला सवितेति पयः कुग्यामानयति कामधुच्च Tae ठतौचस्या wei सा विश्वव्यचा दति दितीयां सा विश्वकर्मेति ठतोयासुपस्तोत्यवं fast दोहयिला बड़ दुग्धौन््राय देवेभ्य दति चिः daa , याजिन इ द्रमुपलक्तयेन्मदेन््रया जिनो ase! विष्टष्टवागनन्वा- रभ्य द्वष्णौसुन्तरा दोहयति ' ॥ ७ | सर्वासु दग्धासु दोहने ऽप arte aaa यज्ञमिति संचाल् संषच्यध्वमिति कुन्थामानोय श्रपयिला guts चते- रे +~ नाभिधायं eve गा इति करष॑न्निवोदश॒दासयति mata’ २ ° १९ पविचं वा AMLT; पविचसपानारय G. Cp. Ap. 1. 12. 6. ९ स यदन्तरेण G only. 1 २ शोतोछत्या MLTV; कौ नौकरुलातनक्तिं A, and equally G with इतिं after it; alfaaararadifa H points to the same. ys १५. a ~ ~, 9 वैखानसदचे १४, Se ( ° ओरौ चे ३, Te) ३९ चत्युवयुदुग्धं camer इयोलिषणां वा गवां इडे त्ये वा संततमभिदुग्धमोपवसथा द्ध विरातञ्चनसुपकषघं? तेन दध्रा सोमेन लातनच्मौत्यातनक्ति' यज्ञस्य संततिरसौत्यिीचोच्छेषण- मन्वा तच्यायं पय दूति पणवल्कमन्वातनक्ति awe: पूतिके- Uefa: meetin हविष्व्ित्ययस्याचे दारूपा वाप आनौयादस्तमसि विष्णवे लेत्यपिदधाति ' यदि aad ad काष्टं वानुप्रविष्यदिमौ पणे च za चेति विञुच्य शाखापविचं सुरित निधाय faut vay रचसेति सांनाय्यं गाडंपत्यदेश wat of निदधाति yoy परवेया शखयान्यामाहत्य वा प्रातर्दोहाय वत्सानपाकरो- ्युपधाच कपालानि प्रातर्दोग्धि यथा सायं! नातनक्ति ' नासोमयाजौर संनयेदसोमयाज्यपौत्येक ` रनर सानाय्े Maver aes यजेतापि वा संवत्छरमेवेन््र मिष्टा ग्रयेरं बतपतये ऽषछटाकपालं निरुप्य काम महेन्द्रं यजेतोर्वो भारदाजो गौतमः AAT A aaa राजन्य दूति सर्व कामं ase यजेरन्परि - सतणोतेति दभेरौन्परिस्तृणात्यारण्वान शिला" यजमान उभावद्नौ इति परिस्तोयेमाणेषु जपत्याहवनौयामारे गादपत्यागारे वाधः श्यौत।मावास्यां, cfs जागल्यैपि वा यथाशक्ति जागरणं ' १ नमौपवस० all the Mss., as Hir., whilst Ap. I 15. 12 has arya = Thus H; रवं सोमयाजो MLAGTV. ३ संवत्स॒र द्धौ वेन्द्रमिष्ा° G; सवत्सरचिदे वेन्द्रभिदा° B. ४ Original readmg uncertain: आरप्य्ानशिला ABTVH; अरष्यनशिला ML; अरण्यानश्नौोतापो वाश्नाति बा G. ५ "वास्यायां G, as Ap; the other Mss, agree with Hir. ge ्रेखानसद्ने १४, < ( °श्रौतद्चे दे, €) aaa az are विदहारादपपयावतेते तत्छवेममा वास्यायां पौणमास्यां ठ्‌ पूर्व॑य्रग्यन्वाधा नमिश्यावडिददः करोतोत्य्ि- परिस्तरणं च ¦ सद्यो वा as भवति मवति ॥€ ॥ sfq Bias TAT: WH! | ति, नाक का gti atin eda ier er ९ Emended (ep. Ap. XXIV. 2. 11, 12): uafuqaada AGBLTV : अपिपर्यान M; अतिपयान प्त » Thus AGHLTV ; वेदि MB. १० TETAS Wx, ९ ( MAS 8, २) ४१ श्वो wa mafia seifea श्रादित्ये diearer- सन्दमारभते प्रायुदयादमावाख्याया ` दश्रपूणंमासयोयेज्ञक्रतो- शतार चछविजो ब्रह्मा होताध्वयुरसनौदितिः ` क्से वामिति पाणिं ware aqe संततिरसौति गादहपत्यान्छंततमाहव- नोयादुलपरालिं स्तुणाति geal efaurgai इ fat नाहवनौयं ब्रह्मयजमानयोरासने करोति पदे wae ऽपरं यजसानये।न्तरेट गाहपल्यं॑दर्भान्॑सलोयं यद्ञायुधानि इन्दर न्यञि सादयति ~ = वैखानसष्तरे १५, १२ ( °ओ्रौतसचे ४, १२) ५९ द्रष्पस्ते दिवं मा सानिति तोयं प्रहत्यापतो ऽररुः प्रथिव्या चदेवयजन इत्यादायापहतोः sanva दत्यभि- werfa ear aul qu सवै eu इरत्यररुसे fea मा स्कानिति चतु्थेमभिग्टहाति वेदिः oa परियां परि- ५ ग्छक्ाति वसवस््वेति स्फ्येन दकिणतः ort लेखां लिखति | यज्ञस्य वेति परिगद्यमाणां यजमानो ऽनुमन्यते ' रद्रा aay wget लेखां लिखत्या दित्या स्वेतयत्तरतः प्राचोः ते ऽभिना प्राञ्चो ऽजयन्नित्युक्तरे ' प्राञ्चौ वेद्यंसा- वृन्रयत्यभित चआरहवनोयं प्रतौचौो sitet afaat गाहपत्यं ९० मध्ये संनता वेदिरदिः ` ॥ १२॥ ॥ इति Sree wae: प्रस्नः | १ After आदय MLT ins. as formerly. २ gata om. HAGB. २ See T.Br. ITI. 2. 9. 7. क वैखानस YE, १-२ ( ° श्रौते ५, UR) द्मां नराः छृएतेति dae देवस्य सवितुः सव इति ae: सूप्येनोत्तमां तलचसुद्धन्ति wena इति यजमान उद्धन्य- मानामनुमन््यतेर Rat WATER रथवत्मंमाचौ प्रादेश- माच वैता दइयतौर्नातिखनेत्पिटदेवत्या तिखातेत्युक्तर ` दक्िणतो वर्षौयसौ पुरोषवतौं प्राचौनप्रवणणासुदोचौनप्रवणणंरे प्रागुद- ५ वप्रवणां वा वेदिं करोति ' यन्मृलमतिरित्ं स्पयेन तच्छिनत्ति न॒ नखेन यत्युरौषमतिरिक्रसुत्करं* तङ्गमयत्यांहायेषुरौषां पशएकामस्य वेदिं करोति ' ang खननान्तत्कुला यद्‌ादहरे - Wade खनेह्घमिर्भूलेति यजमानः छतां बेदिमलुमन्तयते | satigant परियां परिग्रहोग्यामौत्यामन्त्य zed ९० परिग्टहाण वेदिभिति तेन, saa खतमसोति fafa: gaaefe परिग्टहाति ॥ १॥ विपरीतौ परिग्राहावेकेः धा असौति वेदिं स्प्येन 1 Aga reer wel" A poten पा 11110 1) 10) +) 101 ९ अभिमन्यते HAGRB: अनु the other Mss. and the Vyakhya. ९ Thus in accordance with the Vyakhya; प्रादेश्मानों सोता- aral [वा] वेता caataifaeta ©; sr@waral वा रुतौ Thus AG; frew इति MLHTRV; चण्डो इति 3. रे cafa -G only. ४ Thus AGHR;; far @ a wan वेधो Tas a ofa grat MLTV. ५ वेदि 001. MLTV. ई उपय AG. © दाभ्या om. AGHRB. = दूति not in AG. € Thus G, the other Mss. are more or less corrupt TRY as G, only आअषवनोयाम्यिग्रम. १० उग्रो satuatcfa AGB. 12 Thus MH ; अभिमन्यते the other Mss. 1 तेखानससूने YE, ऽ-स ( °रौतसचे ५, ७.) दश्वायुषे वेत्युत्तरां द्वष्णैः वा ` तेजिष्ठा त दति परिहित- afi यजमानो ऽनुमन्यते ऽध्वयुरविंशो यन्त्रे ख इति समा- वनन्तर्गभौ दर्भौ विष्टतौ wert निदधाति ` विच्छिनिद्धि fam यन्त्रे नुदमाने इति arat यजमानो ऽभिमन््तयते वसना रुद्राण मित्यध्वर्यस्तयोः प्रस्तरं सादयव्यंयं प्रस्तर दूति साद्यमानं यजमानो ` जुह्धर सौत्य्वयः प्रस्तरे जुष्टं सा दयत्यारो ह पथो जुह्रसि घताचौ गायत्रियान्नोति दाभ्यं साद्यमानां जुहं यजमान ` उपशदसि घताचौत्यध्वयरुप्टतमधस्तादिषटत्योः प्रतिषृष्टतरामिव सादयल्युपरिष्टारस्तर cai sare बाधे queamifefa erat साद्यमानां यजमानो भवासि घ॒ताचौत्यध्व्रैवां सादयति यो मा वाचा मनसा भवासि धरणौ wrafa erat साद्यमानां यजमान ` खषभो ऽसि शाक्र इत्यध्वर्युः Bi सादयति ' ॥ ७ ॥ स्योनो मे सदाय) खव दति दवाभ्यां wa यजमान द्वः सखालौत्यध्वरयराच्यस्थालोः सादयति ' aaa’ तां यजमान ` एता असदनित्यध्वयुः सन्नाः खुचो ऽभिमन्तयते fais स्ेत्याज्यानि चायः सखवामाज्यसखालोमादायर स्येन वेद- मपरेण गाहेपत्यमुपविश्य कपालवदेदेन दच्चिणस्मात्पुरोडाशा- दङ्गारानपोद्योत्तरस्मादपोदति ` सूयं ज्योतिरिति पुरोडाश १ दुर्म missing in HAB. २ aga AGHB. ममिमन्त्याप्यायतां घुतयोनिरित्याग्रेयं पुरोडाशमभिघारयति ९° [1 as yb, — selina Saye 1 11 ¬, शा, ति । 1, piel var Hea Shem uniebetabiptmng Ten rat (न renee tie pene द Thus AGBTYV ; osarfratweqararsgeM : गव्यानि दा धसन्धवामाञ्यं० L; °च्यानि qaareqe H. वखानसद््चें १६, ८-९ ( MART ५. ८-९ ) ५९ छष्णोमुन्तरं यस्त amafa wi स्योनं ते सदनं करोभौति पाव्यासुपस्तोयाद्रः प्रथस्लरिति पुरोडाग्रमभिन्दन्नपर्यावतेय- नद्ासयति ` वेदेन भस्म may तस्िन्सोदेति पाव्यामुप- aa पुरोडाशं निदधाति ' auf यवमयं पुरोडाशमिरा ५ श्रतिः एथिवयै रसो मोत्कमो दिति कपालान्येक्रकश्यो ऽभिघायेकं? दे चौणोत्यादिभिः संल्यायोदासयति ved च दधि च carer सविता मध्यानक्किति सवेण पुरोडा्रं सर्वतो ऽनक्त | खवेण इस्त श्राञ्यमवद्‌ायः पुरोडा शमधस्तादभ्यज्यालंकरो- aaa श्टतं wea yoy १ Tea सवं पूरयिलान्तरेण पुरोडाशावासाद्य सर्वाणि इरवेोःषि wet doq ania: सुवरिति व्यादतौभिहंवोष्यपरेए खचो इन्तर्वद्यासादयेत््रथमतस्तया* संवत्सर“ ` इतरकालेषु* qatar पौणंमास्यां पञ्चहोचामावास्यायां प्रियेण arat मरय सद आसौदेल्येतिभ्यो९ ऽन्यद्धविर परेण खचः पुरोडाशौ दविर्यं गीवा) षप्रये 1 ce aie peel १ The passage wai %.... टर्‌ धि च 15 only found in GHBV and cp. the Vyakhya on Hir. grs. page 175. The words are not commented upon in the Vaikh. Vyakhya. ₹ Thus ©; खवादडस्तेनाज्यसादाव VMLT, eaugerersy aera HH; सवेण दस्तादाज्य वादाय AB. दे Thus GB; ows पुनरच्येनालंकरोति wa च र्धि च MLTV; धस्त द ज्यालंकरोत्याच्येन खचं दधि च पत॒ , °यस्तादभ्यञ्याखालों करोत्याज्येन तितं च afy च A. ४ प्रथसतस्तथा AMLVTB, प्रथमस्तु तथा H; प्रथमन्तस्तथा G. ५ संवत्सरे gate MLHATV, सवत्छरेन्तर० G; खंवत्सरेतर० 8. The meaning is not clear. ¢ रेत्येतेभ्यो AMGTBV; °रेत्येनेन्यभ्यो L; देत्येभ्यो H. ६० वीखानसदूतरे १६, ९ ( ° खौतख्तरे ५.९) ster wage cad वेद cama yar वेदं निधाय वेद्यन्तान्परिस्ौयं परिभोजनौयान्‌ दर्भानादाय = tenes कल्पयति ' यज्ञो ऽसौत्याश्नेवमासन्नं यजमानो ऽभिगश्श्ति प्रजापतिरसौत्यग्नोषोमोयमिदमिद्दियमम्टतमिति प्रातदोँहं यत्‌- एथिकोमचरदिति दधि यो नः कनौय cae यज्ञ॒ ५ दति सर्वाणि wary दति विदब्येनर चः पोणेमास्या- मभिष्डश्रति चत्‌र्होचा पञ्चदोचामावास्यायांर ' दोतरेरौत्य- ध्ववुहोतारमामन्त्याग्मये समिध्यमानायानुनुदौति संपति सपर्यति ॥ € ॥ ॥ इति ओरौ तश्च पञ्चमः WA: ॥ | 0 ऋ त, १९ Sat HAGB; श्रोष्यामन्तवद्यां MLTV. 2 Thus AGRB; faeaa H; विदयेख TMLV. ३ Teatet qqstar afenfa पञ्चहोनामावास्यायां MLTV: पौणे- सास्यासभिष्ट गति चतुदहाचा पञ्च्टोच्ामा० H.; BRGA agree with H, only FAVA च । केखानसखचें YH, oR ( नखौतस््‌चे ६, १-३ ) RR श्रथासौनो ऽध्वयैरिश्चादेकेकां समिधमाद्‌ाय प्रणवे प्रणवे प्रतिसानिधेन्यादधाति यावत्यञ्चद्‌ानूयाजेन्य एकां समिध- मवशिनष्टि' पुरस्ता द्परिषादा सामिधेनोनां यजमानो दश होतारं away मास्य यज्ञस्येति मध्य उच्छश्मो a7 ५ दूति समिध्यमानमथिमनुमन््यतेरः समिद्धो afncrsa दति समिद्धमाजुहोतेत्युच्यमाने ऽध्वयु रिथगरेषं प्रकिप्यरं वेदे नाहवनोयं चिरुपवाज्यानक्तासु सामिधेनोषु eau yarat चआाज्यमादाय वेदेनोपयम्योत्तरं परि धिसन्धिं स्पष्टा प्रजापतये स्वाडेति मनसा danas ज्योतिषि प्राजापत्यमाधारमाघारयति ॥ १ | te मनो ऽसि प्राजापत्यमिति खवाघारं यजमानो ऽनुमन्त्यत ` श्रायायतां भ्रुवा घतेनेत्यष्वयुः खवेणाच्यश्याल्या च्राज्यमादायं भरुवामाप्याययति सवेचेवमश्नौन्परि्ौशाभि* च चिलति संग्टड़ोतिः संप्रव्यतो श्रसंनदनानि eq | waders: प्रदचिएमतुपरिक्रामन्परिधौन्यंमाष्टं मध्यमसुदञ्चं प्राञ्चादितरा- wan वाजजिदित्यभिं तिः wate सवषु होमेषृयग्टता जह्धमुपयच्छत्यसंगब्दयन्‌ मुखतो ऽभिनिनोयोपग्टति जद्छमव- धाय ` रोरयसेनेव प्रतिनिनौय नाभिं प्रति aa waa समं प्रारैरिव्येके ॥ ₹ | खवाघारमाघारयिष्यन्‌ शुवनमसौति जुह्धपग्डतावग्रेण दे वेभ्यः Thus TVML ; प्रणवे सामिधेन्य अद्‌० H; प्रणवे प्रणवे सानिधेन्या aie. ARB प्रणवेत्‌ प्रणवति सामिषन्याद्धाति G. अनुम TMLGV and the Vyakhya ; wfra- HARB. The words इष््मरेषं प्रचिष्य are not given by HAGB. Thus AHGB ; सावेचः07 चि)कम्‌ MLTV. ५ GARB ins. «taht 0016 संप्रेष्यति but cp. VII. 3. AD = WN ~ध ER वैखानस १७, B-8 ( नखोतसूचे ई, 3-8 ) प्राचौनमञ्जलिं करोति aur fara इति पिदभ्यो दक्षिण मपरेणादहवनौयंः दरसिनि पदा zfaurfaarafa aa- नोदडः ' जुहोति जुह्माद त्त उपश्चदे होत्युपग्धतं ` सुयमे मे अरयेत्युपरटति जुह्मवधायाग्राविष्णु दत्यनवक्रामन्प्रसतरं दक्चि- णातिक्रम्य विष्णोः स्थानमसोत्यवस्थायान्तवेदि cfd पादं ५ awe सव्यं छतोध्वंसिष्टन्नन्वारम्धे यजमाने दकं परिधिसंधिंर सद्ेणानान्तंः समारभ्योध्वं दति प्रवंवदेन्रमाघा- रयति ' इलाभिपराणितिः ` रद्वा दति खचसुङ्ाति | वागखेनद्रौति यजमानो ऽनुमन्यते ` ऽध्वयैः खचावसंस्यशेय- नादि माद्र दइत्युदङ्मुखः^ परत्याक्रामल्येतेर एवाक्रमणएप्रत्या - करमणे मन्तरवतौ wea शिरो ऽसौति जुह्धा भ्रुवां चिः समनक्ति ॥ ३ ॥ aaa भरुवाया उन्नतः राय दत्याज्यमादाय सुवौराय स्वाहेति 38 प्रत्यभिघारयति यज्ञेन we: संतत इति जुङ्ा faftaat gat‘ यथाखानं ad सादयति ' स्पयोपसंनद्धानौश्च- १५ संनहनानि AVY टणएमव्यन्तमादायोन्तरतो see प्रवरायाव- स्थाय कं दूदमघ्वर्यभविष्यतौति जपति ' तान्यन्वारण्याघ्वर्योः रे मि) पि 1 1 क, कि 8 । यनयित ध se १ Thus HABG; afaurat. ML: दल्िणा qaqt TV. ९ omamraa M; °नसचौमं L; °नवक्कतन्‌ H: ०नवक्राम AT: -wafaqa GB (cp Hir.!). a परिधि ML. ४ Thus the Mss. exc. 8. which has wee; cp. XV. 14. ५ इलाधिमभिभ्रा० ML. । ९ SEAS: IAAT MLHATBV.; vae ्वत्याक्रा० G and so also the VyikhyaA. Perhaps this last reading is preferable. © Thus MLTV; watfanaye; HAGB. FUTAMEA ९७, 8-4 ( Mas ई, 2-4) gz पश्चादवखायाम्नौभः क द दमनो दिल्यष्वर्युनह्वन्‌ प्रवरायाश्रावयि- AMAA वाचस्ते वाचमाश्रावयेति तेन Raa ्राञ्रावयो- श्रावय आ्रावयेतिरं amare’ ओषडित्यञ्नौद्‌त्करे दक्तिण- qafesq ea धारयन्यत्याख्रावयति ` सवेचवमाभ्रृतप्रत्याशरुते ५ भवत ऊ्व्॑मासौनं ₹होतारमध्व्रग्िदढेवो होतेति sate ऽमुवदमुवदिति यथा यजमानस्या्ेयं सह प्रवरेण चोननन्तरा- नित" ऊर्ध्वान्मन्लकृतो ऽध्वयुदेणोते ऽसुतो अर्वाचो होतेति विज्ञायते ' ऽपि Fa दौ Shaq! न watt aia न पञ्चातिप्रृणौते. ' ॥ £ ॥ १० पुरोहितस्य प्रवरेए प्रदरणौतेर ऽनान्ञातबन्धोराचायै- प्ररेणापि at? मनुवदिति प्रणीते fatwa चोस्तौने- कैकस्माद्रो चा द्‌ पलच्येत्‌ ` जद्मलदा च वक्दिति प्रवरगेषो ऽसाविति होतुरूपां्ट नाम werfa मानुष दत्युचर।सते होताः ' वेद्यां ठएमपिष्टजति देवाः पितर इति होचध्वयै- १५ प्रवर योयेजमानो जपति मां erga वच॑स द्रति १ © 108 जपति after अग्रदिति. २ Thus AGRB: अत्रावयौन्र वयेति वोच्रावयत्यसतु ML, अात्रावयोशखाद- येति चावयत्यस्तु H; आश्ावयोश्रावयद्ावयोमाच्रावयेति वोखावयति wa TV. ३ Thus all the (88. ; Huir.: संद परेण. ४ Thus AGHRTV; चोननन्तराणणेतोत M, चोननन्तरण्योतिनित B, चौननंत्यांत L. ५ न पञ्चाटष्णोते त; न पचाचिश्णोते TV. € gtifeaw प्रवरो राजा दटणोतो G only ; the word राजा seems to belong to the text. © efyat स्वं HARB; °पिवा स्वेषां सनृवदिति प्रटणोते ©; TMLYV om. सवेषां--प्रटट° AGTV, zate MLH. ८ These two words only 10 HAGRB. ६8 TEAST १७, ५-ॐ ( estas €, 4-9) WUT आज्यभागप्रधानखि्टकत्पनौसंयाजेषु याच्या पुरो- ऽलुवाक्ये याच्यैव प्रयाजानूयजेषु BAS rea AAAI AS चाच्या- aay?! ये प्रस्तुतास्तेः सखकमेणो ऽन्यत्र तदनपव्यादरन्तःर प्रचरेयुः ॥ ५॥ श्रवद्यन्नवन्ते ऽवद्‌ास्यन्वोत्तरतो SHAT अनुजरहोति यथा- टेवतं५- पुरोऽनुवाक्यां सं प्रव्यत्याक्रम्य दसिएत arse प्रत्या श्राविते ऽमुं यज्ञेति यथादेवतं" याज्यां संप्रेयति वषड्कुते वष- ्ववमाक्ते वा जुहोति चतुरवत्तं पञ्चावत्तं वा ` पञ्चावन्तं aaa रचतुरवत्तमितरेषाम्ग्टपवेमाचाणि दैवतान्यव- दानानि तेभ्यः खवौयांसि सौविष्टकतानि तथेवेडानि तथा चातुर्धाकरणिकानि ' घतवलोमध्वर्यो खचमिति यच दोतुरभि- जानाति जुह्धपग्तावाद्‌ाय सद्‌ चिणातितक्रान्तः पञ्च प्रयाजा- vara: प्रतिदिशं वा यजति ॥ € I श्राश्राव्य प्रत्याश्राविते समिधो यजेति प्रथम प्रयाजं Gia यज wera ` यजमानश्वतुर्होतारं व्याख्याय वसन्तश्छद्वणं प्रोएमोद्येतेः प्रयाजानां ङतं तमनुमन्त्रयते sae समिधः पुरस्ताच्जुह्यात्तनूनपातं दकिएत दडः पश्चा- ९ रसप्रेषश्च AGBTV- °सत्रैतेख HMLR: op. प्र. IL. 4. Qc २ ये weave MLTV; प्रास्तं HB, यै भात्रा A, ये प्राप्न G; read F प्रष्धतास्ते ? ६ खकमंणोन्नतदटनपव्याष्डरन्तः HH: qantas ace MA; ख क्म्योन्यचन- वद्ययादरन्तः L: खकमणोच तदन्यरनपव्याषरन्तः ^}. : खकमं एाप्यन्यचनपदयादस्तः 7 ; खकमेणोचतदनप” ए ; खकमेणोन्यचनपद्याद्रतः $. ४ वंथादे० the Mss. ५ चतु्धा० MLBHG, चातु ATV, and the Vyakhya. वैखानस १७, ७-< ( MATT ई, ७-८) ve द्धमोपग्ताच्यं' जृद्णामानौय बर्हिरत्तरतो मध्ये खाहाकार- मु दङ्त्याक्रम्य प्रयाजगरेषेण दवीव्यभिघारयति azayalfa प्रदोयन्ते घ्ुवामभिघाया्रेयममिघारयत्युपश्टतमन्तत॒त्राञ्य- भागावाच्यहविष्कोः प्रबाङ्कग्ज्यो तिव्यत्तराधं saa दक्तिणाधं ५ सोमाय तावन्तरेणेतरा ्रा्नतोजंदीति ॥ ७ ॥ च्र्नोषोमयो रिति यजमानस्तावनुमन्तरयतेर ` sega: प्रत्या- रम्यः जुङ्णासुपस्तोयं मा vat ॒ संविक्था दत्यवदास्छन्परो- डाग्रममिग्डश्रति पञ्चहोतारं यजमानो वाच्तौताव्ययमींस- संहताभ्यां दक्तिणनामिकामष्यमाभ्वामङ्गु्ेन चा ङ्टपवंमा = ९० मध्यात्पृरोडा शस्य तिरश्चोनमवद्यति पूर्वाधाद्वितौयं चत्र- वन्तिनो नृचौनं तदत्यश्चारधात्यञ्चावन्तिनस्त॒तौयमवदाना- न्यभिघायं धुवामाप्याय्च यद्वदानानौति विः प्रत्यभि- घार्याग्रये ऽनुन्रह्ोति दकिणातिक्रम्य वषद्भवार आज्यं ला aan मप्रस्तरबहिः समज्यापिदधदिवाप्रङिण्न्यरोडाशावदानं" १५ जुहोत्याच्येनान्ततो ऽन्ववसरावयति सुखेन पुरोडाशादितरा च्राहतौः खावयति ' पूर्वा पूर्वो संहितामाडतिंर जुहोति ` ९ casey TMLRHG, नताद्‌ाच्च ABV cp VIL. 4. २ Thus AHRGB and Vyakhya; «efasi MLTV. २ अनुम AH, अभिम० MLTBV. ४ ध्वयरत्याक्रम्य MGT. ५ This passage is given as handed down by AMTV; the words खवेण प्रस्तरबद्हिः समज्य occur only in A (and also in RHBG) : the other Mss differ materially. RHB. अवद्‌ाय yalw eat निधाय प्रथमं Ware जघन्यमाच्यनाभिघाये यद्‌ वद्‌ानानौ ति etc., as the text accepted byme. G is shorter, but probably not complete: तद्त्पश्चाधात्ततोय पच्चावत्निनमाच्येनाभिधायं यद्‌वद्‌ानानौति इविः प्रत्यभिषायान्यं wat खवेण प्रस्तर - afeay सम्या ° etc. ¢ arefa or शखाहतोर्‌ the Mss., which partlv are incomplete here 5 eg वेखानससूचे YQ, <= -९ ० ( °्रौतसचे ६, T= ० ) खच्यमाघारमभिजुरोल्य ग्रहमिति? Baas यजमानो नु - मन्त्रयते ' ॥ ट ॥ च्च्य विष्केणो पांशयाजेन यजते तस्योचेराश्चतपरत्याश्रते याज्या पुरोऽनुवाक्या PA प्रणव ॒श्रागृवेषट्रारश्चातो ऽन्य- दुपांशाज्यसांनाय्ययोः सखवेणावद्यति Rata चरूणां दञ्ि- रसौत्युपांश्णयाजस्य तं यजमानो ` यथादे वतसुत्तरेण पुरो- CRATE: प्रचरत्य्नौषोमयोर हं देवयज्यया TART श्वूयास- भित्यग्नोषोमोयस्य इतं यजमान दन्द्रान्योरहं देवयज्ययेद्धिया- यन्नादो श्यासमिलये्राग्सय तमनुमन्त्रयते ऽध्वयः समवदाय सांनाय्याभ्यां प्रचरति ' दिः श्टतस्यावद्यति दिर्दध्रखिखिः पञ्चा- वत्तिन ` इन्द्रस्या हमिल्येन्रस्य सांनाय्यस्य तं यजमानो ऽनुमन्यते महेन्द्रस्याहमिति मडेनरखेनद्रस्यर वेग्डधस्सेति वेग्टधस्य तमं sqm वाजिनं वयममावास्या सुभगेति यथा लिङ्ग विभज्य aan पार्वणौ दोमो जुहोति ` ॥ € | qu ते तनुवो यज्ञेति षड्धिः प्रतिमन्तं नारिष्टडोमाच्ुदोति पुरस्तात्स मिष्टयजुष इत्येके जुह्णासुपस्तौयं सर्वेभ्यो दवि उन्तराधात्सश्शत्यरत्छिष्टक्ते ऽवद्यति दिः पञ्चावतन्तिनो यदनु- gatfe प्रदौयन्ते ` दिरभिघारयति हविःगरेषान्न प्रत्यभिघारयत्य- संखष्टामितराभिराङतिभिरुत्तरार्चूर्वाधं ज्योतिषि ae: fasam ऽहमिति यजमानः fesadt तमनुमन्त्रयते ऽधिमां दुरिष्टात्माविति चांध्वयैरुदङत्याक्रम्य sera ्रानौय वैश्वानरे नायम eee nena een ९ खुच्यं वाधार° =; @eararte BATVH: wararce ML. ९ Thus all the Mss. ; dau: Hir. र मद्टन्द् the Mss. © १ १ + * A गष) 7 © १५. तैखानसखूचं ९७, १०-९२ ( ०शरौतसूचे ६, १,०-९९ ) EO हविरिदं जुहोमौति मध्यम परिधिं प्रदकषिणमलुपरि षिद्चत्यन्तः- परिधि निनयतौत्येके eet निधाय sau तिद्ध प्राञ्चं वाग्नेयं विरुन्याङ्ग्ेनानामिकया च व्यह्य॒मध्याव्यिप्यलमा यवमाचं वाज्यायो यवमाचादिति प्राशिचं प्राणिचिदरणे ऽवद्य- त्येवमविरुन्योत्तरस्मात्पुरोडा शादवदायाभिघारयत्यांडेयादेवा- वद्यतौत्येके fava लेति ब्रह्मा वदौयमानं प्रेते ' ॥ १० | तदपरेण प्रणोता निधायेडापाच् wale’ मनुना दृष्टा- मिति चतुरवन्तां पञ्चावन्तां वा सवम्यो हव्येः खिष्टकदत्प्रश्ता - fast समवद्यति दकिणा्धात्युरोडागश्स्य पूवेमवदाय संभेदा- द्वितीयं पूर्वाधाद्यजमानभागमएमिव दौरधमाज्देन amy? qatar sae निधायाभिघारयति* पश्चार्धात्ततौयेः पञ्चा- वत्तिन ` एवं सर्वस्य हविषो ' यो मे ऽन्ति दूर दति यज- मानभागे ऽवरौयमाने यजमानो जपतो डां सकृदभिधायं 3 श्वयैरादरति सुरूपवषेवणं welfa यजमान र्डामाद्धिय- माणां प्रत्ते ष्वयूदक्विशेन होतारमतिक्रामत्यनुतसुजन्‌ ' होताध्वयमिडया परिग्टक्ञाति पश्चा्माडासौनः aan दोत्दिः प्रदे शिन्यङ्गलावनक्ति पवैणोः स तद्वघ्राथाप उपसरति ॥ ११ I १ °पाच उपर GHABTYV and to this reading points the Vya- khya ; °पाचसुपर० ML and a citation in the Vaijayanti (page 207), > समवद्यति ABG: wagqfa MLTV; H incomplete. २ अबच्येनाभ्यन्य MLTV; अन्येन तमभ्य प: अन्येन भ्रुवाया ^ ` Bray समभ्यज्य G. ४ Thus HG; निदधाति VMLT , निधायात्ततोयं aerefaera रव A. ५ पञ्चा्षाहतौय HG; दचिणाधश्टेव हतोयं MLTV. ६८ TUTATAT १७, १२ ( णस्ते ६, १२) यथेतं प्रत्येत्य प्रत्यगयेणासौनो' द किणे दोतुः पाणविडाया अवान्तरेडामवयतौ डालेपादुपस्तौयैः प्रथममध्वयैरवदयत्यङ्ग- प्र्ताङ्गलोरन्तरेएर सख्यं होता fate werfa लेपेन चाध्वयरभिघारयति fe पञ्चावत्तिनो ङ्गटनोपसंङच्या- gfe’ छता सुखसंभितमिडापाच धारयमाणमिडो पहता" ae दिबेतौडासुपहयमानंर दोतारमष्वर्यरद्ौयजमानश्ान्वारभन्त इड णद्यदित एदौत्यपांशपहवे यजमानः ay देवगवोजेपति चिदसि मनासौत्यैरुपद्वे सप्त मलुष्यगवौ विश्वा लं छले तोडासुपहयमानामनुमन््रयतेऽ वायक्डा ते मातेति होतारमौक्षमाणो वायं मनसा ध्यायेत्‌ ` दैव्या sega उपहतो ऽयं यजमान इत्युच्यमाने ऽध्वयुयजमानावुपहूतः पश्टमानसानोौति क्रमेण जपतः सा मे सत्याौरित्याशिःपु यजमान इडाया श्रं देवयज्ययेत्युपहतामिडां भकल्षायादहियमाणामभिमन्त्रयत उपहतायामिडायामयेणहवनोयमष्वयत्रेह्यणे प्राशितं oft इरति परिहरति ॥ १२॥ इति ओ्ओतखने षष्ठः प्रस्नः | ™ "9 wee el bana a wt, १ प्रत्यङ्ग्रेणएा० AGR. २ With नवद्यतोडालेषादु the Ms G ends ३ उत्वेष्ट searwelcaty HH, arereasfeca- MLTV are प्रताङ्सलो wae A; cp. Asy. I. 7. 4. ४ wisay सुटि L; उपमंकुच्य qf MARBH ; उपसंकुच्य waft TV cp. Asv. I. 7. 6 ५ घारयसाणभिडो० MLATVRBE ; srxaaratast- ₹ waxgata MLTRVBA; उपडयमानां H and the Vyakhya, The only possible reading would be: खपक्यमानस्‌ . ७ भूत्वेतौ ° MLHATBV and the Vyakhya ; tate R १ ० १५. 20 वैखानस १८, ९-र ( oMTAT ७, १-२ ) ६९ ऋतस्य पथा पयदौति sar परिहियमारमभिमन्त्य ख्यस्य त्वा चकषेत्याद्धियमाणं oi देवस्य लेति प्रतिग्रह्य प्रथिव्यास्वा नाभाविति एथिवयामासाद्य सुपणस्य at nama दत्यवेच्छयाङ्गृषटेनानामिकया चोपसग्टद्या तिदहाय दतो ऽगेसास्येन प्राश्नामोति fas निधायापश्चं ब्राह्यणएस्योदरेरख टखदस्यते- SERA त्वा जठरे सादयामौति सहाद्रि संन्तेत्याभिगिरति ' या श्रष्वन्तदेवता Tag: प्राश्याचम्य wala’ मे मेति नाभि- afaay ary आसन्निति यथा लिङ्गमिन्ियाणि TROBE EA] विश्वानोति aatagrfa मयि प्राणपानाविति वा प्राशिच- रणं sare year fam जिन्वेति पराञ्चं निनयति एुनरद्धिः Kier मां जिन्वेत्यभ्ात्मं निनयति तख्जिन्पराशिते वाचस्यतये ला छतं प्राश्नामि सदसस्पतये त्वा sa प्रास्ामौति होतावान्तरेडां प्राञ्नाति जुष्टिरसौति प्राश्वमानांः यजमानो ऽनुमन्यते ' | १ ॥ ze भागमिति यजमानपञ्चमा वाग्यता इडां भक्तयन््या माजेनान्मनो च्योतिरित्यन्तवेदि पविचवति Bh माजयन्त | ्राग्रेयं चतुघां छता बद्दिषदं करोति ay पिन्वस्वेति afeue यजमानो ऽनुमन्त्य दिशां ज्गिरसौति प्रतिदिशं चतुर्धां ङता- rage TEU ददं रहोतुरिदमध्वर्योरिदमद्मौध इति क्रमेण वयादिश्तौ द॑ यजमानखेत्यश्वयुर्यजमानभागं निर्दिश्च arfes- १ Thus H and the Mantrasamhita ; खसोत। the Vyakhya ; खसिना the other Mss २ Thus AB; °सानं the other Mss. ० वैखानसद्ूचे १८, ₹२-र ( oma ७, 2-8 ) eat स्थविष्ठमम्रौे षडवत्तं करोति सरद्‌पस्तौयं सङूदवद्यति पुनरुपस्तोयं सकृदवदाय तयोदधिरभिधारयति दिवो भागो ऽसोत्याश्नौधः ्रास्नात्यु UR at: पितेति दग्यामाग्रौप्रभागं यजमानो ऽनुमन्यते ` त्रह्मयजमानभागावध्वयः एयग्दार्‌- पाचरान्यामाद्‌ाय वेदेन परिदरत्यन्येन दारुपाचेण EIS ॥ २ ॥ श्न्येनाध्वरयवे ' प्रथिय्ये भागो ऽसौ ति होताभ्यवदरत्यन्तरिकस्य भागो ऽसौत्यध्वयंदिंवो भागो satfa ज्या dfea ऽभ्यव- इरति | दक्िणाग्नौ पक्रं महान्तमपरिमितमन्ादहार्यमोदनमभि - घार्योदगुदास्यान्त्वैयासादयति ` बह्यन्रह्यासौत्यासननं ब्रह्माभि- aufa ay पिन्वखेत्यान्तादनुवाकसयेय८२ खालेति च यज- मानो? ' zfawag] woedat इत्यध्वर्युः संप्रेष्यति दक्िणत एतेति यजमानो ata अयं व श्रोदन दति दक्षिणएतस्तेभ्यो इन्वाहाये चतुर्धा विभज्य efaut ददाति प्रतिग्टहीताया- मध्वयेर्न्तरतः परोतेति data | हविःगेषानुदरास्यानूयाजाया- वङ्गारौ wae ब्रह्मनपृखास्यामः सभिधमाधायाग्नौत्परिधौं - afi qaneadagifa संप्रति ` देव सवितरेतन्त दति ब्रह्मणा eA एषा ते श्रग्र इत्यनूयाजसमिधमग्चौत ्रादधा- त्याभोयमानामेतेनैव यजमानो ऽनुमन्यते a तेः ag श्राटृश्चामोति तिद्धभिः समिद्धमभरिम्‌ | ॥ ३ ॥ @ ve १ Thus VMLT, निदिश्यादि० HAB. ₹ Thus TV; नस्येत्यन्ता० ML; HA are deficient up to the end of next khanda. ३ यजमान ML. ४ यस्ते ML. १९० १५. VI. वैखागसस्चे १८, ४-५ ( MACs ७, ४-५ ) ॥ स्फ्यादुन्मचयेश्यसंनहनेरलुपरिक्रामन्नाय्त्र प्रवेवत्परिधो- afi च सरृत्यरत्संमा््ंग्रे वाजजिद्ाजं at aearvafata मन्तः संनमतो असंनहनान्यद्धिः daa यो ग्धूतानामपिपति- रित्यद्नौ प्रहरति ` afeafe: श्तं हविरिति यजमानो जपति | सक्षददोतारं पुरस्तादनूयाजेभ्यो व्या चक्तौतौ पश्टदाज्यगेषमध्वय्‌ - जहा मानौया परेणादवनोयं सकृदेव द किए तिक्रम्य॒चोनन्‌- याजान्यजत्थाश्रतप्रत्या श्रते देवान्यजेति प्रथममनृचाजं wate यज॒ यजेत्युत्तरौर ` समिधि wld प्रथमं जुहोति मधय दितोयं प्राञ्चमुत्तमं ` तेनेतरौ* पूवावनूया जौ* भिनत्ति ` afeat sefaaia: प्रतिमन्त्रं यजमानो ऽनूयाजानां ङतं डत- मनुमन्लयते ॥ 8 ॥ उदङ्त्याक्रम्याध्वयु्येथायतनं eet सादयिला are मा प्रसवेनेत्यनु्ुग्या* वाजवतौभ्यां व्यहति ` वाजख मा प्रसवेनेति द्क्चिणनोत्तानेन पाणिना सप्रस्तरां RAG STAT सपना इन्द्रो म इति नोचा सव्येनोपभ्डतं निग्यहाल्यद्राभं चेति जुह्धसुद्य नियाभं Geni निग्यहाति ae देवा श्रवौटधननिति प्राचोः जुह्धमहत्यथा सपना इन्द्राग्नी मदति प्तौचोसुपश्टतम्हत्येताभ्यामेव यजमानः सखचावनुमन्तरयते ` ९ ¢क्रामत्राप्रीभः HAB; «mr@agiy: ML; emraartor TV, cp. मन्त्र सनसति om. AHRB. matt MHARB, eatatt LTV. atacqate HARB. comat LT; -gautM; -ewi त; -aqat ARB; व्टुक्भ्यां ४. = ¢ vo —-t अर वैखानस १८, ५-६ ( ° ओौतसूते 9, ५-६ , ऽध्वयरुपण्टतं प्रोच्छा त्य वसुग्यस्तेति fafa: प्रतिमन्न जुदा परिधोन्ययाधानमनक्नि ` वद्न्देवान्यङ्ञेनापिपरिमिति तिभिः प्रतिमन्लमेतानभ्यज्यमानान्यजमानो ऽन्य प्रस्तरादश्चयजेहं सादयित्वा संजानाथामिति विष्टतोभ्यां र प्रस्तरमाद्‌ःयर बहिषि favat निधाय खच maaan frerot दूति जुह्णा- मय्राणि वियन्तु व्य दत्युपश्ठति मध्यानि प्रजां योनिं मा निमिति yarat मूलान्येवं पुनरनक्ति तोये* प्रवाया- मादितो मूलानि मध्यान्यपश्डति जुह्ामन्ततो याणि yy ॥ समङ्क भित्यज्यमाने* यजमानो ऽनुमन्यते = sae ume ठणमपादाय सुरकितं निदधात्यफििरितिः तद्यजमानो ऽनुमन्यते ` दचिणोत्तराभ्यां पाणिन्यामध्वयैः प्रस्तरं wetar ज्वां प्रतिष्ठाप्यासौन arama प्रत्याश्रावित इषिता देवया होतार दति wen दं चावाघ्रथिवौ भद्रमिति erat anata STAT अ्राायन्तामाप इति सह खया प्रस्ठर मा दवनोये प्रहरति ` नात्य प्रदरे पुरस्ताम्मत्यच्येदूरध्वसुद्ौति ` कर्ष॑न्निव न्यञ्चमन्ततः पर्यावतेयन्नपनोद्गमयेति संगर्यत्यच्नलिना शनौ कमस्तरं चिरूष्वेमुद्योति ' सूक्तवाके होता यां यां देवतामनुन्रते पे [1 aera bate [001 rans mv [mamta te (ति गि, | on 1 का co ke nae थानत यनक [नण १ ts. 3 ५ बर जम लज कन 1 ४ यना कीन क नत १ Thus ATBYV; चिः त; m ML this passage « omitted’ feria: the Vyikhya. २ Thus MLAHB; -ferat TV. 5 ^“मपाद्‌ाय the Vyakhbya. ४ VMLT ins. तु ; so also the Vyakhya. ५ समङता० H; समन्ता० ML; समता० TV; समक्ता AB. र अपिप्रेरिति H; afisea र्ति MLV: अभिप्रेति A. अपितेरश्र इति T; ofaytafa B. विखानसद्च १८, ¢-9 ( Blas ७, ¢-9) 93 रहमुज्नितिमन्‌ब्नेषमिन्येतेस्तां Saat यजमानो ऽनुमन्त्रयते afe होता यजमानस्य नाम wearer चअग्मन्नाशिषो दोहकामा इति TA SATE, संप्रेष्यति ` खगा qa’ दति प्रस्तरस्य टमो दनुप्रहरत्येतदेतदितिर चिरङ्कल्या ५ निर्दिशति ' दिवः सौलो ऽवतत इत्यनुप्रहतं यजमानो ऽनुमन्यते ॥ € ॥ ्रायुष्या AH ऽसौत्यध्वरयेथादूपं प्राणायतनानि ders sania वेदिमभिष्टग्ाग्नौदित्याभ्नौभमौक्षतेः ` संबदखेत्या- ्नोधो ऽगारेन्नरदित्यप्वयैराद।गन्नित्याभोपधोर ` मध्यम्‌ १° परिधिमन्ारभ्य भ्रावयेत्यध्वयः ` भरौषडित्याघ्चोप्रः खगा देव्यादोटभ्यः सखसिर्मानुपेभ्यः र्चो ति सं गरे्यति ` तच्छम्यो- रिति शम्यवाके होचोच्यमाने यं परिधिमिति मध्यमं fag च्या प्रहरति ` वि ते सुञ्चामोति यजमानो विमुञ्चति ' यज्ञस्य पाथ उपसमितमिति दकिणोत्तरौ परिधौ युगपत्पाणि- TARY: प्रदरनत्तरस्याग्रं Ere” ङ्गारेषुपोहति Re ere ey Seip AAT tein Sra Dav OARS? A RD ES IT a a १ We expect ता af, hut cp VII 8, beg. २ तनुभ्य VHATB. aga ML > Thus B; ewatgeqe ^ {४ ; euaqraae ML. ४ oper निदिंश्ति MLTV (as Ap.) , -qeraafanfa AB (as Hir ); oymnatafe. H. ५ Thus MLTVe . °निन्डशति instead of °च्दश्य BA and probably R; H is incomplete. ₹९ The sign of गप्रा added by me. © Thus MLATV, faqeagt R and the Vvakhya. विसुचच्रश्रौ H, विसुच्यतेग्रौ B. द्र मध्यमस्याधौ RA ( मध्यमस्यायो A, मध्यमस्यादौ B) and a citation in the Vaijayanti (page 219); सध्यमस्यायम्‌ ML, मध्यमस्यांमारेर TY. a ™ ~ ७£ त्रैखानसष्चे LS, ७-८ ( MATT ७, ७-८ ) दकिएस्याग्रसुपरि ` विष्णोः श्योर हं दे वयज्ययेति TAIT यजमानो ऽभिमन््तयते९ ` यजमानं प्रथतेत्यध्वयैः प्रहता - न्परिधोनमिमन्तय्‌ set विल उपगतो ऽग्रमवधाय axera- भागाः स्येति खचो राज्यगेषमगो संख्तावयति यज्ञ ow a यज्ञ॒ नमस्ते यज्ञष्टोः यज्ञो श्गुभिरिति च यजमानः wara- भागान्देवाननुमन्त्रयते ' यत्‌ कामयते तद्भिवदति ` afar गेषान्यान्नातिः ॥ ७ ॥ aa ऽसि fafacalfa बेदमन्तवेद्यासन्नं यजमानो ऽभि- ग्ट शति विदे येत्येतस्य पुरस्ता्यद्यद्घालव्यस्याभिध्यायेत्तस्य नाम गहणया तदेवास्य VTE ` सखवामाज्यन्धालोमा्नोप्र आदत्ते वेदं होता जुह्धपग्डतावध्वर्यैः ` पत्नीः संया जयिग्यन्तः प्रत्यञ्चो यन्ति Yau गाहंपत्यमध्ययुदे ्लिणातिक्रम्याग्नेवांमपन्नग्णदस्येति युगधुरि खच विमुञ्चति ` यदि wen निरवैपत्येतेनेव स्प विसु्यापरेए गारंपत्यसुपविभ्योपांशुदधैवां खग्थां wat: संयाज- यति वेदं Aue’ पल्यामन्वार्धायां द्‌ चिणो ऽध्वयरुत्तर aah मध्ये aera: सवेण ast weld welar सोमायानुत्रहोति संप्र्या्रावय werarfsd सोमं यजेति aha वषड्कत उन्तराधं सोमं यजति Way १ नृमन्ल्यति ML. 4 Fs २ wee ML, aad ugfye TV. यज्ञतष्टो प्त. वज्ञेतोष्टो यज्ञो wae A; यन्ञोतिष्टो यन्नो we ए ट Thus the Mss. दविःओेषाषटविलः प्राश्नन्ति the Vyakhya. ४ Thus H and cp. Hir.; वैद वोपयम्ध the other Mss. and the Vyakhya. ५ Thus MLATV and the Vyikhyda (one copy); दक्र HB and the Vyakhya (another copy). ay त क SAAS ९८, <-१० ( MITT 9, €-९० ) ७५ vanateat दकिणार्धं वष्टारं तावन्तरेण दे वपन्नोयजति परिथिते ऽपरिभिति वा ' चतुहौतेनाज्येन्‌ राकां पुत्रकामो यजेत सिनोवालो agate: कुं पुष्टिकामो ' देवानां पनोभ्यो ऽनुञरहोति संत्रेयल्याश्राव्य प्रत्याश्राविते देवपनौ- feerfa ग्रहपतिं यजति ` सं पत्नौ wafa सवेण WTS पत्ये संपन्नोयं ai varia खुवेण वा* सोमस्याहं देवयज्ययेति यजमानः प्रतिमन्त्रं पन्नौसंयाजानां तं तमनु मन्त्रयते ! sae: पूर्ववद्धोतुर ङ्कुलिपवेएणो wath | तदवच्राय होताप उपसयु्ति | दके होतुः पाणावध्वयुशचत्र राव्य ce बिन्दूनिडामवद्यति षडीप्र ' दृडामुपडयमानेर होतारमध्वयृ- १५. aS cate wat चान्वारभन्त | suds यजमानेत्युच्यमान उपहता पर्ूममत्यसानोति wat जपति WEN उपहतो द्यौः fadqusararsieTaraty: प्राञ्नातौ'डा- स्माननुवस्ताभिति यजमान चअज्येडामुपहयमानामनुमन्लयत | उपह्नतास्टलिजःर प्राश्याचम्य द्वष्णोमद्धिमोजंयन्त ` दडान्त- माहवनोये शम्यवन्तं ापत्ये विपरोतं वा । यदि* गस्यवन्त" पाञ्चाल्ये बेदात्तणएमपाद्‌ाय तस्यायं जह मञ्यात्खवे मध्यमाज्य- erat मूलं । anata व्याख्यातमन्वा दायेपचन दू प्रनञ्च- कनकाय १ तयान्वारग्धे way वा H. > उपक्यमानां VMLT , उपङ्यते होता तम° (changed into होतारम ०} AB; H(partly incomplete) ाच्यविन्द्निडासुपक्यते होतारमध्वयृराग्रोघ्रः etc. Do the words इडासुपकयते होता belong to the text’ The Vyakhya agrees with the text as given above 5 उपताग्द BMLTV , gaxaarde HA ४ चदि शम्यवन्तं TMLAV : शएम्युवन्तो HB without यदि . ५ aut ©. ; तत्पृस्तरवद्‌ MLTV तत्ततपस्तर वदु A. तत्तत्पस्तरे ate B. 9€ वैस्वानसखचे ९८, ०-१९ ( MATT ७, २०-१९ । नान्याघधाय Weel अन्ये set फलोकरशानोष्याश्न seyret इति जुहोत्यपरं दतुग्टहोतं welat यपिष्टेपानो- aged मुसल इति पिष्टलेपं जुहोति ` विपरौतमेके या सरस्वत famtamar aa ते खाहा या सरस्वत बे़्भगोना तस्ये ते खाहेति? तयो्य॑जमानो सुखं विष्टषटे | ॥ १० | वेदो ऽसि वित्तिरसौति वेदं होता पन्ये प्रदाय वाचये- fea विष्वामौति योक्कपाग्रं विष्यतेः तस्याः सयोक्ते sae? पूलेपा्तमानयति ` समायुषेत्यानोयमाने सा» जपति तन्नि- नोय, सुखं विष्टज्योत्थायः ufsadt wadifa यथाथ गच्छति yaad कुलायिनमिति वेदं गांपत्यात्स॑ततं होता- वनय rere fa Fat ऽसि वेदो म oaretfa® त्वया afefafa च 32° स्तौर्घमाणं- यजमानो ऽनुमन्यते यथे तमध्वयुराहवनौयं गत्वा BRT खवेण वा ag प्रतिष्टेद्येषो ऽनु- वाकौ यद्कमे यत्ममन्ता< अन्तरगामः मनो ज्योतिरयाश्वार यदस्िन्यन्ञे wie a cet यत इन्द्रः खस्तिदा aya: सुव- The second mantra not in MDL, it belongs to the text. १ २ विसुञ्ते H only. ३ Thus MLTV, तस्या अन्नलौ सयोक्र HAL. ४ सा given by AHB, not by MLTY. ५ afgata BHA. निनय MLTY. ई faasiiera ॥ . विष्डग्योत्याय AB; faraifaeta MLTV. ree earth overt tire rire iy etre agers ere | ary 1 © च्यारहरेति AHB: अभरति MLTV and Vvakhva; अभर the Mantrasamhit4. ८ वेद्‌ स्तोयेमाण VLT; वेदं विस्तोयेमाण M; वेदि waar HB: वेरेसो्य॑साणां A. ¢ sada HB; प्रमत्तोन्त० ML: gadtface TV: प्रसत्तान्तर गाग्नौ" A. The Mantra acc. to the Mantrasamhita runs: AGA अन्तरा कि्चिद्स्िन्यन्ञे सन्ततौ कमेतो वा | अनयाडत्या etc., as Ap. IIL. 11. 2 end. 2 0 १५. ९ © FUIAATS १८, 2-28 ( ° खौ तरच ©, ११-१३ ) > fran. सवेप्रायश्चि्ताङ्कतो ह्ला वव्रवामाप्याच्यान्तचुष्न- सिष्टनधैवया हवनोये देवा गातुविद इति चकि समिष्टयजूंषि संततं yaaa दे वा मध्ये सखवाहाकारे वर्हः प्रहरति मत्य वाभिजुडयात्‌ ॥ ११ ॥ प्रवसति यजमाने सह समिष्टयजुषा यजमानभागं yearend ऽदग्धायो इति यजमानो यमानं दिवः खोलो वतत दति बर्हिः प्रहियमाणएमनुमन्तयते ' सं यज्ञपति- राश्िषिति यजमानभागं प्राख्मातोद दिः प्रजननं मे अ्रस्िति एतस्य दधिक्राव्णो अकारिषमिति दघ्नो न वैश्वराजन्यौ सांनाय्यं प्रास्मौतो ` ऽगेणदवनोयं प्रणीताः प्यहत्य को वो ऽयोक्तौ दित्यभ्वयैरन्तवैदि विसुञ्चति ata संततामुदकधारा- मानयति. ` सदसि सन्मे भूया इत्यानोयमानायां घारायां यजमानो जपति ` प्राच्यां दिशि देवा दत्येतेयथालिङ्गः परि- fay समुद्रं वः प्रदिणोमौत्यन्तवेदि निनोय यद्‌ ते सरखतौति erat सुखं fags यं देवा मनुख्येष्वित्युपवेषमा द्‌ायाध्वय्‌ - यो पवेषे शशित्ुत्करे निरस्येत्‌ ॥ १२ ॥ निरमुं नुदयेताभिवां ` यानि घम कपालानौत्यध्व्य यजमानो विमोचनं जपतो ' यजमान उपोत्थाय द्षिणेन पदा विष्णोः क्रमो ऽस्खभिमातिदेति चिभिस्लो विष्णक्रमान्याचः क्रामति ea पदे तिष्टनादवनोयं नात्येति ' विष्णोः कमो ऽसि शचरूयत दति चतुथे जपर्यगदा ॒सुवरित्या दवनौयसुप- तिष्ठत उद्यन्नद्य मिचमह दति षद्धिरादित्यमेन्रौमादटतमन्वावतं १ उद्धारा० HABTV; उदकधारा० ML and Vyakhya. २ arafa VLT; क्रामयति M; maa HAB. 9x वैखानसद्धचे १८, ९३-९४ ( ° खौतद्धचे ©, ९२-१९ ) दति? प्रदक्तिणमावतेते समहं प्रजयेत्या हवनोयं पुनरूपावतेते समिद्धो अग्र इत्यपसमिन्द्धे agar दत्युपतिष्ठते Gas’ इत्यन्वाहायंपचनमग्न च्रायृरव्यग्ने पवस्वेति ana गाहपत्यमग्रे wea दति च तामाशिषमाप्रासे तन्तवे ज्योतिश्नतोमिति ब्रूयाद्यस्य gat ऽजातःर स्यात्तामाशिषमाशासे qa च्योतिश्नतौमिति जातपुत्रो ' बहपुचः स्वेषां पुत्राणां नामान्यनृच्य ज्यो तिश्मतौभित्यन्ततो वदति* ` ॥ १३॥ बेददणान्यपस्ये निधाय ये देवा यज्ञहन cafaatar- aaa जपति at युनक्ति स त्वा विमुञ्चलिति यज्ञं॑विमुश्चति ' सवैमनुवो क्षते ' यथेतमेत्य यजमानायतन उपविश्य पयसखतौरोषधय इत्यप श्रा चम्यागरे तपते ब्रतमचारिष- fafa पञ्चभिरादवनोये समिधो ऽभ्याधाय तेरेव aq विष्य यज्ञो aaa श्राबश्रवेति aaa पुनरालम्भं जपति ` गोमा aq दूति प्राङक्रम्य जपति ब्राह्मणास्तपयितवा दूति quart दश वा ब्राह्मणन्भोजयेच्छतं पशो wea सोमे टृष्टिरसौत्यप उपस्पृशति ` प्रवसंश्चाहवनौयाभिसुखः सवे याज- मानं जपति ` ब्रह्मभागं प्रा्चायाडिरिति नद्या समिध- arya लोप्याय वा ययेतमुदङ्तिक्रामति ` संतिष्ठते en- र॑मासौ दणरेपूएंमासौ ॥ १४ ॥ इति ओ्रोतदखते सत्तमः प्रन्नः ॥ Thus ४; wefacte HAB, cp. Ap. 1V. 15. 1. Thus ABHTV; wae ML. जातः without avagraha the Mss. वदति THABV ; जपति ML, Thus MLB; संषेष्य इटो TV; सत्रे्यत्यष्टौ AH. ॐ ८ wt re FUTATAT १९, १.२ ( MACS ८, 2-2) < श्रथा्रयकष्टिस्तयानिष्ठा नवान्नं" नाश्नाति ' यावतौवें प्रजा श्रोषधोनामडतानामास्नन्ताः पराभवन्नाग्रयणं भवति इताद्याय यजमानस्यापराभावायेति विज्ञायत ' श्रोषपोनामय्रपाकेन ~, भयेजेत | 9 on, यजते ' शरदि नौदहिरि पूवे पुराे््रौहिभिरागरेव- + cH A = ° + > ४ मष्टाकपालं निवेपेन्वेरितराणि दवोगयेनद्रा रं दाद श्कपालं वेश्च- देवं पयसि चरं द्यावाए्टयिव्यमेककपालं ae रश्वदे विकेक- mm. e (क म फ कपालवत्कल्यो ऽपि वाज्येन द्यावाएटथिव्यमुपांश्एया जवत्कुर्यात्सीम्य ; ष्यामाकं wefaztan रोचना दिवः आअथटूवमित्यन्राग्रस्य याज्यानुवाक्ये ' विश्वे देवा warawt विश्वे देवाः प्टणतेति ईजे १० वेश्वदेवस्य ` द्यावा नः एथिवौ प्र पूर्वजे दति द्यावा प्रथिव्यस्य | प्रथमजो वत्सो saat १॥ वसन्ते aaa) तेषां त्रौद्या्मयणवत्कर्पो | नाग्रेय- | (4 श्चामाकौ भवतो ब्रौदिभिरिद्टा Afefata यजेत दशे € = | ० पणमासावा* यवेभ्यो ` यवैरिष्टा यैरेव यजेता* त्रौ दिभ्यो ४ + (७ न्व ! १५ वर्षासु श्यामाकं चरं निवपति ` तस्य सप्तद श्र सामिधेन्यस्- मग्रे सप्रथा असि सोम यास्ते मयोभुव इति सद्न्तावाच्य- भागावाप्यायख संत दूति हविषः प्रेद्धो अग्र इमो aq दति # क, ६ aura =a €) । संयाव्ये यथतुं वेणप्मियङ्गनोवारः श्यामा कवद्यजेत यत्माक्‌ १ तवान्नं MLABTYV and the Vyakhyd (cp. Ait br. VII. 9. 1): नवान्‌ H. e [am unable to point out this sruti in a Brahmana. द Thus the Mss. ; asta the Vyakhya. ४ Thus BAHRTV, मासौवा ML. ५ Thus A; यजेत the other Mss. निवेपति LR; निवेपतोति M , निवेपन्येतस्य TV, feavatas HAB. ७ श्यामाकवद्यजेत ^ ; श्यामाकवद्रायजेत BMLTV ; गवद्यावनेत RA. So वेखानसषूचे १९, २-र्‌ ( °ौतसूचे =, 2-8 ) प्ोक्तणान्तत्कवा ग्रतायुधायेतिः पञ्चाज्यानोजृहोति पुरस्ता- त्खिष्टकतो वाथिः प्रथमः प्राञ्ाविति श्यामाकस्य यजमानभागं प्रस्नाति भद्रान्नः मेय इति ब्रौहोण्णसेतमु त्यं मधुनेति यवानाम्पि वा पौणंमास्याममावास्यायां वाग्रयणेष्टिमन्वायात- येदपि वा नवैरेव पोशंमास्छाममावास्यायांर वारं यजेत नवे- वाथिहोचंर जुह्णयात्सर्वासामोषधोनां याम्याणामारण्वानां वौ- पासने wey वा खालौपाकं ्रपयित्वाययणए्देवताभ्यः खिष्ट- Seat जुहयाचतुरो वा ब्राह्मणान्भोजयेदनिष्टे ऽप्या- ग्रये ब्रह्मणि si भवति ` ॥ 2 ॥ ay चातुर्मास्यान्यचय्यं ह पे gad चातुमस्यिभवतिः तानि await वसन्ते प्राचौनप्रवे वैश्वदेवेन यजते. फाल्गुन्यां Vat पौणमास्यां वोदगयन अापूयमाणपक्षस्य पुण्या हेर वा waa ae प्रवेदयुरञिदहोतिति मनसानुद्रतेनानुवाके- नाहवनोये डलारम्भणोयाभिष्टिं कूयदेश्चानरं दाद शकपालं Ursa चरं च ' व्ेश्धानरो न ऊत्या wat दिनौति वैश्वानरस्य याज्यानुवाक्ये Ura प्रगायताच्छा ae तवसं wha use वेश्वानरे हिरण्यं दकिणा Ba: पाजैन्ये sat a eer annette dent cma enn amn nee nm tah tated aetna nate ne rre nee nme Ua a ९ तायुधायेति ALRBV: शतायुधामिति M. शतायुधोमिति प; शएतायुधामेति T. > Thus ML, पौणशमासौोममावास्या वा ^\ प्र; पौणेमासौोममावास्यायां वा TV. > Thus ALBVT; निर्वा M; कत्वा AR. ४ Thus B; °तुधिभ्यो TMLV; quiet HA and Vyakhya. ५ Thus ARV; चातुर्मस्यो भ० प्र; चातुर्मास्ये we MLT: चातुर्मा ¢& £ ए ~, wi % ९ Thus ATVB; gore ML; पुण्येऽहनि HR. वैखानस १९, 8-8 ( MATA <, 2-2 ) न उन्यस्षिद्धष्टिश्चातुर्मास्यानां' यज्ञक्रतोः पञ्चर्लिजो ऽधिकः प्रति- ्रस्याता ' यथास्यैतददरुदवसायालुदवसायर वा वैशवदे वदहविभिं- FAM ऽ पद्एबन्धवद्ाहपत्यादभ्निं प्रणोय तद्दग्यायतने fi प्रतिष्टापयतोत्येके ` ऽोनन्वाघायामिक्चायै चैश्वदेगय ५ वत्धानपाकरोति | wan सामिघेन्यस्तेधा प्रसमयं बहिः संनद्धं तदे कधा पुनः संनद्य्येवमभिश्यसुभयच पुनःसंनहने मन्तः ` सायं Sa ऽभ्िहो सांनाय्यं दोहथति ' दध्नातनक्ति ' ॥ ३ ॥ masa ऽ्िदोचे पाणिप्रक्षालनादि कर्म॑प्रतिषद्यते ` पाचसंसादनकाले दे उपश्तो प्रषद्‌ाज्यधानौो दितौया दें १० आज्यस्थाल्यो efaurat दितौया* पालाशं वाजिनपाचं चमसं | निर्वपनकाल आग्नेयमष्टाकपालं निर्वपति सौम्यं चरं साविचं दादश्कपालं सारसतं चरं पौष्णं चरुमित्येतानि पञ्च संचराणि ` मारुतं सप्तकपालं व्श्वदेवौमाभिक्ां द्यावाषथिव्यमेककपालं ` चिष्फलोकृतेषु ययाभागमन््ेणए सौम्यं चरं सार खतं चरं विभच्य १५ fay संयुतेषु तथा\ पौष्णं wee विभ्य कपालान्यपधाय चरं चाधिभित्य प्रातरदोहवदुगध्वा त्ते पयसि सायंदुग्धमानयतिः | 1 री |. कि ey eee १ Thus emended ; पाजेन्य दूत्यन्यज्छिङेशिखा० MB; asiafeefrar- VI; पाजेन्यन्यत्छि° etc., 1. ; पाजेन्येऽत्यन्यस्सिद्ेषिदेंतिचा०° प. ; पाञन्येत्यन्य- fasfra- ^+ ; पाजन्येन्यत्षिदधेष्टि० R. ₹ Thus (difficult to understand!) the Mss. exc. A which has : Wee instead of यथाखै०. ६३ Thus AMLBTV ; तदग्न्यायतने R; दक्िणायतनेभिं प्र” प्र. ४ ददितोया च H only. ५ तथा MLAVT; यथा HRB. € चर not in MLATBYV. ७ सायं दुग्धमानयति प्र; सायं दुग्धं दध्यानयति BMLTV; सायं दुग्धं auraata A. 6

Thus AMLTV; यग्रेणान्वादहायेपचनं HB. ४ Thus AHRB; asatae तानि MLTV. ५ पलीयजमानौ R ; watasratat H (preferable reading 2). ₹ Thus ABRTV ; ग्न्वारभेयाताभितयां H ; °न्वारभे चितरा० M ; °न्वार- भेति इतरा. L, © Thus ARB and the Vyakhya ; प्रचरित व ; wacfa MLTV. ८८ वैखानसद्धते १९, १३-१४ ( ° श्नोतदधते =, ९द्‌ ९४) मेषौमवद्यति ' दितीयेनावद्‌ानेन TAWA LAAT AE द्योऽनुनरदोति सं पर्यति ' वारष्छा श्रामिक्लायाः प्रथमेनावदनेन सहाध्वयैः सवै मेषमवयति दितोयेन शमोपणकरोर सत्तुनवद्य- नवरुणएायानुनुौति Gia वषट्ते ऽष्वयु्धलेककपालमवदाय कायानुन्रूहोति संप्र gage नभश्च नभय्यश्चेति चतुभिंमांस- नामभिरेककपालमभिजुदोति सप्तभ्यो वारुण्छन्तेभ्य दूडां समवदाय प्रतिप्रस्थात्रे प्रयच्छति ` तस्िन्प्रतिप्रस्थाता मारुत्या ्रवदायादधात्यु पहृतां यजमानषष्ठाः arate = Tae fear ` परिवत्सरीणां खस्तिमा शास्त दृत्याशिःघुरं होता पूर्ववदनुवतेयति ' हत्य परिधौतुभौ वाजिभ्यो ऽनुनरूहौति परवेवचरत ST aT विशन्विन्दव इति aa वाजिनं भक्तयन्ति ` प्रूण॑पाचवज॑मतो ऽन्यसिद्धेषटिः ॥ १३ ॥ पूंपाचस्थाने ऽवग्डयश्चतुरखहोतान्याच्यानिः ` वारुण्या निष्कासं तुषांश्चादाय चालालोत्करावन्तरेणोदङ्तिक्रम्य यचा- wes सोमिकावण्टयमन्यवयन्ति ' नायुरदादि न साम गौयत ` SAGA तुषा भवन्ति | वारूणएवन्निष्का सम्य जुरोत्यवग्टथा- दुदेत्य यजमानः val च मनोज्ञाय वाससौ दन्तो नैव वावश्डथस्त्‌ घो तुषनिष्कासमप्ुपवपेदित्येक ' दरम विव्यमौति Thus BAH ; वारुण्यां तेभ्य MLTV. Thus H; sats the other Mss. अभिषु A; यादिष MB; आशि LTV; efit H. Thus MLBTV ; वजाभितो 8 ; वर्जामो तितो A ; व्ज॑न्निततो A. A क oe + नवि 4 ५ Emended ; wquetaranf MLTV ; aqueeter HAB; cp. Ap. ५111. 7. 13. TBAT VE, १४ ( oA ८, 22 ) ce योक्गपाशं fasat ' देवौराप दूतिः dlfeadeartters- नुदवसाय निमेश्यरं ghia पौणेमास्येद्ठा* निवतेनं वापनं च वाख्यातम च aga दति निवतेनमन््तो मन्तः ॥ १४ | इति alae ऽष्टमः प्रस्नः ॥ 0, वि) 8. 71 ॥ ite wien 1.) , , । eee ga ie 1 1 ee ee) 1 भी ee क ee ee ग । eee १ Thus ABTV ; विष्यति MLR, fagefa H. २ दति BHAR; इत्यादि MLTV. ३ निमथ्य MLTBV ; निमग््येन H ; निमेथ्यते A. ४ पौरे स्येष्टाति L, qaareerfa M, पौणेमासेनेदा प. ५ arenaaa HR; arena MLTV; arenaaat AB. & ° कैखानससूचे २०, १९-२ ( ° खौतस्चे <, १-२ ) पूवेवचतुषः मासेषु कातिक्या aramiait वा प्रवे्मिन्पवे- खोपवसथ्ये ऽहनि ge साकमेधदहविभिर्यजते प्रये ऽनो कवते पुरोडाशमष्टाकपालं निवपति साक खयणेद्यतेति यया समान्नाता अनोकवान्त्छां तपनो ग्टहमेधोय इति तिस इष्टयो यदनोकवतो बर्दिंसतत्सां पनस तद्कहमेधो यस्य aA ate - नान्यदिश्माबर्हिनं प्रयाजानूयाजा ष्णो ९ ग्टहमेधोयस्य वत्सा - नपाकरोत्यपि वा सायंदोवदटग्धे चरुभवति . सायं Sa ऽभि- aa ऽप्नौनन्वाधाय बेदं ser परिस्तरणादि? प्रतिपद्य पाच्- संसादनकालेण कुम्भो fray पाचौः संसादयति ' निवैपणए- ata मर्धो ग्यमेधिण्बश्वतुरो मुष्टोन्निरुष्य यावद्यजुरुत्पूता - भिमन्तितदुग्ध प्रधतान्त्रौदौनन्वावपति | कपालखधाने भ्रुवो ऽसौति ad संनम्य चरुमुपदधाति ¦! पिष्टोत्यवन्याने तण्डुलातु- त्यनाति । weir खव च खच्च date पोः संनद्याच्येनोदे होति aaa We i च्राज्यगरदे भरवायामेव दौला ब्रह्माएमामन्त्य वेदिं we तच्छेषं निनोयापिष्ज्यं^ पविते अन्तवंदिं favat निधाय ्रस्तरमासाय wat खवं च सादयत्येषासद दित्यभिमन्लणं स्न- मति । विष्स्वसौल्याज्याभिमन्त्रणं ` दविरूद्रासने प्रटताद्धविष cartel Rerenmaean sae ae काको मोन ge ape a गक नने जनमन aman atime १७०१-9 मानानि} ०५५११ PO Hl AY bes hat (क 1, wie किध narte aretha भक Peer 1 ` 1 | tealariertms १४. ९ Perhaps originally the word पूववत्‌ belonged to the preced- ing khanda. 2 नप्रयाजनूयाजतू° H; नप्रयाजाः BMLTV : संप्रयाजानूयाजाम्‌ A. ३ परिस्तरणादि only in HARB. ४ संसादनकाले AMLTYV ; संसादने HRB. ५ निनौोय freq MLBTV. TUTAMTA २०, 2-8 ( OTT <, 2-8 ) ८२. शरमादाय सुरक्षितं निधाय fafesy पाजरौपषूपस्तौये तासु प्रतिपुरूषमोदनानुद्धरति | चौनित्येके' निष्कासितं gar निदधात्य॑निर्खष्टं॑दर्यदायवनमवधायोदनानुद्धतानभिघारिता- नुत्यतानलंङूतानन्तवेद्यासादयत्यन्वाहायेपचनेः पल्येर स्तोक्तुमा- ५ day प्रतिवेशमोदनं पचति तद्रयोः पाच्योरुद्धत्योद्धतयो- रोदनयोषिले Hat तयोः प्रतमाचज्यमासिच्यान्तवद्यासाद यति होटषदनकल्यनान्तेः ऽभ्िसुपवाज्याच्यभागाभ्यां प्रचयं STAT सवेभ्य ओदनेभ्यो fafe: समवदायाभिघासे, प्रत्यज्य मरद्ध ग्टहमेधिभ्यो ऽनुब्रहोति aie दक्चिणातिक्रम्या आय्य प्रत्याश्राविते tc मर्तो गटहमेधिनो यजेति संप्रति वषद्भुत त्वो दङ्त्याक्रम्य सवेषासुत्तराधग्यः सकृत्सकृत्समवदायाश्चिं९ खिष्टकतं यजनो stat ग्टहमेधोयः संतिष्ठते ॥ २॥ हविर्भोजनेभ्य ओरदनानुपहरति ' प्रतिवेशपक्रान्यनो स्तलौ- कुमाराः प्राश्नन्ति यः श्ाल्यामोदनस्तमन्ये ब्राह्मणाः ' सव १५ श्रिताः areat ऽभ्यच्नते ' ऽनु वत्सान्वासयन्ति ` सुहिता नानेन (य द रित, भाण भानु की ae tal A EE IS पं नो rie विजन गाम YEW = के 9-9-94 मोक विहना = आ “hee [ 11 1. ता ति 1 1 [ 8.) ति." 1. । नातो मकर केकय = भमन १ Thus ATV , शरावमाद्‌ाव MLHB. y °धायोदनानु° MH, ourateatae LATV. इ weg A; vat MLTBV (H. dep.). ४ ? °सादयति डोहटषद्न (or a) कल्पन न्तेऽगिसुपषर VMLT: °साद्यत्यान्य- ware टरेवताखभग्रिसुषप० H, -सादयत्यव्ब्छतासु रेवताखथिसुप० AB, cp. Hir., page 481. The other reading is probably (cp. XIV. 2) SeTg देवताखभ्रिसु पवाज्या० | ५ fefe: समव ^ प्र 3; fefecae MLTV. ९ सशत्घमवद्‌ाय BHA: सशत्पकुद वदाय MLTV. ७ इतिभ्योजनेभ्य MLTV ; दविद्धो तेभ्य इवोद० H, दविभोजेभ्य ओद्‌० AB. = शिताः A, आअश्येता TLABV ; arata M. € Thus AB; wat MLHTV. £2 वेखानसखचे २०, 3 ( नखौतद्चे ९, 2) एतां राच्च वसन्ति ` प्णेदर्व्याय शर निष्कासं दब्यैद्‌ायुवनं च परिशिनच्चपररातरे ऽष्वयैरभिवान्यवत्छाया अथिदोत्याख्च वत्सो संयम्य पुरा प्रातरथिहोचादर््यामुपस्तोये तस्यां सवेश एव निष्कासं शरं चानिण्टष्टंः दब्युदायुवनमवधायरे दिराज्येनाभिघारय- aaa नदति gut ॒दर्वोत्नुद्रुत्य देहि a दूति areva ५ जुोति । यदयुषभो न नदेद्रद्या fegatet aefa सर॑ दकए पयसा masa sft weg: कोडिग्यः पुरोडाशं सकप्रकपालं निर्वपति साकं सूर्येणोद्यता ARE: खतवद्धा TA ऽय पञ्च संचराण्यैनद्राग्रमेकादश्कपालमेन्द्रं चरं वेश्च- कमेणमेककपालमित्यपराण्णष्टौ महान्ति walfe वरुणप्रघा- !‹ सोत्तरविदारवत््रयुनत्वसंशषटमेन्द्राग्ममवदत्य॒सुरचधितं एयक्तषा- जनिदधात्थ्रे वेर्होजं॑वेदत्यमिति खच्यमाघारमाघारयति | amen यजमानो ऽनुमन्लयते ' सदश्च सहस्यश्चेति चतुभिंरेककपालमभिजुहोति Facfateraatiury खलि- माशस्त इत्याशिःषु होतानुवर्तयते न्रा्मतुैरवग्थमभ्य- १५ वयन्ति ॥ ३ ॥ पि पितो पि) pate arent Riper nn wer TS Aran १ शर निष्कासं HATBYV ; सनिष्कासं ML. २? wefae H; शरोर वा निष्ट ML; wig fae A; श्रवा faze TV; wcafawe B. २ ०युयनमवधाय AHB; ग्युवनेवधाय MLTV ; read perhaps अवद्‌ाय see Ap. and Hir. ४ अनुद्रुत्य ML; अनूच्य HB; अनूडत्य A; waren TV. ५ Thus ATV; ogata@t wefa H; egetefrrefa ML. & Read सा ? © Thus ATBY ; चरानि (not चराणि ) MLA. ८ wifwe LTV ; snficd MB ; आशिषि प; आशिषु A, wae vt + ^), anor तैखानसस्चे २०, ४-५ ( mT ९, 8-1) ९३ ay महापिटयन्ञो भवति ' वेदं कलान्वाहायंपचनस्य दक्तिणपू्वस्यां ' दिशि दिच्खक्रिमतों चतुररन्नौः यजमानमार्चौं वा समचतुरश्रं वेदिमुद्धत्य न खनेत्‌ ` देवप्रवादेरं wa सवेचोपरि दे वशब्दस्य पिद्शब्दं संनमति यथया देवेभ्यः fast ४ जुष्टं देवानां पिदटण्णं परिषृतमसि ` देवपिद्वर्हरिति स्वेतः परिभित्योरौच्यां eat दारं करोत्यपरिग्यदहौत उन्तरस्मि- afte ऽन्वादायेपचनादङ्गारानुद्त्य बेदिम्ये निदधात्यय- मनाहवनोय | एतमा हवनौयं गाहपत्यमन्वाहार्यपचनं चान्वा- धाय fausfuersagfecrecta ¦ वर्पौयानिश्र दश्राद्धवति | मध्यमोत्तरौ दौ afta चयो ar! पाचसंसादनेरे sdars प्रो्णोकुम्भ द्शलाका वारणं Ys शरावे वा येन चाथे- eraaam: प्रयुनक्ति निवपणकाले सोमाय पिटमते पुरो- stay ugure निवेपतोति यथा समान्नातानि चौ हवोषि ' दचिणएतः प्राचौनावोतो यवा न्नित्यं त्रत एवोप- १५ वौय निवैपेदिति विज्ञायते ` प्रोचणौ भि्यवान्ंयुत्यावहत्य चिष्फलोकत्य यथाभागमन्त्ेए zara fay पिनष्टि ` ॥ ४ ॥ afaua: षट्ूपालान्यपधाय घ्रवमसौति प्रयमेन मन्तेणा- चाहा्यपचने धानाभ्यः कपालमुपदधाति मखस्य fart ऽसति षद्भपालमधिभित्य तेनेव मन्त्रेण vat ख विश्वायुव दति १०9 पायान्माया चयी १९ पूवेस्यां instead of द्किणापू० AMLTV, but cp. Hir., दक्षिणतः पुरस्तादक्तिणाग्रः. ₹ Thus MLTV: नखमेदेवप्रवारे A; °त्यसर निवदप्रवादे प्र; B useless. 8 पाचसाद्ने the Mss. ४ See TBr. I. 6. 8. 2. ५ तेन BLTHAV ; तेनेव M. £9 वैखानससूचे २०, ५-६ ( MATT €, ५-६ ) संनम्य वा? धाना आवपति ary विदद्यमानाः शेरते विदद्य- माना aeeqr भवन्तिः ` परिग्यरौत उन्तरस्मिन्यरियादे धद्मीसंनहना दन्यतसं्र्यति ` न पत्यन्वास्ते न संयाजयन्तोति ` विज्ञायतेर ' चतुहोतान्यन्तरए* गारंपत्यमाज्यानि werfa दिर्वोपश्टतिः ` बेदिस्तरणे प्रचौनावोत्ययेषु ब्हिंरभिग्णह्य वेदिं ५ स्तणंस्तिः प्रसव्य धृनन्पयेति ` शिष्टानभिग्टहोतान्दर्भान्यस्तरौ- sata’ चिरधुत्वन्नसतृणन्यदचिएं पर्येति ` दौ चौना परिधौन्परिदधाति ' चदि चौनावादइने परिधौरपोकित्यच्य- माने वा fad मध्यमे परिधावबुपसमस्यति ॥ ५ ॥ विदाय विष्टतौ aay प्रस्तरं न्यस्यति ` इविषामुद्धासने ९' यथामागमन्तेए धाना विभज्य पिषटारधान्सकतुन्छल्वाधे ° वारणए- पाते ऽभिवान्यवत्छाया दुग्धमानोय तस्िन्सक्तुनोघेक्शलाका- मन्येन zfatareaatia चिः प्रसव्यं दकिणामुखोः ऽनारभ्योप- मन्धत्यन्वादायैपचनादेकोल्मकमादायापरेणएः गाहहेपत्यं इता- [ ए श 1 । त, , ति eine Stinger ite ॥ वि म | apy वि । SO ree ia dS rye py Ee reer ee = veers ea भी म ght १ समम्य वा MLTV; waar A: संनम्ययानि वपति पत; सत्रा थयच्च wae B. | > बहुरूपा भवन्ति MLTV: asent बह्रूपा विभजति प; बडरूपः यति A; °रूपा wisifa ए. ₹ See TBr. 1. 9. 9. 10. ४ Before qquzete 8 108. सभन्वासो नाच्यसवे चते ; A: न समन्वासोताच्य- मवेच्तते and प : समन्वासौताच्यमवेचते, The words, as given by 8, may belong to the text, cp. Hir.: नान्वास्ते परेष्वासोनाज्यमवेश्वते. ५ Thus conjecturally, cp. Hir.; zafrazfa BH; fefeaoeefa MLTV and the Vyakhya ; feufeanufa A. ¢ Thus the Vyakhya ; प्रसरोरुलवो ° the Mss. © Thus A; fagruteae H; विष्वार्षा० B; frerate MLTV. = Thus ABHTV ; दक्िणाभिरुखौ ML. ¢ Thus ATV; arate B; marcato MLH. co १ १४. वैखानस २०, ६-७ ( °श्रौतद्चे €, €-9) ९४ येणाहवनौयं पर्यादत्यान्तवेदि द किणेनाहवनोयं निदधाति हवोध्यलंछत्याज्यानि पुरोडाशं wat: करम्रमिति दवोधि- कैकमनुचौनान्युदादरन्ति दकिणतः पुरोडाशं मध्यतो धाना उन्तरतः aval दरिणिन परिभ्रयणएमाञ्ननमभ्यच्जनं afi guqeu दशा? सूफ्यसुदक्म्भं॒चैकेकं स्थापयति mgr च यजमानश्च दकिएतो रोताध्ययुराग्नौभरश्चोत्तरतो ` ऽध्वयुवेदं निधायाप्रये देवेभ्यः पिहभ्यः समिध्यमानायानुन्रूदौति az ्यशन्तस्ला हवामह caat साभिधेनौ' होता चिरन्वादे- ware विभव्यानूयाजसमिधमवभिव्य प्रणवे प्रणवे चेध- मादधाति ॥ & ॥ dae ऽग्नौ नार्षेयं MA न होतारमामाव्य प्रत्या्राविते सौद होतरित्येतावन्तं प्रवरं नूयादपवददिषः प्रयाजा | ओपरत- स्याधेरं ysraratar’® नोऽग्ने qaqa ay सोम as भग- fafa जौववन्तावाच्यभागौ | सवं प्राचौनावौतिनो विपरि- क्रामन्याज्यानि इर्वोषि च विपरिदरन्यत्तरेणहवनोयं ब्रह्म यजमानौ दचिणेनेतरे ' दचिरेन जह्वमुपग्तंर सादयति तां afaua yat दकिन पुरोडाशं धानाः सादयति ता द्‌ चिणेन मन्थं ` षडवन्तः पञ्चावत्तिनां पञ्चावन्तश्चतुरवन्तिनासुपां ए pense em epmtrnnnnne eye nnee reget wespet pester cre ahi at Pc PC Pe SS PT Pa ePID TS Ol I सेन TT re १ दशा (viz., दशाः) H; ext MLATRBYV. » प्रणवे once HRB. ३ Thus HR; vatatrate AMLTVB. ४ omar AMLTV; °श्तसयाजस्य HB; °ग्टतस्य so R. ५ Thus A; जज्नामानयसनोग्रे MLBHTV : cp. Ap. VIII. 14. 24. ¢ Thus AB and Vyakhya; axvzat MLHTV. © at LHATB; art V. ed व्रैखानसद्धचे २०, ७-८ ( MATS €, ७-<) पिदटयज्ञेन चरन्ति चिभ्यो इविभ्यैः समवदायेकेकां देवतां यजति | तन्तदेवताये तत्तद्धविषः प्रथममवद्येद्धिः पञ्चावत्तिनः qatar जुङ्कासुपस्तोये पुरोडाशादवद्‌ाय wranay मन्या? waaacata सकृदभिघारयति चतुरवत्तिनः | सोमाय faeaa ऽनु खघेति' संप्र्यतिर ` ववा; सोम प्रचिकितो ५ ममनौोषा त्या हि a: पितरः सोमेति होता दे पुरोऽनुवाक्ये aaa अ्रन्वाह।थाध्वयेद्‌ किएतोर हविरादायोदङ्तिक्रम्या खधा सखेति वाश्रावयत्यस्तु खधा afi वा प्रत्या श्रावयति ॥ ७ ॥ सोमं पिदमन्त waft खधा क्विति ar संपति ¦ ९. ये खधामड रत्यामूभवति ay सोम॒ पिदभिः संविदान दूति होता यजति ' खधा नम दति वषड्करोत्येतयेवाढ- AMMA यथयारेवत AHIMA FATT HATA न खधाशब्द द्येक | धानाग्यः पुरोडाशान्मन्धाञ्चावद्‌ाय fast afeugy sa खधेति wuafa बर्हिषदः पितरो sé पिद्निति =. उदङ्तिक्रम्याश्राव्य प्रत्याश्राविते पितृन्बदिषदः खधा UT कुर्विति वा संप्रति ` ये auras दूत्यागूर पताः पितर दूति यजति ` aur नम दूति वषद्भरोत्य दङ्तिक्रम्य मन्धात्पुरो- snwetd+-arennvipeee empties teinnt angio ri ा 00००००००) SNe A AAA THA rN TPE AS OEP INT I १ Thus ATV; ware 11.58. २ dae AMLBTV ; H reads: खधेति खधो कुवन्ति वा diate. रे न्वादहायाष्व्यु* BHA; चाष्दार्याध्यरयौ" MT; न्वाद्दाध्वयु° LV. ४ omeeetae AH and the Vyakhya; ग्योदगति° MLTBV. Read waaay instead of आदाय, ५ 1४ is striking that दूति is given only this first time, not further on. % re = = ~ वैखानस २०, Se ( MATS <, ८-< ९७ डाशाद्धानाभ्यखावदाच fae ऽगिव्वात्तेभ्यो ऽनु खधेति aia त्य्निष्वान्ताः पितरो ये च्रग्निव्वात्ता ये ऽनच्िष्वात्ता इति पुरो- ऽनुवाक्ये ` पिढनभिव्वात्तान्खधा eur कुर्विति वा संग्रव्यति ` ये सखधामह दत्यागूभवतिः area’ दुग्ध इति यजति | ५ खधा नम दति वषद्रोति ` जुह्काुपस्तौयं जयां हविषां दक्चिणाधेग्यः समवदाय दिरभिधार्या्रये कव्यवाइनाय खिष्टद्धते ऽनु सखधेति संप्रति wei कव्यवाहन त्वमग्र ईडित दति दे aff कव्यवाहनः; खिष्टकत खधा खधा afafa वा संप्रे्यति yoy te ये खधामह इत्यागूभवति ` मातलौ कब्येरिति यजति | खधा नम इति agi ' दचिण्पूर्वाधं॑दतराभिरसंसक्ता जुहोति । मेचणमिचशलाकांः चानुप्रहरति ' यश्नोपवोतिनः aa विपरिक्रामन््याज्यानि vwatfa च विपरिहरन्ति दकिणे- TMG ब्रह्मयजमानावृत्तरेणेतरे ' जुङ्धुत्तरेणोपग्डतं भरवां १५ च पुरोडाशसुत्तरेण धानामन्धौ ' न प्राशिचावदानं | मन्था- देवेडामवदयलय पहतायामिडायां ततः fafaeaara बदहिषि लें संन्यस्यति । प्राचोनावौतिनो* ` ₹इविःगेषान्पाव्यां संप्रयत्य५ चौग्विण्डान्द्घवेतन्ते ततासौ ये च लामन्विति प्रतिमन्लं faey १ Thus TV ; °भवति | वासाय L = मैवत्यभिवात्याये HRB : ovata i after खधाये M. ९ -शसाकामंयं R and nearly the same H, cp. [X. 6: 94. 12. रे ततः om. र ४ A only °वौतौ ; if the plural is correct, the word may be taken as an abbreviated sentence. Vyakhya: सवे प्राचोनावोतिनः स्युः | ५ Emended ; संप्रयुच्य the Mss., but the Vyakhya आलो . 7 €< तैखानसद्धते २०, €-१० ( MARTE, €-९० ) afag पूवेदच्चिणपराखु पिण्डान्पदाय परान्पिटपितामद्य- पितामदानन्वा चष्टे षष्ठं प्रथमे पिण्डे पञ्चमं fala चतुथे cata उन्तरस्यां eat लेपं निमाश्चं च पितरो यथाभागं मन्दष्व- मित्युदञ्चो निक्रामन्ति ' सुसंदृशं त्वा वयमिलयन्दयुचा sear न्तयाहवनोयमा तमितोरुपतिष्ठन्ते ऽचन्नमोमदन्तेति area म॑चन्पितर इति परिभितं प्रविशन्ति ॥ € ॥ उदकुम्भमादाय यजमानः शन्धन्तां पितर द ति चिः प्रसव्यं वेदिमपः परिषिञ्चन्ययंति ` निधाय कुम्भमया fast जनय- न्निति चिरपरिषिञ्चन्यतिपयत्या्ननग्यञ्जना दि पिण्डपित्यन्न- amet परिभित fae परिधौन्यथापूवं निधाय यन्नोप- वोतिनो sre इत्यपबदर््यामनूयाजान्यां wets देवौ यजेति maga यजेत्युन्तरं eat सादयिला वाजवतोभ्यां ब्यहति ` होता “amas प्रतिपद्यते ` न पौः संयाजयन्ति न समिष्टयजुः ' पात्राणि इन्दमुदा रन्ति ` सवै- मन्यस्पिद्धं ' प्रतिप्ररुषं चेयम्बका चो द्रानेककपालाननिर्वपत्येकमति- रिक्तं यावन्तो यजमानस्यामात्याः सस््ौ कास्तेषां ' यावन्तो wet: स्म इति निरुप्यमाणेषु मौ दिषु यजमानो जपत्धयजुष्काः? पुरोडाशा भवन्ति ' गाद्पत्याददौचो ऽङ्गारालनिरूद्य तेव्वधि- fra नाभिघारयति | सते इर्वोध्दरस्वा न्तवेद्या साद्य? पश्यूना waa ya महत्योपेक एव az दूत्यन्वादार्चपचना- २० ९ निकोतो ins. A (the Vyakhya has this word also). । » Thus ARB; °यजघ्काम H ; आअयज्लुषाः LTV ; sear: M. 8 सते मदत्युद्दा° ABR; सतेदत्युद्वा° H. To this reading the Vyakhya points. ४ Thus AR; ब्रते MLBTV; मके प्र. केखानसद्ञे Ro, २०-१९१ ( ° ओओतद्ुचं €+ १ ०-१९१ ) ९€ दे कोल्मकमादायापरे गा पत्यं WATTS ATT यन्त्या- सुत्त श्र पश्टरित्यासखुमूषाचामेकं? पुरोडाशसुपवपति ॥ १ ०॥ असौ ते रुद्रः पष्टरिति वा निर्दिगेद्यंरं दिव्याचचतुष्यये स्यण्डिलमुकललिष्येकोल्वमकं निधायोपसमिष्य परिस्तौयं मध्यमेन A Gerad Geer पुरोडाशानासु्तराभ्यः सक्त्सक्लदवद्‌ायेष ते रुद्र भाग दूति तस्मिन्नद्रौ yaaa य॑ fare संचरे पशनां न्यखेद्धेषजं गव दति दाभ्यामभ्निसुपतिष्ठन्तेः ऽवाम्ब रुद्रमदिमरौति यजमानो जपति ` यजमानस्यामात्याः सवे एकमेकं पुरोडाश्मादाय त्यम्बकं यजामह इत्येतम्िं yefaa te द्चिणानृषूनाप्नानाः परियन्ति, तान्प॒रोडा शानृष्वेसुदसय प्रति- लभ्योत्तरतस्तिष्टतो यजमानसयाञ्नलौ समोप्य भगः ख भगस्य वो लप्तोयेत्युपाददतः ' एवं दितं aati च ` ठतोये पयय नोपाददतेऽ |) भगेन ला deaf मासरेण सुरामिवेति यजमानः vase च पत्नौ दुहितुः पतिकामाया च्रज्जलो १५ समावपति! तान्पुरोडागरान्मूते ला नौललोहिताभ्यां चाभ्यां १ Thus all the Mss. exc. H which has equate. The Vyakhya periphrases ाषुकरोषे, 2 रुद्र not in MLTV, in R the word is given, but above each aksara a dot is placed. ३ fafeire] HAB; निदिश्च यं MLTV. ४ efasa ML; fast HATRBV. ५ प्यंन्ति all the Mss. ९ wule MLTV; fete HB. ७ Thus ATBV: पयथिनोपाददतौ L; प्यथिणोपाददवे M; पयेदपा- ददते H. १०० «—- FTAA Ro, ११-१२ ( MATT €, १९१-१२) संसजन्ति | तमादाय ga बध्रात्येष्ते az भाग दति ya वान्तेना तमितोरुपतिष्ठन्ते ` ऽपः परिषिच्याप्रतौक्तमायन्ति | इस्तपादान्यक्ताल्य यथेतमेत्य गोष्टे माजंयन्ते ` ॥ ११ ॥ एषो ऽखेधिषोमहोत्या दवनोये समिधो ऽभ्याधायापो sa चा रिषमिपत्युतिष्ठन्ते तया wat गारंपत्य ` श्रादिल्य घते ५ चरमनुनिर्वेपति विष्णवे चरं निर्वपति ` यन्नो वे fang एवान्ततः प्रतितिष्टठतौति विज्ञायते ` श्वेतो श्रो दक्तिण fat! प्रभाते dardania’ व्याख्यातं ' यो wer: after इत्यत्र निवर्तनभितो, sofas संतिष्ठते ' संतिष्ठन्ते साकमेधदवौँव्थथ चतुरे AS इडे We aay वार वेश्च ¢- देववच्छना सौरोयहविभिंयेजते ` पञ्च संचराणयनदराग्नं दरादश्र- कपालं वरश्वदेवं चरूमिन्दाय इएनासौराय पुरोडाशं इादश्- कपालं वायव्यं पयः सौ्यमेककपालं ` द्वादशगवं सौरं zfear ' यदयन्तरबेदिभेवति यथा वारुणएप्रधासिकोन्तरविदारवत्सशसर्पो aera on a init ia eh tli sptattarinlinas Meta का ह 1 1 mtn 1 गीरिषा ANIC | । vlan 1 छ jorven धौतं Rare On een? ९ ayws some of the Mss. But the Vyakhva : यजमानो gaarere ea बघ्नाति. २ विष्णवे चर्‌ निवपति AH and the Vyakhya ; विष्णवे च MLTV. द्‌ Partly T.Br. I. 2. 5. 1. ; A reads sfafadarfa . ४ न्मसैनदो° ६: ontergic MATBV ; "मास्ये दषो L. ५ After निवततम्‌ BH ins. इदा वत्घरोणं खस्तिमाशास्त दति treat ।- दूतो sofed संतिश्ते VMLT: उतो afee BH: निवत्तनभिति उतोन्थत्णिखं dfaad afasa साक ° A. The other parallel passages point to qat HUTT SY . ९ मासेषु HB; मासेषु वा MLATV and the Vyakhya (one copy), © वाश्णप्र VMLT: वरूणप्र HAB—owefafaerceaife HB; °नर- fasttaq MLTYV. कवेखानसखचे २०, १२ ( Mas €, १२ ) १०२ ऽस्य-दस्यत्याय वत्युत्तमेन मासनान्नैककपालमभिजुरोत्य॑सुव- त्सरोणण सखस्तिमा शास्ते वत्छरोणएणमिति वापरपन्े पर्व्येतानि समस्यन्पौणमास्या खकालयेष्ठा ' व्याख्यातसुन्दनप्रत्येकं मास- सुदद्जदिति निवतेनमन्लः संतिष्ठन्ते चातुर्मास्यानि चात्‌- \ मासानि ॥ १२॥ ॥ इति ओतद्बे नवमः प्रस्नः ॥ QoR वैखानसस्चे २९, ९ ( MATA १०, ९ ) णेन्द्राग्रेन aaa प्राजापत्येन वा निरूढपषए्एबन्धेन प्रति- संवत्सरं प्रत्ययनं? प्रतिषाएमासंः वा यच्छमाणए पौणेमास्या- ममावास्यायामापू्य॑माणएपच्चे पुण्ये awa वा यजेत ` स्टल्यो- रात्मानं निच्रणाति सर्वान्कामानवाप्नोति | maar यज्ञ- क्रतोः षड्विजर aah ब्रह्मा च reat Sat भेचावरुणश्च॒ ५ होतारावध्वयैः प्रतिप्रखाता चाध्वचू ` खयं त दूति मनसानु- दरतेनानुवाकेन इलामग्रावैष्णवभमेकादशकपालमन्ारम्णौयां निर्वपत्यपि amawayeana wield जुदोति गेषं ्त्वावस्थाप्याहवनोयसुर विष्णो विक्रमस्य दवनौये aaurste जुहोति sate खवं चादाय तच्छे we प्रदाय गच्छन्ति ge cert fast रोहितकः९ खदिरश्च queer: ` पालाशो fresh ऽन्ये सौम्याध्वरस्य ` तांख्यवरार्धानतौत्य यः समे शस्ये खाद्योने रूढ खजुरूष्वेशाखो awqut बहशाखो START AU प्रत्यङ्कपनतस्तमत्यन्यानगामित्युपस्याय तं ला जुष इति wer caer सविता मध्वानक्किति खवेए gey- १५ ¢ This word not in HR: in view of the following word it seems pleonastic. ₹ प्रतिषण्मासं AHRB: प्रतिषाणए्मासं MLTV; प्रतिषाणसासे(न) the Vyakhya. २ षडलिज Sahn ब्र्या च ब्रद्याणौ MLTV ; षड़लिजो ब्रद्या ठतौय ख्ागनोप्र- ब्राह्यणो HARB. ४ ety यूपाति A. ५. पाल्ाश्यौ the Mss. ९ Thus BV; O@feam MLT: वालोडितः H; सेरहौतकः A and the Vyakhya (one copy) ; ttfeaa: another copy. © Thus AMLTBV ; भ्रत्यडन्वनत० ©. पेखान ससू २९१, १-३ ( °श्रौतसूचे १०, १-द ) १०९ माते प्यज्योषसे चायसेनमिन्ु्ध्वायं बदहिरन्तर्धाय खिति भेन दिसो रिति प्रदकिणएमनचसङ्गं Ziq । ॥ १ ॥ यः प्रथमः शकलः परापतेत्तम्याहरे दिवमेति प्रागय- gant वा निपातयेदनस्यते भतवरूशो विरोेत्याव्रश्चने दिरण्यं निधाय परि्तोर्याभिजुहोति , सदस्तवल्णा canard प्रत्यभिग्डश्ति ' यं arafafa मूलादयान्तः शाखाः? wer- weft रायः wat इति पञ्चारन्ावर्ः परिटश्चति VATA? श्यरत्नौर वा ` सहोपरेण ay संचक्तोतां्टाभरिम- gear गोपुच्छवद्‌ानुपू्येणाग्रतो ऽणोयांसं विशिष्टाग्िष्टा- अिमतष्टदधप्रादे शोपरं यूपं तच्यत्येषामेवावतक्तणानां at करोत्य धिमन्धनश्रकलं च ` यूपसयेवाय्रत श्रादायाष्टाभि wears मध्य सनतं चषालं करोति sya Are aha चषालाद्युपस्या- तिरेचयत् faa चषालं संधायातिरिक्तं प्रकाश्यतिः। ॥ २ ॥ वेदं छृतायेणदवनोयं निरूढपद्एबन्धस्य षद्धिररन्निभिः aay १५ चतुभिः पश्चात्तिरश्चौः चिभिः पुरस्तान्निरस्ची दशेप्रएमास- १ % १ Thus emended ; श्रूलादग्रान्तशाखाः 1, ; ब्रखलाद्‌ाम्रांतशणखाः TV: म्र - ग्ाकण्णखाः BM; बूलाग्रान्ता शाखाः HA. + Thus AMLTV; पञ्चारलामग्रं H; qercarg 23. टे Thus ATV; चतुरल्यौ acat ar H; चतुररला (ल्न्या) चरला (ear) वा M; wqxctanercet वा L ४ aq BHA, not in MLTV Thus A; -q@acyM; °स्थसमर णि 1. ; -wead HB; गख्यस्लमरणं TV ९ अनुपूवणा० LHTV अनुपूव्यणा० MAB ७ Emended ; विशिागिष्टाचितमष्टददिधारेणोपरं ad ae MLTV (the last three Mss. om. यप ) ; विष्टा्रौ्टाभिताष्टदिप्ररेशेन परो यपं ae H: विश्ष्िग्रिष्टातरिमन्‌ताष्टद्विष्ररेण्ोपर A; faarfyerfestarefasersirac ad B ८ प्रकाशयति BMLA ; प्राणयति HR; भवेश्यति TV ९०४ म्ैखानससचे २९, ३-४ ( MATS Vo, 8-2) वदसंनतां वेदिं करोत्यपरिग्टहौत न्तर स्मिन्परिग्यादहे aaa यूपावटाय९ दें शिष्टोत्तरवेदिं शम्यया परिमिमौते ` प्रति- दिशसुदौचोनायां वार शम्यां निधाय विन्तायनो मे ऽसोति safe: प्रतिमन्सुदौच्यो प्राच्यो च सूप्येनरं लेखा maa परि लिखत्यन्तरवेद्यंसमुन्तरेण प्रक्रमे दयो सखिषु वोत्तरवेदि- rat चालालं परिलिखति देवस्य वेत्यभिमादाय परि- लिखितमिति fa: vefad परिलिख्य विदेरभथिनेभो नामेति चिवितस्तं खनति ¦ ॥ ३ ॥ aq afs< caf निधाय यो sat एथिव्यामसोति पांखनादायायुषा aaetia wart यत्ते saws नाम यज्ियभित्यत्तरवेद्यां निवपति ` विदेरभिरिति९ «feat खात्वाग्ने ्रङ्किर इत्यभि निधाय यो दितौयस्यामिति दितौय- मादाय पूवैवन्निवपति ' तथा दतौयं ' दतोयस्यामिति विगष- awl चतुथे faveifa मदिषौरसौव्यत्तरवेदिं छलोरु प्रयेति प्रथयति भ्रवासोति स्प्येन शम्यया वा संहन्ति देवेभ्यः एन्धखेत्यद्धिरवोच्छ देवेभ्यः एम्भखेति सिकताभि- ener ति । १५. Thus emended with some doubt; सपं निधाय प्र; यपमानाय TVML ; यपनिमानाय ^ : aerate B ₹ वा ins. all the Mss.; read perhaps waldtarat भ्रचचौनाग्रां च veal निधाय # Thus MLTV; चरति fadeaa @enaat afte A: षवरतोति तिलौलोभ्यातर परि० A; चरितेलेखाखाभ्यम्तर पररि० ए ४ Thus emended in accordance with the Vvakhyé; उन्रेष aad MLTV ; उदोष्वोनकेदयंससुत्तरेण ABH. ५ Thus ATV ; sat 11. 8, ९ चिदेरद्निनंमो नामेति AB, वैखानससूचे २९, ४-५ ( mage १०, 8-4 ) Vou रनुप्रकौयं यत्ते at यद्‌ाश्वितमित्युत्तरेणोत्तरवेदिं stant निनयति? gata ताभिरवोकेदित्येक ' art रिप्रं निवंहते- aan दकिएतो वा सूप्येनेकरूपयासुल्लिस्यापो रिप्रं निवेहते- aaa matte निनयेरिग्राड खरहवि्युत्तरवेदयाः ५ पयन्ताना कल्प्य चतुःशिखण्डे युवतौ कनोने इत्य॒त्तरवेदिं वेदिं च युगपतसंशर्यन्तरवेदिमष्ये wifes प्रादेशमार्चौं मध्यमा- कुलो च्छरितासुत्तरनारभिंर कल्पयेत्‌ wel दनद्रधोषस्वा वसुभिः पुरस्तात्ा वित्थेतेयेधाखूपं प्रदचचिएं परियन्प्रतिदिशसुत्तरवेदि? प्रोच्त्युपरिष्टाचच प्रोक्णुच्छशं पूरवे- ९० वदू किएत «osu निनयेदयदि ge: पश्परोद्म्बरोभिः" शाखाभिग्कन्नासुत्तरबेदिं कल्ययेद।हवनोये ऽगिप्रण्यनोया- निध्यानादोप्याश्रये परणोयमानायानुन्रहोति aoa दोप्तानिष्यां- चरावः उद्धत्य सिकता पूरितेन पाचेणोपयभ्यश् चोद्यम्यर जानुदघ्ने sat धा्च॑माणे यन्ते पावकेति श्ट sarge १५ जुहोति । प्रथमायां चिरनृक्तायां इवोन्तरवेदिं* ora gst पञ्चग्णहोतं wert हिरण्यं निधायोत्तरवेदिं पश्चग्टहोतेन व्याघारयति सिश्डोरसि सपनसादहो खादेति दिं ऽसे venta सुप्रजावनिः खाहेत्य॒त्तरस्यां stat सिशहोरसि १ Thus A; प्रोचर्णो fire the other Mss. x Thus the Vyakhya ; wary the Mss. 8 पयन्‌ (not परियन्‌) MLTV; परिधिन्‌ A; sefawaaa प्त. ४ Thus AB; qaetese TV; vataere H; पश्एमोद्‌ब० ML. ५ Thus the Vyakhya ; संप्रेष्य etyiecra H; संपरष्योदोप्रानिष्मांच्छराव MLTV ; dyeneratecta AB. ₹ ca च 00. MLTV. ऽ Bat instead of gar MLHB. १०६ वैखानस २९, ५-७ ( MATT ९०, ५-७ ) रायस्योषवनिः खादेति zfauat stat सि हौरस्या दित्यवनिः खाडेत्युन्तर ऽसे सिहौरस्यावह देवान्देवयते यजमानाय सखाडेति मध्ये wai ख्चमु्गहा ति हिरण्यं च ` पोतुद्रवा- न्परिधौनादाय विश्वायुरसौति चिभिर्मन्तः पूरव॑वदुत्तरवेदिं परिदधाति ॥५॥ ४ गम्गलखुगन्धितेजिनेः शएक्ो्णंस्तुका पेलस्यान्तरा wy यद्रोभेतान्ंभारान्नभस्मासौतिः सङदेवोत्तरनाभो wale वन्तमित्युच्यमाने ऽग्रे वाधख यज्ञ प्रतितिष्ठेति erat संभारेषु STAI Sa कुलायमसौति zl wea: सिकता निवपति ¦ agar निधौमदौत्युपसमिध्याभ्रियजञं ९. नयतु प्रजानन्निति चतखो sfagatsat wa a दति पर्ण ति जुदोत्ययमचादवनौयो यस्मादेष प्रणीयते स गारंपत्य area गारपत्यमन्वादार्यपचनं चान्वाधायेष्याबर्हिषौ" | सप्तदश सामिधेन्य ' श्राश्ववालः प्रस्तर Taal favat aria मयाः परिधयो ' ऽग्नौन्परिस्तोयं पाचसादने वैश्वदेववत्याच्ा- १५ खासादयति ॥ & | सवसखधितो* वेदसमवत्तधानोः fagui दिव्यायामां चिगुणां चिव्यायामां च रश्ने दे दिष्यूलेकशूलाऽ च दे arden यनेन lah eal (0 शा गुखगु ° ABVHR; gaye the Vyakhya. Thus MLATV ; otra gated H: °रोमयितत्ं B. Thus ABMLTYV ; संभारष्वाज्व HR. The verb (apparently अरति ) is missing. खुवसखधिति all, but cp. X. 11; one copy of the Vyikhya न्तौ. outter all. © Thus (nominative !) all. nm 8 ° „€ -- ^ वेखानसखूचं २९१, अ-स ( गआतसुचे Xo, ७ ष्ट } १ ०७ वपाश्रपण्णौ कुम्भौ wage अशा खां स्तर मो दुम्बरं मे चावरूण- दण्डमास्यान्तं VATA वा प्रथमपरापातितं श्कलमरणणै सुवणे- प्रकलानि येन चाधः ' पविते war यजमान वाचं यच्छति die वाग्यतः पा्राणि daw प्रोक्षितेषु वाचं विष्टजते \ परिग्टहोत उत्तरस्िन्परिग्राह आज्येन दघ्ना चोदेहोति सनम्य संप्र्यति ' पाचसंमाज॑नकाले खवानन्तरं सववत्छधितिं संमा | वेश्वरे ववदाज्यसादनान्तं छता देवस्य वेत्यभिमादायार्धमन्तर्वैद्यधे बदिवेदि waa: प्रादे शसंमितं यूपावटं चिः प्रदकिणं oft लिखितभिति परिलिखत्य्ो्ूपावटं खनोपरसंमितं ayaa १* अङ्कलेन चतुर ङ्कलेन वो परमतिखनतादिति संपर्यति ` यथोपरं ना विभवति तथा खनत्याघ्नघ्रः | ॥ ७ ॥ रध्वयुररेणावटं यूपं प्रागग्रं स्थापयिला यन्ते शिक्वः परा- वध्ोदिति qa प्रक्षालयति ` यवमतोः प्रोच्णोराहत्य युपाय चषालं संधाय एथिव्ये तेति चिभिमैन्तेयूपस्य मूलमध्याय्ा पि १५ प्रो्तति meat लोकः पिदषद्न इति यूपावटे प्रोचणोनिनोय यवो saifa यवं प्रहत्य faemy सदनमसोत्यवटे प्रागयं बदर वस्तुणा ति ert ऽसौति प्रयमपरापातितं शकल- मधस्लक्तमवधाय घतेन द्यावा्रथिवौ श्राया खाडेति हिरण्यं निधाय खवेएणभिजुहोति ` देवस्ा संविता मध्वान- ९० क्रित्यग्रेणाहवनोयमनिरप्ेनाज्येनः यजमानः प्राच्यां प्रत्यङ्मुख- De aa al १९ शिल्पः H only. ९ Thus AB ; ewwararfa MLTV. द Thus MLTV ; afecae A; बददिंरुपस्तु° HR; afeqe 8. ४ Thus MLABTV; -ate निरुत्ेन R; cata नियुत्यार H. The Vyakhya: सौकिकेन, Ap. 'पसंस्छतेन. ९०८ वैखानस २९, SE ( ० शरीतसतरे १०, SE) equa ` चषालमुन््ृच्य तेनेव मन्त्रेण gua ara न्रमसौ ति चषालमभ्यज्य सुपिष्यलाभ्य दति तं प्रतिमुच्य युपायाच्यमानायानुनृहोति सं प्रेय tar सविता मध्वानक्तिति खवेणाथिष्टामथिं संततमभिघार्ति यावदुपरं ` नोपरमनक् नक्तीत्येके ' र्ननादेगे युप, wate: परिग्डशत्य नप्र्टति यजमानो यपं नोत्सुजति यावत्यरिव्ययति yan उदव स्तभानेति युपसुच्छरयन्यृपा योच्छ्रौयमाणाया तुनो ति, संप्रेयति ' तेते धामानीति युपमवटे ऽवदधाति विष्णोः कर्माणोति दान्यामथिष्ठामभिमा दवनौोयाभिना afes® कल्य- यति ' ब्रह्मवनिं लेति प्रदक्िणं पुरौषेणाना विरूपं पया ब्रह टरःहेति भै वावरणदण्डेन परितो geese एचिवौमित्यपः परिषिञ्चति ` देवस्य वेति चिगुणं र शनामादायेदं विष्णविच- क्रम दरति सपाण्छा रशनया यूं चिरुन््राष्टिं ' तदिष्णोः परमं पदमिति युपाय पश्येदं गनामद्धिः daw चिः dys’ मध्यमेन रणेन मध्ये नाभिद्ने वा ad परिव्ययन्येपाय परिवोयमाणा- araaetia die परिवोरसौति fe weft परिवोय स्विमदणोयसि saafa ` दिवः नुरसौति खरूश्कलमादा- यान्तरिक्स्य ववत्युत्तमे ge ऽगमष्ठासुत्तरेएणावगहति मध्यमे १ परिवोयति M. only. ९ Thus RB; यू पायोच्छ्ियि AMLTV and Vyakhyé ; ° योच्छयर H. e Emended; vex MLVAT; dam HR; awa 8; see Hir. IV. 7. ४ canta चिः dey ML; day dy त; सम्टव्य चिः dys ARB; aay निः सभच्य 7.४, ४. Read परिव्ययति with the Vyakhya. १०५ वैखानस चे २९१, ९-१० (oMATA Yo, €-१०) १०९ योवां कूट कणंकाणएखण्डखच्जधष्टवण्डश्लोएसप्तशफवजे पन्नदन्तं aa माटपिटभ्वाटसखिमन्तं' सुपल्यूलितं पटानौतंर चालालो- त्करावन्तरेण नौला युपमयेण पुरस्तात्पत्यद्युखमवस्थाप्येष वेति बहिंषौ श्रादायोपवौरसौति अक्श्ाखामुपोर देवानिति यजुषा प्रजापतेजायमाना इमं पषएमित्युग्भ्यां च ताभ्यां तया च पद्सुपस्यशरन्निद्राभि्यां ला जुषटञुपाकरोमौति यथादेवत- मुपाकरोति ' ॥ € ॥ aifaa बदहिषौ निधाय qanret च प्रजानन्तः प्रति- ग्यसम्म्टुटाङत्य" पञ्च जुहोत्यग्निं मन्धति ` मयित्वोपाङ्या दिव्येके ' ग्रेजनिचमसौत्यवशिष्टं शकलमादायापरेणाइवनोय, aféfa निधाय तस्मिनेश्वदेववदभोर निदधाति तथारणौऽ चादायाच्यस्थास्या विले ऽभ्यज्य waar” इत्यभिमन्त्यायुरसौति पजने wae संधायाग्रये मथ्यमानायानुव्रहौति संपरयति | ९ खखिवतं MLTV. ₹ पट्ानितं ML; vwerfea T, missing in the other Mss. It 18 uncertain whether this word belongs to the original text. The H: देवानिति प्रजापतेर्जायमाना दम पश्एस्‌ ) इन्द्रापरिभ्यां ar जटसु पाकरोनौति यथादैवत्य प्व चतुभिंस्त rat तया च पश्युसुपाकरोति, likewise (without thé marginal addition) BH, only aared चतुभि° Vyakhya makes no mention of it. टे The redaction of the close of the khanda is different in with MLTV the Vyakhy4 agrees. A runs: wanrara (उपो ४ प्रजानन्तं प्रतिग्टह्ालि० VMLT; प्रजननं sfaretfe-e H: प्रजानन्तः प्रतिग्यज्ञौ योत्यु ° A: प्रज नन्तः प्रतिग्टहृन्िति 8. ५ एकलसादायं MLATV; शकललमवद्‌ाय HB. ९ aul fae ABHRV; दर्मात्नि MLT. © aacat THRAV: aecat or °णि MLB. ८ oat इत्य० AMLTV; oatarfane HB. ९१० FUTTMAT २९, ९,०-१९ ( ° श्रौ तसे १०, १०-१९ ) चिरनृक्तायां वैशवदेववद्रिपरहरणान्तं करोति | थदि मथ्यमानो न जायेत aera’ दिर ण्यं व्यातौ भिया दद्ावभ्िरिति, प्रहत्याभिडत्य देवस्य afa faget रशनामादाय तद्ेण पश्रोद किणं बाड्धसुन्म॒ज्य तस्य at देवहविः पाशेनारभ दूति efaa प्ूवेपारे ऽधंशिरसि चर प्रतिसुच्य ust मानुषानिति एुरसात्मत्यञ्चखमुदद्चुखं वा यूपे wi नियुनक्रद्धिस्तोषधोभ्यः प्रक्तामोति saat पेररसौत्यपः पाययित्वा wari चिदि- aerate wa एवैनं मेध्यं करोतोति विज्ञायते | वेदनिधानादि ` खच्यमाघार्योदङ्कतिक्रम्य सं ते प्राण दूति पश्चोदेकचिणे ऽधंशिरसि yet समज्य सं यजेरङ्गानोति ककुदि a यज्ञपतिराशिषेति भसदि मखस्य शिरो ऽसौति प्रतिपद्य होतारं दलाश्राव्य प्रत्याश्राविते मिच्रावरूणो प्रणस्तारौ ्रणस्तादिति मैचावरूणं SMG ॥ Qo ॥ wat मानुष TI नाम गह्यात्यसमे दण्डं ददयाद॑क्क्रो saya wmefafa ग्टहाति ¦ जौवति पशावेकादश प्रयाजान्यजत्यांच्राव्य प्रत्याश्राविते sae: समिद्धाः Tala मेचावरुणं प्रति प्रथमं ॒प्रयाजं संप्े्ति प्ेयेत्युत्तरान्दोता यचदित्यसो होतारं चोदयति ` चतुर्थ प्रयाजे ara sat समा- १ तत्ष्याने HA; ततस्तत्श्धानं 1115४. र व्याहतो (or fa) भिज ° ABMLTV; aredtsi H. ३ च 010. AMBH. ४ See Ts. VI. 3. 6. 4. छकनक अकम = पातत lt mt lela hn an ५ अवक्रौ विधुरो (विदुरो) MLT; अविक्षरो विड्रो H; अविष्टो विश्ुसो A; अचिचुषोरविद्ुरो B. The last word should be ऽविथृरो (as probably V). ९ sf not in HB (डं A). ge ee ५५। वैखानससखञे २१, ११-९३ ८ °श्नौतस चे १०, UV-B) ९१९१ asa wa समानयत << Wa एकाद शायाच्यमव- शिनष्टि ' तान्यजमान आद्यरतुमन्नेश्चतुरो ऽनुमन्त्य चतु्थं- errata दुरः प्रत्त नुत्तेनेतरातुदङतिक्रम्याष्वय्‌- धेतेनाक्राविति yet खरखधितौ अनक्ति चिः खरं सर त्छधितेरेकामभिं घृतेनाक्तौ पशं चायेथामिति खरुखधितिश्यां पशं समनक्ति ॥ ११ ॥ प्रमितरेषा a sth प्रन्नातास्िव्यादिश्च शमित्रे खधितिं प्रयच्छति ` ययापूवे खरमवगुद्यः पर्यग्रये क्रियमाणयानु- eid सं्रय्यग्नोप्र श्राइवनोयादुल्ुकमादाय परि ars पतिरिति चिः प्रदक्षिणं षट्‌ प्यति पशं शामिचदेग्रं चात्वालं युपमा हवनौयमाच्यानि च ` ये बध्यमानमनु बध्यमाना दति चिभिरपायेः प्रतिपयांयं जुरोत्थपिष्ज्या इवनौय waa चिः aad प्रतिप्यंति wa warra प्रत्या्रावित wis Haver देवेभ्य इति die होतातुवक्ते ` रेवतौयेज्ञपतिभित्यध्वयैयजमानो वपाखरपणोभ्यां afeet स्ल- शाखया TWAT | ॥ १२॥ नाना प्राण दति यजमानमभिमन््यतेर ` प्रास्मा अरिं भरतेत्युच्यमाने aaa’ युनरादायाग्मौभ्रः प्रथमो न्तरेण चात्वालोत्करावुदङ्तिक्रा मत्युरो च्रन्तरिरेत्यन्तरेणए चात्वालो- FE १ Before @t VAT and the Vyakhya have विः; this belongs to the text; B. दिः (as Hir.). e omg MALTY and the Vyakhya (one copy). २ Thus ABRH; अनुमन्त्र MLTV. ५ Thus R; उच्यमानं त्यतल्मकं HH; उच्यमाने उरमकं MLTV; खउनच्यमानं तदुल्मकमादाय A; outa B. ९१२ वीखानसद्धने २९, 22-08 ( MAA १०, १३-१४ ) त्करावुद यख ai नयन्ति ' प्राजहितादुर्कमादायाग्मोप्रो निच्रामतौत्येक ` satu चालालं शामिचायतनं | तस्ि- RAHAT शरामितरसुन्तरेणा तिक्रामतयु दौचौना८२ अरस्य पदो निधनत्ता दि्युच्यमाने समस्य agar’ भवेत्युपा करणव हिषोरन्य- तरद्‌चिणिन शामिजं प्रागग्रसुदगग्रं वा न्सयतयुवध्यगो पाथिवं ५ खनता दित्य॒च्यमान ऊवध्यगोहं खनति ` तस्िन्बहंषि पश रत्यकिश्ररसमुदौ चौनपादं संज्ञपयन्तथमायुं aaah संज्ञपयतेति diet यथेतं पराञ्च ara ' दइ प्रजा विश्वरूपा रमन्ता- मिति एषदाज्यमवेक्षमाणणः पराञ्च ्रासत ' इन्द्रस्य भागः सुविते दधात्तनेत्यष्वयैयदि रौति पश्टसलमभिमन््रयते° ` सरविंदसौ तिः १० WU मन्ल्ान्संज्ञयमाने वजमानो जपति नाना प्राण इत्य व्य चत्यशमायुमकतेति daa dare जुदोति ॥ १३ | शमितार उपेतनेति पषटमन्यपयन्नदि ति at प्रसुमोक्किति daar प्रमुञ्चति ' तमेकश्ूलयादायारातौोयन्तमधरं कुणोमोतोमां fast निरस्यति नमस्त श्रातानेति पल्यादित्य- १५ मुपतिष्ठते ` ऽन्वा प्रेहौति प्रतिप्रस्थाता पूणंपातचेण सह १ नयन MLTV; नयति RBH; this passage is missing in A. » arta BMLHR and Vyakhya; आध्राय ATV. रे °तिक्रामन्‌ उदौचो० ML; efamraqetate TV; ofamraetette AB: तिक्रासत्युर, A. ४ तनुवा BMLTV; तन्वा RH; तनवा A. ५. प्रत्यकङ्िर० VMLAT; प्रत्यकशिर० AB. ¢ Ha the Mss.; wry the Vyakhya. © Haare LATV;: waafiie MAB. ८ wfae AHB and Vyakhya;: gaffe MLTV. é The Vyakhya points to अभ्युपयन्ति ; °ग्युप्रयतदि ० A. Faas २९, ९४-१५ ( MATA १०, १,४-१५ ) २९३ प्नौमुदानयत्यन्तरेण चात्वालोत्कर Tae पर्नं निच्रामयत्यापो देवौरिति निच्कान्तामष्वयैरपो ऽवमश्रैयति ` वाक्‌ त ्रा्या- यतामित्येतेयेयालिङ्गमनुप्रवे wat पशोः प्राणानाप्याययत्य- ध्वयर्वाभिषिञ्चति९ ` या ते प्राणानिति ददयमभिग्टश्ति ५ तानेव प्राणान्यनः संष्टशतौव्येके ` नाभिस्त श्राप्यायतामिति नाभिं ay त ्रापायतामिति ay पायुस्त च्राप्यायतामिति पायुं शद्भाञ्चरिचा दति deze’ चतुरः पादान्यक्तालयति ` प्रमरोभ्यामित्यतुण्ष्ठं शेषं निनयति दक्तिएतो वेतत्तानं पषए- मावत्येर दरिणेन नाभिं gga apa वा विवते* ऽवशष्टि- १० सुपाकरणएबर्दिषोरन्यतरदोषधे चायसेनमिति प्रागयं निदधाति | खधिते मेन हिशसौरिति सखधितिना ति्यंगाच्छिनत््यग्र- मादायः सुरक्तं निदधाति मूलं लोहितेनाक्ता र्सां भागो ऽसोतोमां दिशं निरस्येदिदमदह £ tet ऽधमं तमो नयामोति तत्सथेन पदातिषठेत्‌ ॥ १९४ ॥ १५ तौ पाणिपादौ प्रक्ताख्याप उपस्यष्छेषे वेति वपामुत्खिद्य घतेन द्यावाष्थिवो प्रो्वायामिति वपया faget वपाश्रपणो ९ शध्वरयुर्वाभिषि" MLTV; °व्वयंरभिषिः HAB. २ Thus ^ 21.1४, seq H. ३ eam the Mss.; cam the Vyakhya. ४ विवतें LTV; निवतं M; पिवत प्त; °ङ्गलेवावतंमन्ववश्ि० A; विचत्तमव° B. The Vyakhya: अवत. Cp. Baudh.: faew. ५ Thus MLHTBV ; तियेगाद्यत्यदिश्रस्याग्रमादाय A. ₹ Thus A; witetar MLTV; wtear BH; रुधिरेणाक्ता the Vyakhya. © Thus all the Mss. and the Vyakhya (one copy); ततः another copy. 8 228 वैखानसस्चे २९, १५-१६ ( MATS १०, १५-१६ ) nates Co M@ageatveufa वपा यथा विस्तोए्णीः भवति । देवेभ्यः शएन्धस्ेति तां प्रोच्य Bre: इए्भखेति सखधितिना वपासुन्मृज्य देवेभ्यः कल्यखेत्यभिमन्त्याच्छिनो रायः gat इति तामधस्तादुन्तत्छति ` शमिता वपोद्धरणं सुष्टि- नापिदघाति यावदपां जुद्ोति ` वपामद्धिरण्यच्छ प्र्युष्टमिति शामित प्रतितप्य नमः qua den इत्या दित्यसुपस्थाय शामि- चादेकोल्मकमादायाग्नोपः Ya गच्छत्यन्वगध्वयैवेपा ्रपणोभ्यां वपां धारय्नुवन्त रि क्षमिति, गच्छति ` यजमानो वपाञ्रपणौ युनरन्वारभेतेोपः am fea fea इति तिष्भिरमरोघ्रो ऽध्वयु्यजमानश्चाहवनौयमुपयन्ति ` तत॒ उस्मरकमपिद्ज्या हव- नौयस्यान्तमे sit वपां निगद्य" वायो aife स्तोकानाभिति सुरक्षितं ङिन्नायमधस्तादपाया अन्तमे ऽङ्गारे प्रा्यत्यन्तरा युपमा हवनोयं च प्रतिप्रख्ाता वपामाइत्य दक्षिणत yeqet वपां श्रपयति ` लासुते दधिरे इ्यवाहमिति वपां ख्वेणमि- qa ' प्राद्भ्चैतेषु स्तोकेषु स्तोकेभ्यो <नुनहौ ति data | जषख सप्रयस्तममिति स्तोकोया होता प्रतिपद्यते | ॥ १५ ॥ श्येनो सुश्ररतां वपां कल्ला सुपिप्पला ओषधीः कधौ- १ पर्णोतयूजं AMTV , प्रोर्णीलोजे HB; प्रोणेय्योज L; this, and प्रच्छाद्य of the Vyakhya, points to gerund. » Thus MLATV; waraate प्र; यथाभसो० B. र Thus A; इति गच्छन्ति BHR; इत्यनुगच्छन्ति M (LTV omit this passage). ४ Thus A; °रसेत उप BM: ocwa उप AR. ५ Thus BAHR; निगृद्धय MLV; freq T. € Thus AHRB; wat ML; खेतां TV. ९४५ वेखानसखचे २९, ९९-९७ ( oma १०, AERO) ९१५ ्युत्तरवेदिओोण्यां दकिणस्यां बहिंषि अक्षश्ाखायां निधाय युता देषा्सौति वपाश्रपण्यौ प्रटृहति९ | घृतवतौमष्वयो खचमित्युच्यमाने जुद्धपश्तावादायात्याक्रम्याश्राव्य प्रत्याश्राविति areata Dafa संप्रति | TGA EAT प्रत्याक्रम्य प्रयाजगषेए vat एषद्‌ाज्यं च सृकसकृदभिघाये वपामभि- aaa awd ` पशशरावाञ्यभागो कला जुङ्कासुपस्तौयं हिरण्यशकलं निधाय र्ता वपामवद्त्युपरिष्टाद्विरष्छमव- घायाभिधायन्राभिभ्णंर छागस्य वपाया सेदसो ऽनुन्रहोति dara प्रत्याश्रावित इन्राभिभ्यां sre वपां मेदः" fed Bafa संप्रे्यति ' Farad होतारं चोदयति ` पराम्बपाहोमात्खादहा देवेभ्य इति प्रवं परिवय्यं sar aug a जातवेदो वपया गच्छ देवानिति वपां डला देवेभ्यः खाइत्यत्तरं परिवप्यं त्वा प्रत्याक्रम्य वपोद्धरणमभिघारयति | खादोध्वं- नभसमित्याहवनोये विषृच्यो वपाश्रपण्यौ प्रहरति ' संलावे- णाभिहला Baas सादयत्यच वर ददाति यज्ञमानस्तिखो वा दक्िणः | ॥ १६ ॥ रापो fe et मयोभुव इति तिदभिरिदमापः प्रवहत निमा सुञ्ामोति erat च स्वे val च चालाले ऽद्खि- माजंयन्ते ' ऽयाध्वयैरद्नौत्यश्टपुरोडा शं fda प्रतिप्रस्थातः पश Thus TBV; व्रति A; vexfa 1. ; प्रदहति M, प्रहरति OR. Thus MLTV; वपां दिर्भि० AHRB; दविः not in the Vyakhya. Thus TV; eaera MLAB (H. incomplete here). ४ Thus L and the Vyakhyaé; वपां Hea: M; वपा ae: VAT; ४ द ^ वसवा मेदसः HBR and the Vyakhya (another copy). १९९ वैखानससुचे २१, ९७-१८ ( °श्ौतस चे १०. १७-१८ विशाभोति संपर्यति ' समानदेवतं' पश्णनेकाद शकपालं atfeaa पुरोडाग्मा्नौप्ो निर्वपति ` प्रतिप्रस्थाता प विशासि इदयजिज्ृावचांसि तनिमः aaq सव्यं ea पाश्च दक्लिण ओ्रोणिगैदटतौयमित्येकाद््र देवतानि ` दक्षिणं दोः सव्या ओ्रोणिगृद्ढतौयमिति सौविष्टकतानि ` क्लोमानं सौदहानं पुरोततं वनिष्टठमध्यद्धि मेदो जाघनौमित्यद्धरति ` गदं मा निेषोवनिष्टुर मा नि्ञषौरितिरे संपर्यति ` यद्यच्च मेध्य मन्यते । gaat’? प समवधाय ग्रामि अपयति ' ga हदयसुपटद्य॒प्रतप्यूवष्यगोडे गर्सपरविध्यति लोहितं च निरस्यति sgt पशौ पुरोडाग्रेन प्रचरेव्नृहप्टतोरुपस्तर्या- वद्‌ायाभिधायेद्राभ्िभ्यां पुरोडाशस्य नुब्रहोति सं प्रव्यत्धा्रा्य ्र्याश्रावित इन्द्राधधिभ्यां पुरोडाश्ष्य Dafa संगर्यति | मेचावरुणो होतारं प्त्योश्तं जुह्ां निधाया्रये ऽतुनरहौति खिष्टते deers प्रत्याश्राविते saa afl सं प्रवयति, ' मैचावरुणो होतारं Bafa ॥ १७ I वषट्ते sat विरज्य प्राशिचमवद्यतोडां च न यजमान- मागमिडानत augue ` उपहतामिडां मैचावरुणषष्टाः ९ Thus MLHR; cea ATBV. © “ea १५ २ Thus TV; ग्वच्तांसितपम ML; गवांसितनिमद्‌ RH; oaaife- तसनिमद्ितस्ते B; °वक्तांसतनिग्नतन्ञ A. Cp. X. 19. ट Thus the Vyakhya only; fay fae V; fa@ate and निरंपो० T; निक्षेबो० R; faagte the other Mss. ४ तत्कुरभ्यां VMLT; कुर्यां AHRB. Separation of sentences uncertain. ५ RHB om. सपेष्यति, 2 ~~ न वेखानससचं २९, १८ । 0 MAA १०, १८) as ata ' प्रस्तरे माजंयन्ते ` छत््रसं्ेत्येके asi पञ्चग्यदोतं wetat’ एषदाज्यं॑ग्टहोत्वार कवं एषदाज्यं॑ चादाय WAY हविः? श्रमितरित्यभ्यागम्याभ्यागम्यर तिः एच्छति ' प्टतमिति प्रमिता जिः प्रत्याहोन्तरतः परिक्रम्य शएलाद्धदयं we कुग्यामवधाय सं ते मनसा मन इति एषद्‌ाज्येन द्यमभि- घारयत्यद्माणसुह्तं खादोश्रणे ऽवयथिग्या दत्यतुमन्त्य यस्त Sa पदटखित्याज्येन पषूएमभिघायं eve गा इति कुमभो- gare’ यूपाहवनोययोरन्तरेण” द्‌ किण तिहत्य वपावत्पञ्चदोचा पष्मासाद्यति षडो्ा वा ecu खुरक्तितं निदधाति | ९° जुङ्कासुपग्छति वसाहवन्यां समवत्तधान्यां च चतद्व्वाज्येनोप- सणाति gst इिरण्छशकलं निदधाल्युपण्छति च ` स्- शाखायां खधितेरश्याक्रया\ हविषो ऽवद्‌ानान्यवद्यन्मनोताये हविषो ऽवदौयमानस्यानुन्ूहो ति anata इदयस्थाये ऽवद्यत्यय जिङ्काया श्रथ वक्तस एतद पश्ोयंयापूर्ेः यथाकाम- मुत्तरेषामवद्यति यथोद्धतमवद्यतौ्व्येके मध्यतो रगदस्वा- वद्यति fafexaera देवतानि asi सौविषटङतानि सरूतस- छदवदायोपश्ति निधाय शेषाणि समवन्तचान्यां निदधाति यदं fear विभ्य atta उपयङ्न्यो निदधाति ॥ १८ ॥ ex १ f= १ ueera षद्‌ाच्यं weter VLT;: wi च weld wetar wees mereat M; weeela weiter HB; पञ्चग्टरोतात्यषद्‌च्ध zeta A. The Vyakhya agrees with text as constituted above. ₹९ AHB ins. सु after दविः (perhaps pointing to pluti ?). ३ °भ्यागभ्याम्यागम्य AR; owner त; °म्यागम्य MLTV; °भ्यागत्य B. ४ From vere unto emty missing in A; HB arc the corrupt. ५ नखा० ATVH ; गतिया MLB. ¢ Cited from TS. VI. 3. 10. 4(3!). as वेखानसस्ते २९१, VE ( °ख्ौतद्धचे १०, Ve) च्रलोयस्तेध विभज्य मध्यमं दिधा कत्वा yet निधा- यावशिष्टयोरन्यतरन्छ्यवोय उपग्टतोतरत्समवत्तघान्यां निदधाति | चेधंमेदो विभज्य य॒ष्णयवधायः ठतौचेन AE प्रोर्णोति ठतोयेनो पम्डतं चे॑पस्त॒तसमवन्तधा न्यां हद य जिङ्कावन्तां सि तनिम wae गदमेदसोस्तत्मेयो भागौ षडनिष्टं सप्तमं Bar नखिभिरिडां वध्यति | क्तोमानं Shera पुरोततमित्यवधाच यष्णोपसिञ्चति ` गषौसारूका पर सक्यौन्यनवदानोयानि एतेः संनिधायेन्रः प्राण दूति संष्टग्रत्य्पां लौषधौनामिति वसादवन्या- quad वसां werfa ` ओरौरसौति eat धारां खधितिना wafaata दिः पञ्चावत्तिन are: समरिणननिति पाश्चेन वसादोममपिदधाति ` दैवतेषु सौ विष्टकतेव्ववत्तेषु* quale हिरण्श्कलमवधायाभिघार्यँद्रागिभ्यां कागख हविषो ऽनु- नहो ति Wawra प्रत्याख्रावित इनद्राभरिग्यां छागस्य इविषः Tafa संप्े्यति५ ' मैचावरूणो होतारं प्रेति याच्याया ae प्रतिप्र्ातोत्तरतलि्टन्‌ घतं घृतपावान दति वसा- होमं जुद्ोति ' वसारोमो च्छषेएर वाजिनवदि शः प्रति यजल्येतैव तिष्ठन्‌ जुह्कासुपस्तोयं एषदाच्यात्सकृत्सुवेणादाय जुङ्कामवदायः | ग wearer १ aur MLH: Sy HTBV. eo “eo २ pure BATV: न्वधायावदाय A, Gua L; in M this passage has been omitted. ३? चोपरसततसमव० LATV: चोपस्तीयं समव० HB. ४ यच 18. AHB. ५ H.om. संप्रेष्यति, ९ रोमोच्छेषे AHTRV; नदोमरेषेण ML; °डोमोनच्छषण ६. ७ Thus AHR; ज्यात्‌ किचित्छश्षत्‌ MLTVB. = Thus the Mss.; read अवधाय instead of अवदाय ! sk १ वेखानससूञे २९, १९-२९ ( aS १०, १,९-२९) २९९ दिरभिघारयति “ वनसखतये ऽनुतरहौति संप्रव्यत्याख्राय प्रत्या श्राविते वनस्पतये प्रेति ॥ Ve | मेचावरुणएो होतारं गर्यति ` वषद्कुत॒उन्तराधेपूरवाधिं ऽतिहाय पूर्वा आज्तौजेरत्े।प्डतानि ast freee खिष्टकृते ऽलुन्होति संप्र्यत्या आव्य प्रत्याश्राविते ऽग्नये fasad Tafa संप्रयतिरं मेचावरुणो होतारं ग्रति ' wage वनस्पतिवदधूवा प्रत्याक्रम्य यथायतनं at सादयति ` मेदख्िनौमवान्तरेडामवद्यति ' मेदसोपस्तौयं Hava safa- वदिडामवदाय मेदसाभिघारयति ' Aa surg हरत्यग्रोभर मेदखिनं वनिष्टु बरह्मणे वच्लो ` वयं सोम aa तवेति ब्रह्मा तत््राञ्नाति ` प्राश्चाचम्यान्तवैदि माजंयन्ते | ऽ्नौदौपयजानङ्गा- रानाहरोपयष्टरूपसौोद ब्रह्मन्पखास्यामः समिघमाधायाग्रौ- त्परिधोशवाभिं च सञ्छतसकृस्॑टङौ ति सं ्रव्यति ` शामिचादाद्नौ- Hare ऽङ्गारानाहत्योत्तरस्यां बेदिओण्ां Ava ar aftaa न्युप्योपसमाधाय निहितं स्थवौयो ुदकाण्डमेका- दशधा तियंगसंदिन्दन्यच्छियानूयाजानां तं ङतमपर्यावतेय- नयतिप्रख्ाता समुद्रं गच्छ खा्तयेतेः प्रतिमन्तं वसाहवन्या हस्तेन वोपयजति ` ॥ २० | यद्‌ पण्टति wets] त्नुहामानोय तामेवोपश्छत्य We ° इच्िणातिक्रान्तः एषदाच्येनेका द शानूयाजान्यजत्या्नावय प्रत्या- ९ ब्रष्येति ALTVH; Safa MB. Read probably with the ~ च , भ Vyakhya वनस्प्रतये प्रेष्येति संप्रेष्यति. र Only in MLTV; H and AR. are incomplete, R omits the word. ९२० वैखानसख्ये २९, २१ (oMACT १०, २९) विते देवेभ्यः म्रेशयेति प्रथममनूयाजं संप्रव्यति प्रथय TART | यजमानश्वतुर आद्याननूयाजान्यृथमेनानुमन््रयते दमं चानूयाजं पञ्चमप्रतो चतुरो दितौयेनोत्तमेन नवमेका- दशौ ' पञ्चमप्रतिष्वध्वयमेचावरुणौ यजेति होतारं प्रयतो दशमवजेसुंपयष्टा सर्वाणि हलाद्यस्लौषधौग्य इत्युत्तरतो लेपं fay मनो मे wf यच्छेति द्यमभिग्टशति ` तनूं चचमितिः धूमं प्रते ऽध्वयःर प्रत्याक्रम्य ger चिः aE मक्काद्वनोये पुरस्तातप्रत्यञ्ुखसि्ठन्‌ of ते धूमो गच्छ- वित्यनुयाजान्ते yet खरं जुहोति ` भरङ्गाणौवेच्छङ्गिणा - मिति चजमानो तं खरसुपतिष्टते = set सुग््हनादि प्रतिपद्या्राच्य प्रत्याश्राविते खक्ता प्रयेति खुक्तवाके सं प्र्यत्ययि- मयेति स होतारं प्यति ` जुह्ा बिले जुह्धपग्तामयाण्यवधाय ससावभागाः स्थेति तान्परिधोन्पहतानभिप्रखावयति ९ ' प्रत्यञ्चः परेत्य wat: संयाजयन्ति ` दक्षिणेन fet जाघनौ मात्य तया waif गहपति च यजति ` प्रवस्योत्तानाया जाघन्या wT नोच्यास्तथोत्तानभा गयो चः इ डायामप्रोधे षडवत्तं ॑च क्रमेण भवतः ` प्राशितायां जाघन्यां रषं wa प्रयच्छति ` सध्वर्यैवे ` are शमिते यदि ब्राह्मणः ' ॥ 22 I १ Doubtful: पञ्चम० MLATV; चतुथं" HB (as Hir.). २ तनू गां चमलच° ML; तनू पचमलच° TV; aqaqafae B. 8 °ध्वयुः BHVTR ; °ध्वय्‌ A यु ML. ४ gtd MLTV; ara A; 24 H; fea B and the Vyakhya. ५ Thus all the Mss. and the Vyakhya; cp. VII. 7. ९ अभिप्रलावयति HAB ; अभिप्रवापयति ML; °प्रदापसति TV. © नमि ७ ? °थोतरभागयोष्दोचे MLTV;: ग्योत्तानन्यभावो dra A: °्थो्तरानन्ध- grat दोह HB. वैखानस चे २९, RR ( MAT १०, रर) ९२९ yaaa, यज्ञ यज्नं गच्छेति aie समिष्टयजपि जुहोति ददयशुलेन चरत्यसंसयशन्हदयश्लमन्तरेण चालालो- त्करावुद्‌डङः गत्वा wife तमभिशोचेति fa मनसा ध्यायन्‌ WRG चारस्य च सन्धावुदासयत्यप उपसश्च wet धान ५ इत्युपस्थाय सुमित्रा न दत्यद्धिमरजंयन्ते ` ऽग्तौकच्तमागल्येधो ऽखेधिषोमरोत्यादइवनोये समिध आधायापो शअन्चारिष- मित्युपतिषठन्ते ` तथा गाहंपत्ये पल्लो च॒ सर्वेषां पशएवन्धाना- मेष कल्यो | नमः सखिभ्यः सन्नान््ावगाताश्रासानः सुवौयं- मिति यजमानः संस्िते युपसुपतिष्टत उपतिष्ठते ॥ २२ ॥ दति ओओतखने दशमः प्रस्नः ॥ १ we गत्वा MB; wena ALHTYV. > ge: A, way: the Vyikhya ; सखिभ्यः MLBTV; ofa: त; op. Ap. VII. 28. 2, but Hir. VI. 25 सखिभ्य. श्र्र्‌ TATHMAST RR, ९-२ ( olay १९, 2-2) By सोचामणौ ' तया ब्राह्यणो राजन्यो वेश्यो वा afa- कामो यजेत सोमातिपवितः सोमवामो राजा ares? ऽमिचरन्नभिचयंमाणणो ऽभिषेकेषु च सर्वच ` सौचामण्वा यच्छ माणस्य पुरस्तात्‌ चिरा aaa क्तोवाच्छष्याणि बोद्यादौन्‌ क्रीणाति तानि da न्यप्यो पनह्यत्यन्बन्वाधानादि परि- WUT कछला पाणिप्रक्षालनादि प्रतिपद्य कपालानां स्थाने सालो प्रयुनत्यश्चिभ्यां सरखत्या इन्द्राय सुत्राम्णे प्रचता- न्रौ निर्वपति ` तेववर्धानवदत्य चर्कन्येन Mata WGA लाजान्‌ भजंयत्ययेए गापत्यमवटं खाला तद्धिं्वसं सुरायाः कल्येन सुरां संदधाति यथा परिखद्धवतिर ` खाद लेति uftear श्ष्याणि संष्टजति ‘| १ ॥ सोमो ऽस्यक्िभ्यामिति संखृष्टानभिष्टश्रति* ` faey chy यष्टासु पशबन्धस्तायते सौचामणिः ` wart निरूढपश्एबन्धेवत्‌ कल्पः सौभिकबेदिटतौये यजत इति विज्ञायते ' पूरैयु- रकमेव यपं ङिनत्ति aaa! प्राक्तनेन वेदेन काय १५ १ राजाचापर्डो TBHV: रालावाप्रर्‌०° MLR; राघ्ापर्० A; राजा. च्वेापरध्य the Vyakhya. २ Thus B; enaau A; दजेयत्य° H: भजेवत्य० VMLT and the Vyakhya. २ परिखत्‌ we H; परिग्टद् VLT: परिख A: ofteae M: परि- खक्‌ we 8. ४ संष्टान० all the Mss. and the Vyakhy4; read deurae 2? (viz. सुराम्‌). ५? Stara A; सौचामणिः VLT; ewit M: BH corrupt. ¢ तस्या ABMLTV ; तस्यं H only. © सोभिक० AMLTV; de HB; cp. Ap, XIX. 1, 14. TUTTI RV, RB ( ° ओरौतस त १९, 22 ) १२३ करोत्यत्तरवेदिदकिएतो विमिता? परिस्तृता भवति यदि ge कालो यस्सिन्काले ऽध्वयैरुत्तरवेदिं करोति तदा प्रतिप्रखाता चालालतत्युरोषमा द्यो त्तरवेदि? दकिणेन खरं चतुरश्रं Pad करोत्यगेणान्वाहा्यपचनं Ratt खरं च ` ५ यद्‌ध्वयैरिं प्रणयति तद्‌ान्वाहायेपचनादङ्गारानादत्य प्रति- प्रयाता पूरवेस्मिन्खरे प्रतिष्टापयत्य॑च पाणौ नर sera ऽश्विभ्यां सरस्वत्या wera सुचाम्फे चौणि Fagarapa- पाचाण्छपरस्मिन्खरे प्रयुनक्ति सतं warewt स्थार्लो र्कं वालखावं ward श्रयणानि ' पशूपाकरणकाले* सुरामुद्धि्य सते निःषिच्य पुनातु ते परिखतमित्या दिना सदशेन वालमयेन पविचरेए सुरां पुनाति | २॥ वायुः va: पविचरणेति सोमवामिनः सोमातिपवितस्य च ave सोम इति सोमवामिनः sere सोम दति सोमाति- पवितस्य | gai सुरां ब्राह्मणस्य मूर्धि खरे वासाद्य पशूलुपा- १५ करोति ` समानो यूपः खरुशव॑शिनं धूव्रमजमालभते सारस्वतं aaa मेषं वा ' बारस्पत्यं wt चतु्ेमतिपवितस्यालभते 0 १ 2 2? उत्तरवेदि eafafaa ML; उत्तरवेटरेविभिता A, उत्तरवेदिविभिता प्र; wucafefafaar TBV. र चाल्वाल्ात्यरौष० LTV, चाल्वालान्बुदं yttes MB. चालालानमुद्‌पुरोष० HA. ३ अच पाणी न ye MAB (cp. Hir. XIII. 24), wa पाणो se L, अच पाच्ार्पि urfaat se पत; अचपाणो gy ge TV. ४ sta before We ins. AHB. ५ °र्खिद्य A; ग्ड्धिद्यय VMLTB and the Vyakhya , ग्द HR. ¢ Thus ATV; seta L; veaa M; gua HRB. ७ aft MB and the Vyakhya ; qufa H. ava VAT; oe L. ९२४ Teas RX, 8-8 ( oma १९, २-8 ) सोमवामिनश्चः | पाश्टकानि पाचाशि सं्टज्य जुहटवदूर्वंपा्ाि dare वपासु तासु way: wack’ वडबा च दक्िण ` चालाले arifaatdars: कुविदङ्गेति पुरोरुच- मनृच्यापर स्मिन्‌ खरे सराग्रदहान्ग्टल्ाति ` सवषां ग्रहाणामेका पुरोरुग्धवःः सुराममश्विना gait पितराविति देवता चयवत्यौ ५ याज्यानुवाक्ये भवत ' उपयामग्टदौतो ऽस्यच्छटरां वाच्छ्ि- urfinat जुं गटह्ामौत्याञ्चिनं Teeter caftext लाच्छटिण सरखत्ये जष्टं ग्टामोति प्रतिप्रस्थाता सारखतसुपयामग्टरोतो suet लाच्छट्रिणेद्राय gat जुष्टं ग्यहामौति यजमानो ब्रह्मा वेन्रम्‌ ॥ ३ ॥ १० कलसक ग्यिंहलोमानि aya ओ्रोणातिरं बद्र सक्रद्ादृल- लोमानि च ated ककन्धसक्तनवकलोमानि चन्द्रे ऽपिवा सिंहावध्वयेमेनसा ध्यायेच्छादंलौ प्रतिप्रखाता दको यजमान श्येनपन्नेए यहान्‌ परिम्डज्येषः ते योनिरश्चिभ्यां वत्यष्वययया- यतनं सादयत्येष ते योनिः awa लेति प्रतिप्रस्थातेष ते १५ योनिरिनद्राय सुचाम्णे वेति यजमानो ' ऽपि वा पयो- यहान्ग्यह्ाति, न सुराग्रह नि्येकेषां९ ` पुरोडाशानिरुषैन्द्र- Reed १ oatfaayg LV; "वाजिनख AB; oarfserry MH; coarfaae T २ त्वरो वडपाच M; waft qayeary A: खलरिवेडवा A: ara asataqaL; afaf TV; wa Balso. The Vyakhya: eradfa चड़बविशेषणं | नष्टषत्यागता साल्वरि (४८७ !)। wagayeaena) नपुसक- नपु सकेनेति नपुसकमेकरेषलात्‌ | दे Thus TV; रिणाति L; wwf H; अणाति A; ग्रहति MB Thus H and the Vyakhya ; सम्डन्य the other Mss ५ wetta MLATV ; गरहति AB ९ "्डानित्येतेषां। पुरः पुरोडा० ML; cwifafa एतेषां पुरोडा° TBV; "हानिति। तेषां पुरोडा० A; ग््दाजित्येषां पुरोडा° H. वेखानसस्ूचं २२, 8-५ ( °सरोतसूचे १९, 8-4) १९५ मेकादशकपालं साविचं द्ादए्कपालं वारुणं दशकपालं च निर्वपति | तानासाद्य angea प्रचरन्त्य श्िभ्या सरखत्या TRY खुचाम्णे सोमाना सुराम्णामनुत्रहोत्यष्वयुः Tie व्याव प्रत्याआराविति ऽश्िभ्या सरखत्या इन्द्राय सुचाभ्रे ५ सोमान्सुराम्णः प्रश्ितान्प्रयेति सं प्रे्यति? मेंचावरूणो होतारं fafa aga जहृति सोमस्याग्ने नोहोत्यनुयजल्यंहाव्यगन हविरास्ये ते | यस्मिन्नश्वास इति erat यजमानो इतमनु- मन्यते ॥ 8 ॥ न्राह्मणस्य यजमानस्य ब्राह्मणं परिक्रौणोयाद्‌च्छेषणस्य १० पातारं ` यदि ब्राह्मणं न विन्देदल्मौकवपायामवनयेदिति ब्राह्मणः ` नाना fe at देवडित सदो faa aca शष्ट रसिन दूति द्ाभ्यासुच्छषणं fess खतो श्रश्टणवं पिणामिति वा स्व॑ह्तं२ जुयादकिफे at’ शिक्येन तायां खायां प्रताहसायां पविचमुदौोचोनद शं वितत्य यन्त्रे मनः परागतमिति १५ रुक कुण्डलं निष्कचयं इयं a श्तमानमनूनंर घारयन्सोम- malar: पितरस्तुपणएतेति सुरोच्छशं समवनयति ay सोम प्रचिकित दत्येताभिः पिहमतौभिः सौमोभिलखिद्टभिर्याज्यानु- वाक्याभिः° खवन्तोः युरस्तादष्वयरूपतिष्ठत उन्तराभिलिटभि- १ संप्रेष्यति om. HRB. २ See {ए 7. I. 8. 6. 2. s wis वा AHRB and the Vyakhya. ४ efeay AHBV; दक्िणाग्रौ ML. ५ tal कुण्डलं निष्व्य gi arwae MB; wat कुण्डलं निव्कचयं वा wae H: wai wae LA.; TV om. these four words, < Thus AHMLTV ; «wearer: B. © sath given by AHTBV, not by ML grt FUTAMAT RR, ५-७ ( oMMAMT २९, ५-७) देकिणतो ब्रद्मोत्तराभिसिभिः पश्चाद्धोता ` यदग्रे कयवाहनेति काव्यवाहनोभिरा्नौघ्रः wareat दकि ऽग्नौ निदधाति Tama तु सुरोच्छेषं खयमेव fata ॥ ५ ॥ पुरोडागः प्रचयं पद्भिः प्रचरत्य न्रसा विचवारूणेः पुरोडाशः प्रचरति | पशूनां पुरोडाशानां च समानं खिष्टकदिडं ` संस्थाय ५ हदयश्ूलर्मासरेण wag यन्ति ' मासरग्टजोषकस्पेन प्रतिपादयतिर ` यस्ते देव वरूण मायचन्दा cathy पाच- aa संप्रविध्यति यस्ते वरूण Tagger इति सारस्वतं पाच यस्ते देव वरुण जगतौच्छन्दा THE पां यसे देव वरुणानुष्टप्‌- कन्दा दति शतादष्णां areal यस्ते देव वरुण पद््च्छन्दा दति १० इदयश्यलं ' at प्रत्यायन्ति ' संतिष्ठते सौचामणौ ` ॥ & ॥ qerelat सचां चतद्धएणमायामंर चतुवि wage बाड़ माननं वा ' aaa मूलमयेणागं aquifers’ च कर्तव्य दण्डस्यायाम॑* दादश ङ्गुलं मूलेनाहमषटाङ्गुलमयनाहं षडङ्गनलं तदृष्वं॑दादशाङ्गुलं तसिंख्यङ्गलं घनं षडङ्गःलिविस्तारमग्रं १५ गजस्योष्टवद्वा विलं frame घ॒तधारापातनाथे* qai™ च १ Thus the Vyakhya ; वैश्ये the Mss. ₹ cafe AH. द °णामायास HT, owmmawa ML; ग्कामायासन A; owrarara B, Read probably ° णामायाम श्‌. ४? ०पाखीष्येबिललं VMTB. °पाश्चाद्रंबिलं L: °पारष्वंबल्लं A: नपा. देवस्वं H. | ५ of VLTBe; म ^ प्र; "मे ML. ९ Thus ATRB; aware H; मूलनालं ML.— नमग्रनादं VLTBA; equate M; missing in प्र. © Thus B; -पतनाथं MLT ; ° पाताना AHR. ८ ? ger MLVT; get B; अगतं HR and first hand of A. FUTAAEA २२, ७-८ ( MATT ११, 9-<) ९२७ कारयेहवाया दण्डस्योष्ये चतुर ङ्गलं घनं मध्ये grata चेति विगरेषो ` जुह्वदायामो दशप्रणेमासािदोचार्थौं aa wy दण्डायतसेक वि्त्यङ्कुलं॑तन्मूलमयं॑च ॒पवंवदण्डो ्यङ्गुल समन्तं इङ्कलं घनं नासिकवद्विपुटंः विलं ` तत्युटयो- विस्तारघननिन्न॑रे चेकाङ्गलमेतिषां बामातच्रायामे ऽप्यविगेष wea साग्रं बिलमेकभेवेति विज्ञायते ` शिष्टः दण्डायामं gaia ` ख्स्यायामो दिपरादेशस्तस्य विग्तारघनं च ye हंसस्य मुखवन्मूलं eqn’ grata च WO] शम्या जृह्वदायामा तयेव दण्डस्य मूलम q दण्डं विं्तयङ्गलमूषध्यं ऽये चतुर ङ्गलं we मुक्कुलोपमं gaa TSA चे वं Ha दृण्डायतं ङ्र्यादष्टाङ्गलिविस्तारायता प्रणता चतुरङ्गलोननता मध्ये षडङ्कुलिविस्तारायता श्यङ्गुलिनिला चतुरश्रा प्रस्थार्धोदकप्रण इत्ता वा तया करोति दोनो च reer ` Haw स्फयायामविस्तारं waa aa sre १५ वा चतुरङ्कलिविस्तारायतमयं॑प्राशिपान॑दादशङ्कला- याम ` तस्व मूलं EMEA चतुरङ्गलं aga नवाङ्कला- यतं षडङ्कलिविस्तारं च॒ मध्ये दादशाङ्लायतं चतुरङ्ल- + र 0 १ ofa निम AHTB; °ङ्लनिननं LM. > Thus B ;-afeye AT (first hand)e , afeg@ MLT (sec. hand) ; नवद्धिपुर H ॐ ova निम्ने AH: -घननिमनं MLTBV. ४ fs MLVHT; fue ARB. ५ चं BMLR; 4H; TA om. ¢ Thus BT; ey A; घनाथं ML; षनोथं HR. ७ Gao AMTR; कुम HB, कुच °]. = कुब० AHTY ; ae MLB. १२८ वेखानससच VV, ८-६ ( ° तसूचे AV, Ted ) विस्तारं ' ayaa तत्ममाणकरौ गोकणैवद्वा भवेतामिंडापा चतुववशतयङ्गुलायतं तदूष्वेविस्तारसुनतं च प्रादे शमूल विस्त meme भित्तिः परितश्चैकाङ्गला मध्यतः गेषविस्तारायतं द शङ्खनलं* fra चमसं HET सुत्तं चतुरश्रं वा भवेद्‌ GEE हस्तोन्नतं तस्य are’ दिगुफ परितोभित्ति इङ्खलायतमष्टक- ५ गेषविस्तारायतं° विलं तस्य fad RSIS ay yay मुसलं We यजमानायतं at युक्रनादहं- मूले ऽयसा निबद्धमेतो यावता इविरद्र्यस्यावघातयोग्यौ तावत्ममाणौ वा वेणवेचकरौषवेष्वेकेनारनिमा चायं दन्तमूलं fame fea विस्तारम्टादगाङ्गुलिविस्तारं वा कमान्‌ = इङ्गलायं शपे ˆ याज्ञिकं यत्किञ्चित्काष्ठं feareats टष्टिरधरा१० दृषदरष्वो पला च द Duel deems’? ' तथा यावाणौ दौ यथोक्तयोग्धौ । ९ चतुरङ्लविस्तार AH: चतुर ङ्लिविस्तारस्‌ 8: चतुरङ्लग्रस 111 . the same, but -aw Y. 2 owtaa MLT; od fac AHRB. र? प्राटेणमरल० AHB; प्रादेश aeo MLTV. ४ प्रादेशं VMLTB ; रश्घेमं AHR. ५ दशांगलं VMLTB: दश्णगुखां or लान्‌ AH. € नाद ALVHTB, नानि M. ©? न्यतमश्टकशेष० A; °"यतंमष्टके we MLTV: HR corrupt; नयत. maT B. ८ युक्त ate LTV; qata a ate MAHB; cp. I. 2. < ? °वेवकरीषकरेष्वे° M and L (but L oaftfae and नकरौषि०) ; aaa A, ०वेचकारिवेषिचेव० H; गवेचकरवेपौकेनष्वे° B. १० 22 दषिरधरादषमासूद्रापवाचिदिपेषस्व्यकेषण शकते M; efecesadrafafee (etc., as M) L; दटिमध राददषदुष्वापसा च देषवषेष्यौ सप्रेषण शकते A; दषिमाद- द्‌ात्यपदृष्टदुष्यवपा च देषपैषांषडा संपेषणणक्यौ H; श्टिरधराडषया्वीपल्ला च दे पेषण्छौ सपषणशक्ते T; शशिमाददात्यधरादशमृष्य पपरान्च द्वेष gaat संपैषणी शक्यो B. ay ~ ~ वैखानसं RR, €-२० ( MATA १९१, €-१०) १२९ aay प्रस्यपूर्णाज्यस्यालो | कांस्यादिलोहमयोत्येके | fan- त्यङ्गलिविस्तारायता पिष्टसंयवनो wat gaat चतुःप्रखो- zag मद न्तिपयो दोदस्तावत्पयःपू्ण९ सां नाय्यद्‌ धिङ्कुमथौ १ a wang पुरोडाश्निधानाय यावन्तालं* तद्‌क्रसंख्या- ५ प्रमाणानि, कपालानि इङ्कुलायतविस्ताराणि वा सर्वेषां मानमधाङ्गुलंर प्रष्यतण्डलपाका चरुस्यालौ दविःगरेषदानोक्रेः दिमखतण्डलपाका वा? प्रस्थाधेतण्डलपा का प्रस्थचतुर्भागतण्डल- पाकावा' संखावस्नो तोयुक्तौ° ` उन्तो्वकपालाग्िहोचस्थाल १० ' द्रोणधतण्डलपाका ना हार्यस्थालौ? म्रष्यपरणेसतदरधपूर्णो वा १* शरावः स्वात्‌ ॥ € ॥ aaa च तथेवाधिकानि पात्राणि प्रचेपणौयानि लोकिकानि भगण्डानि१ः तत्तत्कर्मार्हाणि खरचरादेगः gran: प्रादे शविस्त॒तं द्विकानुबद्धमये यथितं चोपादरणौयं १९ Thus MLHRA and T (the last at the end ya:, not पूर्णा ) : मदन्तो पयोद्‌!दनस्तावत्यः पूणां 8. २ LT om. ब्द्धि° ३ च 00111 MH; चयः A.; qgiven by T; कुभय 3. ४ यावताल्लं MHLB; aracare TA (sec. m.). u Thus H; नक्तसंष्याश्प्रमाणानि VIA; cma च sate ML; facet सप्रमा० B. ₹ atte M; घन० VIB; wae L; ge A: सन० प्र. © omm AB, cata: पि; "नोक्तेर ML; °शेषधानोक्तीर T. = aj MLHT; सा AR; Bom. € शयुक्तौ do MA: युक्ताट° the other Mss. १० दत्तोध्यक० ^ प्र 8 ; euriae MLTV (cp. Katy. IV. 14. 1). ११ ०न्वाद्दार्यसखासौ MLT; गन्वादायेपचनस्ालो AHBR. १९ After भाण्डानि 4. 183. we, BHR we च. 9 ९३० ेखानससखचे २२, ९०-१.१. ( ० रौ तसू Us १,०-११ ) कूचे तथेवोपसादनोयं wraarearfa’ ` प्रादेशो वितस्ति स्तालमिति द्वादशाङ्कुलस्य हस्तो ऽरननिरिति चतुदिश्तयङ्गलस्य संज्ञा wafaaaraara went: सिकता ग्राह्यास्ताखा द्रं टम्‌ २ उत्काष्ठाश्मलोष्टलोमा दौ विष्जेत्परिस्तरणकूचेपविचादौनां बहिं- amt? कुशान्काशानश्ववालान्वा | तदलाभे सुगस्धितेजनमु्ो- लपश्यामाकनोवारसष्वदूर्वाहणान्यन्यानि* पलालानि*ः वा wetfa ` शण्टश्रर शक विभौणंहणनडदमूतववल्बजानिः वजंये- त्परिधौश्योक्तो पलाशखदिरबिल्वाश्वत्थशमौनां शाखाः समिधः परिधयश्च मुख्या ` विकङ्तोद्‌म्बरन्ययोधञ्चच्षका शरयेपौतुद्रव- रोहोतकादौनां यज्ञोक्रटच्ाणणं मध्यमास्तदन्यवनस्यतो नां गौणाः ` खयेशव्का न ग्राह्याः ॥ १० | चिपर्णाः सवै पलाग्नोपमाः ' सर्वच विहितद्रव्यालाभेः प्रतिनिधिं गह्ोयादनामिकाङ्गुलिनाहा मुख्याः कनिष्टाङ्गलि- नाहा मध्यमा न्येननादा गौणाः ग्म्योदुम्बराः परिधय दूत्येके ' मूलाय विज्ञाय प्रागयाः समिधो होतव्या ' निम्बक्षेश्रा तकनो पतिल्वराजटचविभौतकश्ल्मलिको विदारकरज्ञ- ११ ९४ १ न्नोय चमसमादद्‌ाति MLTV; cata कूच च समाददाति AB; cata कूच॑सामाददाति HR. र argrararseys MLT; ग्राद्यासतस्या आर्दासृण० A; °ताखाद्रौस्तण° HRB. ३ Or afeemr? (om TVBM). ४ १ °नोवारसस्य° HT; °नोवाररस्य MLA; Marca दन्य" ए. ५ पल्लालानि AHTR ; पस्लाण्णनि MLB. ९ शयण्ड HR; weie MLATB.—-aaeaqaa A; ommzaae HR; ०न॑त्ठर{द्‌)सूत० VLT; omoawac MB, ७ तड्न्यवन ° MLT; azarae AHB. ८ ow MLTV; "भावे ABB, वैखानस चे २२, १९ ( omMaTs १९१; १९ ) ९२९ वाधकनिगष्डिपलाण्डजपानां समिधः परिर्पोश्च वजंयेद्ध विरक्तौ यवनौवारवेणश्यामाकनौ दिजा तिम्रिवङ्गवो धान्यानि इवि- grat तेषामलामे मूलकन्दफलानि वा याद्याणि ' aay धान्येषु वरककोदारकोद्रवाणि वजेनौयान्याज्योक्तौर गय घतं ५ शरेष्ठं ` तद्भावे चृतमाजं माद्धिषं॑वा ` तदभावे पयस्तेलं सार्षपं प्रतिनिधिः ` कुसुम्भातसौना रिकेलदल्लाणां २ सेहमन्यच यद्रसवद्धोज्यंः तद्दापि यिष्टमिश्रोदवं च रोग्यं भवल्यभोज्यः गन्धेर सदष्टं च वजैनौयं सवषां ys ys Bead पूर्षामलामे ऽपरे werent warfat ॥ 22 ॥ इति ओओत्जे रकाद शः प्रस्नः | | ष त + मा मिति [ ष भ त प | १ FM IT ATH ° AHRB, ° श्यामा RAT ° MLT. २ पाज्योक्तौ LT; aera HR: areata A; अान्योक्तासन्न M., अज्यो- via B. a °नारिकेल ML; earfeaxe AHTBV. ४ यद्रसवद्धान्यं A; यद्रसवद् भो० M.; यटान्यद dite L °वद्धोज्यं TRB. ४५ Pay भच्यभोज्यं MLTBR; wal भवत्यभोच्य AH. ई Lends: परः watfa without repetition. पर waefa पर warfa V; CT: परषरग्टह्लाति; पर wera रग्ह्ातोत्यादइ विखनाः BAR, पर ग्रहातोत्याद विखनाः M. Originally the Prasna must have ended with repetition of the closing words; see the reading of BAR. So-it seems certain that इत्या विखनाः is a later addition. ९२२ मैखानसद्धचरे RB, ९ ( MATA १२, ९) अयाग्िष्टोमं व्याख्यास्यामो? यच्छमाणः श्रद्धावान्प्रज्ञावान्‌? एविर्विध्यपाजिंतोपकरणर यथोत्तरोपयोग॑* बुद्धा संभारा- नयनेन, संभरति त्राद्मणानाेयाननिटत्तविद्यानन्रशद्य- tara’ लक्षणसंपन्नानृविजः then ब्रह्मप्रयमान्दोटप्रथमानध्वय- प्रयमानुद्गाटप्रयमान्वा दणौते ` प्रयमान््ह विंजखतुरोऽ वा । ५ तानन्यः HAM यजमानानुज्ञातो ऽभिवदत्यसुष्य सोमो भविष्य- तौति ' क was के याजयन्ति कचिन्नादहोनः कच्चिन्न aay कचित्कल्याण्धो दक्षिणा दति विज्ञायत एवं तम्विजः ए्च्छन्त्यरेत खलिज एते याजयन्ति नाहौनो sfa- stat न न्यस्तमार्विज्यं कल्याण्यो दक्तिणा दति स तान्प्रत्याह | १० aya: सुवरायुमे प्रावोच इति याजयिष्यन्‌ जपत्ययाजयिष्वन्नमः सोमाय राज्ञ दति सोमं राजानमुपस्थाय प्रत्याचक्तौत | देवो देवमे वित्यभिप्ररजति ' पदा नामासौति पन्थानमास्थाय पितरो श्वरिति fa: पि नमिमन्लयते ` ब्राह्यणाच्छंसौ?° पोता qrafiet ब्र्माणव॑च्छावाको?° ग्रावस्तुच्च होतारो ' नेष्टोन्ेता १५ tee RED fal १ ण्स्यामो यच्छ BMALTYV, cura: सौमन यच्छ° AR. ? प्रज्ञावान्‌ BATV ; प्रजावान्‌ ML. दे ०्तोपकरणो AB; न्तोपाकरणो TV; न्नोपकरो L: catacay ४. ४ Thus MLTBV , वथोक्तरौ० A. ५ ह Peel 8 1 Thus MLTBV , यत्नैः A. Thus MLTVB; faze A. ७ चतुरो H; चत्वारो MLATBV. भवतोति 11.410; मविष्यतोति प्र. € विज्ञायते seems to be superfluous. १० Thus B; बद्छणष्छसो पोता qrafadt ब्राह्धणाव० (aware ) HR; ब्राद्यणाद्कं पोता चावशिष्टौ ब्रद्याणायच्छ are A: arepareefS(aAgr] पोताराववशिष्ट ब्राद्यणाव० (11/7५, 9 पैखानससूचें २३, १-द्‌ ( ota १२, ९-२ ) १२२ चाध्वयू उद्गाता प्रस्तोता प्रतिहर्ता सुन्रद्मण्यशोद्ातारो | ऽभिगरो gaia: dara’ सदस्य इति सदस्याश्चलारशचतयेके ` वासिष्ठभागेवाङ्किरसायास्या महलिजः क्रमशो भवन्ति ` शेषाः काश्यपा भारदाजा भागेवा afexat वा वैश्वामिचो ५ aaa sft वा सवेषां ates विद्या च प्रमाणं ' द्रीकादश् वा चमसाध्वयंवस्तानेकेकभो ृणौते ॥ 2 ॥ चन्रमा देवो zat ब्रह्मोत्येतेयया लिङ्गब्टविज vig देवा- aaa मानुष दत्युदर्मारुषानापो दे वौदेव्था? हो चाभ ८सिन्य दूति मेचावरुणं ब्राह्मणाच्छंसिन होतारं नेष्टारमच्छावाक- १० माग्नौघ्रमित्येतान्दोचकान्‌ रश्मयो देवा देव्या दति चमसाध्वयूञ् तान्ययोपपादमलंरत्य मधुपक दत्वामावास्यायां पौणमास्यां वा aaa ' संबत्सरादर्वागपरिभिता Dara भवन्ति ' दशपू मासान्यामिष्टाथिष्टोममा दइरेदेष प्रथमः सोमानामतिराच इत्येके ' सवभ्यः कामेभ्यो ऽग्निष्टोमस्तान्यगपत्कामयेतांपि वा पथक्षामः १५ ष्रयगाहरेत्‌ ॥ 2 ॥ वसन्ते वसन्ते सोमेन यजेत ` तदा तिखो zfaur इति विज्नायते | रथन्तरसामा सोमो searar ar) प्रथमं रय- न्तरसामानमादरेत्पश्चाद्ययाकामं पौणंमाखाममावास्यायां वा सुत्यमहभवति crea? तैका दौचा तिखो वा ' तदा weary ९० सप्तमौ वा प्रसुतो ' देव वरुणेति राजानं देवयजनं area चेन १ सखावः BML and the Vyakhya ; ara: AHR; ware: TV. ९ देवान्‌ BMLVTRH ; रेवान्‌ A. ३ देवयो BMLTRV; Zaft AH. ४ दोतते MLA; @ifst HTRBV. Incomprehensible! Read perhaps भवति ' @twa' रका, etc. ९३९ वैखानस २३, 8-8 ( ° खौ तद्धे १२. २-४ ) दद्यादन्यः राजानं याचेद्यदि? दद्ादेवयजनवान्ग्रया दत्येनमभि- नन्दे यदि न दद्याददहं देवयजनं वेद तस्सा देवयजन अङिनद्मौव्येतेयंया लिङ्ग यजमान खविजसनमभिव्याहरन्ति | यदि राजा यजमानो sfadtar स मे होतेत्येतेयंथा लिङ्गम्टविजो देवयजनं याचेदपि वा aa न याचयेयुः* aad पश्टेति देवता ५ एवोपतिषटेत ' ॥ ३ ॥ यहृटस्थण्डिलं शएद्वमुचतममच्छट्रिमवल्मो कमनिरिणम- पाषाणं समं प्रतिष्ठितं प्राकूप्रवणमुदकूप्रवणं वा शएद्धोषधि ues प्रदक्चिणोदकं श्चेतश्डत्तिकं* diaafan वा देव- ब्ाह्मणएजुष्टमनासुरं सुनिमिचोपलचधितं ' पुरस्तादेवयजनादेव- १ यजनमाचा a शिष्टा" देवयजनमित्याचते ' कल्याण्यो वा दकिण देवयजने प्रमाणएमेदमगन्म देवयजनं प्रथिव्या दूति यच्छमाणणे देवयजनमध्यवस्यति ' पुरोहविषि देवयजने याजये- दिति ब्राह्मणेक्रानिर काम्यानि देवयजनानि ययाकाममच १ 3 aq दद्यादन्यं MLTV, सचन्न दद्‌ात्यन्यं AB; स चेत्तत्र cera त्र; सष्वेत्यन्नं रदात्यन्यं ‰.. > राजानं याचचेदयदि MLT; राजनं ख यदि AHRB. द °यजन अङिनिद्धि इति MLT and the Vyakhya; casa आारिन- sac H, °यजनमदिन्रदत्ये° A; B useless. ४ याचेयुः the Vyakhya only. ५ Thus A; We yaacafee H;s एडसष्छन्तदङिः MT; weqen- द्र(म)शि० L; wegumaae B; °सृष्छदददधि० ¢. ¢ £ wea ML; owza AHTBY. ७ qaafaa AH; Gaze MLTV; Aaaaq B. ८ {१ नमाचानश्िष्टं HRe; ararafere A; eararafus VMLT; B useless. ¢ Cp. Ts. VI. 2. 6. ~ -~, = ~“ TAAL २३, 8-4 ( oMTATA १२, 8-4) ९२५. aan: परिभितां पुरस्तादन्नतां प्रतिदिग्दारां प्राचोनवं्ां met जुर्वन््यत्तरतःपुरस्तात्यञ्चमं॑दारम्बान्तरदिु॒खक्तयः ' खक्निव्वारोकाः' पञ्चात्यनौग्राला प्राग््ार।॑य प्राग्दौचणौ- यायाः अधियजुभिरिति संभारयजुव्यादवनोये डला वाग्घो- तेति मनसानुद्रत्यानुवाकेन जोति ` Fife न भुञ्जते प्रागग्नोषोमौयाद्धिभक्ते यज्ञायं Tergeia क्रते वा राजनि! सोमाय wh शालायां पायसमन्नं लाजांश्चा कयादुपादरन्ति ॥ ४ ॥ पराह gad यजमानः पूर्वाह्ने वांयाष्वर्दौकणौया- १० मिष्टं निर्वपत्याग्रावेष्णवभेकादशकपालं ya चरं वा स्तदशर सामिधेन्यो a यजमानभागं करोति! न बहिषदं पुरोडाशं करोति न दृक्किण यन्नौसंयाजान्तेषाज्येडां भक्यिला विरमन्ति ' भृवायाः गों करोत्यहवनौोयं चावस्धापयत्थचः पराचौनवंशां शालामेके समामनन्ति ' यम्रागद्नौषोमौयात्त- १५ saint) मन्धेण दौकणौयायां ' वागन्तेनेत्येके ' ततो नौचेस्तरां नो चैस्तरां ' मन्रतरेण* मन्रतरेरत्येक | उपांशपसत चेरग्नो- षोमौये ` ऽथ निगेत्य पूर्वेण द्वारेणोत्तरेणए meat परिचिते यजमानख Ary वपत ¦ श्राप उन्दन्तु जौवस दति दचिणं > १ ब्राम्दराराथप्राम्दौ० ATV; प्राग््ाराथप्रांदो० A; प्राग्द्ारात्‌ ष्राग्दौ° ML; प्राम्द्रारायोप्रादकि 8. » Thus MLAT and the Vyakhya: edtaaagre HR; cate yrare B. 8 az given by AB, om. by MLHTR. ४ The first wgatq only given by A: om. by MLBH; TV have ततो नौ चैस्लरां नौचेस्तमामंतरेगेत्येके. ९३६ वैखानसद्धचे २२, a-¢ ( ° श्रौतद्धते १२, ५-६ ) गोदानं विदार्योनच्ये।षघेः चायस्वेनमिति प्रागग्रं दभ॑मन्तर्धय खधिते Hay दिसौरिति चरं fade निदधाति ' ॥ ५ ॥ देवश्रूरेतानि प्रवप दति प्रप्य केशान्सानडुहग्रयुद्पारः प्रकिपत्येवसुन्तरं गोदानसुश्चा यजमान ओषधे चायस्वेनमिति? दमं ऽन्तर्धौयमाने जपति स्वधिते मा मा fevaiftta चरो ५ निधौयमाने खम्दयत्तराण्वग्रोयेति केगरषुध्यमानेषु नापिताय च्षरं॒॑प्रयच्छति | HATA वपते satuqaray केशानभ्यन्तरं नखानि निकृन्तते प्रथमं दक्विणएदस्तस्या क्ु्टपरश्टति तथा सव्यस्य तथा पद्यानौ दमहममुव्यामुव्यायण्च्येति सकेशरसुदपा चमुद्म्बर मूले गृहयेदभंमूले" वानाद्याय व्ृहभ्यमित्यौदुम्बरेण कष्टेन दतो ९९ धावते ` ate लोमगे ऽवका विले oq खावरासु दिर ्मव- धाय atfa यदि gt तौर्थसुदपाते हिरण्यं निधाय arf मराव्याहल्या जलमभिमन्त्येदमापः श्वा दूति विगादतेर | दहिरण्यवण्णः weer पावका इति चतखऽ श्रापो श्रस्मान्मरातरः° १९ विदायं all the Mss., must be faulty for विताय, ep. Sat. br. ITY. 1. 2. 5. २ सानडाडश्रद्यद° A; सानङ्हश्कछदुर्‌० L; अन इष्ट LAC ° M; खान. sara H; wage wagers 7 ; सानखादश्छटुदपाचे B: age गङ्द्यद्‌ ° V. - ३ We expect चायख मा instead of चायदैनम्‌. ४ aya instead ०7 गृदयेत्‌ TV and the Vyakhya. ५ वकाविले A; वकाविते LTV; वक्ापिले HB; vanfaw M. Bhirad- vaja has yaatae, the Vyakhya wanrase. ई omrefa H only. ७ Thus MLATV; qaat em दिलापौ earatat: etc. HB, cp. Hir. X. 3 (page 1023 of the edition). As long as we do not possess the Mantrasamhita it will be impossible to reconstruct this part with certainty. [0 1 ^ HEE ahha । bt | ner eiretremy nie portage dy rime ee ee er a el Gee eee “reer Tl leg mers! वैखानस २२, ६-७ ( oT १२५ €-9 ) ९२० geafeata च जपित्वा STURT what ga एमोन्यु्तोय, पयसखतौरोषधय इत्यपो sata dae तनूरसौति चौम- महतं वासः प्रदक्िणं परिधाय सूर्यस्य वासो ऽसोति नोवौ- naa’ ॥ € ॥ ५ पजं तेति मनसः प्रतिप्रियमन्नमश्नाति सपिमि्रं दध्यप- सेकम॑त Sa wala: कनौयो त्रतयत्य।शितख्य केशान्वपतौत्येके गव्यं नवनोतसुद पा wen निदघात्ययेनन््हौनांर पयो ऽसौति arfwat mara वर्चोधा असि वर्चो मयि घेहोति qe- मारभ्यामुलोममा पादण्यां* fe पराचोनमङ्गगनि सर्वाण्य- ग्य ' प्रष्ठमन्यो sengafat ` aaa कमनौनिकासोति चैककुदेनाज्ञनपिष्टेनान्येन ala waa श्ररेषौकया दभे- पुद्चोलेन वानिधावमानस्तिः९ ga cfawafa दिः सव्यमपि वा देऽ qgaet ' बहिः शालाया उत्तरेण प्राग्बं शमेकविंश्रति- दर्भकूचस्विधा- विभक्रैशित्पतिस्वा पुना वित्येतेः प्रतिमन्तं 8 १ १९ रमोत्यु्तौयं LIV, रुनोत्यत्तायं M; रनोल्युदेति प ; omatta 8; रुनो- व्येति चापः A changed into त्तोये. २ °कल्ययते HR; "कल्पते AMLTBV. 3 waa weto H: अथैतन्मदहो° AR: । अथैने wete LT; अयेनान्मरो ° M; अयेनम्‌ were ए. ४ पद्‌भ्यां AHB; पादाभ्यां MLTV. ५ Thus A; शटमन्योद्धयस्याभ्य ° MLTV; yeaa: HRB. € Thus R; fauraara चिः MLTV; fayraara चिः A; निधायमान- fafa: A; निधायमानं चिः B. © Uncertain: दे waaat निधावन (or निधनं) af: MB; = पञ्च wal ate: L; aft वा पञ्चसला wa बहिः प्र; gag रनं ate: A; दे wear at निधावनं afe: TV. = faut VMLAT and the Vyakhya ; 4ut HB. 9. केखानसद्चे २२, ~ ( °श्रोतद्ूचे १२, ७-८ ) दिरूपरिणगभ्यन्मुज् sera सङ्कद्वाङ्‌ः माणं च्छटरिए पविते रेति स्द॑चानुषजति ' राज्य एकग्रतेन are far feat पुनातु पवमानः खुवजेन दत्येतमतुवा कमुन्मुज्यमानो यजमानो जपति यदटेआ देवहेडनमिति तस्य ते पविचपते पविचेणेति च॑थेतानि कर्माणि प्रतिप्रस्यातापरस्मिन्परिथिते aah पल्याः ५ करोत्यन्दना दिवपनान्तं न करोतौत्येकर ` आ वो देवास tae दति यजमानः Wau दारेण शालां परविश्य विद्यदसोत्यप उपस्थश्येनद्रा्नो द्ावाष्रथिवौो दत्यपरेणणहवनोयमतिक्रम्य दकिणएतलििष्ठस्ं' दौक्लाणामधिपतिरसौत्यादवनौयमुपतिष्ठते | तस्यैष संचरो यावसत्यम्‌ | ॥ ७ | १० WH प्रयुजे sHa खाहेत्येतरष्वयंभरैवगेषा दोद्रहष्णनि पञ्च qaarata चलारि eau सचा पञ्चमोमेता दौकचाङ्तयो वाचा मे वाग्दोत्तता+ खादेत्येतेरेतासु हइयमानासु यजमानो ऽध्वयैमन्वारग्य जपत्यध्वयुरदाद्‌ शग्टहोतेन९ ae पूरयित्वा वि देवस्य नेतुरिति wisfi wy जुहोति ` वातं प्राणमिति ९५ यजमानस्तामनुमन्लरयते ` ऽथ छष्एाजिनेन zeae! दक्षिणं पूवेपादं बदहिर्लोममन्तरमसिं स्यतं करोतौ द्र॒शाक्रर गायचो- मिति दरिरेनादवनौयं त्मा चौनयौवसुत्तरलोमास्तणात्यक्सा- ९ यजमानो given by A only y weet: AHV (sec. hand) and the Vyakhyaé; veqt MLB; wa T, 2 Thus A; कुरुत cart MH; न कुरुत इत्येके {8४ ; aaa cate L. 8 T only ins. the s. ५ aifeat MLAHTV and B first hand. ९ swiae MLATV ; syae HB (and the Vyakhy4). © दौचिवे MLAHTV, afet B(!). १० ९४५. देखानससखचे २३, ८-< ( mas YR, Se ) १२८ मयोः fre स्थ दति gaa सन्धो संग्ट्रते gazes auagen धिवमिति दकं जान्वाच्य भसत्तः ्रारोहतोमा९ सु नावमारुहमित्याहं दौक्लामिति चार्य जपत्यय मेखलया Saat सा शरमुच्छमिश्रारं वेणौ चिददेकतःपाश्ा ` तयोगैस्या क्किरसौति यजमानमन्तरा वाससः परदक्षिणं परिव्ययति gar ते यच्ि ग्र्रा वित्युत्तरेण नाभिं निष्टक्ये ग्रन्थिं aga स ते मास्थादिति नाभेदंक्षिणतः uae स्थापयति ॥ ८ ॥ wat योक्तेण दौोचयति ' तां प्रतिप्रस्थाता सं ला नद्यामौति gaggia | ततो sur: भिरसि जालं प्रतिमुञ्चति ` विष्णोः र्मासौति यजमानो seta वाससा aafauta शिरः atta दन्दस्य योनिरसौति जरिवलिं पञ्चवक्तं वा श्रा मोड्या वा रज्ज्वा परिषां ₹ृष्णविषाणां* यजमानस्य वासोदशयां वध्नाति ' श्यै at सुसस्याया इति वेद्या लोष्टमुद्धन्ति सुपिप्यलण्यस््ौषधौभ्य इति कण्डत्यां शिरः कण्डयते ` विषाणे विश्येतमित्यन्येव्वङकेषु ` पल्याश्च प्रतिप्रस्थाता षडङ्ुलमा चं ध्रश्वगं ASIA शङ्क बन्नाति ' स det पालाशो वा यो वान्यस्य १९ अन्वाचय भसनि aie L: जान्वाच्य भसक्मारो० H: wary wat wie VI; जान्वाच्य अभक्तमारो० A, जन्वाच्याद्धिस्मारो 4. (करणष्रटेशत्‌ ४४ 0.2. ) ९ दौच्तते1,; feat MLATBV. 3 Thus MLT and the Vyakhya; शारणमुञ्च० AB; गणसुञ्चर H; wtaaie ४. ४ अन्तरावाससः (1.1४; अन्तरायाससः A; अन्तरावाससःः (सा) HB. ५ BA ins. after न्विषाणाम्‌ ; उनानाम्‌ : H: उक्तानाम्‌ ; VMLT om, this word. ९४० वेखानससचे २३, €-१० ( °श्चौतद्धचे १२, €-20 ) afracaute’ सुखसंमितमोदम्बरं दौक्तितदण्डर सुष्टिनाह- mae यजमानाय प्रयच्छति ` दपा देवो वनस्पतिरिति प्रतिग्द्य a दक्षिणत उपधत्ते ' ॥ € ॥ यजमानः खाहा यज्ञं मनसेति प्रथमेन यन्ञान्वारभेण ढे कनिष्ठिके ape weft खाहा द्यावाषटयिवोग्यामिति ५ दितोयेनानामिके खाहोरोरन्तरिक्षादिति दतौयेन मध्यमे खाहा यज्नं वातादारभ दति चतूर्थन मुष्टौ करोतिः ' संभारयजूंषि चेनमध्वरयवाचयल्य॑य चजमानो वाचं यच्छति | नारायणपरायणसतुष्णोमासते प्रागुदयान्नचचाणां ` यदि sax वाचं विष्जेदष्णवौः व्याहतौशानच्य yaad यच्छेयदि get ९' विद्धजेत्मग्रे तपा श्रसौति त्रेयाददो चिष्टायं ब्राह्मणो ऽसाव- qa पुत्रो ऽमुश्य पचो saa नप्तामुष्याः gat ऽमुश्याः पौचो ऽसुब्या नघेति तं गो चूं चिरूपांर देवेभ्य च्रावेदयति faa aaa: ` क्षविववेश्यावप्यदौचिष्टायं ange दूत्येव यथाव वाधास्येतानि व्रतानि भवन्ति न स्तियसुपेयान्नान॒तं वदेन्न १५ १ यौ वान्यस्य यञ्चिवटच्त° H; यो वान्यस्य adiewe AB; योन्स्य aH MLV; यो वान्यस्य aaee T. २ दौकितदण्ड AH; दण्डं MLTV. ३ त 1108. AR only; V we eee shows a rest of @. ४ Thus all the Mss. ; °न्वारमनेण the Vyakhya (perhaps rightly). ५ Thus all the Mss. and the Vyakhya (not न्यचति ). ९ This is the reading as given by MLTV, only they insert asian after चतुर्थेन ; B agrees with these four but omits asta; A differs from B only so far that it inserts after नामिके and सध्यमे the word इ. H and probably R replace warfaa and मध्यमे by 3. H omits asap. ऽ WAT om. HRB. FUTATAS २२, ९०-९२ ( MATS ९२, १०-१२) १४१ मांसमन्नाति | न दतो धावते ` न दरयति a स्मयते ऽपि- गद्य वा समयते a निष्टौवति ' नोपर्यस्ति न wala ॥१०॥ यदि शयोताधः प्राग्द्‌ सिणतो ऽिमुत्तानो ऽभिसुखो वा परयौतान्यं न क्यौ कितवादं! वदति लौकिकः वाचं चन- सितवतोः विचकणवर्तौ च ` चनसितान्तं arquare विचक्तणान्तं राजन्यवेश्यं ` यद्यन्यथा वदहि aan saat श्रसोति जपति, | सखश्यनाहवनोयमनेनाभिमन्त्यते ` सुधा प्रव्य त्वमग्रे FATT ्रसोति प्रतिपद्य fa देवा च्रभि मामावटचन्नित्यन्तरे sui त सु जाग्टहोति वा खप्यन्॑न्दतोरव धन्तेत्यभिदष्यमाण १० ऽबद्धं मन cea ger राचावथिर्ज्योतिषा शरेष्ठ दूति ad संनमति ' रौचितविमितादन्यतैनं सूर्यो ऽभिनिषो- चेदभ्यदियाद्वा यद्यभिनिसुक्षो वारणो जपति यदि वन्युदितः सौरीः auf दण्डं च निधाय निशायां मूचपुरिषे कुर्यादिवा कायायां ' सेच्छन्वेदिमध्यात्ङृष्णविषाणएयेयं ते ९५ यज्ञिया तनूरिति लोष्टं दणएमन्यद्वा किंच्चिदपादायापो सुञ्चा- aifa मेहति | ततो ऽप आचामति ' एथिव्या संभवेत्यपान्तं प्रतिनिदधाति ॥ ११॥ argwafsaaer एवं" तु guava’ तेरेव संभाषेत | यद्येनं WEN सह संवाद उपपदयेतेतेषामन्रतममित्थमाचच्चे- ET EP fT) $= १ ey MLABV; eG H, om न wae T. २ जपति ATV and the Vyakhya , जदोति MLHB. ह emda BMLTIV; owa H; wa A; capa the Vyakhya. रवं तु MLRHTRV; येवतु A, wa only the Vyakhya: B useless. ५ प्रतिपद्येरन्‌ BMLATV; प्रपद्य HR. Oo VBR वैखानस रदे, १२ ( ° श्रो तूच ९२, ९२) त्याह? ` न fear संभाषेत ` ङष्णाजिनान्न व्यवच्छिद्येत दण्डाद्॑न्यच छष्णाजिनान्नासौत wala वा ` यद्यन्यचासौत देवा््रनमगन्यन्ञ॒ दत्येनदभिमन्लयतेः न पुरा सोमस्य क्रया दपोर्ण्वौति | दौचितागारे विहरति aa केनचित्सदास्ते sat वा न कंचनाभिवाद्रते प्रत्यतिष्ठत वा aa एनमभि- ५ वादयन्ति ` न yaaa dagen a ददाति! न पचति ¦ क्यत्यात्मानं ¦ यदास्य a चचतषोनश्वत्यन्तञच ace? यदाङ्गमस्य मोयते तच्नृहोतोत्याङय दि परावतैते fag देवा afa मामावद्चन्नित्यभ्यावतेते ` न प्रतौच्येन दारेण निरेच्छति ` नेन स्पृशति ` नास्य नाम warfa | ९, नास्य पापं कौतंयत्ययेलानि gers मन्त्रवजें | सा खायतने संविगश्रत्यय निन्यटत्ताव॑धिदटच््य" पुरा वा नक्तचाणा- १ उपपद्येत A only. all the other Mss. खत्प^.-- ° तमभिथ्यमा० प्न ; °तमभिममथेमा० MLATBV. The Vyakhya: इद (read ca) aetfa त्रयात्‌. > सद्ध 116. MLTV. om. AHRB. ३ oalg वयवच्छिद्यति ^; omgafafees M: ०नाघ्नेववि० V, ०नान्नेववच्डि” L, ना्नैचवकि० H: शत्रैवच्छि० ए: नाब्येवविच्छि० ` Rafe. R. The Vyakhys विच्छिेत. ४ इत्येनदभिम० A; इत्येनाभिमन H: दत्येतेनाभिम० 1.1; ननमभिस० RB. ५ थो notin A. ¢ HRins. a arfuaeafa. © Thus ^ ; aac H नेष्टरिष्य MLATV ; नैरिष्यं B. = Thus all the Mss. R. ९ नेन MLAHTRB ; @a V. १० Thus B only; famaarafy: AR, नित्ययतावधिन प; नित्रतस्‌। afro ML; नित्यत्रतस्धि० TV; cp. Hir. VII. 3 (page 599 of the edition). १९ पुरौ MLRATV: yer AB. TUTAAAA २२, १२-९३ ( ० खौ तस चे २२, १२-१२ ) ९४३ मुदयाद्रतप्ररो ऽप्नौच्योतिश्रतः कुरुतः दौ चित वाचं यच्छ पल्नि वाचं यच्छत्युत्तरेणा हवनौयं तिनं परवयत्यय Gia दारेण नित्य वत्सार्थं स्तनभमेकमवश्येतरान्त्रतंः दोहयति ' गार्हपत्य {शचिद्ोचविधिना व्रतं श्रपयित्वा सुरक्तं निदधाल्यदितेषु ५ नक्तचेषु याः पशूनामिति जपित्य भुभुवः सुवरिति च ad awafa चिर्वाचं विष्जत ` एट्रौः स्येति चतखो ऽङ्गलोरत्मृजति कनिष्ठिके wafaa च ` ताभिर्चयेष्ठं चेष्टते aac ्रतयत्य॑पररा TAA ॥ १२ ॥ अरपरेणाहवनोयं व्रतमभ्यादत्य ब्रतप्रदाने निःषिच्य aay व्रतय ब्रतसुपेदहोति दौक्तिताय प्रयच्छति | देवौ भियं मनाम Taq ara ये देवा मनोजाता मनोयुज दूति araaa® gaat व्रतयति | नादौ किता दौकितं त्रतयन्तं पश्यन्ति ` शिवाः पोता भवयेति बतयिलाप श्राचामल्येवं पुरा नक्तचाणा- मस्तमयाद्वाचं यमयति* ad दोहयत्यस्तमितेषु नक्तचेषु वाचं १५ विष्टजते ' are व्रतयल्यपि वा पुरोदयादादित्यस्य वाचं यमयति ad दोदयल्युदित श्रादि्ये वाचं fread ` श्रपराह वा व्रतयति ` याभ्निहोचस्य सनरस्य प्रायश्चित्तिः सा ace | यवागू राजन्यस्य ततमामिक्ला वेश्यस्य पयो arg | दौच्चाखेतानिः | सवेषामुपसत् स्तनविभागो ' यदि पयो न wo o ९ कुरू HB. ye त्रत 1.4४, प्रातर्‌ MHB. 2 खायतमे MLTV and the Vyikhya; ख अयतने AHB. ४ 0611060 ; wa gu awamaqaqiau वाचं qaata A, va पुन न पुरा नच्चाणामस्तमयाद्वाचय० प; रव पुनरा नचचाणामसतमयात्यरा वाचं य° MLTYV ; पनराननच्चाणां watgra ae 23. ५ दोच्खेतानि HB; दोक्ताखेतासु MLATY. ९४४ तषानसख्ूते २३, 0-08 ( MTT १२, १२-१४ ) स्याद्राजन्यत्रतेन बतयेद्यदि मन्येतोपदस्यामौत्योदनं घाना: सन्‌ घतमित्यतुत्रतयेदित्याद' ` नाव्रतो भवत्य्चिहोचस्या- विच्छ पल्याश्च वाग्यतायाः प्रतिप्रस्थाता zfata दारेण fay ad दोहयिल्ा त्रतश्रपणागारे श्रपयिवा acted निदधात्यय पत्यै खायतने प्रयच्छति ` साप्यचेव ad aut व्रतयति ' यदहर्दौच्यतिर तस्य राचिं जागर्ति ' दौकितस्यर यूपं faafa क्रौते वा राजनि ` तद्चाख्यातं समानो यूप श्राहवनौयः खरुरद्रौषोमौयसवनौययोर नूबन्ध्यायाञ्च | |] १३॥ दादश्राचं शतिं वन्वानः get सन्येति सनोहारान्‌ प्रहिणोति चन््रमसौत्याद्येयंथारूपं fecurfe प्रतिग्ह्णोयदेवः सविता वसोवसद्‌ाबेतौतराण्परिमिता गाव एकैकं वा* ` तासा नष्टां च वायवे वेत्यनुःदि शत्य gat वरूणाय afa | am? fra वेत्यपि वावसन्नां ' faagat wegrata ज्वरहतां रुद्राय लेति ' सेनाभिग्टहौतामिन्द्राय+ त्वा yas दत्य विन्ञातव्याधिष्टतलां यमाय वेति ' यानुदिष्टाखधिगता तामनुदिष्टायै देवताया अलभत efaurfeal सद दद्याद्यदि १ See the Brahmana quoted by Rudradatta on Ap. 16. 13. > wezelaata BLATV ; यददः चौयति M; aewelfeaee H. ह दरौचितस्य H: ehavag MLATV; B useless. pe ४२? गाव्चेकैकमितराणि प; भाव रक्रकंवा VMLT: मा एतेक वा A: भावधेतेकमितराणि arate B. ५ Garfirwele MLTV; @arnzete AHR; सेनादग्रद्दो० B. ९ यानुदिष्टाखधिगता तामनुदिष्टाये देवताया A; यनुदिष्टं दधिगतामा दिष्टा देवताया H and R (only गतामनुदि०); यामनुदिष्टाखधिगतां तामनुदिष्ट- देवताया MLTV ; योनुदिश्टदधिगतानामनुदिष्टांतिये 8. वेखानसख चे २२, १४-२५ { ° खौतद्धचे १२, १४-१५) २४५ रया खयं प्रयात्यरणौव्वद्नीम्‌ garde सह प्रयाति | agiefa ओय इति तं प्रयान्तमध्व्ैरनुमन्यते यजमानो ऽर" दक्तिलेन परिभित्य ततयत्यापः सन्ति चेदेवोरापः दत्यवगाद्याच्छिननं तन्तं॒प्रथिव्या चअनुगेषमिति wie हस्तेन , विष्टज्यारं Farad करवेन्निवात्येति ` एथिव्या संभवेत्यतिश्षट निदधारत्ययेमवस्य वर oat प्रथिव्या इति प्रयास्यन्‌" देव- यजनमष्यवस्यत्यारे waa anfe wat इत्युयन्तमा दित्यमुप- तिष्ठते 28 दौक्तान्ते सोमक्रयाथेमुपरवदेशे प्रतिप्रस्याता राजानं नौला रोहिते चभेष्वानड्हे न्युप्य सोमक्क्रियिन्सोमं शोधयेत सं प्रेयति ` कौत्सः शूद्रो वा विक्रयो at संश्रोध्योपास्ते sa mataatea पयसि चरं निवपति ` प्रायणौयाद्योदवसानो- याया दूष्टिपशबन्सेव्वन्वाधानव्रतोपायनजागरणारण्याश्नपनो- संनहनब्रह्मवरणानि न विद्यन्ते कपालानां सने खालौ १५ भवत्यनन्‌याजः प्रायलौयो भवत्यप्रयाज उदयनोय चआाच्यग्रण- काले ast चतुगंह्ाति चतुरूपग्डति समानयनाथेसुंदयनोये न 9st गटहात्युपश्छति चतुरनूयाजाथे षडा saute nn nnn nn ecemeimmemnennstmnemmimntectsemmmmmmiemmntieietntaitec erasers Sais a cacao tata oP (मनः eR जृ प TP a TG, १९ रणौ HRB; रणि LV: रणि MA. = ? अपसस॒न्ति चेत्‌ MLTV अपोजगाहास्ं A, अपभोतिगाड 6; अपो- मो तिगाद R. ३ Thus TV; faz MLAHRB. ४ प्रयास्यं (sre) ins. AHRB, not MLTV. I doubt whether it belongs to the text. ५ विक्रथ्येतनं A: विकर्येण H, विक्रथ्येन ए; विक्रयोत T; विक्रयोत MLV: विक्रयेन 2. The reading विक्रथ्येनं would equally be possible. 10 CBE तेखानसखूचे २२, ९५-९६ ( aA ९२. TU-VE ) चरुमासादयति | व्याख्यातावाज्यभागावाच्येन देवताश्चतखो यजतिः ॥ १५ ॥ gay पथ्यां खस्तिमध्धिं efame ऽपरा सोमसुत्तरां सवितारं मध्ये sfefa यजेददितिमिष्टा मरुतो ag वो fea दूति मारुतौग्टचमन्वाह | vege: प्रायणीयः संतिष्ठते । ५ स्थालौः सक्ताभकाषासेतन्मेन्नणलेतदरहिरेतं बेदसुदयनोयाय सुरक्ितं निदधाति ¦ dante} धारयति ` तस्माञ्जह्णामषटौ चतुरो वा ग्हौला दर्भनाद्या faery निष्टक्ये प्रग्रथ्य जुङ्ा- मवदधातोयं ते शक्र तनूरिति तदाच्यं जूरसि टता मनसेत्याहवनौये «ITH यजमाने निरूढपग्रपबन्धसलकणां ? पिङ्गाकौमेकदहायरनोर सोमक्रयणोमोक्माणणे जुहोत्यपरं चतु- weld ग्टहोला शक्रमसौति ददिरण्धं धुता दुद्ूत्य acter निदधाति ware च ' Fata हविरित्याव्यमभिमन्त्य यस्य रक्वररूहमिति सदर ण्येन पाणिना दित्यसुपतिष्ठते ` ऽगरेण श्रालां Tera मवस्धाष्य सोमक्रयणोः चिदसि मनासोति १५ संशासि ` मिचस्वा पदि बघ्राविति दचिफे पूर्वपादे बद्धा पूषाष्यन दूति यच सोमसत गमयति ` दक्षिणेन पदा वस्व्यसि रद्रा सौत्यादयेदंकिणनि षट्‌ पदान्यनुनिक्राभत्येकमिषे" विष्णस्ताष्पि रेतेनिक्रम्यमारेषु* यजमानो ऽनुवतेयति, ` i? © १ यजति MLTV ; asraifa AHRB. २ Thus (and cp. XII. 20, end) TV; गबन्धर om. the other Mss. 8 fyrerate TVML. ४ °निक्रामति TVB and the Vyakhya; eferegte (and fatp-) the other Mss. 1 Thus HR, खनुवत्य the Vyakhya ; °नुमंचयते the other Mss वेखानसस्ूचे २३, १६-१७ ( Maa १२, १६-९७ } १8७ aera इनि an पद्मभिमन्रयते ` ऽष्व्॑दस्यतिस्वा सुते रण्वविति avd पदमभिग्टहाति तद्धिरण्ं तस्िन्निधाय परिष्तौं "एचिव्याखदा मृधनाजिघर्मौति तचलुग्टेडोतमभि- जुहोति, ॥ १६ । ५ डिरणवमपाडत्य परिलिखितः va: परिलिखिता श्ररातय इति स्फ्येन दरिः पदं चिः परिलिखति यावहुतान्वक्तम SARIS पदं खाख्यामम्मे राय इति wate’ ते राय दूति यजमानाय प्रयच्छति ' तोते" राय दति यजमानः पल्य ' सं देवि देव्योवेश्या waeafa ual सोमक्रयण्या समोत्यति | लष्टौमतो ते सपेयेति यजमानं पल्या ' माह रायस्पोषेण वियोषमिति सोमक्रयलौः यजमानो ऽभिमन्यते ` तद्धिरण्यं प्रलाच्यानाभिकायां, ब्नात्याप्यायनाभिषवांश्दाभ्याथं चः. यतः पद गते° तदुन्नम्भय एषिवौ मिल्यद्धिरूपनिनौोय सोमक्रयणो - Peo o १९ Thus MLTV; -wetaarfusre A; °्टेडोतानभिज्‌० BH. २ These two words om. H. Instead of efau the Vyakhya : yefau. This probably is right, cp. Ap. X. 23. 2. 3 Thus MLTV and the Vyakhya and A, where originally was a gape; राथ इयावतनून सवति H. राय इति यावलनं (2) सपवति ; यावत्‌ ga स्वपति 8. In A later on, is added on the margin: यावच्ोम संवपति. This pomts to a readmg यावत्‌ त्ते संवपति, cp. Ap. 1. ५. 3. ४ Thus TV; तेते the Vyakhyai; तोते MHB: A (sec. 0.) तौ.. ; ततो L. ५ Thus BMLATV ; arayifa HR. Thus TV; अप्यायनाभिषणंखदाभ्यथे च ML; आप्यायनाभिव्वजंशद्‌ाभ्य A; sroraarirearvseras चेतत H; अाप्यायनाभिषवांशद्‌भ्येष चत० 8. Thus TV and Vy.; यतद्गतं ML: चतत्पाद्परमीन्न भय H; A. incomplete; चद्‌ पाद्‌ वममान्र भय B १४८ - FUTAMAA २३. १७-१८ ( ° ओरौ तस चे १२. १७-१८) सुलुजति wal पदं सुरदितं निदधात्यय ade चतुररह- मित्या दित्यक्ुपतिष्ठते सोमविक्रयिणं use’ सोम दति एच्छति mgt दतौतरः प्रत्याडेष ते गायतो माग द्ये तेर्विचितं राजानमुपतिष्ठते ' agau ware सौमं वासो दविगुणं ॒प्राचौनदश्मास्तोर्याश्छष्नारे ते ava: एच्यतामिति ५ राजानं सहिरण्येन पाणिनासिगश्टश्याभि व्यं देव सवितार- मित्यतिच्छन्दसर्चां Me da मिमौत कनिष्ठायेकेका ङ्ग्य साङ्गा प्रसारितयांशूल्‌ समुपग्टद्य भिमौते a कनिष्ठया पञ्चमं ` कनिष्ठयैव em पञ्चतो यज्‌षा मिमते पञ्चरोल- रष्ोमेवं दिस्तिरपरिमितक्ृलो वा | १७ ॥ १८ अवशिष्टं राजानं प्रजाग्यस्तेत्युपसमद्य वाससो ऽन्ता- agra दिगुणेनोष्णौषेण प्राणाय वेति प्रदक्िणसुपनद्यति | व्यानाय वेत्यनुष्टन्धतिः ' प्रजास्वमनु प्राणिहि प्रजास््लामनु प्राणन्तिति राजानं यजमानमवेच्तयत्येनं चर्मणि निदधाति ' देव ay सोमं Fara इत्यादित्यसुपतिष्ठते सोमविक्रयो च १५ राजानं WU wea ' सोमविक्रयिन्‌ waa’ सोमो राजेति सोमविक्रयिणं प्रच्छति ' क्रय्यः इतौतरः sare! सोमं ते १ wea@ A and the Vvakhya; रादस्ते MLHTRBV. - The Vyakhya has. सोमा, pointing to Fats. २ Thus the Vy. only ; wefae the Mss. रे Thus H; arpdrafceste the other Mss. ४ उपसग्यद्य the Vyikhya. ५ emufa M; नुष्टन्धति L; ननुग्रंथति ABHR; oatduta T; cqauta ४. ९ aay and ara H (as Maitr. Samh.); कास्‌ (first time) also B. => व्रैखानससचे २३, १८-१९ (°खोतद्धचे १२, १८१९ ) १४९६ 5 ब्रौणामोल्युक्ता wefear महानिति" मन्वानः कलया क्रोणानि agar ते क्रोलानि शफेन ते कोणनि पदा करोश्णनौ ति प्रत्येकं तिरः पणते ' खयं मोश्लौन्या द्‌ान्यणिता न्‌ऽ प्रतिषिध्य गवा दे क्रौणानोति aaa पणते at वा अतः सोमो राजारतौव्या संख्यासंपदःः सोमविक्रयो प्रत्याह wa एवातः सोमो राजादंतौत्यध्ययः प्रतिनन्य शक्रं ते WaT बरीणमोति fece® gua! विकय्येतदादत्तः' तपसस्तनू- रसौत्यजां ` वाससा ते करौणानोति वासश्चतुभिः संख्यां संपादयति ॥ VT ॥ ९० द्वाद्पष्रतद किस्य aatenfaal ' तदा aa गावो fara वासो ऽजा च दश भवन्ति waar ३ कयैक्विंशतिद्‌ सिणस्य facia: षष्ठिदकिण्येक्तसंख्यां संपाद्य संयत्ते wit चन्रा- एति सोमविक्रयिणो हिरण्यं प्रत्यादाय यजमानाय प्रयच्छत्यस्मे त बन्धुरिति marquigat च ` तया यजमानो द्श्रापविचस्य ay + = १? महांस्त गोमदिमद्िमेति HB, गोमद्दिमेति A; मोमद्िमान इहानिति ML, मोमेहिमा महानिति TV and the Vyakhya. » fafa: TVB. (preferable? cp. Ap. X. 25. 8.) ठे पदान्‌ AB, पादान्‌ H, पदादोन्‌ MLTV. ४ Thus TV; afwar प्रतिषिध्य प; प्रणिता प्रतिषिष्य MB; पणिगा- त्यदिष्यध्य 1. ; प्रणो तान्पृतिषिध्य A. y Emended; ata: MLATBYV , च भूयोतातः H. ¢ Thus BHTV, "तोत्यासंष्यरुपदः A, "तोत्याष्यां qe: M; °तोत्याख्या- संपदिः L. ७ Rig H; सहिरण्यं MLATBV. = Thus TV; विक्रथ्येददादकनते A; famaaacret प; कथ्येवदादन्ते ML. € Thus T; daa MLAH and Vyakhya; सम्यक्ते B, विजय्य- तदादत्ते 3. १५० वैखा नसूचे २३, १९ ( MATS VR. VE) नाभिं करोती! दमः: सर्पाण्णं टन्दशूकानां Par उपगयधा- मौति कष्णामूर्णस्तुकासुपग्रन्थाति ` सोमविक्रयिणि तम इति तया जलेन सोमविक्रयिणं ware विध्यति ` era भाजाङ्कार दूत्यान्तादनुवाकस्य सोमक्रयणाननुदि एति fast न एहि सुमिचधा दति राजानं "सोमविक्रयिणे ऽपादन्त इन््स्योर्‌- arfanfa यजमानस्य ¢faa ऊरावासादयत्येनं यजमानः vet वयः सुपर्णा दत्यभ्यक्तितसुच्णेषं परिकमिरे प्रयच्छति ` भिचावरूण्योस्वा प्र्णस्लोः प्रशिषा प्रयच्छाम्यवक्रो ऽविधुरोरे शरूयासमिति मैचावरुणाय Afaaew प्रयच्छति ' रुट्रसतावतय- विति सोमक्रयण्णैः प्रदक्षिएमावर्त्यान्यया गवा fasta गोष्ट यजमानस्योत्सुजत्यय यजमानो राजानं इस्ताग्यामुपादाय शोश्कि छत्वोदायुषेत्युज्तिष्ठति प्रागोषं सोमवाहनमनो chau उप्तं भवत्युवेन्तरिच्मन्विरोत्यभिप्र्रजति ma AS ऽध्वुर दित्याः सदो ऽसौति प्राचौनग्रोवं छष्णाजिनसुत्तरलोमोपम्तणात्यदित्याः सद MASA छष्णाजिने राजानमासादयत्य॑सतभ्नाद्यास्टषम दत्येनसुपतिष्ठते ` वनेषु यन्तरि चं ततानेति वाससा परितनोति | सोयंचां पुरसतात्छष्णाजिनं sarge जातवेदसमित्यष्व- यवं बहिर्विंशरसनं धूरसौति धुरावभिष्टश्च वारुण्मसौति waaay वरुणस्लोत्तभना वित्युपस्तभ्य वरूणस्य खम्भनमसोति mat प्रतिमुच्योखावेतं धूर्षाहावित्युन्नोयमानौ सोमवादना- वन्वौचतेः ॥ LE ॥ ` १ Thus MLHTVB: -eaafize ५, cea तसिद्र० A. २ Cp. >. 11 (page 110, line 15). ३ Thus AHTBV; °वाद्टनान्वौ चसे ML. २९९ १० १५ त्ैखागसद्धचे VB, २०-२९ ( ° ओत्वे १२, २०-२९) ९५९ वर्णस्य GAARA तयोदं किणं प्रथमं युनक्रि वरूणस्य स्कम्भसजेनमसौति Waa प्रत्यस्तो वरूणस्य पाश ईति aa पर्यस्यल्येतयेवादतोत्तरमनङ्ादं युनक्ति ` पला शशा खे विभरदन्तरेरेषे yaya weedeat दक्िामन्वारभ्य सोमाय क्रोताय प्रोद्यमाणायानुन्रूहि ब्रह्मन्वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामा ह्येति संम्षयत्यों भ; सासि सुब्रह्मण्ये तस्यासते प्रथिवौ पाद दति सुब्रह्मण्ाखु सवासु यजमानः सुब्रह्मण्यमन्ारभ्याहता- माह्ृतां जपव्यंष्र्ययजमानौ मथमायां विरक्रायां sae भुवस्पत दति राजानं प्रच्यावयतः aa प्राञ्चो ऽभिश्वूयायः gafau परिचरन्ति ' श्येनो war परापतेति राजानमष्वयरमि- मन्यते ` यजमानस्य खसत्ययन्यसौति दक्षिरेनो तरेण वाध्वय- यजमानश्चाञ्जसा राजानसुपसंक्रामतो se शालां तिष्ठन्‌ राज्ञे प्रोद्यमाणयोपदां मन्वानो ऽजनाग्मौषोमोयेण कणेग्यदोतेन नमो fasafa राजानं यजमानः sated स छष्णसारङ्गो लोदितसारङ्गो वा निरूढप्बन्धलक्तणः wet स्थूलः पौवा* ॥ २०॥ ओद्यमाने राजन्ययेण गशरालामासन्दौमध्वयेव aye - दुम्बरौ नाभिदघ्नपादारनिमाचशोषेष्ठानूच्या मोञ्विवाना५ भवत्यंया्नौन्प्रज्वलयन्ति | तदनः सोमवाहनमयेण प्रागव॑शसुद- १ Thus RMLTV; -fatara A; रुभयाथ 5; विश्रूवाय H; अभिप्रयाय the Vyakhya. २? ouay मन्वानो MLTV; पाद्‌ान्मन्वानौ A; -पाद्ाननन्वानानौो त; न्पाट्ान्वानो ‰ : cqrarara मन्वानो 3. २ wae MLA; qaw HB; ण्वः TV. ४ Emended: पौवान्‌ MLAHTV ; पोलन्‌ B. ५ Thus VT and the Vyakhya; गविधाना the other Mss. १५२ वैखानससने २३, २१-२२ ( ० खौतद्चे १२, २१-२२ ) Herrera वारुणमसौत्युत्िदति ` वरुणस्लो त्ता लि्युप- स्तश्नाति ' zfawaagre विुञ्चति' वारूण्मसौति at परिकर्षति ! वरुणस्य स्कम्भसजंनमसोति wat sea क्रो वरूणस्य urn दूति योक्तपाग्र विसुञ्चन्येवसुत्तरमनङ़ाहं faqs त्यविसुक्तो वा स भवत्ययातिथ्यायां सप्तदश सामिधेन्य ` इन्‌- Tera वि्टतौ ' काश्मयेमयान्परिधौनिष्र उपसंनद्यत्याश्वालं प्रस्तरं aff देवस्य ar सवितुः प्रसव दति प्रतिपद्ये रातिथ्यमसौत्येतेः प्रतिमन्तं जुष्टं निवेपामौत्येतेः weet aug नवकपालमातिश्यं पल्यान्वारम्धो निवेपति हविष्वता वाच विष्टज्योत्तरमनङानं विरुञ्चति ` वारुणमसोति यजमानो वासो ऽपादाययाते धामानि इविषा aster at a विश्वा परिश्वरस्त॒ यज्ञमिति नोडाद्राजानमादत्त ' उर्वन्तरिचमन्वि- होति प्ररजति' प्रतिप्रख्धातासन्दौमादाय gaa’ द्वारेण शालां प्रविश्चायेणहवनौयं पर्याहृत्य वरुणस्यतेसदन्यसौ ति दक्िणेना चवनौयमासन्दौः निदधाति ॥ ₹२१॥ तस्यां छृष्णाजिनमदित्याः सदो ऽसौति तयास्तृणात्यदित्याः सद आसौदेति छष्णाजिने राजानमासादयति ` वरूणो ऽसि wart वारुणमसौति राजानमुपतिष्ठते ' वारुणमसौति वाससा पर्यानद्यतिर ast यामि ager वन्दमान इति TRE सवच राजानं परिचरत्ययिं राजानं चान्तरेण मा eure सप्त्यं चाप्ये पायसमन्नमष्यं लाजानप्रपांश्चोप- ९ पूवेद्वारेण MLTV. » Thus AHB; परिष्हत्य MLTYV. 3 पयानद्धयति BH; vitairafa A ;. परिण्द्यति MLTV. witht dit be ROR तैखानसचख ते २२, २२-२३ ( MITTS १२, २२-२३) १५३ हरन्त्ययावहनना दि? aa ofaaga ' अपणकाले सह युरो- डान मदन्तोरधिश्रयतिर ` चत्खदौतान्याज्यानि werfa चतुरो दा तिश्यमासादयत्ध च संभारयजुषि व्याच OE वन्निभेन्थ्येनरं चरति ' वेदं निधाय arfadaha: संप्रेयति | ५ पञ्च प्रयाजान्यजति स्वैमोपश्तं त्वुं जुह्वां समानयत्यु पा दरति विष्णवे ऽनुजरहौतिः विष्णुं येतौ डन्तातिश्या भरोवाज्यमाप्याय्यान्तदिदि चमसं निधाय तस्मिंसतानूनक्षमापतये ला weraifa पञ्चमिः ofa पञ्चावन्तमभिग्टह्ाति' तद्‌ किषपरोण्षां निधायानाष्टष्टमसोति सदं खविजो यजमानश्च ९ समवन्टशन्त्यनु मे दौच्तामिति यजमानं वाचयति | ॥ २२॥ यावन्त खविजसतेषृपवमिद्टा॒तेरुपहतः प्रजापतौ ल्वा मनसि जुदोमोति यजमान va समवश्षटं जिरवजिघ्रति' तस्मिन्नपो निनोयोत्तरतः सिञ्चत्यथाद्नौन्मदन्यापा २९ इत्यध्वयंः एच्छतो दं मदन्ति Pear warsy cara: प्रत्याह । ९५ ताभिराद्रवेति संप्रति ' तेनादहताभिभेदन्तौभिः atta प्रास्य तानूनचिणो दिर ण्धपाणयो राजानं विखस्या इर ९.श्त्त देव सोमाप्यायतामित्याप्याययन्यप्यायय सखो नित्यध्वयुयेज- १ Thus TV; oursarfe L; ग्यावमाननादि M; न्थावादनादिक MB; emdiwaitea HH. २ ogafa BMLTV; न्चवति AHR. Thus MLTV ; गनिमथ्येन AHRB. Thus AHRB; चरन्ति MLTV. "वरि LIV; ogetfa MAHRB. The sign of pluti not in the Mss. 7 C= आ AV ९५९ वैखानसं २३. २३-२४ ( ° श्रौ तद्धने १२, २३-२४ ) मानमपि वाच्यति ' दिला वेद्याः प्रस्तरं निधायोन्ताना- न्द्क्तिणान्पासोन्‌ कला aerate ust रायः भरे भगायेति निङ्ूवते | यजमानमवान्तरदौक्ारुपनयत्यग्रे तपरे afaar- हवनौयमुपस्यापयति ॥ ₹ ३ ॥ यजमानो गाढतरं Haat समायच्छते गाढतरं सश्र करुते ' पनो a योक्त ' तप्ततो भवति ` मदन्तोभिर्माजंयते | ूरवत्रतसुत्छ॒जति याते ag «fear तनूरिल्येतनातो ऽपि व्रतयति ` देचमेतददबरैतपरिमाणं भवत्येपसदो ऽत ऊर्वे aa- संकन्यसतिख उपसदो भवन्ति we दादश wafsufaat | चतुःस्तनमेतां रां ad भवति चिस्तनं मध्यमे ऽहनि fees राचावेकस्तनमुन्तमे ऽहोराच ' ्राराग्रामवान्तरदौक्तासुपेयादिंति areata काम्यानि त्रतपरिमाणएणनि | तेषां यथाकाममय वर्येण चरन्ति चरन्ति ' ॥ २४ ॥ ॥ इति ओतद्चे दाद शः WA: ॥ ee २१७५, ore | व म पा, ¢ °पिवाच० the Mss. ; read probably ° तिवाच ०, 2 aay: AB; aay R; aa LTV; विद्या M; missing in H. रे Thus TVH and the Vyakhya: gfe MLARB. 8 Op. Ts. VI. 2. 3. 5. वैखानस चे २४, ९ ( MATT १२, 2) ९५५ रबम्य चरिव्यन्नमावास्यायां पोशंमास्यां naw पुष्ये ऽहनि वा? संभारादतुनेमोर वाच इत्यनुवाकेन शान्तिं छता aagat खादिरी वैणव वा समिधमाधाय ' युञ्जते मन दति wield जुदोति a दौचवितस्य जुह्यात्‌ | काण्टकौ - मेवेतया समिधमादष्यादेतां ar जपेदेवस्य वेति खादिरौ- मौदुम्बरौं वेकङ्तौं swat वा व्यायाममाकौमरननिमा्चौं वा कल्माषोसुभयतःच्छषुमसिमादायाभिर सि नारिरसोत्यभि- मन्व्योत्थायोल्तिष्ट ब्रह्मणस्त इ ति ब्रह्माणमामन्चयते ` ब्रह्मोपो- त्ति्ठत्युभावुपपरयन्तिलयुत्तरमध॑चै जपत ` आददते छृष्णाजिनं ९० यतः कुतचिन््दं खनिलादरन्ति तच परेतु ब्रह्मणस्पतिरित्यश्च- प्रयमाः प्राञ्चो यन््यपि asa संभाराः परिभिते" भवन्ति युरस्तादावनौयान्मत्वनः" पूवैः पूव उत्तरोत्तरो भवत्य तरेण mead प्राचोनाेषु दभु ङष्णाजिनं प्राचोनयोवमुत्तरलोमोप- स्तृणाति ' देवौ aan दति arava उपस्थाय १५ ृध्यासमयेत्यभथिया saat प्रहत्य मखस्य शिर इत्यपादाय मखाय वेति इला मखस्य ला शोष्णं दति छष्णाजिने faaq- aa feats cata च इत्वा निवपति ` ठष्णौः चतुथेमपरि - - ९ HBAMLR om. वा, given by TV; पुणयनत्तचे वा the Vyakhya. २ 2 संभारानाहत व° MLTV ; संभाराडइतनमो AB ; संभारादतु HR. 3 अदद्ते MLATV, wee B; अदने HR. The Vyakhya points to plural. ४ परिचिता MLATV; परिचितो HRB; परिखिते दे the Vyakhya. ५ Thus MLTAV; पुरस्तादादवनोयं we BH; oma we R. ९ Thus MLATV; उत्तरो H; पूवेसुत्तरो RB. ७ Thus HTV; न्त्याद्धाय MAB; om UTS L. ९५६ aaa 2B, WR ( ०श्नौतसूचे ९२, ९-द ) भिते९ वा यावत्यो we प्रवयेपाभ्यर ares’ स्यः प्राच शित्ताय परिशिनष्टि गेषमेवमितरेवां संभाराणाम्‌ ॥ 2 Il cag आसौरिति वरादविहतङ्पतिष्टते ` देवौर्वम्रौरिति वल््ौ कवपामिन््रस्योजो ऽसोति परतिकानश्चिजार असि प्रजापते ta दृत्यजलोमसश्टष्टानि ऊष्णाजिनलोमानि प्रयगुयस्थाय : ्रहत्योपग्य ह्म ष्णा जिने निवपति ` पञ्च॒ संभारानायुरधंहिष प्राणं धेहोत्यश्रनावघ्ाप्य मधु ता मधुला करोलिति way संभारेखवेकामजां daar दोग विजः सव प्रवग्धैमाददत उन्तरेण विहारं परिभित उद्भत्यावोच्छ सिकता ag तानि- दघति* ` गाद्ेपल्ये मदन्तौः पूरवमधिित्य मधु ला मधुला १. करोविति ताभिरेनमुपद्जतिः ' | > ॥ यान्ययन्यान्यखासंसजेनान्यमेकलालानि<.१* ग्रकंरावाञ्जन- पिषटादौनिः! gera'' तेश्चोपजत्य सिन्यवम्यं यत्किञ्चोदकङतय १ ofaa BAHR: सिता MLTY. २ cary व्यान्ना HS ooraeratar: MLATRB. car चाप्ताः ४. २ yfaare MLAHTRY and the Vyakhya; with efae B first hand, = तौ ° second hand. ४ Pome MLATV; eng H: eae RB. ५ ageuTra VHTR and the Vyakhyi; पञ्चसभरान्‌ A, पञ्च सभाराणास्‌ MB, veya or पञ्चभान्‌ L. ¢ oxafa VMLT and the Vvakhya; oaytfa AHRB. ७ Wet: qaafyfiar MLTV , पयोधिचित्य ^+ प्रा. carutagg L, arfufafetage M, wetfutaq ABHR; ताभिंकिनिरेनसुप० T; ताभिमदन्तोभिरेनसमु प० the Vyakhya. € Thus MLTV; ये चान्ये se HR; येवाप्यन्धं ve A; योवाप्यन्ये 8. ९० Thus LATV; ०सजेनाश्मकपास्लानि M; °सजेना sayaarerfa HB. १९१ Thus MLTV; ofwarfe ददा्थासेखो० ^ : पिटको" प्र. "यि 0 11 0१] वैखानस २४, 8-8 ( ° खौ तस्ते १३, २-४ ) १५७ तयाधिथित्य' मदन्तौभिः करियते ' नैनं स्तौ प्रेते न get न पात्राणि बुर्वन्भिप्राप्यादपहाय सुखमनभिपरारन्वेएना करोति न vay चादित्यं चान्तरा व्यवेयाद्यवच क्त च प्रवं प्रक्रान्त ्रादित्यो ऽस्तमियान्तदिरम्यरः तच्छिष्टं wl wad समा- ५ पयति ` ता ae dee? मखस्य शिरो ऽसौति पिण्डं कला- yerat ययारयाभ्यामङ्गुलोभ्यां * च यज्ञस्य यदे सख दति निगद्य तल्निधावच्छिद्य दौन्पिण्डान्‌ क्रत्वा गायचो ऽसोति प्रथमं कचं प्रयच्छति Guat ऽसौति दितौयं जागतो ऽसौति ठतौयं च गायक्ण ला छन्दसा करोमोति चिभिभ्कन्दोभिस्लोन्यहा- १ वौरान्वाययप्रकारांख्यद्धौन्पञ्चोद्धोनपरिमितोद्धौन्वा* प्रादेश- मा चानृष्वेसानूनासेचनवदुपरिभागान्छध्ये संनतान्‌ करोति | मखस्य रास्ासौत्युपबिलं रासां छता दि तिस्ते बिलं ग्टहाविति बेणपवेणा विलं करोति ॥ ३ ॥ यावता बिलेन दैवताय सोविष्टक्तायाश्चिो्राय wart १५ ऽलं मन्यते ` तानुत्तरतः सिकतासु प्रतिष्ठाय qe हरसा श्रायेत्यातपेनई प्रत्येकमभितपति ' मखो ऽसौत्यनुवौक्षते ' तष मितराधासेचनवन्ति ' इस्योषयास्ये चे दोग्धं श्टदेतया १ तथाधि० LHRB;; तदाधि° MATV. » Thus MTV, तददिरम्यतभिष्टं L; तद्वारसत्तदिष्ट ^+ यमेयत्तषिष्ट H. ३ Thus MLATV; सप्रक्त... . पत. संप्रकु्य(?) R, सप्रकाश्य B: these readings point to सप्रक्किश्य. ४ Thus MLTV and the Vyakhya: भ्यां aeratutaret> A; °छाभ्यां वथार्थाभ्यानिटतरां गुरो ° HR; वथाथाम्यामितराङ्गलिच्च B. ५ मडामौरान्‌ given by HR; it cannot be missed. ¢ eat ML and Vyakhya; cafe TV; cata the other Mss. २५. वैखानसद्चे २४. ४-५ ( °श्ौतस् चे १२, ४-५) करोति यथा सगदण्डेवंः वर्घौय आध्वयैवं cin} प्रतिप्र्याना- दाज्यस्थालों दधिखालतोः दे परिमण्डले रोदहिलकपाल्े यदि करतुः सा्िचित्यो wasnt कलायिनोः = fase wer प्रलिप्य ॒तान्युपवातयल्युपवातेषु malate: अच्छी र्वन्ति | गा पत्ये ठषाश्रश्छद्‌ दौन्दृदो्य sul अश्वस्य निष्यदसोति प्रथमं Heat शफाभ्यां गहौलान्तनेदिरपयत्येवमितरौ geet मितराण्तः प्रति शफाभ्यामेवरं weracrareara | | £ ॥ गार्हपत्यस्य पुरस्तादवरं खनति ¦ तस्मिन्‌ लोदितपचना- त्संभारानवकोये* देव पुरश्चर agra वेति महावौरान्‌ क्रमेण पराचो वोदौचो वोपावदरति पुरस्तादोग्भ्े ऽपरस्ताद्रौहिणकपाले* चाज्यदधिख्थाद्या उपरिष्टान्निधायर तेः wea: संप्रच्छाद्य श्टदावलिम्यति ` प्रतिदिश्सुपोषणाय चतुर ye पिशिनष्टि Teas रुज्ञप्रलवानादौप्या विषे वत्याः प्रतिमन्त्रं प्रतिदिश- सुपोषत्यपि वा संवैः स्वेतस्तान्यहनि रा चौ वा पच्यन्ते ' यदि सायसुपोषति प्रातरूपेति यदि प्रातः सायम॑मौमं afeafa मेचौभ्यां पच्यमानान्युपचरति ' way सिद्धी वेति wet श्रादाय ताभ्यामङ्गारानपोहति ae सवितोदपलिति प्रथमं west HR. > afyatel om. L. ३ Thus MLTV: रवं AHB. o ed ९ Thus TV (and ep. Ap. XV. 3. 10); खण्द्‌ डेव MLAB ; कूद ण्डेवं ४ Thus the Vyakhy&; ०पचनात्संभारा० the Mss., only B: ° पचनान्सु०. ५ Read °रोग्प्रे अपर ० ? ९ Thus MLTV (गखाच्छा must be dual); चान्यस्याद्योपरि° HB; व च्यद्धिखास्याद्यरिष्टा० A; cp. khanda 6. af we o ९४५. -t छ क्रेखानसम्‌चे २४, ५-७ ( Mas 28, ५-७ } १५९ शपफाभ्यासुदासयत्यपयमानः एयियामाशा दिश अत्यन्ततः सिकतासु प्रतिष्ठापयत्येवमितरौ द्व्टलैमितराणि ` सुर्यस्य त्वा चक्घान्वौक इत्यनुवौचते ॥ ५ ॥ बराह्मणखयेतानौदमहममुमासुग्यायणं ब्रह्मवरसेन पर्यदामोति सिकताभिः प्रदक्तिणं प्ति fam पटदहामोति संनमति राजन्यस्य auf वश्यश्च'ककं महा वौरं शफाभ्यां welar सते ऽवधाय गायत्रेण ला कन्दसाच्छणद्मोत्येतस्तिभिः प्रति- मन्त WIAA ATES UIA बाह्यतश्च | वा च्छ्रः गोपय- साभिविव्यन्दयति aut di रौहिणकपाले चाच्यदधि- स्ास्यो च यदि विधुः प्रदरो वा जायते fro: fate दादाय चृंयिवाजापयसि प्रकोयं cars प्रलिप्य विधुं दद्राणं uza वचिद्मिभिष दति दाभ्याद्युपोषयति | यद्यु वे सर्वश एव भिद्यते तानि कपालानि fast श्ष्टिया set सं्ञ्य तथा छत्वोपोषतिर ` प्रवग्धपा चाणि छष्णाजिनेनोपनद्योत्तरेणए शालां देव पुरश्चर सध्यासं वेति fr आसज्य तद्यथा पतौ न पश्चत्या प्रयोगात्तथारे निदधाति शं नो वात इत्युत्तरां शान्तिमुपयन्ति ॥ € ॥ प्रचरणकाले TIN प्रचर्योपसदा प्रचरन्त्युपसदा* वा प्रचयं प्रवर्ग्येण ' तेन चरिग्यन्तः dewia इाराणि feat यथा न पश्न्ति परिश्रयन्ति पनौसंचारान्‌* ` पुरस्त।दश्वयैः पश्चाद्धोतो- ९ सते 01.1४ : सिकते ARB; धिक्ते H. > °पोषति MLHTVB ; °पोष्यति A. (as above !) २ Thus AB; प्रयोगात्तदा HR; प्रयोमांत तथा MLTYV. ४ प्रचरन्ति MLTV and the Vyikhya; sacta AHR. ५ Get we MLTV. ९६० वैखानसदूचे २४, ७ ( Mas १३, ©) पविशति द्िणएतःपश्चात््रस्तोता द चिणएतो ब्रह्मा यजमानओोत्तरतः प्रतिप्रखाताप्नौघ्रश्चाप wey मदन्तोनेमो वाच इति शरान्न जपित्वा पुरस्ताद्भादपत्यस्य रुच्छप्रलवान्संस्तोयं तेषु देव पुरश्चर सध्यासं वेति प्रथमं मदहावौरसुपावदहरत्येवमितरौ दरष्णौमितराण्यकैव ्वग्यांधान्खंभारान्छंसादयति ` सोमासन्दी- ५ प्रकारा वर्षौयसौर सम्राडासन्दौ हसौयसौ वा wae सखचस्तासु दद रौ हिणदवन्यावनिन्नेर ` इतरे दे सनिन्ने। तयोरवरवोयस्यपयमनौ प्रो्णौधानौ दइसौयसौ दौ सवौ दे Wel च ¦ महावौरसंमितौ पार॑तच्किन्नावन्यतरतः Gert संदंशो प्रपा वित्याचक्तते स्युलशङधभेद्‌ चाथेस्लयो* sqaure १. qaqa चरमो श्रवत्स्रङ्करिति पद्दिनां* षटर्‌क्कला- र तान्योदुम्बराणि saga समित्यरिधयो तेकङ्तास्यो- eo aaa’ पालाश्रानि वेणवा नि तरैकङ्तानि खादि- राण्रकाष्यौदम्बराणि ग्रमौमयानि वाऽ शक्तरृष्णरोमाणि कार्ष्णाजिनानि धविच्राणि stfu बाङ्प्रमाणदण्डानि |) Sear MAT वा दण्डाः ' शतमानं रजतं खुवणे च ' साग्रञ्छिना- 9 °सदिप्रकारावषोयमि ML and VT (but with edt at the end) ; read perhaps सोमोसन्दोप्रकारार्‌ ; “संदिप्राकारा वषेयखि A: नमदोप्राप्राकारा araraat प: otte also रि. २ Thus B; ofa MLATRY . ofeafagadt इ H. 2 दे only in TV and the Vyakhya. ४ Thus ATVB; emp ML; in HEB the words aa. .या्थास्‌ are missing ; then they have चयस्य शङ्कव वत्स शंकुषर्‌ etc. ५ Meaning ! * Thus 111४; ग्जेष्यानि AHRB. © शमोमयानि वा were LATV; caarfa मौल्जानि wee M: °सयानि ataita at were HRB. ¥ re १९० वैखानस चे २४, ७-८ ८ ° ्रौतद्चे १३, ७-८ ) १.६१ ay at वेदावभिधानो दे निदाने Sifu विशाखदामान्येतानि मौच्नान्यफलोङकतानि रौदिणयोः पिष्टानि ` war सुज्ञप्रलवाः ' खरेभ्यः सिकता ms पविते aad Satu गार्हपत्यं cage सिकता we ॒प्रादेशमाच॑ः परिमण्डलं प्रडच्जनोयमुत्तरेणहवनौयं तथोद्यासनोयमुतत्तरेण Wat चतुरश्रं निव्यन्दवन्तसुच्छिष्टखरमेवं वोन्‌ खरान्ृलवा fret: सिकता उन्तराधर निश्चयाः यरय प्रो्तणोः संत्य ब्रह्मन्पवग्येण प्रचरिष्यामो होतघेभमभिष्ट Giatem पुरोडाशावधिश्रय प्रतिप्रस्थातः vay’ विहर प्रस्तोतः सामानि गायेति ब्र्यादौ- न्सरव्यति ॥ © ॥ त्रय ब्रह्मा यजुर्यक्तमि्युपांनदरत्योमिन्रवन्तः प्रचरतेत्युचे mera: प्रस्तो मदन्तोभि्यमाय ला मखाय वेति सर्वान्यवग्येसंभारास्तिखिः staf यथा परान्ंभारानभि- ्राभ्ुया त्रोचितानिः व्यायातयति ' प्रेषितो होता ब्रह्म जन्ञान- १५ मिति प्रतिपद्याभिष्टयादुगावानं प्रएत्य aaa feat पुरोडाशावधिश्रयति ' प्रतिप्रस्थाता दर्विंदोमवदाञ्यं de दध्यधिश्रयत्ययेणदवनोयं सम्राडासन्दीं पर्याइत्य राजासन्द्याः १ All the Mss. om. the anusvara; by the ४0.90, 1४ 18 given. २ Say निधेया A; उत्तराधां निधया ML; oacret yo HB; उत्त राधा निधिया TV. ३ drawl all exc. B which has ew. ४ yay विर MBH and the Vyakhya ; without gaz LATV. ५ Thus (cp. Baudh. IX. 6: 273 8) BMH; चथा सवी ^; यथा waa: LTV. Il १९६२ पैखानसद्ध्चे २४, ८-€ ( MARA १३, =) पुरस्तादुत्तरतो वा निदधाति ` तस्यां प्राग्योवं छष्णाजिन- ृष्व॑लोमास्वृणाति? ` तस्सिस्तथोत्तरौ मदावोराबुपश्रयौ fae धाति ` तावप्रचरणोयौ ` स्थलं; वत्सशद्ुनविशखदामानौ - त्यादाायेण Sat दरिणातिक्रम्य दक्षिणया situa द्चिणेन दकविणं दारं होतुः -समोच्चायां मातुः शङ्खः? निहन्ति | gear एव द्ार्याया दक्तिणएतो चमद्‌हो वत्सस्यापरस्या एव दक्षिणतो ऽजाया अभ्यन्तरमुत्तरतो FATS we निहत्य तच विशाखदामानि व्यायातयत्योद्रासनादच काले द्धा दुहन्ति ' खरांस्लोन्यष्योत्तरेणा दवनोयं yd द्धि शकलानुपसादयति Sagat च समिधम्‌ ॥ दः ॥ श्रयाध्व्व पुरश्चर सध्यासं वेति प्रचरणोयं महावोरं संदं शाभ्यां परिग्टद्य सव्ये पाणौ कत्रा तमुपरिष्टात्सायेण परि- मार््योज्य्ाल्याः* शवेण सकृद्‌ पहतेनाज्येन गाद्ेपत्ये ऽनवानं संततं mera सखाडेति wa प्राणङ्नौजैोत्येकाद श्र ae wera देवस्ला सविता मध्वानक्गित्युत्तमस्य* गषेणज्येन खवेणानक्ति ` एथिवौ तपसस््ायखेत्येतख्िन्‌ काले प्रतिप्रस्थाता राजतं शतमानं sea खर उपगूहति ` मुञ्ञप्रलवाना- दा्याविरसौति दकरिषामयाणि९ गाद्देपत्य श्रादोपयति Mf तेषामयेरुत्तरेषां मूलानि ज्योतिरसोति तेषां १ 4 Thus MLA; saquifa HTVB. ० कु ML; णङ्कन्‌ HB: wa ATV शङ्गचिदन्ति MAB; wefasfa LHTV oma? LAHTV: wry MRB Thus BMLHTV ; owe A. ¢ द्चिणेषां instead of तेषां VT. ऽ तट AT ~£ ~< re 0 १४५. TEAM २४, E-Vo ( oA १२, <-९१० ) १६२ मूलेदं्तिरेषां मूलानि तपो ऽसति तेषां मृलेरुत्तरेषामयाणि | तान्व्यतिषक्तानुपरि शतमाने निधाय तेषु ससोदखेति मदा- वौरं सादयत्यञ्न्ति यमिव्येनमाज्येना भिपूरयत्यनाषयया पुरस्ता- दित्येतेयेयालिङ्गं महावौरमसंस्यषरन्यजमानः प्रादेशेन दिशो arama मनोरश्वासि शरिपुकतयुत्तरतः एथिवौमभि- श्टश्रति ' fag ठति va आदायाष्वयः' प्रतिप्रश्थाता च तपो ay दति गादेपत्याद्‌ दौचो sgTufaeq वितः स्थ परिदित त्येनं प्रदक्िणं न्युप्य चयोदश् परिधोन्यरिधत्तः ॥ € ॥ मा अरसौति प्राञ्चावध्व्यैः परिदधाति ` प्रमा असोत्युदञचौ ्रतिप्रसथातेवं दौ दौ dau पैर मन््रेणाध्वरयरत्तरे णोत्तरेए प्रतिप्रस्या तान्तरिकस्यान्तधिरसौत्यध्वयुरेव sate दक्षिणतः परिदधाति दिवं तपसस्तायखेत्युपरिष्टात्सौवणेन रुक्तोनापि- धायाभिर्गोभिरिति तिष्भिरुपतिष्ठते ' गायचमसौत्येतेरेकेकं धविचाण्वाद्ते ` पश्चात्राडः जान्वाच्य तैरेनं मधु मध्विति चिरष्वमभिधूनोति* तेषां प्रथमं खयं welar मध्यमं प्रति- ्स्याचे प्रयच्छतौतरदारनौघ्राय मधु* मध्ित्याद्नौ्रायार we yaaa? प्रद्तिणं महावोरं परियन्ति प्रणवेन संराधयन्ति ' यथावकाग्रसुपविश्च Beat समज्ञन्तो वाग्यता १ अद्‌ायाध्वयं ¦ HMB (LTV corrupt) ; अट्‌ त्तोध्वयु ‡ A. » Thus LV; परिधत्त M; परिधत्तः A, परिददाति H, परिदधाति 23. ₹ ` पूवे ण once the Mss. ४ Thus MLATV; «yatta HB. ४ wy twice H only. ई eptyry LTV; oftera ध); नमरोघ्राय्ग्रध्वं AHB. Ss si BMLATY , a Be H. १६४ FWTAMTA २४, १०-१९ ( oma VB, १०-९१९ ) इन्धाना श्रासते | प्रज्वलिते सुवे श्रतमानमपादत्ते ` याभि- वेतिकां यरसितामसुञ्चतमिति रीतुरभिक्नञाय दश orden भासि दर्िणत्यनुवाकेनाध्व्य्मैदावौरममिमन्तयते ऽप्रखतौ- मञिना वाचमसरे दत्यभिज्ञाय धविचराण्यपोयच्छन्तेः ` ऽरूरुच- दुषसः एश्चिरयिय दत्यभिन्ञाय रुचितो घम teat यथेतं fe पुनः प्रतिपरियन्ति धवित्राणि प्रत्याद्‌ायाष्वयैरयेणा- हवनोयं पर्याहृत्य खादहा at सुयस्य रस्िभ्य दति प्रातः सम्राडासन्द्यां सादयतिर खादा ला नक्षत्रेभ्य दति सायं यथासथानमवस्थायापश्चं गोपामिति सवे खविजो यजमान- श्चाधोयन्तो महावौरमवेचन्ते aay ग्टहपतिरित्यध्वयर्गाहपत्य- सुपतिष्ठते ` ऽन्तरिंते प्रतिप्रस्थाता व्ष्टौमतौ ते सपेयेति wat वाचयत्य्रौद्रौहिणौ पुरोडाशावासादयति संप्रति | | Qo | अरनिन्नयोराष्रघ्र उपस्तोर्णभिधारितौो रोहिणो gest gate प्राच्यो खचर दक्तिणोत्तरपरिधिसंधो* श्रन्वासादयति" प्रतौच्यावपराह waa देवस्य लेति रश्नामादायादिल्ये रास्तासौति रप्रनामभिमन्त्य पूवद रोपनिच्रम्याध्वयूरिड wa- fea एदि सरस्वत्येहौति घमेद्‌ घमाङ्यतिः चिरूपांश्च- सावे्यसावेरौति चिरचै्ययानाम ` प्रत्येत्याभिधानौं निदाने avy चादायाष्वयुरा्नोघरः प्रतिप्रस्थाता च दक्तिण्या दारोप- , न्ति ४ wa pecs eh POETS EM a ९ Thus AHTVB and the Vyékhya: गचाप्छपोद्यच्छते ML. x Thus BIVHR and the Vyakhyai ; «at MLA. रे शुचौ LBV; चुचोर्‌ HA; om. by M, srt om. T; op. Baudh. IX. 6: 273. 21. ४ ouftfygu-aro ML; oufefydfy gare HATBV. ५ °दुषसर H only. FUTAAEA २४, WA-VR ( oss १२, AVR) १६५ निददैत्यादित्या उष्णोषमसौति घमंदु घमध्वयुरभिधान्या कण्डे" बध्नाति वायुरस्छेडर इति वत्सं ` पूषा त्वोपावष्टजलिति वत्स- सुपावद्जति ` यन्ते स्तनः श्रय दइत्यध्वयुधेमैदु घमभिमन्त्योख aay faytfa वत्समा दाय नियुज्य इदस्पतिसवोपसोद्‌ वित्युप- ea दानवः स्थ पेरव दति warsiananr द्‌ प्रभिर्विवखत दूत्यभिन्ञाय स्तनानश्िभ्यांर पिन्वस्ेत्येतेव्षौयसि दोग पिन्वयत्थेतस्मिन्‌ काले प्रतिप्रस्थाता द्वष्णौमजां इसोयस्यग्नौधे पयसो प्रदोय यथेतं प्रत्येत्य गायचो ऽसि Swat ऽसौति WATTS जागतमसौ ति प्रतिपरख्या तोपयमनमुपद्रव पयसा गोधुगित्यभिज्ञायाम्नौप्ः प्रतिपद्यते ` ast भागेनोप मेहौत्या- दियमाणं पयो sae: प्रतौच्ते ` ॥ ११ ॥ दृन्द्राश्चिनेति महावौरे गोपय श्रानयति' खाहा ला ade रश्मय दत्युयन्तमूम्मा एमुपतिशते ` मधु इविरसौत्यजापयः प्रतिप्रखाता ` खरस्य तपस्तपेत्यु्न्तमूद्माणमुपतिष्ठते च्ावा- १५ एथिवोभ्यां ला परि ग्ह्ामोत्यष्वयुः dena महावोौरं परि- wea ata प्रस्टज्यान्तरिचेण तो पयच्छामोत्युपयमनेन परतिप्रस्थातोपयच्छति ' देवानां वेत्यादायोत्तिष्टति* ` तेजो ऽसि तेजो ऽनुपरेहौति प्रागाहरत्यथिर्मां एथिव्याः पातु वायु- waiftareat feat इति, fefage* मा मा fexattita 9x wd @ Thus MLTVH and the Vyakhya ; wa AB. Thus T and the Vyakhya; -e@s the other Mss. स्तनान्‌ depends on पिन्वति. Thus TV; est MLAHB. ५ Read probably: दिवो fefawe; but the Vydikhya दिव दूति इरन्‌ fefaye. coc „€ ~ध ~^ १६६ वैखानसदचे २४, ९२-१द (°श्रौतसचं १३, १२-१३ ) जपिला समुद्राय ला वाताय खादेति पञ्च॒ वातनामानि गच्छन्नेवानवानं व्याचष्टे सप्र वापान्याग्मये ला वसुमते खादेति पञ्चोत्तराण्यवश्ष्टानि? ' fret विकल्पा्थमेतस्मिन्‌? काले प्रतिप्रस्थाता दलिएमर्ज्योतिः केतुनेति प्रातजंदोति राचिरिति सायग॑परेणादवनौयं द लिष्प्रतिक्रम्य विश्वा आशा दक्तिएस- ५ दिति ब्रद्माण्मभिसमोच्छ विश्वान्देवानयाडदहेति पश्चादासोनं होतारं खादाङतस्य चमंस्येति घमेमसिसमोच्छा्राय प्रत्या श्राविते घर्मस्य यजेति संप्र्यत्यत्तमया वाचा vacate aa पातमिति वषट्ते जृहोति खाद्ेन्द्रावडत्यनुवषट्ूते चघम- मपातमश्धिनेति हतं घमसुपतिष्टते नमो fea नमः पएरयथिव्या ९ दृत्यलुवाकगेषेणोपर्याहवनोये धायंमाणंर महावोरं यजमान उपतिष्ठते ' 4° प्रतिप्रसाता प्ररतद्नाभिपूरयति ` ॥ १२॥ zy पौ पिहौ हि विक्तरन्तं यजमानो ऽनुमन्यते aafa- aig वाचन“ दिगो ऽनु प्रहावयतिः faa लेति पूर्वस्यां gama वेति द किशस्यामिद्धियायः वतेति प्रतौच्यां wa १५ जामाता ण कनो, er वनः म्न चकानः AY wei on 0, ed 1, 7 हि ष ति । wervlieb ९ cafwatta frat (ui) विकन्पाथंमे MLA. cafaar विकन्पाथां wae प्र; afwarfafaat विकल्पाथमे TV. न्वशि्टावश्िविकन्पाथा wae bh. २ प्रचरन्त्य MLA. wecae THEY. रे Thus emended in accordance with the Vyakhya; प्रारयमाणं all the Mss. ४ तं 00. H only. ५. Thus MLTAV; H has: न्त्युपांतव्रावाज्येद्याय पोपिदोत्यदेरन्तःपरिधि दिशो qo. similarly B; cp. Baudh. IX. 10: 280. 4. र्‌ "हवयति ATV; ग्दापयति H and Vyakhyai: owreafa ~; omizata M; areata B. © दन्द्रियाय TV ; उन्द्राय MLAHB. & वेखानससूचे २४, ९३ ( mas VB, १३२) ९६७ Sadat ¦ प्रतयाकरम्योपयमने महावौरपयरोषमानौयो दास नोये खरे राजतं शतमानं निधाय धर्मासोति तस्िन्म्रहावोरं निदधाति amt वात सकन्दयादित्यभिचरतोर ऽप उप- स्पश्योदुम्बर प्रकलान्‌९ षडादाय तेषामेकेकेनोपयमनद्रवयस्योप- घातेन पूष्णे शरसे खादेति पूर्वा, आहवनौयस्य angiaa- मन्तराज्नंर मध्यमे परिधौ dys सादयत्येठ* दितौय- waa यावभ्यः सखाडेति प्रश्चोतयत्येनं परवैवत्ादयति ' तथा हतोयेन मध्यतः प्रतिरेज्यः खादेति aqua द्यावाष्टथिवोभ्या सखाहेत्यपरतो ` Saas भस्मान्त weed पञ्चमेन दकिणा्धं fut घर्मपेभ्यः खादत्येनं afersd दक्षिणे परिधौ dys सादयत्यथ we सर्वेषु Sty समज्योप- यमनादन्ततः BIPM रद्राय रुद्रहोचे खाहेत्ययेन- qa शालाया शअ्रतोकागरेनानन्वोचमाणोः sqat सड निरथं गच्छेति निरस्याप उपय्युश्यातिशिष्टाञ्छकलानद्धिः,' ९ दत्यभिचरतो MLTAVB ; इति वदययभिचरेतोपस्यश्य H. cp. ९२ °दुम्नरश्कलान्‌ 11.1४; °डुम्बरान्‌ meee AB; ण्दुम्बराः waren प्र. दे °न्तराञ्चमं H; न्तर जन MLTV and Vyakhya, “न्तरजन AB; Baudh. 1. 11 : 280. 16. ४ Thus the Vyakhya; मध्ये AB; मध्य MLTV. ५ सादयति MLTABV and the Vyaékhya; असा. प्र. < Thus MAHR and the Vyakhya; efau TLBV. ७ Thus HB; eae 11.14 ४ and the Vyakhya. = Thus the Vyékhyé; गनाद्‌तपदत्योत्तराधे A, ०नांतत उपगृदत्युत् we HB, °नादतत sutra TV; ०नाद्‌न्ततसुत्तराधं L; °नादन्ततसुपगृडति। sacra M. < waratae HRB; अति ° MLATV and the Vyakhya. १० निरस्याप MLATV and the Vyakhya ; निरस्यत्यप HRB. ११ ofa all the Mss. १६८ वैखानसस्चे २४, 03-28 ( MATA LB, 23-28 ) संस्यश्या हवनोये ऽनुप्रदहरति ` प्रतिप्रस्थाता परवेवद्‌ तरं रौ हिणं जुहोत्यपौपरो मा राच्या ast मा पारोत्यध्वरयैतैकङती' समिधं प्रातरादध्यादपौपरो मन्छो wa मा पारौति सायम्‌ ॥ १३॥ शेषा द्‌ पयमनेना थिदोचं -जुोत्ययि््यो ति्ज्या तिरः स्वाहेति ५ सायं ख्यो ज्योतिर्ज्योतिः ae: खाडहेति प्रातवयांदत्या वोभयच qt वा ' गेषं समुपह्य say efaay हविरिति यजमान एव प्रत्यक्तं भक्तयति दोचादयो ऽवच्रेणं्नौध्र उपयमनसमु च्छष्टखरे माजेयिलान्त्वदि प्राचौनविलं सादयति तस्मिन्सुवणेर जतौ प्रतमानो we मदन्तौ निनौय दिर प्थवतो भिस्ताभियंजमानषष्ठा हिरण्यवर्णाः awa दति चतद्भिर्माजंयन्त ` आज्यस्थाल्या ९ खवेणज्यमादाय प्राणाय सखाहा FU स्ाहेत्येतन्यामनु- वाकाभ्यां प्रवग्येप्रायशित्तानि त्वोपयमनादपो निःसायं votes धघमेपाचं समवधाय तत्समवग्डशन्‌ घर्माय avarg- मानायानुत्ुहोति aise यस्मिन्सन्र वासवा दत्यभिज्ञाय १५ तदेतद्‌ पयमनमगेण हवनोयं पर्याहत्य दक्षिणतः सम्राडासन्द्यां छष्णा जिने प्राचोनविलं wrer ar सूयंस्य रश्मिभ्य दरति प्रातः संसादयति खाहा ला नक्तचेभ्य दति सायं प्रतोचौनविलमद्धि awe विश्वदानौमित्यभिन्ञाय घेद्‌ घसुत्सज्येतस्िन्‌ काले र॑ नो वातः पवतामित्यु्तेनानुवाकेन शान्तिमुपयन्तयैवं ९. नवि ४, (मक्कन दवम १ aagal all the Mss. (not areat ). २ This must mean: ower: (owt B). ३ wer MT; अधिय LTV; we A: B useless. ९४. वैखानस २४, १४-१५ ( ° खरौ तस्ते १३, २४-१५) १६९ fara GSTS दादश्राचं वा साखप्रातः प्रवर्योपसद्धां प्रचरन्ति ॥ १४ ॥ प्रबग्ये भक्षयिला न मांसमश्नोयात्संवत्छरं चतुरो वा मासान्न रामसुपेयान् श्टन्मयेन पिनेन्नास्य राम उच्छिष्टं पिच | तेज॒ एव त्संश्यतौति! ब्राह्मणमच्ष्टोमे प्रदृणक्रि steal प्षटञ्या दिश्वजिति सवेष saute न प्रथमयज्ञे प्रटञ्या- तमदृञ्यादरां ओचियानूचानस्य प्रडञ्ाडुद्यणएस्य च ब्रह्मवच॑ंस- कामस्य च प्रटञ्खात्‌ ` प्रवग्यैमुद्ासयिव्यन्नजामद्नौधे ददाति astel ब्रह्मणे wey होवे प्रतमानावध्वयवे ऽय पूरवेशान्ति- मुपेत्य हणा नि संसीर्यायेणहवनौयं सवे vita सम्राडासन्द्यां र सादयत्ययाप्नौघ्ः प्रटच्ननौयोद्ासनोयौ खरौ सते समोप्यो- रतः asa सादयल्युच्छष्टलरमन्यस्मिन्छते समोप्य" दक्िणया+ द्ारोपनिद्त्य मार्जालोयदेगे निदधाति ' यथेत- मेत्योदग्दरेन वाससा पल्याञ्चचुः प्रोर्णोति प्रतिप्रस्थाता गाहंपत्य आज्यं विलाष्योत्युयदुम्बये खचि चतुग्टेहोतं weiter चौन्‌ संनखाञ्छलाकामुष्टौनादाय तेषाभमेकमाइवनोय च्रादौ- aaa धारयति afar या ते दिवि गिति प्रयमामाङ्तिं९ जुहोति तद्सिन्नपरमादौयादवनौये रव प्रहत्य wa या ते ऽन्तरिच्त इति arfaen दितोयामाडतिंर ॐ A ~< ^ See Taitt. Ar. V. 8. 13. cmt @to H; नन्दया we wee MLABV: °न्द्यासदासाद० ~. cat MLATBV:; in H these words are missing , read नद्याः * समुप्य AHB; vata MLTV and the Vyakhya. afawat ge H; efaagte MLATBV. ¢ प्रथमामा० and fealtarate A, प्रथमाडति and fgatarse MLTHBV ; प्रथमभमाङतिं B. ५७० वेखानससते २४, १५९६ ( ° खरोतद्धचे १३, १५-१६ ) तथापरमादोण जानुदघ्ने घम या ते परथिव्यामिति ठतौयाम॑पि वा सष्टोविहाय यथाप्रदे मा हवनोये fra श्रहतौजैहाति | way दवाराणि प्रवग्थेमादायानु नो ऽद्यानुमतिरन्िदनुमते वमिति दाभ्यं yaar दारा निष्कामन्ति प्रतिप्रस्थाता वाससा wat नयतिः ` महावेदिमाक्रभ्य प्रस्तोतः सामर ५ गायेति संप्रेयति ` ॥ १५ ॥ ae पल्या यजमानः सवेविंजस्तिः साश्नो निधनमुपयन्ति पुरुषः पुरुषः निधनसुपेतौति विज्ञायते ` दिवस्वा परस्पाया दति प्रथमं प्राय मध्यदेगेः दितोयं निधनं ' प्राञ्चो ऽति- क्रामन्ति, | agar परस्पाया दूति दितौयमभिक्रामन्दु- ९१ परवदेशं प्राय ठतोयं निधनमुपयन्ति प्राणस्य ar परस्पाया afa दतोयमभिक्रामन्तदासनदे शसुत्तरेणोत्तरवेरदिर प्राप्य सम्राडासन्दों प्रतिष्ठाय प्रस्तोतर्वार्षादरं साम गायेष्टाहोचौयं साम गायेति सृप्र्यतोष्टादोचौयस्य पूर्ववन्निधनसुपयन्ति न वार्षादरस्ये।दङुम्भमादाचानेन संततघारया yaaa सवे ९५ परिघम्येसुत्तरवेदिं परिषिञ्चन्पथेति ' निधाय कुम्भं ग्रं च Re eerie tebe bree rma १ नयति weto MLTABV; नयत्यमहा“ H ( pointing to नय्यष्वय्‌ - Helo ?). २ सामानि A only. > See Taitt. Ar. V 9. 4 ४ ayew om. HB. ५ The words sraifaaraf only give by MHB, ( Vyaikhya ; प्राच्चोभिक्रासन्ति) : moreover H has after them: मध्यडेशसुपयन्ति, < उद्वासनदेशम्‌ om. HB— उद्ासनरेशर T and the Vyakhya: weTgewe MLA. ७ cungucafe A; afta once MLTVB: uftmy saxo H, ९9 १५. १. त्ैखानसद्ध चे २४, LE-VO ( MATA १३, १६-१७) २७१ वक्तीति चिरपरिषिञ्चन्यतिप्येति चतुखक्नर्नाभिच्छेतखेत्युत्तर- नाभिमभिष्टशरति? सदो विश्वायुरिल्युत्तरेण नाभिं खरावुप- निवपत्यपर देषो अप sx इति मार्जालोय उच्छिष्टखरं पाणो mates छष्णाजिनमास्तोखं तस्िन्‌ हिरण्यं निधाय रोदिणपिषटान्मन्नप्रलवाच्यिकताशचानुप्रकौयं देव पुरश्चर सध्यासं लेति प्रचरणोयं महावोरमुपावदहरत्येनं महोनां पयो ऽसौति दघ्ना मधुमिश्रेण प्ूरयत्यवमेतरो पूर्वापरौ दक्षिणोत्तरौ वा | लूष्णैमितराण्णांदित्यस्येव मण्डलं भवत्यपि वा महोनां पयो ऽसौति प्रचरणणैय आज्यं ज्योतिर्भा श्रसि वनस्पतिनामोषधोना रस दूति मधु वाजिनं ar वाजिनो ऽवनयाम दति दध्येव- मितरयोरपि वाज्यमेव प्रथमे मधु fala दधि ena घमेतत्ते ऽन्नमेतत्यरौषमिति यान्यासेचनवन्ति तानि दघरा मधुमिभ्रेण पूरयत्थरिक्रताया इति विज्ञायते | १६ ॥ अपि वा पुरुषाङतिं कुर्यात्तां चिकौरषन्समानमा प्र चरणणयोपावदहरणान्तच्छिरो भवत्यु परि्टात्सायं az प्राञ्चं नि- दधाति ' सा शिखा भरिरो ऽभितो दोग्परे कर्णौ प्रोक्तणौ- wat सुखं eat नासिके ¦ श्रमितः eat हिरण्ठश्रकला- वकिलौर | श्राच्यस्यालौ योवा ' wel जचृष्ठ॑भितः शफावंसौ | रौ हिणहवन्यो बाह | प्राचो Aah प््टयो ` ऽभितो दे धवित पाश्च ' दतोयधविचमुरो ' मध्य उपयमनमुदरो ` ऽभितो १९ daufa H only. २ उपवपति MLATVB; उपनौोयपति H; खरो निवपति the Vyakhya. 2 अक्तिणौ A; (also Vyakhya); watt? TV, अ्चतोणि B; want HR; अच्त्णि ML. ९१७२ वैखानससूचे २४, १७-१२८ ( MIE १२, १,७१.८) ऽभिः tat ` ofa ङ सक्थिनौो wa ठतौयं az- मभितो रोददिणकपाल्े rent | तस्िन्सपे रन्ज॒मयं दधाति तान्यन््लालि ¦ रौदिणपिष्टानि ada: प्रष्व॑सयति तानि मन्ना | वेदं विष्ज्यानुप्रकिरति स जायवो ' ऽवकाभिस्तणः प्रच्छादयति सिरा? diet ऽन्नमेतत्युरौषमित्यतिश््टिं दभ्रा मधुमिभ्रेण संग्टज्यान्तरेण सक्थिनो निवपति तन्मांसं ` दघ्ना मधुमिश्रेण aan satafa तल्ञोडितं ¦ प्राचोनयोवेणोत्तरलोक्ना aa जिनेन प्रोणंते atari च ` सप्राडासन्दौ' विखस्योपरिष्टा- न्निदधाति ` साराज्य॑ः भवति ` ॥ १७ ॥ उत्तरवेद्यां नित्यं a sad उन्तरवेद्यामुददासयेन्तेज- सामखेति ब्राह्मणोक्राणिर यथाकामं ' नेनमुद्ासितं वयांसि पर्यासौरन्नाभ्रिप्रण्यना द ोदङुम्भपरिषेचनमेके समामनन्ति | रन्तिर्नामासि दिव्यो aaa इत्येनसुपतिष्टते ` ऽचिक्रदहृषा हरिरिति यजमानो ` ऽष्वयैरेत्लं देव घरमेत्यभिमन्त्येदमहं aan मनुष्यानिति प्रदकिएमाटत्योच्छष्टखरे माजंयिलान- वेक्चमाणः प्रत्येत्योदयं तमस इत्यादित्यरुपस्थायोद्‌ त्यं fra मिति दाभ्यां ava जुहोत्य॑पतिष्ठत can’! द्रममू पु त्यमित्याहवनोयमुपतिष्ठते गार्हपत्यं वा ¦ शं नो वातः पवता- Taga शन्तिसुपयन्तुपयन्ति ॥ १८ | दूति चयोद शः Wa | wo Fae J ४. ९ Read ar सिरा ? २ खान्राच्यं We AT BV ; साघाच्यं भन्ये भर ML; dary we A. 2 See Taitt. Ar. V. 10. 2-3, ४ ofasataa ATHVB ; ML have only जे दोतोत्येके + ९० वैखानसखतं २५, 2-2 ( MATT १४, 2-2) ९७द्‌ श्रयो पसत्कल्प ` उपां्याजवद्यदातिथ्याया बर्हिः! परिधयः र्तरञ्ोपसदामद्नोषोमौयस्य च भवन्यपसत्सु aafe: स्तौ प्रस्तर परिहिताः परिधयः | षोडश्दारूमिश्य सन्य SR मभिदोच्दवर्णो खवं जुह्धसुपश्छतं भरवां वेदमाच्यस्थालोमिति aq प्रयुज्य यजमानं ary यच्छति संप्रिय प्रणोताः छता वाचयमः पात्राणि wa मदन्तौः wag जह्याणएमामन्त्य पाचाणि प्रोच्छ वाचं विष्ज्याज्यं निरूप्याधिभित्य स्फ्यमादाय वेदेः? स्तोर्णयाः उपरि स्तम्बय जुरतं रं परिग्राहं परिग्रह मदन्तौरासादयेध्रसुपसादय खवं च खचश्च॒संग्टड्व्छाज्येनो- देहोति संप्रेयति ॥ १॥ निरुप्तमाज्यं घ्रैवायामेव ग्टहौला मदन्तौरमिमन्त्य ब्रह्माणए- fara वेदिं च प्रोच्छ मदन्त्यवगेषं निनोय प्रस्तरे ofa aftesy® सूयेस्ेत्य्िमभिमन्त्य पूर्वाधारसमिधमाधायः विष्त्योराश्ववालं mat निधाय afer’ afefe वा vat खवं च सादयत्येताव- १५ सदतामितिः मन्तं संनम्य विष्ण्वसि gag धामासि प्राजा- पत्यमित्याज्यमभिमन्त्यः सामिधेनोषु aaa प्रतिविभज्य सठ- १ °याजवद्यथातिश्यायाबरहिः AB; "्याजवदृद्‌ातिथ्याबदिः M; °याजवद्- द्‌ातिथ्याब० L; -"याजवद्यदानिश्याब० TV; नवाज्यतिथ्यं ao HR. ep. Hir. VIT. 12, beg. 2 वेटे wtuiar MLTV; वेदेलोर्णावा A; वेदे etal HB. 2 ufresq ATVBR; अपिविष्ज्य L; ऽपिविषन्य M; afiweq H. ४ आधाय AB; अद्‌ाय MLTH. ५ Se ins. MHREB. ₹ Thus ATRVH; रते असदताभिति B; the other Mss. are badly corrupt. © oa TMLV; °मन््रयते AHRB. १७8 वैखानस चे २५, VR ( MATT १४, 2-8) मादधा्य ढासुः देवताख्िमुपवाज्य नान्यामाड्ति पुरस्ता ज्नृहय।त्खवेएणघारमाघारयति | संम्दष्टेषु महापिटयन्ञवत्मवरं ्रृणोतेर ` ध्रवाया अष्टग्टहोतं Bet छता चतुगहोतसुपश्टति guigieren दत्येके ` ॥ २ ॥ घतवतोमिति होतुरभिज्ञाय जुहपश्तावादाय दक्लिणा सकृद तिक्रान्त उपांशए्या जवत्तिखो देवता यजत्यत्तरतः प्रथमायाः परोऽनुवाक्यां सप्रति efana दतरयोये STATS तस्याध- नाभिं vale anata मध्ये सोमं acquis तन्जुङ्वामानौोय तेन पश्चाधे पिष्णं यजल्य दङ्टत्य ययायतनं wat az faat रलतरमक्ता सव्ये पाणो aTSYTET: खवेणोपद्त्य या ते wy ऽयाश्या तनूरिति प्रथममोपसद मा दवनोये जुह्याद्या ते गन रजाग्रयेति दितौयं या ते अररे हराशयेति ठतोयं ae य॒ध्येयु- रयज्ञसंयुक्रानेतान्‌ होमान्‌ जुह्याद्‌यो ऽवधाय प्रथम रजत- मवधाय fate हरितमवधाय ठतोयमघ्नौन्मदत्यापा २४ इत्ये तद्‌एदि निद्छवान्तं area ` दक्षिणोत्तानेः vate सव्योत्तामै- que निन्भूवते -गनोदेवपनौव्या च्च gage सुनद्मण्धा- माङ्येति संप्रष्यत्यपरेण गा हेपत्यमाग्नौप्र उपविश्य Baas देवपनौर्व्याचष्टे | सुब्रह्मण्यः सुब्रद्म्यामाङ्यति | सासि सुन्रह्म्छ दूति तां यजमानो ऽनुमन्यते यथा पुरस्तादनूपसदमेतानि CATS TET TT a TRL Pad Sh AIREM भ 00 1 1 I irl 1 १/8 १ Thus all instead of Sere. ९ sata MLTARBV , yew? H. © we १) ४. र यजेयुध्येयुर० M; यजैयुद्रेयुर० L; For या)युष्येवुर ° ATVB, वंययुध्य- युर० R; ययुग्योरण HR perhaps afe ae. 8 The sign of pluti here also (cp. XIV. 23) added by me. व्ैखानसखचे २५, 8-8 ( maT ९४, 3-8 ) १७१५ क्रियन्त ` एवं सायं प्रातस्तिराचं प्रवर्ग्योपसदौ are’ याः प्रात्याज्या well. ata पुरोऽन्‌वाक्याः कूयाद्याः प्रातरन्‌- वाक्यास्ता याच्य।सिख एव सा्भस्योपसदोः दादशाहौनखेत्यक्ं | मध्यमे ऽहनि पौर्वािकौोग्यां प्रचर्यायेण adit fag प्रक्रमेषु wag नित्य॒ दशेवत्संनमनवजे स्पेन wat वा वेदिं विमिमोतेः ॥ ३ । स ॒पाश्वात्यो stew: शङुस्तस्मात्पुरस्तातमक्रमेषु षट्‌- चिग्रति, me: dive: पाश्चात्यादकिणोत्तरौ पञ्चदशसु पञ्चदशसु ण्ड at sitet पौरस्याद्वादग्खु दादग्सु शर ताव॑साव्तएयामानं विधाय सवे weer शक्तिविषये दक्तिणा- त्तया प्रदक्षिणं विमिमे ला पयखतोमिति वेदिं परिमिमोते | मध्ये प्रागयां प्रषठयां करोतौ 'दं तस्मे बेदेन वेदिभित्यभिमर्भन- संमागौ ‹ ' पौरस्यात्यश्चात््रक्रम SAAS: Teagan पदे शङरत्तरबेदेः पाश्चात्यस्ततःः षष्ठात्यद्‌ादचिएतः सप्तम ee hrc reared णोगा १ कायं TV; कार्येण HB, कार MLAR. ₹ Thus TVBLR; all the other Mss. are corrupt cp. Ap. XI. 4. 7. ३ ध्राग्वशं HR; प्राग्वत्‌ MLATBV. ४ fafae LTV; faat? MAHRB and the Vyakhya. ५ Thus all the Mss. € विधाय MATV; पिधाय L; fasra B; यवसाय HR and the Vyaikhya. © Thus MLTAV: caxteaagiaraia tice प; oaneaargiarat- arate R; eawagaral यावयासौ तौ ite B. ८ aiteragre all, read probably पौरस्यः पञ्चा ०. ¢ Thus B only; tate (not पाश्चा०) all the other Mss. YOR वेखानससचे २५, 8-4 ( ° श्रौ तच ९.8, 8-4) उपरवदे पर्तसमात्सम्बयजुरतयं ्रादंसात्यश्चिमेः दादश द्‌ तरतः प्रक्रम उत्करदेभेर नमो दिवि दृत्या्नोप्रोर safe लोपविशति | तदञ्रलौ स्तम्बयनुर््याख्यातं ` स उत्करस्त॑दंस- स्योत्तरेण प्रक्रमे चात्वाल द्मां नराः कृण्त वेदिमेत्येति संग्रे्यति ' व्याख्यातं खननं ` चतुःशिखण्डा युवतिः सुपेशा ५ घतप्रतौका भुवनस्य मथ्य तस्यां सुपर्णावधि at निविष्टौ तयोदंवानामधि भागघेयमिति वेदिमभिमन्व्योत्तरवेद्यादृता दश्पदासुत्तरेदिं पुरस्तादंहोयसौ करोत्यदुम्बर ्राखाभिः च- शाखाभि्वा प्रच्छन्नां क्त्वापराहल््क्यो श्वो शते चरमे gaifwen | aaa’ प्रयच्छति समै वा ' तथ्वापराहिक्यौ १८ समस्यर॒॑प्रवग्ध॑सुद्रास्योपसदं कुर्याद्यदि पूर्वः प्रवग्यैः ama ऽभिप्रण्यनं व्याख्यातम्‌ | ॥ £ | एष एव सौमिक श्राहवनोयो | ऽभिमत्यासुत्तरवेद्यासुत्तरं परिग्रादं परिग्टद्यापोक्तितायां न विचरन्ता स्तरणतप्रति- प्रस्थाता पयस्यायै मैचावरूण्ये सायं दोहाय वत्सानपाकरोति घमदुचश्च- वत्सं दधिघर्माय सौत्यं are aay afeg ५ re 1 1 lode Nitin व । RAE IOS RL RHI SOURCE erg Pe reer eine: wre hc pave 10 ११ कि rrite sar ket ANTES 1 ति पि Me dlnatlhe Wah ७.५ नीत ete [^ 011 १ waraeno ARB; उपररटेश० H and the Vyakhya; उन्तरदे श० ML; उत्तरवेटेश० TV. > e@t HR; न्टेणो MLATVB. रे °प्रोञ्चलिं HRB: eyrafe MLATYV. ४ Thus emended; चरमो all the Mss. ५ aaty the Mss. ९ समस्य H (R is missing); wawa the Vyakhya; . समाप्य MLATBY. ७ omemfasc AHR; °ग्रदयप्रोकि MLTVB. ८ eazy ALTYV and the Vyakhya ; व्दुधश्च MHRB. प्रैखानसष्चे RW, ५ ( MATS १४, ५) १७७ संभियते ` कष्टं वेदिं afea चिखिः ater घा ये अरचि- मिन्धेत इति बहलं वेदिं प्राचौनं बर्हिः स्तणाति ` पूवे प्रयुक्त प्रका लिते अनसो quad शलामयेणा भितः एष्ठयां परिभित सच्छदिषौ प्राचौ स्थापयतो दक्चिणमध्वयृरत्तरं प्रतिपर्थातेवं ५ कुरुतः कर्माण्न्तर च तयोदंचिणं वर्षौय उड्धतफलकं तथो- त्तरं ' तयोर चबन्धान्प्रसक्ता ज्विखस्यः पुनस्तान्स॒र चितान्वध्रा ति | वैष्णवौ विष्णवे शएन्धेथामिति* हविर्धाने प्रोक्चति ` शाला- gata आञ्यं विलाप्योत्पूय शुचि चतुग्टंहोतं wetet युच््ते मन दूति सावित्रणौत्तरवेदिके जुहोति |) देवश्रताविति पन्न tc पदटतौयस्येकदेश्मादाय साज्येन तेन zfawe हविर्धानस्य दकिणामच्षधुरं दच्चिणेन दसतेनोन्तानेन तिः प्रद किणमुपानक्येव- मुत्तरस्य ' पद्नाश्र॒च्राज्येनोपानल्वष्यर्यहेविर्धानाभ्यां प्रवत्यै- मानाभ्वामनुनरुदौति संप्रति युजे वां बरह्म पू्यमित्येता चिरक्रामभिज्ञाय प्राचौ प्रेतमिति हविर्धाने प्राचौ प्रवतेयेयुयं - १५ Gate: सुवा गिति जपति ' यदा हविर्धानि वेदिमवक्रामतस्तदा efaue हविर्धानस्योत्तरस्यां वर्तन्यामन्तवैदि हिरण्यं निधाय परिस्तोयेदं विष्एर्विंचक्रम दति जुहहो्येवसुत्तरस्व प्रतिप्रातेरावतौ १९ gad HR and ep. Hir. VII. 16; युग्ययुक्ते MLTABV. ₹ प्रसन्नानिखस्य H; sfsarfae ALBR; sfaaifae ¢; प्रिक्तावि° T; प्रसिक्तान्‌ fac M. टे पुनस्तान्‌ MBV; पुरसात्‌ LATH. ४ श्एन्धेथा० TV and Vyakhya; werate AMLHB. ५ Most of the Mss. ° णौन्तर °. 12 ९७८ वैखानसखते RY, ५-६ ( °श्नौ तते २९, ५-६) घेनुमतौ ca जन्यं भयं नुदति, 3B: wae विटतौयदे भप मनसाप जन्यं भयं नुरेति ब्रह्मा होताच्चयुर्वा पादेन पाद्‌ लोष्टं वा afeate निरस्यति ` ॥ ५ | अपरेणादवनोयं fay प्रक्रमेष्वच रमेधामिति नभ्यस्छे हवि- धनि स्थापयिवाभिमन्तयतोःरं ` यावदथैसेतयोरन्तरालं ' रेष्णव- ५ मसि विष्णस्वो त््नाविति तयोश्वुवुके उन्तम्भयतो ` दिवो वा विष्एवित्थाग्नौपंदयर्चा दक्तिएस्य हविर्धानस्य aay निहन्ति afaw? व्वष्णोमुन्तर* च विष्णो कमिति तथोत्तरस्य | विष्णोुवमसौति सन्या मेयिव्वेते fafa विष्णव ऽसौति afi कुरुतस्तौ सुरकितो aghal: war: ससुत्छव्यो परि १. धारयतो ' दचिएस्य दविर्धानस्य प्राञ्चमरन्निं मौला महो वा विष्णविति प्राचौनकर्णसिसत उद गपवर्गाः ्थुएाः स्थापयत्येव- give प्रतिप्रयाते वमपराः षट्‌ स्थूणाः स्थापयतसतांखदञ्चौ वंशौ प्रोतः प्राचश्च ' विष्णो रराटमसौोति पुरस्ताद्ररारंर वशे बप्नौतस्तया परितो विष्णोः waalfa व्यरन्निविस्तारं ५ [वायो al a nl ae i ae le eT ee eg 1 + 1 वि, 8 1 [ [ममी णोति, ^ ener ert 1 त | OS eee a Fr erie errors viele ~ renee eee १ Probably the words अप. "नुदति (found in all the Mss.) are interpolated. २ विहतौोय० HRB; zavae LMTV; wsema A; faaaedta?i the Vyakhya. e oqat LTV and the Vyakhya; न्यते MAHRB. ४ wat and faq (not ot], our) MLATV and the Vyikhys ; afaq and उत्तरतो (the last instead of vat च) H; दचिणं चुष्णसुत्तरतो B (perhaps preferable). ५ निबश्नो HR ; Tate MLTAV; wae B. ¢ Not quite certain. रार HALMB; cafe रराविं ए; the. Vyaikhya seems to read रराति. व्ैखानसद्ञे २१५. ६-७ ( Mas १४, ई-७ ) ९७९ नवायां मध्यमं छदिः प्राञ्चसुदश्चं वा निधाय faut we खं दलि तदभितग्डदिषौ = परि ar fda दूति waa: परिश्रयति? ' प्ष्टवामभितः पूर्वमपरं च दारे कुरुतो ` faut: स्यूरसौति दभे्दार्युणे वेच्छतो विष्णोभैवोऽसौतिः यन्धौ ५ Baa सखुरक्ितावेवमपरे रु ` प्रायुनतं पञश्चादवनतमेत- देषएवमसि विष्णवे Safin: | | ई ॥ प्र तदिष्णरिति gau द्वारेण निच्रामत ' ऊर्घ्वमन्यया qua वा ` दक्षिणस्य पुरोऽकसुक्रसुपरवकम | देवख वेत्यभि- मादायाभिरसौत्यभिमन्त्य BTSs चतुरः प्रादेश १० मुखान्य दे शमध्यानुपरवान्परिलिखितमिति अः परिलिख्य रच्तोहणो वलगदन इति बाह्मा चमुपरवानधस्तात्ंटसानुपय- afar’ arr छदन्नसोत्यभिं निदधा््येषां पुरौषमुदष्य दक्तिणस्यानसः पर्ठणोपस्तम्भनं तेन खरं चतुरश्रं करोति यावदलं सोमपाचेभ्यः ` पुरस्तात्संचरं शिनष्टि रोहो वलगदनो १५ वेष्णवान्‌ खनामौति पुनरश्िया खात्वा विराडसि सपन्नहेति ूवेयोदंक्षिएद्धिनुपरवे बा ्मुपावदत्येदमहं तं वलगसुदपामोति पांूनादायेदमेनमधरं करोमि यो नः समानो यो ऽसमानो ऽरातौोयतो ति तददिले ऽवबाध्य निरस्तो वलग इति इत्वा गायचेए eae वलग दति यजमानस्थाधस्पदं तान्पाू- २० न्निवपति ' सम्राडसि भ्नादव्यहेत्यपरयोर त्तर स्मिन्वाह्मुपावदत्य teers १ pyata A, Vyakhya; aaa MLTVB; श्रयत HR. र watt AB, Vyakhya ; yaa@te MLTHV. ३ deura MLTHVB; deq A. .— -संनिन्दन्‌ MLBV; odfwara H; °सभिदा A. : ९८० FaTAMET २५, ७-< ( MATS ९७, Oe) ूवैवदा दानवा धनदरणानि ` वष्टुभेन इन्दसाववाढो वलम टूदि तथा निवपत्यपरयोद॑चिणएस्मिन्‌ स्वराडस्यभिमातिडेति बाड्मुपावदत्य तथादानावबाघनहरणणनि ` जागतेन डन्द- सावबाढो वलग दूति तथा निवपति ' ॥ < ॥ विश्वाराडसि विश्वासां -नाष्राण हन्तेति पूेयोरुत्तरस्मिन्‌ ५ बाङ्धमुपावदहत्य तथादानावबाघनदरणन्यानुष्ुमेन ङन्दसाव- बाढो वलग दूति तथा निवपति ¦ तांश्च पदपांखन्यं ष्टि ae संचरे परावपत्यंप उपस्पुशति ` पर्वैदक्तिणस्मिन्यजमानो ऽपरो- TAURANGA संष्टश॒दमानायुष इत्यधस्ता- great waa किमकेत्यध्वय॒येजमानं एच्छति ` भद्रमिति \° स प्रत्याह ' तन्नौ सहेत्याहाध्वरय यजमानो ऽपरद्तिणस्मिन्‌ रवो त्तर स्मिन्न्ययृस्तथावष्टश्य संग्टगेते किमेति यजमानो saq च्छति ` भद्रमिति स प्रत्याह ' तन्म द्याह यजमानो ' ऽध्वयुरूपरवान्यथा खातं रकछोहणणे वलगहनः TATA वैष्णवानिति यवमतौभिरद्धिस्िः प्रोच्य ्रेजुभिं्यथा लिङ्ग १५ प्ोक्तण्यवनयनयवप्रासनबहििरवस्तरणस्वा भिदोमान्‌ feta धाय जुह्यात्‌ WN श्रधिषवएफलके wee श्रोदुम्बरे पाला काश्रयेमये वा aiqata संटये aul प्रोच्छ॒रचषोदणौ वलगदनावुप- दधामि कष्णवौ इति ताभ्यासुपरवानपिदधाति ' & efata २. द्रावुत्तरेणाभितो मयुखान्निडन्ति ' रत्तोहणो वलगहनौ पय्‌ हामि वैष्णवौ दति प्रदक्िणिं पुरौक्षेण पूति ' रच्ोहणौ fe eoeiliiotia-t Ain ametuer ihitedinndtichatiaden Ltn nteigeiaaheenhidadt न कनयम क निव पने नयक ay Aen tT वि, he [+ [1 ए mmeiattl १ aa VTH Vydkhya; aq MLA. देखानसखूचे २५, <-९० ( maa १४, E-Vo ) , च वलगहनौ परिस्तृणामि Sunt इति वरषा परिखृणाति | रोसो वलगहनो वैष्णवो दत्यनेनाभिग्डग्त्यभिमन्तयतेर वा लोहितमानडहमधिषवएचमो परिष्टा दयथासेचनवद्‌ भिषवायालंः ष्णो प्रोच्य wenden प्रतितिष्ठेति प्राचोनगयोवसुन्तर- ४ लोमोपत्तंणएाति ` पञ्च ग्राव्णस्तस्िन्प्रतिदिशं* मध्ये च खद्‌- aaa प्रत्येकं संमुखान्सादयति ` प्रथिष्ठं मध्यमं ` tant वो वलघ्रः प्रोक्तामि वैष्णवानिति तान्प्ोरति ' ॥ € ॥ ्रपरेणोत्करं षट्‌ प्रकमानपरेणाधे बहदिवेद्यधेमन्तयेदि चतु- qu सवेतः षटाप्रकरमं॑द्किण््रारं प्राचौनवंशरं vicinal १० मिनोति ' Sutanfa विश्चे्यो देवेभ्वस्सेति संमितमभि- ट्त ` परवैणपरवे्न्तं aq ्रक्रमान्येणपरिमितान्वा ara’ ae नवारल्यष्टा द णोदगायतमुदम्बंशं* द चिणेन yeqt प्रति- कष्टतरं यथयविभ्यः प्रसपेकेभ्यो धिष्णियेभ्यखालं भवति तथा सदो भमिनुयान्तन्प्ध्ये दक्िणेन प्रष्ठयां प्रकमर९ उपरात्यरं १५\ यजमानसंमितां सुनादां९ यथा यूपस्य प्रचालितामौदुम्बरौ प्रयग मन | ar re Pe rT RT १ दत्यनानाभि० AB; इत्यनेनानि TMLHVR. २ -परिष्टाद्यथासे० AHBR, परिदद्या" MTV, ०परिष्टावसे० L. ३ Before qatl AHR ins. त. ४ ग्रावाणस्त MLTVB; wearufae A, ग्रावाप्रतिदिशं HR; wae the Vyakhya, which points to qTew:. ५ Thus MLTV; प्रत्यन्नाट्‌ण्णोदम्वण A; एकं प्राग्दारेत्यष्टाद्‌श्णरनयो ear- यतिसुदग्वंश H; B useless. ₹ Thus ATV; प्रक्रम vacarat L; प्रक्रमपरात्पर MHRB. ©? gare T; सुनाब्दां MLAV—RH read this and the foll.: सुनामानाभिद्नमौदुम्बयेवदो यथा यूपस्य ; 8 : सत्नाहनाभिदन्नमौ etc., as RH. १८२ वैखानसर्चे RY, ९०-१९ ( oMLIGT १५४, १०-१९ ) प्राचौनायामवटे संधाय fea वेति प्रतिमन्त्ं परस्तादर्वारचो' प्रोक्तति ` शएएन्धन्तां लोको यदो ऽसि fueury सदनमसौत्यवरे ऽपामानयने दौन्कतान्य feay® स्तभानेति प्राचौनकर्णामो दम्बर GUT AT सहोच्छरयति water मारुतो मिनोविति | यथा प्राग्व॑शस्य सदोदहदविधानयोश समानः संकाशस्तयावटेर मिनोति ' ॥ Qo I ब्रह्मवनिं at ag ext एथिवो मित्येतेरोदुम्ब्याः पचूदणा दौन्यक्तानि ' तस्या विशाखे हिरण्यं निधाय घतेन दयावाष्टथिवो च्रा्णेथामिति खवेणभिजुरोत्यान्तमन्ववस्ता वयति | यद्‌ा* भ्म प्राभ्रूयात्तदा* खादेति aa i aaa: परिष्टज्यो- दुम्बरोमन्वयाः* सदसः gar’ हविर्धानवदवटे ऽवधाय atae- qq प्रोद्य ॒प्रागवंशरानध्यय्यन्रमसोतिः चौण्यदक्‌कदौषि मध्यमानि Nae सदो ऽसोति चोणि efaarfa विश्वजनस्य कायेति चैौष्यत्तराण्धौदुम्बरौमभ्यद्राणि दचिणएणन्यत्तरणि करो्येकादशच्छदिः प्रतोनि ब्राह्मणोक्रानिः काम्यानि यथा- काम॑ ` दविर्धानवत्परिभ्रित्यः दारे छलेन्रसय स्यूरखौति परिभि- पनन न ज नेक दयून कणः १९ अर्वाचोन 1. only, wate B. G ve र Emended: °नादुक्तानु° MAR, गनादयुक्तान्यु° AB: °नाद्यक्तानु° LT ; mary +. रे { समानः संकाशास्त A; समानाः सका(पा) शस्त MLTV; समाः संकाण्स्त° HR; समानसंकाश्यस्त० B. ४ यदा. .तद्‌ा TBH; यथा. तथा MLARY. ४. परिखश्त्यो° MLTV ; afew A; aftaate HRB. € Thus B; o7a7. -स्थष्ठान्‌ 01 सथ पठा the other Mss. ७ शयभ्यध्यस्यति instead of surg H. = See Taitt. Samh. VI. 2. 10. 6. € afctrre TV only. वैखानससूचें २५, १२९-१२ ( ° खरौ तस चे VB, १९१-१२) ASR axe yt ऽसौति aan सुरक्ितो qea' रन्रमसौन्द्राय वेति संमितमभिष्ट्तः सोमस पुरा संस्थानादष्वरयः Gu दारेण हविर्धाने प्रविश्व sere aratareeatarfed विष्ण विचक्रम दति जयेदपरेण सदः प्रविश्च प्राङ्‌ नातीयात्‌ | | ११॥ यद्यतौयाद्‌ ज्तिष्ठन्नोजसा सहेति जयेत्संदोह विर्धानयो विंपरौतं a नातोयद्धिष्णियान्दोतारं च sare नातिसप॑यदि dest जपेनंष्वयैरुपगाये दित्यक्रमच वोपरवकमं | चालालातस्पयेनो धत्य पुरोषमा इत्य चतुरश्रान्परिमण्डलान्वा धिण्णियाुपवपत्यभ्रौ- gare विश्वरसि प्रवादे रोद्रेणनौकेन पाहि माग्ने fasts मामा मा दिश्सौरित्यामनोप्रौवसुपवपतिर यथोन्तरेणान्तवदिं संचरः स्यात्छदसि षड धिण्णि MUTA? सदोद्रारमपरेण रयार्या* प्रक्रमे वद्धिरसि इव्यवाहनो रौद्रेणनौकेनेति होतुः । ara’ ऽसि प्रचेता Usaha cfata होचौयं पूकैणेदुम्बरो भे चावरुण्ये। तरेण होचौयं चतुरो धिष्णियान्समान्तरालानुद- १५ गन्तान्‌ तुथो ऽसि विश्ववेदा रौद्रेणोशिगसि कवौ रोद्रेणाङ्कारि- रसि ward रोद्रेएणवस्यरसि दुवस्रावौद्रेश्येते््ाह्मणच्छंसि- पोटनेष्टच्छावाकानं प्रतिमन््रसुपवपति | + रसि मार्जालोयो Vena सदसो afeeat वेद्यन्ते सममाग्नौप्रौयेण मार्जालोयं gx: ९ च MLATBV: om. HR. ₹ °त्याप्रौभसु° ML; न्त्यागरिधरयसु० TV; न्त्याप्रौयसु० A; श्त्याग्रौधिवसु HB. ३ serg7a: H (and cp. Katy. VIII. 6.19), sarge: MLATBV and the Vyakhya. . ४ MHB ins. efaua. ४५ These words only in 24 ६ 8. १८४ वैखानससू चे २५, 22-28 ( MATS १४, 22-28) द्क्िणासुख उपवपति यथा दरिषनान्तदेदि संचरः स्यात्‌ ॥ १२॥ यथोपदिष्ट यजमानो यजुभिस्तस्तेरेव धिष्छियानुपतिष्ठते ' $ष्वनामघ्वपते नमन्ते aq at मा fevaififa a तमभिक्रम्य जपति ` सम्राडसि शान्‌ रौद्रेरेत्याहवनोयं ` परिषद्यो ऽसि पवमानो रोदरेरेति बदहिष्यवमानदेग्रं प्रतक्वासि नभखाचौद्रे- tf चालालमसंग्ष्टो ऽसि व्यखूटो रोप्रेरेति whe agen ऽसि विश्वभरा रौद्रेशत्यत्करण्टतधामासि सुवर्ज्योतौ रोद्रेरेत्योदुम्बरों ` ब्रह्मज्योतिरसि सुवर्धामा रोद्रेछेति ब्रह्मसदनं सदस्यो ऽसि मलिम्डचो रौप्रेरेति wewast ऽसेकपा्रौप्रेरेति प्रालासुखोयमदहिरसि afyat रोद्रेरेति प्राजहितं कव्यो ऽसि कव्यवा हनो रोद्रेणत्यन्वादायंपचनम॑च वा वेदिं स्तणाति | धिण्ियानुपरवान्खरमुन्तरवेदि च नः स्तणाति | ॥ 23 ॥ दौकितस्वाञ्ञौषोमोयः mcm निरूढपर्एबन्धव- त्कल्यो ' न षडङोतेष्टि्चाङ्गश्वतेषु विद्यते ' द्वष्णोमा तिथ्यावरहिः संनद्य तान्परिधौनिष" संनद्यति ¦ वेदिकरणएपरिस्तरणएयाणि- ्र्तालनास्तरणानि शृत्वा पाश्णकानि पात्राणि सगादौनि प्रचरणोमधिकां प्रयुज्य यावद्‌ाच्यग्रहणं छवा TEA] प्रचरण्धा- माज्यं चतुग्टैहौतलाचैव waranty were da १० ५. न्म ब्रह्मणस्पत्नी ति नेष्टा पनौमुदानयत्ययाहमलुकामिनौति vat ९° १ चथौपदिषटं MLATBV; यथोपवापं H; उपवापक्रनेण्य Vyakhya. रे @ awe RTAVB, MLH om. न ३ न वितते H; न विते 1; the word is missing in MLABTV. ४ तान्परि° MLTV; तत्मरि° AHR. pee reper me iter = व्योः bean पनीतकाः 1, 1 1 1, हि आ | [1 1 1 We hepa 0 कि 1 +) Ol 1) 1, 0 pT ee rae A i iE 0: 1.1 वैखानसखते २५, १४-१४ ( HUTS १७, १४-१५) रस्म जपित्रापरेण श्रालासुखोयसुपदिश्व सुप्रजसस्रा वयमित्यादि जपत्येवा aaa ब्रह्मा राजानं प्रतिपादयति ` समपि- ब्रतान्हयध्वमिति सपर्यति ' यजमानस्यामात्यान्यंङयन्ते as मानो ऽष्वयमन्वारभते यजमानं पत्नौ ताममात्या ` वाससाद- ५ तेनेतान्यप्रच्छाद्य तख दशसु हिरण्यं agra ऽवधाय प्रचरणौ- दण्डे दशान्त निबध्य वः सोम aqagt जुषाण अघ्तरिति दाभ्यं water Faia शलामुखौयेः जोत्याज्याधे विभि- नष्टि ॥ १४॥ सोमं grew वायव्यानि प्राशिचिाङ्कति see stone चमसानिष्पावर्हिग्होलाज्यान्याददते यानि चाच were aaa? चानयन्ति' शलामुखोये ऽयिप्रण्यनोयानादी- प्योपयमनोभिः* fanaa सतसुपवम्य तस्ि- निसुद्यम्य निधाय घायेमारे ऽग्रोषोमाग्यां प्रणोयमानाभ्या- मनुनरहोति सपरयति arate देव प्रसवाय, पिर इत्यस्या १५ चिरनूक्तायामयं नो ्रभिरित्यभ्िपरथमाः प्राञ्चो गच्छन्ति aout छि 0% १ Thus AV, eure M; ewe, eure B; zm HR: aut the Vyakhya. र गादंपत्ये 108. HRB. २ यानि चान शस्तान्य० (4. शस्ता L. werue MB; wee H; weiqe R. This must refer to Taitt. Samh. VI. 3. 2. 3, ep. the Vyakhya: यानि चाच wefafa (sic!) वचनात्पत्न्युद्‌ानयमसनसामनु- प्रवतेनं च गम्यते. ४ °यिप्रणयनान्या० RHB; नयिप्रषनोयान्या ML, न्थिप्रपनानान्या० A; न्थिप्रणयथनाना० TV; प्रण्यनोयानिष्यान्‌ the Vyakbya. ५ प्रसवाय HRB: qyara ATV; प्रसवाथसाय ML. ¢ qatl om. HR. Acc. to the Vyakhya it belongs to the text. १९८६ FUTAMATS २५, १५-१९ ( ° खरौतद्धचे १४, १५-९६ ) सोमप्रथमा वा ' यथोक्तानि तथानुदरन्त्यन्वनां सि? प्रवर्तयन्त्य_ TIAMAT ` आभनौप्रोये ऽचि प्रतिष्ठा ay नयेति नयवत्यचां तस्मिन्नाज्यग़रेषं तला युनराचञ्यगेषं शिनष्टि ` ग्रान्णे वायव्यानि टद्रौणएकलग्रमारौभ्र उपवासयति quia धिण्णियं wea पाश्कैरिष्यावर्हि- ५ राञ्यप्र्टतो नि नयन्त्ृत्तरबेदिं mene faut विक्रमखेति सर्वमाज्यगेषमौ ततरवेदिके जुहोति ` ॥ १५ ॥ Sa ऽमात्या: vefauarag यथेतं प्रतिगच्छन्ति ` सोमो जिगाति गातुविदिति सौम्यर्चा२ ब्रद्यापरद्वारेण ofa हविर्धानं राजानं प्रपादयति* । गतभियः पूर्वेण दारेणेवन्तरिकषमित्य- १० ्वय्यजमानख पूर्वेण प्रविशतो zfawa इ विर्धानस्य नौडे छृष्णाजिनास्तरणं तस्धिन्पटत्तस्य wagered? daa वो देव सवितः सोम दति यजमानो राजानं देवताभ्यः संप्रयच्छ qaay सोमेत्यभिमन्त्येदमदं मनुष्यो मनुष्यानिति प्रदक्षिणं परीत्य नमो देवेभ्य दूति प्राचौनमञ्जलिं करोति ' खधा ९५ fies दति cfatead निर्वरुणस्य पाशादिति पवया दारोप- [णिक १ Thus H, व्दरन्ति दिरण्यंचानासि प्रवर AB; इदिरण्यं वासांसि ye M; दिरण्य चानासि so TV: fecy a नामि भ्रः L. २ ulmac or wat MLAHB, पाशकेष्ा० TV. The instru- mental is inexplicable to me; perhaps the reading of TV, al- though it stands alone, is preferable. ३ Emended; सौम्यया MATBV: सोम्यय 1. ; सैम्याया प्र. ४ Thus the Vyikhy& and B second hand; प्रतिपाण all the other Mss. ५. ? Sew राज्ञख्ासादनं MLATV: B has the same, only sa#q: Wews Try सादनं HR. वेखानसरूचे VU, YE-VO ( ota a 0 8, ९६-१९७ | ९ ८७ fray सुवरभि विख्येषमिति सवैः यज्ञमलुबौोचते वैश्वानरं ज्यो तिरित्याहवनोयमचावान्तर दौक्तां fest ff aaa लं व्रतानामित्याहवनोयकुपसखाय तेनेव समिधमाधाय वितरां मेखलां विष्टजते वितरां gat ङरुते ॥ १६ ॥ ४ खाहा यज्नं मनसा खाहा grarefaabary खादोरो- रन्तरिच्ाव्खछादहा यज्ञं वातादारभ इति विष्ज्य arer वाचि वाते faen दति वाचं विष्टजते ` पयोव्रतं निवत्यं इविः- Waa सुत्ये व्रतयत्य्वर्र तरेणा हवनौयं पाश्टकानि पूर्ववद्‌ पसाद्य दशंवत्मोचण्यभिमन्तण दाज्यसादरनः पश्पवद्यूपसंमाना दि चा प्रवराद्माख्यातमद्नौषोमाग्धां at जष्टसुपाकरोमोति मन्तं संनमति प्रवरं प्रहत्यासराव्य प्रत्याश्रावित इन्द्रं चात्सजदिंव at पथिव्यार दत्यतुप्रेषा दिभियं या लिङ्ग? होतारमाग्नोप्रमध्वं प्रतिप्रस्यातारं मेचावरुणं ब्राद्यणएणच्छंसिनं पोतारं नेष्टारं यजमानं चेतान्सौमिकानष्वयटणोते वेद्यां दणएमपिष्व्यार्पय अद्रौ - भरारदौ्वि" तन्नामयद्णमुपांशए* मानुष इत्यु Hat वाचो ग्रयास- aT स्तोममिति erat ठतो इतो yea ` प्रयाजादिवपान्ते प्रचरिते माजंयिलवा gag पितापुचोयाः सुब्रह्मण्छा माङयेति data ¦ पितापुचौयात weg सुब्रह्मण्या ` यदेवत्यः W- MAG: पश्पुरोडाग्ः | ॥ १७ ॥ ९ wa Rand Vyikhya; सर्वं MLATBV; 3a H. २ मन्लणादयान्य० ATBV; °मन्णादानज्य० MLH. २ श्थियेत्य्‌ ° the Mss. ४ आगीध्रादोंसतुतं नास AHRB; ्वाग्रोधादिसतुतं ara ML; अग्रौध्रादिः स्सुतन्नाम० TY. ५ Bai twice ATV, once MLHEB. © १ sc १४. >+ वेखानसद्धचें २५, ९८-१९ ( °ोतस्ूचं ९४, १८-१९ ) अपराहे नवङ्म्भं wall’ वादाय" चातवालोत्करयोरन्तरा तोयेन fae यच वहन्त्य अपस्तद्भलारं इविद्मतोरिमा ary दूति प्रतौपं तिष्ठन्वसतोवरौ गाति ` नान्तमा वहन्तोरतौ - या दि्यक्तं ` यस्याग्टहौता अभिनिमरोचे्यो ब्राह्मणो ब्याज तस्य गहाङ्ुहोयाद्दि न विद्यते बह्याच्यभ्िसुपरि धारय- न्दिरण्यं वा वदहन्तौष्ववधाय वरे दत्ते सष्एक्राणं werfa | यर्तमेत्य स्थे ऽसि छवापरेण शलामुखोयं" वेद्यां सादयति gata सुन्िनौः aa मा wafa वसतोवरोणणं सादनेषु यजमानो जपति ¦ प्रागग्मष्ल्येडान्तः९ पश्एपुरोडाशो ` <स- faa संवादादिना प्रचरति पनौसंयाजान्तः पषएरमनौ- षोमोयः ॥ oe ॥ निशायां वसतोवरौः परिडरनष्वयुने पुरम्तादयत््रामतः मा वो परिदाषमि्युक्वा नादौितमभिपरिदरत्थन्तवेंदि यजमानः Vat चासाते area कुम्भं सयं ऽसे संनिधायापरेण प्राज- fea whe’ दकिणद्धारो पनिक्रम्य efada सदो arate च परोत्येन्धाभियोर्भागधेयौो स्थेति दच्चिणएस्यामुतत्तरवेदिश्रोण्यां सादयत्य्ं याजमानम।दाय कुम्भं दचणिं ऽसे निधाय यथेतं ९ कुम्भो वादाय MALTBV , कुभोमाद्‌ाय H and Vyakhyd. Thus the Vyakhya; वद्दन्त्याप्ण the Mss aq मला ML: agat THABV. See Taitt. Samh. VI. 4. 2. 3. न्खोयं AHB: ग्खोय MLTV. Thus the Mss. Thus the Vyakhya only ; परस्ताद्यत्कु° the Mss. ८ परत्य MLTVB; परिहृत्य AH; परिदत्य A. 6 ARH = ट a A १० “eo ५. |, , | 1 yee oth ne hearted onieteenaai कैखानससचे २५, १९-२० ( ° श्रत्ते १४, १९-२०) १८९ ्रतयेत्योत्तरया दारोपनिक्रम्योत्तरेण वेदिं गलोत्तरेणा्नौभ्रौयं wa fara} स्येत्युत्तरस्यासुन्तरबेदिश्रोण्वां सादयति ॥ १९ | रदाय कुम्भ सव्ये ऽसे निधाय यथेतं प्रत्येत्य विश्वेषां ५ देवानां भागधेयो खेत्यपरेण्नौप्रौयं सादयति ` यन्ते जाग्ट- तेति वसतोवरौः सन्ना अभिमन्यते | gage eaqut- माह्येति सप्र्यति ' पितापुचोया सुब्रह्मण्य च प्रतिप्रस्ाता- fara सायंदोहं दोहयति ` या यजमानस्य ब्रतधुक्तामाभिरे दुहत या पल्यास्तां दधिग्रहाय या चमेधुक्तां दधिघर्माय १० तप्तमनातक्तं पयो मेचावरूणाय प्रटतातद्कं दध्यादित्ययदहाय कुरूतेत्यष्वयुः९ संप्र्यत्यभ्रोध्र एतां राचिग्टविजो ऽलं त्य वसन्ति ` andi wat जागतिं हविधाने यजमानो राजानं गोपायन्‌ जागर्ति | महारात बुष्येरन्यथा पुरा शकुनिप्रवादा- त्रातरलुवाको भवति भवति ` ॥ ₹०॥ ॥ इति चतुदंशः प्रश्नः | १९ कुरतेत्यध्व T; कुरतेष्यय॑ LV; कुरते इत्यष्व° M; कुरुतादित्यष्व AHB. २ लंछत्य MLAV; -waa T; -waar B; waar प्र. R pro- bably गच्छता. १९ ० वैखानस २६. १-२ ( oMATA VW. 2-2) Suga: पण्रेको sista अलभ्यः सवनौयस्तस्य दप नियमो न विद्यते ' दैयष्ए्वत्कन्यो ¦ न बर्हिराहरति | प्रस्तरमेव हरे द।ज्ययद्े प्रचरण्यां waweld ग्टदोखेतरासु ae wagerfa ` पाणिप्रक्तालनप्रस्तरा दरण द्याज्यसाद्नान्तै कुविंति प्रतिप्रस्यातारसुक्ताष्वयुरद्रे नयेत्याप्ने्वचाग्नोधरमभि- sited विष्णविचक्रम इति देष्णव्या हविर्धानमयमिः ae- किण qatar aw वायो way हरोणामिति वायव्यया वायव्यानौन्द्रं विश्वा adeufsafeat सदः ' प्रजापति- मनसान्धो ऽच्छेत दूति चयस्तिंशतं यज्नतनूराश्नौप्रे जुोति ' प्रथमया यज्ञतन्वा yal पूर्वी यज्ञतनूमनुद्रुत्योत्तरयो त्तरया यन्ञतन्वा जुहोति ॥ 2 Il afyeaat area} न्द द्रत्येतेयंयालिङ्गः सोमपातच्ताणि प्रयुनक्ति aT युनक्ति स at युनक्तित्यवशिष्टानि ' दक्णे ऽसे दकिणसुपां शपा चसुत्तरमन्तर्यामपाचं ` तन्मध्ये व्यानाय लेत्युपांश्यसवनं जन्तुप्रतिमं यावाणं दक्षिणग्रोषेसुपांएपाचेण we प्रयुनक्ति ` तदपरेण परितःखगद्धिःतभैन्रवायवपा चर! तदपरे - एाजगावं मेवावरुणएपाचं दिखत्याथ्िनपाचमपरेए श्एक्रामन्धिनोः ara दक्तिणं शक्रपाचं Feat Jagd मगन्थिपाचम परोणाश्तये उभयतोमुखे way काश्चयेमये वतृपात्े दचिणएमध्वर्यो- eat प्रतिप्रस्थातुराग्यण्ष्यालोः दकतिणएश्रो्यासुक्यस्थालोसुत्तर- ९‹ 1 क = न्प्र मा्‌ bli intnn iden teeth हणभ मेनन । कणी थौ Aad A [क Cee | here का | 1] 1 1 1 | 1 0 1, त 1 1 8100 ९ wafececfa TV: न बद्दिरादत्य ^; बरिररति ML; मन वददिराषहत्य HRB. २ Thus TVMLRE; °हरणन्याञ्यसादनान्ता BH; oweurerareatayr A. र परितखुग TV; uftavare MLB; परितखग० A; परिखग० प. gi. c १५. wT o =) = — alten CECHIOC Cr e-i Ra, ~£ ( ० [तश्च २४५, +~ ) VER स्यामश्शणवृध्रुक्च्छपाचं च ` तन्मध्ये दक्तिणोत्तराण्यतियाद्य- पा चा्त्तरस्मिन्‌ eve fares चतुखक््ौद्म्बरं द किणएस्यानसः पूरवेणोपस्तम्भनमादित्यस्यालौमणएश्रफवुध्रमादित्य- पातं चोत्तरस्यानसः प्णोपस्तस्मनमनुपोप ्रवस्थालौमदण्डखगा - afa परिज्षवासुन्तरस्मिन्‌ खरान्ते ' रोरहौतकान्‌ न्ययोधकान्वा दशेकाद्श वा चमसानत्सरुकान्‌ त्सरूमतो वा यथाव काशम्‌ ॥ २॥ पाचाण्षनुक्रटच्चाणि Sagara ` यान्यदोमार्थानि arc णानि ¦ प्रादेशमावाणयष्वेसानून्यपरयासेचनवन्ति मध्ये संनतानि वायव्यानि ` युनज्मि ते एथिवौ ज्योतिषा सेति दक्षिए- स्यानसो ऽपरेणाक्तमधस्ता्छदश्ापविचं giana प्रयुनक्ति | युनज्मि वायुमन्तरिक्षेण ते सदत्युत्तरस्यानसो ats श्राधवनौयं ' युनज्मि वाच ae aan त दूति तख्ानसः प्रधुरे aed ' तदक्षमपरेणाघस्तात्‌ चौ नेकधनान्‌ धटान्पञ्च सक्च नवेकादग्र वा ` युनज्मि तिख दति खचो ऽभिमन्त्यापां war wae गर्भा दूति याव्णश्र्मान्तः संमुखान्‌ कलाभिमन््यत | अस- ata मन्लात्पाहि कस्यञश्चिदभिश्ख्या इति पुरा प्रातरनु- ATHY जुह्यात्पञ्चहोतारं च ' इदे ला मनसे वेति इाग्यामन्तरेणेषे राजानं ग्रावख्ुपावदहत्य पुरा शकनिप्रवादा- टेवेभ्यः प्रातयावभ्यो होतरनुनरहि ब्रह्मन्ाच॑ यच्छ Ba सन्रह्मण्ामाहयाद्नत्छवनौयानिवेपेति सपर्यति ` ॥ ३ | होता यथोक्तं set इविर्धाने प्रविश्वान्तरेण युगधुरौ निरसनोपवेशने छलोपविश्छाभिददंशल्यापो? रेवतोः चयथा हि १ °स्त्यापौ HATVB; नरलापो ML. > ९९२ वैखानसद्ते RE, ४-५ ( ° खौ तद्ध तें १५, 8-4) वस्व दति प्रातरलुवाकमन्ते प्रतिपद्यते शध्व्य॑स्िष्टन्मनसा ते वाचं oufaweratfa Gaga क्मण्षतुप्रर्तमाण are | sera इरिवते धाना faaualtera gawd करम्भं aca भारत्यै परिवापलाजानिन्द्रायः पुरोडाश्मष्टाकपालं सेचा- वरणौोमामिक्तां | सवनौयद्वोखेतान्यगनौन्याण प्रकाल्य पाचाणि ५ यथायं श्रालामुखोये saat दे ware कपाले ष्टौ कपालान्याभिक्ताथे च स्थालोरं ' प्रोक्तेषु विभज्यार्धानवह- त्यार्धान्‌ लाजार्थान्निधाय प्रुवमसोति दे भजेनाये कपाले उपदधाति पुरोडाशकपालानि च ` वरूणएप्रघासवदा मिक्ता करोति ॥ 8 ॥ ^ कपालयोर्घानालाजान्भजेयिला निधाय पुरोडाश्रख प्राग- लंकरणात्छला धाना विभज्यार्धान्दिष्टान्येन eyt मदन्तौभि्वा संयोति ` स करम्भो वदषा रुशत्यश्टरिति रहोतुरभिन्ञाय quay: समिधा इवं म इति प्रचरण्या चतुग्टेहोतमादवनोये जुदोत्यपरं wwe weidies तिष्ठन्दभसुर्टिः धारयन्नप दूय होतभेचावरूणस्य चमसाध्वयवाद्रपैकघधनिन आद्रवत Aw: पन्नौमुदानयाग्नौद्धोटचमसेन वसतोवरौ भिश्च were प्त्युप- लम्बखेति def ' ॥ ५ ॥ कनो मित पनकोनान पक anes den भतो qe स्वनो भ मि 111 0 1 1 | ri 7. 1 षि त शि । = / Libera ale al a १ Thus B; परिवाप ल्लाञ्ञानिन्द्राय H and cp. Hir.: परिवापरिन्राय AMLTYV. २ Thus 13: पाणौप्र्ताल्य पात्राणि gare H; पाचाणि vara MLA; पाणो sare TV. ३ च खखालौ AMLBV; ware THR. ४ Thus (or gaa fae) HT VS aifaamae MLAB; cp. Sat. Br. TIT. 9.3. 15. तेखानससूचे २६, ६-9 ( MATS ९५, €६-७ ) (ce मे चावरुणएस्य चमसाष्वयृश्चमसमाद्‌ायाद्रवत्थेकधनिनखत्यव- रानेकधनान्‌ घरानाद्‌ायाद्रवेयुः | ्रह्यदे होति नेष्टा पान्न जनपाचमाद्‌ाय पलौमुदानयति ` तेनेव aan सा aaa निक्रामति ` यच प्रातरनुवाकसुपश्टएयात्तच eatery वहि ५ प्रास्य तस्सिन्देवोराप दति तेन, चतुगेहोतेनाध्वयुर भिङ्त्य कार्षौरसोति बरिषाहतिमपक्चाव्य समुद्रस्य वो ऽकित्या waa दति घतलिप्ना अभिहता अरपो मेचावरुणएचमसेन ख्हाति oe सोमस्य त्वा मूजवतो रसं ग्टल्ामौत्येकधना wewerfa १० वसुभ्यो aga ्रादित्येभ्यो विश्वेभ्यो देवेभ्य इति प्राद्ुखोः पत्नौ पन्नेजनौरहाति यदि gt wut होतुरन्तिकं wage तासु बहिः orarfasa aren: Fela नेष्टा val aad प्रत्थानयति ` gaa दारेण सदः प्रविश्च र्ास्त॒धिष्ठियं waste नेष्टुधिंष्णियं वसुभ्यो ae इति १५ wal प्राङ्युखो पन्नजनोः सादयति ` चात्वालमितरे प्रतियन्ति ` सं वो दधातु वरूण इत्युपरि ware view मे चावस्ण- चमसं Yvon वसतोवरोर्व्यानयति ` समन्या यन्तोति होतुरभिन्ञाय रोटचमसान्मचावरूणचमसे प्रकन्दयति मेता वरूणचमसाद्धोटचमसे ` सं वो ऽनक्त्‌ वरूण इत्येते दे चमसे २० प्रचरण्या समनक्ति ' ॥ < ॥ ९ इति wafe- MLTABV; the Vyakhya points to the same; दत्यष्टतल्ि° H and thus also Hir. VIII. 3. ? Thus all the Mss. ; TASTSt the Vyakhya.. 13 १८४ वेखानससूचे २६, प्८- €. ( ० परौतसचे Qu, <-¢ } होत्‌रन्तिकमायन्त्ष्वर्यो ' SATUT ३२ caraa होता चिरादहो।तेमनन्नसुरिति चिः प्रत्याह प्रचरण्यां wwe गटहौला यमग्ने एस मत्येमिति कतुकरणं चद्यशष्टोमो जुहोति aqeg: परिधौ frarfe यद्यतिरा चो यजुरेतददन्‌ हविर्धानं प्रपद्यते ` दकिणस्यानसः gyt प्रचरणौः सादयति ` wan ५ दारेण दविर्धानमपः प्रपादयन्ति ` ता यजमानो <नुप्रपद्यते | द किणस्यानसो ऽधस्तान्मैचावरुणएचमसौयाः सादयत्युत्तरस्यां वतन्यां Waa होटचमसौया उन्तरस्यानसो ऽधस्तात्युरोऽच्षमेक- धना श्रपरेणाक्ं वसतौवरौ fanart ख देवश्रुत दति दोट- चमसोयासु यजमानं वाचयति ' ता निग्राभ्यारं ` उपयाम- १ mein ऽसि प्रजापतये at ज्योतिष्मते ज्योति्मन्तं weratta द्धिग्रहपाते बहदिरन्तर्घाय प्राजापत्यं दधिग्रहं ग्टहोला fea लान्तर्त्तिय त्वा षएथिव्ये लेति तमाद्‌ायोत्यायापेन्द्र दिषतो मन दूति इत्वा प्राणाय ल्रापानाय वेति sears संचाच्यान्तःपरिधि निनयत्य॑त्र यजमानो वरं ददात्यं खदाग्य- ग्रहयोरस्येतत्समानं पाचम्‌ ' ॥ दः ॥ अंशं ग्टहवाजानमेकग्रहायालमादायोपरे न्य ॒वसतो- qe वो मनसेत्यभिमन्त्य ग्राव्ण fece- ति ५ 1, Mel RU PERT, | | । aud peprlaatechiybrmmaniels riineeiiraee ९ °कमायाचिन्त्य° MLB, omararae TV; cage A, conta we H. २ The sign, of pluti only in H; written thus: Ing; Vyakhyé: ° पाण्य. र ! तानरद्धोलानुपवाम० M; तान्रडोतानुपयाम० L; arg ग्टरोताद्धप- alae TV; तासु faarer तासुपवम० A (corrected: arg निग्रदोताद्धप- ade); तानिभ्राद्यादुर्पयम ० HRB (the last only egg grate). See Hir. VIII. 4. वैखानस २६, ९-१० (oMACA १५, €-१०) १९५ पाणिः सक्लदमिषुत्या भास्कानिति प्रथमस्कन्नमंद्एमभिमन्तयते | ०५५ ~ | CA, | द्र एश्चस्कन्दे ति विप्रषो ऽनुमन्यते सवेचवमभिषवेकल्यः सकद मिषुतस्य प्राखापान्याप्राणन््रनसा वामदेव्यं गायमानो werfa कया नञि आभुवदिति वामदेव्यस्य वर्चा मनसा | ४ यद्यप्राणएन्‌ Tele न गशक्रुयादा नः प्राण एतु परावत दति हिरण्यं श्रतमानमभिब्नेया तामष्वययेजमानश्च वरे दन्ते गटहोला दिरण्ेन शतमानेन dana’ तेन तमपिधायेन्राय्मौ मे वचेः छणतामिति war दधन्वे वा यदौमचित्यप्राणन्ननिरुक्षया? प्राजापत्यया ददिरण्छपाणिः प्राञ्मुखस्तिषठन्‌ जुहोति ` प्रतिप्रस्थाता co हिरण्या णिरष्वयैयजमानौ हिरण्येन doe प्रतयुक्तति ॥ € ॥ च्रदाभ्ययदं qa प्रटृहन्वित्येतेरुपनद्भस्य THR AA. es ? ना दायककमंष्एमङ्गल्यन्तरेष्वसंिष्टान्प्रटद्य दघ्नो नियाभ्याएणंर पयसो वान्यक्िन्पाचरे निःषिच्य मान्दासु ते शक्र शएकरमाधुनो- Tala: प्रतिमन्त्रं तस्सिन्नेतानशूस्तिः मदकिएमनुपयुद्यः धूनोति" १५ चतुः पञ्चतः PNAS एकादश्लो वा ¦ श्रं ते शएकेण wR ॐ ; WSTMAATATATATTATS STAM अचुच्यतु- रित्यादाय ager रूपमित्यभिमन्व्य wr सोमः सोमस्य पुरोगा इति जुहोति ॥ १० ॥ १ Thus the Mss, read darw. २ °सन्वित्यप्राणन्ननिर० ATBV, मन्वित्यप्राणं frac पत॒ °मन्विति प्राणच्चिरु° ML. ३ निग्राभ्या० LTV; faareqte the other Mss. and the Vyakhya. ४ Thus MLTVAB; °पयाधूनोति H. ५ The words रतेरपयामान्तेर only in HB; they are supported by the text of Hiranyakesin. VEE TRAM २६. २९ ( ° खौतसचे १५. ९९. आधवनानंशलसुरक्ितान्निदधाति ` दादर Ga पष्टहौ- digas ददात्यदाभ्ये च ` पौर्वापयमेतयोयेयाकामंः श्ू- धानस्य खाप्रियस्याष्व्युरेतावग्राद्यी ` देवस्य वेति जन्त्‌- प्रतिमं यावाणमाद्‌ाय वाचं यच्छत्याग्रयणस्य प्राग्धिकाराद्‌ | यावासौति तमभिमन्त्याधिषवण wea निधायेन्रायलत्ना ५ gan दति पञ्चभियेजुभिः कऋयवद्राजानमभिमिमोते पञ्चकृत्व ary नोपसमृहत्युपरेकदेभे राजानं खृद्यकग्रहाया मश्‌ नादायेतरानुपनद्यः निधाय तानुपरेर aq Arar भ्य टृचतुर इति दोह्वमसोया निःषिच्य यन्ते सोम दिवि च्योति- रित्थभिग्टग्रति निःषिक्रन्यो cma: षड्श्ूनादा या ङ्गल्यन्तरेषु at दावसंष्टान्‌* कत्वा सुरक्तितान्‌* निधायेतर्‌ान्होटचभसे निधायोपरि जन्तुप्रतिमं याबाणं धारयन्‌ प्रागपायुद्गिति चिः प्रदकिणमंशूल्परिस्चावयति स निगाभः स्यान्तांनुपरे न्य वसतोवरोभिः संतरप्यावोदध्‌ वो मनसेत्यभिमन्व्यासुष्रा श्रं यज्ञं प्रहरामि न तुभ्य; सोमेति देयं मनसा ष्वायन्‌ arate सु्म्य विष विद्‌ सतौ दत्यधिषवण्फलके च्रभिमन्त्य मा भेमा संविक्था मा वा दिसिषमिति des राजानमभिमन्त्या- नागसस्वा वयमिन्द्रेण प्रेषिता उपेति ग्राव्णा यथयायंमभि- My HH" त 1 | १ ane aanreeny 9 ra ro”) ५. [1 [, 1 त |, 9, ष, ष , ष, ति, त, मैन ety भौम केन, fell? |) 9 ज भि, , । ^ seers |,» 0] कि , , हि) षि | | ॥ ` 1 1 [11 „| het Thus B; न्काममग्रहधानस्य खाप्रियम्या TV, -arrazyarag खा- प्रियस्य आ; oma agar वायस्या" A: canta qeutrey स्वाप्रियस्या ML. र Thus TV and the Vviikhya ; °तरनुपनद्य A; "तरनु TIA ° पन दयति H (what precedes is corrupt): ° तनद्ुपनद्यति B. Thus AB; तानुपरि LV: araatt M- तान्‌ नुपरि T. नुपरे प्र. Ace. 11. 1.४ ¦ Dual. ace. MA: oat 13. ¢ रचितान्‌ MLATVB; ° चितौ aA. ML uh 8 <= 9 ae TUTAREA २६, ९९-१२ ( oT ९५, १९१-१९२) १९७ घुणेत्या मा स्कानिति स्कननमंरएमभिमन्तरयते द्रष्यश्चस्कन्देति विप्रषो ` ऽष्टौ क्रतो ऽभिषुणोति ' परवैवननिग्राभर्पेति ' सुरक्तितानां gat दाभ्यामंरूए्यासुपां एप चमपिधाय तयोरन्तो ° प्रतिप्रखातोप- यच्छति वा चस्यतये पवस॒ वाजिनित्यञ्जलिनाष्य्ुस्तसि- ५ चराजानमासिच्चति ' ॥ ११॥ एद दितौयटतोयावभिषवौ | प्रयमादग्यू अपो द्ध्य मध्य- माभ्यां पाचमपिधाय दितो ऽभिषवे प्रतिप्रष्यातोपयच्छति । देवो देवानामिति रसमध्वयरा सिञ्चति तावश्‌ अपोद्धत्यो- माभ्यां पाचमपिधाय eta ऽभिषवे प्रतिपरद्यालोपयच्छति | १० मधुमतोने दषरछधौति रसमष्वयरा सिञ्चति ` तत्पाचमादाय waren ऽसोत्युत्तिठत्यवन्तरिचमनिहौति हरत्युत्तरेण होतार- ade मनसा दित्युत्तरतः afte qet दकणि प्राञ्चं खाहा at सुभवः सूर्यायेति दोषेष्टजुमविच्छिनमाखावयन्‌ प्रहस्िष्ठन्‌ जुहोति ` डत्वानुप्रा्वात्‌ ` waa परिधौ Serer मरौ चि- १५ tha दूति लेपं निमाष्टं ' तरेषं सर्वमाययणस्थाद्छा मवनय- aa ते योनिः प्राणाय वेतयुपांशएपा चं यथायतनं साद्य पांश्ट- पाचे ऽ'प्ूयमवास्त्यां ठतौोयसवनात्परिगेते ॥ १२॥ महाभिषवाय चतुद शमध्वयेवश्चलारो यथाक्रम॑पयप- fama ' प्रातःसवनायालमुपनद्धस्य रान्नो ऽधमादत्तः | १२ तयोरतौ A; तयोरन्ता LTV; तयोरन्तरेण MB; °्पिधायोन्तरेण H and cp. Hir. Thus H: परिधि MLABV; «afcat T. owe MLAHBV; owfa T. णसंवनायाल्लमुपन० AHB; ग्सवनायासुपन० M; °स्वनाया wade TV; °सवनाय wate L. ५ आददत TV; अदत AHB; wiet ML; अदनं the Vyakhya. च ॐ -U १६८ वेखानसखूचे RE, R-VB ( o SEA १५४, ®R-°B ) द तरसुष्णोषेणेपनद्यो दद्य रववत्सा द यत्यधेमुपर न्यप्या दाभ्यं शूनां magia त्वं देव सोमेति प्रातःसवने ऽपिष्न्यामिघुणया- न्राध्यन्दिने मध्यमसुत्तम॑ ठतोयसवने यत्तं सोमादाभ्यं नाम जाग्टवौति weuat दौ प्रथमो मध्यमावुत्तमावनुसवनमपि- जति ` तान्सर्वानंश्यून्वसतोवरौभिः संतप्य efat: पाणिमि- ५ ग्रावभिरभिषुण्वन्ति | परववन्निग्राभसुपयन्त्यैवं दितौयो ऽभिषव- सतौय्चै व॑ विरभिषुतमप्वयणा्लिसंसिक्तं राजानमुन्नेता- न्तरेषे उद्धत्याधवनौये ऽवनयत्येषो ऽपरयोरुन्नयनयोरन्नेतुरेवं विदितो दितौयस्ततौयश्च पर्याय ` उत्तमे wala सर्वानभि- पुतान्ंगत्य दशापवित्रेण प्रपद्य तमाधवनौये ऽवनयति yes ११ उपरे gre संमुखौरत्य तानुजौषमुखान्‌ करोति ` eye द्रोएकलगरं THATS उद्गातारो ऽधोऽघोऽच्तसुप- कर्षन्ति ' पविचं ते विततमिति द्रोणएकलशस्यो परिष्टाद्‌ दोचोनं दशापविच॑ वितत्योद्नातारो धारयन्तयेतयेव्चां यजमानो ऽष्वयैर्ा fad विततमनुमन्त्रयते ' यजमानो se नाभिं करोति दशापविचे दोटचमसेन राजानं संततं धारयन्‌* सखावयल्यु- नेताधवनौयाद्‌ दचनेन* होटचमसे राजानमानयत्थष्व्र्धारायां र ग्रहान्‌ ग्टक्ञाल्य दित श्रादिल्ये न्त्यामसुपयामग्टहौतो waa (पि 1) पि hmogstemeemmhandindamtsadeiecniedmalamd tetas tlaaiibalermamenneaicemitecine inmmnhsideiitednbeniomeidinlactdiahaanmmiemtenial wre ५. १ "न्तरे ALV; oat T; erat H: omtaq MB (but वे is struck off in M). » Thus AHRB; waft MLTV. २ ose ARHTVB; eset ML. ४ धारयन्‌ (YT) all. ५ veqia MLAB; उदश्चनेन H; उदौष्दीनेन TV. @ धारायां MLAV; धार्यं; धार्या HR; धस्य B. १ १४ र्‌ 0 o वैखानसते २९, ९४-१६ (° श्रत्ते १५, १४-९९) १९९ यंच्छेत्युपांद्य्रदवङ्गलाति लेपनिमाजेनगेषा वनयनांशएनिधान- वजै ' efata होतारमतौत्य मनस्वाददिति दल्षिणतः परिधौ स्या नेचत्यादोश्रानान्तं खाहा त्वा सुभवः खर्यायेति दौचे- as संततमाखावयन्‌ जुहोति ` ॥ १४ ॥ इलापान्यादेष ते योनिरपानाय वेति ure यथाय- तनं सादयति व्यानाय लेति पूवेवन्जन्तुप्रतिमं ग्रावाणं चान्त- यामम्यनुदिते ग्हातोत्येके ' रथन्तरसामा सोमः खाटेन्र- वायवायान्‌ यहान्‌ गह्णाति wearer शक्राय्रान्‌ ` रेन वायवस्य पाचमाद्‌ाया वायो भ्षेतयुक्गोपयम्यो पयामग्टहोतो ऽसि वायवे त्वेति तख्िन्धारायांः welat वदपय्येन्धवायू इमे सुता sat युनरूपयम्योपयामग्टहौतो ऽसौन्द्रवायुभ्यां लेति तखिन्यनररहाति पविचान्तेन तत्यरिग्डज्येष ते योनिः सजोषाग्धां वेति यथायतनं यथादेवतं सादयल्येवमृष्वे सर्वग्रहाणां माजन- सादने भवतः ॥ १५ ॥ पुरस्ताटेनद्रवायवादे काम्या ब्राद्मणोक्तास्तर टेनद्रवायवे सादिते साद्यन्ते ' ऽयं वां मिचावरुफेति मैचावरूणं werfa | राया वयमिति अटतश्नौतेन पयसा sles ते योनिच्छेतायुभ्यां लेति सादयत्ययं वेन दति शकं गाति ` fecaa alas ते योनिर्वौरितां पाहौति सादयति ' तं प्र्रथेति मन्थिनं weter मनो न Sfafa यवसक्तभिः tee ते योनिः प्रजाः पाहौति १ परिषन्‌ HB; परिधिं MLATV. २ ल्ारायां all, only B urea. ३ See Taitt. Samh. VII. 2. 7. २०० व्रौखानसद्ुते २६, १६-९८ ( MTT ११. ALLE) यथायतनं सादयति ¦! च आग्रयणस्याल्यामवनोतस्तस्य राज्ञ एक प्रमन्यस्मिन्पाॐ समवनोय दितोयां धारां छवा ये देवा दिषेकादश स्येत्यक्रोपयामग्र्होतो ऽसि fear देवेभ्य दर्युपरिष्टादुपयामचोाययण्सयाच्याययणं द्वाभ्यां धाराभ्य zarfa ॥ १६ ॥ त्राग्रयणो ऽसोति पुरस्ताद पयमेन यजुषा वाग्रयणं ग्हौला वििंकरोत्युपा श्ये ऽयोचमथोचचतरं ` तथा सोम पवत दृत्या- हास्म ब्रह्मणे पवत दति सोममभिमन्त्य ary fees स्थालों परिग्टञ्येष ते योनिर्विंयेभ्यस्वा देवेभ्य दत्यायतने सादयत्य॑यि- pint ऽतिग्ाद्यास्तौन्‌ were आयुरपि पवस दत्याग्रव- मुन्तिष्टन्नोजसा wae तरणि्विश्वदगेत दति ate wet परिष्टज्य यथादेवतमायतने सादचत्यपयामग्टहौतो ऽसौन्द्राय aT डददत दूति पुरस्ताद्‌ पयामेन यजुषोक्श्थं गाति | 29] मूर्धानं दिवो अरतिं एथिव्या दति भरुवस्थाल्या ya पूरे गह्णाति ' yat ऽसति पुरस्तादुपयामेन वा यजुषा ` यजमानो न मेदा dass ते योनिरग्रये ar वैश्वानरायेत्यायतने face निधाय तस्िन्सादयल्युपव्षटो दकि ₹हविधनि तमा- वनयनाद्राजपुचो गोपायति ' सर भ्रुवमोपो ' विरमति धारा ' पविचं प्रपो्य gradt faa वितनोति ` नै त्रावरुरचमसौया- ma 0 11111 वा, 1 Nelrod GY OER N I Pi a I | 1, ति 0 1 Td hie err idearhle! ban 1, । 0 (~ re we ५. ॐ, करिणां | + सैकधनेकदि शं श्चा धवनोये ऽवनयति ततो यावान्यातःसवनायालं ९" १ Only AH are in good order and complete. M is confused ; LTV omit the atigrahyas. र Guage R; quae त; MLAV om. स; सन्धरुव० B, ९४ FAME २६, १८-२० ( MATT १५, १८-२० ) २०१ तावन्तं पूतश्टति च । पञ्चहोजा यजमानः सर्वान्‌ ग्रहानभि- खति ॥ १८ | द्रस्स्वन्देत्येतेः प्रतिमन्लमध्वयपरसतोटप्रतिहच्नादब्रह्मयज- मानप्रतिप्रखातारः सप्त यथावेदं केर षान्स॒प्रहोतारं च BAT यथोक्तक्रमसमन्वारग्धा Baa: प्रहा उदञ्चो निक्रामन्ति | गायचः पन्था वागयेगा दूति seat बहदिमुष्टिमध्वयरोषद्धन्वन्पवर निक्रामति दचिणेन चालालमन्तवद्यन्तर स्मिन्वेद्यस उपविश्य चात्वालमवेत्तमाणस्तिदता बहिव्यवमानेन स्तुवते पवमान- Marya grass कर्तेति प्रस्तोचे वर्स प्रयच्छत्यन्यानिं स्तो चाण्य॒पाकुवेननसज्येसजौ ति बर्हिषो प्रयच्छति | १९ ॥ वसव्ये feafafa पुरा बहिष्यवमानाद्यजमानो जपति व्याहतोदंश्डोतारं च ' तच पञ्चम्यां प्रस्तुतायां wet ऽसि गायच्च्छन्दा अनु aw af मा संपारयेति यथालिङ्ग जपति तस्मादेवं विदुषा बदिष्यवमान उपसद्यः पविचरं वै बहिष्पवमान आत्मानमेव पवयत इत्ुक्तमष्वयैवजैर ` यजमानः wae स्त॒तमसौति wa स्तो चमनुमन््यते wae श्स््रमसौति सवै शस्त्रमिद्धियावन्त दत्यभयजानुषजति ` श्लोचान्ते ऽध्वय- सिष्ठननम्नो दमौ निर afe खाहि पुरोडाशा अलंकुरु प्रति- mara: Wael संप्र्त्यभ्नोप्रोयादाग्नौघ्रो ऽङ्गारोधिष्णिया- १ gins. ATV, om. MLHR.—Moreover, as RHB present the reading yavd, it is possible that a passage corresponding to Ap. XII. 16. 11, where the three pavamdnagrahas are treated, has fallen out. At least the Vyakhya treats of these “ grahas ”’ ९ ya HRM; पूवेवन्‌ TLABV. 8 See TS. VI. 4. 9. 2. २०२ FWTAMAST २६, २०-२९ ( °खोतस्टचे १५, २०-२१ ) aaa तेरेव Aas सवने विरति शला काभिस्तुतौयं' सवनमध्वर्र्छोटचमसे परिश्रवया द्रोएकलशाद्राजानं wel प्रचरण्यामाच्यं Vel च ग्टहौतला पुरस्तात्मत्यज्सौनसैरेव मन्त्ररयधान्यक्नं धिष्णियान्व्याघारयति सोना हवनौयमाद्नौपौयं aa aside चाज्येनेतरानतिहाय वषटूरोति ' भक्ते ५ ह्यरिनो स्तेत्यवेक्तणसंग्रहणा वन्येनाहियमाणे सोमभकते स्वगते तु सोमे नृचक्तसं FAIA ॥ So ॥ मन्द्रा भिग्डतिरिति यथालिङ्ग विषु सवनेषु सवेसोमान्भक्ष- यति ` वाग्देवौ सोमस्य पिवविति वा aaa भक्तयति। fea म दति भक्तयिलात्मानं प्रत्यभिश्टश्य भार्जालोये ara Tare यथायतनं सादयति ' गाहंपत्यादयन्ञस्य संततिरसौ- Mae: संततमनुष्र्टयमाहवनौयाददिः Wal पुरोडागशानलं- करोति | यजमानो वैष्णव्यर्चा पुनरेत्य यदहानुपतिष्ठते विष्णो a नो waa दइत्येतयेवाष्व्यः पात्राणि संग्टशति ' प्रति- खाता Waa । या वां कशा मधृमत्यधिनेत्यािनं यह- मध्वयुग्येहाति परिञ्नार दिक्तिपारे द्रौएकलश्ाद्‌ पस्तौयं Tua way द्रोणएकलशा दभिघारयन्येवमधाराग्रहाणणं सवेषां कल्पस्तिदटता दमेव ad परिवौयाग्रये ला जुष्टसुपाकरो- मोति तं सवनौयमुपाकरोति ' डतायां वपायां प्रातःसवनाय सर्पन्ति ` दौ समुद्राविति यद्ावकाशयंदानवेच्चते ॥ २१ ॥ २“ [वि सि पि ०००0।२1।11 | PS “oe ४. १ इतोयसव H;: gate ee MLATBV. 2 waft AH; पश्एनैति LTV; पश्पनेदोति M; पश्पनेद्ीति 8. ३ परिश्षना MAVT; ufcsarat L; मरिकिवा B; परिक्षवना H: ep. XV. 27; above (XV. 2) it is called परिज्ञा. ९५ २०५ ९ त्ैखानससूचे २६, २२-२३ ( MATT १५, २२.२२) २०३ a समूुद्राविति प्रतश्दाधवनौयौ = zm दति genet ` परिश्वरभ्निमिति सवे सोमं ¦ प्रणय म दल्यु- पांदएयहमपानाय म दत्यन्तर्यामं ' व्यानाय म दूति जन्तुमरतिमं य्ावाणं ' वाचे म cased । दचक्रतुभ्यां म दति मैचा- वरुणं ` चक्त्या म दति एक्रामन्धिनो stare म दत्याञ्चिन- मत्मने म॒ इत्याययणमङ्गभ्यो म इत्य॒क्ष्थमायुषे a द्रति भवं ' तेजसे मे वर्चोदा asa पवखेत्याच्यानि ` पश्यो मे वर्चोदा वचैसे पवखेति एषदाज्यं ' पुष्य मे वर्चोदा वर्च॑से पवष्वमिति सर्वान्ग्रहान्स्तनाभ्यां मे वर्चौदौ वर्च॑से पवेया- भित्युतुपात्रे वौर्याय म इति षोडशिनं तेजसे म STH मे वर्च॑से म इत्यतिया द्या न्िष्णोजंठरमसौ ति द्रोएकलगशमिन््रसख जटरमसत्याधवनोयं | विगरेषां देवानामिति gad ' वर्चोदा वचसे पवखेति सर्वैचानुषजति at ऽसि at नामेति सवै राजानमादवनौयं वा ` बु्दूषन््रह्मवचैसकाम श्रामवावयभि- चरन्वा सवे राजानमवेरेत ' ॥ २२॥ स्प्यः खस्तिरित्युत्करे fafa वेदिकरणणनि यथारूप- सुपतिष्टते ` after’ यज्ञतः? खेति सर्वाणि यज्ञोपकरणान्प मा द्यावाष्टथिवौ दूति द्यावाष्टथिवौ उपास्ता दति वेद्य न्तरांसवदिष्यवमानासावसुप कलग दूति कलग्रसुप सोम दति सोमसुपाभिरित्यगिसुप देवा इति देवानुप यज्ञ दूति यज्ञमुप मा Stat उपहवे इयन्तामिति होचकान्‌ ` यन्तां saat हयतामिति यथारूपं सर्वै्ानुषजति ` नमो sa मखघ्न [ Thus HB (cp. TS. IT]. 2.4. a); ama यज्नरूतस्येति AMLTV. २०४ वेखानससख्चे २६, २३-२९ ( oMMTES १५, २३-२४ ) दत्याहवनौयं ` नमो रुद्राय मखघ्न दृत्यान्नौभोयं | नम इन्द्राय wean इति होचौयं ' नमो ware मखत्ने anwar मा पाहौति भार्जालौयं | ee खः शिथिरे समोचो दति द्यावा- एथिवौ श्रधिषवणएफलके वा ' सूर्यो मा देवो दिव्याद्‌ सस्माविति यं ¦ व, ुरन्तरिकादिति वायुमश्निः afar ५ दूत्यश्च यमः fies दूति यमं ' सरस्तौ मनुये्य दति सरस्वतौः urfafa सर्वचानुषजति ' देवौ दाराविति सदसः रवद रवाह aa सदस इति सदो ¦ नमः सदसस्पतय दूति बरह्माणं नमः सखौनां पुरोगाणं wae दत्युलिजो | नमो दिव दति दिवं नमः एथिव्या दूति एथितौमुपस्धाय dae ्रह्मसदनं यजमानसदनमपरेणादडे दैधिषवयेति स्रायतनान्तृ we वा बहिःसदनंः निरस्योन्निवत उद्दतश्च गेषमिति यजमान उपविशति ' ॥ २३ | पातं मा द्यावाष्थिवौ इत्युपविश्य जपति ' दावाष्टयिवौ समौकच्तत इत्येक ` आगन्त पितरः faearfafa fears परे्ते ` ऽध्वयैः सदसः पूरवदयारस्य दचिणबाडमपरेणेव? ठण- निरसनादि wat यजमानवव्नपत्येवं प्रतिप्रखाताहवनौयादौ- नुपस्यायोन्तरेण दार्वाद्धमुपविश्य ठणएनिरसनादि छला जपति ' वषदभरतारथैवंर waa धिष्ण्यमनूपविण्य* जपन्ति ' तथोह्गातार श्रोदुम्बरोः पयुपविशन्त एवं नद्या सदस्यञ्च द ्िएत्‌ २० wna ४ [1 1 व 2 त ह 117 1 1 ॥ en Ea a rapes ९? omzurfacay A; owed fro MLTHV; -सदसोनि" ए. २ न्नैवं AHB; न्नैव MLTV. ३ "दैवं 11.178; नैव A. ४ अनूपविश्य HB; अनुप्रविश्य A; प्रविश्य MLTV. FUIAMGST VE, २४-२ई ( °खौतद्चे १५, २४-२६९) २०५ उदड्युखावुपविग्रतो ' ऽ ut विशास्याधिभ्रयतिः | सर्वाणि सवनानि अष्यमाणो भवतिः | ॥ ₹४ ॥ BAIN ऽपरेण गादहपत्यसुपविष्य पाल्यां मध्यतः पुरो- डाशस्योपस्तणणा ति wan धानानां दक्तिणेन करभ्भस्यापरेए परि- ५ वापस्योत्तरेणाभिक्लायास्तान्यदास्योपस्तोरषु wat निधायालं- saree निच्म्योत्तरेण्णौप्रौयं पर्याहत्या न्तवैद्यासादयतिरे ` तिरष्वयैः प्रचरत्येषां देवतानि जुह्णासुपस्तोर्यावदायाभिघारयत्येव- quafa? सौविष्टक्तानि | प्रातः प्रातःसावखेन्धाच पुरोडाशाना- मनुरहोति संप्ष्यत्या आव प्रत्याश्राविते प्रातः प्रातःसावस्येनद्राय १० पुरोडाशान्प्रितान्परयेति data aug a quan 3st विप्स्याग्रये ऽनुतरहोति faenfa संप्रयत्य।स्रा्य प्त्याञाविते ga म्रेखेति संमरव्यति ` aga त्वा प्राशिचमवदायेडामव- यति ' at परित्य होते दिदे वलयः प्रचरितं इविर्धानं ae न्तायव दरन्दवायु्यामनुन्रुहोति संप्र्यति । तच्छरुतला प्रति- १५ प्रस्थातादित्यपाचणोपयामग्टहोतो ऽसि वा्तसदसोति दोण कलगादैन्रवायवस्य प्रतिनिर्याह्यं wetar न सादयति ' ततः परिभ्नवया च राजानमध्वयुरेद्धवायवमादन्ते ॥ BY ॥ प्रतिप्रखातोत्तरतः परिधौ स्ष्ाध्वरो यज्ञो ऽयमस्तु देवा १ शयति MLATV; °चरयन्ति HB. 2 The last two words missing in TL: in V a blank has been filed up with these two words; cp. Hir. VIII. 14, end. ₹ ०वेद्यासाद्‌० LH; वेदा असाद M; ववेद्यां साद्‌ ATBV. ४ waq om. H. ५ "क्ति ML; ena H; °शदिति TVB (A incomplete). ¢ गत्वा H instead of गच्छन्‌. | ऽ परिधेः प्ररिधि A; परिधिं MLTV; परिप्ौन्‌ B. २०६ वैखानसद्धवे २६, २६-२७ (° श्रौ ठस १५, RE-RO) दूति परिश्चवयाघारयति | यथोपांश्ए्रहो इयते sa सर्वाः सोमाड्तौजेहोत्यश्राव्य प्रत्याख्रा विते वायव इन्द्रवायन्यां प्रेति सं प्रश्यति वषत उभौ FEA पुनवेषद्ते च यजमानो ह्यमाने ते वा श्वर सोत्या दित्यसुपतिष्ठते यो न टन्द्रवाय अभिदासतोति यदि Saat Wea Bd ङ्गल्याङ्गृ्ठमवबाधते यदि पापौयसा विपरौतम॑य प्रतिप्रखाताध्वर्योः पाते प्रतिनर्याह्य- पातस्य ॒गेषमवनयत्यध्व्श्च प्रतिप्रस्थातुः पाते देवेश्यस््ेति प्रतिप्रस्थाता दित्यस्याच्यामा दित्यपातरेण संखावयत्यष्व्होतार- mag’ मयि वसुः पुरोवसुरिवलेन्द्रवा यवं रोते भक्तं प्रयच्छत्येतेन यजुषा प्रतिग्द्य होता chat निधाय स्ताभ्यां निग्ट्यासते | तथोत्तराभ्यां यथादेवतं प्रचरतस्तयोराघारपुनर्थष्ारौ न तः ॥ २६ ॥ उपयामग्टहौतो see fa मेचावरूणस्य प्रतिप्रस्यान- aa मि्ावरुणाभ्यामनुनरूहि मिचरावरुणाभ्यां Rafa सं षौ | ४. १9 धूरसौत्यादित्योपस्थानं योनो मित्रावरुणावभिद्‌ सतोत्यङ्गु- १५ छावबाधनं | विश्चेदेवेभ्यस्तेत्यवनयनं ' मयि वसुविंददसुरिति ्रदानप्रतियदहावपयामग्यदोतो ऽसि श्रतसदसौत्या ्रिनख प्रति- स्थानग्रहो ' ऽस्ि्यामनुन्रह्यश्िभ्यां Bafa dist! fafa Set रश्मोनां व्यानपा वानं मे पादोत्यादित्योपस्थानं यो न॒ ऽश्विनावभिद्‌ासतोत्यङ्गष्टाववाधनं «= fer देवेभ्य २० दत्यवनयनं ' मयि वसुः संयदसुरि ति प्रदानप्रतियदहौ ` विष्ण- Raga सोम श्रादित्यपातरेणदित्यस्थालोमपिदधत्या- [11 [1111 कि | 0 १ अभ्येत्य BM VTA; अभ्यत्य LL; afew A FUIMAAT २६, २७-२८ ( MATT १५, RO-RS) २०७ धवनोयं ूत्धत्यवनौय दशपविचरेण कलग BET नयजञ्यन्नौय- मानेभ्यो saute होतुश्चमसमनृन्नयष्वसुभयतः WAT FARE मच्छावाकस्य चमसाध्वर्यो मा agqast: प्रतिप्र्ातश्चतुभिमां mae: प्रोकिताप्रोितः प्रत्युपलम्बखोन्नेतः सोमं प्रभावयेति ४ संप्रश्यत्यां॑त्वा वहन्तु हरयो षणं सोमपोतय इत्य॒न्ोयमान- खक्रमुपसयितेषु मेचावरूणाद्या रोच्तकाश्चमसिनो | होता ब्रह्मो- दाता यजमानः सदस्य दति मध्यतलःकारिणएञ्मसिनः ` प्रति- पुरुषं चमसाध्वर्यवो भवन्ति नव दग्र वा चमसानुन्नयत्य- चछावाकचमसवर्जान्‌ ` परिभ्ना द्रौणकलश्ादुपस्तौयं gee १० उन्नीय द्रोएकलश्दभिघारय्येवं सवैवमसानां तषुन्नौतेषु qa चोपरते स्तुतो ऽसि जनधा देवास््ा waa: प्रणयन्त्विति एक्रयदमध्वयैः सा विचेणादन्ते स्ततो ऽसि जनधा aren मन्धिपाः प्रणयन्त्विति afters प्रतिप्रसाता सा विकेणादते | चमसांखमसाघ्वर्यव श्राददते ' प्रोदिताभ्यां शकलाभ्यां रक्रा १५ मन्िनावपिधायापनुत्तौ wean सहामुनेत्यप्रो किताभ्या- मध्तात्यांखनपध्वंसयतः | ॥ BO ॥ ताग्यासुपयम्योवन्तरिक्तमन्विहौति प्राञ्चो निच्रामतः स्तुतो ऽसौति वा यथालिङ्गमिं द्रेण सयुजो वयमित्यान्तादलुवाकख्य क्रं यजमानो ऽन्वारभत श्रा होमादपरेणोन्तरवेदिं aq २० संधन्तं॑तन्ये जिन्वतमित्यष्टाभिः संधाभिररनो पाते वा ९ ? णद्ध्ामुपख्ितेष ANB; aa उपख्िवे MLTV. » Thus (not परिक्षवया) the Mss., cp. XV. 21. ३ Before इन्द्रेण HB ins. whan ते रयिपते सुवोयंस्य, cp. Hir. x, 13. 20% तैखानससूचे २६, 2९.९६. ( ० श्रौ तसूचे Vy, २८-२९ } संघत्तो ' विद्धजन्तावन्तरवेदिश्रोण्ां ara निघन्तो afar मध्वयेरुत्तरस्यां प्रतिप्रस्ातानाषटष्टासौत्यङ्कु्ठाग्यासुत्तरबेदिमव- गद्य यपरिफन्ताविवोत्तरवेदिं? विपरिक्रामतः ` सुवोराः प्रजा दूति दरिरेनाध्वयु्यहं प्राङर हरति ` सुप्रजाः प्रजा इत्युत्तरेण प्रतिप्रस्थाता संजग्मानौ दिव आ staan? शरः शक्रशोचिषेति चाध्वयैः संजग्मानो दिव त्रा प्रथिव्या* मन्धौ मन्धथिशोचिषेति च प्रतिप्रस्थातांन्तरेण यूपमाहवनोयं चारो पाच वा संधत्त ara: संधत्तं तन्मे जिन्वतमित्यष्टाभिरयुः स्य च्रायुमं धत्त- मिति शक्रामग्धिनावभिमन्तयते ॥ र्टः ॥ संधाभिश्च qura यत्कामतस्तौ देवौ शक्रामच्धिनावित्यया- प्रोक्तितौ ग्रकलौ बदहिवंदि निरस्यतो निरस्तः wes: सदहा- सुनेत्यध्वर्र्निरस्तो wa: सहामुनेति प्रतिपरख्यात।पनुन्लौ श्रण्डा- मकौ सहामुनेत्यप्रोितो शकलौ बदिवेदि faced यं दि्धान्तं मनसा ध्यायतो ` sae: शक्रस्य समिदसि waar ते समित्तया समिध्यस्वेति fad शकलममिदधाति ` मग्थिनः समिदसि मस्धिन्ञेषा ते समित्तया समिध्यस्धेति sited शकलं परतिप्रस्याते' तस्मिन्काले चमसाध्व्यैवश्चमसानुपोद्यच्छन्ते ' दक्ति- णेन gana: प्रत्यङ्‌ तिष्ठत्यत्तरेण प्रतिप्रस्थाता परेणोत्तरवेदिं पाचचश्चमसाध्वयवसिठन्त्ध्व्यैः प्रातः प्रातःसावस्य शुक्रवतो ane yen A gehen का | 1 p, cred ei (मषी की pg eT 2, heal कि ae एन ii ered kata पो mete नृतन त rt MOIRA aA taetryr ne निव पणनयो नति ॥ का विते कसति विनि ३ १ व्परिफन्तार A; auftafeare M: अपरिधन्ता LTV: HB cor- १४५ rupt. The Vyakhya periphrases : पौडयन्तौ ; ep. Ap. XIL. 22. 7. 2 पाङ MB; sf H; प्राघघस्ति LTV. र श्थिवो MLATV; sfwara: HB; op. Hir. VILL. 17. ४ इथियायमेन्यो MLB; sfaat A; sfwan प्र: थिव TV. ५ Thus the Mss.; read perhaps face. ९ ९४ x @ o वेखानसषूचे २६. २९-२९ ( °खोतसूचे १५, २९-२१९) २०९ मन्थिवतो aya इन्द्राय सोमान्प्रसितान्प्रेय मध्यतःकारिणां चमसाष्वयेवो वषटूतान्‌वषट्ताञ्हत BART चमसाघ्वयंव सक्छत्सङृद्धत्वा एक्र्याभ्यन्नोयोपवतेभ्वमिति संप्रति ॥ २९ ॥ Ted युगपत्सवं जुह्ृत्यनुवषद्ूते न दोचकाणं चमसाष्वयेवो ज्धति ' ते चमसेषु द्रोणएकलश्रात्यनः सोममभ्यन्नौयो पादेतन्ते तस्मा इन्द्राय सुतमाजुहोमि खादेत्यध्वयस्तस्ं मिचाय सुतमा- जुहोमि खाडेति प्रतिप्रस्थाता | खदवच्छकरपाचं सादथतयत्तर- gaat बदिःपरिध्यादवनोयादङ्गारान्निवत्येघ ते सद्र भागो यं निरयाचथा दति afaad मंयिनः dara प्रतिप्रखाता जुहोति परेतु दोतुखमसः प्र ब्रह्मणः प्रोद्ा णां प्र यजमानख प्रयन्तु सद्‌- स्यानामिति संमरेयति ' मध्यतःकारिणां चमसाध्वयवः सदो भक्षान्‌ . हरन्ति । पुनरणभ्यन्नौतेखमसैरहो चका नष्वयर्याजयति ` मैचावरुए- चमसमादाया्राच प्रत्या्राविते प्रणास्तयंजति संम्रशय वषटूतानु- वषट्ते च त्रा तं चमसाध्वयवे प्रयच्छति सचत प्रश्रास्ते हरत्येव waters प्रत्याख्राविते sgt संप्रेष्यति ' wagat wa eas पोतर्यजेति पोतारं नेष्टयंजेति नेष्टारमग्रोयजेत्याप्नोप्र॑सं्रय॒वपद्ुतारुवषह्ुतेषु Say way सदो इतेव्वयाड्नोदिति CAH ॥ So | स uganda a सोमं राजानां पाययिष्यतौतोरे sarsa बेश्यराजन्यौ सोभं wana यदि पिपासेते न्ययोधस्तिभिनौः संपिव्य रसं aad यजमानचमसोन्नयनक्रमे ऽस्माद्यजमान- चमसमुन्नयत्य॑न्येषुर सोमचमरेषु यमानेषु यजमानचमसादम- १९ This word seems to be missing in all my Mss. २ ०क्रमेऽसादयञजमान० MLTV ; °क्रमेद्यस्माद्यजमान० AHB. 14 २९० वैरखानसदतरे २६, ३१-३२ ( °श्रौतखत ९४, ३९-दर्‌ ) तरुणनोपहत्यान्तःपरिध्यङ्गा रान्व्यस्य तस्मिन aeaifa war तं यजमानाय wa प्रयच्छ द्वि देवत्यान्‌ भच्यन्ति होमा भिषव- निमित्तो ऽध्व्यभकचटो वषड्भारनिमित्तो asgeut भकः समा- ख्यानाचमसिनां ` वषद्भर्ता प्रथमं vaafa ततो seca चमसौ ` दिदे वत्यभक्तेषु Saray: प्रतिपरस्छाता चेवमनुपूर्वा ५ भवेयुर न्योऽन्यद्षिदपदवमिच्छेयुरूपद्यसखेत्यनुमन््रण उपहत दति प्रतिवचनो । नानुपह्ृतेन सोमः पातवे सोमपौयेन इ arian भवतोति विज्ञायते ` दिरैनद्रवायवं भक्यतौतरौ सत्‌ | पुरस्ताद ्रवायवमादाच प्रारेषूपनिन्टद्चा यजन्तौ पां समुप- हय भक्यतः ॥ ३१ ॥ १० WaT sagt होता भक्तयति ' तथान्वारस होच्ाध्वय्‌- मयि वषुः पुरोवसुरिति भक्तयत्धय होता भक्तयत्यथाष्वर्य्त- दधोता* खदक्ययायतनं सादयत्येवं मे चावरुणमादाय writ रपनिग्राहमन्वारग्धे saat भक्तयति ` तथा हो वाध्वरयमैयि ag: विदद्रसुरिति ' तदपि खूदवद्यथायतनं सादयति ' स्वेतः परि- हारमाथिनमादाय ओचयोरुपनिग्राहमन्वारसे ध्वर्यः रोता तथा होचाध्वरय॑मैयि ag: संयदखुरिति भक्षयति यथायतनं दवसादयति ' भक्तानि पावाफि नोत्सृजत्या वनयना। च्छ lowrk ` । = ह, , १ ति, 1 0 । ^ a ee “pee Wea eee PY wt Peer i eee ति, | 1, 8. त 8 ए ति । | [1 ४ re १ चमसो H (and cp. Hir.); चमसिनो MLATV: qaattige B. ९ Inthe Kithaka, ep. Ap. XIV. 24. 14. > Thus TV; दोताध्वर MLATR. ४ The words: अथ Stat waafa given by AH, are omitted by MLTBV. ५ पाचाणि नोव्बृजत्या° ALTV; पाचाश्यभ्युत्ु० M; पाचानभ्यत्सु H; पाकानन्युत्सु ° 8. व्रिखानससचे रद्‌, र२-दद ( Ce UU, BR-BR) २९१ होटचमसे ऽवनोय पुरोडागशश्कलमेन्द्रवायवस्य पाचे sacurfa ययस्यां सेावरुणएस्य धाना आश्िनस्य ' तानि दर्शस्य ह विर्धानस्योत्तरस्यां वतेन्यां areas दतौयसवनात्पर्शिरे ane संतत्या इति विज्नायते ' दिदिवत्यान्भचयिवेडामुप- ५ यत ` उपहयमानामुपो्यच्छन्तेर चमसांयमसाष्व्यवो | He- चमसमास्य्टंर धारयत्युपहृतामिडां ब्रह्मा Maratea aay प्रास्नन्ति | ॥ ३२॥ दरडाशकलमच्छावाकायाप्गौघ्रे निदधाति ' सवनौयानां पुरोडाशानां शाखाप्रहरणन्ते Ad वाजिनमासनसुत्करादादाच तेन तैश्वदेववच्चरति ` सवनोयानां वेदो ऽसि वित्तिरसौति बेदाभिमभ्रनादि कमे प्रतिपद्यते खं खं चमसं चमसिनो भक्षयन्ति भक्तमन््ेण ' सर्वीश्चमसान्प्रयमो होता सञछ्यङदधक्यति । gaviniae ` ठतो होत्रका wafrat सगेषांश्चमसानाप्यायस्त समेतु त इत्याष्याययन्ति | १५ तान्दक्तिणएस्य हविर्धानस्यापरेणएणक्षसुदगपवर्गानधो निदधति | ते नाराशंसा भवन्तयच्छावाको Siu खं धिष्णियं बहदिःसदस- मास्त ` ऽच्छावाक वदख यत्ते वाद्यमिति तस्मे महत्‌ पुरो- SCHUH प्रयच्छनष्वयेरादापो अरसमान्त्राह्मणान्त्राह्यणा इय्व- 0 १ १९ See TS. VI. 4. 9. 5. 2 °यमानामुपो० त; गयमानसुपौ० MLATV; उपडययजमानमुपो० B. ३ Thus 8 ; दोहटचमसमास्यद्ां A; ₹रोटचमसस्य््ट H; दोटकचचमसमिडस्युषट MLTV. ४ ष्वयं सेक्ेभचितान्भरचयति MLIV; °ष्ववृंभकितान्मचयति AHB. ४५ निदधाति AHB; निदधति MLTV; cp. XV. 36, end. ई Thus HB; गसुदस are MLTAYV. RR वेखानसखचे २९, २२-२४ (°श्रौतद््चे VU, २३-२8) भित्यनु्नवत्यच्छा वाके प्रत्युपहवमयं' ब्राह्मण Tea तं होतरुप- हयसखेत्या इ | तम्टचा होतोपङ्यतः ` उन्नयस्वोभयतशरकरं aud ia wafa' तथा करोति ' तस्िन्परिदिते ऽच्छावाकचमस- मादायाश्राव्य प्रत्या्आाविते ऽच्छावाक यजेति wa वषटूतानु- वषट्ते ला हरति भक्तं नास्मिन्नपहवमिच्छते यद्यसि- न्नच्छावाक उपहहवभिच्छेत भक्षयत्येव त्रयाद्धकिता्यायित- मन्तरा नेष्टरा्नौपरस्य च चमसौ सादयति स नाराशंसो भवति ॥ ₹३ I उपयामग्यहौतो ऽसि मधति प्रतिमन्त्तं waa gaa मन्चेणाध्वर्यर्‌ त्तरेणोत्तरेण प्रतिप्रसखाला गेण परिग्हाति | दङ्िणिन निच्रामन्तमितरेणः प्रविशन्तं पाए qe yaa गरेषमुनत्तरसुन्तरमभिग्टक्ोत ' आश्राव्य प्रात्याश्रावित waar प्रेष्येति चिरष्वयराह चिः प्रतिप्रखाता ` पाचयोसंखे विपर्यस्था- श्राव्य प्रत्या्रावित wate: प्रेति दिरष्वयुराह दिः प्रति- mara ` «gage विपयैस्याओ्राव्य प्रत्या्ावित तुना प्रयेति TASTE सञ्घत्रतिप्रष्याता ` यस चयोद्‌ शचतुद॑शा तुदः Zaid तस्योपयामग्यदोतो ऽसि ससर्पो ऽस्यदस्पत्याय लेति गोतः ॥ ३४ ॥ ९ ? THI ALTV ; wate HMB. 2 6 ९ तख्चा होतोपहयते MLIV; तन्टचादोपङकयखे(ति) Cart Feo HAB. २ निष्करामन्तभितरेणए प्रविशश्ाचेण AH; निष्करामंतरेण प्रविशत्पाचेण A; निष्करामन्तसन्तरेण प्रविश्तं पात्रेण MLV; निषक्ामन्तमन्तरेष प्रविशत्याचेण B ४ ? °चतुदं णएवलुंग्रदौ T "चतुदर्श वा चठतुप्रहो H; °चलतुदेशयद्ौ M चतुद णलु हौ 1, ; ° चतुद ण्ातुप्रदेन A; °खतुद वा ऋलुग्रहेन ए gz G १ क्रेडानसखचे २६, २५-द६ ( ° श्रौतसते Wy, २५.२६) २९द aay यजतमित्यभिन्ञाय होतरेतद्यजेति संप्रति खयं वा निषद्य यजतो ' weaad यजेत्यभिन्ञायैवं॑ग्टहपति दिंदेवत्य- वद्वर्योः पाते प्रतिप्रश्याता ेषमवनयत्यतिरिक्रष्येकदे मध्यैः प्रतिप्रस्थातुः पाते ` यस्य यदषट्रारे जुत्तं तं होतारं पोतारं नेष्टारमागनौध्र ब्राह्मणाच्छंसिनं मेचावरुणं ग्रतिसंभक्ततो | ऽप्यन्य- देवतमिनद्रपौतसयतयेव९ sarge पौतस्ेति यथादेवतं वा | विपयेस्य पाच होतारं पोतारं नेष्टारमच्छावाकशतुभिः पौत- सखेति संभक्षयतो ' विपयैस्य होतारं प्रतिभक्षयत waar पौतय्येति amie प्रतिप्रसखाता पाच प्रक्ाल्ायतने सादयतौ द्धाभ्नौ ATA. सुतमित्यष्वयः खेन पातेणभक्षिति- नेन्द्राग्रं यदं कलशाच्छस््वन्तं werfa ` तं सादयिला होतुः पुरस्ताप््राडासौन इडा देवह्ृरिति wei प्रतिगरियन्‌ जपत्यध्वरयो शरोरसावोमिति aa होताष्वयैमभ्याङ्कयते तस्मिन्काल उतिष्ट- न्प्रदङिणं पर्यावर्तमानः शो्सा मोद इवेति प्रत्याह्यते ` ततो ऽभिमुखस्तिष्ठन्प्रो मोदा मोद दवोमिति farses प्रति- गणति ॥ ३५ ॥ प्र वो देवायाग्रय इत्यभिज्ञायोथार२ ate दवेत्यधेचे च्रोभोथा मोद दवोमित्यवसानेर | are aad ` नाभि- ्तिग्टणात्युभयं areta करोति wivat मोद cater aie न्याया न Lary LA 1 मसर १ रव all the Mss. र Thus MLTV; after afwara AB read: तत्नास्ते (तन्नास्ति) परतिकरस्त ओओ आथा मोटेवेति दिरधंचं sq; A: तन्नास्ति प्रतिप्रस्षाता ओथा मोदेवेति द्विरधैच ओम्‌. २ After अवसाने BMA 118. : watt इत्यन्ते सवंष्वयिकारेण वा; simi- larly H. २९४ FUTAMET २६, २६-२७ ( ° श्रौ तदधे १५, २६-३७) zafa aaa च होता विरमेदोथा मोद दूवेति FATS Tara कल्य ` उक्थशा दति सवेशस्लान्ते सवनान्ते वा जपति ग्रस्तं प्रतिगौयं प्राङ््येन््राद्रं य्रहमादन्ते तमनुद्यच्छन्ते चमसांञ्चमसाध्वयैव आराव्य waar faa उक्थशा यज सोमस्येति संप्ेयति ` वषद्भारादनु जुहोतिः नाराग्रसांानुप्रकम्ययन्ति ' ग्रहनाराग्ंसानासुक्रानि भक्तणा- पायनसादनाल्ये।मासषेणणेष्टत दति शएक्रपाचेण वेश्वदेवं कलशात्स्तेतशस्तवन्तं ग्टहात्यसज्यंसर्जोति वर्हिभ्या पञ्चदश्स्तो च- सुपाकरोतौोडायै fax aa प्रसुहि aa स्तुहि aa मे saegr इति पुरम्तादाज्यानामेकेकस्य स्तोचस्य यजमानो जपति areaty चतुर्होतारं पञ्चहोतारं च ' प्रत्ते स्तो cer देवहरिति पवैवन्नपितला ne प्रतिगौयं प्राडगयन्वेश्वदेव- ग्रहमादायाख्राद्योक्थशारं यज सोमस्येति wey वषटारानु- qZTt लानुप्रकम्प्य सवेभक्ता ग्रहनारागंसास्तान्मार्जालोयेण mare निदधति. ॥ ३६ ॥ उपयामग्टोतो ऽसि मित्रावरुणाभ्यां लत्युक्यस्थाल्यास्तृतोयं राजानं Wana गटह्ात्येष ते यो निर्भिचावरूणाभ्यां वेत्याय- तने सादयति | पुनदहविरसौति शालो प्रत्यभिगश्टश्रति ' मैचा- Fe lial iti a १ Thus MLTV; waa प्रातः प्रातः स्वने जपति HAB. ? ? °काराद्नुजुदोति MLA; °कारागनुजु° TVB; वषङ्कारवच्जुहोति H. र? प्राब्द्या A; प्रद्ायन्‌ H; प्रायन्‌ ML, sera T; षाजायन्‌ ४; प्राङद्‌ावन्‌ B. ४ Thus MLTV; सवेभक्तान्‌ ग्रइचमसान्न माजा A; समुभचयाख्चमसांस्त मार्जा० H; सवंभक्ताग्टदख्मसास्ताम्प्ार्जार I am uncertain about the right reading. ५ निदधति MLA; निदधाति THBV; cp. XV. 33. ९० ९० a ~ = वेखानसखज् २६, 39-8 ( SaaS १५, RO RT) २९११५ वरुणएचमससुख्यान्‌ दश॒ चमसानुन्नयति warcesqueaq स्तुते we प्रतिगोये ग्रहमादन्ते चमसांञ्चमसाष्वयैव ` आश्राव्य ्र्याश्रावित उक्थशा यज सोमानामिति diate | वषद्कुताु- aga जुह्ृति ` इरन्ति भक्ता सिषकय्यवियदेषु नाराशंसा न भवन्ति ST देवयुवं प्रएज्मि यज्ञस्यायुषे जुष्टमिति मेचावरुणएचमसे यदगेषमवनयति बाह्यतः सद आलभ्य इतं aTSA ऽवनयाग्यृजंखन्तं देवेभ्यो मधुमन्तं मनुखेन्य दति वा ` मेचावरुणं चमसमध्ययर पय भक्यति यथाचमसं चमसान्प्रथमो मेचावरणो सङृद्धच्तयति खचमसे दिभेकिते cae: सङद्धक्यति | eat मैचावरूणो saat भक्तयिला चमसान्खरे सादयन्ति | प्रतिप्रस्यातेर्वः विदहितावृत्तरौ गणौ ` ताभ्यां प्रतिप्रस्ाता चर- quae ऽसौन्द्राय लेत्युक्थस्थाल्या wy राजानं स्तुत- maa गटह्लाति ` ॥ SO | एष ते योनिरिन्द्राय वेत्यायतने सादयति ` पुनहंविरसौति स्थाली प्रत्यभिग्टशति | ब्राद्धणच्छंसिचमसमुख्यांयमसानु्य- ana चमसगणाय राजानमतिरेचयति न प्रतिप्रखाता वायव्यपान्े भच्यति । ब्राद्यणएण च्छं सिचमसे शेषमवनयत्यच्छा - THE चमसमनृन्रयष्वसुन्नेतः TaN एव राजानमुन्नय माति- रोर्चि दशाभिः कलशौ wer न्यजञेति सं प्रयत्युपयामग्यहौतो ऽसौन्द्रा भिभ्यां वन्युक्थस्थासाः सवं राजानं स्तुतप्सल्वन्तं wel- त्येष ते योनिरिद्धािभ्यां Sarat पूर्वत्सादयति ` न १ The original reading of this passage is doubtiul. AH differ considerably from MLT; cp. Hir., Vol. 1, page 900. ₹ Could प्रतिप्रस्याता be interpolated ? २९६ ्रेखानस स्तरे २६, ३८ (tas ry, २८) erat प्रत्यभिश्छग्राति ` स्तोचमुपात्य शस्तं प्रतिगोयं यरहमादन्त चमसां श्चमसाध्यय॑व ' आश्राव्य प्रत्या्रावित उक्थशा यज सोमानामिति daria AIGA GAIA HERAT क~ चमसे* गदग्रोषमवनयति ` यथाचमसं चमसान्पवेवद्धकच्यत्यथि प्रातःसवने पात्स्मानिति ated सवना्तिं जुददीति प्रशास्तः agefa संप्रे्यति ' सप॑तेत्याह wet यथेतं fae माध्यंदिनाय सवनाय देवौ दाराविति यथायतनं wa सपरस्पन्ति संपरसपन्ति ॥ ST ॥ इति पञ्चदशः WA | का el Nt ee ng NN aol aay १ oma Sie MLTV: "कताज. AH °ठोताच्दोति B. > freq LATV; seu HMB Gh ९ ० १४. तैखानसद्चे २७, १-२ ( °खौतद्ूचे १६, १-२) २१९७ त्रय years: संप्रष्टप्तानभिषोटनाप्नोप्र गावस्तं चाभि- ज्ञायाभिषोतारो ऽभिषुणते यावस्हद्रान्णो ऽभिषदयभरौत्सवनोया - निर्वपति संप्र्यति ` होटचमसे saath ऽपो निःषिच्य तास्तथा निय्राभ्याः' कलो पांश्टसवनादन्यं यावाणएमा दत्ते ' faa? राजानं यावाणभि fate पञ्च छवो यजुषा मिमोते पञ्च aay ' an छत्वो मिमानः aa राजानं मिमौत va मानादि माध्यंदिनं सवनं यथया प्रातःसवनम्‌ द्धिरम्धच्छ ग्रावस्तुते सोमोष्णीषं ॒प्रयच्छति ` प्रारस्धे ऽभिषवे ग्रावस्च्नावस्तोचौया ware दिदेवत्यतुयहैन्रारवैश्वदेवदर्विदहोमाञ्चर न विद्यन्ते ' तथा fad राजानं दोटचमसोयाभिः संत्पयत्यदाभ्यांशसुपांए- पावनो* च faa राजत्यपिष्ज्यामिषुण्वन्तोदहा* cer इडेति संराधयन्तः प्रथमपर्यायस्य प्रथमे ऽभिषवे ऽभिषुए्वन्तो हा" दहा दहा, दहेति fama ऽभिषव cer cer cert दति तोय | उत्तमस्य पर्यायसख मध्यमे ऽभिषवे खददृहदित्यभिपुण्वन्दन्तमे वा ' ततो ऽभिषुतं दशापविचेण प्रपौद्याघधवनोये ऽवनौय पूवै- वदृजौषमुखान्‌ ग्राव्णः करोति ` ॥ १ ॥ देवा ग्रावाण इन्दूरिन्र इत्यवादिषुरिति प्रतिप्रस्थाता याव्णो ऽनुमोदत | एकादशकपालं पश्एपुरोडाग्रं निरप्यामिक्षावजं १ निगाभ्याः MLTV; निप्राद्धयाः ATB and the Vyakhya. ९ विखस H ( विखस्य the Vyaikhya); विच्य MLTABV. ३२ Read prob. with Hir.: न्वैश्देवा द ०. ४ नपांश्ुपावनौ LTVB, नपाश्पावकौ पावन M; न्पांर्वचनौ AH: पां श्सावनौ the एद; cp. XVI. 10. u Instead of ger probably each time दा ३ is to be read. २९८ बेखानसखूचे २७, 2-3 ( ०खोतसूचे UE, २-दे) सवनौयान्निवेपति नास्य पद्पुरोडाश्र इत्येके ` ऽलंक्ृतेषु सवनौयेषु द्रोएकलगरं ग्रावखध्युदन्त उद्गातारो ऽधघोऽधोऽच- सुपकरषैन्तिर | घाराग्रहकालेर शएक्रामन्थिनावाययणमुकच्यं च चतुरो ग्रहान्‌ गटह्ात्यग्रयणं fat धाराभ्य ग्टहात्यन्या च हतौयां धारां करोति मरुलन्तं डषभमित्युतुपाचण्वय- मेर्लतोयं ग्टह्ातौन्द्र मरुत दत्युतुपा चण द्वितौयं प्रतिप्रस्थाता च धारां fava प्रपद्य पवि प्रतश्ति वितनोति ' प्रसिद्धमेक- धनानामाधवनोये ऽवनयनं । भराजानमतिपावयति | याव- न्माध्यंदिनायई सवनायालं तावन्तं परूत्त्यवनौोयः पवमान- ग्रहान्‌ कलशं ग्क्रामन्थिनावाययणसुकच्थं च गरहावकागेरुपस्थाय पूवे qa समन्वारश्चा माध्यंदिनाय पवमानाय निक्रामन्ति | चेषटभः पन्था रुद्रा देवता वागयेगा इति erat दभ॑सुष्टि- मध्वचुरोषद्धननपरवो निच््रामलयुत्तरेए हविधाने गत्वोत्तरे- wat धिष्णियं ate gaat दारा सदः प्रविश्यायेण होतारं ब्रह्मयजमानाध्वयैवो ऽवतिष्ठन्ते | ॥ 2 ॥ दरिणिनोद्धातारः प्रणास्तुधिष्णियं ade माध्यंदिनेन पव- मानेन पञ्चदशेन स्तुवते ऽच स्वं ययायतनसुपविशन्ति ' १ नास्य LTV, नस्य AB. नस्या H (M defective). २ ०°मपकषेन्ति HAB: न्द्क० MLTV ; cp. XV. 13. र धाराग्रद० MH; wrovaree LTV; cowae AB. ४ २? °न्वागच्छ ML; eae TV, ofauaag AB; आखा च प्र. The Vyakhya : धाराद्वयं प्रागुक्तवत्‌ eettar तदन्तेन (?). ५ In AHB the words राजानमतिपावयति... पूत्टत्यवनो य are inser- ted before अच धारा विरम्ध. < R probably यावान्‌ Le. यावन्‌, cp. XV. 18 (end). © MLV ins. wy before धून्वन्‌. मेखानससू चं २७, २-४ ( oA १६, 8-8 ) २९९ ज्योतिषे हिंकुविंति यजमानो जपति प्राक्‌ qa: व्याहतोखतु- होतारं च॒ तस्यामष्टमयां प्रसदतायां सुपर्णो ऽसि चिषुपडन्दा दति जपति wa ऽध्वयरद्नौदग्नौ विहर afe सुणाहि पुरोडाश अलंकुरु प्रतिप्रस्धातदेधिघरणेदेदोति संप्रत्य प धिष्णियानां व्याघारणं ' पर्वया द्वारा हविर्धानं प्रविश्व विष्णो a नो अन्तम दति गदहानुपतिष्ठते पाचाणि च संग्टप्रति ` प्रततिम्रस्थाता ज्योतिरसि Sarat vive दग्धमिति दधिघमेमवेच्छोदुम्बया खचि कंसे चमसे वोपस्तौयं यावतौ द्यावाषए्टथिवौ दति दधि खुह्यत्यभिघायं॒वाकूच at मनश्च co Raa ऽधिभित्य ae संप्रति यदि श्रातो जुहोतन यद्यश्रातो ममन्तनेति होतुरभिन्नाय भ्रातः हविरिति प्र्युक्काहवनोयं गलास्राय प्रत्याज्ा विते दधि- aa यजेति संप्रेष्यति ` यमिन्रमाङ्कवैरणं यमाड्रिति वषड्कुत जुोति ॥ ३॥ ९५ साहा वडन्राये्यहुवष्ते al वा ला इरति भचं | यावन्तः प्रवग्ेखखयविजस्तेषुपहवमिद्ा aya: सुवमेयि त्यदिद्धिय महदिति यजमान एव sad भक्षयति सवं वप्रवग्ये सोमे दधिघधर्मो न स्याज्मिचो जनान्प्र स fasta नामिदेग्र्मभि- ama । ऽच पूरवैवत्छवनो यप्रचारो ` माध्यंदिनस्य सवनखेन्द्राय ९० युरोडाश्रानामनुब्रूहोति संनमति तथा माध्यंदिन सवनच्नद्राय पुरोडाशान्प्रसितान्प्रेथेति ' वषट्ते Sat जुङ्णामोपग्छतं समो- aX. ९ After जपति MBA and H ins. gqRiart araz, these words are not found in TLV. RR o तवेखानससूचें RS, 8-€ ( oA १६ 8 ~€ ) प्याग्रये sara प्रेति स्विष्टकृति wre seat प्राशिच- मवद्‌ावेडामवद्यतौ।डां होते इत्वा धवनोयं प्रूतस्छत्यवनोय दशभिः कलशं BET न्यजत्युलौयमानेभ्यो ऽनुन्रूदि ₹ोतु्चमसमनून्नयष्व- सुभयतः शकान्‌ कुरुध्वमच्छावा कस्य चमसाध्वयो qaqa प्रतिपरस्थातश्चतुभिः wae: प्रोिताप्रोरितिः प्रत्युपलम्बसखोन्नेतः सोमं प्रभावयेति संप्रति ' दोटचमसमुख्यान्‌ दरेकादश वा चमसानुन्नयति ` ॥ 8 ॥ सं प्रेषितं aaa प्रत्याश्राविते माध्वंदिनस्य सवनस्य निष्केवल्यस्य भागस्य श्क्रवतो मन्थिवतो मधुश्चुत इन्द्राय सोमान्‌ प्रथितान्‌ प्रेय मध्यतःकारिणां चमसाष्वयेवो वषद्भुतानु- TETAS START चमसाध्वयंवः VHS BRAT WHAT ्यन्नोयोपावतेष्वमिति संप्रति ` वषड ला परेतु होतु्चमसः प्र ब्रह्मणः प्रोद्धादटणं प्र यजमानेख प्रयन्तु सदस्यानामिति संप्रति saad मध्यतःकारिणां चमसा भक्ताय | एुनरणभ्य- aay सोमेषु दोचकाः! प्रसपेणमन्लेः yeu यथायतनसुपविश्य qa रभ्वन्नोतान्यजन््ययाडप्नौ दिति होतुराख्यायेडामुपह्यमाना- ATTA ॥ ५ ॥ उमसांश्चमसाष्नयेवो ' रुद्रवङ्गणएस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य चिषठुप्डन्दस दूति ward संनमति | नाच्छावाकाय wae मवति ` सन्नेषु नारा्रंसेषु गवां ated सदसलमपरिमितं wag वा शतं षष्टिश्चतुविं शतिरेकर्विशति- दादश स्च तिखो वा मन्थोदनं frat माषा हिरण्यं वाससेति ti ¢ Saar AHB ; डोच (or ट) कादि MLTV. ९ क्म 0 ॥ १ । तैखानस्ूचे २७, ६-७ ( MACs UE, €-ऽ , ९६ दङिणासु दकेन af दं तिष्टन्तोषु वेसजंनहोमवद्‌ क्िणानि जुहोत्युदु त्यं feafafa सौरौभ्यां aay yeah WaT चतुग्टेहोतं गहोला्रे नयेति asain जोति | fed we सुवः पतेति दिरण्यं satgerfa यजमानो दिरण्यमुद्हौतमादाय रूपेण वो रूपमम्येमौति faa: प्रदक्तिणमम्येति ` तुथो वो विश्ववेदा विभजलिति गवां मधयं प्रविश्य कृष्णाजिनेन ware चतुर्धां विभजति ' aigad भागात्महविग््यो ददाति ` ॥ € ॥ यावन्प्रहविग््यो ददाति aay दितौयेभ्यस्तस्य ठतौयं aay चतुर्भ्य wad अग्ने राध दति सदो sata विभक्ता दिए नयत्युतस्छ पथा प्रेत चन््रदक्तिणा इति ' mega] सदखान्तरेण द रिरेनाग्नौघ्रौयं तोयेनोदौचोरत्युजति! ब्राह्मणमद्य रध्यासमिति fece दक्तिणिभागं aera ग्ला तेरीव मन्त्ेणा्नौे ददाति ' fa सुवः पथ्य अन्तरिक्त- मिति सदः प्रेते ऽस्माद्‌ाचा देवचा गच्छतेति दरिणः | Gaal दारा सद्‌ Alay सद आआसोनायाचेयाय ब्राह्मणमद्य राध्यासमिति दिरण्यं दद्यात्तदभावे ऽनूचानाय ` महिग्यो afaur मनोवाकुप्राएचचृषामनुदि शति? ` ब्रह्मन्मनस्ते ददामि तदनेन निक्रौणामौति ब्रह्मणे बद्मसदन आसौनाय ददाति ` यद्‌ास्यन्भवति तत्तस्यालुदिशव्ये वमितरेभ्यो यथायतनमासौनेभ्यो होचकसदस्यचमसाष्ययंप्रसपेकेभ्यश्च श्रो चात्माङ्गलोन्नामेवमनु- fanfa’ ॥७॥ 2 Note the genitive! ररर वैखानस दूते २७, << ८ °श्रो त्वे १६, ८-९ ) न देयं afesfe नाब्राह्यणय ब्राह्मणएयाप्यविदुे न कंणए्वकश्यपेभ्यो ऽप्यत्राह्यणएाय वेद विदे दद्ाद्यद्‌ा मरुत्वतौयाच ways न देयं a fata | यदि दद्ादनृबन्ध्यावपायां डतायां दयात्मतिगटक्लोयादोदवसानोयायां पूर्णह्त्यां वा | यद्यनो रथो वा दौयते नयवत्यां तायां वनेषु व्यन्त्रिकं ततानेति दितौयामाङ्तिं जुहोति ` यद्यश्वो पुरुषो wal वा Aaa प्रजापते न वदेतानौति दतौयां दक्षिणासु Aare हरिणस्य रघव्यत दति कष्णविषाणय्रन्धिं विखस्यालुः at हरिणो aa इति were प्राख्त्याष्वर्ययैज्ञपतिग्टषय एन- साङ्रिति पञ्च वेश्वक्म॑णान्याम्नौभरे जुद्ोतौ न्राय मरुते ऽनु- relay: प्रतिपरखाता च खं खं मरुलतोयमादाय दकिएत- ल्िष्ठन्नघ्वय॒राश्राव्य प्रत्याञ्रावित इन्द्राय मर्त्वते प्रयेति संप्रति | वषड्कुतानुवषद्कु उभौ वर्तय हवच्छेषमवनयतो ऽनतुवषह्ारौ वा ' प्रतिप्रस्थानेन भक्तयन्तिर दिरहोता सछ- दितरो ' मार्जालौये पाचं ware होतुरये निदधाति yoy मरता £ इन्द्र Tt रणायेति खेनतुपाचेए ठतोयं मरुत तोयं aaa ग्टहोलतुपा चमालम्यनरा ग्रवच्छस्तं प्रति- UTE वाचौति माध्यदिनसवनश्रस्त्ं॑प्रतिगोयं जपति | ग्रहमादन्ते चमसांश्चमसाष्वयंव ` आख्राव्य प्रत्या्राषित उक्थशा © णि Oo ५ यज सोमस्येति waft वष्कुतानुवषड्कते जुति पवेवद्धि- ९" १ fre MLATVB (in H this kh. is missing), free the Vyakhya. R वषद्ुतानुवषद्धुते उभौ M; oga उभौ LIV; saga सद्ोभौ AB. 8 प्रतिभरस्धातेन भक्षयति A; प्रतिप्रस्धाता भक्तं रति MLTV; प्रतिप्रस्यातामेन waufa B. ९१५. =~ १५, मै ~ वेखानसदचं २७, € -१० ( °< खौतद्धचे VE, <-१० ) RRs र्नारांसाननुप्रकम्ययन्यु क्तो Haat ` यथाचमसं चमसिनो भक्तयन्तयाप्यायननिधाने च नारारसानां ' महा इन्द्रो च रजसा महा इन्द्र नृवदित्यन्यतरय्चां द्रुक्रपाचेए Asx कलग्रात्स्तुतशस््रवन्तं wea परिग्टञ्य साद यिता परष्टस्तोच- मुपाकरोति ` यजमानो रथन्तरे वरं ददाति ' स्तो aa? Tagua प्रतिगोर्याश्वययहमादत्त cat नारा ग्ंसांश्चाति- ग्राद्यां्च सहेवाध्वयुणग्नेयं प्रतिप्रखातेनद्रं नेष्टा सौचंसुननेत्रा्य ्रत्याश्रावित उक्थशा यज सोमयेति संप्रति ` ते aes GF तेजखिननिन्रौजखिन्‌ सूयं भ्नाजख्िन्नित्येतेर तिय्ाद्याननु- जुहति ॥ € ॥ तेजो विदस्योजो विद सि सुवदिं दसौत्येतेसान्हताननुमन्लयते सदसि प्रत्यञ्चो मयि मेधामिल्येतेः प्रतिमन्त्रं भक्षयन्ति ` सर्व॑- भक्ताश्चमसा | उपयामग्टहोतो ऽसौन्द्राय लेति तिभिरुक्चछय- विग्रहैः परव॑वत््रचरतो ` fad देवा मरुत दति संख्िते जुहोतिः ` प्रशास्तः प्रसुहौति संप्रेष्यति सपतेत्याह प्रशास्ता । यथेतं निद्र ठतौयसवनाय देवौदारौप्रखति यथावल्नपन्तःण सवं प्रसपेन्यष्वयैरभिषोनाम्नोप्रं प्रतिप्रख्यातारमाशिरं* चाभि- ज्ञायाभिषोतारो ऽभिषुणएताग्रौत्सवनोयान्निवेप परिभ्रयणएमार १९ नृत्ते A; get HB; ew MLTV; read probably eae. २९ यथावेदमितरे ins. MAHB, not TLV. The Vyakhya makes no mention of these words. ३ fa: (or fajeu MLHV, seq AHB. ४ तथाव AHB. ५ The insertion of at शिरिम्‌ here is rather strange. It is not mentioned in the Vyakhya&. Probably it is inserted wrongly, see the immediately following sampraisa. २२४ कीसखानसद्धतरे २७, १०-११ ( «श्रौ वसे १६, १०-१९ ) प्रतिप्रस्थातरा शिरं warms दधभ्यादिवत्ययद्ायादरेति संमरेष्यति होटचमसे वसतोवरोभ्यो ऽपो निःषिच्य fone’ aareraig- सुपाश्पावनोर यश्चोपांश्पाचे ऽ एता नृजोषे ऽपिष्ज्य प्रातःसवन वन्महा भिषव खजोषमेव त्रष्णोममभिषुण्ठन्य।मि्लावजेमप्नौतसव- नोयाननिवैपति | द्वादशकपालो ऽच पुरोडाशो दविर्धानस्योभे दारे परिश्रयति ` ब्रह्माष्वयर्यजमानः प्रतिप्रष्याता्ौप्र उन्नेता पत्नौ च इविर्धानस्यान्तभेवन्््वयर दित्यपाचमादाय कदा चन सरौरसौत्यनुद्रत्योपयामग्टदोतो ऽस्या दि्येभ्यस्तरेत्या दित्यस्ाख्या च्रादिर्यंर गहाति ॥ Qo | कदा चन प्रयुच्छसोत्यनुद्रत्योपयामग्टहोतो ऽस्ादित्येभ्य- सखेति ` प्रटतातद्चेन दघरा ओणाति ' यन्नो देवानामित्यलु- द्रव्यो पयामग्रदौतो ऽस्या दिल्येभ्यस्तेत्या दित्यस्यालयाः सवे राजानं गटह्ञाति ` विवसख आरा दिल्येत्युपांश्एसवनेनेनं मेक्यिला या दिव्या दृष्टस्तया at ओरणमौति श्टतातद्येन दध्रा प्रयसा वा दष्टिकामस् et यावाणएसुद्ात्यच विज्ञानसुपेति यु- Fee ताजगिबन्दुः प्रखन्देदषुकः wie: स्ाद्यदि fac मवपुंको न सादयति ' यदि कामयेत satan: saa Reggafeqatta ` दशापवितरेणोपांद्एसवनं परिवेश्च तेनाधः पाचमुपयम्या समुद्रादिति दर्भानन्तराच्याव्य हस्तेन दभेश्वापि- दधात्यदं परस्ता दिल्येनमा होमाद्यजमानो ऽन्वारभते । saz ४ 7S खयो मा देवेभ्यः पा लि्युन्तिषठत्यविषिञ्चनुपांश्टसवनं दश्ापवि्रेण १ Thus ४; franat L; निग्राभ्यां T; निगद्यं HAMB. ९ MLVTB (not AH) ins. यश्ोपां ए्एपावनौ (cp. Ap. XIII. 10. २ आदित्यग्रह H only. 5). बेखानसखचे २७ WA ( omits १९, ११-१२्‌) २२१ परिष्टज्य॒ग्रावसखपिष्जति Reufa दारो affine वितनोति पन्थामित्यारदित्यं इरति । || ११ ॥ त्रा दिल्येभ्यः प्रियेभ्यः प्रियधामभ्यः परियब्तेभ्यो महासखसरस्य पतिभ्य उरोरन्तरिक्प्याध्यके्यः pars die यास्ते विश्वाः ४ समिधः सन्त्र दत्यादवनोये दभानधिप्रास्यानन्वौचमाणो' vagal | श्रादि्य जुोतय्रभय एथिवोमिति इष्टिकामस्य qua डलान्वोक्तत Waseca न भक्ति ' az वद्‌ादित्यपाचं सादयति | स्तोता प्रतिहतां वा ufas वितत्य माध्यंदिनवदाययणमेव TANT धाराभ्यो ग्हात्यादित्यपाचा- १० चतूर्थो धारां करोत्याग्रयणं wey राजानमतिपावयति, यावान्तृतोयस वनायालसुक्श्यो wage च क्य मेवरे ग्य्ाति | धारां विरम्य sate of निदधाति । are पवमान- ग्रेभ्यस्तस्मिन्‌ कत aa पल्याशिरं मथिलापरया दारा हविर्धानं प्रपादयति Gt गतश्रियः । प्रव॑या यजमानः १५ प्रपद्यते ` ऽस्रे देवासो वपुषे विकित्सतेति चतद्भिः प्रति- मन्तरमाभिरं यजमानः Tat च तिरः पवि gaat | दौ पवमानयहौ ETAT | पवमानय्हान्‌ कलशानाययण च यहावकाशेरुपस्थाय fae: समन्वारभन्ते ' टतोयसवने गरहावकारीर्नोपतिष्ठत द्ये! परववद्धलान्वार्था शआरामेवाय ९० पवमानाय निक्रामन्ति माधंदिनपवमानवल्नागतः पन्था आदित्या देवता वागग्रेगा tafe माध्यंदिनवद्‌।युषे feqe १ श्यतिप्राद्य MLTV ; अधिष्रास्य AB ; wns A. २ After ° पवमानवत्‌ AHB ins, जते 3 नमेव BH; °सव ४; °मपिगीा, 45 २२९९ व्ैखानसद्धवे २०, १२-१द ( °श्रौतद्धचे २६, १२-९द्‌ ) aa प्रस्तुहि aa स्तुहि aa मे sane दति area: पञ्च- होतारं च पुरस्तादाभैवपवमानाद्यजमानो जपति ` तस नवम्यां प्रख्ञतायां सघासि जगतोच्छन्दा श्रतु त्वारभे स्वस्ति मा संपारयेत्यतुमन््रयते ॥ १२ ॥ अद्रोच्छला कान्विदर बहि स्तृणाहि पुरोडाशा; श्रलंकुरु ्तिपरस्यातः wit संवदसेति wa sae: संपर्यति । पूर्वया दारा हविर्धानं प्रविश्य विष्णो व॑ नो अन्तम इति यहानुप- तिष्ठते पाच्राणि च danfa ` विदहतांच्छलाकान्व्याघारयति यथा पुरस्ताच्छतं इविः श्रमितरिति संवादादिना पश्तन्लेए प्रचरतौ'डान्तः Wala पुरोडाशः स्यादच पूर्ववत्सवनोयप्रचार- ae waa पुरोडाश्रानामनुत्रहौति तथा ठतौयसव सवनखेन्राय पुरोडाश्रान्प्रखितान्परेथेति च । वषत त्वोप wa समोष्याग्मये STATA pata खिष्टञ्चतर त्वार प्राशिचि- मवदायेडामवद्यतो Si होते इत्वाधवनौयं पूतग्त्यवनोय दश्राभिः ae खषा न्युजल्यतौयमानेभ्यो ऽनुनरूहि रोतुश्चमसमनून्नयध्व तौरा च्रागौर्वेतः कुरुष्वमच्छावाकस्य चमसाष्वर्यो ऽपि लसु- त्नयस्वोखेतः सोमं प्रभावयेति def) प्रचरणकाले रोट- चमसमष्वयैरादत्ते चमसांश्चमसाध्वयैव ` श्रावय प्रत्याश्रा विति aaa सवनस्यभुमतो विभुमतः प्रभुमतो वाजवतः सविहवतो इद्स्यतिवतो विशेदैव्यावतस्तोन्रा£ श्रा्नौवेत दनद्राय सोमा- न्ृखितान्य्य मध्यतःकारिणणं चमसध्वयेवो वषद्कताुवषह्कता १) ~U % o qua दोचकाणां चमसाध्वयेवः wawagar इक्रखण्यन्ञोयो- १९ safe (originally the right reading) MB only. ९ Thus MLATVB; त्रेष्येति खिदति संप्रेष्यति खिष्टरंतिं sar प. TAMA VO, १३-१५ ( oMATS १६, १३-१५) २२७ पावतष्वमिति wat श्येनाय yaa खादेति aga cae ॥ १३ ॥ दतर qual जुहृति वट्‌ सखयमभिगृर्ताय नमः सखाडेत्यनु- qagd महलिजां यजमानस्य च चमसाध्वयेवो जुक्ृति ` प्रतु ५ होतुश्चमसः प्र ब्रह्मणः प्रीड़ाद्ण्णं प्र यजमानस्य प्रयन्तु सदश्याना- मिति संप्रेष्यति ` प्रयन््ेते मध्यतःकारिणां चमसा भक्ताय ' होचकाणां चमसेरष्यः प्रचरति मेचावरुणएवमसमा दायाआ्राव्य प्रशास्तयजेति सं प्र्यत्येवमितरा निष्ठम्भाय we asad: प्रति- qagTt प्रतिमन्त्रं जुहोति वर्‌ खयमभिगू्तांय नमः खाडेति ९८ सवेचातुवषङ्कतौ ` हन्यन्ता९ होचा दति ज्तान्सर्वाननुमन््रयतेः प्रसिद्धो भक्त ` आदित्यवङ्गण्सय सोम देव ते मतिविदस्तुतौयस्य सवनस्य जगतीच्छन्दस इति विगेषो ' न भचयतौडांर ' सन्नेषु ATTA खं खं चमसमनु न्यन्ते ` ॥ १8 ॥ चो्तौन्यरोडा शरशकलान्परा चौनावौतिनः पिष्डदानमन्त्े- १५ दक्षिणतो यजमानपिटभ्यो निवपतोत्येवमादिप्रत्यायनान्तान्‌" [ on oe षीय १ इति खर्वाननु we 9: इति छता wate दूति ao A; इति डता सवेच होता दति we H; B useless. २ This sentence is given by MA and, in corrupted state by HB: it is omitted in TLV. ३ चमसमनुन्यंते TV; चमसमनुमन्यते HRBLAM; cp. Ap. XIII. 12.9. The sentence runs on at the end of this khanda. ४ The expression प्रत्या यनान्तान्‌ is taken over from Hiranya- kegin, it is not in harmony with the description of the Pinda- pitryajfia acc. to the Vaikhanasiyas. The verb, belonging to the subject expressed at the end of the preceding khanda, is not निवपति (mark इति) but जपन्ति. The Siitrakdra does not express his thought very clearly.—Cp. XVI. 21. र< FaTTMTAT RO, ९५-९६ (° ओओ तचे १६, १५-९९ ) पिष्डपिटयन्ञस्य Hares जपन्ति! wart यजमानो जप्या श्न्तयांमपा चयोर नय तरेण वाममद्य सवितरिति सावि Terrase न सादयत्युपनिच््म्य देवाय सवि same ta संप्रयत्यं आव्य प्रत्याश्राविते देवाय afas प्रेष्यति defer ' वषट्ते जोति, नानुवषद्भुरोतिरं न च भक्तय्येते- नेव पातरेणोपयामग्टदयोतो ऽसि सश्मांसि सुप्रतिष्ठान इति वेशवदेवं गरदं qaua mean ग्टहात्येकया च दशभिश्च ma दूत्यभिन्ञाय प्रातयजौ विमुच्येथामिति दिदेवत्यपा चाणि विमुच्य प्रतिप्रस्याता मार्जालौये प्रचाखयायतने सादयति ' प्र द्यावा यक्षैः एथिवौ चताटरघेत्यभिन्ञाय मदा मोद इव atet मोद दूत्युभयतो मोदं प्रतिग्टणात्या याहावात्‌ ॥ १५ ॥ प्रथ यच होतुरभिजानाति तद्राधो aq सवितुवेरेण्यमिति मदा मोद इव मोदा मोद दबेत्यन्यतरतोमोदं प्रतिग्टणत्या वयाहावादक्थं वाचौन्द्रायेति दतौयसवने जपति ` शर्तं प्रतिमो प्रातःसवने तरश्वदेववद्रहा aria: dese भवति ' arene कल्यश्चरुमासादयाद्मातरष्एव्यर्चोपांगएया ज- age प्रयजति ` प्राचोनावोतो weit alee प्रथममवदान- मवद्‌ाय Rata दितौयमवद्यति ' दक्तिणतो ऽवदायाभिधार्योद्‌- gfe दक्तिणामुखलिष्टन्नाश्राव्य dee यजेति age afaurnigalld जुहोति ` पुनः ूवेवद्रतस्य यजति ` विष्णो लं १ साविव्याग्रयणए्रं ° MLTY. ९ सुप्रष्यति om. MLTV. ३ नानुवषद्धरोति only in TV and somewhat corrupt in AHB. |, re ९० बेखानसद्तरे २७, १६-९८ (-खौतसचे ९९, १६-१८) २२९ नो अन्तम दति वेष्णव्य्चां खवातिमभिजुहोति प्रत्याक्रम्य चरावाज्यमानौयोद्वाटन्यो हरन्ति ' ॥ १६ ॥ सचो त एतद्यद्‌ त दहेत्युदधातारो Ge य रात्मानं न परिपश्चेदितासुः खा दि्युक्तमाज्येन सो ऽभिददिं wat aa ५ मनः परागतमित्यवेक्तेत पुनरदञोघ्रः एला काभिर्धिष्छियान्‌ विदर््ष्वयैनैवग्यहोतमाज्यं Wear यथान्यु्॑व्याघारय- त्या्नप्रौयमादितो ऽन्ततश्च ' रेषमाज्यस्य करोति ' भियन्ते धिष्णिया उषाश्एपाचमादायोपयामग्यदोतो ऽसि seafa- सुतस्य a दत्याययणत्पाललौवतं गाति न सादयत्याज्य- Taq Bearers प्रत्या्रविते ग्नौत्पान्नौवतस्य यजेति संप्रव्त्यग्नारे द? qatar sk सजदेबेन त्वषा सोमं पिव सखेति वषत sue जुषां नुवषद्भरोति Sat हरति wa wat उपहवमिच्छते भकयेत्येव नयात्‌ WON a अनौननेष्टरुपस्यमा सौद नेष्टः पन्नौसुदानयोनेतर्हो तुश्चमस- मनृन्नय दोटचमसे भवायावकाग्र कुरूद्ाचा val संख्यापय सर्वैश एव राजानसुन्रय मातिरौस्चि दश्मिः कलभो wer न्यजेति संप्रे््यत्तरासु संस्थासु wan एव राजानमुन्नय तिर प्रषरेषं तत्त्संस्ाचमसगणानामुत्तमुन्नयन्सं प्रयत्यन्तरा नेष्टारं o र १ चौलात्याक्रम्य TV; चौणत्यत्याक्र HAB; चोला प्रत्याक्र ML. २ The signs of pluti are only given for the first word and only in some of the Mss. ३ °सुत्रयति H, but cp. the Vyakhya: उत्तरासन्ध्यादिसंस्थासु सवेश रव राजानभित्यादि Sate waa व दमसगणे स्यात्‌ T or the rest, instead of Suid, A reads प्रतितरेषपरेष and HB wefaseirs. RRe वैखानस दे २७, १८-१९ ( °श्रौतखचे ९९, (=e) धिष्णियं waht व्यवख्प्याभिपौतस्येति wana संनम्य waafa' नोपद्य araia ala: स्यादिति ' होटचमसमुख्यां - ्मसानुनयन्सर्वश्र एव राजानमुन्नीय दशाभिः कलशौ wer न्यजल्य॑त्तरवेद्यां चमसान्धंसा्य यज्ञायज्नियस्तोचसुपाकरोति' ' दौपयन्ति धिष्णियान्विखस्य॒र Tay? करणप्राढता आविरिव नाभिं कुर्वाण भवन्तिः ' ये सदस्याः सन्त खलिजो यज- मानश्च“ ते सवं ऽभ्िष्टोमसुपगायेयुः ` सकणेमकणे वा प्रोणेत्यः यन्नायज्गियैः waa! स्तोतारं यजमानो व्याचष्टे waa atfa हिकारमनु विश्वस्य ते विश्वावत दति नेष्टा पन्नोसुद्धाचा संस्थाप्य वाचयति ' यद्येनासुद्गातोपमौवतिः तदेषा पल्य- गन्देवान्यज्ञ॒ इति aa वङ्खणावाविष्कृत्य Tere: Wass Tafa watt: पन्नेजनोरुदो चोदं चिणे- नोरुणा संवतेयत्या ठतौोयाया स्तोचोयायाः संख्यापनोपप्रवतेने भवतः ॥ १८ ॥ aya ऽयिष्टोमोयस्तोच शआाभिमारूतं शस्तमुपाकरोत्य- wat प्रतिग्रणत्यापो fe st मयोभव इत्यभिक्नायापो विषिच्च- त्रतिग्टणति ' खाद्ष्किलायं मधुमा उतायमित्यभिन्ञायो- a) % ९ ग्यस्ोच० THBV; ग्य erae MLA. ? विखज्य TV; faery MLAB; Hi corrupt. a नोविं TV; atat ML. 3 भवंति H; भवति MLATBV. ५. asaTraaa ALB. ९ प्रोणेत्य HAB; प्रोणेवति ML; प्रणेता TV. © खपमौवति TV: उपमवति L; पमोयति AHB; उपवदति M. a तरेषा MTL; तदेषा ABV: तदोषौ H. € emt HA; cmt B; ow T; missing in ML; wey ४. a ९ १६. TUTAMEAS VO, १९-२० ( oMMATT ९९, १९-२० } २३१ भयतोमोदं प्रतिग्टणाति मदा मोद दवे मोदा मोद इवेत्या ्यादहावान्तन्तुं तन्ववजस दइत्यभिन्नाय प्रतिपरख्ाता ya तमसि श्रते मा धा दत्यभिमन्त्य द्यावाष्यिवोभ्यां at परिग्टहामोति परिग्छह्लाति सादनादि! श्रवस्य यजमानो न qa करोत्याव- arated ला देवा वैश्वानराः. प्रच्यावयन्विति भुवस्थाना- च्यावयति | दिवि देवान्दु९ेति इला भवं Wau इ विषेत्यान्ता- दलुवा कस पुरस्तात्मत्यङ्ासौनो Sess भुवमवनयति ` ॥१९॥ पुरस्तादक्यस्यावनौय र्युक्तसुत नो sfeay: श्रणेलज एकपादिति aay वाचौन््रायेति दतोयसवने we प्रतिगोयं होटचमसमध्वयैरादत्ते चमसानितरांखमसाष्वर्यव ` श्राव्य रत्याश्रावित उक्थशा यज सोमानामिति संप्रयति | वषड्तानु- वषट्ते च? सरवञ्चमसान्‌ जुङ्कत्यच SAAT AAT: maria’ Set ualat प्रियो देवानामिति दोटवमसमध्वयुः प्रति- भक्यति ` यथा त्व॒सूर्यासौत्यादित्यसुपतिष्ठते यजमान araa cfd Sete म श्रागच्छवित्याहवनौयमप्रौ दौपयजा - नित्यादि waa प्रचरति ' प्रहतेषु परिधिषु संखावेएणभि- इत्योपयामग्होतो ऽसि हरिरसो्युनेता द्रोएकलगेन सवेमा- vat हारियोजनं यहं werfa हरौ ख दर्यो्धाना दूति बङ्धोभिर्धानाभिः ओणात्ययेनमादायोपोन्तिषटननिन्द्राय हरिवते Re धानासोमानामलुन्रुहोति anya wate निधाय यनननमार १ सादनादि MLTV; सादनानि AHB. The grammatical sense is not quite clear. २ च given by LTAHYV; om. by MB. द सुभू० the Vyikhya ; faye MLTV, and prob. H, A incomplete. RRR वैरखानसद्धे RO, २०-२२ ( ° शोतद्धतरे १६, २०-२२ ) किक्रम्याश्राव्य प्रत्याञ्रावित इन्द्राय इस्विते धानासोमा- न्प्रितान्परष्येति वषत सहसोमा इन्द्राय खादेत जुहोति ` ॥ २० ॥ aga Bat इरति भक्तमपरेणएा हवनोयं द्रोएकलग- मवस्याप्योतन्नेयुपवमिद््टयजुषसते देव सोमेति यावन्त खलिजस्ते सपे भच्यन्ति दद्धिरसंमिन्दन्तोः निधयन्त दब निरि धयन्तञचििषाकारं भक्षयन्तः aa Fara रय्ये पोषायेति जपिवोत्तरवेद्यामापूर्यां खा मा पूरयतेति निद्ोव्योपवपन्ति | eager बहि रित्येतत्समादाय जघनेन दक्षिणेन हविधनि wig दकिन मार्जालौयं धिष्णियं स्पयेनोपहत्यावोच्छ दच्विणाग्रं बहिः सोर्वाद्विर्माजंयति माजंयन्तां पितरः सोम्यास Tae: प्रतिमन्लमय fast घाना ददात्येतत्ते ततासौ ये च लामच्वल्येतद्‌ा दिप्रत्यायनान्तान्‌र पिण्डपिटयन्ञमन्त्रान्‌ जपिता षङोतारमनूच्य ययेतमेत्या्नौभरौये wa आत्मनः पुनरशिश्चु- रिति दे मिन्दाङतो जुहोति ' ॥ २१ ॥ एकधनपरि ष्टा aw: सखे खे चमसे निःषिच्य wera तोनोकता भिदूर्वाभिः सरसा ag uae सोम देव त दत्य परेण चात्वालमास्तावे वा maga भचयिला ससुर वः प्रहिणोम्यच्छायं वो मरुत दूति were fea o oo १५ दधिक्राव्ण इति दधिद्र सान्भक्तयन्छंभा कवौ युवाना सत्येति ९. nner _ ९ Thus TV only; दद्धिः संभिर or संडधि MLAHB; Vyakhya : दन्तेने धानाः संभिन्दन्ति; after °मिन्दन्तो HAR ins, धाना, x Cp. XVI. 15, where, however, the wording is a little different, Yo १५ वैखानसद्धचे २७, २२-२३ ( ° खौतस् चे १६, २२-२३ } २३३ तनूनचिणः सख्यविसजेनं जपन्यपाम सोममन्टता अभ्रमेत्यादित्य- सुपति्न्ते ` देवहृत्येनसो ऽवयजनमसि खादेति सप्तभिराद- वनौये शकला TATA वेदे पन्नौः संयाजयन्ति ' PT वेदे धवामाप्याय्य धाता रातिः सवितित्यन्तवेयुध्वं सिष्ठन्‌ संततं yet नव समिष्टयजूषिं जुदोति षड्ग्भियाणि यजुष विषाणृष्णा जिनयोः? catia Baga देवेन विश्वेभिदे बेभिरिति चिभिर्विष्एवतिक्रमेयंजमानस्तौ निष्णवति- क्रमान्‌ Bal द रिएेनाहवनौयं तिष्टन्यवंभिदबेभिरिति चतु विष्एवतिक्रमं जपतो देए सयुजो वयमित्याहवनोयुपतिष्ठते | saute तोय सवनं कवौनामिति diet सवनाङ्तिं जुहोति gure: प्रसुदहोति संप्रेष्यति ` सर्पतेत्याह प्रशासता । संतिष्ठते दतौयसवनम्‌ ` ॥ २२ ॥ ATAU PAT दित्यप्रवस्थालोग्यखतद्भ्यो ऽन्यचापराः* स्थालोश्चालाले प्राखोदुम्बरौमधिषवणएचमेफलके, ग्राज्णे वाय- व्यानि चमसान्‌ guna खरपां खून्यदन्यत्धोमलिप्नं सुर चितं eat वेदं कतलाथिपरिस्तरणादि प्रतिपद्य प्रणौतावजं पाचाणि प्रयुज्य निवेपणएकाले वारुणमेककपालं निरुप्य gute यज्‌- रत्युताभिर द्धिः संयुत्या्यलेपं निनोय प्रोच्णौरासादय a च १९ AHB ins. after ग्याणि : wucruc, V: "याण्णुयज्‌°. २ Thus (not विषाणा ०) all the Mss. ₹ 748 ins. qur¢afaat, cp. XVI. 10. ४ waa waret A; oaparaxt H; न्यचपरस्ास्तो° MLTV; oapaact... मर्चा ए. ५ °दुम्नरोमधि० MLTV; °इग्बर्यासधि० AHB. ९ वेद्‌ छंला 0010 त, वेदि war B. ७ द्धिः given by VHT, om. MLAB. २५ वैखानसद्चे २७, २३ -२४ ( °श्रौतसञे ९६, २२-२४ ) खचश्च संखड्व्याच्येनोदे होति संप्रे्त्याज्यानि चतुरहौतानि ` वारूणं पुरोडा शमलंछत्योत्तर ऽसे सादयत्यन्तरेण चात्ालो- त्करावोदुम्बरौमासन्दौः निधाय aa’ सुरचितानौद्‌म्बर्यादौन्‌ सादयति ॥ २३॥ आयुर्दां ai हविषो जुषाण दत्यवग्यमवेग्यन्‌ जुडयान्नमो सद्राय वास्तोष्यतय दूति च" वारणं पुरोडाशे ्ूवमाच्यस्थालौं खचो afe: सोमोष्णोषे सोमोपनहनं सोमपरिश्रयं चेत्ये- तत्समादाय प्रस्तोतः साम गाथेति संप्रेयति ' arfa प्रस्तुत उरु fe राजा वरूणश्चकारेति तौर्येन निक्रामन्ति ' साना mara ' सदह पन्या सै सानरस्तिनिंधनसुपयन्ति सर्वा दिशो ऽवश्यायाभ्ववयन्ति ` यां दिशं गच्छेयुस्तथासुखाः प्रचरेयुरित्येके ` वदन्तोनां स्थावरा अ्यवेत्यास्तदभावे यथा- कामं ` मध्ये प्रोतः साम गायेति feats संम्र्यति | तथा निधनमुपयन्त्यपो दृष्टा शतं ते राजन्निति जपय दकान्ते ठतोयं meta: साम गायेत्या दि पूरवैवद्‌ दकान्ते स्तरणान्तां वेदिं sear तस्यां watfe सादयत्यपि वा a वेदिरभिष्ठितो वरूणस्य पाश दृत्यपामधितिष्ठतिरे ` प्रति ते faer घृतसुद्धरण्येदिति बहिः प्रहत्य खवेणाभिजुहोति* ` विगाह्य तिष्ठन्तो sata चरन्ति ` ॥ २४ ॥ ९ ततः VIML. x यदुम्बर्यादौन्‌ सादयति VIMAB; ०बरान्‌ सादयति L; ओदुबर्यासं- संदोन्‌ सादयति H. The genitive अपाम्‌ is incomprehensible. The original text should have been: अपामन्तमभितिषटन्ति. ४ Thus MLTV; AHB have खा ङलत्वाभिजष्दोति instead of बद्दः THAI खवे णाभि” : वैखानसद्ुते २७, २५-२९ ( ° खरौ तचे ९६, २५-२९ ) २२५ त्रप उपवाज्य खवाधारमाधार्याग्रोदपल्तिः संग्ड़ोति संप्रष्यत्यापो वाजजितो वाजं वः सरिथ्यन्तोर्वाजं जेव्यन्तौर्वाजिनो- वाजजितो वाजजित्याये संमाञ्म्यपो ऽन्नादा अन्नाद्यायेति मार्जनमन्तं संनमर््धरेरनौकमप आरा विवेगेति खच्यमाघारयति | ५ वागस्य्रेयोत्यतुमन्लयते यजमान्॑िष्ट॒होतरित्येतावान्यवरो | STAR: प्रयाजान्यजत्यप्यमन्तावाज्यभागाव्ठग्रे assay मे सोमो अन्रवो दित्यनूच्य तर ' पुरोडाग्रस्यावदाय वरुणं यजति | ae पुरोडाग्रमवदायाग्नौवरुणौ खिष्टकतौ यजत्य्नीदपः aa- तंग्टडोति dia पवरिंषावनूयाजौ यजति देवौ यजेति १° प्रयममनूयाजं संप्रति यजेहयत्तरभेतावक्कियते ` समुद्रे ते इदयमखन्तरित्यष्य॒ ai प्रतिष्ठाप्य सं त्वा विश्न्वोषधोरत्ताप दूति खचमद्धिः पूर यिता यज्ञस्य त्वा यज्ञपते दविभः दुक्तवाके नमोवाके विधेम खाहेत्यप्॒ at जुहोत्युपतिष्ठते वावग्डथं निचङ्रेति यत्किचित्ोमलिप्तमवश्छये संप्रकिरति सुमिवा नं १५ इूत्यञ्जलिनाप उपहरन्ति" ' दमि चास्तसम श्या सुर्यो saree यच वयं fia दूति देग्यदिभि निरस्ति ' ॥ २५ ॥ यत्ते यान्णा चिच्छिद्‌ः सोम राजन्निति दशभिः सोम- द्रष्यवतौभिदंप्रीदम्बरश्राखयर्जौँषं प्रोक्तति प्रहत्य वाभिजुडया- देकादशमिनैवमिः सप्तभिः पञ्चभिश्वतरटभिवां ` खुचम्टजोषेण ९० प्रूरयित्वा ays ते ददयमश्वन्तिरित्यष्युपमारयति ` देवौराप १ Before प AHB ins. Sete देवतासु, २ waraite AHB; सौवावार० MLTV. 8 वैखानसं २७, २७-२८ ( न्योतद्चे १६, २.७-र९८) २२७ चरुं Ge चरुमिति ' ताखु सोमस्थालोष्वेतांशचरून्‌ पयसि' श्रपयति' ` ॥ RON पशयुरोडा ग्रस्य देविकाहविषां च समानं खिष्टकदिडमन्‌- याजन्ते खर्‌ जुहोति ददयशूलमुदा सयत्यन्‌बन्ध्यायाः स्थाने भे चावरुणोमामिक्तां gate सेडान्ता संतिष्ठते | सदोहवि- धानानां पवेसुर कचितान्‌ गन्थोनिखस्योदौोचौ हविधनि afeate faa यत्कुसौदमप्रतौत्तमित्यादवनोयादुल््रकमादाय afe- सुपोषति यदि मिश्रमिव चरेदञ्जलिना warned fa लोपेति जुह्याद्यजमानो ऽयं नो नभसा पुर दत्यिमुपतिष्ठते यदाकूतादिति तिष्भिधरूममनुमन्लयते ` डां विधान्या- मित्युक्रमन्तवेयासौनो ऽतिमोक्ताज्जपत्य॑च विष्एक्रमानेके समा- मनन्ति ` प्राजहितं शलासुखौयं एथगरण्योः समारोपयति | mee वोदवसाय देवयजनमध्यवस्य afer Pears zelda वा ay प्रूरयितवोरु विष्णो किक्रमखेदं विष्णएविचक्रम दूति वोद्वसानोयां Sua} प्रणतिं जुहोति ` खायतने ऽग्निं प्रतिष्ठापयति ' तद्‌ानौमेव सायम्निहोज जुहोति | काले प्रातरग्निोचं जुडय।त्ं तिष्ठते ऽशिष्टोमो ` यदि राजन्यो ऽशिष्टोमेन यजेत सो sa षोडशिनं ग्रहं गहोयादेष एवा- afastet ऽत्य्िष्टोमः ` ॥ रट ॥ दूति ओतश्च षोडशः प्रन्नः ॥ १९ श्तांखरून्‌ ufata aye AHB; रतां खरूच्छप० MLTV. BRE वैपखानसद्ते २८, 0-2 ( ° श्रौते ९७, 2-2) TAPIA WEVA अभिष्टोमकल्पास्तहुणए- विकारास्व॑तौयसवने पश्ठकाम उकच्यं यहं टह्णोधात्य॑ञ्चदशकदिः सदः ' maa gaara दितीयः wera: सवनोय श्रालभ्यो ` ऽग्िष्टोमचमसगणणद्‌परि माध्यंदिनव- चिभिरुक्थ्य विग्रहैः प्रचरतोन्द्रावरुणएाभ्यां वेति प्रथमे geq ५ सादना विन्राइस्यतिभ्यां वेति दितौय दन््राविष्एभ्यां लेति ana! ऽदगौदौपयजानित्यादि wea सिद्धं सवैसंस्थासु | | ॥ षोडशिना वौर्यकामो यजेताधिलोककणंया९ queer राजानं क्रौणएति' सदः सप्रदश्च्छदि्भवति' खरस्योतत्तर ऽसे खादिरं चतुःखक्रि षोडशिपा चेर प्रयुनक्नि ' क्रतुकरणं त्वा तेनैव ZITAT quia qu परिवोयेनद्रं इष्ण aati सवनोयमा- लभते ' टतोयसवने प्रचरित उक्श्यविगडेरा तिष्ठ ठचहन्निति मन्तेणोक्थ्या दाग्रयणाद्ा षोड भरिनं TE ग्टरह्ाति ` धारायरदहाणा- सुत्तमं षोडशिनं | सवने सवने ऽभिग्टह्ातौत्येकेरं ' यस्मान्न जात दति चतष्भिराद्िद्रकोभिः" षोडशिनं सन्नममिमन्ल्यते* || =) १५ ९ With कं the Mss. (satiety Ap. Hir.); cp. Journal of the Germ. Or. Soc., Vol. 72, page 4. » Emended ; षोडशिनि MATVH; tren L. रे मन्तेणोक्यामा( Bate )ग्रयणाद्या (दा ) षोडशिनं we werfa धारा. ग्र णासुत्तमं षोडशिनि vat सवने ऽभिग्रलातौव्येकरे HRB; A: मचेणायेष्यात्षोड- fea ge ग्लाति धाराग्रदणमुत्तमं षोडशिनं सवने सवने fiw etc., as HR: मन्त्रेणाग्रयणाद्वा षोडशिनं ae weraiaA M; TV: मन्त्रेणाग्रथत्षोडश्िनि we etc., 28 M; L: मन्लण्रयत्कोडशशिनिं etc., as M. ४ आदधद्रिकोभिः RB; त corrupt (arfear only); अहिदिकीभिः TV; अाच्छिद्विकाभिः A; erfastfz: ML. This designation of these verses is unknown from elsewhere. 4 षड़शिनं vaufie R; षोडशिनं संनभि० H; षोडशिनं aafe AB; षोडशिनि wragaacafa wafie MLVT. & we y= 7S °o १४. १ 1 o वेखानसषचं २८, Bay ( omtaae 29, २-५ ) २३९ उन्तमादुक्च्यपर्यायात्पुरस्तादुक्थ्ये षोडशिनं wetarer समयाविषिते खयं feraa षोडशिनं स्ोचमुपाकरोति स्ेलमरूणएपिशङ्गः वाश्वं॑पुरस्ताच्छ्यापयन्ति ` इरिवच्छस्तं भव- त्यपरिष्टात्सोचोयादुदूपादानुष्टग्य ae मोद दव मदे मदा मोद इवोमयेति व्यत्यासञुभयतोमोदं प्रतिग्टणाति mq प्रतिगोयं ग्रहमादन्ते Wasaga यज सोमानामिति संपरष्यतौन्द्रा धिपते ऽधिपतिरिति वषट्ते षोडशिनं जोत द्रश्च म्रादिति षोडशिनं भक्तयति पवेवचमसानां भक्तमन््रमनुष्- ceca दूति संनमत्य॑रुणपिशङ्गो on दक्िणंतिराचेण ब्रह्म वच॑सकामो यजेत ' सद एकविंश्तिच्छदिर्भवति । क्रतुकरणए- यजुवेदन्ह विधाने प्रपद्यते? न तेन जुहोति न स्प॒श्रति ॥ ३ ॥ युं परिवौय सारखतों मेषो चतूर्थो सवनोयामालमेत मेषं वा ' षोडशिचमसैः प्रचयं रातपर्यायेखिभिर्त्िषु यामेषु प्रचरत्यपयामग्टहौोतो ऽसौन्राय ला पिशवैराथेति दोटमैचावरुण- AT HOTU AE TATA TATRA क्रमेण प्रथमे यामे द्ग चमसानुन्नयति ` प्रतिचमसगणोन्नयनं ` Gama HATA चमसगणेवु प्रथमाभ्यामध्वयेः प्रचरत्युत्तराभ्यां प्रतिप्रखतिष प्रथमः पर्याय ` एवं विहितो ददितौयस्ततौयश्च राकिर्यायः | प्रति- ्रस्थाताश्विनं दिकपालं निर्वपति ` अपयिलासाद्य रोटचमस- मुख्यान्‌ संधिचमसानुन्नयन्यवे राजानसुन्नयति | ॥ ¢ ॥ चिष्द्राथतरं waar शस्तं परःसहखमुदित आ दित्ये तस्िन्परि हिते होटचमसमध्वयैरादत्त दूतरांश्चमसा- १ प्रतिपद्यते all the Mss. R Bo Temas ९८, ¥-'S ( ० तसे i, ५-७ ) ध्व्यवः ` पुरोडाशं प्रतिप्रस्थाता सोमैः सह wasd जुहोति पङ्िच्छन्दस दति waned संनमति ` यक्मात्यश्वः प्र प्रेव भ्रशेरन्सो ऽपरोर्यामिण यजेत ` चलारश्चमसगण्ण wie देववेष्णवा९ यथैको रा विपर्यायः ' संधिचमसवत्तेषां प्रचरणए- मतिच्छन्दस दति wana संनमत्य्रौदौपयजानित्यादि ५ समानम्‌ ॥ ५॥ यः स्तोमभागाच्विद्यात्म बरह्मा भवति? ` होचध्वयृङ्ाटमिः क्रियमाणे कर्मणि तावन्तस्िन्यज्ञाः संचरन्ति तथा द्ट्रापि- धानायर यज्ञं विष्णमहंः ध्यायौत सर्वेषु यदि प्रमत्तो व्याहरेत्‌ ऋणि पदा विचक्रमे ace प्रियं ते ते धामानौ- १० qa वेष्णवोजंपेद्याहतोश्च ब्रह्मन्‌ स्तोग्यामः प्रासरित्यमि- ज्ञाय देव सवितरेतत्ते प्राहेत्यनूच्य रश्मिरसि ware ar चयं जिन्वो स्तुतेति प्रयमेन Stata बदहिष्यवमानस्तोचं प्रसौत्येव- ATS सरवस्तोचाणामुत्तरेणोन्तरेण स्तोमभागेन प्रसौत्य॑िष्टोमे दादश स्तोमभागास्योदशणत्यश्िष्टोमे पञ्चदशोक्थ्ये pte ९५ षोडशिनि सप्रदश वाजपेय एकोनविंश्दतिराते चयख्तिश्दप्रो- यमि ders तच atta सरवसंस्ासु ब्रह्मलम्‌ ` ॥ € ॥ वाजपेयेन ब्राह्मणो राजन्यो वद्धिकामो यजेत ' नित्यवद्धा । तस्य सवे, aren संख्या भवति ` षोडशिवत्कल्यो ` वसन्तादिषु परयति ९ Bago MLTHBV; saree A. » Thus V only; sq भवति MLTA; 3 asaifa B: सत्ति. दे Thus B only; fexta(fa)ute the other Mss. ४ Thus all the Mss.! only B; विष्फमडन्ध्या ०. ua: HTAV ; सवे M; Ta: LB, = Fa) o ९४. वेखानसद्धचे २८, ७ -८ ( ०्खौतसूचे ९७, ७-प् } 282 चतद्व्वृतुषु Weraitiara Asa! चयो दौ उपसदः सप्तदशो seat ऽपिवा wen दौक्षासिख उपसद एकविंश प्रसुतो ऽपिवा faa एव दौक्षासिख उपसद्‌ सप्तमौ waa: सप्तदशारनिर्यपञ्चतुर भिर्गोधमचषालो | Fal वा यूपः खादिरः पालाशे वा _ शतेन राजानं क्रौणति सत्रनवतिर्गावो हिरण्यं वासो ऽजा च चोण्येतच्छतं सक्चदगेन वा WUE: कला पूरवेवत्ुरां संदधाति ' Tare परति- परथाता दक्तिणएस्यानसो ऽचस्तात्पञ्ादक्तं सुरायद्णएायें दितौयं खरं करोति ॥ ७ ॥ र्रनापरिव्याणे' प्राङ्मुखः सप्तद श्भिवेसोभिरूदौ रौनद्‌ शं वेष्टयत्य्रौषोमोयं पशपुरोडाश्मतु देवसुवां इवौ.षि निर्वप- त्यग्रये wey पुरोडाश्मष्टाकपालं निवेपति छृष्णानां त्रौरौोणएणमिति यथासमान्नातानि ga waa HR. 8 उपन्यप्य LT; उपन्यस्य MV; उपन्कुव्ये H; AB worthless. ४ R sfafaeurfa, cp. the next khanda. ५ Uftareca MLTB ; परिव्यद्दारं HA. za =< on ~~ FRAGT RE, 8-4 ( oHMTATA २८, ४-५ ) २४५ च प्रोकत्यपि वेदमस्माकं भोगाय सजे यादिति पुरुषभिर ्राद्‌ायोदेद्यग्रे चरधि मातुः एथिव्या cares परि fafaa- at परि वाजपतिः कविरिति दं परि प्रागादेवो aa रक्ोहामोवचातनः ` सेधन्िश्वा au दिषो दहवक्तासि विश्वेति तिष्धभिः पयंभ्चि छतवापहाय प्राणन्दा प्रलि निदधात्यतैके Tara’ aad ` Sf कामाय पश्चूनालभते syed sft वस्तं प्राजापत्यमजं aut सुष्करानपि वा प्राजापत्यप्रथमानेकविंशति चतुडिग्रतिं वा पराचौः arfa- घेनौरन्वाहेकाद श्र प्राकतौः समास्वाग्र इति दश्ाथिकौस्तांसां ज्योतिश्मतौ मुदधत्य नव धाय्यालोके दधाति | एयुपाजवत्यौ युच्चा हि देवहतमानित्येकां दधाति ` ताः पराचोरनूच्यमाना- श्तु विशतिः प्रतिपयन्तेः ' ज्योतिश्नत्या परिदधात्यपि वा रायो Sq महे तला दानाय समिपौीमडहे ' ईडिष्वा हि महे ठष- द्यावा होचाय पए्रथिवोमिति यद्येकविंशतिरुपेमष्टक्चि वाजय्‌- १५ saat चनो दधौत नाद्यो fact Fey अपां नपाद्‌ाएएहेमा afaa सुपेशसस्करसि ज्योतिषद्धि समन्या यन्तौव्येषापां नपादा दयस्थादुपर्यं जिद्यानामूष्वः wat उपस्थे ` उभे श्रमि प्रियतमे awe at च परा च चरति प्रजानन्निति तिखो ऽ्मतोयं दि चतुर्विग्रतिरसुच््या- २० दित्यामयाविनः gata! sewa सवितर्बोधयेनमित्यन्येषां ' दिरण्छगभेः समवतंतायर दूति खुच्यमाघारय्यभना शरस्य समिधो ~ न्ति e १९ wared H;: उपालभ MLTV: B useless. » Thus all the Mss. instead of संपद्यन्ते . २५६ वैखानसद्चे RE, y- ( mas c=, ५-६ } भवन्तोति दादश प्रयाजानामापरियो भवन्त्य aa fae कण्वकश्यप- ग्ूनकसंकृतिराजन्यवश्याश्चानां नारा श्रसिना मध्वा यज्नं awa camara ` तनूनपादसुरो विश्ववेदा दत्यन्येषा stare Hi नय सुपथा प्र वः शकराय भानवे भरध्वमच्छा गिरो मतयो देवयन्तौरग्रे तमस्मद्युयोध्यमोवा we त्वं पारया नव्यो अस्मान्‌ प्र कारवो मनना वाच्यमाना दूति सूक्रनाशरेयो- feagat याच्यानुवाक्याः कुर्याद्यः ovat य आत्मदा इति प्राजापतस्य | यदि वा सवषां स्थाने प्राजापत्य एव भवति यदि at वायव्यः पष्रेव भवति dat sary रायिष्टधः सुमेधा उखाम्‌ ML; उष्यम्‌ AHB; sera TV. ३ See TS. V. 2. 1. 4. $ सादयति ins. ML. २६० व्ैखानससूते RE, <-१० ( MATT १८, ९-१० ) ङन्दसादरिष्टकाञुपदधे तया देवतवाङ्गिरखद्‌ धवा सौदेति सायं समिधमादधाति ! तथा saa gaa इन्दसा राचि- मिष्टकामिति ae संनमल्युदित आदि्ये विषष्टायां वाचि दिवस्परि प्रथमं जज्ञे भ्रभ्िरिति वाल्सुपरेणेकादशच॑न श्वो am उपतिष्ठत ` एवं प्रयः PATA ACARI AeA | ऽथोपवसथौये ऽहन्‌ वात्सप्रं संपद्यत आ wares: सोमं करोणौयात्तदद- रभयं समत्र च क्रामेद्‌ पतिषटेता च? मुष्टिकरणमेके ` यद्युख्ये भ्नियमाणे ऽयं देवः प्रजा अभिमन्यते भिषङ्‌ म अद्म च्रावहं खरूपं कष्एवतेनेरं ॥ € | aff होता न teu ल॑ नो अग्ने fava देवेषु हव्यवाहनः | देवेभ्यो इदव्यवाडसि ॥ भिषजस्ा हवामहे भिषजः सभिधोमदहि मसिषण्टेवेषु नो भवेत्येताभिर्भिषम्बतोभि- feafifes: समिध आआदध्याद्यदि कामयेत वष॑दिति खयां अयो विगाहते रश्मिभिर्वाजसातमः । बोधा स्तोचे वयोदघः ॥ परि यो रश्मिना दिवो ऽन्तान्म्मे एथिष्याः। उभे at प्रप्रोण रोदसौ महिता ॥ afeefattfa सौरोभौ रसश्मिवतौभि- लिषटमिसिखः समिध arcarefe कामयेत न वर्हैदित्यदृश्रमस्य केतवस्तर णिविश्वदग्रतो दिवो qa उरूचच्चा veatfa faefa- भराजवतोभिसिखः समिध sears यजमानस्य किंचि- १९ क्रमेदुः° the Mss. > खं रूष AB. 2 Thus HB; -a@# the other Mss. ४ Corrupt in all the Mss., emended by me. 6S TAIAATA RE, १०-१९ ( ° रौ तदच VS, १०-१९ ) र्् awe Saafasy चङ्िरः qaasl सदह रस्येत्यग्यावतिनो fa श्वतष्टभिरूपतिष्टते बिन्दव्येवेति विज्ञायते ॥ १०॥ यद्युख्ये स्ियमारे दौक्लितमरो गक्ेमो faces वा देवथजनादौकते सजति sa संबध्नन्ति व्रतद्‌इयोवत्घावा- ५ दधात्यन्यद् यदाधेयं भवति नौडे गाद्पत्यं प्रडम ar हवनौयमुद्‌ ला विष्टे देवा इत्युव्यमु्च्छते ' सौद त्वे मातु- रस्या woe दति wef: सदंसाभिः aya उख्यमा- सादयन्युलासन्दौ बध्रात्यपि वारण्योरगनौन्छमारोपयति | भद्रा दभि Fe: प्रेहि Den ज्योतिद्मान्याहौति erat प्रयाति' qa उत्सज॑तयक्रन्द दित्यन्ाह ` समिधानं दुवस्यतेति gars षिक्नामवसिते समिधमादधाति ` मायत्या ब्ाह्मणखेतयकतः ्ायमभ्चिरिति fase राजन्यखेन्धनतव्रतनाश्यवसानसंनिपाते sara tern ्वेमादधान्यख्यायां wa यद्यतिवधते यचापस्तद्न्ति ' संदश्नाथिमादाय wa निधायायोदर्व्यापो tay: प्रतिग्टद्येत were: सधिष्टव mit अस्योषधौनाभिति तिद्टभिरण् wa प्रवेशयति ` किंचित्मरविष्टभस्मादाय प्रपद्य प्रसद्य भस्मना योनिं पुनरासद्य सदनमिति erat ज्योतिश्रतोभ्यासुखायां प्र्यवदधाति ' पुनरूजां we रय्येति पुनरदेति ' पुनस्वादित्या रुद्रा वसवः समिन्धतामिति पुनरुख्यमुपसमिन्द्धे | बोधा स २० बोधौति बोधदतोभ्यांर यजमानः सरायतने तिष्ठन्नपतिष्ठते* re ® 1, eS ITE न थ beet re RAPED oh es SBE SL ere 0 रि । यी eel, We eee Pere ers Eypem Thus V; to this reading pont AHB; qarya MLT 2 See TS. V. 2. 2. 4 ३ वोधदनौभ्यां AHTV; बोधन्वतोभ्यां M; बोध्खतौो० L, बोधयद्टतित्यां B. ४ ? यञ्जमानमल्ायतनस्यसुपति० MLT; यजमानः सखायतने fast HARB: यजमानस्लायतनस्यमुपति० ४ रद्र FATAMATH २९, UL-AR ( MATA ९८, १९-१९२) यावल्छलौ भस्मा तिवत एवमेदवेततसक् करोति कताखिष्टकासु | gas ware बुर्वौता प्र॒ यायावरः प्रवपेदौ चितसये्टकाः करोति मासप्र्तिषु दौक्लाकलष्वदौ चितसय प्रतषृपरिषटा्राजा- aaa AT: पादमात्यो ऽरनिमात्य ऊवेख्िमात्यो ऽणकमात्यश्चतुरश्रा sya’ दिणणद्टतः सव्याटत्या - लिखिताश्च ` निभेन्ध्येनेष्टका लोहिनौः पचन्त्यखण्डा अहष्णा MERU | By: ` पुव्कर पशं रुक्मं पुरूषो दिरणएसयः aa ua खयमानृषास््योदश दिरण्ये्टका पञ्च धुतेषटका ूर्वास्तम्बः कुम उलूखलसुसले पद्शिरांसि सपंशिरश्च याव- दान्नाताः ART यथाथे लोकंषणा जानुदघ्नं साहसः चिनुते ॥ ११॥ प्रयमं चिन्वानो ' नाभिदघ्नं दिषादसं॑दितौयमास्यदप्न fares तोयं | महान्तं॑ङदन्तमपरिमितं खगेकाम- fanaa ` नित्यकामशतु्थप्रतिष्वाहारेषु नित्थमिष्टका- परिमाणसुत्तरान्ज्यायसशिन्वौतांपटन्ते दौक्तापरिमि णे प्रयमाया- मुपसदि महारात्रे बद्धा देवस्य वत्युपख्धाय पुरोदयेर वाच्यम उदिते ary विन्य ॒विष्णुक्रमवास्सप्ो पधाने कला सोमं परि विवेष्टि | गारपत्यवचितेरायतनं व्यायाममा्रे परिमण्डलं age इरिष्या पलाश्रशाखया शमोश्खया वा संण्टञ्यापेते- we ५. aura Zea शाखां श्रं नो देवोरित्यवोच्छाग्नभस्मासौति २. etree em gg ee a grr ee a ahr ae ९ अथ्युललेखा MLTAV; खपिवा मण्डलेषसखा 1; अपिषा ऋजलेखा R; useless. २ awa the Mss. Thus the Mss.; पुरोद्षे B only. ना एनो Beeh=inyenaenttry—e Lerieataletertiasllein Nitin ahcince amie tet mine nen a ais ar) pony B sx tt} os a ~ वेखानमद्धचे २९, १२ ( MATT १८, १२ ) २६३ सिकता न्य्य संन्ञानमसौत्युषान््ं या वः प्रिया दूति dasa विंशत्या शकंराभिर्गाहपत्यवितेरायतनं परिवपति चितः = परिचित इति तिखूखिखः पुरस्तादारण्य प्रद चिणमोत्तरतो? | व्रजं छणएष्वः८ स fe वो नृपाणो वमे सौव्यष्वं बज्ला यूनि । पुरः छर्वमायसोरख्ष्टाः मा वः सुखोचमसो दृता तभिति weet: शकरा अभिमन्तेयते ‘say सो अधिरिति चतस्तः प्राचौरिष्टका उपदधाति ` गाद्ेपत्यविताविडामग्ने ऽयं ते योनिरिति दे पुरस्तात्छमोचौ उपदधाति विदसोति 2 पश्चात्‌" wala | salen taser उपदधाति ' लोकं एण fax ष्ण ता we agetea दति seat दाभ्यामेकेकां लोकंष्एणसुपदधाति | सर्वचेष्टकासु तयारेवतमन्ततो दधाति छष्णमश्वमभिष्टश्च षष्टो दिवौति वैश्वानर्यर्चा तनुपुरोषसुप- दधाति तयादेवतं करोति ` पञ्चचितौकं feta प्रथमं चिन्वानस्तिचितौकं दितौयमेकचितौकं दतौयमेक वितो कानेवात wea ' यदि चितवत्यादित्यो५ ऽम्यदियाद्ाच्यमो ऽध्वये यजमानो ऽन्वारभत ` उस्यमेवाध्वर्येरा दत्ते प्रतिसमेधनोयं प्रति- ्रस्यात।ंजोजनन्नम्डतमिति गारंपत्यवितिमभिष्टश्य तौ प्रत्यञ्चौ समितमिति चतष्टभिः संनिवपतः | साक fe शटचिना af प्रशास्ता क्रतुनाजनि ' ॥ १२ ॥ [1 1 वी वि ET pe rela teen tart eh a ॥ 0 deren See el an ofauaracat MLAB; ofauataca TV. Thus, or असदा, the Mss. ? समोचोन दधाति or न्चौनञ्च दधाति the Mss, Thus B; परात्‌ the other Mss. ५ चितवबत्या° MT; चिति LAV; चितवति loc. sing. from participle चितवान्‌ ° cp. Baudh. X. 21; 19. 17. २६४ वैरखानससू चे RE, १३-१४ ( MATA १८, १३-९४ ) विद्धा अय व्रता भ्रुवा वया इवार्दुरोहस' इति न्यृत्ता- वभिमन्व्य मातेव पुरमिति शिक्यादुखां निरूहति ` न रिक्रामवेक्तते ' तस्यामन्यचेकमाणएे दिषन्तं इचि | निदधामोति दधिष्र्यं प्राखति ` सिकताभिः परूरयिला दध्रोपरिष्टात्सपरच्छाश प्रज्ञातं निदधा्येवं॑दितोयां पूरयत्येवं तोयां ` ता at कालात्परिभेरते ' ae पारे रजस दति saad शिक्यमादत्ते ' नेच्छतोरिष्टकाः छृष्णासिखस्तुषयपक्ता आसन्द रुक्ष चञुदपा चभित्यादाय दसिणापरमवान्तरदेग्र हत्वा Baa aft प्रदरे वा पराचौनपाशरं शिक्यं न्यस्यति नमः g ते fda विश्वरूप इति पराचौनेच्छतौरसंखृष्टा* द ङ्िएा पवर्ग उपदधाति ॥ १३ ॥ यत्ते देवो नि्छेतिराबबन्धेति दितोयां यस्यास्ते श्रस्याः जरर दूति ठतौयां | शिक्चजालेनेनाः प्रच्छाद्य रुक्ख चमासन्दौं च 'परस्तान्निधायापास्मदेतु निच्छेतिनेहास्या श्रपि किंचन | श्रगोतां नाद्रा पाप्मान समै -तदपहन्महे ॥ अपास्मननच्छता- ATA A कशतं चये | श्रपास्य a सिनाः५ UTTAR way. gai ये ते aa wand sat मर्त्याय हन्तवे | तान्यन्नस्य मायया सर्वानवयजामडे ॥ देवोमहं fea NE पपि Ty Te Ne a Ts TT पणी णीीी षषी a TT पाणण 21 ¢ Thus the Mss. ९ Before ददिष A ins. सु, which perhaps points to sq; cp. Baudh. +. 12: 20. 4.-- एवि A only, ufe ML; we TV; we B. ३ परिचौन० AB; प्रतौचोन० MLTV. ४ oat all the Mss. ५ Thus TV; afeat AB; रखिनाः ML. ९ Wey रकण the Mss. = ae = in +> वेखानससचं RE, ९8 ( MAA १८, ९४) २९५ बाचमानः पितेद ge zag वयोभिः । विश्वस्य या जायमानस्य az शिरः शिरः प्रति दुरो दिष्ट इत्येताभिश्चतष्भिरूपडिता प्रभिमन्त्य ae पारे रजस इति तरश्वानय्दा परिषिच्य श्च नम इत्युपस्थाय परास्य पा चम्प्रतौचमायन्ति शं नो देवोरभिष्टय इति माजेयित्नोजे विश्नदसुदनिः सुमेधा werafy मनसा मोदमानः सुवर्चाः | अघोरेण दरूषा ह शिवेन ग्टह्ाणं पश्चन्‌ वय उत्तिराशिर ॥ गरहाणणमायुः प्र वयं तिरामो wet श्रस्माकं प्रतिरन्बायुः । ग्रहान सुमनसः प्रपद्ये ऽवोरघ्रो वौरवतः सुवोरानिति ग्टहानभ्येतिरं ` निवेशनः संगमनो वस्नाभिति ९० श्रालाुखोौयं गा हेपत्यसुपतिष्ठते* | राज्ञो निवपनादि कभ प्रति- पद्यते ` प्रायण्तौयेन चरिला वेदिं fates ‘su पदेन चरति | राजानं रोत्वोद्या तिथ्येन चरित्वा प्रवरग्घोपसद्धां wean स्थण्डिलमुनत्तरवेदिस्थाने विमिमौते ' समूलं हरितं cde मात्य मध्ये ऽभेरुदकमासिच्य ara at समुद्र उपदधाविति, ९५ afar निखाय जुं पञ्चग्टहोतं weter सजुरन्दो ऽावभिधंतेन खाडेति पञ्चभिः समसुद्गहन्दभस्म्ने पञ्चाङतौ- Serta | wa शअररुणोभिघंतेन खादेति ददितौयेत्येवं° पञ्च | भ NN Ar eal करनय नो ell TT TNE ज अिकक)० = १० अ का नोनम्‌" «= वी ९ ARHB read this passage as follows: ऊजं विभद्वसुवनिरित्यच- सनुद्रत्याघोौरेण etc. । x उन्राणि the Mss. = Thus MLT; ARHB; were quae प्रपद्य इति च vater (or o@ OF WT) यथेतं परदानभ्येति 8 °तिशते all exc. A which has the plural. ५ Op. Baudh. X. 24: 23. 9. ¢ निखाय ML; निधाय TV; निखलनोपधाय AH; निखननोपधाय BR. ७ Thus TV; feta cad ML; दिकोयादित्येवं AB; featenfeafax H. REE वेखानससूचे RE, १४ ( ° ्रोतसूच ९९८, 28 ) यावान्यरुष ऊध्वेवाह्कप्तावता Anat पुरषभभाचेणशचिं विभिमोते पराचस्लौन्यरषां श्चतुर Vals: पुरुषमाचाणि पचुच्छान्यात्मा चतुःपुरुषो | ऽरन्निना द्चिणतो दक्षिणं पदं प्रवधयत्येवसुन्तरत eat wi arena fanart वा पञ्चात्युच्छ प्रवर्धयति सप्तविध एव प्रथमो ऽिस्तस्मात्सप्तविधमेवाचिं चिन्वतः | ऊ्व॑मेकग्तविधादे कोत्तरान्‌ चिन्वीत ' स्योना एथिवि बडित्था पर्वतानामिति द्वाभ्यां विभितम्चिमाक्रमते ' कारष्णजिनौ- रूपानह उपमुञ्चन्ते चिते ल्ेत्यध्वयुराचिते लेति प्रतिप्रख्ाता मनशिते वेति ब्रह्मा aufad वेति यज्मानिते वेति वा स्व aut वा ' मयि werfa यो नो अथिरिति दभ्या- मात्सन्य्चं होत श्रध्वयैयजमानोः ' यास्ते अग्ने समिधो यानि धामेति खयंचितिं जपतो ' ऽश्वावभितसिषटेतां eeu उत्तरतः श्वेतो दक्लिणतस्तांवालभ्यष्टका उपद्ध्या दिल्युक्त प्रजापतिस्ा सादयतु तया देवतये्यन्तःशकरमिमासुपदधातयन्तरेण यूपा- wate तिष्ठन्धनुरधिन्यं कल्ायत्यान्तः शकंर मिषं निडन्तो न्धस्य वञ्च ऽसि वाज्रस्तनूपा नः प्रतिस्पशः । यो नः पुरस्तादित्या- डद्याश्ानसुपदधाति ` 2fae gars ऽन्तःग्रकंर मिषु निहत्याद्य तथेन्द्रस्य वज्रो ऽसोत्याश्मानसुपदधाति यो नो दङिएतो sara- रिति मन्तं संनमय्यापर HURT zy निहत्याद्य AUTWTaA- Fe सुपदघाति यो नः पश्चादघायुरिति aa संनमति ॥ १४॥ ९ a aa ee el १ चिन्वत ऊ° MTV; fea अ० L; चिन्वोत ज० H. २ wel अध्व ML; wetartae TV: ग्रल्तेध्व HB; ग्रहातिते अध्य A. 3 See TS. V. 7.1. 2. 26 १४ ९ TEE 1 मी णपि मीन णमी हि nines । Dalek | त 1 1) । Peeper ER Berrie! esa —pt ge ॐ ~ न रि वेखानसद्धचे Ve, १५ ( oMlATS १८, १५) २६७ एवमु्तरस्मिन्यक्ान्ते यो न उत्तरतो ऽघायुरिति मन्तं संनम्य तया देवतया ता wa ूददोदहस इति च करोति स ई aes विश्वा अवौटरधन्नित्यन्यतरयेद्ियर्चाक्रमणं प्रतौष्टका- ङुपदध्यादं च वा ceed निखनति पुरस्तात्पञ्चातौ्चायने ते परायते दूर्वा रोहन्तु पुष्यिणौः | wat वा तत जायते? हृदो वा पुण्डरौकवानिति दूर््टकासुपदधर्य्॑र arate वतय दति दकि ऽसे विभक्निसुपद्धाति ¦ aga दाद्शगवं वोद्म्बर- य॒गलाङ्गलं पुरस्तात्कारितं सं वरा दधातनेति संप्रेष्यति | freqareraaae मित्यध्वयेवो ऽवरादर वैरुद HAMA STAG acer ` खनत्याहावानिन्येके ' तचो द्वण fag afeafata तेषदकसुख्धि्चति ` तषु बलौवर्दान्याययत्यु्योजनमन्तर्याममौषां are शफम्‌ । द्रां तालं प्रतिनादसुभौ मण्डक्धो युजा विति यगलाङ्गलं संग्रसारयति ` सौरा geist कवयो युनक्त सौरा वि य॒भेति दे gar wan सविता aan ङदस्पतिस्वा य॒नक्भे- सतेजसा श्यस्य वचसेति वतिष्भिरूयोजनादिभिस्ियगादिकं सोरं युन strat: विल्वयोरयो आअबन्धनौययोः । सवषां fag at नाम वाहाः कौलालपेशरस दति यक्तानभिमन््रयत | उदस्थाद्गोजिद्धनजिद्‌श्वजिद्धिरग्यजिन्मृनृतया* परितः । एक- कणो tin ers पा, वनते AE PPE ier ore al 1 , वि ha ale va ARAL Se phe etn Pe, ade th pm wie ९ जायते MLTV; जायत A; जायते B, the Ath Samh. VI. 106. 1 has saat, Baudh. X. 14: जायातिं. २? equtfa M; -wexfaL; "न सचति TV: A, partly indistinct, reads at the end मिचति ; B incomplete. After seqza: we ex- pect a plural. द युनक्त the Mss. only B चुनक्त. ४ उपसया instead of उद्धा the Mss. RES FUTHUAT RE, १५-१९ ( ° खौतद्धचे ९८, LURE ) चक्रोए सदिता cast भागं एथिवौमेलाष्टसन्निति ला ङ्गंल- सुच्छरयति ' ब्रह्म जन्नानमित्येषानाप्ता या वः प्रयमा यस्यां कर्माणि RSG ¦ ॥ १५ | TT अच मा दभसतद्र एतत्पुरोदधे ॥ पु घु प्रधन्व वाजसातये परि garfe aafu | दिषस्तरध्या wwe नं द्यते! ॥ सहख्धारे sad समखरन्दिवो नाके मधुजिङ्ा असश्चतः | चस्य am a निमिषन्ति weet पदे पदे पाशिनः सन्ति सेतव दति ब्रह्मवर्माणि जुति मलि्लुचो नामासि चयोदशो मास इन्द्रस्य वर्मासौन्द्रष्य ग़र्मासोन्द्रश्य वरूथमसि तं त्वा प्रपद्ये ॥ गायों लोमभिः प्रविशामि faye तचा प्रविश्रामि जगतो मांसेन प्रविशाम्यनुष्टभमसर्श्चा प्रविशामि पद्भिः मज्जा प्रविशा्येनदराग्मं aw बहलं यद्यं fry देवा नातिविध्यन्ति शूराः । तन्नस्तायतां तन्नो विश्वतो महद्‌ाय॒श्नन्तो जरासुपगच्छेम देवा दूति विमितम्चिमाक्रमन्ते लाङ्गलं पवौरवमिति दवाभ्यां इषति ' कौनाशा बलोवर्दानाजन्ति' पुच्छाच्छिरो ऽधि छृषति | कामं कामद चे wafa प्रदक्तिण- मावतेयंसिखसिखः संहिताः सौताः कषति ` मध्ये संभिन्ना" भवन्ति ' दिणात्यक्ताद्‌्रसुत्तरस्मादकिणं दक्िणये ate रुत्तरमंससुत्तराये दक्षिणं ' विसुच्यध्वमच्निया देवयाना अतारिग्म तमसः पारे" शरस्य ज्योतिरापाम सुवर गन्ति efaa sa wat १ इयते TLV; axa M; ईयर 3. २ amr 11.4४; qa M. द Thus (with न) the Mss. 8 Thus V; afeat the other Mss. ५ भारे LTMV. ० Premera वैखानस चे २९, ९६ ( MITA ९८. ९६ ) ade वा बलौवर्दाचिसुच्याध्वयैवे ददाति ` यञ्चदशोदपा चान्निनयति दादश as खा जाता चओ्रोषधय दति चतुदश्भिरोदधौवेप- त्यनुसौ तमित्य ' सक्त याम्याः AB BHI ष्टे मा नो हिसेज्जनिता यः एथिव्या दति waefafenat लोष्टा- न्धमस्यति वदिविधमापन्नान्‌ gaa सौतेत्यत्तरवेदिम॒भिः म्दश्योन्तर वे दिङ्ुपवपति यावानिरव्ीघारन न्तं कलाश्च तव शरव दति षङ्भिः सिकता aq faa: स्थ परिचित इत्यपरिमित- प्रक॑राभिखितं परिथयति यथा गाहेपत्यभाष्यायस waa त दति सिकता व्यृदत्युत्तरया चिष्ुभा राजन्यस्य जगत्या वेश्यश्यायेण om safe fae: खयमाटष्छास्तिखश्च विश्च- ज्योतिषस्ता ' दर्भागसुष्टिनाज्येनावोच्छ faeries: प्रणौयमानेभ्यो saxetia संप्रति यदि रीता नानुन्रयाद्यजमान एव पुरौव्यसो अद्मय इत्येतां fare चिरनृक्रायामभ्वसखादिग्वाः प्रतना इति इिरण्यगभः समवतेताय इत्यन्यतरेणश्प्रयसा ABT १५, यजमानो sway प्राञ्चो गच्छन्ति ` यदक्रन्दः प्रथमं जायमान दरति दिणमंसमभ्यवक्रामन्तमभिमन्लयतः ` उन्तरवेदिं प्राथ maa सादयतु तया देवतया ङ्गिरखद्ुवा सोदेत्यन्त- विंधमभिग्टश्रति ' मयि गह्ामि at नो अभिरिति erat इदयस्थम्िं खात्मनि wea यास्ते aa दति खयंचितिं ०० जपत्यभिग्डश्रतिर वेष्टकाभिश्वतुरश्राभिरभ्चिं चिनुत दति [वि rere 1 1 जअनन ययय Py gs gn ee जितः a Pd er ss ar sl Py Peoria ay erp vpn egal hPa OMA nS ननान्दा ् जणे ०५ ज Sat जोन nee १०५५०१०० HAA OPA) at १९ See TS. V. 2. 5. 5. २ °ज्योतिःसाये MLTV (AHB are missing); cp. Ap. XVI. 21. 2,3. Perhaps some words here are missing. 3 ०क्रामन्तमसि० H; omagfae MLTV; cp. Baudh. X. 28 pe woe त २७० वैखानसद्धचे २९, १९६ (°श्रौवखते YS, १९ ) विज्ञायते ऽष्वयुयेजमानो ब्रह्मा वा ` यदि यजमानः स्वयं चिनोति नात्यन्ययिं wera न खयंदितिं जपत्यभिष्टशरतिः वा ` द्ङिणाटतो दक्िणत उपदघाल्युन्तरतः सव्या WET पञचात्यरस्ताच भवति ' व्यालिखिता मध्ये प्राचौरपदधाति प्रतोचौरुपदधातौति गणेषु रौतिवादः ` प्राचौरुपदधाति प्रतौचौमुपदधातौति कलसंखवादः पुरस्तादन्याः प्रतौचोरुप- दधाति पञश्चादन्याः प्राचो रिव्यपवगेवादः ` सर्वान्वर्णानिष्टकानां र्यादिति लेखाधिकार wat वचनात्यक्तपुच्छेषु ओरोष्योरंसयो- रित्युपदधात्यंयेत स्थाध्वगतो seis तेजसा देवताभि- गुचामोति कुम्भं कुम्भो wie: पूरयित्वा wa च स्थ वभे च स्थ देवस्य वः सवितुः प्रसवे मधुमलोः सादयामोति पुरस्तादनु- सौतसुपधाय ज्योतिषे वामिति fecement प्रत्यस्यति ` शक्रा स tease व इद्धियावतो देवताभिग्टहामोति पुनः कुम्भं कुम्भौ wis: whan wa च श्य सत्थं च स्थ देवस्य वः सवितुः प्रसवे मघुमतौः सादयामौति दचिणएतो ऽनुसोत- सुपधाय wid वामिति fecament प्रत्यस्यति मद्रा स्थाभि- सुवो विश्वेषां वो देवानां देवताभिग्हामोति gal कों wie fer सपन्न्नोश्च खाभिमातिन्नोश्च ख देवस्य वः सवितुः प्रसवे मधुमतोः सादयामोति पञ्चादलुसोतसुपधाय रेतसे वामिति fecawen प्रत्यस्यत्यधिपन्नौ स्थोजखिनोरादि- २ क oe a १ The passage beginning वेष्टकाभि° and ending: fwaufa is found only in Mand AB. It must belong to the text, ep. Ap. XVI. 21. 7, 8. The omission obviously is due to the fact that two sentences end: owufa वा, of which the first could easily be overlooked. 9 मैखानससचे २९, १६ ( ° ओओतद्धते vs, ९६ ) २७१ त्यानां वो देवताभिग्टेहामोति करम्भं कुमभौः चाद्भिः पूरयित्वा wimg श्थारातिघ्नौश्च स्थ देवस्य वः सवितुः प्रसवे मधुमतो सादयामोव्य॒त्तरतो ऽदुसौतसुपदधाति प्रजाभ्यो वामिति दिरणष्धश्ल्वौ प्रत्यस्यति aaa स्योजस्ठिनौर्भिचावरूण्योवों बरह्मणा देवताभिगे्ामोति aal wall चाद्भिः प्ररयित्वा वसु च स्थं वामं च स्य देवस्य वः सवितुः प्रसवे ayaa: सादयामोति मध्ये तेजसे वामिति fecumet प्रत्यश्यति व्रजक्ित what weaaal age देवताभिग्टह्ासोति कुम्भं gall चाद्भिः पूरयिला ad ae भव्यं ae देवस्य वः सवितुः प्रसवे मधुमतोः सादयामोति च मध्ये ऽनुसौतसुपधाय' वसे वामिति faxanent प्रत्यस्यति ` at ग्रदणएसादन- ्रत्थसना इत्येके facwauh: wee: पावका दूति प्रतिमन्तं कुम्भं gal चाभिमन्लयत ` एतैर्वा प्रतिमन्लं दिच्छतुसौ तमुप- दधाति चतस्रो मध्ये ' दिवि ्रयसखान्तरित्ते यतखेति बा रहस्पत्यं नैवारं चरं पयसि wd मध्ये ` र्करणानौष्टकानां पुरुषस्य पञ्चमेन कारये्छवेतः प्रादे शस्तद्वितौयं ` पञ्चदश्रभा गौयस्तत्त॒त aad - प्रमाणं जनोः पञ्चमेन कारयेदर्धन नाकसदां पञ्चचोडानां च. यत्यच्यमानानां ufagta gcse तल्संपूरयेदनियतपरिमाणए- लात्पुरौषस्यः चतुरश्राभिरभ्रं चिलुत इति नित्यः कर्प दृष्टका उपधाख्टरेतमश्वमभिग्टगेदित्युक्रमष्टावष्टौर पादेष्टका- PE a art Ere पविता fT क ९ जनुसोतसुपधाय om. AHB. » For this passage cp. Ap. Sulbasiitra IX. 6-8, in Journ. of the German Or. Soc., Vol. Lv, page 584. ९ इत्यक्तम्‌, see TS. ए. 7. 1. 3. ROR केखानससूचं RE, १६-१७ ( न्रौतसूचे १८, १६-९७ ) श्॒तुर्भागोयानां पत्ताययोर्निदध्यान्तयात्यसन्धौ efanq उत्तरत- grad षडङ्कलावेतौ ओष्यंसेषु चाष्टौ प्राचौः प्रतौचौश् सन्ध्यन्तराले पञ्चमभागोयाः सपादाः | पुच्छं प्रादेगशसुपधाय asafi चतुर्भागोयाभिः प्रच्छादयेत्‌ ` पादेष्टकाभिः संख्यां पूरयेदपर द्धिन्प्रस्तारे gerd पञ्चमभागोयास्ता आत्मनि चतुटेशभिः पाटेयंयायोगमुपदष्यात्‌' सर्वम्िं पञ्चमभागोयाभिः प्रच्छादयेत्पादेष्टकाभिः संख्यां पूरयेद्त्यासं चिनुयाद्यावतः ्रस्तारांशिकौषत्‌ तिष्ठन्तं दक्तिएतः श्रेलमश्वमालभ्येनद्रं॑विश्रा अवौटधन्निलयद्धियर्चाक्रमणं प्रतौष्टकामुपदध्यात्‌ ॥ १६ ॥ उन्तरवेदे रातोत्तरवेदिमलंङ्त्य तस्ामपां एष्टमसोति पुष्करपणेमधमस्तादृण्डमुत्तानसुपदधाति ' सवेचोपधाने तयादेवतं Hat सुद दोहसेन भिष्टग्रतौल्यत्तरतः पश्चाद्वो पचारोः ऽद्रिर्वाद्ः अआसन्नसोः प्राण दति निगेमनमभिक्रम्यरे सवेच प्राणायतनानि संम्दशति ' तत्वा यामि ब्रह्मणा वन्दमान दूति वारुण्यर्चा Megas Feta तख्धिन्ष्करपणं ऽध्तानिर्बाधमुत्तर- निर्बाधं वा ब्रह्म जज्ञानमिति रुक्यसुपदधा ति । eae ofa: प्राञ्चं हिरण्मयं पुरुषं हिर ण्वगभेः समववतेताग्र॒इत्युत्तान- मादधाति ' द्र्श्स्कन्देत्यभिग्दश्ति ' पुरुषसाम गायेति सं- ४ oe १ Wet, given by LAHB, is omitted by M (TV are incom- plete here). २ उत्तरतः पञ्दुप्चारो वाग्नि (as Hir.) AHB; उत्तरतः पश्चादोप- चारो च्रि° MLTV (as Ap. XVI. 21. 13). 5 2 °नसोरितिष्राएनिगेमनमभिक्रम्य MLTV (the end अभिन्ञाय at the end); नसोः प्राणनिगेममभि० A; नप्राणानिगेमभिण H: ग्नसोः प्राणादि. mateo 8. si f we © १५. vat G A a ~ वेखानससखूचे VE, LO ( °खओतद्ूचे VS, ९७ ) ROS रवयति ' दष्लौं खचावृपदधातौ यमसौति काश्रयैमवोमसार - सौत्यौद्म्बरौ मिल्येके ` मनसा तयादेवतमाज्यस्य wit काश्यं मयोः cy: पूर्णाम दुम्बर मित्युक्तं ` am पाज दति पञ्चभिः पञ्चग्यदहोतेनाञ्येन पुरुषमुन्तरवेदिवट्याघारयति ` मूरधैन्वतौभ्या- दिले प्रललाटे सपेशिर उपदधात्यपि वा यतउचारं जनपदस्य जन्यं भयं मन्यते ' तयादेवतं कत्रा खददोहसेनाभिग्टशति ' भरवासौति सखयमादसामभिशटश्च व्रष्णोमश्वेनावघ्राप्या विदुषा AGU we प्रजापतिस्ला सादयतु एथिव्धाः vs इति मध्ये $रेरुपदधाति श्चरिति चेतया व्यादत्या यथेतस्य पुर्षस्य प्राणः पराणः संनिधौयेरन्नापिधौयेरन्‌ ' वित्ति जुोमौति खय- मादसामभिजं होत्यनुप्रा एित्यविंदवान्नाद्यणे वरं zea at चौन्वासौनः. प्रथमां सखयमादलासुपदधा्युष्वे्ुदितौयां fag सततोयासुपधायो पधाय साम गायेति संग्रव्यति यदि vat west मातिक्रान्त इति मन्येत प्रयो ऽसौत्युपहितां प्राचौ- qgeate वापरः एथिव्यसौति satel यदि age anfa भुवनमसोति वषिचालयेत्तेजो ऽसि तेजो a यच्छत्यपरे बिले दिरणयेष्टकामुपदधाति ` एचि्यदपुरमननेनेति तव्जघनेन मण्ड- लेष्टेकां ' श्वरसि भुवनस्य ta ced सर्गो लोका वाचा ATAU II तिर्ज्योतिरभिस्तयेत्येकामन्वारोदां aca सुवनस्य रेत tear eal लोको मनसा लान्वारोहामि दूर्यं ज्योतिर्ज्योतिः खरस्तयेति दितौयां ' काण्डात्काण्डात्ररोदन्ति १ See TS. V. 2. 7. 3. 18 298 परैखानससूचे RE, ९७ ( ०ओौतद्धते १८, १७) या शतेन प्रतनोषौति erat wets हरितं दूवस्तम्बमप्रच्छिन्ायं यथास्योपदितस्य सखयमाटलामयं॑प्राक्चयात्तथा निमिते तस्षिन्पुबा ङग्धिरण्यश्रकला वध्यद् ara aa ara sar इतिं द्वाभ्यां वामण्टतं fecuqal face च्योतिरधारयदिति तिखो रेतः सिचम्तासां दर यूनः प्रथमचितौ विवयसः सवां मध्यमायामेकां प्रथमायामेकामुन्तमायां स्थविरस्य zara न्यतरां यजुषेमां चामूं चोपदधाति मनसा मध्यमां ` रह- स्यतिस्ला सादयलिति विश्वज्योतिषमिन्द्रापनिभ्यां लेति aes मण्डलेष्टकामथ विश्वज्यो तिषमिल्येकेषाम्षाढासि सदमाने- queue व्थालिखितामभ्र्यान्यसौति द wate मधुश्च माधवश्चेति दे wai श्रगरेरन्तःक्षेषो ऽसोत्यतुदुत्य avafantaa च्रभिकल्यमाना दनदधमिव देवा श्रभिर्सविश्न्तु तया देवतयाङ्किरखद्वे सोदतमिंति समानतयादेवते युग- पद्पद्धाति | सर्वाखुतव्याखवकामनूपदधात्यवकासु वा सादय- तयदस ए्माद्ानुरिति घर्मष्टकां ' यस्ते ay श्राद्धा योनयो याः कुलायिनौरिति कुलायिनीं ' मधु वाता तायत दूति तिष्टभिरलच्छन्दसं Fa दघरा मधुमिभ्रेणाभ्नक्ति | तमवका- भारेण परिवेश्य पुरप्तात्लयमाढलायाः प्रत्यञ्चं प्राद्युखो महौ दयौः एथिवौ च न दरति sai कूमेमुपदधाति we श्राशाः प्रचरन्ग्रय इति at दाभ्यामित्येके' तं जालेन परिवेश्च शङ्कुभिः परिनिदन्ति यदि तं न विन्देयुमष्डुवं १ ? fafat MLT; निमौते AH; faata 3. १11 © ve & १५. वैखानससू चे २९, १७-१८ ( MATA १८, १७.१८) २७५ तथोपदध्यादपां Tat गच्छ मा त्वा द्यैः परिताप्तौन्मो ्रभ्िवेश्वानरः । ॥ १७ ॥ अघोरः प्रजा श्रभिविपश्यालु ar fear ठष्टिः सचताम्‌ ॥ ससपं चोन्समुद्रान्खमगेंल्ञोकानपां पतिष्टेषभ इष्टकानाम्‌ । तच गच्छ यच पूवं परेताः पुरौषं वसानः खां योनिं यथायथ- भिल्युपडितममिमन्त्यते ` प्रादे शमौदुम्बरमुखूखलंर यच्चिद्धि ला ZS WS उलूखलक युज्यसे । इह द्य॒मत्तमं वद्‌ जयतामिव दुन्दुभिरिति चतुःखत्वन्तरे ऽसे प्रयुनक्यरनिमाचं॑मुसलं तस्मिन्सरवोषधस्य प्रूरयिलोजो भागो ses: पवित्रमूगेननमना द्यायेत्यवदन््युतर॑ते वनस्पते वातो विवात्यग्रभिदथो इन्द्राय पातवे सुनु सोममुलृखलेति वा ` तदिष्णोः परमं पदमिति मध्ये श्रेरुपदधात्यन्तरतो वा । लो कंषटणासुत्तरतो मुसलं दिवो वा विष्ण उत वा पएथिव्या इति wugerat मुख्यायामगर rer हि ये तव युच्चा fe देवहृतमानिति इ सवातो विलयोजंहोति ' प्रुवासि एथिवौति घृतेन मधुना वा सिक- ताभिर्वा संवा सं्व्योखां पूरयति ¦ न रिक्रामवेेत ` एजिद्धा भवति wei पय श्रानयति ` यं कामयेत चोधुकः स्या दिल्युना तस्योपदध्यादिलयुक्तं एटथिवि थव्या; सौद माता मातरि स्योना स्योनायाम्‌ ॥ ee | १ अधोर (not °रः) all the Mss. २ west is a curious abbreviation for पारेशमाच . ३ wis not given by the Mss. (cp. Ap. XVI. 26. 3). । See TS. V. 2. 9. 1. २७६ वेखानसद्धचे RE, rE | OMA ९८, १९ ) उखां खसारमधि वेदिमस्थात्‌ | सत्यं पूरवेच्छषिभिखाकु- avant’ ऽचि: प्रविद्ानिह तद्धाविति प्रक्रम उत्तरत उपदधातिं लो कंषणासुत्तरतो ' sa खवाहतौ दत्येके लोकंशणामुन्तरतः पुरुषशिरःप्रारेषु इहिरण्यशस्कान्पत्यस्यति द्रष्एश्चस्कन्देत्यास्ये ऽग्द- दिदमिति दचिणस्यां नासिकायाम्नेवश्चानरस्य AAT मथिर्ज्योतिषेति येषामनारण अदोपाशस्तम्भो TV; येषामादरणसद्ोपादसछंभो M; येषा- मादरनडेपाद्‌० L; रषामकंडरण geared H; रषामनारण vera agai A. रे १ नित्यन्यध्यथमभ्या० MLT ; नित्याष्यायमन्न्या० AB; नित्याध्यवममन्या ४; °नित्यध्ययनमन्न्या° प. ४ प्रन MBAH; प्रजनन TLV. | ५ Thus: गनिघात (not efaatac) the Mss. ₹ विशेषध्यानं AHL; विशेषे aro TVB; विशेषं wre M. © प्रतप्या० TLV; sfaqate MAHB. = Thus H; GUTTA TATRA (Or state) MLTV (in H there is a great lacuna); सम्येतावाकक्ाद्यप्रसा° B. The text as handed down is difficult to understand. Op. Ap. IX. 1. 17. 4 2 0 १५. AB वैखानसद्धते ३९, २-३ ( “श्रौ तद्धे २०, VR) २९९ रिति vefaa aad a एकं पर उ त इत्यादवनोये' संभरेद॑द्यनवकाशः प्रदचिण््येदं त॒ एकमित्येव संभरेद्यदि RAAT ATA दिभिः सहानुप्रयायावच्छेन्तचेषट समाप्याद्मये पथिकृते पुरोडाश्मष्टाकपालं निरवेपेदग्रे नया देवानामिति याज्यानुवाक्ये | यदादष्ठमग्रे लं पारयेति fasadt ` ऽनड्ान्दकिणापरे दुगड पुनर वच्ेदयदयाहिताग्नरन्यो Sq यजेतोभयो्यजमानयोराद्मावेष्णवो arsed? वा दशं qdard वाश्नौयादन्यो* ऽयिर्वाभ्नौन्व्यवेयात्रेवेष्टिय स्य, हविषे वत्सा BUTEA धयौरन्यौतान्यां९ दद्यात्‌ ' ॥ ₹२॥ यदि कतिपये धयेचुर्घोतां- नः दुद्यादितरा दुरध्यष्टि संस्थापय धौतानां वत्ानपाङ्त्य श्रो wa सान्नाय्येन यजेत | यस्य सायं दुग्धं हविरातिमाकतोन््राय नौ हौ लनिरुप्योपवसेदिति ब्राह्यएव्याख्यातंः ` पुरोडाशं प्रातर्दोहेन समवदाय प्रचरेदंव- are प्रातर्दोहस्यापि वा प्रातर्दोहं So कलान्यतरदातव्य सायं दोहौरत्य प्रातदोँडेन समवदाय प्रचरेदभयोरातयोरेन्ः १ °नोये MLTBV; °नोयस्‌ ; A read probably °नोयं र ०पुरषादिभिः MLTV; yaa: A; 8 corrupt. 2 पाथिक्ति TV; पथिकति ML; पथिकतो AB. ४ ? वाधियोद्न्यो L; वादग्नियोदन्यो TV; afaatean M; बादन्नियादन्यौ u fixate all instead of fiyai, only 8 faate. é@ fyarat TV; तितान्नां ML; दितन्नां A. ७ = पये M; oqar AB; owat TLY. ठं भौतान्न or धितान्च the Mss. ¢ See TBr. ITT. 7. 1. 6. Zoo वैखानससूच 82, 8-8 ( o AES Ro, 8-8 ) आग्नेयो art पञ्चप्ररावः erence ` इविषे वत्सानपा- त्यो पवसेदेवमन्थचातोर ऽन्यानि इवौषि चेदार्तान्णाच्येर ETA देवताः प्रतिसंख्यायेदधैतामिष्टिमनु निवैपेदयस्य aa see नालम्भका स्यान्तामपरुध्य यजेतांपरेणए वेदिमुदगयं योर निदधाति | तन्मन्त्रं यजमानस्तत्युचो वा ॒व्यवेते" ` व्ये ऽमो ऽहमसमोतयेना ुपडयते ' पूर्णो यज्ञो भवत्येवमपरकरान्ते eat THOT WATE -पल्यनालम्भृका स्यात्तामपर्ध्य यजे- तेति तस्मा एतामिष्टिं निवैपेदाग्रेयमष्टाकपालमेन्रमेककपालं aa चरुमित्यक्तंः स प्रनवनिकाव्ये्रं॑वो विंश्वतस्परोन्ध नरस्तं नः सोम या ते धामानोति याज्यानुवाक्या दुष्ट ह विषिष्टा९ चेषा fais: ॥ ३ ॥ MITT यद्यनालम्भुका प्राग्द्किणायास्तद्‌ ` धोतकाला- न्तरे पश्वादपरुष्य यजेत प्रारभायामारम्भणोयायां सा पौणमास्यन्ता seat sae wT ऽप्यवरूध्य waa की १ Thus A; -रेन्द्राग्रयोर्वा TMLV; ग्द्राद्‌ाग्रयो वा 8. > °न्यचातो MLTV, भन्यतरातो A; नन्यतरज्रातो B. ३ Thus the Mss., read आच्येन, cp. Ap. IX. 15. 14, Baudh. Srs. XXVII. 13: 340. 7 and Katy. Srs. XXV. 4. 14. ४ Thus the Mss. ५ इत्यक्तम्‌, where 4 ¢ Thus my 00016 प्र'€, दुंटदविषेष्वा the Mss. © war TAV; तथा ML; तङ्‌ B. = काल्लान्तरे 010. AB. छ Thus MLTV: ०मासयान्तादत्यग्नि० A; eareatafye B १० होतव्यः A; say MLTBY. Yo मैखानसद्धचे 8%, ४ ५ ( omMAGT Ro, ४-५ ) Bok सोमाधाने wana ad चानालम्भका waattdaata ae at पूरवैवदु पद्यते दुग्धे ad तदः aaTaiararatar ae area | aut yaw तयोपवसये यावन्रौत्यमदहः समाप्यते तस्मिन्नहनि मार्जालीये परिश्रिते वसेद्धविष्यव्रता स्याद्यदि तिका ame ऽतौते तदु पडयते ऽनालम्भुकयाद्मयः स्पष्टा + नश्येयुः ` पुनरादधौत ` यदेकं ai मथित्वायतने निधाय पवमानहवौंषि निवपेत्‌ ` ॥ ४ ॥ सान्नाय्ये ge वा यदि दोग्धारं प्रतिवघ्नीयादुपार्टोहयि- लेतदन्ये * प्रभाष्य प्रचर दिष्यन्द मानं सान्ाय्यम्चिदोचं वोदडः परेत्य प्रजापते न दिति प्राजापत्ययर्चा पलाग्रपरन aah ऽवनचयेदध रिव्युपतिष्टेत ` यत्कौटावपन्नं महौ दयौः एथिवौ च न दति दावाषयिल्ययर्चान्तःपरिधि निनोय श्ररिल्युपतिषेत | सान्नाय्ये «yatta पुनर्होमो यद्यभिदष्टम्िरोचं fat जनान्‌ कल्पयतोति Sere agarat दुग्ध्वा युन- होतव्यं यत्पुव्वामा्त्यां ङतायासुत्तराङतिः स्कन्देदा पू्वासुत्तरयामिजुङया्यच वेत्थ वनस्पत दति वानस्पत्ययर्चा समिधमाधाय दष्णौमेव पुनजँह्याद्दुत्तरातावहृताया- areata उद्वायेदनन्तरे शकले fecy निधायाश्चिर्दारौ दारावभिः खादेति दिरण्यमभिजुडयात्‌ ॥ ५ ॥ 0 Ag ~ध ~ सोामक० L; सोमक MAHTBYV. °न्यदतोते AMLTV; °न्यतोचे H; missing in B. Thus V; wer all the other Mss. उपाद्‌ा० all the Mss.; उपारेदादवि of B seems to point to the same Read खपाटरो० ? ५ Thus emended; gaftasqifye MLTV; पुनरस्त्त्यितत्यागि० A; पुनरित्येतच्याभ्रि° A; पुनरित्येताज्याग्रि° 8. RoR Faas ९, €-७ ( °श्रौतसचे २०, €-७ ) यदि पुरा प्रयाजेभ्यो बहिः परिधिदेओे प्रागाहवनोया- STU खन्देत्तदाध्वयवे च यजमानाय चाक स्यादित्युक्तं | मा तमो मा यज्नलमदित्यतदरत्याघ्वयुं मा दिसौयजमानं मा featicia aaqya तमङ्गारमभिनिदध्यात्तथानुद्रुत्य efaunt ब्रह्माणं मा दिश्सोयंजमानं मा fevaifcfa | पश्चाद्धोतारं at fevat: wal मा fevatanara मा feraifteit मा fergtararae age feyai- रित्युत्तरतः ` सखष्ङ्गो amit जातवेदा इत्या हवनौये ऽङ्ग रमनुरहरेत्‌ ॥ & ॥ ca site: परिधिं दधामौति प्रहतं खवेणाभिजुङ्या- dea समारूढो ऽभिरलुगतो वा मथ्यमानो न जायेत संनि होमकाले sf नरो दौधितिभिररण्योरित्यरण्णे श्रभिमन्त्य लोकिकमग्रिमायतने निधाय होतव्यं ` यद्यन्यमभं न विन्देता- जायां दोतव्यमित्यादिब्राद्यणोक्रानिर सांवत्सरिकाणि तन्तद्धोम- रतानि चाग्नये व्रतपतये पुरोडाश्मष्टाकपालं निर्वपेत्तमये रतपा श्रसि यदो वयं प्रमिनाभेति याज्यानुवाक्ये | समाधैव- fas angi विष्जेद्यस्याहिताप्नेः संग्रामे संयत्ते ग हः7डहे वा येषां पूर्वापरा अन्वञ्चः प्रमौयेरन्नग्रये क्षामवते अमहटाकपारं निर्वेपेदक्रन्ददभिसे वनोति याच्यानु- ॥ 9 ॥ Oo ग्भ्य ४ बैखानसद्तरे २९, ८-९ ( MALT २०, SE ) ३०३ यस्याग्मयो ऽग्निभिरन्येः waa मिथो aga विविचये {ष्टाकपालं वि ते विषवग्बातज॒तासस््ामग्रे मानुषौरौडत दति याज्याुवाक्ये ' मिथश्चेदिष्चयेः ऽग्रय दत्येकेषामभ्िना विष्वा वयं गोभिः स्तोमं मनामहे स नो राख सहखिनः ॥ ५ काविरभ्चिः समिध्यते विप्रौ यज्ञस्य साधनः विष्टञ्चन्‌ राख नो वखिति याज्यानुवाक्ये यदि area श्रावनोयेन efaurfiat वा deer’ saa वौतय दत्येकेषामद्म arate यो afafafa याज्यानुवाक्ये ' यदि yeaa weereafear वा श्मशानवद्धिना वा गारपत्यः dest? ऽग्नये gaa! यदि ९० सतः wa विविचये निरुप्य qua निवेपति ' y cy ततो ब्रात्तोँ ठतोयामष्मतो चतुर्थो मन्ततः चामवतो मिष्ट निवपेत्‌ संषटानग्नौन्यथगरणौषु समारोप्य मयित्वायतनेषु निधायेत इष्टय श्राहायाः पूर्णातयः खवाङतथो वा पूर्वाः र्वा वरौीयस्यः | पुनराधेय इत्येके | गमः; खवन्तमगदमकरिति १५ खवन्तोमधिहोचस्छालौमभिमन्त्य विधु दद्राएमिति संधानं संदध्यादसमर्था चेद किपेद न्यामा दत्य seein चद्युप- wet निषोदेदयस्माद्खोषा निषोदसोति तामभिमन्त्योदस्थादेव्य- दितिरित्युपखाष्य दुख्ष्वा सद दुग्धेन दभेस्तम्बमालुप्य ग्रासये- यदि लोहितं ela तदा व्य्रामतेति die दचिणे sat १ Thus (not विश्च) the Mss. २ स्पष्टे wo 11.1४; wee ae AB. ३ The verses are confused in the Mss.; see Ait. Br. VII. 5, 2. ४ Thus HB; ewgrys MLA; only TV सस्युष्टोग्रर. द०४ वैखानस २९, ९-१० ( oMTAET Re, ९-१० ) परिभरित्याच९ अपयिला afarared भिर्जह्यादयमनभ्यागमि- SAA तसमै ब्राह्मणाय तां दयाद्य॑दय दुग्धं एथिवौमसक्रेति agar सकन्नमभिमन्त्य समुद्रं वः प्रहिणोमोत्यद्विरुपद्न्यः तदेव दुग्धं यादृक्‌ agg च दोतव्यमन्ययां वाभिदुद्य ₹होतव्मन्यां वा दुर्वा पुनजँज्गयार्दपि वाभ्चिहोचौमेव दुग्ध्वा होतव्यम्‌ ॥ € ॥ aT होतो्यजमानः सायं प्रातर्नाश्नौयादेवं Te गवौत्यनु- वाकोक्तावखहविखन्नेर सर्वाखग्निददोचे हविरातिषु तमतनार्भि जुडयार्दित्यपरं यदि दुह्यमाना स्थालो भिदयेतान्यां स्यालोमात्य दद्याद्यदि wacald खन्देदस्कान्द्ौः एथिवो - fafa खन्नमभिमन्व्योन्नम्भय प्रथिवौमित्यद्धिरूपनिनोयानानज्ञातं जपित्वा waa: सुवः खादेति तथा सवेप्रा्धिन्तं डत्वानगशनं९ च तदेव यादुक्‌ wea च होतव्यमन्णं दुग्ध्वा पुनर्होतव्य- मन्यया arfadte ' दिस्तिवां स्कन्दने न तदाद्रियेत ` यदु ।.। vo ३ wed wearet गेषमवनोय चतुरभ्यन्नोय १५ होतव्यमन्यया वाभिदोद्यम्‌° | | १०॥ १९ परिवोत्यच ML; परिवित्यचि TV; H and A om., परिच्धित्य and read त च्छपयित्वा, B useless. २ खपस्य॒श्य the Mss. ३ ? Thus TAUB; cargqetacay: ML. ४ सर्वास्° HB; eae MLTAV ५ ? qaaanty ML: तमतखग्रि TABV: caqaawefi एर. < watom. LTV; saraa ए. ७ Thus AH; अन्यया ar arama ML; वाभिदुद्यात्‌ T; वाभिदुद्यं $. TSAI Ro, W-VR (omtaEs RL, १९-१२ ) २०५ TET Va ला पुनरेयात्खुच॑ः तन्निषदय पुनग्लीयात्तदेव यादृक्‌ alga चेति व्याख्यातम॑व ते Be रत्यनृच्योदु त्तमं वरुण पाश्रमस्मदिति वारुष्ध्चाज्येन जुहयादंदि प्राचोनं हदियमाणं खन्देत्रजापतेविंश्वश्टति तन्वं तमसि ५ खाहेत्यभिमन्व्य -पूवेवदनृच्य जुह्यादथातिमा चा दन्यत्सकननं विप्रडेव, a न सकन्नं! न प्रायचित्तमेत्तरस्माद्धोमकाला- arama च कुर्याद्यस्या्निहोचमधिभ्रिवमाणं faft- शिरा भवति समोषासुमिति देष्टारसुदादरेदयस्याग्निहोचे ऽधिभिते श्वादयो sutra धावेयुर्गाहेपत्याङ्धस्मा दायेदं विष्ए- to विचक्रम इति वेष्एव्य्चाहवनौया ्धसयनुदवेत्तया भस्मना इएनः पदमपि वपति ` गोमयौरपो ऽन्तिषिच्य गोभिराक्रमथेदित्येके द्यनभिभिते मनो. ज्योतिरिति मनखतौ' जुडयात्‌ | ॥ ११ ॥ दचिणभचिमनाइतं दर्यो ऽभिनिसोचदययायोन्या इत्येतं प्रविशानोत्यायतने प्रतिष्ठापयेदेष श्राधौयत इत्यतुगतस्याधान- १५ कल्यो । यस्यािम॑नुद्धृतं र्यो ऽभिनिमोचति cw fara प्रबध्य पुरस्ताद्धरेद्राद्यणो बहविदाषंयो snfi समिधमुप- wafers | शूर्याग्योहिरण्यं प्रतिनिधिरिति विज्ञाय हिरण्ये ऽचि प्रतिष्ठापयेत्ययसैवाभ्रिोचं जुदोत्यभिहोचमुपसाद्या Ra कमन च RAE AT ९ Thus emended in acc. with TBr. I. 4. 3.5. All the Mss. are corrupt here. २ Thus emended in acc. with Ap. IX. 6. 8; the Mss. are corrupt here २ शरिशिरान्‌ A; शसश MLTV; शरिशिरार्‌ H; शरिशरान्‌ ए. ४ उपण्यद््य THAV; wrawe ML. 20 RoR वैखानसद्धे २०, ९२-१४ (° खरौतद्ध चे ३१, ९२-९९ ) तमितोरपाणन्नासौतः ` ala: खवरित्युपतिष्ठते ` वरं द्वा पुनः समन्य ला नक्तमाहवनो्थं धारयन्वारुणं चरं सूर्यो अज्युदेतिर cia हिरण्यं प्रबध्य पुरस्ताद्धरेत्‌ ॥ १२ | ay aque ' परवैवदधिमादायाग्निहोचसुद्धरेदषाः केतुना जुषतां यज्ञमिति प्रत्यङ्किषदयाज्येन zwar frets मुपसाद्या तमितोरासौत ` पुनः समन्य जरोतो ति area’ मथिदहोचमग्रिमनुगमयितान्वयिर्षामय्रमख्य दित्यन्यं* प्रणोयेडेव aq एधि मा प्रहासोमाममुमासुव्यायणएमिल्युपस्याय वारुणए- स्थाने नैच॑ चरं निर्वपेदभोमं, afer fea प्र स fara मर्तो अस्ति याज्यानुवाक्ये ददाति बरमच ` इता हवनौय- मेवेतदहरिन्धानावनन्न्तौ यजमानः gal च वाग्यतावासाते | दयोः पयसा सायमग्निहोञ sears fate at पय अनयति | वरो दङिणापत्कस्ये न च तदेव प्रायिन्तमित्येके | ऽस्िन्दये निमित्ते मनो ज्योतिजंषतां चयस्तिश्तन्तव दूति दे चतुग्टेहोते जुड्यादित्यपरम्‌ ॥ १३ ॥ यस्य होव्यामोति प्रत्ते तमथिदोचः शर्यो ऽभिनिमोचे- १९ आसोत्‌ or खासोद्‌ the Mss. १४ ९ १ वारुणं चर खयाभ्युदेति TV; वारुणं च दतं खयेभ्युदरेति A; वारण च दूतं खर्याभ्युरेति H; aed च वदेति M; the same, but at the end रवदिति, L; B incomplete. 3 व्याष्यायिद्दो० the Mss. 8 In TLV this passage is left out; आअन्वगमयित्वा AB; अन्वन्ममयिल्ा M: अन्वेदमधिला प्र. ५ ° ta (not owt) the Mss. ¢ ? यस्तु MLTV; wan A; weg H; यस्यनु B. ७ Bao or {इत ८ ? | aed १४. वेखानससूचे २०, १९४-२५. (omtaas २९१९, १४-१५ ) Zo दम्यदिवादा agargy पुनराधेय इत्येके यदन्ते areata Seize उयसाद्यातमितोरासौत ` स यदा ताग्येदथ श्च, खाडेति जुञ्या दिल्यक्तो veteran अनुगतावभिनिम्नोचे- दभ्यदियाद्वा यदि area समारूढो नश्येत्युनराधेयमन्या- धेयं वा प्रायश्चित्तं मनखत्या वा चतुग्टेहोतं जुह्या दित्यपर- मथिरोचं विच्छिद्येत ge oe चतुरहे वाद्ये तन्तुमते {षछटाकपालं निरवपत्‌ ' ॥ १४॥ खयं aaa: सुगमप्रयावं a नस्तन्तुर्‌त सेतुरग्र इति याज्यानुवाक्ये ` तन्तुं agua चयस्तिःगत्तन्तवो ऽव ते हेड उदुत्तममुदयं तमसस्परयदु त्यं दिच्रमित्युपहोमा ¦ इव्यवा हः खिष्टमिति संयाज्ये ` संखितायामिष्टावतौतहोमा न्‌? जुहोति ' यदि इहं न जुहोति ae वात weg? सप्नद्ोतारं मनसानुद्रत्य सग्रहं जुहोति ' मनो व्योतिरित्येके ' सर्व- प्रायित्तमित्यपरे | चल्लराचमहयमानो* ऽयिलोकिको भव- तोति ब्राह्मण, | दादशराचमहयमानो ऽभ्रिलौकिको भवतौ- aa | न्यचापद्गतसखख मासादिषण्मासपर्यन्तमयिदोचलोपे तन्तुमान्पयिक्देश्वानयों वेश्वानरो वा पथि्कतेष्टार walt Fee कायां नाधानम्‌ ॥ १५ ॥ मि मि 9 नी गकि Thus the Mss. : read इत्यं ट estata MLTBV; owe AH. वोध्य M; चोष्य], ; वा eg TV; वात weg AWB. ४ °क्रियमाणो MLTAV; न्कुयमानो प्र; क्रौयमानो B. ५ Iam unable to point out this brahmana. ¢ ufaadt वा vat HA; पथिकरतेन सर्वा B. AG आ ^ १.९ बैखानसस्च Ro, १६-१९७ (० खरौ तस्व २९, १२६-१७ ) नैमित्तिकाय होमायोद्धति यस्याहवनोौये ऽनुदाते गादपत्य उद्ायेत्तदादवनोयमुदाप्येतः प्रथममिति परवेवद्ाहपत्यं waza areata mae सम्राडिति तमाहवनोयमुपसमिध्या्मये तपखते saad पावकवते ऽष्टाकपाल faatetarfe तपसा नो याहि तपसेति याज्यानुवाक्ये ` होमकाले aya ऽभरिहोचे ५ sama श्रादवनौधे ज्यो तिदमते तपस्ते वाष्टाकपालं निर्वपेद्‌ cae वि ज्योतिषेति याज्यानुवाक्ये अधिधित्य येत्स- न्ञा्िरनुगच्छन््रथित्वा९ ava निवेपेदधिशित्येश्चन्ते ऽनु- गतेनन्निरूडहेत्तदा? गार्हपत्ये ऽनुगते अन्तादादइत्य समिन्द्धेरं | प्राग्चविरासादनात्‌* तन्तद्योनितः soba समिन्धनमित्येके | संघधानमाे सर्वप्राय्चित्तमेव ¦ यस्यानाहितारेः सायंप्रातराङ्कते ऽभ्निदोते होमकाल श्रा हवनोयो ऽनुगच्छेद धिशित्या शिदोचमुनौय बड़ विदा हवनोयमुद्धत्या भरिहोचेण सद प्राङ्‌ द्रवेत्‌ ॥ १६ ॥ यदस्य दयितं धनं ana दद्यादनुगतेष्टोनां स्थाने भिचाय सखाहा वरूणय ret सोमाय खहा सुखाय १५ खाहाग्रये तपस्ते जनदते पाकवते खाहाग्रये Wea खाहाग्रये (^ wie ES ital च ०४ Rg 8 8, + 0, 0 ९ ! येत्छन्नात्रिरग{ग्रसं)च्छेन्मयि० ४1४; वेलांनाधरिरनुगतेसयि० H; यत्यन्रानिरनुगच्छैन्मथि० ^ ; येत्यप्रिरनुगच्छ° 3. How is to be restored ? y ? omgafes तद्‌ा M and the same L but °रूपे wat, and A °स्पेन्तशा ; ०गतेननिरूडे तदा HB; onda fred तदा TV. र वन्त्ाहत्यस्िन्धे M; वयतर्धाहत्यस्िन्धे T; वयंतादाहत्यसिद्धे A; atar- दाहतखिग्रे प्र; चन्तदाद्ुप्यतधादहृत्यन्मस्े 1. ; यतोरादत्यस्मिद्धे 8 ; यतद यस्मिन्‌ we V, 8 Thus emended by me: प्राग्बपिशसा ° the Mss. ५ Thus B; तं तस्ते the other Mss. तैखानसष््चे २०, १७-१९ (OMTMTA BY, WOVE) ३०९ ञ्योतिश्रते स्वाहाग्नये व्रतपतये खादेति व्यादतौभिरेकेकशरः समस्ताभिश्च yaaa ` यदि होमकाल श्राहवनौयो sprenm उदानमप्यगादिति गार्हपत्ये जुह्धयादपक्षाणनि संनिधाय मन्धेत्र्वप्राय्ित्तमन्यद्दि aug उदानः प्राण- ५ मप्यगादित्याहवनोये ` यदि दक्षिणभिर्व्यान उद्‌ानमप्यगादिति arena) ` यदि wa ऽनुगच्छेयुयों fed प्रति वायुरावाति मथिता गाहपत्यं निधाय तां दिर FAT RAAT ZA वायवे खाडत्याङ्तिं जुहोत्येतत्‌ yatarsfa जुदत्येततपूर्वा ङतिखानोयमित्येके ॥ १७ ॥ ९० यदि निवाते ऽनुगच्छेयुमेथिला विदत्यापरेणाइवनोय- मुपविश्य खयमथ्निहोच fate: म्रोचनना्रिमभिपरोचेद्यदि ्रोकेत्यनस्लादित्या रद्रा वसवः समिन्धतामिति समिघधमा- दध्याञ्जुह्यादुपतिष्ठेत वा ' दादशमाला fens दिसंख्ैजाग्नुप- aa’ पुनरादधोत ` यस्याद्ावभ्निम्यद्धरेयस्तच प्रारब्धं ला- १५ प्ये ऽभिवते पुरोडाश्मष्टाकपालं fascias: समिध्यते ay @a अरभ्निनेति याज्यानुवाक्ये | भवतं नः समनसा विति चोपतिष्टते ॥ १८ ॥ aS ऽचिददोच ward ऽपर आदौ्यानृद्धत्यो | मन्येदित्येके ' sa ज्योतिश्रते ऽष्टाकपालं निर्वपति चय- ९० fava दति च जुहोति ' मिचादयश्च यदि छष्णएश्रक्नि- ज नने धनकारक Teen ines = कके hy le ee ipl pa aretha EE १ °मल्लादि० MLH; owerfee ATV (meaning ९). २ Thus V; ०राड्ते the other Mss., but cp. TS. II. 2. 4. 7. Sto वैखानस २०, १९-२९ (oMATA BY, १९-२१ ) व्वेसयन्नपयैपयंिहोचमधिपतेद्यदि? सान्नाय्ये ऽधििते विषं वा faxd रथपुर्षादयो ऽन्तरग्रो वोयाप्प्राकू प्रधानयागा- Aart ऽन्वतिषिच्य तेनेव मारेण गामन्वत्यावर्तयेदधतां १ श्रतिरिति लोपस्थाय वा देवाञ्जनमगन्यन्ञ दति sfgEar गार्दपत्याद्स्मा दाचेदं विष्णु विकक्रम दूति वेष्णव्यर्चादहवनोयं ५ ध्वसयन््रवेदे तयेव भस्मना पदमपि वपति ॥ १८ ॥ यस्यानो वा रथो वान्तराग्नौ याति न कालमवधारय- व्याहवनौयसुदाप्य यदग्ने प्रवे ued पद्‌ fe a aay सप्रथा अरसौति erat गाहेपत्याद्‌ दरेदय वा पाथिद्छतों निवेपेदेतामेव Wa Wa वा मूढ ` एतां जने प्रमोतस् निर्दपेत्तचेद्ाये अ्राशिषो न विद्यन्ते याजमानानि चध्वयुर्वा ्र्यादंभिवाज्यर द चिएतः उदस्य सदेव ws दष्णौडुन्नोयाधय्तात्छमिधं धारयन्युपरि fe देवेभ्यो धारयन्ति ॥ ₹२०॥ विहारस्य" दचचिएतः" पयसा चिदहोचं जुदयादा शरौर- स्याभनिभिः dear ` सवे दष्लौः क्रियेत ' प्राचोनावौतौ दोहयति ` ये पुरोदञ्चो दर्भास्तान्दचिणायान्डला दचतिणा्धं © Fan % १) er ननमनय तकत See eG ER TTT TT tt श्व रयि के पक सन a = 1 - oer enriins MERIT OE ॥ pe OH | + ^ ्रौकौ ९ ऊति प or दूति प° the Mss. ९ गामावतेये TLV; गामनुवतेये M; गासन्वयान्यावते° AH; गासयत्य- धान्या वतंये° B. ३ अभिवच्य द्च्िणत H; अभिवाद्य efawa MAB; अभिवान्यवत्छायादास्यं TLY. ४ विष्ठारस्य पयसा the Mss., but in the list of pratikas efgwa: is given. After all, perhaps, no afaua is required, but the original reading could have been: अभिवान्धायाः पयसा etc., see preceding | note; B विद्ार स्य दक्चिणतस्तुवणो, thus omitting three lines. वेखानससूचे २०. २९१-२र्‌ (° खो त्च २९, २९-२२ ) २९२. गादंपत्यस्य Ma भस्मन्यधिखित्य द कििणतस्छव्लौ' प्राङ्‌ द्रवति | स॒ उपसाद्यर समिधमाधाय सवै द्वष्लौः जुहयादपि वा सोमाय पिहमते खादेति yatarsfa yearend कव्य- वाहनाय खिष्टते खाडेत्युत्तरां ` प्रा्रनोत्सेचनपरिषेचनानि न ५ विद्यन्ते ` राह्धरेभ्यः स्वांरि यज्ञायुधानि ददात्ययस्मवानौ- त्यपरं ्टन्मयान्यषय प्रहरेदमेव पुचस्य दृषद्यात्यय एवाजसे- सवश्निषु जुह्यादप्रमौतं प्रमौतमिति? ष्रणयादग्नये सुरभिमते {ष्टाकपालं निर्वपेदयिर्योता निषसादा artery मकरदेववोतिं नो safa याज्यानुवाक्ये | यदि पर्वस्यामाङ्त्यां १० Sarat यजमानो fada efaudt भसखमन्यन्तरामाज्तिं निनयेत्‌ ॥ ₹१ ॥ परेयवा समिति प्रयमामाडतिं जुह्याद्ययपरपक्ते शेषा- पदानि qaqa संख्याय तावन्ति पयसां जुयु- रमावास्यायामणाह्य* पूर्णाह्त्या याजयेयं दि yous नकं १५ प्रतिङ्णथ्य maxed asa । परि्तरणणनि अ्रहरेयुर्य यप- aaa पौणमास्यां पेटमेधिकमेवापरान्ञे ऽधिदकड्यं ` यदुप aaa ऽमावास्यायां quinaa याजयेयुयं दौ छिम्ये सव्यो | यदि वषिसंखितायामिश्चां यजमानो भियेत सदभ्यो विभ्यः [+ 1 9 त १ प क rey यी 1 भ मि) 10 न भ री १ After अधि चित्यं MLTV (in AHB this passage has been 0701६. पुंसां रभं or Fat रच). > स खपसान्य A; vary MHLTBV. = vata दति AHB; yatafafa MLTV. ४ °मास्यामप्याकृष्य TV; °मावास्यावामप्याकूष्य MLA; °मावास्यारयसष्य H; »मावास्यायामप्यकष्य 23. २९२ वैखानस २०, २२-२४ (MATT ३९, २२-२४ ) समवदाय wal देवता अनुद्रुत्य खाहाकारेणष्टाग्रये विष्णवे ऽन्नोषोमाभ्यां खादेति जुह्यात्तया चातुर्मास्यपदएबन्धसौ चा- amg | यद्याहिताभिर्धिंयेतः ज्ञायेत यां दिश्मभिप्रथितः स्यात्तां fai गलाभरिभिश्रष्णो ad दहेयुरपि वाक्चतिद्‌ हनं यतदचा स्यातम्‌ ` ॥ V2 ॥ दे णान्तरगतस मरणत््रत्यासन्नसख वा पाथिद्धतौष्टिः कार्या देशान्तरे शतस्य wit तेलद्रोष्यामवधाय शकरेनाहरे- निमन्ध्येन दर्वा वा कृष्णाजिने ऽस्थौल्युपनद्या हतेन वाससा wag दोव प्रबध्यानधो निदधानाः प्रयता ग्डन््मयपाच- भोजिनसख्मा दरे याममर्यादायांर निधायाग्नोनाहत्य पाचाणि a: ae श्ष्रानं नौला दद्ेयुरपरमौते प्रमौतमिति खजनाच्छरूवा- छतिदहनादि परिधानौयं कमं ङु्यैयध्यागतस्ततो जातकर्मोप- नयनादिखलानान्तं कमे BAT पूर्वाभेवो पयच्छेन्तया्नोनाघाय पुनः सोमेन यजेत व्रात्येन पदनेतिर विज्ञायते ॥ २३ ॥ ्राहवनोय श्राधोयमाने सयेग्डन्नः स्वादुपरक्रो वा ९१ Tara उद्यं तमसस्पयुद्‌ a faafafa frei eufigad waa वितते ` यदयुच्छियमाणे यूपे चषाले शकुनिः waa शमौ वा vagy प्रतिशत्याहतिं years यतेतछवप्रायश्चत्तमेवानुदास्य हविःगेषाननूयाजाथेमा्रावयेदयदो देवा इत्याङतिं जुङयाद्यदि प्रणताः खन्देयुरुपद्येयुर्वापो २१ Lh ee ti el “ea कन्म १ Taya ज्ञायेत MLTAV; wasnt H; -द्ितािसनिधेत 2. २ °पाचभाजिनास्तमा० A; पाचाभाजिनस्तमा० H; "पाने भोजनस्तमा० M पाच भोलिनस्तमा० TV; पावे भोजंनास्तमा० L. द दूति 012. ML. 2 o THWART २०, २४-२५ (omTTS २९, २४-२५. ) ZR fe st मयोभुव दति तिष्भिः पुनग्टेहोला ततं a ara दूत्याङतिं awardfe sat ऽधस्तात्पर्याव्तेत९ ag प्रतिष्टा मनस इत्येतया प्रतिष्ठाय warsfa asargat at प्रति- छा पयेद।खाव्यैः विनात्याश्रावितं च वषट्रतानासुक्रदहोनेव्वा- श्रावितमत्याञ्रावितमितिः aia जुह्यात्‌ ॥ Sy ॥ भागिनोदैवतानामनावादह्ितानांरं मनसावाहयेद्यदोर देवा दत्याङ्तिं जुह्यात्तयेव* gesfa sat भागिनौ ware यजेद्यजमानस्यर्विंजां वा ai Tavera: wrafe गोमायवो ऽवादिषुरेकष्टको ऽवादौदभिष्टषाः स्मः परिधिं नः कुवंति पाला श्रमिशरपसमाधायेमं मे वरूएेति पञ्चभिराहवनोये जुडया- asad न afefa षष्ठोमिमं aa: परिधिभिति दकिएतो ऽश्मानं परिधि . निदधाति नेच्ययोधमिश्रं राजन्यस्य राद्र- मर्यादायामाश्वत्थं awa चेचमर्यादायां ` ass ara द्‌ शिकिषु* सवेप्राय्ित्तेखिवष्टभ्यः खाहेत्यष्टावाङतौोजँहयाद्यदि ९ Se ना ागोनाययन्णा -ोाणाादवाजियत 0००५४४०0 9 जायका 24 mm ememiieninosmmieetshiaetteines mmm emntaitne oinh ie ill १ छल्योधस्तात्पर्यावतं or oat MLTV: quad wediyeraaiaaa H and nearly equally AB. २? ara विनाव्यात्रावितं चं aazgararafaeliens TV; oaral चिना- = | वाख्रायवलुं च वषद्धलानासुक्गिरारेष्वा° M, ora विना वात्रावितुं च वषद्तानायृक्ति efeare L: ग्च्रायविनात्याञ्रावितवषदतानाम इूत्यक्रानक्तरौोने ate प्त; aa विनान्याश्राविते TUK ATA AA MSTA ° A; aifaaaaraifad वषडूताना मित्यक्लानाक्तं होने द भागिनो देवतानामनावाभ्यांनां यद्याकवदयेद्यदो HB and similarly A; but for सनसा cp. Hir. and Ap. IX. 15. 23. . तस्यैव the Mss. ५ Thus TV; धामिंकेष MT ; दाशिकेषु LB; अशिकेष A: H is deficient. < शाद्‌ ML; च्यष्टर्वा्तों T; WTA STAs ° V; अशावा० AHB. 4 वेखानसद्धच Ro, २५-२ (oS २९, २५-२७ ) दुःखप्रमन्यद्ा भयं पश्येदि हारान्तवेहिवां यत इद्ध भयामहे सखस्तिदा विग््यतिरिति दाभ्यां जुहयाज्नपेदा ॥ २५ ॥ यदि प्रवग्येवत्या चिज्यं guinea वा सपयदि वोपांश्वादि- वाक्छानानां खरा च्तरपददन्तम्रेष श्रागच्छेदाभिगौं भिरिति जुह्याद्‌ पतिष्टेत वानाज्ञाते प्रायश्चित्ते ऽनाज्ञातं पुरूषसंमित इत्येताभ्यां जुहयादनाज्ञातदोषिषु करमेखु॒यत्पाकचा मनसेति yeaa’ होमायोपसमिद्धेष्वभ्निखज्गतेषु यजमानो नाश्नौया - aaa वयं यथा इ तदसव दत्येताभ्यामाह्तौ जुह्यादुपतिषटेत वा ` तदक्नौयाद्भातपतौभ्यां aware’ ¦ स्कन्ने भिन्ने ara विपयांस ऊना तिरिक्रं ऽभिनियुक्तो safer: पर्यादितः wie: परिवित्तः परिविन्नः परिविविदानो वा सोमवामो सोमातिपवितो भक्तान्तरितो भक्तान्तरदहितो वा दं मिन्दाङ्तो जुहोति मनो ज्योतिरिति arava ऽसखनभि- प्सिरिति मनखतौं वा जुह्यात्‌ ` ॥ २६ ॥ यदाज्यमतुत्पुतं Beat दद्याज्नातवेद्स दति द्गा वा जुहया॑ुत्युयमानं डिन्दक्राणि दद्या्युत्युतं चिन्न देयं | यदि amd waa स्वाहेति प्राञ्चं प्रादेशं निद्ध्याह्ुवनपतये खादेति efaut शतानां पतये खादेति पथाद्तये खाहे- यत्ततो भवः खुवरित्यष्व ` सं ल सिच्चामोति ततसंसिच्चत्यभि- vO ५ RR pe si PEELS ae Th eR RL १९ वदि should be cancelled! Thoughtless repetition | ९ The purport of these two sentences is not clear! ९ After परिविविद्‌ानोवा HA ins.: परिद्दानः; ML: परिपिविदासोद्‌ा; TV: परिविविद्नः; cp. Baudh. X XVII. 5: 329. 5 with the critical note 2. yan १४. अअ a वैखानसद्धचे २०, २७-२८ (oBTTAA ३९, RORE) ९४ मन्तयति वा ` यज्ञस्य at प्रयमयांभिमया प्रतिमयोन््या परिग्हामौति तत्परिग्यह्ाति ' देवाच्जनमगन्यज्ञ दत्येके ' सर्व श्रपतये स्वाहेत्येतेन सकन्रमभिमन््यते | यज्ञस्यैव acral यजमानो वसोयान्भवति श्यसोहि दैवताः प्रोणएतोति विज्ञायते, ॥ ₹७ ॥ यदि कपालं भिद्येत गायत्या afa संधायोपरि गाहपत्ये waa मनो ज्योतिरित्यभिनजुह्याद्ूभिग्देमिमगादिति ब्रह्माभिमन््रयते ` ऽभिन्नो wal जोरदानुरिति भिन्नमपो eae wena caadwe कपालेव्वपि- जति ` यद्यसोमयाच्या विजयः asa कत्वापां रं पुष्यमस्योष- घौ नाभित्येतेरादवनोये" faa आज्याङ्गतोड्ेवा वय सोम ब्रते तवेति श््टिमाज्यं भक्तयिला देवेभ्यः foes: खाति afaurm प्रतिमन्लं जुहोति तं जघनेन द्चिण्णप्रागया- न्दर्भान्य॑सोयं दधि ददाति, देवास ce मादयष्वमित्येतेः प्रतिमन्लमनन्तरिताः पितरः सोम्याः सोमपौया दित्युपतिष्ठते९ ` कपालं विकषंवथचक्राघतिं wa: षडङ्गुलं स्थानं कर्पयित्वा त 1 1 11 1 इ 111 नि leaded |, यि । ger ty rnin RR नी १ See TS. I. 6. 6. 4. > १ यद्यसोमया० AHB; चदि Haare MVT. adiararsare L. ६ १ wat all the Mss. ४ After WaT AHMB ins.: उपतिषते ऽनन्तरिताः पश्व दति; LTV om. these words. ५ दधाति TV , निदघाति ML; missing in HAB. ¢ Thus restored in acc. with Ap. XIV. 32. 3-4; the Mss, are wholly confused. ९९६ FUTAMAT २०, २८-३० (°श्रौतद्धचे ३९, २८-३०) कपालटद्धिद्ासौ क्वन्‌ Hata कारयेंत्तेषामभिप्रथने९ व्याइतोभिजैखयाद्यदि प्रयुक्तानां प्रागथेकमेणएः कपालं aw aif दिकपालं fate द्ावा्टथिव्य्ेककपालं ` भागेवो होतिकदायनो दक्षिण ' महौ at: yet च न दूति दयावाष्टथिव्ययर्चा जुह्या दित्येके ` ॥ रट ॥ त्रधिश्रयणादृध्पै व्यादइतौभिजैहयाद्यदश्तं रुद्राय खादेति ' za वायवे खाडेति ' निदधे निच्छये खाहेति ' यक्किंवि- च्छतं तेन que सवै quant ऽभ्यवदत्य भिन्दाङतौ sara निरवैपेदाज्येन वा प्रचरेद्यदि इवियो दिशमभ्यद्छिच्येत तत्तदिक्पतिभ्यो जुह्यात्छवैतः सर्वाभ्यो जुह्गयाद्धं विरुदासय- न्पतनखण्डा दौन्यरिहरेदपरिदर नव्या हतौ भिजँडयादययेककपालं परिवर्तेत खन्देदा प्रजापतेर्व्तनिमतुवतखेति ययास्ानं रचयति प्रति कचे प्रतितिष्ठामि ue इति तं यजमान उपतिष्ठते ' sare: परथिवौमस्कानजनि प्राजनोति द्यावाष्टयिवौभ्यां जुडयाद्यदि vat: संयाजयन्कपालमभिजुडयादैश्वानरं दादश्- कपालं निर्वपेत्‌ ` Re ॥ यस्य पुचौ यमौ गावो वा जायेयातां मारुतं चयोदश- कपालं निरवपेन्म॑रुतो ag वो दिवो या वः शर्मेति areqra- वाक्ये पै सगापादनादन्तवंयासोनः पथाद्धविग्येख set वाचो wurafaaer ` दूमामेवाश्चिना यज्ञख यदाचो ag- रिष्टम्‌ । तदश्विनौ मेषजेन संधातासै खाहा ॥ चातारमिन्र- भित्येषा ' aa aaafeg wart यच्च मे इदः । देवास्त- १ श्ोनप्रभने TV; swat ML; ose AH; B incomplete. “vo ~@ ५. © 2 ० १५. A ~ ™~ ^ वेखानसद्धचे Ro, २०-द९. (°श्रौ ततरे ३९, ३०-द९ ) २९७ saa स्वे सोमो खहहस्यतिश्च सखाहा ॥ afgarvat यद विद्धा््सो मुग्धाः जुवन्त्युविजः । ्रभिमां तस्मादेनसः अद्धा देवौ च सुञ्चता खाहा ॥ यदन्तरिकचं प्रथिवौमुत दयाभिल्येषा aga दौ च अध्वर्यव आद्नौघ्रः एकर एव यज्ञे पयाणि तं मे देवा रक्षन्तं प्राणन्‌ मे मा मा हिसिषुः सखाहा ॥ अदं ब्रह्मा ह होताहमध्वय्र हमा्रोप्रो ऽहं यजमानः पन्नो चं एकः एव यज्ञे पर्याणि तं मे देवा waa प्राणान्द् मा मा हिसिषुः खाहेत्याज्यस्थाल्याः सखवेणादायेकाष्वर्यव- परायशित्तानिरे छता जृह्वपश्डतावाद्‌ाय समिदाद्याः सवेदेवता यजेत ` Bo ॥ समारो पितेव्वथिषु* षणएमास विच्छद sya Waa पवमानाय तन्तुमते पथिक्षते {ष्टाकपालान्यरोडा शाननिवपेदेश्वानरं दादश- कपालं ' नित्यदहोमद्भकाययणनिरूढपग्एवन्धचातुर्मस्यिसौ चा- मणिसोमेषु asm विच््छिनेष्येतेषु atari च कत्वाग्नौन्संदधौत amet वा कुर्यादित्येके | जन्तुभिमेन्थनेन वारण अनुपयोग्यो* भवतस्तावन्यौ नवारणौ अहल्य पौणंमाखखाममागयस्यां वेद्धा पुरारे अरणे गादंपत्ये | 1 | शा | । 1, 0 ^ where [) )) दि) रों पी वि) पणर 9 + पय) गेरी a a UE Oy ara tat NE EE TT Re ee: CR MEE seein 0 os Tae MLTV; न्ग्रोधाय रक A; न्गरौप्रोय एव H; opyaaa १ = va B. २९ With hiatus in all the Mss. ₹ °कीाध्वरप्राय० the Mss. ४ समारोपितेग्रिषु the Mss, ५ ग्योग्यौ AH; ग्योगौ MLTV; न्योग्यो B. ¢ Thus the Mss. (only TV ताकवन्यानवा०) ३१८ वैखानस २०, BV-BB (° खौतद् चे २९, ३१-२२ ) परज्वाल्य दक्षिणेनोत्तरामरणोमादाय सव्येनाधरामरणोसुप- aay ways wen दूति दै विश खां योनिमिति संनम्य जपेत्‌ ` ॥ Se ॥ अयं ते योनिच्छेविय इति वा समारोप्याचुगमयिला गाहेपल्यं मयिलाश्चं निधायाइवनोयं विद्त्य aa data? जुयादग्रये तन्तुमते ष्टा कपालं निर्वपेदन्यजात्यसेध्यवाय- सादिस्पशने cea शस्ताबुतस ज्य भवतं नः समनसा वित्यप निमन्नयेदन्यौ नवावादत्याम्याधेयं कायं ` तन्तुमानित्येके । यस्य पडर्होयित" Ue वास्तुमयं चरं निवेपेत्कृष्णा जिनं fear’ यो जद्यमचार्यवकिरन्स Awd प्राजापत्यं वा गर्दभं पषमा- लमेत ' ual पुरोडाशं ware कपालमस्ववदानेश्वरन्ति पाकयन्ञेन वा निच्छतिं यजेत ' यो sefata यज्ञेन यजेत HAE यज्ञो ऽनायर्येजमानः UTA दात्‌ | BP | यदयुक्तो wa आतिमियाद्ूरिति areal ज॒ड्याद्यदि यजुष्टो भुव टृत्यनवाहायंपचने ' यदि सामतः सुवरित्याहवनोये यदि स्वेतः सर्वासतंदिदं स्प्रायशित्तं सवैच सम्यधौयते ` स्तेनो ऽभिगश्स्तो ऽभिश्रस्यमानो खगारेश्चा यजेत॒ पुरा प्रणोताभ्यो येन देवाः पविचेणेति चतुग्टेहौतं जुहोति प्राजापल्यं पविच- भिति चेन्रः att सह मा पुनलिति waa ऽ४दोसुचे fee eG er nah RT imi १ The Mss. sometimes अर शि, sometimes अरणो. २ १ विश्योमेतानो (or fa)fafa MLTV; fax a afafaa H; विशस्य- यौनिनिति AB. रे vata LTV; संतति AB; dad M; daafa H; संततिज ° B. ४ पश्येत MLV; owfte AB; onitaa T; पश्टङौयेत त. 5x 0 ९ TARA Ro, 33-38 (omtaae २९, ३३-२४ ) २९९ ssTaurafafa द श्हविषमिष्टिं निवेपति at wtf. माचक्ते ' सप्नदश्र सामिधेन्यो ऽपामिदं न्ययनं नमस्ते हरसे शोचिष इति पावकवत्यौ wa am रक्ताटसि सेधति यन्त पविचमर्दिषौति प्रथमस्याज्यभागख ' यो धारया पावकया परिप्रस्यन्दते सुतः इन्द्रश्चो न कविय ज्या कलशेषु धावति पविवे परिषिच्यते । way वधेत इत्युत्तरस्यभिभन्वे रेतस दूति हविषां याज्यानुवाक्या भवन्ति ' ॥ ३३ ॥ पुरस्ताच्छिष्टकतः पवमानः सुवजेन दत्याज्याङ्तोरुप- जुहोति ' यन्ते वयं यथा इ तद्सव दूति संयाज्ये ` दक्िणि- ata fara ददाति ` पन्नौसंयाजेषु पुरस्ताङ्गहपतेयेदेवा दे वडेडनमित्याज्याङ्तौरुपजुहोति wife: संतिष्ठत ` उक्तः पश्प्यदि न waaay वेष्णवोभेन्रौ ९ वायव्यां प्राजापत्या मेनद्रावेष्णवौ मिति Sat तमेवोपकल्ययेद्‌ पाञ्चतो वाश्येत aw पारे रजसो यस्माद्धौषावाश्ष्टि इति दे areal जुहयाद्यदि ata यस्माङ्धौषावेपिष्ठा इति ददितौयां ' यदि पलायेत यस्माङ्भोषा पलायिष्ट दूति | यदि संज्ञपनं न कामयोतः ware समन्ञाख्था इति ' यदि श्छ्कुर्वौत यस्माङ्गौषा vaca दति ' यदि as कुर्वीत यस्माद्धोषा मूचमङूया दूति य came नमस्तदमौ सखाेति सर्वच ठतौयां ' यदि निषौदेदिदोचवत्कायै ' नेचावरुण्दण्डेनोदख तिष्े- ्युखसुत्था पयेत्‌ ॥ ३४ ॥ पय तनयो नयन क SPP Alt tpt atic MRI Mri ml a i NRE (RPP anor ahs prema ५8८ १ After वैव्णवों H ins. wryraanay. > Thus BHA; यदिसंज्ञपनान्मचद्धियत ML. ३२० वैखानसद्धघे २०, २५३६ (o MAAS २९, ३५-२६ ) न्येन demas तिष्टेति मेषसु्दश्र तिटेत्यश्सुच्छाग fasfa aren दूति वशां यदि wa पर्चिकरण- fqaa arate प्रायच्ित्तिस्तां छलाधान्यं॑तादृशं पश्- मालमेत | तस्योपाकरणदि समानं निमेन्थ सामिधेनौ- तच्छेषा घारसमरेषसंमार्गप्रवरमप्रयाजवजे ' यदि तादृशं न लभे- ताजावयो ate द्त्यन्योभ्यस्य प्रतिमिधयो भवन्ति ' यदि प्रतिनिधिं न लमेताञ्येन संस्था पयेद्चतख svar: seca नवा उवेतन्मियस श्राश्रानां ला विश्वा sara दूति aa शरोरम प्रवेशयति यदि वपा इता? नष्टा वा स्ादुद्य- न्त्सुपर्णो न विभाति सर्वमिति चतुग्दौतं जुहोति | ३५ ॥ तत्स्थाने यदवशष्टं स्यात्तेन मेदसा प्रचरेन्ततो यदि तां लमेत न तदाद्रियेत यदि वपा हविरवदानं वा खन्देदा at ददे ama वौर्याय चेत्यादाय यस्ते द्रष्छो यस्त॒ yeu दति जुहोति avaifea गशकुनिश्वषालमुपविगरेचषालर प्रचाल्य यूपं प्रोच्छापवख? सोमपौतये गातुमस्मे यजमानाय विन्द खाडेति चत्गहौतं जुहोति wa एषदाज्ये पाचं निखिज्य एषदाज्यमन्यमभिगटह्यः मनो ज्योतिरित्याज्यं asat- & oo कनन रिक पुनेन जनयन य काना ०.०.१८ नगृ + १९ कुनिहता H, which points to शकुनि ०; कूनिभूत° B, with lacuna of one aksara before Re. २ °स्सुपवि० the Mss. ? नस्ल उप्र ? see Baudh. ३ प्रो्छोपवस H; प्ोच्वपसख A; प्रोच्छवपध्यवः ML; demas TV; Trance: 3. gs fae LTV; चिदन्‌ MAHB. ५ न्यम्‌ all the Mss. TUTMATS ३९, २६-३८ ( ° श्रौते २०, २६-३८) ३२१ देवं स्कन्ने सोमे सोममभिग्णा जुयाद्यदि मार्जारादिभिः पाचसुपहतं areata ग्यहाति ' ॥ ३६ ॥ उखां, eat quet खवन्तौमभिमन््यते ' यावन्ति पशोरवदानानि न विन्देयुस्तावत्सवस्तचाञ्यस्यावयेद्ये पश \ चिर्ह्टत्तान्‌ कामयेतातिमाङ्युरिति कुविदङ्गेति नमो- ठक्रिंवत्यर्चा्नोप्रे जुडयाद्यदयष्टापदोत्यववुध्येरन्‌ धाता राति सूर्यो देवो दिविषद्य इति दवाभ्यां गा्पत्ये जुहोति यस्यास्ते हरितो गभे दइत्यभिमन्त्था ada वतेयेति sefau गभे- मावतेयति ` वि ते भिनद्चि तकरौभित्यन्तरा ओएौ गभं १० निष्याटयतिर | बदिस्ते aq बालित्याश्याद्गभे निरस्यो- रुद्रष्यो विश्वरूप इन्दुरिति रसाय पाचसुपयच्छति ` शूलेन aman निहत्य गभे आपयति ' autem निरुप्य भक्तिद्यावाषएथिव्यं पष्पुरोडाग्रं निर्वपति ` पशोरवदानान्यवदाय mre पुरस्तान्नाभ्या अन्यच्चावद्येदुपरिष्टादन्यदवदाय सौविष्ट- १५ तान्यवद्यति | रसं वैधं करोति ॥ ७ ॥ देवतेषु सौकिष्टङतेव्वेडेषु चे कपदौ दिपदौति पुरस्ताल्िष्ट- हतो जुहोति वषट्‌ ते विष्णो प्र तत्ते se शिपिविष्ट नामे- त्यन्यतरया mre दचिणेन प्ूवेसक्थिना विष्णुं शिपिविष्ट यजति ` दचिणाकाले ऽट्रडधिरिणसुष्णौषेणावेच्छ कोभ ऽवधाय ९० दितौये sama aala ऽवदधाति ` विबिलानिव कोश्रान्‌ wear agfaut ददाति ' मरतो यस्य fe चये य्वा १९ Read perhaps (cp. Ap. IX. 18. 12) गभर खवन्तो मिति. २ onreafa MLTAV; fasaefa H; "पदति ए. 21 ३२२ वैखानस्वे २१, २८-३९ ( ° श्रौते २०, ३८२९ ) AHA इत्यन्यतरया WoT गादेपत्ये वा गभेपुरोडागरं चेतयुत्तरेए गादपत्यस्य श्रामिचस्य वा Ws way महो qt vat च न दति waa भस्मनाभिसमूदत्थेतं युवान- मिति पञ्चभिरुपतिष्टते ॥ st | यस्वानपटक्रो ययो विरोडेत्तसिन्‌ ary चरं निवपेत्‌ ५ चयस्तिश्रदिति तन्तुमतौः वा जुहोति यदि सुषिरः स्यादेष्णव्या व्याइतौभिः प्राजापत्यया च त्रा तं deem परविध्यायान्ये साधयेद्यदि करंमिणः पूवैवत्रायशित्तं ` वद्या ्रश्नमाखन्देद्चाइत्यादि समानसुन्तर ' यदि द्क्तिणि पते- mee वा सं वा Waa swear स्थाने यामौ ' शेषो area | TY पतेत्तत्खाने वारुणौ FRAGA AL यदि araer हदरेयुरेन्दौ विशेषो ' यदि -मूल उप शष्कः area ते वा यद्यथ्िष्टाभिविंच्छियेत yal’ वा दकि सवैतो वा याम्येवर fant ' यदि लोहिन्यो ter wa वोत्ाताः waa प्रायश्चित्तं ania: सुवरित्यन्या वा वेष्णवौ- १५ वैच्णवौः ` ॥ ३€ ॥ ra ° इति विंशः प्रश्नः | Thus B; ovat the Mss. ye the Mss. यामोरव or यामिरव the Mss. 218 FUTAAAT २२, १-२ (oMAITTA २९, १-२) BRB ay सौम्यानि यदि दौक्लितो ऽनृतं वदेदप अरचभ्याव ते हेड उद्‌न्तमभिमं मे वरुण तत्वा यामति जपेदण्डात्कुष्णा - जिनाद्वा व्वच्छिन्नो दवाच्ननमगन्यन्न दति व्याख्यातं ' यद्र दौकितो ऽमेष्यमनिष्टं वा पश्यत्यबद्धं मनो दरिद्रमिति जपेद्यर दौक्ितमभिवषेत्युन्दतोषेलं धन्तेति जपेद्यदि वाति भद्रादभि मेयः प्रेहीति ` इदंयित्रा निष्ठौव्य वा यद्चापि रसस्येति ` यदि eq रेतः सिञ्चति aa ta’ परितोषा- दिति स्कन्नमभिमन्लयते ' यद्यवकिरेदष्छे तपो =f न ह ते aa तनुवा इति fae areata azar द्वहेडनमिव्येताभिश्च जुयात््रत्याङ्ृति at दद्यादेकं वा ववदे ` मूसुसृजतोयं ते यज्ञिया तनूरिति ad लोष्टं वादत्ते ॥ १॥ अपो मुञ्चामि न प्रजामश्दोमुचः areraar: एथिवोमा- विशतेति agesfa ` एथि्ा संभवतेति वेदां लोष्टं प्रति- १५ निदधाति ' Fer नामापः खाहाङ्ताः एथिवौमाविश- tay Bay जपेत्‌ ` कस्या नामापः खादहाङृताः एथिवौ- माविश्रतेति कफभुतृजंसतपस्या नामापः areraar: एचिवौ- माविश्तेति खेदसुत्जन्‌ । Tay पापखभ्नोपसुत््रह्या हमन्तरं aa न भि खप्नसुयवधेतिर दुःखघ्नं दृष्टा जपति ¦ यदन्नमद्यते Pi we 0 १ यन्मे रेतः परि" HB (as Baudh. XXVIII. 9: 358. 12); war sz पयसः परि” MLTAV (as Ap. X. 13. 10). ₹ °'हमन्तरत्यवेन MLTV (but in TV a space for one aksara is left before व्य ), °्दमतरक्यवेन A; in H, there is a great gape ; °इमन्तर क्ये वेन B. २२४ वैखानसद्ते ३२, २-४ ( °श्रौतद्धते RY, ₹-8 ) सायमिति ai ऽन्नं yar जपति ` नमो रुद्रेभ्यः खादेति कण्डय लोडितसुत्यतितं cer जपति । न वषैति rae वाय! दृत्येतण्डग्दयं जपति यदि धावेत्सर्यो मा देवो देवेभ्यः पालिति दौकितविमितादन्यत्ताभिनिसुक्रो श्युदिती वा जपति ` ॥ 2 ॥ प्रातरनुवाके safer wed तमसस्पयुदु त्यं चिचभिति fra श्राङतौजहोति तथा सोमो यदि नाविभेवेनवो नवो भवति यमादित्या cared जुह्यालसयाचन्रमसोरुपरागे इप्येतदेवाभ्रिं नरादिर ' यदि यहं गरहौव्यन्नन्यां देवतां गहोयान्तदे वासे arf wisd तच्छे देवताये जुडया- निन्दाहतौ ला भगिन्यै देवतायै qeowlarefa वा वाचस्पते विधे नामन्निति aerate जु्याच्चमसेषु चैवं | सवनकालातिक्रमे SAT गायत्या प्रातःसवने जुडयाह्भुवो यज्ञस्येति चिष्टुभा माध्यंदिने जनस्य गोपा द्रति जगत्या दतौयसवने ` निन श्राग्िष्टोमे चारहरतिराचसुन्तरं९ नाधि- गच्छन्ने भेषः* खा दित्यधिगमे सर्वान्‌ aq FEAT ॥३॥ पशौ यदि पूतिगन्धः श्यान्तदुतृच्यान्येन agar प्रचरे- द्‌ज्येन पुरोडाश्रसान्नाव्ययोच दि स्तोचशस्तप्रतिगराधे्चादिषु* १ KR. वायवे 2 Baudh. differs. २ ? वािन्नरादि the Mss. ( वाग्रिनेराति 2). @ wt oe ४. २? निन erfi(or मनो )खोम (or मे) areecfa crt (or राच्या) सुण MLT:; निन arfiraterecta crane A: निन erperfirerecti र्या BV. ४ यन्ते Wa the Mss. ५ Thus B; "प्रतिगर erate the other Mss. re Re वैखानसस्चे ३२, ४-५ ( owas २९, ४-५ ) ३२५ लप्येत भिन्दाङतो Sar पुनजंपेद्यदि प्रातःसवने fay कलगे- पुकच्थस्थाच्यां वाल्पसोमः शिेत्माग्धोमाच्चमरेव्व्यनोय Fs यात्कलगे्वभ्यन्नौय तिरूपदोतव्यमित्येके ` अदि प्रागतुवषद्धारा- दलुबषड्कारेः जुडयाद्यदि ग्रयानतिरिच्येत ata कलगे- होमाय प्रतिेदधुते ऽनुवषह्ते ऽत्रिक्रमवनुष्योज्गाटहोपरत्ययेन fay सवनेषृक्तवतसवे कर्यादयद्यभ्िष्टोमे ऽतिरि्येतोक््थं gala यद्युकच्थे षोडशिनं यदि षोडशिन्यतिराचं यद्यतिरात्र वेष्एवौषु शिपिविष्टवतौषु seat गौरिवौतेनर वा स्तुवौरन्‌ ` ॥ £ ॥ waaay विददिषाण्योयंजमानयो्हाराचे ऽधियेजुभिंरिति चल्ारि संभारयजंषि डतोपाकत्य परिहिते प्रातरलुवाके संवेशायोपवेशाय गायव्या श्रभिग्धत्ये खाडेति पुरसतात्रातः- सवनस्य जुयात्तथोत्तराणि संभारयजूंषि माध्यंदिनस्य Faget ऽभिग्वत्या दति मन्त्रं संनमति ` तधोन्तराणि संभारयजजंषि aaa ' जगत्या ater इति मन्त्रं संनमति | तथोत्तराण्छनुष्टभ इत्यवश्टस्य संनमति ¦ तथोत्तराणि wate वस्रानोयायाः ger इति संनमति ` प्राणापानौ ग्डत्योमा पातं प्राणापानौ मा मा fevfasfafa दे पुरस्तात्यग्एख्िषटछछतो जुयादे तिवन्ति प्रेतिवन्ति वाच्यानि | मर्त्तौटषण्वतौवा प्रतिपदो ' यदयग्िष्टोमः सोमः परस्तव्यादुक्थ्यं gala | age: सखादतिराचं gala ॥ ५ ॥ १ 2 भ्रागनुवषद्ररोदनुवषद्ररो ज्य 5; A: ० द्भारोख्दन्‌वषद्धारे Se ; the other Mss. भ्रागनुवषद्ार सदन Ae. e मौरीकोतेन TVA; Wis. NL; मौ्क्तिन BH. २२६ वेपठानसद्चे २२, ६-ऽ ( ० श्रौतसूत्र ९, &-ॐ ) यद्यतिरा चो ऽपोर्यामो ' यद्यघनोर्यामो दिरा चः ` सोममाइत्य ह विर्धानसन्निधौ wart waerarg हविं प्रपाद्य wae छतवोत्तरमुत्तरमहः का्यमत्यमिषुत्यो दकिणाभिर्वा वरौयांसं asad कर्यादय यन्तरा भिरिनैदौ वा न खात्संसवो ' नावि- ‘Sarat: संसव इत्यपरं ` कोभागिनसच्नेषुरं यदि दौदिता- नासुपतापः स्यान््हत्काष्टमाग्मोप्रौये समिध्योत्तरत उदपाचं निधाय यवानाभेकविंश्रदिं तावतश्च दभपुच्ौलानवधायापो ऽद्मावधिशित्याभ्मौध्ौयाद्‌क्विणेपविष्टं ब्राह्मणं प्रोच्य ane stat नाम स्येति परिग्रूयात्‌ ॥ € ॥ या जाता दृत्योषधोद्क्रेन ताभिरूपतप्ताभिरद्धिरभि- पिच्याचमय्य प्राणापानौ त उपाश्वन्तर्यामो पाताभित्यभि- ष्टशति । प्राणापानावुपाश्न्तर्यामो पातमिति सवच मे दूति संनम्य यजमानो जपति ' पुष्टिपतये पुष्टिरित्याञ्नौप्रौय asf जोति ' नान्यद्धषजं कुयांदयथासंभवभेकाडे ' यदि faaa anna पैदमेधिकेन विधानेन स्वेरभ्निभि- द्प्रणमासेः सौमिकैश्च wa: Gu सदो ऽन्यवग्ययं दु - wet वा गमयिलोन्छरच्य दौक्तामवण्धादुदेत्य श्मशानं 4. ae १ Thus BA; क्रिल TV; कल्या MLE. 2 वरीर्यासं TV; परिधाखं H; afeatatd MLA: परिर्थासं B. द Thus the Mss.; could the original reading be: waret- हो नसच्चेष्‌ ? ४ avqdare: MLVTAB; दशेभूषेमासिकैः प. ४ Thus H (and cp. Hir.); owe ( or Wt) ae (0ाःषं) वा मम० MLTYV; A useless ; owe वौ मयिल्योसष्य B. १ is 9 = वैखानसद् > 82, ७-€ ( ० ओरौ तस चे २९, ७-€ ) RRO नौत्वा्चिभिदंहयेषां दौकितानां प्रमौयते 4 aeaasie: कूरहताभिवेषा लोकः स्याद्‌ाहर दहेति yard दक्चिएतो aq’ स्ततिदेओेः निधाय दकििणभ्नेरङ्गारा न्निव तेन निभेन्थ्येन वा दद्युः ` ॥ ७ ॥ दक्ण्यां वेदिश्रो्यामथ्यिङ्गम्मञुपनिधायायं गौः vfa- रक्रमौदिति तिष्टभिरप्रतिहताभिः सप॑रान्नोभिरद्वातारः स्तवौर - न्ुलिजो Sarwar: प्राचौनावौतिनो यो ऽस्य कौष्ठ्य जगत द्रति यामोरतुन्नवन्तः सपंराज्नो कौतेयन्तो दक्तिणान्‌ केश- qaqa सव्यान्‌ wee” दिणएानुरूनाप्नानाः warat चिः सव्ये मारजालोयं परौयुखिः पुनः प्रतिपरौयरेद्रवाथवाया- नौचावरुणाग्रान्वा wWelargeiys मार्जालौयन्यन्ते निनयेयुनं भक्येयुराप्यायनं " तु gave आयुषि पवस दति रथन्तरपृष्ठष्य प्रतिपदं कुर्वोँरन्‌ ' रथन्तरसामेषां सोमः स्यात्‌ Vo पुचादिरहौनसखाखिकुम्मवग्टये निखनेयुः ` युच्ादिग्टतं दग्ध्वाख्योनुपनद्य यो se नेदिष्ठो ara तस्य शाने रौोचयिला तेन पुनर्यजेरं स्ततः संवत्सरे ऽस्थौनि याजयेुरभिष्टोमो रथ- न्तरसामा ' गौरिवौतसामा० ' सप्तद शस्तोमेन ' पवैवद्रहायतो | १ Cp. T. Br. I. 4. 6. 5. e १ स्ततिदटेगे MLVTH; सदिग्रेण A; सततिटेशवा B. ३ Thus the Mss., atte B only. ४ Seo ML; faao ATHBYV. ५ Hata HB only. ६, °खोनुप० all the Mss. ७ गौरिवौत० MLTAV; मौकोत० HB. arc वैखानस Ba, ९-१९ ( °श्रौतद््‌ जे २९, €-22) ऽख्यिकन्भं प्रतिस्तोचं छष्णाजिन उपनह्य निटधात्यन्तर्यामहोमान्ते यासेन साम्ना सपेरान्नोषु स्ववोरद्टप्रथमाः प्राचोनावौतिनो मार्जालो्ं प्रतौयुरिति' amend ` इादशग्रतं द्क्िणा ' ग्टत- साग्नयः पूवैस्येवोदवसानकाले प्रयमकछताग्िदोचविधानेन war एवा ख्ियज्ञावग्धथमेतकिन्नप्नो ,यज्ञपा तश्च दद्युः | ॥ € ॥ यदि wara दौकितानां कुतित्कारणत्साम्यत्थानं जायेत स॒ सोममपभज्य विश्वजितातिराचेण सवेस्तोमेन ware स्वमेदसदक्िफेन यजेत | वयाख्यातग्डलिम्बरणं | एयगरणौव्वग्नौ- ञ्कछालासमुखोयारण्थोरेवोत्तरवेदिकाग्रोघ्ौयान्यमारोप्यर देव यजनादि छत्नोत्थायिनः कतान्तास्रतिपदेरन्‌? सचिणएञ्चोखा- मवलिख्य तिरन्या शदः संशटन्याषाटाघमंष्टकाकुलयिनोमहा- वौरेणणन्यच्च कुयैरवलिख्य whine द्वष्णोकेष्वाक्ञेषयेदेचुन्तर- बेदिधिष्ियोत्करोपरवखरसदोह विर्धानादिभ्यो विङृतेभ्यः पुरो- घानपादायाश्षषयेदिष्टकाश्च कार्याः ` ॥ १० | शरकृतेषूखादिपूत्थाने तेषां मन्रवत्पनरपादानमेव* प्रणत areata उत्तष्ठत्तष्णोमा हवनौयं प्रणयल्येवमाद्चौप्रोयादि संचिते sarquiaea’ न कारयेयुः ` सोमे यद्परइते प्रायित्त १ watyo the Mss. { परतियु° BY). २ °वोत्तर afeo the Mss.; °प्रौयात्छमा ° the Mss. द waratq AB (and cp. Hir. and Ap. XIV. 25.2); छतां तामु प्र; sara TM; aarat L. ४ श्वं MLTHBV; रव A, ५ Read °प्रावुत्तिष्टतो ( °प्राव्॒निष्ठेत BY). वैखानसद्ध चे BR, ११-१३ ( oMMATT २९ ११-१द ) ३२९ qa ` पञ्च गावो विगरेषो | यदि ग्रावा waa wearer’ gaa ` कलशो दरयेत सवच वषद्भारनिधनेन agerar qa खादेति warasaxa wa ऽसौति सिक्त- सोममभिमन्त्यः dame लेति ware जोति ' ॥ ११ ॥ ५ श्राद्नौभविनाओे sfiitientiar जुह्याद्धविर्धाने विष्णो लं नो waa दूति वैष्णव्या ' सदसौनद्रं fer अवौटध- न्नित्येद्धिया ' faa देवाः ष्टएतेमः दवं म इति वेश्वदेव्या amit सर्वेषु faery मिन्दाङ्तौ वेष्णवौर््याहतौ्वा जडया द्धटमे चावरुण्परश्ठतिसप्तानां₹ वषद्ेणामन्योन्यस्य वा to याच्यापुरोलुवाक्या विपर्यासि° ब्राह्मण एकोतेति wate यंथाक्रममध्वर्यजङया्स्याश्चिने शस्यमाने weal नाविर्भवति सर्वाः शंसेदपि दाशतयी" ' सौय बह्करूपं॑पर्मालमेत ' ॥ १२॥ समन्वारब्भानां wat बहिष्यवमाने यद्युद्रातापच्छिद्येता- १५ द्किणः स यज्ञः derma पुनर्यजेत ` तच तददयाद्त्पव- सिन्दास्छन्स्याद्यदि प्रस्तोतापच्छियेत set वरं द्वा स एव पयुनरवतव्यो | यदि प्रतिहतां gaa waded cere १ The Stitrakara forgets to indicate, which 01148812) should be applied, see Ap. XIV. 25. 7. > सिक्तमभिम० प. 3 णप्रश्टतोस्स॒प्रा० MLA; omafaeqe TV; °प्रश्तः we HB. ४ oqatadifags MLTAV; °पुरोनुवाक्ये fac HB. ४. Thus H only (and cp. Ap. XIV. 24. 2.); the other Mss. omit सर्वाः and read वाशतयौः or sraware (only A arsaat ). ३३० पैखानसद्धे gz, १३-९४ ( oMtATT RV, १द-१४ ) पदपच्छिन्नयोरद्गातुः प्रायिन्तं प्रतिहदभिन्दा्तो ` अपच्छे दपौर्वापयं यो जघन्यः स्यात्पुनयन्ञे weed दद्यात्तया माध्यंदिने ' यद्याभवे मिन्दाहतौ । एवमदहगेफेः तदह- रेवावर्तिंतव्यम्‌ ॥ १३ | यस्य सोम उपदस्येद्ुवणे ferw देधा विच्छदयर्जौ घे ऽन्यतरदन्तर्धाय वसतोवरोरवनोय व्रष्णोमभिषुत्याधवनौये ऽवनौ यायययणे द्रौणकलगे वावनौयेवमेकधनेकदिश्मवनोय पूत- खत्यवनयेदन्यद्धिरणाधे विभज्य यहचमसेब्क्यन्नौय जुडयान्म॑ह- लिग््यश्चतुरो वरान्दद्याद।ग्रयण उपदश्येत्खन्देदेतरेभ्यो यदन्यो निग्टह्ञौयात्तेषासुपदस्तानां शएकरामम्थिवजितानामा्यणट््लौ- araiay यदेषूपद सेष्वा ग्रयणं द्रोएकलशा दहाति ४ ' यदाग्रयण STATI SATA पिता gs faa उपधावतोत्यु्ः | यदि ya खन्देदाय॒र्धा रसि भ्रुवायमे धेहि वर्चोधा चरसि भुव वर्चो मे धेहि तनूपा श्रसि ya तनुवं मे arta तस्धिञ्छतमानं हिरण्यं निधाय खहा दिवि श्रा्ायस्वेति द्रोएकलग्रा दाप्या ययति ' दितीयमन्तर्धाय खादहान्तरिक्ा- दाप्यायखेत्याप्याययति | दतौोयमघस्तादन्तर्धाय खाहा एथिव्धा १ चौ added by me. But perhaps this word'is not to added, but सख्यात्‌ to be cancelled. २ भिन्दाङतो zareaa HB, which also gives a good sense. र ogy MLTV; 'यणे AHB. ४ नकखश्ात्रिग्ट° HB. ५ See TS. VI. 5. 10. 1-2. ९ तनुवं T; तन्व MLAV ठ = be 2 0 = वेखानस्ट्‌चे ३२, १२४-१५ ( ० आौतद्धचे २१, १४-१५ ) ३३२ अआ्ायस्छेति ठतौयमाप्याययत्य्वरोर ऽयं यज्ञो अरस्तु देवा ges: यद्यो मे जनाय विश्वमे श्तायाघ्वरो aa देवाः स पिन्व घृतवदेव यज्ञेत्या त्वाहाषेमिति परुवश्ुक्तेन यजमानो भुवमभिमन्त्या्वयवे वरं ददाति ` ॥ १४ ॥ qs: स्कन्दे्यमध्वयुर त्तरं ae wetfa तं इत्वा gra मदिन्तमेति तक्मादितरं नाराश्समाप्यायः भक्षयिता पुनराप्यायानुकम्थ भचयतिर ` सोमस्कन्दने agate serfata जद्याएमामन्त्य प्रायश्चित्तं gata | तेन प्रतो यच स्कन्देत्तचापो निनौयाग्द्धेव इति खकनमभिमन्त्य देवा- चरनमगन्यज्ञ दति प्रातःसवने पुनरभिमन््रयते ' हिरण्यगभंः समवतता दति जुयाङ्न्धर्वाज्ञनमगन्यज्ञ इति माध्यंदिने ऽभिमन्लयते पिष्ठच्जनमगन्यन्न इति ठतौयसवन श्राप ओषधोौ- रिति नक्तं द्यावाष्थिवौ जनमगन्नति तिरो्रद्धियान्‌* | सोमे सोममभिग्णहोयाटृष्श्चस्कन्द मनो ज्योतिरिति संहताभ्यां परषद्‌ाज्येनेकामाङ्कति जुडया दय॒तुग्रहे* मुग्धो स्यातां faes- धेनाः सरितो धृतश्ुतो वसन्तो ahit मधुमन्ति वषाः | शरद्धेमन्त तवो मयोभुव उद परतो नभसो संव्ययन्ताम्‌ ॥ at नः प्रजां जनयतु प्रजापतिधाता ददातु सुमनस्यमानः) १ etgal the Mss. » Same of the Mas. seem to point to a reading द तरान्नारा aaa. a waafa प्र. eat ष्ङोयात्‌ HB; at wazetara MLTA. The same in Hiranyakesin. ५ Thus the Mss. RRR वैखानस RR, १५-९० ( ° खरौतखत्े २९ ९५-६७) संवत्छर खतुमिश्चाकरुपानोः मयि पुष्टिं ufscfaeura ॥ श्रा देवानां aad व्रतपा श्रसि यद्रो वयं मधुश्च माधवश्च वासन्तिकाटल्र त इमं यज्ञमवन्तु ते मामवन्तु व WNW ऽनु AHA GVA: सडैकादश्ङतौजँहोति ' ॥ १५ | यद्यभच्धिते चमसे स्तोचमुपाकुयादारमतेति ङन्दोगाचुक्ना fecal इत्याङतिं जुहोति ' तं चमसं यथान्यायं wea गहं चमसं वामिदृष्टमिन्दुरिनद्रमवागादिति भच्यति ` यदि तगरेषेण सोमेनाङतः सोमः संखव्येतान्तःपरिष्यादवनौया- दुदश्चमङ्गारं fad यज्ञस्य हि स्थ॒ लियो? वत॑ः Fiery खादेति ला तौ we इरति मा नो ध्वारिधुरिति रषं भच्चयति ` मा यजमानं तमो विददिति भक्तयन्तमलुमन्लयते | यदि इतः परिङ्त्याङ्तेन सं्न्येत वा यद्रुेता छविजो wea: संख्ज्येर न्रात्यस्तोमात्सन्तादन्यच दौकतितेर्टौकिता एत- देवाभिषुत्य सोमो ऽभिद््येतः तदित्पदं sera पिपौषत re दः दरतयेताभ्यां खवाडतौ जुदोति ' भेत्य्चाभिदष्टे, लिन्दु रिद्र- ९५ मवागादिति षं भच्यति | ॥ १६ ॥ wifes: सप्त सदाखेषाभिति भक्तं॑व्यापन्नसुत्तराधै- vate उपरे निनयेद्‌ किणाधपूर्वा्चं वा ` यस्याभ्निरुख्य उद्ायति aw पुनः whe दृल्युक्तुस्यशचेदु द्ायेद एः wa प्रवेश्य चाकुपा० (as Ap.) MLTV; rere A (read च क्तुपा० ). ofasitatfa the Mss. sa: 18४; sa MLA; weea: B. आ श +o « धू न्ट A, ० हृति MLTV. © दत्युक्तम्‌ seo TS. ४, 7. 5. 1. ° देध्येत the Mss., see, however, Baudh. XXIX. 5: 375. 4. ‘a : कैखानसद्वे RR, १७-९५८ ( °शओरौतद्धचे RY, YORE) ददद्‌ शङ्छत्िण्डनः परिलिप्याङतिषाहं९ ser सुवणं धमः खादेति पञ्चाङतोडधलाकंः faa रजसो विमान इति दाभ्यां सुञ्कलायग्र्तौनि कर्माणि प्रतिपदयेता? छष्णाजिनवाचनात्‌रः | eu वासः ष्णा धेनुदंङिणा शतमानं च feta यद्यगारमासन्दौरं शिक्यं वा द्यतः वैश्वानरो न cata वश्वानरौभिरष्टौ समिध areas इविधनि wa स्यातामध्वयदं चिणसुद््णौयात्मतिप्रख्ातोपस्त्तृयादुत्तर प्रति- ्खातोद्ह्णोयादध्वयुरुपस्तशनयादरेष्एव्योपसतम्नृतो वैष्एव्योपमिनुत आश्चिन्या संमितुतः ` ॥ १७ ॥ श्रे वाजस्य गोमत इति तिष्धभिरूष्िग्मिरष्वयरा भमौ जदोतयुत्तराभिः प्रतिप्रस्थाता ` यदि पन्नेजनिकलशो९ वसतौ - वरौरेकधनाः जुम्भे्टकाः कथनेष्टका वा परासिच्येरनयुपोदु- म्बरोद्रौएकलशा gaa र्ना भिद्येत कपालमन्यद्वा पाच- मपस्थाने- खेनेव यजषाभिजपति ` दारुमयमादवनोये प्रहरेत्‌ । १९ faa परिल्ि० AB (as Baudh. XXIX. 6: 376. 11) ; -fare- रुपल्ि ° MLTV. ९२ Thus corrected by me; कर्माणि waa ( पत्येत ) छब्णाजिनवचमात्‌ the Mss. 38 qeprt ञ्चा योर्वा सदने सादयामि १९. ४ ९८९, १४. सरमत RY, १९: २९२०५ mt waq छणुहि स्वेवौरः १२. १४: १४५, ७ ष्यारोतं दश्तम्‌ ९;८: ८, १६. अरो पथः ५, ७: ५८,९. SR TH ५, ८; ५९, २. श्वा THT वतेय Yo, BO: ३९१, = Ql वद टैवान्दवयते यजमानाय खाद्दा Qo, Us १०९; २ ससावायोभूष १५. १५; १९९,९. TT SANIT दमङ १२;,७: LBS, ६. STH दिशच्याण YF, Ys ue, ९१. च्याष्यनांला Ro, Ws २९० arwUaia: सुवोयेस्‌ १० ९१२९१; SQW. TAT सौमनसम्‌ Y, द: WB, &. ९९. sing: शिशानो eam १९. ९ ९५२; २५. weed १९. ४; WU, १९. WATTS AAA ATIF ई, ४: ९९०२९. च्छासावितमत्याश्नावितम्‌ Ro, ९४; २१९, ४. qaqa awaits कस्याशिदनि. शक्याः VY, २: RAR, १९ AT समुद्रात्‌ १६५१९: VRB, १९. श्चा उव सुवितुयथा J, LO: १९; १ wifayat न्ुच्यतु : १४, १०; १९४; १९. ( २५० ) # श्या खधा खा €, 8: <4, ७. * are Shaq १२, ८: १२९, र. अद्र TT ९९, ७: २९७५९. a इड ate ६, १९: ९८, 95 QR, १: १९४, १९. RST देवकः OY, २५: २१३, AR; QU, २९ : २९४, १९. इडामग्रे YG, १९: २६३, ७ # इडाया we रेवयव्यया ई, १९: ९८, LR * इडायाः पद्म्‌ ₹,२;: २४.२३ * इडायाः पटे सोद YT, Yo: २७९, = aera डिकुर्‌ , . . ९१४, ९ certs व्रतभ्टत्‌ २, २: RR, १ © दडास््मानन्‌ वस्ताम्‌ ७, १० : ७४५१६. * दृधे भागस्‌ ॐ, 2: Fe, १५. इतः प्रथमं जज्ञे अधिः 2,05 ११,९. * दूतः प्रथमम्‌ Qo, १९: Ree, र. FE दूत्यम ष्वव १२.१९: १४१, १९. oz यञ्जमानस्य ९: Se, Re, aq विष्णुः 9,5: १०,९. ददं विष्णवि चक्रमे Y, e: ५४, ९; Qo, ९: १०८, १९; १४. १७७, १७; १४, ११; १४. १: १४०, €; RE, a: RRS, १४; Ro, १९१९: Rok, ९; ०, १९: ११०,.५ * इद्‌? शकेयं यदिद करोमि eer VG, १: २४९. LE * TSU AHS, BL: ३१,२ द्द विः yard रे we ७, १९. ७७, ८ इद होतुः ७9, ९: <€, १९. REACH Jo, eT: २८९, १; २. WATE] VY, BE: | * दूद्मदमसुभासुष्यायणं १८९, १; | दद्‌ तस्म १४, ४: १७५; १९ द्द aH म्यं करोनि ४, ११; ४.०, ९ द्द्‌ टतोय् सवनं कवोनाम्‌ १६, ९९: RRR, १०. दरद्‌ देवानाम्‌ ₹, ४:३४, १९; ४, ५: ४४, १०. * दूद्‌ द्यावाषथिवो भद्रम्‌ ७, € : 02,23. Grays 8, १०: we, ६. दूद्मग्रौधः ७, २: ६९, १९. इदसध्वयो ७, २ : Fe, १९. द्द्‌्मसुखख् ४; १०: ४९६, 8. Tense भोगाय भुजे भवात्‌ १८ ४: २५५, ९. इद्‌मद?? CAA तमो Qo, १४: ११६, १३ इदमह सपाषणां टन्दप्कानां war STAT VR, १९: १५०१ इदमद? सेनायाः B, १०: ve, ४. इदमद्दं तं वल्लगसुद्धपामि ९४, ७: १७९, १€ इद मद्टं निवेरणस्य पाशात्‌ 9, ५: ४४; ११; १४.१९: १८९, १९ + दूद्‌महमग्रिञ्येेभ्यः ३, २: BB, १० ददमदमन्टतात्‌ सत्यसुपेनि १, ८: €; १५. * न ॐ मयाभमि 3 ब्र्मवच्वेसेन पयहाभि 28, ९: १५९, ४ * ददमदममुष्यारुष्यायण्सय १२, €; १९९; ९ ददम मनुष्यो मनुष्यान्‌ १३, १८: १७२९, १४; WB, १६: १८९; १४. CRATE प्रवहत १०; १७: ११४. १७. ‰* दृद्मापः शिवाः 8, ११: ५०, १७. * इद्मिन्द्रियमब्डतस्‌ ४, €: fo, ४. + इद्सु नः सदह 8,1: ४४, १०. ददमेनसघधर करोनि यो नः समानो यो खमानोऽरातौयति १४; 9: १५९८. १७. ( ३५९ ) इदं पष्नाम्‌ दे, ४: BB, १७. ददं ब्रह्मणएः OR: ९९, १९. ** दूद्‌ मदन्ति देवोरमता warew: १२, २२: १५२३, १४. caraway aaa ९, २: ५२; १४. ददावत्रे सोद ददुवत्छरे सोद ^ ९८, ९०: २७९,१८. दृद्रत्छरे सोद दष्ममुपखादय १४, १: १७६, ९. इन्द्रश्चो न शछलियः Fo, RR: ३१९८ ५. इन्दुरिन्द्रमवामात्‌ २९१; १९२९: BRR, ७; १५. दन्डं विश्वा waters १५, १: १९०, ८; VG, १४: RIS, २; YG, १९: २७९. ८ ; VU, ९ : WER, १९; RW KT: BR, €. इन्द्रं वो विश्वतस्परि ₹०,.३ : २००५५. | इन्द्र? शिक्तेमेन्दना सुतेन १८, ९२१: RER, Re, इन्द्र दोचात्छजदिव अ एथिव्याः ९४; QQ: १८७, १९१. eager वसुभिः Ro, ५ १०५; ८. दन्द नरः Qo, ३२: Ree, ९. इन्द्रपोतस्य १५, २५: २१३, ९. न्द्र मरुत्वः ९६; TE WE, ९. इन्द्रमिव देवाः अभिसविष्न्त १८, १७: VOB, १९. इन्द्रवायुभ्यां ला YW, १५: १९९, VE. इन्द्रवाय्‌ द्मे सुताः १५, १५; १६६५ २०. #क# cara FETT ४, ९: ४८, ८. पुरस्तात्तु * इन्द्र णाकर गाययोम्‌ ९२०८: १३८, १७. Kas सच्राट्‌ः US, ९: TRE; ७. Wa १६; ९ : २९८९. ९. ॐ इन्द्रस्य ग्रदोऽसि 29, ११: Bre, ३. इन्द्रस्य जठरमसि १५, २२ : २०३, १९१. RAST ला ९; ११: LR, १४; र, ४: BY, १३. इन्द्रस्य ला sist wena 6, १: qe, €. इन्द्रस्य WATT १४; ११: LER, ९. इन्द्रस्य TBS ४, १९१: ५०, ई; ^, <: ५७, ८. इन्द्रस्य भागः सुविते दधातन Qo, १८: ११२९; ९. THE योनिः OR, ९: १२९, १९. दन्दस्य व इन्द्रियावतो देवताभिग्रेह्लामि १८, १९ : २७०, १६३. इन्द्रस्य वज्रोऽसि YT, १४: २९९ ९८; Wc, € : Reo, ५. इन्द्रस्य TMT ATH: १७, ११: ९४२; &. इन्द्रस्य sate wage नः प्रतिस्पशः १८, १४: २९६, १५; ९९८) ९ : Ree, € इन्द्रस्य वरूथमसि YT, १९: २९८, ९. दन्दस्य वांसि १८, १९: २९८, <. इन्द्रस्य वैमृधस्य ई, ९ : ९९, १९. इन्द्रस्य WHITE YT, १९ : REE, ९. इन्द्रस्य सदोऽसि १४, १९१: LER, १६. इन्द्रस्य स्यूरसि VB, ११: १८२, १६ CRIT €, €: 8, १९१. इन्द्रस्योरमाविश VR, १९ : We, ४. दन्द्रसयो्णोऽचि १२, २: १५९, ४. CH सुनोतो खड मा पुनातु Ro, २२: RVG, १४. इन्द्राग्निभ्यां wore वपां मेदः प्रश्धितं प्रेष्य १०.१९; १९५९. इन्द्राग्निभ्यां कामस्य वपाया मेदसो sate १०० १९; ११५० ८. इन्द्राग्निभ्यां were इविषःप्रेष्य १० १४: ११८७ ९९२५ + % ( ३५२ ) इन्द्रागरिभ्यां erg दविषो sate Yo, ९१४ : ११८, ९९. दन्द्रा्रिभ्यां ला १४५, RET: २९४. २० : FR; १८ 29: POY, =, दन्दरापिभ्यां ला ज्टसुपाकरोमि Qo, | € : १०९, €. इन्द्राग्निभ्यां ला सयुजा युजा युनज्मि १९, ५: RES, १७. इन्द्राभ्निभ्यां एरोडाण्स्य त्रेष्य Qo, १७: ११९, VR. इन्द्राग्निभ्यां एरोडाश्स्यामुब्रहि Qo, १७: ११६. ११. इन्द्राग्रियोर्भागधेयो ख १४, १९; १८८, १९. इन्द्राग्नी अव्यथमानाम्‌ १९, ३: RY, ९, VHT आ गत सुतम्‌ OY, BW: RRB, ९०. CHT खा WAT ९१, LT: १८, ५. Sarat द्यावाश्थियौ १२, ७; १६८, ८. THT मे वचैः छुणुताम्‌ ९५, ९: १९४; ७. ey रोचना दिवः St, =. Gerace टेवयज्ययेन्द्रिययन्रादौ भूयासम्‌ €; ९: ९९; ८. दृन्द्राणोव Y, 8: ५४, ©. CTY संनखनम्‌ टे, ४: ३५, १९. ८, १: इन्द्राधिपतेऽधिपतिः १७, द : २२९.७. इन्द्राखदस्यतिभ्यां ला १७, ९; ९२८५ &. LTH AT VB, ११: LER, १; QU, २७८: २९४; १९; १४; १६.१०: RVR, १९. इन्द्राय लापिश्टवेराय १७, ४: २२९. १४. इन्द्राय त्वा श्रसकने १२, १४; १४४, १४. इन्द्राय ST ददते १४, १७; Roe, १९. इन्द्राय ला SAH १५, ११; १५९. ४. इन्द्राय मरुलतेऽनुच्रद्ि १६; ८: ९९९४ १०. इन्द्राय सरत्वते प्रेष्य १६,८: २९२, ९२. इन्द्राय ATE वदत ९७, १६३: २४४, १४. इन्द्राच सुचाम्णे ला १९. इन्द्राय इरिवते धानासौमामामनुच्रूहि Rg, ९० : RRL, १९. इन्द्राय दरिवते धामासौमान््रस्िता. FU] १६; ९० : RRR, १. इन्द्रावरुणभ्यां ला PO, १ : Pez, ४. दन्द्राविव्णभ्यां ला QO, १: PRE, ९. RAAT ९ रे, १२: LEH, १९. इन्द्रियायला रे, १९: १९९, १५. इञ्टयिवन्तः ९४, Vos POR, १७, इन्द्रेण देवेन ९६. २९: RVR, ९. इन्द्रेण प्रेषिता उप OY, ११: १९९; १८. इन्द्रेण सयुजो वयम्‌ १५, Re: ९०७ १८४ Ra; ९९: BRR, ९. इन्द्रो दयोचो wef: ed, ५: wed, ५. इन्दो देवता १९१, Bs १२४, YG, ९० : YOR, eC. | इन्द्रौजसिन्‌. १६. & ; ९१६; £. इन्धानास्त्वा शत frat २; ७: ९७, ५. दम वि ष्यामि ॐ, ११: ७९६, ७; BG, १४; GR, Ye; १६. ९६ : ९३९; इ. द्म समुद्र शतधारमुत्सम्‌ YS, १९: ROS, र. दमं wages धयापाम्‌ . १९. € : Ws, ८, ( २५२ ) * stan वेभ्यः परिधिम्‌ ₹२० Ww: २१२, Vk. दमं जोवेभ्यः परिधिं दधामि Qo, OF BOR, १०. ^ CHA YTT PB, १८; LOR, १७. + द्म पशाम्‌ ९०; ¢: १०६ : ५. ca मा ददि्धीसौरेकशफम्‌ 2%, १९८ : POY, र. * दूमं मा दिर्धसोद्धिपदम्‌ १८, १९२: २७९४ € ; FO, १, CHA वर्ण २०, WW: ३१३, १०; २१. १: BRR, * THT AT १.१२; १४, द. दमा सु नावमारुम्‌ १९, ८: Rae, ३. इमां धियम्‌ QR, ८: १२९. २. ^ ST नराः SUT ५;,१: ५२१ द्मां नराः awa वेदिमेत्य १९४, ४ १७९४ ४ CATHY CHATHAY १८, १: Ted, १५. दमामसूर्णायुम्‌ YT, We: २७७, द. द्मा Ay इष्टका Was सन्तु Yd, ९: २९८१, ४ ** टूमामेव) श्चिना यज्ञस्य Reo, ge! BR, Re. * द्मां प्राचोम्‌ 8, २: 82, 2. cat Gz ९ १६: १८५ ९; ८ र; ७९, १७. दमौ पणे Sew | रे; रः २९, ७ दमौ प्राणापानौ रे, €: २७, <, <4 वः सा सत्था संधाभूत्‌ ९७; £ : २४५, ८, * दव खाललो ५, ठ: ४८, १४; ‘9, २ : Ge, १०, CIMT असोः १९: ११; ४; १३, २: ९५९०३. दूयं. ते afwar तनुः १९, १९१: १४१० १४; ९९१; १: BWR, १९१. 23 * edt यन्नो wafacratet: द्यं FM तनूः १२, १९: १४९. * दूयमसि &, &: RB, २; VG, १७: VSR, द्यसुपरि मति १८, Ro: २८०. € Laws सा या प्रथमा व्यौच्छत्‌ १९, ८६, द्रा भूतिः एथिवये रसो मोत्कुमौत्‌ प, ८: ५९, ४ दूरावतौ धेनुमतो ९४.५: १७७, १७. इषमावद्‌ 9, €: ४९, ७ * दूषिता देव्या होतारः ७, ₹ : ७९, १२९. इषि सोद्‌ QT, २०: २७९, १५. KH त्वा र्‌, ५: २४, १५; B, इ: २४, १; ५, २:५४, १९१; Qe, € : १०९, ३; १०, १४: LLB, १५. दूषेत्वा १,४;: ५, दषे TUS १३, १९: १९९, ११ इष्टका War स्लोकः १८, १७२ VOR, १९ ; ९९ “See म आगच्छतु १६.२०: BW, १५. qaqa देव सौम १६, २१; RRR, ४ दष्टादोचौयं साम गय १३, १९; १७०. १९ COU! खादा Vo, ९५: ११३, १४. दष्टो अन्नो wate ©, 8: 98,4; १९, ७ : FSO, ७. १९. ९ ९९९; ९. CW ANA वद्‌ YT, १८; RU, $ * ee पश्रवः 8, २: RR, ५ + Ee प्रजाः ३, २: २९, ४, इ प्रजां WSUS २.२: ४.८. aw प्रजा विश्वरूपा रमन्ताम्‌ Qo, १९२: १९१९; #* दू बद्धिरासदे ठ, ४: BY, १२. PEGS सोऽस्तु १९; ६: २८४; ११. ( Rue) + EST ORT TET १६, १२; २१७ ९११; १९; १६. ^~ इमाम्‌ २१: २२७. cea Gag रधि मा प्रासोर्माममुमासु- प्यायणम्‌ Ro, WR: २०९, ७. दृद्व खन्तच खतो वो अग्रयः २, to: ve, ९. 3 देडिष्वा हि we ewe १८, ४: RUN, १६. “ इंडेन्यक्रतुः ५,२: 48, <5 YW, दे: UB, १७. * ई दषः चं WL, ९ : RB, ९९. व दयु १८. ४: RE, ए. दशनं ला MHA वयम्‌ YT, ९१; ९८२, १६. दर शनभिन्द् तस्यव; १९; ५. - २८९; ८. इषां खमस्य शफम्‌ VG, १५ : PS, ११. 3 way वाचि Re, ¢: ९१९९; १८, SR वाचोन्द्राय १६, १९; Pee, १४ ९६, Yo. RRR, ९. SHAT १५; २९६: ९२१४, ९, SINT यज सोमस्य १५, Ve: २१४, ४; १४, RTE २१४, १३; १६. CF ९९९ १९; ९६. €: RRR, ८. उक्थम यज खोमानाम्‌ YY, ३७; PRA, Rs १४; दे८ः ९१९. ₹; १६; २०: २२१; ११ ९७, २: [ उक्थ यज्ञेषुःयधेते २०, दद: २१९, ९. उच्तानाय १६; १: HER, €. Sat THR WC, ९: २९२, १९. उखा warty वेदिमख्धात्‌ १८, ९९ : FOR, १, 238 Sal करोतु WT ९९१. ee eR: gale 8; ७: 88, €. “ उच्छाग तिष्ट Qo, BW: ९२२०, १. उच्छिष्टभाजो fara २; ४; RU, २९. QT, १: BUR, SER पग्र १ ९१, ४, “* Sa ते वमस्ते वातौ विवात्यय्रभित्‌ RG, १८: ROU, १०. SH ATAT तनूनाम्‌ WC, Ts Reo, ३. उत त्वामदिते 2, १९; eu. उत नो FEET १, १५: १९, १९. उत नो fetus wig १६, Re: २२९, ८. तेमनन्रसुः ९१४; Fs १८४, २. SHH ८, क: SR, go, उत्तरतः परोत ७, ३: ७०, १४. उत्निन्नोजखा TT ९४, १२: १८३, ४; १४. ९७: Roo, १९. खत्निषट खतो भव १८, ९ : २५६, १४. Sie Tes VB, १: १५५, ८. * * | **खक्तिषटसष्वर १८, १; ९५९१,९. ^ उत्सं दुहन्ति way 3,9: दे८, ठ, ^ उत्छमुद्रान्‌ १,९: १९१; ४. * eal वा तत्र जायते VG, १४: ९२९७; ५. दग्रे श्यचयस्तव १, १९; १८, १; Ro, १९: Ret, ई, * उद्प्रतो नभसो संग्ययन्ताम्‌ २९१, १५ : BRR, १७. ^“ उदञ्च तिद Ro, By: २९२०; ९. उदस्थाङ्गोजिडनजिदशलित्‌ १८ १४. : २९७, १८. जदस्यादेयदितिः Qo, ९: ३०३, १७. * उदस्य WTR: VG, १७: २७४; १४. उदानः प्राणमप्यमात्‌ २०, १७; God, ४. sara: श्एचिरा पूत एमि १९; Ts LHS, १. ( २५५ ) खद्‌ायुषा १९९; १९८: १४०; LR दितिरसि १८ २०: २७९, १६. उदौचोना् अस्य पदो निधत्तात्‌ QO, १२: ११२९, ३. उदुत्तमम्‌ १८; €: २९९; १७; Ro, Ws २०७; १०; ९९१; k: BRR, २. WENA वरुण पाशएमस्मत्‌ YT, ८; RUE, € ; QO, VLE Rod, २. खदु त्यम्‌ Y, Fi १०; १०; १२; १८ : १७२, १६ ; ९६३९: ९२९) ९; १६, TEE २२९०९; १७ ११: ९४२; २; Ro, १४. ; ₹०७) १०; ९०; २४; RRR, १९६ ; ae ₹: २९४; €. उदु त्यं जातवेदसम्‌ YR, १९; १४.०; १७. खड्‌ aT a; ९९: १९२; ७. SE त्वा विश्वे देवाः, १८, १९१; २९१, ९; १८, ९ : RR, RE. उदुखतिष्ट Yo, २४: Ve, Re. खटेनमुत्तरा AT LS, Ts २५८२, १४. देषां ars अतिरम्‌ १८, ७: WUE, १९. * SPST 9,0: ११, २. खटेष्टयग्रे षधि मातुः yfuarn: ४: Puy, &. Szrat wal संष्यापय १६; ve: VRE, १९. WHAT त्वा इन्दा खाद्यानि १९, € : Ree, १६. * eg T ७, ४: ७१; १५. उदव Wats Yo, es १०८, ७; ९४. १०: १८९; &. न्नुः wf: सखाद्दा ख, ७: Sy, १०. * उद्न्यमानस्‌ ९१०५: ई, ११; ९; Er १०९. SET २, १: २२५. = BEGG २, १: PRY. TRAST Ro, १५: २०७, ९ ; २०. २१. RWS, ९ STAG YT, २० : २७९, १२. ** खद्यन्त्ुपणो न विभाति सवम्‌ Qo, २९: २२०; €. उद्यन्नद्य भिचमहः ७, १२ : ७७, ९२९. उद्मोजनमन्तयामम्‌ YT, १५ : २९७, ११. उद्रिणर? सिञ्चे अकितम्‌ १९८, wu: REO, १०. उददसि ८, Fos २७९; १द. * उद्वयं तससः 9,5: Co, Ro; १३, १८ : VOR, १९. उद्यं तमसस्परि १६, २९ : २३९. € ; Ro, १५४ : २०७, १०, Ro, ९४ : BLUR, १९; २९१; २: २२४; ६. Vey Ro, २५; २२० ९. खन्दतो बेलं धत्त १२, CL: १४१, ९; ९९; Ts RRR, ५. उत्रम्मय sfaatq ९०, ९: १०८, ११; VR, १७: १४७, CRS VB, ९१: १८९, ७; VS, १९२: ९९५; ९:२०, १०: Rod, १९. ** त्रयस ९५, BB: ९१९. ₹. Sfaqa उदुद्तख गेषम्‌ ४; bs BY, R ; ९१५, १२; २०४; १२९. SHA राये ६, ४: ९२, १. उन्न यम नेभ्योऽनुच्रहि १५, २७; ९०७; १; १६; ४; ९९० RB; ६९, १२: ९९२९; १५. * ea: सर्वश रव राजानसुन्रय माति. रोरिचो awit: wet wer न्युज RY, BE २१५. १८. aga: सौमं प्रभावय १४५, २७; ९०७० 9; Re, ४; २९०; ५. ; QE, १२: VRE, १५९. * जद्नेतदतन्रय १६.२९: RVI, ५. ( sug ) sqatiqqavagqay होतृचमसे भरुवायावकाशं कुर्‌ ९६, १८; VR, १५. उन्मुक्तो वरूणस्य पाशः YR, २९; १५९, १. * gan fas Ro, २५: Bee, १. **खप कलशः १५, २२: २०२, १९. su ary दिवेदिवे &, ©: ९७, € ; 2°, ९४. : ११४; ¢; ९८; भ VAN, १४. उपलाग्रे दविद्मतोः 9, 29, ९५. ^ खपदेवाः VY, Ri २०३, Fe. उप द्रव WHAT WR YB, ११; १६४, ९. * उप प्रयन्तु १९२, १: १५५.,९. उपप्रयन्तौ अध्वरम्‌ Y, 9; २९, १५. SY प्रेष्य CASA देवेभ्यः Qo, १९: १११; १४. * खप्ष्टदसि ताचौ ५,७;: ५८, =. उपष्टदेहि ई, 8: ९२, २. ‘Sy सा द्यावाश्थिवौ १५, रद: २९०२, १७. खप मा CTT SAEs कयन्तास्‌ १५, RRs RoR, Ro. ^ ST यज्ञः १५, २३: २०२; ९०. खपयष्टरपसोदः १०, २० : ११९, १२. STATA तोऽसि ११.९२ : १९४, € ; ७; €; Wy, =: ९६४२ १०; १५.०१४: १९८, १८; VM, १५२ : VEC, ES ११; 24, १६ : ९२००, द) ९४५; ९५: Foe, १९; १४ ; २५: २०४, १५; १५, POR: ९०९, १९; १७; VY, Ber: २१९, €; १७; १५; BOR: ९१४. ०१९; ९१५. १२; १५, REI RW, १९; VI, १०६; ११९; १; २९४, ८; १६, ११२: RRB, १०; १९; १६. १४. ˆ २१८ ९; VE, UO २२९. ८; १६, २०: RRL, १७; १७, ४: RRC, १४; ९७, CF: PBR, ४; ७; १७, १०: BBR, १२९. उपवोरसि १०,९;: १०९, ४. * उपवेषोऽसि यज्ञाय रे, ५:२९, १०. उप Waifs रे, ७: रेट, द. जपद्ष्टां मे प्रत्रूतात्‌ रे, ७: र८, ३. +> पप सोमः WY, २२: RoR, १९. STR: ८, ७: FB, १३; १५, २९: २१०; ९. खपड्डतः पप्रुमानसानि ई, १९: ९८, ११. Wasa: पितरः ८, ८: ८९, १७. +" खप्र्कता wows ७, <: OW, १२९. SURAY यजमाना ७, € : ७५, ११. पडतो at: पिता ©, ₹: ७०, ३; 8» १०.: OW, 2B. उप यस ८, ७:८४; १९; VY, Ber Re, ई. Satie: १५; ९: RoR, Re. छुपावरोद्द श; Qo. BR, RG ९; ११: Bk, ₹. उपावरोदइ जातवेदः २,११:२९. ९१. ^ SUTRAS QU RR ROR, १८. staefa वाजयुवेचस्याम्‌ १८, ४: २५५, १४. उपो ्धस्माम्राद्धणान्व्राद्धयणा यध्वम VY, २२: २११. १८. * wu टेवान्‌ Yo, छ: १०४; ४. * उभयतः Wa SUT ९४५; ३९; ९९९; र. * उभयतः प्रकरान्‌ कुरष्वम्‌ ९५, es: २०७ PS ९६) ४: २२९०, ४ * रभा कवो युवाना सत्या १६, २९; ९३२; २०. * wut र, € : Re, १६. Sar वाभिन्द्राग्रौ र, ७: eg, १९. ( ३५७ ) उभे सभि भ्रियतमे quq ecu: २५४, १८. SH ar at Veet afwar १८, १०: २६९०; १५. #*भ'खभौ MSRM युजौ YT, १५ : २९७, १२. sary fe राजा वरुणश्चकार १६, २४ : २३४, €. अरुद्रो विश्वरूप इन्द २०, २७; २२९१; १०. खर्‌ प्रयस्तं BY, १०: ४८; ७; Qo, ४: १०४, १४. उरु वाताय 8; ४: BB, १९. उर विष्णो वि MAT १०,१;: १०२, ९; ९४; १५४: LR, Ts ९६, RE: २२७, १४. उरो BATA YO, १२: १११, १९. उवेन्तरिच वौद्धि ₹२,४: २४, २९. उवेन्तरि चतम्‌ Yo, ९५: १९४, ८; ९४; १९: १८३, Ro, उवेन्तरिक्तमन्विदि रे, ४: २५, १४; ४५२; ४२, ९; ¢,€: By, 8; १२०१८: We, १३; १९२. २१; १५९० १९; १५, १२: १९७, ११; १५. REI २०७, १७. उवन्तरिक प्रेद्धि रे, २: BB, ११. उवेश्यसि ८, ५: Fe, १५. उस्‌ खस्लक युज्यसे ९८, १८ : ROU, ७. उलूखले gaa ©, १०: OF, ३. ख एन्लस्ता TAS €, € : ९५, ८. sig त्व दव सौम ९१५, १९: १९८, २. उशिगसि कविः १४, १२: १८३, १५. धाः AAT Aaa THA Yo, ey: 5३५९; ४. उषासानक्ता ८, ९: FR, ९. उष्टारयोः पिल्वयोः YT, १५: २९७, १६. खव्छिद्दा अन्दः YT, २८ : POE, १०. * उख mary fares RR, ११: १९४, ट. उखावेत wurst १९; ९९ : १४०, Ro, ॐ * ऊतोः कुर्वाणः 9,0: ८, १९. * ऊगस्या्रिरसौो १२,८: १३९,५. ५५ जेः पविचमरगेत्रमन्राद्याय १८, १८ : २७४, <. wat छथिव्या अध्युल्यितोऽसि १, ७: ८, १९. अजे धत्स्व 8, ४: BB, १७. THATS घेदि RC: VE, १२. SSTAHTAZT BY, ७: ४६९, 9. * ऊजं पयः रे; ७: RE, ७. * जलजे एथियाः १, ७: ८, १६. asi विधद्रसुवनिः सुमेधाः १४, १८; eeu, ४. जरजा वः पश्यामि ९, ८: २७, ११. ऊजिंसोद्‌ १८, २०: २७९, १५. ऊजे त्वा ९९ ४: ५; ७; ३ ४.; ९५, १५; २, २:२४, BEY RB: ५४, ९२; VO, १४: CRB, १; QR, ७: CBS, ५. ऊजे नपात स हिनायमसयः Qc, E> Rho, १. ऊजा भागं एथिवोमेलाश्णन्‌ १८. १५.: २९८ १. ऊजे भागं सधुमत्सृदतावत्‌ YT, २१: PER, VR. | ** ऊजा भागोऽसि १८, १८: २७५, ९. * ऊर्द्‌ प्रथसानम्‌, ५, € : ५७, ९. sued ar स्तृणामि ५, €: ५.९, १७. Sy aay १९०, & : Qed, ७. Sula प्रथमः Se योनिम्‌ Qc, ९ : २९४. ४. ध्वे ऊ षु [ष] ऊतये YT, १ : २५१, ९. ( ३५८ ) weg: ई, ३: ९२, ऽ. ऋतस्य पथा प्रेत चन््रदक्तिणा; Ye, * qegeaty ९२, ९: १४०० २. ७: २९१ ११. अर्घ्या अस्य सभिधौ भवन्ति ९८५५: | WATT AT YT, Re: २८०,१. २५५, २९. । चताषाटः ९८; ९: २९९; ९. wane पाथिवं खनतात्‌ १९०, १९२: | ** ऋतुना पौतस्य १५, २५१ : २१; ११२, ५. a5 ट. ETAT HE १५, २४२ : ९१२. १९; चट ९५. ऋक्सामयोः शल्ये खः ९१२, ठ: | safe पौतस्य Qu, २५ : kee, ©. १८, १८. ऋतुभिः प्रेष्य VY, २४; २१९, १४. ऋगसि जन््रना AMT टट, BR: | तेभ्यस्त्वा OT, Ro: २८०, र. Roo, १९. ऋते सोद्‌ १८, २०: २८०, २. TI WT SCRUM... पोयूषः च्टल्नियचतो स्यौ ्श्रिरेतसो ९; ठ: VG, ९१; RRR, ५. €: १९४. ऋचा ला weet सादयामि १९. | ” ष्याससदय ९२, ९: १५५, १५. Zs २९८०, १०. FUT ला १; ११: RR, १४. चा सोमम्‌ १४, १७: १८७, १९. | ऋषभं वाजिनं वयम्‌ ई: ९; Sa स्तोमं समर्धय YT, १. ६६, १३. २४९, १३. चटषभोऽसि शाक्रः Y, Or ५८, १९. च्छवे त्वा १८, १९: २७९, ९; १९. UE RES, ५. र ऋत सत्यद्छत सत्यम्‌ १८, १: | ee रव aH पर्याणि २०, ३०: ९५.९१३ ९९. ६ १७, ७. ‘tard WITH १०९: ९१, 9. * एक Ua Ue: ५, १०; छट, Re, aT Messe YS, १६: | रखकचक्रेण सविता रथेन et, १५; २९०, १४. HQ, १८. ऋतधामासि Gata: १४, १६: रकताय TST 9, १०: BS, १५. १८४, ८. खकधनिन अद्रवत ११५, ५; wa त्वा सव्येन परिषिश्चानि २, २: १५२, १९. RB, १४. खकपटौ दिपदौ ₹२०, ac: Bee १९. ऋतमसि ५; १:५२, ११; १८ | रुकसिषे १२, १६: १४९, ez. ९० : ८०; १. र्कं माममृदखटजत्‌ €, १९२: १०९१, द. ऋतमेव परमेष्धि ठ, ८: ८४, १८. vam च द्शभिख wut १९६, १४: चदतषद्सि ९४५, २७: २०९, १६; PRE, ७. QE, Ws २७८. १८, रुकयास्तुवत Ye, Br २८९, ९. * Toe wy पू, २: १३, ४. * एकविंश ते ay we al F ay ae wag ला टेव्विः पाशेनारभ १८, २१: REL, १९. Qo, tos ११०, ४. #* रकष्टकोऽवादौव्‌ Yo, VL: ३९३, ९. Wa पथा Wate ©, १ : ६९, १. CHUL सौद YT, २० : २७९, १९. ( ३५९ ) रतं युवानस्‌ YO, २८: ९९२, रे. VAT BY राधः १६,७;: २२१, १०. wad ततासौ यै च लामनु ९, €: ९७, १८; VE, WWE ९३९, LV. | VAM सोम ९४.१९: १८९, LB. Va देव घमं YB, १८ : १७२, १४ Kk एतटेतत्‌ ७, € : ७३, ४. * zag त्यं मधुना ८, ८०, द. रतं प्रविशानि ₹२००१९;:२०५., १३. * एता असदन्‌ ५,८: ४८, १९. * रता आचरन्ति 8, €: २७, १९, खतावसुदतास्‌ ९४; २: LOR, १४. * एतेन त्वमसुग्पिन्‌ लोके शोषेण्ठानेधि १८, र: RUB, १०. ** एते याजयन्ति 22,8: १३२, ९. रद मगन्म॒रेवयजनं थिव्याः ९२; ४: १३४, १९. रधोऽस्येधिषोमदहि <, १९२: १००, ४; १०. ९९२: १२१. YW; २६, २७: PRT, १०. ` र्ना ATT १८; Us २८७, ८; £, र्भिनो अकैः ९; Re. १९, ४ : RES, १९. र्मा अग्मन्नाशिषो रोदकाम्नाः ७, €; ७३, २. THR १६; ४; REG, ८, रवा APRA YB, १४: १८५५ २. ** रष Breas Ro, १९: Rea, ९४. रष ते गायचो भागः १९२, १७; १४८, जे. एष ते योनिः ११, ४२; १२४, १४; ९४; ९५; १२९: १९७, १९; १५, १५२: १९९; ५: LR; ११, १९२: १८९५, १७; शट; Ro; १५; १७ : २००३४; ९५. १८: Roe, १६. १५ २७; "२१४; १७; १५, ८९ : RAY, ९४; RW, VOL Es PBR, ९, ९१; ७; | * para अग्ने Rea aTM ९; eek eeu; Roa, १: १५; Bot Pod, &, रष वौदेव सवितः सोमः १४, १९; १८६, १९ <, ₹ : Ge, १७, zat dt अग्ने समित्‌ ₹,४: २४.२६. रषा AT Ue १९८, १: २५२, १७. ^^ रुषासदत्‌ €, २: ९०, १७; १९, “ €: २९४. १९. WaT रायः प्रेषे भगाय YR, ९३: १५४, ९. HT १२, १२: १४३, ९. Tq ष त्रवाणिते ९; Ro: २९१, ४, रे न्द्रः प्राणः QO, १९: ११८, ८; VG, ९: २५९, १५. रेन्द्रमसि Qo, Fi १०८९; १४; ११२: १८९, १९; LEB, १; wa TH बलं यदुग्रम्‌ १८, १९ : REE, VR. रेन्द्रौ मादटतमन्बावतं 9, १२ : ७७, २२९. ओओ St TT YO, Ts २४०; १६. * ओजसे बलाय त्वोद्यच्छे १, १९; १३. €. च्योजोविदसि १६, १०: RRR, १९. ओथा मोद्‌ इव १५, २९३: २१६, ९७; १९६; २९४; ९. * arg ae दव at war मोद दूवोसथा १७, २: २२९, ४. ai fray ४, ३; 88, ८. सासख्षेणोषटतः YY, २९: २१४, ७. SAI प्रचरत २.८: १९१, ११. | | च्योयुत्रय YR: २४; १२. ्धोरुन्नयाभि र:२: २४, १९. ष्योसूत्रेष्यामि २, २: २४, १९. ( ade ) #*सश्चोमोथा मोद इव YY, Er VE, १८. HTH १२९, २०: १५१; ई. स्मोषधयः प्रतिग्टहोताभ्रिमेत १८. : ९५९, १९. ्ोषधयः प्रतिमोदध्वम्‌ ९८ १; ९५१, १७ SPT TR मेजनाय २१ २९२१, ९. ष्धोषधोभ्यसत्वा २, ५: २४, ११ ष्योषधोजिन्व २, ५: २४, ११ STH चायखनस्‌ Yo, १: oR, ११०. १४; ११२, १०; QR, Wr १९९, १; RR. ९ : १३९. ४. x *arengiq ६, ४: ९हे, * कं इद्मध्वयुर्भविष्यति &, ४: ९२, १७ FR TET ४; ९२; BR, क चछंलिञ ae ९; १२९; ७ ककु WT १५, १० : WU, १७. कचचित्क्लयाण्छौ afaut १२, १: ere * केचिन्न न्यस्तमालिच्यस्‌ 22, १: १६९९ © कच्ित्राद्धोनः YR, १: १२९, ७ कद्‌ चन प्रयुच्छसि १६, ११: ९९४, १८. कद्‌ चन BUTTS २, ८: ९७ १२; १६.१०: २९४, ७ ##* HURT नासापः खान्ड (ताः प्रथिवो- समाविशत २९; २: RRR, १९. कया नशित्र अ भुवत्‌ १५, €: १५५, ४ ; १९०५ : ९८९, €. RAT त्वा» VG, २०: POS, RR. HW वाम्‌ BY, 2s BR, 8. RANTS YT, Res FOr, RP करेया ते muri १२९, ee: ९४९); कल्पेतां द्यावा्थिवौो ९, १०: ११ ९१४. ; ९; १४: १९; VB. * HOTS द्कचिणाः VR, १: १२२, १० कविरग्रिः समिध्यते ₹२०,८: Bek, 4 कवियज्ञस्य वितनोति पन्थाम्‌ १६ ९२५; कव्योऽसि क्व्यवादनः १४, १३; १८४. 22. ** कः wate fur बोधयिष्यति 2, Ros RE, १९१. Ra युनक्ति Ta युनक्त ४; ४४, ९ ; ४, * Be, + १४. Ve १८०, LR aa य॒नक्ति स॒ त्वा तिसुश्चतु ©, ९४ : OF, €, काण्डात्काण्डात्यरोष्धन्ति(न्तो) ८, ९७ : VOR, ९९. कासं BATE Fa Yu, ९९८, १९. कामभुच्तः ` रे, OF: टट, १०; १६. कायानुत्ह्धि TG, शट: oe, y * का्षौरसि ९५, ६: १९२, ** किमच्छेत YG, ९: We, १ किमच १४, ८९: १८०, १०; १९. कुरु १५; १: १९००५ कुविदङ्ग ९९१, ₹: १९२४, ३; Re, ३७ : २२१, ५.. | कुविदङ्ग यवमन्तः १७, १०१ : २४२, १९; १६ ४ कुया ते क्रौ णानि १९, १८: १४९, २. ** कुक चरम्‌ १६, VO: Peo, १ BEA पाजः 2, 8: €> ९; शद < ; ९५८; ११; (eG, ९५ : 798, F छत्तिका TIAA १८,५ : RET, १४. * छलाय खा सदोम्‌ १८, ९: २५२, १५. छष्णोऽनि Yiu: ५९,३. * PUTS: 3,4: Be, ४ ^ छष्ये GATT ST ९७, १५. : २४६१ ७. 3 + छथ चेमाय रथ्ये पौषाय १६.९९१; PRR: HY ला सुसस्यायें ९२, ९. १३९, १४. के याजयन्ति १९२, १: श्रेः कौ वः प्रणयति सवः प्रणयतु ४, ४२, १७. को वो wera a awe 9. ९: BR, ११. को वोऽयोच्छोत्‌ ७, १९ ७७, १०. asta BT ATA VY, RR: ROR, LB. क्रमध्वसग्निना 9, UR: WB, & क्रथ्यः ९२९, १८ : १४८, १७. क्रियासम्‌ YG, Ro: २७९, क्रौड च साको चोजिषो च १९, Ti RAY, जं यच्छं aa जिन्व॒ {~ OT, Ro: ROY, ९. aa टर. aaa स्यौजख्िनोः, १८, १९: ९७१, चचमसि YT, २० : २७५, २ चतं wits ९८, Ro: Poe, १ ay पिन्व १८, २०: २७९, ९. wag योनिरसि १७, १४: २४५. १६. चचस्योरुवममि १७, १४ : २४५, द. WaTY GT १८. Ges POP, 8. WHIT YT, २० : ९७९, दे. Wa सोद YG, २०: ९७९. ह चयं जिन्न १७, € : २४०, १९; ९८. + RE, १०. Way ST १ द: २४५, १९. १९. ४: PER ¢ ग्‌ गन्धरवाश्नलेमगन्यज्ञः २९,१५ : BRE, * ११. मन्धते सि oY, es ५४७, ९, गयस्फानः ९, १९: १८, ४. गभ खवन्तमगद्‌ मकः २०, Bes, १४. mit अस्योषधौनाम्‌ ९८, ११; ९९१, १५. गवातेक्रौणानि ९२, Re: १४७, ४ गव्यन्तस्त्वा CTATAS YALU" REC, Le. ^ af दोदपविक्रैे 8, €: ३७, ८. गासख् रथ्यमिन्द्र संकिर ody ९८९, १९. गायचः पन्याः YY, १९ : Rok, ९. Trad छन्दोऽनु प्रजायख kT, ४; =e, &. गायचमसि 9B, १०: १९३, १६. meat स्लौमभिः प्रविष्टानि १८, १९: REE, १०. गायत्रो शन्दः १५, २: १९०, १९; Ve, Pe 5 २७९. १९ ; YG, ०: POG, tm, MIT कन्दसावबाढो वल्लमः ९४; ७; १७८, १८. #* गायचेण उन्दसाद्दरिणटकासु पदे YT, ८: २५९; २५. गायचेण ला PGT करोनि 9B, ६: १४७, ९ भायचेण त्वा कन्दखच्छणद्चि ys Ti १५९, ७. Waa शरे, ₹: १४७, ७; QS, १९; १९५८ | * गायच्याल्वा Ro, २८; Bey, ९. गिरा गिरा च ewe १६. .९ ९८९, १८. गोभिविप्रः ९, १९; १८,५. गोभिः स्तोम मनासदडे २०, २०; ४ गुदं मा निह्खंणोः ९०,१७; ११९, ६. ( इद्र ) * गुदाय गृदभ्यस्वा qe सौद गृदाऽसि ग्टणानाखि YT, Ro: ROE, १९. West यज YY, BL: WLR, 2. ग्रहा अस्माकं प्र तिरन्नायुः १४: eeu, 9. , गृहाञ्‌ जिन्व॒ २, €: ९९, ३. QT, Ro: २७९, ९. ग्टडाण मायुः घ्र वय तिरासः YT, १४: ?६९५४., ७. wera पश्यन्‌ वय उत्िराणि ys, १४: ९२९५; ई. ग्टदानमद् सुमनसः प्रपद्य १४: २६९५, ८. * WATT २, १०: ३०३. ग्टदानेमि मनसा मोदमानः सुवचः VG, १४: २९५; ५. * पामा बिभोत र; १०: Be, | ग्र इभ्यस््रा ९५९; Re, २. WARY १८, RV: ER, LB. TAT US Sy ७, १४: ७८, १३, * गोसेद्दिमा मद्धान्‌ १२, १८: १४९, १. गोष्ठं मा fray ५, २: ४२३, १४. * git tah १८, १: WR, ८. म्रवभ्धः TST ९२; RB: LEO, ७. =e भ्रावस्तुङकाव्णोऽभिष्टुहि १६, १ : २१७, ९. ग्रवावदेद्नि aay WaT YT, ९९: RGR, १०. प्रायासि १५, ११; १९९, ५. Wareg मि कल्पमानाः १८, २: ९८४; Re, “+ घ घर्ममपातमश्विना १२, १२: १९९, ९. घमं यावे दिवि एक्‌ 98, १५; ९६९, १७. | १८. ९८. कि तिनमिना क>न यानेन जनको येनोक्त आनो NT TLR TE ” * चमे या तेऽन्तरे 28, ९५: १२९; १५. * धमं या ते श्थियाम्‌ 28, १५: १७०, १. चमः शिरः १, ११:१२, १९. घमेस्य यज १२, १२: १९६, ८. eR घर्मः स्य विश्वायुवः €, ५:९३, १९. घर्माय सरसाद्यमानायानुच्रूदि १२, १४८ १६९८, १४. घमेतत्ते {्नमेतत्पुरो षम्‌ १३ १९: १७१, १९; १२, १७: LOR, ५. eats रायस्पोषवनिः ₹, ३: ९४, ७. waite विश्वावः ४, to: ४९, €. घसौोनामे मा ७, १: 5, ७, Wa WATTS: Yo, १९ : ११८ VW. तप्रतौ काः भुवनस्य मध्ये , १४, ४: १७९६, ९. तवति सोद YT, २० : २७९, १७. तवतोम्‌ १४, २: १७४, ५. तवतो मध्यया खुचम्‌ ई, ९ ; ९४; ११; १०, १९: ११५६. छतवन्तं कुलाधिनम्‌ ७, ११:७९, १०. ताचौरेत ५, २: ४२, १९. waa grarsfaat अष्णेधाम्‌ १४, १९१; Yar, ८. waa द्यावाशटथिवो अष्णेथाछ खाद्दा Yo, Fr १०७; १८. तेन द्यावाषटथिवो प्रोष्वाथास्‌ १०; १४: ११३. १६. छतेन सोता १८, १६: २९९, ४. तेन rer ९८ १४२: २९५; १९; १७. adam ८, ५: FR, १; Qe, १० : १०९, १९. तेनाक्तौ ९०, ११; १११, ४. तेनाक्नी WE चयैथाम्‌ ९०११: १११. ५. ae hs ` चन्द्रमा देवो रयो FEI चिते ar ( २६२ ) च AUT मे YW, RVI २०३, ५. चचतः AAT ५, Ys ५३, १६. aay: पिता waar fe He १९. ₹. २८३, १२. UAT AT Wh, ५; RET, २०. HIT वास्‌ १८, १६; Yo, १६. चतख WIM प्रचरन्वप्रयः १८, १७: २७४, १९ ; Ro, ३५४; ३९०, ७. सूतुःशिखण्डा ४, ११: ५.०४; भू, र: UO, १. चतुःशिखण्डा य॒वतिः gin १४, ४: १७९, ५. चतुःशिखण्डे युवतो Hatt ९०, ४: १०४, ५. चतुःखक्तिनाभिच्छेतस्य 98, १९: १७४, ९. चत्वारि VHT ९१४५ १५. ११. चनो द्धोत नाद्यो ग्रोन १८. ४: २५५, १५. चन्द्रमग्िस्‌ ९; १०: RR, RR GRA १२, १४; १४४, १०, RRR: १२६९. ७, qa पद्चनिलस्य ५; ४:५५; १४. faa q@ ध्र, €: ४८, ७, चितः श्र परिचितः १२, €: १९३, ७; VG, १९२: RETR, २; YS, १९ : २६९, ७. १८, १४४८; ९९९, ८; ९; ९९, ९ : २९२, ४. चित्तिः खक्‌ १४१०; १९, १८. चित्तिं जंद्धोमि १८, १७; २७६, ११; १८२; २८५१४. चित्तिमवित्तिम्‌ १८, २१२; २८२९, 9; य, चित्यतिर्मा पुनातु 92,9: १२८२९. ररौ चित्पतिस््ना अनः १४ 8: पुनातु QR, ७ १९२७, १४. चित्यभ्भिभ्यः प्रणोयमानेभ्योऽनुन्रहि १८, १९: २९६९; ११. चित्रं देवानाम्‌ १८, १९: २७६, ७; UC, ७: २९७, ४. चिचम्‌ १, ८: १०, १०; ९२; ९८: १७९, १६: १६. ९: RR, “RS १६. १९; VRE, €; १७. ९१. ९४६९, र, Ro, १४. : २०७, १०. ९०;२९४; SUN te; ९१; Rs २९४, ९. चिचियादश्वन्थात्‌ ९,९३;: ७, १५. चिदसि ४,९२.४८४; ९; ६, १२९: ९८, ८; QR, १६: १४९, १४; १८, URE २९३, ८. Q इन्दोभिविग्टडोत uff ९८, ९०: ९७८० १, ST जगतो कन्दः YG, ० : २७८, ९. जगतो मासेन प्रविष्टानि १८, १९; ६८, ११. ४, १२९. HAT लला संयोमि ४, १०: ४८, १, MATT १८, १: २५३, ९. जनस्य गोपा जनिष्ट १९; ४; ९८७, ७, जनस्य गोषाः १९; ९: २८०; १४; VR, Bs २९४; १४. : अनिष्वाद्धिजेन्यः ९१८१; RU, ५. जयतामिव gata शद, शठः Foy, S. 9 जागतः पन्थाः १६, १२: PRY, २०. आागतससि 23, ११: १९५, ९. EX ऊागतेन ईन्द्सावबादटो Aa: १४. ७: १८०, र. ( ३६४ आगतोऽसि YR, र: १४७, ८. जातवेदो भुवनस्य रेतः ९, ७: ९, ९. जातवेदो वपया गच्छ देवान्‌ Qo, १६: ११५; १९. जातायानुचरूहि ८, ५: FR, ४. * जाय ufe सुवः ९७, १४: २४५, १४. जिचम्येध्रिम्‌ १८, १: २५०, १०. जिघम्येभ्ं मनसा YT, १:२५०,९. जिद्यानाश्रष्वेः Sau उपसे Ye, ५: २५५ १७. * Stat ATH | RY, Fs ३९६, ९. HIS STITH १०, Ws ११४; १९. जुषाणो GH! १४; १४ : १८५, ६. ** जटं निवंपाभि १२.२१: १५२८. * जद्टिरसि ७, ९ : ९९, १९. Sel वायो भूयासम्‌ ९४, १७; १८७; १४५; Ro, Fos Lg, १९. * जह्ृरसि Yo: ५८, ९. जह्ृरसि ताचौ गायचियश्नौ ५, O° ५.८, ७. sete ६; ३: ९२९, ३. “SUT छता मनसा १९, १६; १४९, &. ज्योतिरसि ९३, «८: १९९ १९; १९. Br Wy, ५. ज्योतिरसि वैश्वानर श्ये दुग्धस्‌ १६, र: २१९, ©. च्योतिरापास ९८, १९; २९८, Re. व्योतिभां असि वनस्पतौ नामोषपी - नाप रसः १३, १९: १७१, ९. ज्योतिस च्छ Rc, र: २८५, इ ज्योतिषे वाम्‌ १८, १९: २७०, १९. * च्योतिषे RRC १६. ३: ९१९, १. sata ला खाद्यानि १८:१५, ROT, १९. | * च्योतिखमतोम्‌ र, ८: ९२७, १६९. * ब्योतिदमन्तला १८, १: २५०, १६. व्योतिस्वा ज्योतिषि भरू, ४:५५, १०. ) त त दमं THAT YQ, (Us २२९, &. त? | VTHATHS TA १५, ३९; ९१२; १. AIS YT, Ro: २७८, १०. AMAT €, ७ : ७5, ११, ततम सापः Ro, ९४: २१२; १. तत्कुषिः ९८. Po: POE, ११. तला यासि We, €: २९९, १७; VWs, Vs BRR, र. Ta याभि ब्रह्मणा वन्दमानः १२, २९२: १४९; १९ ; YG, १७ : VOR, १४; १९, € : i as तच me यच पूतं परता; Ve, १८ : २७५, ४. त्सवितुवेरेण्यम्‌ २, ठ : २७, ११. तदजा १८, Fo: POE, ठ, तद्न्तरि चमू Ve, २० : POS, € तद्यम्‌ १; १९१; LR, १६. तद्‌ श्वः Ve, Wo; ९५८, 22. ** तद्श्चिनो भेषजेन ०, Bos, २१९; २१. तदस्य प्रियम्‌ ९७; ई : २४०, १०. तद्ययुः १८ २० : POE, १०. तदित्यद्म्‌ RY, १९: BRR, १४. तदु चतम्‌ GST ८५, १. तङ्गीः YT, Re: POs, ९, तदिशः YT, Re: POT, ७. as दौः VG, Ros २७८, ९. तद्धिरण्म्‌ १८, Ye: ROT, €. तव्रा्रो अद्य सुवितुवरेण्यम्‌ १६. १९: RPT, १९. तद्व WATT दधे ९८११९: RET, ४. तङ्‌ वाके YU, ९० : ९२७८, ७, तद्धि्णो; परमं पद्स्‌ Yo, ec: १०८, १२; VE, १८: Row, ११. सनूनपादसुरो विश्ववेदाः yt, ४; २५६, ₹. ( Rey ) * तनू त्वचम्‌ १००२९२९: १९० €. ** तनूपा असि ya तनुवं मे पदि 2, १४: २२०, ९४. * तन्त्‌ तन्वव्रजसः १६; १९: ९३१२९. TAT SHG १००१: १०२, १४. त त्वा प्रपद्य १८, १६: RE, १०. त ल्वा समिद्भिरङ्गिरः १, ९: ७, १६. aqeraat तन्नो विश्वतो मदत्‌ १८, १६: २६८, १३. तन्नौ सदह १४, ८: १८०, १९. तन्मे YB, SF: १८०, १३. तपश्च तपस्यश्च Yd, 8: २८९. १७. ** तपते त्वा १८ १४; २९९; ९. तपसस्तनूरसि YR, १८; Cee, ७. +* तपस्या नामापः खादता एथिवो- समाविशत 22, २: BRB, १७. तपौष्वग्रे YB, es १९३, ९; RQ, १: RRR, ८. तपोऽसि १२,९;: १९२, ९. matey 20, RV: १९९२. तं प्रलथा ११५, १९; १९९, १९. #**तंमे देवा रच्तन्तां प्राणान्‌ मे Qo, र०२९ : २१७; ५; ७. ** तया YT, १७९: VOR, २०; RR. तया देवतया YT, १४; १५: २९९; १९; २९७, २९. तया ईेवतयज्गिरखद्‌ घ्रवासौद्‌ YE, € : २९०; १; १८, १९: २९९, १७. * लया देवतयाद्गिर्खदू भ्रुवे सौदतस्‌ | १८५ ९७: २७४, १६. तयेदेवानामधिभागधेयम्‌ १४, ४; १.७६ , &, | acfufagedter: १५, १७६ २००, ११; VE, १०: २९०३ १८. तस्मा इन्द्राय सुतमाजदोमि सादा १५. Bol २८९; € * तस्िन्सोद्‌ भू, =: ५९, ३. ste she oo १६ Soa faara सुतमाजदहोमि खाच ae Rot Red, €. qa WaT नमो अस्तु देवाः YT, २१: २८२, १७. तस्य ते पविचरपते प्रविचरेण १२. 9: Vet, ४. तस्यां सुपर्णावधि यौ निविष्टौ १४. „ 9४: १७९, €. तदै Tete क, म = तस्य ASTUST ^ VE, १२९; २९९; १. तस्ये ute ता अस्य Bees: YT, १२९; २९२, १०; १८, Ws २९७, २; १८५ १: REV, €. ता रुवितुवेरेण्ठस्य १. १४ : १५, १३. ता खवितुवेरेष्छस् fear ९५, Ti २५४, ८. तावे frat परिभूरस्तु यज्ञम्‌ १२, २१: १५९, ११. तान्‌ मायो नयतु प्रजानतौो १८. Po) POS, १४. तान्ददन्ते कवयो विपञितः १८, Vos FOO, १५७५. तान्यज्ञस्य मायया १८, १४; १९४; १८. AAI WET ८, १२: ८७, ९. ताभिरादरव १९.२२: WR, १४. तामाशिषमःशसे तन्तवे च्योतिषमतोम्‌ २, ८: RO, १४; ७, CB: ७८, ४, तामाश्िषमाण्टसेऽबुकषे च्योतिकतोम्‌ 9, १३९; OF, ४, ** तिद होतः १६, ९४: २३५५. * तिंखो eat: G, ९: Fe, €, #"* तोत्र ्छाशटोवेतः कुरुध्चस्‌ १६९. १२: २९९; १६. | तथो बो विश्ववेदा विभजतु १६, क Xa, a ——_ ( ३६६ ) तुथोऽसि विश्ववेदाः १४, १२: १८३; १४. तुभ्यं ता खश्गिरस्तम 20,8: २९८) १९१. छतो यस्य सवनस्यभंमतो , , सोमान्यस्ि- तान्‌ प्रेष्य १६; १२: २९९, १९ snag सवनस्येन्द्राय पुरोडाश - न्पस्थितान्पष्य VS, LSE RTE, ९१ #* sata उवनस्येन््राय पुरोडाश्पना- WATS १६; १२: ९२९ ११ हतौ वस्याम्‌ Yo, ४: १०४, WR हतौ यस्यं रे; ७ : २८, १२ हतौ यस्ये दिवः 8,4: ३९, १९. SUAS दोवः १६; १४: RRS, १०. तेज ला ५, २: ५४; १४ ६1 * ॐ ॐ in Tle Gah 30 तेजसे मे वचादा वचं पवस WY ९९: २०६९, AHF वाम्‌ १८; १९: २७१० 9 तेजःसदसि १८, Fo: २७८ १९. तेजि ते भ, ७: ४८९. तेजोऽनु प्रेहि ५, द: ४४; १४; १२ RR: १९५४, १८. तेजो मे यच्छ YT, १० : WR, १५. तेजोविद्‌ सि १६. १०: RVR, ११. तेभोऽखि ५, र: ५४; १४; Ve, १९: १९४; १७; YS, १४ : २४९ ; VTE, १७ : FR, ६ तेवे धामानि १०३९: १०८, ८; ९७. ६: ९२४०, ११. तेनष्णा YT, Ro: २७८, ९९. तेनातिषदिवमन्तरि चम्‌ १८; Re: १९७८, १२. तेनैतु यजमानः PT २७८, र. * ते नो वन्तः YO, १४ : तेभ्यो ऽभ्रिभ्यौ ङतमस्त्वे तत्‌ २८३२५ ९६५; ८; १०. * ॐ २४५, © १९. १४; तेजसे मे ओजसे मे वचंसेमे YY, | ९८; २०; ते मामवन्त RY, १५: RRR, र. ते यन्त्‌ प्रजानन्तः YT, Re : POO, १९. ते राजत्रिद्ध विविच्यन्ते es, ४; २५४, ९९ तोते रायः १२, १७; १४७, ८ तौ देवौ शएक्रासन्थिनौ १५, २९ : २०८, १० safer Ro, २८ . २९२, ९. चयखिशत्तन्तवः २०, १२: २०९. १४; Ro, Ws २०५, ९; Ro, १९ : Red, ; Ro, र्त: २१४; नयस्तरिष्सते( शते) wy प्रतिष्टानं तन्मे अग्रे प्रतिष्ठानम्‌ १९८, २१: ९९४ ९ चातारमिन्द्रम्‌ २०;२०: २१९, २९. चिशपमद्धाम १. १२९: १३, LE चिण्दौते ay ्यौवन्ती तौ मेश्ग्र wera YT, RL: २८९, fatarewifeaafaryar १८, १ : २९४५; १०. fast ay शिर स्तन्मे अग्र शिरः १८ २१: २८९१, १४. faet ay शरस्तेन माभिपाडि १८ २१: RGR, ३. चित्प्लाशे दभः टे, ५: ३९, १३ चिष्टप्‌ wr: YT, ९०: ROE, ठ चिष्टभं त्वचा ध्रविश्णामि १८. १६ REE, Yo चिष्फरौ क्वे ¥, O: ४७, १, चिष्फसोक्रियमाणानाम्‌ 8, =: ¥ ४७, ४. fy पदा विचक्रमे ९७, €: २४०, We SEM: पन्याः १६, २: २१८, १९ +e Sava कन्यसा राचिभिष्टकाम्‌ १८ € : ९६०, ₹ ail चेषटुमेन VCS SATS AAA -९६, & * १८० ; १. ( ९७ चे्टभोऽसि Ys, २: १५७, ८; ९ रे; | ११: १६४, ८. चम्नकं यजासदडे ८, ११: ee, €. विवेयः 9h, र: २८४, ११. # त्वप सोम तनुरुद्धः १९४; ve: १८५, € avy dia पिद्टभिः खुविद्ानः ९;८; ९८९, १९१. avy सोम प्रचिकितः 22, ५; १२५४, १६. avy सोम प्रचिकितौ मनौषा €, ७: ९९, ५. तवे सोम सद WAY ९.,७;:९५, vz. ##त्व हि नावुभयोः gai रोद १९७. १४: २४५, १७. त्व WH खद्मिना २०, १८: २०९, १९. त्वचं WeTs ¢, ९१०: Bd, = * ल्मत्थितारः ₹; १०: ९९, ८. * त्वं दौक्ताणामलिपतिरसि १२, ©: LR, ¢. * त्वे tarry ४, ४: ४३, १६३. त्वे नः सोम Qo, द: Ree, १०. a नस्तन्तरत FATT Ro, १४; | ₹०७; ८. @ ATS ९; Ros २१, १९. लं नो ग्रे भिषम्भव १८, te: २९० १५. aay ईडितः ९; ८: ९७, ©. MAY WaT YS, १० : १९४, १०. MAT त्रतपा सि BR, १०: १४०; ९११; VR, ११२: १४१, ९; ७; Bo, ७: २०९; १४; RY, १५; २२९, ९. aay सप्रथा ष्यसि ट, २: ७४, १४; Ro, Ro: Ble, ८, * लया वेदिम्‌ ७, 22: ७९, १९१. tan fe भः frac: da ८, ७: ८९, इ. | 3 ४.4 ) ल्ोमतो ते GAT YB, YO: १४७, ९०; VB, १०: १९४; LR. त्वां eatery सत्यति नरः १९८. ५: REC, VR. at काष्ाखवेतः काषखवंतः १९. ५: २८९, १४. at चि चश्नवस्तम १९५, ५; २८७, ७ ; १५; ९ : २९०, १८. त्वमग्रे पष्कराद्धि १८, १; २५०, १९. लामग्रे मानुषोरोडते ₹२०,८;: २०६, ९. त्वामग्रे SUNY Ye, € : Ro, ४. त्वामग्रे eve चेकितानम्‌ १८, ९१; RER, ५. त्वामग्रे सभिधान यविष्ठ १, ९; ७, १८. लाभि वामहे YC, ५ : २८९, १९. arg & दधिरे हव्यवाहम्‌ Qo, wy: ११४, १४. fret ला १३, १३: १९९, १४. ले रायः PR, १७: १४७; ७. त्वे वद्धनि ₹२०,७: २०२, १९. +: RUE ats YG, ७: ९५८, ९६३. SAAT मे YY, PV २०३, ४. Sas aT ४; २: ४९, ८; ४, ३; BR, &. efaqua रत ७, ६: ७०, १९. दक्तिणसद्भ्य पतेत ७, ए : ७०, ११, दधन्वे वा यदौमनु १५९ : १९५, ८. दधिक्राव्णः १६, २२. RR, २०. ट्धित्रार्णो च्छकारिषसम्‌ ७, १९; OS, €. | ट्‌भिधमेस्य यज ९६.६९: २९१९; १२. द्च्धिरसि &, ¢: ९९, ५. ( ads) wk oga यच्छे रे, ९: ६९० < * दशते तनुवौ वज्ञ ई, १०: ९९० ९४. दश प्राचौदेश भासि eta V8, १०: १६४, ९. etanfa: कलशो सड न्युज्ञ ९६, ९८ : २२९, १७, दशसु MZ ९१८, २०: २५७९१ ९९. zea causte विदा ९८ * २५५, ४. द्‌ानवःस्यपेरवः १२.१९९: १६५, ५. * ट्ानाय समिधौमरहे ८५ ४: २४५ ९२. दाशेम इव्यदातये १९० ९? : २८० ९; ९. दिवः खीलोऽवततः ७, ९ ; ऽर? ^. ©, १२ : ७७, ९ दिवः शथिव्याः १, १२: १३, ९ दिवं गच्छ ८८: २५९० ५. दिवं गच्छ सुवः पत ९६; ९: ९९९; “` दिवं तपसस््नायख VB, १०: ९९९, १२. # दिवमग्रेण ९०; २: १०६२, २. # दिवः शिल्पम्‌ ५,२:४४;९. दिव स्कम्भनिरसि ४१८: ४०, ५. दिवसा परस्पायाः १२, १९ ९७०, ८. * दिवस्त्वा वीर्येण ११०: ११०१४); ९, ९९: ९२, १७; ९ CRE LE ९४; १०१६२: LB, ९५. दिवस्परि २, =: २८, १. दिवस्परि प्रथमं जज्ञे TT १८; € : २६०१ ४, दिवः खनुरसि १०,९: १०८, १७. ५. fafa ट वान्द्‌ RE; ९९ : PBR, ई. दिवि रय Ve, ९१६९; POR, १४. fafa He YT, २०: VE, ©. * fafege मा सा feyet रटे, ' १२९: १६५; १९. Red wT ,५:५९. ६; १४, १९०) १८९, १; ९५, ८: १९४० १९; १९, Fi २९८०२ <` दिवोऽधि श्छसख्ात्‌ १८५ Xe: ROE, ₹. दिवो नाके मभुजिङ्ा WIT QS, १९: RAG, €. दिवो भागोऽसि ७, 2: ७०; २; ॐ, 2 : ७०; 9. दिवो wa wera उदेति ८, १०: २९०, Qu, दिवो at विष्ण उत वा staat: Ti, शट: ROU, १२९. fact at विष्णो ९४, ९: १७८, ९. दिव्यं धामाशास्ते ठ, ७: ८४, र. {दिशः GIT TG, ७: FB, ८. दिण्णं छंक्षिरसि ©, 2: ९७, १८. दिश्य जिन्व ७, ९: ९९; ९०. दौकिति वाचं यच्छ QR, १९: १४६३; ९. +* ददि नता Asis खा ₹२,९: ९८, ११. दौदिद्ि २.९: २८, १९. दीद्यासम्‌ २, ९; २८, ११. * Dalaq ४, ८: ४७, १९. a : B=, २०; 2°, ८ : ११४५५ ५ * दर्कन्तां दुर्याः ४. ९ : ४४, ४. ( ३६९ ) * इदस रेवि ्थिवि १८, ©: RLS, १२९. ce w शिथिरे समोचो १५, २३ : | Fos, ए * SWAT CT उव्यां YT, ७ : २५९, ९. देवकछृतस्येन सौऽवयजनमसि खाद १६ ९२: RRR, २. देवङ्गममसि 8, ४: २५, १५ *k ठेवपिद्टबद्दिः €, ४ : ९९, देव पुरर VAT ला १र,५; १४८; ९; VB, €: WE, १५; QB, ७: १९०, २; VB, €: १६२९, ११; १२ १९ : १७१, * देवबद्दिः दे, ४: २४, १८; ३, ४ Bu, 8. देवयजनवान्‌ द्याः VR, J; १२४, ९. # देव वर्ण १९ RB १९२, २० VATA १४०५; १७७, ९ देवच्ररेतानि प्रवपे YR, ९: LR, टेव सवितः seq यम्‌ १७, ८ ९४९१, १४ * देव खवितलरेतन्ते 8, इ : ७०, १७. देव सवितरेतन्ते प्राह ९७, €: Yeo, FR. देव aa सोमं MUTA YR, १८: १४८, १५. देवस्त्वा खविता ई, ७ : RF, १९. ret खविता मध्वानक्तु भ्रू, = ४.९ ७; १०, ९: Qo, ८९: १०७, १९; द; १२; € : १६२९, १४. देवस्त्वा सविता अपथतु 9, १९: Be, Qo, SHAT सवितोद्वपतु १२, ५: १५८, . १७; १८५ ९२: WR, १६. रैवस्य श्ना न; ठ: RB, १०; रः द: २४९; रे, ४: RB, १७; 8, ४:४४, ९२; 9४, €; ४५, १०; ४3 ८: ४७, €; &, €: Be, ge; 24 | १०९, १५; | १०८, ४; १९:५०, ९; ७, १: ९८, 2; RO, द: १०४०६; ९०७: १०७; ७; १०; €: १०८ १९; ९०० Tos ११०. २; १२, १: १५४५ ४५; QB, ११: १९४, ९५; VB, ७: १७८, ८; १५, ११: LER, ट; ९८५१: २४९ १४; YG, CP RUE, २०; WG, १९२: RAR, "१९; WA, Ti २९९, १ देवस्य ला सवितुः प्रसवे YR, We: १५२, ९८, १: २५०, १३ देवस्य इविशस्यवः Yd, us २८९, देवस्य वः सवितुः प्रसवे मधमतोः साद्‌- याभि ९८ १६९ : २७०० ११; १४; १८; २७११ २; €; ९. देवस्य खवितुः सवे ४,९; ५२, १ देवस्या्म्‌ YO, १२९ : ९४४, १२; १४. देवः ख्विता वषोवेदावा QR, १४; १४४, १०. var: पितरः ई, ५: ९६, १४. देवा गातुविदः र्‌, १: ३९, १९; <€, ११ : ७७, ₹, देवा भ्रावाण TATE: १६, २: RUS, ९७. देवाञ्जनसमन्यकन्ञः १२; LR: १४९, २; ९०; ९६ : ९२१०; BS Ro, २७: २१५, २; २१, १: BR, २; २१. १५: BR, ९. देवा देवेभ्यस्परि YT, ९० : VO, १९. देवा देवेष पराक्रमध्वम्‌ रे, र: RR, १४ देवा रैवेष पराक्रमध्वं प्रथमा दियेष दितोयासुतोयेष्‌ YG, १: २४९, देवानां यान्यसि १९.; # : २८९, १९ देवानांला १३. १२: १९५. ९७. # देवानां ला परनीरदेवौः ९८, १ २५२; ५. | देवानां रेववान्यसि १९.; ४: ९८९, १७ ( ३७० } देवानाम्‌ YO, Vi Ree, ४. देवानां wat: ४, र: ५४, &. ** देवानां पलोभ्यो syste ७, <. OU, 8. देवानां परिषूतमसि रः ४: २४; १४. ** देवानां पिदटण्णां परिषतमसि ९4; 8: | ८२; ५. * देवानां AAPA ९, ७: ८, १७. Vays ७, ४: ७१, ७. +» देवाय खवितरे sqate १६, १५; ९९८५ &. देवाय ATS प्रेष्य ९६, १५ : VRE, ४. देवास इह मादयध्वम्‌ Yo, रल: | २१५४; ९४. **% हे वासतच्छमयन्त॒ सवेम्‌ Qo, Re: २१६, २९. देवारूवा मन्थिपाः TMA YY, RO: ९०७, १९. देवास्त्वा WAT! TUT YY, YO: ९०५; १९. देवौ द्यावाश्यिवौ 9B, १: १५५. १४. * देवो इारौ १५, रद्‌: २०४, ७; WY, BE: २१९; 8. aay fafa बाधमानः १४ : २९४, १८. दैवोरापः ८, १४; ८९, १; YR, १४ : १४४. ३; ९५१९ : १९३५ | ५९ ९२२५; Re. देवोवे्ीः ९२, २: १५९, ६. देवेभ्यः HTT Yo, १५: ११४, ३. देवेभ्यः Trew सादा Qo, र्टः २१४५. १९. | ** देवेभ्यः Treat HET €, ४:९९, ४. देवेभ्यः प्रातर्यावभ्यो होतरनुच्रूहि Vy, र: १९१, २०. देवेभ्यः प्रेष्य Yo, Ri Re, १. देवेभ्यः Wary ४, ७: ४७, १. देवेभ्यः WAR Qo, ४: १०४, १९ ; १०; WM: ९११४७; Ve 245 १८, Shu: WAY ४, ७: ४७, २. देवेभ्यः WIA ४, ७: ४७, र. देवेभ्यः WAG ९०,४: १०४, १९; QO, १४५: ११४, र. देवेभ्यस्त्वा मरोचिपेभ्यः १४५, १९; १८९७. १४. देवेभ्यस्त्वा रे, ४: RB, १८; १५, ९९: Rg, ७. | * देवेभ्यस्ता देवयुव suf यज्ञस्यायुषे जस्‌ १५, FO: TW, ५. देवेभ्यः TST १०.१९: LNW, LR, देवेभ्यो हव्यवाडसि YT, १०: ९९०. १९१. देवेषु STATA १८, १०: २९०, १०. देवौ देवमेतु १२९, ९: ९३९; १९. * देवौ देवानाम्‌ १४, १९; १९७, ८. zat वः रः रे: २४, ४; 8, €: RS, ९५ ४; २: BR, १२; 9, ७: BE, १८; ४; ८: BS, १९; ४; ९: ४८, १९; ४; vs wey. देवौ ast ८.; १०: CB, १९; ९६; ९४ : ९२२५. €. देदिमे €, र: ९९, ५. दवं धियं मनामहे १२, १९: १४२; १०. १ देव्या SIT ख पड्तोऽयं यजमानः „ ६, १२; ९८, १९. * देव्या ोतारा G, ९: ठरे, ९. * दौषावसोनेमः GAT २, ९: BB, ११. ^ दद्या चते १,८: ९५, Re. द्यां ते धूमो गच्छतु १०, VR: १९०, ८. दयावा नः sfaat ष, १: ७७, १९. STATIS ATST YS, १३; १९७५ ८. द्यावाषटथिवौभ्यां ला परिग्हामि १ 8, १२९; १९४; १४; VE. Re: २२१, २. 9 ( ३७१ aratstaancty निभिंतः १८ Re: ROG, ९ द्यावा दोचाय sfuaty Qs, ४: २५५, १४. द्यतानस्ा सारतो निनोतु १४; ` १०: १८९, ४ दनाय ला १३, १२: १९२, ९५. दौर पराजिता YL, ४: ९८७, १, द्यौरसि अन्ना amr १८, २९; ८८, १८ द्यौर्वशा स्तनयिनमेभो ATA जरायु wat वत्सो दृष्टिः Tas १८ ९९; २८१; x दशेमं aaa रेः Gi BE, १८. * दौखेमम्‌ 8, ७: 8, ८. Bra VEY YT, ९: We, © द्रसखस्कन्द १४५, <: १९४; Vs | १५, १९: १९७, १; १५. १९; २०१, Bz YT, UY! WR, श्य VG, १९ : VK, ५) २१.१५. २२१; १४. awa दिवं मा स्कान्‌ ४: १९; ४५१, 2 द्रषिणे सौद १८ २०: द्विषस्तरध्या णया न इयते ९८ १९: २९८० ५. दर रधौ VY, ९२: २०२; १ दे खतौ aud पितुणाम्‌ ११,५ १२५, १२९. द्रौ समुद्रौ १५, २१; १५. ९९२; Rew, ९ घ धनजिदेसि ९८; २०: २७९, ९. धनानां धनपते YT, ९१ : ९८९१ १९. धरुणमश्चि 9, €: ४८; २. धर्तासि धरणः १७, TL: २४९१७. ९०९; Res * upa धाम्ने ध; 8: ROE, VA. | ` ध्चैमसि 8, ¢: ४८, १. धर्मासि 8, €: ४८, ३; ट, १३: १९७, ९. धर्षा मानुषान्‌ «QO, Cor ११०१५. धासि ५,२: ५२१२. धाता ददातु सुमनस्यमानः ९१, ५: BR, १८. धाता रातिः ed, ७. ` Ro, BOE BW, &, धाता रातिः सविता १६, २ ९२३, ४ धामभ्यस्त्रा १८, ९०: धामसु सोद १८, Re: धामासि ९८, Ro: POE, २०. ५५, ११. ata धाम्नः ९०; २९२; १९२९; ४ UTA BT YG, Ro: २७८, Re. धिषणासि पवेत्या ४, =: ४७, ७ धिषणासि पावेतेयौ ४; ८: ४७, > धिषणास्तवा १८, १: २४२, 9 धिषणास्ना देवौः QT, १: २५२,८. धिषणे विड सतो १४५. ११: १९९. १९ We थः शक्रः परिभूरदाभ्यः १९, : R&R, घुनिख १९, ९: २८४. ९. धूरसि ४ ४: BR, १९; ४, ५ BB, ५; १२; १९; We, ६८; ९४. RO! २०९; १४. शिरसि 8, १: 8%, 85 २९: RB, १७; रै, ९: २७, १९२; ४, ms 30, १९. wafata: १९. २; २८४; F भ्रुवं भुवे विषा १६.०१९ : ९२९. ९. yaary ¢, ८: ४७, १८; €,५; । €B, 79> ९४५; ४ : REX, ८ ९८५ 9; VOR, Po, POR, Re, * vat aft र, र: २४, €. ( ऽर्‌ ) ध्रवास्ि ७; ७ : 88, gov, १४; १८, १ G, Vo: २७२; £ yatfa gaTat Y, 9: ४५८; १० * warfa धरणी धनस्य Y, 0:2 Ue, V2 yatta षथिवो श ८, १८ ; ९७५. ९५ भ्र वौऽसि ४५; ९: ४० ७ ; €; eo, ११; ९१५ १८: Roo, ९४ भवो ५, yo, ७ J म्‌ नक्तोषखा YT, ८: २५९ २; १८ > gx 9 ९९४; ९ ४: Yd, ९९९५ 4. न and न जनिष्यते १८. ५ ९८९; : ९०; ४; न लावा अन्यो fear न पार्थिव १५, 0 we न न्य॒स्तमालिज्यम्‌ १९०१: १२९, ९०. wey पुरस्तार्‌ BTA YB, १९: १८८ १९. नभश्च नभस्यश्च ८, १२; ८; +; | Qa, ₹ : ९८५; ८ ` नस न्द्राय ASH १५, २: You, ९. ek rq tua wet (१) र, ४; ९४० ९० | + WA! WH १९, ९: RAR, १९ मत fue १४५. RBs Row, १० नमस्छत्या मा mie १९५, र २०४, नमस्ते BATH ९०;९४. १९९२; ९५ नमस्ते अस्तु Wc, ७: ९९७, ९ नमस्ते रुद्र मन्यवे WA, ९ : २९१, १२९. नमस्ते दरस शोचिषे YC, ९ : RR, ५. ; Ro, २९२: २९९; ९. नसः Ufa aaa Yo, ९९: १९१३ ८. ९५९, ९; + नमः संखोनं पुरोगाणां चक्षे १५, RBs Ros, €. नसः सदसस्पतये १५ ९२: २०४८. नसः सदसे १५, रद: २०४; ८ नमः सु ते fara विश्वरूपे ९८ ९२: २६४, ९ नमः PAR संदे १०, १५.: ११४, ९. HA: STATA TH VR. Vz RY ११. नमो Ge सपेभ्यः श स; RO: POS, ४५. नमोऽग्रयेऽप्रतिविदधाय २; fo: २९. 9. नसोऽग्रये ASH YY, VV: VOR, २९. नमो दिभ्यः TG, ७: FB, ११. mart fet ४,१९१: ५००१२; VB; १७९, ९; १४; १९; १८९. ९४. ९४५; RBs २०४; € नमो fet नमः उथिव्यं ९२, १९ १९९. ९० नमो SH १४; १९: १८९, १४. नमो Tet” 9४; २: ४२२९. नसो सिचस्थ ९१२० २०: १४१, १४. नमो यमाय मखघ्ने १४, २२: ९२०४, २९. भमो Wea AGA १४, ९९: Vow, ९. नमो रुद्रायं वास्तौष्यतये Ys, ९४; ९६४, ५. नमो AH GST २१.२:२९४.९. RL, २१. ` नमो सद्भ्यो Infos WA, ९: २९१; ९०. नमो रुद्रेभ्यो ये षथिव्धाश्‌ Yd, ॐ RAR, १५ नमो व्याव च YA, ई: REL, १४. नमो वचं १२, १: १५५; २; ९२०७: १९० नसो वायो VQ, Be ३९४०२ नयं eT मेगौपयय १.१४; १६४. * ( 398 ) a था खउवैतन्वियसे Ro, २५. २२०; ८. नवौ नवौ भवति BY, RB: Ve» D- wat: प्राणः ९८, ९७: २५९; १९; १९. ९: YR १. नद (ददि) तेग्रे तनुवे २१.१९. | BRR, ८. नाकोऽसि ९,१२: १४०४. नानदद्‌ राखभः पला PUR, ९२. नाना प्राणः ९०, १३२; १११ १७; ११२, ११. नाना fe at दैवद्ितं eat मितम्‌ VY, Ws ९२५५ VE; arargen पितरः सानुगाः त्रियन्ताम्‌ „ ४: ५; १६. arf आप्यायताम्‌ Yo, ९१९६९; ५. नारिरिसि ९३; १८११५५५. १९४: #** नादहोनोऽग्रिष्टोसः १२, १: १२९ <. निकाव्या Ro, R= Ree, ९. कन निग्राभं च ७, ५: ७१, १९. निग्राभ्या सघ देवचुतः १९४१ ९. १४ ठ: #* निदधामि १८ LBs २९४. र. * निधमेन ला wet areata १९. gs Rae, १४. नियुते Gz YG, ९०: WE, २०. निरसुं नुद ७, १९: ७७, १७. * निरस्तः शण्डः GUTTA YY २९ ` | २०८४ १९१. * निरललो मकः सडासुनाः ९४, WK: Rat, १९९. निरस्तो TEM: YB, ७: १७९, १८; निच्छये ला VR, ९४: १४४, LR. निशत खदा Re, rer BLE, ७. * निर्दग्धम्‌ ४,९: ४८, ९... * निर्म gata ९०, TO: ११४. १८. १८, ९: x x ॐ & ॐ fina: संगमनो वदनाम्‌ १८ १४: २९५४. €. निषसाद छतव्रतः १; १४: १९० ९. निष्कृतादावमवयम्‌ १८, १५: RTO, ९. fasta 3, ९ ` २७, ९२. ष्वत्तसं ला WY, २०: २०२०9. षद्‌ ST AIRY १७ ९ : २४२ 8. षदे वट्‌ Yd, € : २९३, ९. Hwa वातः स्कन्ययात्‌ १२, १२. १९७ २. He: पतमीसुदानय ९४, ५; १९२ १९ १६; १८: TR ९९. नेष्टयंज ९५; ३० : Rod, ९४७. नेद्ास्या अपि किचन १८ १४. २९६४; १४ yas सौद YG, २०: WE ९०. घ qefa मज्ज्ञा प्रविश्पमि १८, १९; २९८; १२९. पडलिग्डन्दः ९८५ २० : २७८ १५. पडक्तिग्डन्यसः १७, ५४ : २४०० र. पश्चदण्यौ ay बाह तौ FU बाह QT, ९१: २८९, १५. पञ्च दिण्ो Tat: WL, € : RAB, १७. पश्चधाग्रौम्‌ १; १४: १९२९. पश्चधारीग््यक्रामत्‌ १, ८: १०; १. पञ्चानां Sata ५, ४:५५, ९२. प्रधानां ला षट्टानाम्‌ Y, Bs ५५.९९. पञ्चानां ला वातानाम्‌ भ; ४: ४४९. पञ्चानां ला सलिखानाम्‌ Y, ४: ५५, ९३. पलि कति ते जारणः G, १९: ८७५४. पलि वाचं च्छ QR, १२ : १४९, १- wat संनह्य ट, १०: ८९ १९; €; १: €०; १९. परली मा ददिः Qo, Fs BR, & पदातेक्रोणानि १२९; १८: १४९, ९. पटे परे पाशिनः सन्तिसेतवः YT, ९६: PES, 9, TH रोद १८, २०: २७९; ९१. WaT नामासि १९२, १: RR, १३. पयखतोरोषधयः रे, २२: र, १०; ९४: 9, १४: OF, Ws VR, र: १२७, ९. WGA Ro, २: Ree, १ UCHR! परावतः Ye, OO. BUS, ७. परमेष्टो देवता YT, २० : २७८, ११ प्ररस्य afy gam ९८, ७: २५८, €. पराष्याता Baar: ४,७.४९, १२. परापत र्चः, ४, ७: ४९, ११. पराध ATE YT, २०: २७९, २९. परि चिविषाध्वरस्‌ YG, ४: २४५४, परित्वा fram: १४,९ १७९, र Ofte ATT पुर वयम्‌ BF: PO, १३. ee परिधि नःकृर्‌ Ro, WL: २१३,९. परि प्रागद्धेवो अग्निः १८ 8: २५५, द. परिभूरशिस्‌ १५; २९: Row, ९. परि यो रश्सिना दिवः १८ १०: २९०, १४. परि्िखित? रक्तः परिलिखिता अरातयः १९; १७: LBS, ५. परिखिखितम्‌ 20,8: १०४, ९: Qo, OQ: १०७. टः * ९४, © ` १७४. ९०. परिवत्छरो णं खस्तिमाशस्ते ८, १३: Ba, &, परिवत्सरेसोद YT, २० : ९७९, १८. परि वाजपतिः १०,१९: १११,९; VG, Fs We, ११; २०९ ९७८८; १४५. परि वाजपतिः कविः १८, ४: ५४५, 8. परिवोरसि १०९; १०८, १६. परि earfa सक््णिः ९८, १६; ९९८, ४. परिषद्योऽसि पवमानः १९४, १३; १८४, ५. * परिसतण्णोत रे, ९: २९, १५. परेयुवा्था सम्‌ QO, RV BRR, १२९. पञेन्याय प्रगायत ८, ३: ८०, १३. USAT रेवता YT, २०. POE, १९. wana क्रियमाप्ायानुतरूदि Qo, १९: ११९१; ८. * पयं ष॒ प्र धन्व वाजसातये १८, १९; ९६८, ४. पवमानः सुवजनः १९, ७: शदे, १ ; Ro, २४: २१४, ८. * पविच ते विततम्‌ YW, te: १९८, ९२. पविचे प्ररि च्यते Ro, रेरे: Bee, ९. पविक्रेखः ^रे, ई: ३७, ई. * auf: ९३,९: १५९, ई. agent मे ager वचसे पवख १४५, २९: २०३, ७. प्न शर्मासि €, १०: ९८, १९. ५* पष्नां ला भागसुत्सुजानि रे, ४: BY, ९५. पश्यन्मे यच्छ २, ४: २४; १९. * पातं मा द्यावाश्थिवौ ४, 2: BR, ४; १५४, २४; २०४; १४. Wye आाघ्यायताम्‌ १०; ११२, ९. ‘arte arg इ, ₹: FR, १०. frat: पितामहाः QT. २०; १६३. Tras १२, १: १६२९, १४. पिता मासरिश्चा १८. ९ : २८२, १७. पिभ्यस्ला २.५: ९५, १९. * पिदभ्योऽग्मिष्वात्तेभ्योऽन्‌ खधा fe: OS, १. १४ ८०) ( २७५ ) पिष्भ््ो sate: खादडा 28, १३: १९७, ९०, * पिहटभ्यो बहिषद्धोऽनु सधा ८, =: €.€; १४. _— ९१, १४: BRE, Frater 2,4: २५, १६. पितृणा खद्नससि १०, ८: १०७. १६; VB, १०: LER, र. + पितुनग्मिष्वात्ताग्खधा ८, ८; &७, ₹. * पितृन्बदह्हिषद्‌ः खधा €, ८: ९६, १९. पितेव ga zug वचोभिः १८, १४; २६५, १. पिन्वमानाय BT YT, Yo: २८०; १. पिन्वसानासि १८, Ro: २९७, ९१. पिन्वमानेभ्यस्त्वा YT, Ror ९८०; १. पिन्वमाने रद्‌ YT, Ro: POL १७; १८; Rel ९८०, ९१. पिष्डिमा १४, १९: १८३, <. * पि शच्नं ला YT, २० : २७९, LV. पोपिवार्धपसणं सरखतः १, ९७: १५; १. artes रथिदटधः सुमेधाः १८. ५: PRUE, &. पुचमिव पितरौ १९१, 8: ९२४, ५. * gathers: ९६. ९१: ९९९, १४. पुनरस्य सदनम्‌ ९८, ११: २९१; १७. UTES १, २०: २९, ९; LG, ८: ९२५९. ८; YG, १०: २९६१, १; १८५ ११: २९१, १८. पुनमेनः पुनरायुमे आगात्‌ १९, ७; PEG, १९. पनद्देविर सि १५, ३७: ९१४, १८; १५, RE: २१५, ९४. # पुनस्त्वादित्या रुद्राः १, १९ : २०, १९. | पुनस््रादित्या रुद्रा वखवः सभिनखताम्‌ ९ ८, ११. ९९१; १५८; Ro, १९८६ | Bod, ९२. पुनातु ते परिखतम्‌ 29, २: VR, ९०; 28, €: २४२, ९. प॒रः कणध्वमायशोरषष्टाः १८, ९२; ९९२, ५. षरा क्रूरस्य ५, २: ५२, १. परोष वसानः खां योनिं वथायथम्‌ QT, १८ : २७५, ५. परोष्यासो WTA YT, १६: eee, ५ १६. प॒रोष्योऽसि fagucr yt, १९; ९४०; १८; ९५१, ४. * पुरषसंमितः Ro, Re: २१४. ५. प॒रुषमाम गाय YT, ZO: २७९, १८. KE पुरूषाः कि भरथ VG, १ : २५१, १४. पुरुषो वयः १६, ९: LSB, १४. पुरूरवाः टः, ५: FR, १५. पराडाश् अ्लकुर १६. ३: ९१९; ४. परोढा WEFT १५, Re: ९०१. ९८. पुरोवातसनिरखि १९,५;: Ree, २. * पुष्टिपतये पुष्टिः २१, ७: ९२९, १६. | * पुशटिमतौ wat ७, ११: 08, €. पुष्टिरसि १७, ९५ : २४९; १०. | * gaz मे वर्चौँदा वचसे पवध्वम्‌ १५, ९९; Rok, ८. ** पूतं द्यतनः (४) १, ८: १०, ७. पूणा दवि ¢, ३: ९९, ५. पणा पञ्चात्‌ १, १७; १८, १४; १८ ५. : REG, १२. * पूषाते रे, ४;५: BH, LR; Be, ५. पूषा ते ate विष्यतु Yu ५९१९१. पूषा ते ग्रन्थि wag ५; र: ५४; ४; VR, ८: १३२९. ९. पूषा a fee विष्यतु Y, २:८५४.८. gar ल्वौपावटजतु १२: ११; १९५५ ९. पूषा देवता YT, Yo: ROE, १८. a पूषाध्वनः १२; १६: १४९, १७. ( ३७६ ) यूषा यनक्त सविता युनक्तु YG, १४; ९९७, १४. Gat TT QR, CB: १४४. €. पूषासि 8, २: RR, BS २, ४: RY, १८; र; ७: BW, ४. Yat शरसे खादा VB, LH: १९७.५. पूष्णे खादा VB, १४; १९८, १९. एतनाजिद्खि YT, Yo: ९२७९; ८. sfufa देवयजनि ४, १९:५९, ८. एथिवि एथिया सौद १८, ee: ROU, १८. एथिवो इन्दः Qk, २: २८५, ९२९. feat तपससरायसख टे, €: १९२, १९. एथिवोमाक्रभिषम्‌ ९८, ९ : २८२, ९. ४» छथिवौ वश्सा वास्या WAT वनस्पतयो जरा य्वश्चिवेत्छौो srs पोयूषः | १८. १९१ * १८१, ९. थिव्यसि १८ १: २५२, ९ ; OG, | १७ : ROR, १६. शथिव्यसि जन्मना वशा १८, ९१: ८०, १९. एथिव्याः एुरोषमखि १८. ४ : २८९, ©. श्थिवयाम्‌ १९. € : ९९८४, €. छथिव्या afwt सोद ९८, २०: ७९; १९. थिव्या संभव १९, ११; १४; १४१७ १९; १४५; ५४. धिया PUTT YY, २: ३९२, १४. थियास्त्रा नाभौ ७, १: ee, ३, feat सधे त्राजिघभनिं १२, १६: १ ४७. ६ stuart सादने सादयामि ९९, ध्रु ` ९८८, G, श्थिव्याः खधस्छात्‌ YT, १ : २४९, १९. एथियाः dee पाहि रे, ४: २५,७. | श्थिगयद्पुरमन्नेन YG, १७: VOR, १८: १६, WS २८७, १४, इथिव्ये ला ५,५५९.७; १०, ८; १०७; १४; १४; ८: Wes, १९० १९५; Es २५०३ ८. थिव भागोऽसि ©, ट : ७०, €. vfua वर्मासि 8, १९१; ५०, ८. श्थिये rer gd, द : ९८५, १५. wal दिवि १, १८: २००२; चट, र: ८०; १५; ९८, १२: RIB, ९९; १८, २१९; २८९, १९; १९. १९: RGR, ६. पोतयेज १५, २० : २०९, १९. पोषायला Yiu: ५९; ९. * पौणेमासं इविः 8, २: BR, ९. ** पौणेसासेन यच्छे इ, १: BY, ©. * ORS मनना वाच्यन्नानाः १८८, Hr २५९३ €. प्रघास्यान्हवामह T, ११; ८७, द. TITS भुवस्ते YR, Ro: ९५१, ८. प्रजननससि १७ १५: २४९, १०. TAT अग्रे संवास्य १,६;:८,८. प्रजां योनिम्‌ ५,२;: ५२, १६. प्रजां योनिं मा निमेचम्‌ ७, ५ : ७२, ९. रजाः पाहि १५; १९: १९९, Re. * प्रजानन्तः sfawet Qo, १०; Rod, ¢. भ्रजापतये त्वा QO, € : PBR, १०; १७ १०: RVR, १९. प्रजापतये ला जष्टं ग्रहणानि १७, €: ९४२० ८, प्रजापतये त्वा ज्योतिष्मते ब्योतिग्मन्तं ग्टह्ानि १५, ८: १९४, १९. # ४ VO, LO: २४७, ** प्रक्षापतये प्रेष्य €. पञापतये खाद्ा ई, १: ९१, ८. प्रजापतिनात्मानम्‌ १८. RL: VER, १४. प्रजापतिरसि ५,९७: do, ४. *werafafent प्रतिः १८, te: POP. १३. ( ३७७ ) प्रजाप्रतिदेवता YT, Ro: २७८ ९. | १५; १९: १४०; ८, प्रजापतिमेनसा १९. ५: RET, ११. प्रजापतिविंश्चकमां gam ९८, ७ ` | PUG, We. * भ्रजापतिखृष्टानाम्‌ 2, 9: ८, १६. प्रजा पतिख्वा सादयतु १८, १४; | १९: RET, १९; VRE, १७. * प्रजापतिस्त्वा सादयतु fea se Qc, ४“ RET, १८. प्रजापतिर्वा सादयतु श्थिव्याः ve १८, १७: २७३, ९. प्रजापते न तत्‌ BOY: Bok, १०; Ro, ९४ : २१९२, १९९१. PRR, ७. प्रजापतेजायमानाः १०,९ : १०९, ५. प्रजापतेवेतेनि सनुवर्तख Ro, २९: | BRE, १९. + प्रजा पतेविंश्वग्ति तन्वं तमसि STet Ro, १९१. Boy, ४. * प्रजापतेस्ा परणेनानि पाणिभि १४ | ९०: १९; ४ प्रजापतौ त्वा मनसि जटोभि १२; १२: १५२; १९१. THR ९२९; ९१८: १४८ ११. WHA वास्‌ १८, १९; २७९१, द. प्रजां मे यच्छ र, २: ९२४१८. # प्रजासत्वसन्‌ व QR, श्प प्रजास्त्वामनु ITT १४८, १९. ** प्रजा खालौम्‌ ९,५: ७, & प्र ण्य THT 8, ६: ४२, १६. TW SAT ९, १७: १८, १८. प्रतक्तासि नभखान्‌ १४; १३: १८४, ई. प्र तत्ते way शिपिविष्ट नाम्‌ Ro, ६८: RRL, १७. प्र तद्िष्णः १४, ७: १७९, ७. प्रति a3 प्रतिति ce Ro, ९९ : BLS, १९. प्रति ते जिका तसुचरण्येत्‌ १६. २४: २२४, १७. ofa at वषेश्टडं वेतु ४, ७; ४९, ११. * प्रतिप्रस्थातः oat विशधि Qo, १७: ११४; १९. प्रतिध्रस्धातः Tate १४५, Re: २०१९, १८. ** प्रतिप्रख्ातः पश्ठश्टोषाणि विदि Qe, ३: २५४, ४, प्रतिप्रस्थातः ait संवद्ख Ys, WR: ९२२९; ३. नैः + = + प्रजापते न त्वरेतानि १६, ठः | प्रतिप्रस्धातः sara विद्र 2B, ©: ९१९१; ९. ek प्रतिप्रस्यातराश्िर ष्टतातद्ूयम दध्या. दित्यग्रदायादर १६.१०: २२९४; ९. * प्रतिप्रस्यातद्‌धिघमेणोदेदि १६, 2: Rea, ४. प्रतिपरस्धातश्चतुर्भिंमां एकलः प्रोकिता- प्रो चितेः प्रत्युपल्लम्बख YY, २७ : yoo, &. “+ प्रतिप्रख्वातश्वलुर्भिः wae प्रोक्षिता - fea: प्रत्युपलम्मख १६, ४:. ९२०० ४. प्रतिमा न्दः १८, २०: HOE, ९. प्रतियतो वरणस्य पाशः ९६, RO: ९६९, ८. प्रतिरेभ्यः ATST VS, १६: १९७; ८. प्रतिहारण ला weezer सादयामि" Rc; ९ : २४०, १३. परतूते वाजिन्नाद्रव YT, १: BE, १९. * प्रत्य सोमः १९१. By PRR, १३. # प्रत्यञ्चः VS, १० : BRR, १९. TG वरणस्य पाशः १६; ९७: VRE, ८; VR, Ros ९४९० ९, ्रतयक्ने पिपौषवे VY, १९: २९९, १४. ( Rec) TYEY २, इः २४, १०; रे, ३: ्रस्लोतर्वारषादर साम गाय YB, ve: BB, १०; ४, र: ४३, ७; भू, १७०, १६. ९:४ द, १६२; १०.१४ : ११४.५. | प्रस्तोतः सामगाय YB, Cu: १७०; र्यूढं जन्यं भवम्‌ र; २; ९४, ९. ४; QT, २४८: २२५४, ८; १९; प्रथोऽसि YT, १७: VOR, Wu. १५. ek प्रदिष्टः GIST ए, ७: ८४, ७, प्रस्तोतः सामानि गय रे, ७: प्र द्यावा agi थितौ szarewt १६१, ९. ९६, १५: रर८, ९. प्रड्ियसाषायानुत्रूडि ८,९: ८३, ई. * प्र पूवे T, १: ७९, १०. परा सोमः ११.०२; १९२, १३. प्रप्र वयमम्टत जातवेदसम्‌ Yd, ९: प्राचो दिक्‌ १९, ३; REM, १०; ९८९, १८. १५; ४: REG, ११; १९. €: प्र प्रायमध्चिः ९८, ११: २६१, १९. , Rez, ७. प्र्राङसि YT, २०: ROY, १०. * set दिशाम्‌ VE, Fo: ९८०, ११. प्रसा अखि ९२, Qo: १६, €, प्राचो रतम्‌ ९४; ५. : ९५७, १४. प्राचोसन्‌ प्रदिशम्‌ १, १२; १३, १७; VU, € : RKB, ९. प्राच्या ला दिश areata १९, प्रमा इन्दः १८, २०: , २७८, €. प्रयता देषा््भसि Qo, RTs LW, २. **परवक्छयामि २; १०: २९.१२. ५ : REA, ४. + नप्रावात्सम्‌ RV, Cor Re; १४. ss t दिशि ५ प्राच्य वाः `€, : OO, युवे सोद ` १८, २०: ९७९, २०. छ 0 7 ८ । क nese 1% प्राजापत्यं afar Qo, BB: Bee, Ws BUR, ४. १८ प्रविदछ TB, ७; Us, LR. प्राण उद्ाभमध्यगात्‌ २०, १७: प्रवेधसे कवये मेध्याय ९;५:७, १०. Boe, ३ प्रवोदेवायाग्रये १५.२९: ९१२, १७. | प्राणद्‌। खपानदाः १९. € : RR, ९. प्रशास्तः TERS १४५, रे८ : २१९. ४.; | * प्राणं लाङते ९, १९१: LR, १७. Pe, १०: RRB, १४: १६; RV: प्राणं SF १३२, २: १४९, ©. १११ ५१. प्रां मे पादि १८, २: २८४, €; प्रभ्णस्तयज १५. २०: Roe, LB; WL, Us REG, ८. १६० १४: RRO, ८. , पराणस्य BT परस्पमाये १३, १९. IMT क्रतुनाजनि १८, १९; १७०. १९१. RTRs १९. प्राणापानाभ्यां ला सतन करोमि ५, Tag भस्मना योनिम्‌ १८, ११: ५: ५९, १४. ९२९१; १९. प्राणापानौ त उपारछश्वन्तर्यामौ पाताम्‌ भरसभिच VE, ४: २१९, १८. RY, ७२: २९९; ११; १९. प्र स faa मता अस्तु २०; ce: | * प्राणापानौमा माहिषम्‌ २९१, Boe, छ. Ws BIW, VS. प्रस्तावेन त्वा SAI Tega ed, | प्राणापानौ waltal प्रातस्‌ ९९ 3 Reo, ९२. Ws ९९५; १६. ATU AT ४, =: ४७, १०; QR, १८: १४८, १९; १५८: १९४, १४; १५, १९; १९७, १९; WE, Yl VOR, ९०. प्राणायम ९५; RL: RoR, २. STUTST GTST १२,९ : १९२, १४; QB, १४: १९८ १२९. प्राणे लाम्डतमादधाभि १, १०:१९, ४. प्रातः प्रातः Baw WRIA मन्थिवतो ayaa इन्द्राय सोमान्प्रस्िताग्प्रष्य VY, Wes Ree, १९. प्रातः प्रातः सावस्येन्द्राय पुरोडाशामा. waste १५, २५; २०४, ८. प्रातः प्रातः Paws पुरोडाशान्भ- सितान्‌ प्रेव्य LY, ₹५ : Ve, ९. stage विसुच्येथाम्‌ १६३, १४; ९२९२८ ट, STATA: खदा २५२९: २२, १९. प्रास्मा अभ्रिं भरत Qe, १३; १९११, १७. fra भिचं नं शसिषम od, €: ९२८९; १९. प्रियेण नाश्ना प्रियं सद्‌ arate ध्रु; € : ५९, १६. sey ज्योतिश्ान्याहि १८, १९१: २९१; ९. वद्धो अग्रे ९;१९;: १८०६; BR: ७९, १७. प्रेद्धो अग्रे दौदिदि १.१४: १४, १९. प्रदो wy दोदिद्िपुरोनः १९.९६; ९९४; €. ` परेयसगत्‌ रे, Bs २४, १९१. मेष्य १०१९: ११०, ९९ प्रेष्य प्रेष्य FO, RL: ९९० १. Tae १५, ९ : १९३, ९; १५. eS ^ १६२, Ve, Sq ब्रद्मणस्यतिः 9B, ९: १५४५, १०. ॐ ( Boe ) Sq ब्रह्मणस्मलौ १४, १४; १८४. १९. Sq वाजो कनिक्रदत्‌ १८, ९: २४१, १९. भ्रत॒ दोतुश्चमसः प्र ब्रह्मणः प्रोद्धात्ष्णां प्र यजमानस्य TA सदस्यानाम्‌ १५, Ros Fed, १०८; १६, ४: २९०; १९; १६, १४: २२७, ४. प्रो्ष्णोरासाद्य भ, २: YB, २; ८; १: ९०, WR; € Re TRE, १८. प्रोक्त यज्ञम्‌ 9४, €; ey, e. WIA A यवसे YC, ४: VE, १५. ब बडत्या पवतानाम्‌ १८, १४: २९९, €. वधान टेव सवितः ४, 22:40, १४. afecfa ५,५: ५९, ४. बद्दिषद्‌ः पितरः €, ८: ७९, १५. बद्दिषोऽस्‌ ॐ, ४: ७१, १०. afe स्तृणाहि १५, २८: Rok, श्ट; Vs, ९: २१९. ३. बस्तौ वयः ९९. २: २८४, १९. बद्धिस्ते WE बाल्‌ Ro, BO: Ve, ९०. qs दुग्धोन्द्राय देवेभ्यः 8, ७: Ve, १५. बोभव्छा नामापः खाडारूताः एथिमौ - माविश्त RQ, Ri RWB, १५. STAT कन्दः ९८, २०; २७८, ११. SWS SIT ९६.०१: २१७, १४. Beg wT €; र: ९२, ८, STATS १४, ७: १७९, ९४; ९: ९८१, ५. | STAT AIST YT, २० : ७८, १७. छ्हस्पतिपुरोद्दिता देवा देवानां देवाः प्रथमजाः १८, १: ९४९, ८. १९; ( इ८० ) ख्दस्परतिदेवता ९१८ Ro: दस्परतिरुतस्य ते १६, १७: २२९, ८. खरस्परतिसत्रा GAH YT ११५: २९७, | १४. खद्स्यतिस्वा सदयतु Yc, १७; २७४, ७. खरस्पतिसत्ना सुम्ने रण्ठतु ९२, १६; १४७, १ STUARTS ST १२, १११९५. a. award: रेः ४: ३५; १४; १९. & : ९८९, र. छष्दस्यते afte वेदिम्‌ ५, ९: ५९७ १०. छदस्पते परि दौय ९, ORI LY, ५. छद्दस्यतेवौ ब्रह्मणण देवताभिगयेहःमि १८० १९ : २७१ ८. eeud सवितबौधयेनम्‌ VG, ४: | ९५५) ९.१ बोधास बोधि १८१९: LTR, १९. वोधा सोचे वयोषटधः YT, १० : २९०, १४. au पिन्व ७, 2: €<, १७; ७, Bs Qe, १०. We जज्ञानम्‌ ९, =: VB, ८: १९९, १४; YT, १५; २९८, २ ; १८, १७: ROR, १९. rq व्योतिरसि सुवधाम १४, १३; १८४. £. ब्रह्मणस्त्वा परस्पायाः 28, १९: ९५०; १०. ** ब्रह्मणे we निवेपाभि १,५;:७,६. MASS च वचत्‌ ६, ४; ९२, १९. ** ब्रह्मते Sa अध्वर्यव wah रक ख्व यज्ञे पर्याणि २०, ३०; BVO, ४. ब्रह्य दण्डि Yo, ९: १०८, Yo; १४, १९१: १८९, ७, ब्रह्य रेवा वोषटधन्‌ ७, ५ : ७१, १६. VIG, ८, | १०, 93 | * gerafH ला ब्रद्यन्रपः प्रणेष्यामि 8, 8: ae, १५, ब्रद्धनुत्तरं ufc परिग्रडोष्यामि ५, १: WR, १०. Wa प्रवरायाख्ावयिष्यामि ६, ४: GR, १. req प्रवग्येणए प्रचरिष्यामः ९३, BO: १९९१, ७. THAI OY, २: Se, १४.; €, १०: ९८ ११; Yo, Re: ११९; १९. ब्र्धन्प्रोल्तिष्यासि ४, ई: ४५, ९. THAME ७, २: Oe, €. Morar ददामि तदनेन निष्कौणानि १६, ७: २९९१; १८. THIS RY, २० : Rod, १४. ब्रद्यन्वाचं यच्छं BR, २०: १४९, ५; १५, २: Lek, Re. ब्द्यन्सोमोऽस्कान्‌ BQ, १५: २३१, ७. TST WT प्रशास्तः YO, ९: २४०, १९१. AWA BW ४, र: ४२,९. # ब्रह्य प्रतिष्टा ७, १९१: ७९, १३; Ro, PBs BWR, Ve, ब्रह्य प्रतिष्टा मनसः Ro, RB: २९२; ९. Wa यच्छ ₹?; १: RR, ९. Ro, €: ९०८, Qo 5 VB, ११: १८९, ७. Te dan तन्मे जिन्वतम्‌ १५, रट : २०७, १९. werd मा ferret: २०, ई: २०२५ ५. ब्य CRRA ८, ८: ८४, १; १. १९; Rr, १०. WPCA राध्यासम्‌ ९९२१, १९२; १९. _— et ब्रा द्यणस्योदरेण खष्दस्परतेजरष्यणा ७, १; ee, ४. ( ase) +k ब्राद्यणा अयं व श्योदनः ७, रे : ७०, १२. ब्राद्छणा९ स्तपेयितवै ७, १४: ७८, | QB, भ भय १४ BRI २१२९ wae १५, २० : RoR, ५. भगः स्थ भगस्य वो सोय <, ११ CE, ९९ #न॑ भगेन ला desta मासरेण सुरामिव ८; ११: ee, १९. भगे MT YT, ९०: POC, १५. Way 98, ar; १८०; १०; १९ भद्राद्भि त्रेः प्रेहि १२, १४; १४४. २; YT, १९: २९९, २९१; १: BRB, भद्रान्नः Fai ट, २: Bo, ३. भवतं नः समनसौ ट, ६; ८३, ¢; Ro, १८: Rod, १९ भवतं नः संमनसौ Ro, २९: BLE, © ** भसत्त रोदति VR, =: १३९, र. भिषम्देवेष नो भव YT, १०: २९०. ९९. fine स द्र अवद १८ €: ९९०, ८ भिषजसत्वा वामहे YT, १०: २९०; ११. fase: सभिष्ोमद्ि १८, १०: ९९०, ae भुवः ९; ९:४८; १; १५: १७) ९; १२ RE ९०; RG १८. ई RAL, ४; भुवद्वालेष्वविता भृवहुधः ed, ९ Reo, र. भुवनपतये (8 -4। ०; POs Bee, १७. waaay ९७: ROB, १७. RO, २९२: २९१८, १४. ६, ९: Ft, १९; YG, भुवनससि ख्खपोषपुषि &, ८ २७, १९. भुवनस्य पते १६ ९: २८९, ई, भुवौ Fag ९५; Ys Rey, € > १८. Ti Ree, १७; RY, ट: २२४; १२. भूः १,२.२८; YG, LO: RoR, १०; VO, ats २०१, ११; १९; RO, RR २१८ १४ Wad: स्य 4 २: ९९; १४ र, ९: RO, १२ भूतं www चस्य ys, ve: २७१; € श्तमसि wa aT yr: Rs, १९; ९२१; २. ८; | * wae खादा २०, PO: २९४, १८. श्रूतानां पतये खदा Yo, २७: BUS, १८. भूतेभ्यस्त्ा १००५: १०९, ६, भूत्य ला र, १९: १६९; १५; रय ८०: POE, BP भूत्ये नमः YT, १४: २९५, द. भूपतये GIST भ, 8s 44, R; Ro, VO: BW, १७; Re, ९७ २१४५, ₹. * भूपते भुवनपते 9४, १: ४९१, १९. | * भरूमिभरूला ५, १; ५९, भूलिभूभिममात्‌ २०; रम: RM, ७. भूनिभूम्ना १ १९: VR, We र १२: VB, १९२; ९. १८; Re, १९ * ga ware: सोमो राजा्ठति १२, १८. १8९); भरूयस्छद्सि Wd, ५.: PRE, Y, भूयासम्‌ YG, ९०: POE, ९९ भूयो वा अतः सौमो राजति १२; १८ ‡ १४५; ४, acta १४. RZ ९०९, ४; १८ १७: VOR, १९; १८५ Ros २७८ Xe भूरसि भवनस्य रतः १८, १७; VOR, १९. श्ूरिजिदसि १८, २०. २७९, ८. भूभेवः सुवः २, १: RR, FR, ५: RU, १९; QW ८: ९७; ९०; BR ४२९,१५.; 4; ९.४९; ९१९१; ©, ११: ७<€; १४; VR, १: १२२; ११; १२, १२: १४२४; Ve, ४: ९१९, १६; ₹२०; १९.२०९; १; Ro, FO: RWB, १९८; Roe, २९५ : २९९; १४. WUT! सुवः TET Ro, to: Fev, १२. * भूख कञ्च ४, २: ४२९. भूः खदा ०, ९१४; Bes, ९ * ग्टगणां ला देवानाम्‌ ९,११;: LR, LR. * ग्टगुणासङ्गिरखास्‌ २.६: BO, १४; Bic: ४८, 8 Wasi गवे €; ११: ५९, ७. चाडसि YT, २०: ROE, ९. **भाष्टव्य्हणम्‌ YT, २०: ROC, १९. म मखस्य AT MI 9B, १; WY, ९९. * मखस्य TST 8B, २: ९५७, १९. मखस्य शिरः शरे, १: १५५. १५. मखस्य शिरोऽसि ४, १०२; ४९, १; ५; ई, FE FR, ११; Cy ४; €, १८; Qo, Cor ११०; १९१; शरे, २: ९५४७; ५४; १९८ १; RAR, 4 WAY BT रे, १; ८: १५५; १९; १९१. १९. मखोऽसि 23, ४: १५७, १६. ** मदन्तोरासादय ९४, १: १७द, ९, Ral मोदट्‌ दव ९६०१५ : VRE, १०; RE, १९: ९९८, १९; E> ९९ ‡ ९२२९, १. मधु al ayer करोतु शरे, ९: १४६; ७; १० सधुसतोनं comfy VEO, Ve, AY मधु VR, Lor १६२, Ca; ve मधुं वाता क्छतायते ८, LO: २७४, १६. मधु १४५; २४: BW, ९. मधुं साचवद्व ८, €: न्रे, १६; QT, १७: २७४, १९. aya माधवश्च वासन्तिकाव्‌ RQ, १५४: २९९, ₹. मधु हविरसि १२,१२;: १९५, १३. मध्यतः कारिष्णं चमसाध्वयेवो seg. तानुवषद्कतान्ुखत ९५, Re: Fed, १; ९६. ४. २९०; १०; Vs, १२: RET, ९९१. मध्ये MZ YT, २८: २७९, ९१. * सध्या यज्ञं नचसे YS, ys Rag, २. #*मनश्िते त्वा १८, १४: २९९, ९. * मनसाग्निभ्यः प्रद्धिणोभि १, ve: १९; VR. * मनसा ते वाचं प्रतिग्टामि ११, ४; ९८९; १, मनसा, BACB YT, १७; RHR, ९९. Wag ST QU, Bs १९९, १८. मनसौ वा संश्टतं Gait वा १६. OS: VAS, Ro, मनस्त्वाष्टु १५; १९: १९७, १२९; ९४५, १४; १९९, २. मनासि ई, श: ई र; १२ १९; १४९, १४. * मनुना SBT ई, ११: ९७, ७. मनुवत्‌ Fg, ५४: TR. ११. सनुष्वच्छा निधौसद्धि १०, ई: १०९, १०. १५. १९; ( SR) मनो ज्योतिः ७, 2: ge, १६; 9, १९: OF, १४; Ro, ११: Rod, १९; RO, We २०७, १२; Qo, ९९: २१४. १२; Ro, Ve: BR, ७; ९०.९९; २९०, १७; BQ, १५: २२१, १४. मनो ज्योतिजृषतास्‌ १, १९२ : २०, १५६; १७; २, १०: २९, ९; २०. १२: २०९, १४. मनोततायं इविषोऽवदौोयमानस्यानुन्रदि RO, १८: ११७, १९. सनो नयेषु १५, १९: Lee, २०. मनो मे हारि यच्छ Yo, २९१: १२०, €. मनोरश्वासि शरिपुचा १३, <: १६२, ५४. मनोऽसि प्राजापत्यम्‌ ६, २: ९१, १०. मनोस्त्वा १, ११: LR, १५. मन्विनः खुमिदसि १४५, Re: Roe, १४५. + सभ्थिन्नेषा ते समित्तया समिध्यखं ९५, ९९ : Ree, १९. मन्यो मन्थिशोचिषा ९५, रलः: Rot, ९. मन्द्राभिभूतिः १५, २९; २०२, ८. मन्द्रा TAY: YT, १६ : २७०, १६. aa देवाः रेः २: BB, ४. मम नासर तवच जातवेद्‌ः २, १०: २९, €. मम नाम प्रथमं जातवेदः २,१०; ८, १७. मम पुचाः ५, ट: ५४८. ममाग्रे oY, e: ९०६. ममां aq: र; RRR, १९; ec, ९ : RAT, ११. सयिं warfa १,८२:९, ११; १४; १८, १०: ९९९, १० ; QT, १९; Ree, १८. मधि त्यदिन्द्रियं मदत्‌ १६, ४; २१९; १६. * मधि देवाः १, ८: १०,५;, हे. २: ३३, ५. मयि पुष्टिं पुष्टिपतिदधातु २१. ९४ RRR, ९१. मयि प्राणापानौ ७, १; €<, ९. मयि मेधास्‌ १६, १०: VRB, १२. मभ्य वसुः पुरोवसुः ९५, ९९: २ ९; १५, २२: २९०. १२. मयि वसुविद्द्रसुः ९४५, YO: २०९. १९; VY, BR: २१०; १४. मयि वसुः GATT: ९, RO: २०९ TZ, WY, ३९: २१० १७ # मरता) WH: Ye: ४८, र. aed ग्टहहमेधिनो यज्ञ €, ९: १; १८९. मर्तो यद्ध वो fee १९; १६; १४९१ ४; QO, Res BLT, १८. मरतो यस्य दि we Ro, Be: BRP, ९१. * मरुत्वन्तं ठषभस्‌ १६, २: २१८, ५. सर्वा इन्द्र VT रणाय १६. € : RRR, १९. मरुद्धयस्वा QR, LH: १४४. १९. * मर्द्यः खं तवदुः €, ट: 2, ८. मर्धो ग्टदमेधिभ्योऽनुत्रूहि ५, ₹: ९१; ८, मरद्ोऽनुत्रूद्धि ८, १२: ८८, १. afeaet नामासि चयोदेश्ो मासः १८, १६ : २९८; ८, WE 2,8: ५, ९. WE स्तवानो ऋद्विवः YM, UT: २८९, Qu. मा इन्द्रो SIT १३९ : २२२, २. मदा इन्द्रौ य ओजसा Ys, €: BRR, ९. afe चौणामवो स्तु २; ८: २७, १८. afesicfs १०; ४: १०४, १४. ( axe ) मदो at श्यिवो ea १८, १७: | २७४. १८; RO, ds Reh, ११; | | * मानौष्वारिषः ९१.१९: BBR, १०. QO, २८: ३१९४; QO, Ba: ३९२९; ९. * महोनां पयः भू, रे: ५४, १०. मदधीनां पयोऽसि Y, 8: ५४; १२; ८,५: ER, TF; १२७. १२७०७; VB, १९२ : १७१, €; ८. TSG ष मातरम्‌ १,१६: WF, ९. * मद्धो विग्रपनो 9, ८: ९, १९. * AVS ई» € : FE, १९. मदो वा विष्णो १४; ९: १७८, ११. * मद्यम्‌ १२, १९: १९९; ९. सा आसि QR, te: १९३, ९. „ भा छन्दः VG, ९०: ROG, ४; १९; Ri RAY, ११. मां fara €, 2: ६९, १९. सा तसो मा यज्ञस्तमत्‌ Yo, ९: २०२९; २. मातरिश्वनः रे, ९: २७, १४. मातलौ कथः €; £; &७, Qe, #* माता मातरि YG, १८: YOU, १८. +**मातिरोरिचः १६, १८: २९९, १७. मातेव FAT YT, १२: २९४, ९. मातेव ge ufwat gchar १८. ९: RT, १७. साल्वा wa: परितासौन्मो गरिवेधा- मरः ९८५ VO: POU, १. मा ला दिर्धसिषम्‌ १५, १९: १९९, १७ | माध्यंदिनस्य सवनस्य निष्केवद्यस्य भागस्य Ware मन्थिवतो सभरुशत इन्द्राय सौमान प्रसितान्‌ प्रेष्य ९६, Ws २२०५, ८. * माध्यंदिनस्य सवनस्येन्द्राय पुरोडाशा. न्प्रखितान्ये्य Re, ४; २१९; Re. * माध्यंदिनस्य सवनस्येन्द्राय पुरोडाण्ण- नामनुत्रूहि १६, ४: २९९, १९. सानुषः €: ५: FR, १२; ९४, VS. १८७, १४५. मा नो ददिरसोव्जनिता यः उथिव्याः १८, १९: २९९, ३. मान्दासु ते श्रुक्र WRATH OY, १०: REM, रर. “at देवेष्वाच्ावयायुषे वचसे ६, ४: ९२; १४. माभैः €, Fr ६५, ७; QU, ११; १९९, VE. * मामा दिछुसिषः @rer Ro, Ror: २१७५ ४; ८, al aT दिशरोः १४. १९: १८३; १०; १४, CR: १८४, ४; We, ७ : RES, €. मा यजमानं तसौ विदत्‌ ₹१. १९: २२९. १९१. माजेयन्तां पितरः सौम्यासः १६. ९१; २२, ९९. सा वः सुखोमसो इश्ता तम्‌ १८० १९: २९२०४. | ar वो (?) परिहाषेस्‌ १४, १८: १८८, ae सा संविक्थाः &, ae" ९१४, ११: १९९, १७. arg fier arg fre: १८, ७: ९५७; १९. माद रायस्पोषेण वि योषम्‌ १२, १७: १४७, १०. * faarey संमितासश्च म ऊतये १९, ९: RW, ४. fave पदि. avg १२, १३: १४६, १६. fare चषेणो्ठतः १८, २: २५२, ११. fame ला ४, ४२:४२, १९; १७; ₹ > १०; ९७; ई, । qu, ७; ( २५५ ) fra: सरणटज्य षथिवोम्‌ १८, १: ९५४९; ९ भिच्रायखादहा Ro, VO: २०८, १५ भिचावरणयोर्भागधेयो खख VB, re १८९; ९ भिचावर्णयोवा ब्रह्मणा टेवताभि- WelfH YG, १९: २७१, ४ * भित्रावरुणएयोस्वा प्रशस्तः प्रशिषा प्रयच्छामि १२; १९; १६०, ८. भिचावरुणाभ्यां तला १४५, २७१ : २१४; १९ ; १७. ** भिचावरुणाभ्यामनुन्रूहि १५, २७; ०६, १४. **मिचावरूणाभ्यां प्रेष्य १५, २७: ९०९, १४. भिचावरुणी ला ५, ई: ५७, ९. भिचावर्णौ प्रशास्तारौ प्रणा्नात्‌ Pe, Fo; ११० १९ भिचतां त vat परिदद्‌ग्यभि्ये VG, १: RAR, १९ * भिचंतासुखाम्‌ YT, ९: WR, १०; १८, ७: PW, १४ सिचौ जनान्‌ १६, ४. २१९; १८. * भिचो जनान्‌ कल्पयति ko, ५ २०९१. १४. fast देवता YT, Ro: POE, १०. fat a ufe रुभिच्रधाः १२, te: १५०, ४. “~ सुखायादरत २; ११; Be, १२. सुग्धाः कुवेन्त्यूत्िजः २०, २०: ९७, २. guia दिवो अरतिं ष्थिव्याः ११, १८. Roo, १४, श्ूधासिराट्‌ ९९. ट: २८५. BR. सदत्यूनेकणश्त सुवे १८, १४ : २९४. | १६. सत्युनेकश्तं चये YT, १४: २९४, १९. 25. wan मर््याय eat १८, १४; ९९४, १७. मेदं त खाप्यायताम्‌ १०. ११२, ९. मै्नावरणस चमसाध्वयेवाद्रव YY, Ur eR, १६. * मोदट्‌ We: Vs, १५: ८, १० मोदा मोद्द्व VS, १९: २९८, १२ * Her मोद द्वोम्‌ ९५, BU: २९२ १५ मोष्‌षः ८, १९. ८७, ११. य Jama: YG, ५; WE, © य अाविवेर द्विपद) यश्चतुष्यदः ९९. ९: YER, ५ य आविवेश भवनानि विश्वा NER, रं य दद्मकस्तस्म THVT GIST Xo २४ : २१९, १९ a cat विश्वा भुवनानि जकत्‌ १९. Ti २८२; ११. य रतावन्तद्च भूयार्धीख्ख १८.६९ ९५१३ १८ qeaeaty यमु काममाङः १९८; ८९. यः पन्था विततौ देवयानः Ro, ROS, १८. यः पुरुषे यो safe ९८, १: VaR, ९. यः प्राणतः १९. ९८, VG, oe 24.4, ७ | * यचि ar we we YG, १८; FOU, €. ee यच्छन्तास्‌ 8; ४: ४४, २९. यञ €, १०: ९८, १२; Qe, RV: १२०, ४ re ५: १२५ Ce. anata प्रथत ©, ७: ७४, ९ यज्ञमानं मा ददि्धसोः २०; ९६; २०९; २; ५; ९. ( ३८६ यंजसान ae यच्छ ¢; ३: BR, १४; Yo, Os १०७; र. यजमनस्य WTS रे, र: २४, ८. #** यञ्जसानस्य dat Feryet: Ro, % < ९: २०२९, ७. यजमानस्य खस्ययन्यसि YR, Yo: १४१, १९. यजमान विनिवेशयामि ४३, ७. यज्ञमने प्राणापानौ दधामि ५,५; 48, १९ Gast 45 g, ७: ९४, १५: <, 8: ७१, ८. यजुयुक्तम्‌ १२, ८: १९१, १९. यजेत RO, र: Reo, ७. aa विदानाः सुतस्य लोके ०९: २७७, १९; LG, यज्ञं wie रुरुतसय Waa Fo, POR, १. यन्न नमस्ते TH ७, ७: ७४, ५. यस्ञपतिन्टषय ways: Ve, रू: RRR, ९. यज्ञ प्रतितिष १०, €: १०९, र; VB, ९: १८१; ४. यज्ञ यज्ञं गच्छं १०, ९९; LV, १. यद्चभ्च मे ७, ©: ७४, ४, यज्ञस्य धोषद्सि रे, २: २४, ९. AWE AT ४, १९२; ५९१,९. यज्ञस्य ला प्रथमयाभिसया प्रतिमौ. न्मया परिग्रह्ानि ०, RO: २१४; १. यज्ञस्य ला यज्ञपते विभिः १६. ९५४. : २२५ १९. THA पदे खः VB, र: १४७, €; १८. ९: ९५९, €. यज्ञस्य प्राथ wife ©, ७: OB, १४. यज्ञस्य योनिमभि संबभूवुः २७७, १७. 2528 ६; 8: १९८. १८. VG, Vo: ) यज्ञस्य संततिरसि २२:२९, १९; रः ८: RE, RL ¢; १: ४१, ४; VY, २९: २०२; १९. यज्ञस्य दि स्य त्वियौ २९, १९. RRR, ५. यज्ञा TAT वौ रये १८, ९: REY, १८. यज्ञिया यज्ञकृतः स्थ॒ १५, Re: ९०२, १७. यज्ञे जाग्टत ९४; Re: १८९, ५. यन्नेन त्वासु पशि्तेम wa YT, २९१; XEN: १९. ASA यज्ञः संततः ईः ४: FR, १४. यद्वा यं्ञवाचसः Qo, RE: २९१, ९१. TH देवानाम्‌ १६, १९१; २९४, १९. यज्ञो बभूव स way OF, 28. यच्छोऽसि ५, ¢: fe, र. यत इन्द्रः &, ११: ७९, We. यत इन्द्र भयामहे Vo, २५: २१४, ९. यर्त्कृरौदमधतो त्तम्‌ १६, TE: ९२७, ७. ©, ey: AA रूपम्‌ 8,4: ६९; र. यत्ते करूर यद्‌स्षितम्‌ १०; ४; YoU, १. यत्ते area चिच्छिदुः de राम्‌ १६, २९: २२५, १७. यत्तेऽचितं यदुः चितं ते WT ye, ९१९: ९२८९, ८, यत्त तान्तस्य १, ७: €, ९. यत्ते देवा द्रुः १, १७: १८, १४. यक्ते देवो निच्छेतिराबबन्ध OT, १४; RGB, १९. यत्ते ATE नाम यज्जियम्‌ «Qo, 8: १०४, १०. यत्ने पविचमचिषि ₹०, ३२ : ३१८, द. यत्ते पावक Yo, ws Lo, १४. ( aso ) यत्ते AYIA १, १९:२०, १४. | * वद्चापि TH ९१. 8: RR, <. यत्ते सुद्र पुरोधनुः १८,९: २९२, ४. | यदद्खन्द्रमसि aot तदिदास ९ यत्ते वयम्‌ Qo, ९: २१४,८:९२०, < : ११; ९१. २४ : २१९, ९. qq दुग्धं श्थिवोमसक्तं २०, ९: यत्ते fun: परावधोत्‌ Qo, =: २०४; २. १०७, VR. यदन्तरि श्थिवोसुत द्याम्‌ २०; * यत्ते ष्टस्य 9,0: 4, 2. Bo: २१७, 2. यत्ते सोम दिवि च्यंतिः १५. ११ यदन्तरि कस्य १, ९ 82, 8. १९६, ९. यरदत्रमद्यवे सायम्‌ २९. र: Bez, यत्ते सोमाद्‌भ्ि नाम जाग्टवि YY. | १७. १२: १८८, इ. qe ते सरखति ७, १९: 99, यचा MS परोवप १,९.९२; १४. १४. * वत्पयेपश्त्‌ १, ७; ¢, २. * यदवदानानि ई, ८: ९४, १९. ` यत््ष्एर्मायुमकृत १०; शद्‌: ११९, | * यदस्िन्धज्ञे ७, ११: OF, १५. १२. यदस्य परे रजसः १८, १३: २९४ TUBA नखा Yo, RT: २१४. ९ ई; १८, १४: RU, २; Re, * aq श्थिःः १,९; ११.२९. * gee देवयजनं वेद afer टेव ** यत्यृमत्ता खन्तरगाम ७, ११: ७९, यजन STRAY १२.३२: १३२४, र. १४. यद्‌ाकूतात्‌ Ys, ₹८ : RV, १०. यच वेत्य वनस्पते ₹२०,५.:२०१, VE. यद्‌ाकूतात्छमतसुखोददौो वा Yk, ७: * यथा ल्ल यांसि १६. २० : RV, २८७, १०. १४ * यदद्‌ द्वः ९, १३: १४, १२९. यथाभागवावर्तेथाम्‌ Y, १० :४९,२. | * यदिद दिवौ यददः ४;७:८, eh यथा इ तद्रसवेः Yo, RF: ३२१४. यदि त्रातो जुदोतन ९६.२. २१९, ८; २०. २४: ३१९, ९. ९१. * यद्कमं ॐ, ११; ७९, १४. * यदु दुन्नन्तः ५,१५२.२. AEM ९, १२; १४, १५. यते चिदभििषः 98, €: tie, यदक्रन्दः प्रथमं क्तषायमानः १८ १९, १९: २९९, १४; १९. १: २८६, यङ्गामे ८, UP: ८७, ११. २०. * aga: ट, १४; ८९, ३. यदग्रे Hayate ८; ८: ९७, ७; | यददिवोऽनागस्डतस्‌ 8,4: 82, ४. १९.४५; १९९, ९. यद्देवा देवहेडनम्‌ YR, 0: १२८. * यत्पुथिवोमचरत्‌ ५,९;: xe, ५. ३४ : २१५, ९३. यदग्ने पू wed wary दिवे Re ४; २०, RED २१९९, १०; RY, Res Rte, ८. १, २९३ : ९. यदग्रे यानि कानिच र, १:२९ यद्य त्रातो ममत्तन VS, BI ९१९, ;. , ९; १८, ७: ME, १९. | # यद्व शिष्टि रसिनः १९१. ५: यद्वाचो AYRE Ro, Bo: २१९, १९४, ११. RR. | ( asc) यदचौ यदुर्िम्‌ २०, ३०: २१९; Re. यद्वादिष्टम्‌ Ro, Rs We, ५. afeqieyat wetagiya: = Ro, Ros २१७, १. “ यद्वो देवाः Ro, ९४: RLV, १९; Qo, RW BR, ९. यद्वो वयम्‌ VY, १५: ३९९२. यद्धौ वयं प्रमिनाम Qo, 0: “Ro, १९. FRITS यन्तासि यनः Fa Ay weaifa O, २: ७०, १९८ यन्त्रमसि 8, €: ४८, ४. यन्त्रो राट्‌ Qh, ३: २८५, १४. * AMAT Yo, Rs १०३, ९. य॒ लत्वा समभर जातवेदः १, © त, 4, य erat प्रतिप्रहौतारमाडः १९. १; RGR, ९. यं देवा मनुष्येषु ७, १२; ७७, १५. । ९७; १५ : २४९; €. य निरयाचथाः YY, Be: ९०९, ल. * यन्द aia: ९६, २९: VAR, १४. * ara ST भ्र, €; ५७, vz. TH मनः परागतस्‌ ११.०५: १९५, १४; १६. १७: KR, ४. यन्मे सनसश्द्रम्‌ २०, Ro: २९९ ९२९. * यन्मे रेतः परितोषात्‌ 89, १: | २९९२. ७. Soa fos: [पातु] १५, २३. २०४, € यमग्र UY AMA १५, ८ : १८४, ३. * यसार्दित्याः २१, 8: ३९४, ८ यमय GL YR, १४; १४४; १५; १३, ठ : १९१, १९. यभिन्बरमाशवेरण्ट ware: १६. ३: ९१९, १६. यं परिधिम्‌ ©, ७; 08, १२. यया ते ख्ष्टस्यग्नेः १,७:९,९१. यवोऽसि Qo, Fs १०७.,१९; १४. १०: १८९; ९ यणश्पसद्नि YS, २०: २७८, १९. यशोदा ला यशसि Yh, a: RE, ई. * यस्त अत्मा ९.१२; 28, 85 ५, ८. ५९, १. © यस्त WAT INT Qo, १८; ११७. ई. * यस्ते टेव qey मायचडन्दाः 22, र: १९९, ७. * धे देव वरुण जगतो च्छन्दाः १९१; ९ : १९२६. €. * यस्ते टेव aay त्रिदुप्दन्दाः १९१, Ti १९९; ८. we यस्ते Sa वरुण YPM १२९, १०. ** यत्ते देव वरुणानुष्टुप्न्दाः ९ : RRR, ९. * यन्ते FU यस्त उदषेः ९९०; १९. यस्ते सनः WHT YB, ११: १९५,३. Baga निषोदसि Ro, fs २०२, ११९. ९६) Ro, ३६ : ९५, यस्मराद्धोषापलायिष्ठाः Re, Ry: ११९, १९. * यस्मराद्धोषा प्रूच्रमछथाः Qo, Re: Be, १९८. 7 य्ाद्धोषावाशिष्टाः २०, BBs Ve, २४१ | यस्माद्धोषावेपिद्ठाः Ro, Bw: २१९, १४५. * यस््ाद्धौषा were Roe, २४ : Rte, १७; THQ GAR Ro, २४; २१५, १७. SRA जातः ओ, २९: ९२८, १४. यस्मिन्नश्चासः VY, ४: १२४; ७. * यस्यं रूपस्‌ ९, ७: ८, १४. ( ate यस्यां काणि aed ९६८, ¥. यस्यास्ते अस्याः ME १८, १४; ९९४, १२९. र ८, १४. : यस्यास्ते रितो गभः Bo, ९७. BEY, ७ यः सोमे wast गोष्वन्तः ९९. १: RGR, ४. । * al आअपष्ठन्तद्‌वनाः ७, १; ₹७, ७. याः WHAT १२, १२: १४३, ५. * याः पुरस्तात्‌ 8, 8: ४२, १. * QT STAT: ठे, ४: २४, १८; RQ, =; RR, ९१५. या जता ्योघधयः १८ १६: ९६९९, २. * यातुदनं त्वा QT, २०: २७९, १९१. * याते अग्र salam पवमाना ९, १९ : ९०, २. hay ते अपरे खोजखिनो तनूः १, ७: €, २. at ते अप्र यओोजसिनो aqat त एतेनावयजे AIST YT, ७ : २५७, १७. * a a ay Us पवमाना पिया तनूः १: १९:१३, ३. * ara ay पावका १, १९; ९२०,३. * याते ay afwat तनूः &, ११; Bo, १९. ९०, ९: RAG, १९. * याते SUA wa १४.६३; १७४, १८. * ala BY रजाशया YB, २: १७४, ९९१. * या ते ay रद्रियातन्‌ः ९२, ९४; १५४, ७. “ara ey हय aft: १, १९; Re, ४, खा ते Sy इराशया १४. ईः: ९७४, १९, ee STE मसा रसाः | याते धामानि २०, र: २००, १०. याते धामानि हविषा यजन्ति १२, VQ १५९, १९१. AT a TMT QO, ke LLB, ४. या द्व्या efsqat ar arorfa १६; ११. RRY, १३. या देव्यसोषटक युद sumac a ages जायेव पतिसित्‌ सदा POT, २९१९: ९२८१८. या SYNTH... TST २५८१; &. aifa Ta, €: यानि घमं कपास्लञानि ७, 28: ७७, १७ याभिरदर््णटत्‌ १७: ८, १४. नाभि्वेतिकां ग्रसितामसुशतम्‌ 93, Qo: १९४. ९. या waaay त्रतधरुक्‌ तामाशिरे दुहत YO, ८ : २४१, ve. या यजमानस्य. . - कुरत १४; २० : १८५; ८. यावतौ द्यावाश्यिवो १६. ३३; २१९, ८, यावन्तो WU GH ९, १० : eh, १९. यावः श्रमं Ro, ९०: BLE, We. १८, २९: ४८, ट, या वां कश सधुमत्यञश्िना १५, ९१: २०९, ९४. या वाजिन्नग्नेः १, १२; WR, १९. Alay aT ९८. १७: २७४. द. या waa प्रतनोषि १८, १७: २७४, ९. या सरस्ततो fasta तस्ये ते खादा ७, Yo: ७९, ₹े, या सरखतौ वेण्भगौना wey ते स्वाहा ‘©, १० : OF, ४. यासे अग्र eral योनयो वाः Aer यिनः ९८, १७ : २७४, १४. ९; ४; ४, १५. % ४3 ॐ > ्, * ( ३९० यास्ते HT १८, १९: २९९; १९; QT, १७: २७४, ३. यास्ते aq कामदुघा विभक्तीः 2, १५ : Po, ४. यसे अग्रं घोरास्तनुवः चच Sa च १० १४: १५, १८. यस्ते अग्रे धोराक्लनुवस्ताभिः पाप्मानं गच्छ 9, १४: १५, १७. यास्ते अग्रे समिधः YT, RV: RAR, ८. यास्ते ay समिधौ यानि घाम १८ १४: २९९; ११. यास्ते BY PAT: ९, १९: Re, ४. यास्ते अग्रे खये रचः १९, ९ : २८६, १०. यास्ते fag: afin सन्त्यपरे ९६, १२: २९५, ४; १६, VO. RR, १९. यास्ते शिवाः १, ११: BR, १७, ९, १२; १४, १४. यस्ते शिवास्तनुवः 2, १०; १९; १०१२: RB, RB, yen fe sagan Ys, ४: ९५४ १०; VE, १८: २७५; १४; Qc, ९ : ९९०, Re, युजे वां aq ay १४,५: १७७, १६, युञ्जते मनः रे, १: १४४, द; १४,५: १७७, ८. WSN रासभं युवम्‌ १८, ९; २४९, १७. Tat TIA १८ १: २४८, १२९. युक्त सोरा वि युगा Qt, ४: PIS, १३. यनज्ि तिखः १५, २: १९१, १५. युनज्छि ते थिव ज्योतिषा खड १५, र: १७४१. १०. wats at ४,९: ५७, शद्‌. युनज्रि वचर सह BAT ST ९५, २: १९१, १६. ९१; गवरी i क | ) युनज्मि वायुमन्तरिक्ेणते सद, १५, र: १८१, १९. युय सुरामसशिनः ११. २: १२४, ६. चूपाय परिवोयमाणायानूब्रहि Qo, ¢. 1.९8 यूपाय।ज्यसानायानुच्रूदि १०८, ठे. चूपायोच्छ्रोयमाणायानुत्रूदि १०,९: १०८, ७. ये ख्यप्रयः १; १४५: १६, १४. ये अगरिष्वान्ता येऽनधिष्वान्ताः ९७, २. ये ग्रयः पुरोष्याः YL, ७ . WE, १९. ये ऊनेषु मलिग्लवः YT, ७: WE, १३. ` q ज्योतीषि deufa ९८, २८; २७७, १५. Ft GY वानस्पत्याः १,१९: २०५. थै ते ग्रे वि तनुवौ ९, १३: १४; ९; १, १४: १५, १९. ये ते WMT Wana १८, १४; ९९४, १७. यै ते सरख HHT ९, १७: १९, १. यै दैवा दियेकाद्श् श ey, १९; Roe, र येदेवा देवानास्‌ १९. ९: VCR, ७. ये रेवा मनोजाता मनोवजः १२, १२: १४२, १९१. ये टवा यश्चद्धनः ७, १४; शट, ८ येन देवाः पवित्रेण २०, RR २१८. १८. येन रेवा च्योतिषोध्वा उदायन्‌ YT, ट: RUC, १८. येनेन्डस्य रय सुंबभवुः RR, ९. थै पश्वो मेध्यासः १८, २०. २७७, ९१९. Qo, र €; ८: १९. १: ( २९९ ) ये बध्यमानमनु बध्यमानाः Qo, eR: १९१; ९१. च यज्ञ्य WHIM] POO, १२. खधामद्धे ५; GR. ९६, १९१; €; ४; ८; & : &७, १2. * यो रथिम्‌ ९; Gi ses, ८, यौ BCH १८, १९८ : २७९, १९. यौ अप्न्तरध्रियः टचे १९, ९: ९८२७ २. १८, २०: My यो aye: शमोगभेः ९, 8: ₹, ५; 2,9: ¢, €. यो अस्म्भ्यमरातोयात्‌ ९८, ७: २५८, १४. * यौ अस्याः sfuagr €, १२.१००, =. योगे यौगमे तवस्तरम्‌ १८, १: २४९, १८. यौ देवानां देवतमस्तपोजाः १: RE, ९. * यो दितोयस्याम्‌ ore: १०४, १९. यो धारया पावकया परिप्रस्यन्दते सुतः Ro, रर: ३१८, ४. यो न इन्द्रवाय्‌ अभिद्‌ासरुति ९५, २: २८९, ४. * यौ न उत्तरतौश्ायः २९७, १. यो न उप्ररिष्टाद्घायुरभिद्‌ासत्येत सोश्ानरच्छलु WL, § : २८०, ७. # योनः wale ५,९: ge, u. * यौनः पञाद्घायः १९८, १४ ` २९९; Ro, * योनः gee १८, १४ : २६६, १६. यो नौ afi: १५; १८, १४: RET, १०; QT, १९ : RIC, १८. यौ नो अधिनावभिदारु्ति १५, ९५ : २१६९; १९. VG, १५; * पो भो दकिपतोऽवायुः १८, १४; ४ २९९; १८. १९. | ९; र ` os. Shs | `यौनो भिचावरुणावभिदारुति १५, ९७: Rog’, १५. * योपवेषे WR O, १९: ७७, १६. योभूतानासधिपतिः ७, ४: 92, 8. * योमावाचा मनसा भ्रू, ७:५८, १९. *यौमादद्‌ा ४, १९१: we, Le. * यो मेऽन्ति दुरे ६, ११: ९७, १९. यौ यन्नः सदखधारः १८, Re: 9 ROE, २. Ti MFT BAT १९, ९: WR, ९. aT wl गरौ a we a siete १८५ २१: VER, १६. “यो aa विश्वा भुवनाविवेश Qs, ९१: २८२, १७. यो वैश्वानर उत saz Yd, १: २८३, ७. योऽस्य कौष् जगतः १८, २: २५४, १९; FV, Fs BRS, ७. * योऽस्या stearate Qo, 8: १०४. ९, र्‌ र्सां भागोऽसि ४, ७: ४६, १३; ९०; ९१४: १९९. VY. tHe wists ख १८, १६ : २७१, २. cart वो wee: प्रो्ाभि वैष्णवान्‌ १४. ९: LER, €. रसोदण ला aA ९७९; १९. ** र कोहणमेतो न्विन्द्रम्‌ १३८: १०३५. * Cael वलगचखनः YB, 9: Wee, ९९१. Carew वस्तगरहनः प्रौच्ामि वेव्णवान्‌ १४; Fs १८०; CB. | * रोषो वल्लगदनो वैष्णवान्‌ खनामि PB, ७: VO, १४. CHM वलगडनावुप्रद्‌ धामि वैष्णवो १४; € : १८०; १९. ९८; ९० : ( २८२ ) रचोदफौ वस्लगदहनौ परिस्तृणामि वैष्णवो १४,९;: १८०, ९९. रच्तोदग्यो वस्लगदनौ पयेद्धामि वैष्णवो १४. € : १८०, Fe, रक्लोहणौ वललगदनौ वैव्णवो ९४. ¢ १८१, र. | । | | | 1 | Taiwigrag ian: १८ ४ : RUN, 8 | रन्तिर्नामासि feat गन्धवेः 28, १८ : WOR, १६. o | ** रश्मयो TAT TAT: १२९, २: aR, १०. रभ्सिभिवाजसातमः १८, १० : २९०, | १४. रश्सिरसि १७, ९: २४०, १९; Vc, ८; Rag, € ^“ राकायै TR १६, VO: BVI, VV. राच्यसि १९. र: २८५. ९ ; १९; ४: PER, 22. पचिः १२, १९: १९९, ४. राच्या चरेन २, १: ९९, ९. रास्ते ्रह्मोद्नः ९.९: ७, १९. रायस्मोष नो धैद्धि जातवेदः १८, ९१: ९८९; VE. राया FAY YW, १९६; १९९, १७. Cleat BY महेला १८, ४: २५४. १९. रुक्मो TEST YT, १८ : ROE, ९. रचितो aa: QB, १०: १९४, ५. सचेता YG, १९: WOK, ७; VA, ' च. : Re, ५, UWS <; ५: २५; १४. रुद्रवक्नग्स्य सोम रेव ते मतिपिदौ माध्यदिनस्य सवनस्य चिद्टुष्डन्दसः १९. Ge सद्रस्त्वात्तयतुं ९९२; १९: १५०९. रद्रा देवताः ९६; २: २१८, १२. WTA BT १२९; १४: १४४, १४. खद्राय द्रह्दोचे खद्धा १३, १२; ९९७, १९, मै i * रद्राय साहा २०, We: ३१९, ६. रुद्रासि १२.१६: १४९, १८. WATT ४, १२९: ५१.,९. SOTA HSH VE, १: २५२. १९. रद्राः dum श्थिवों दत्‌ ९८, १: ५.२९; ४ wat fant प्रतिः १९८, re: ९७६. १९. ein वो रूपमभ्यैमि १६. ६: २२१, ५. रेतसे वाभू १८, WTI ९७०, Re. र्वतो रमध्वम्‌ २, ७: ९२७, ८. र्वतो यज्ञपतिम्‌ ९०, १९; ११९, १५.. रोद्धाव tree fe सुवः १७, १४: ९ ४५., १४. रोद्ितेष ला state सादयामि १९५; ४: RST, १. रौद्रेण १४, १२६ : १८२, १२; १५; १६; १८; १४; १३११; १८४, ५.१२. सैद्रेणामौकेन ९४, १२; १८९, १२९. रोद्रेणानोकेन wife ary १४.१९: १८९२, &. aq लाङ्गलं पवौरवम्‌ १८, १९: VIE, १४. | | लेकः सलेकः सुलेकः १, २०: ९१, ९२. लोक ST YT, ९२९: RH, ५. लोक श्ण fey ण १८, १२९; PTS, ¢. q वद्‌ खयसभिगूनाय नमः IV १६, ९४. ; RW, Rs ९. + वत्सरोणास्‌ €, १९; १०१, २९. ( ३९६ वत्सरे सौद YT. Ro २७५, १८. षनस्पतयेःनुब्रूहि १०, १९ ULE १. वनस्पतये प्रेष्य QO, १९: ११९, ९, वनस्प्रते waren विरोह Qo, २ १०८६९, ४ वनिं मा निङ्खेषोः ११९, ७ Qo, १७. वनेषु TATA ततान YR, १९; १५०० १९; VI, Ss RRR, aq सोम aq aa १०, २०: Ro, २८. BU, ११ वयं नाम १.१४; १५,१९१. वयमग्ने धनवन्तः स्याम YT, २१: is VR, ee: ११९ वयः सुपणा: १५०, ©. * वथा दवानुरोद्धसे YT, १३: २९४, १. वयार्धसि य आविवेश यो "मेष १९; १: र्ट, ४ वरिवण्न्द्ः ९९, BREE, ८ वरुणस्त्रोत्तमनातु १२ १९; १४५०, १९. वरणस्य त्वा १, १९. १२, १४. वकरूणस्यतेसदन्यसि १२९. २९; WR, १४. वरुणस्य स्छम्भमनमसि YY, २० ` १५१, QR, १८ : १४०, १९ वरूणस्य ्कम्भमजंनमसि YF, ९१ 24%, २ ९२९ Yo; We, १ TRUTH त्वा १९; १४; १४४; १६. वरुणाय खाद्धा Yo, १७; Ber, १४. वरुणायानुन्रुदि ८, १८२. or, ४. वर्णो faut पतिः १८, १९ : २७९; ee, वरूणो दैवता ९८, Ro: POE, ७. वणौऽसि तेत्रतः १९, ९२; १४२, ९७. 1 OE RA EA SS Ba I or I PA CN मप Ae A FS ES SP a ES ) वचस ITT ९८ १६: POR, ११. agate १८, २० २७८, १९ वचचाधा BT YR, 9: १३७, ८ वचाधा GPS WT २१; १४; ३३०, 28 वचा मयि ufs १९, ७: १२७, ८ वचा मे ute QV, १४. ३२०; १३ वचा म यच्छे ₹; ४: २५, १० वक्रतां रतिः Bo, १८: २१०, र qq सोव्यश्च बला यनि १८ ९२: २९६२; वषेतु tet ४, ११: वषेतु ते पजेन्यः 9, ११: qugeufy ४, ७:४९,« वषेटृडाः ख ४, ऽ: ४९, १५. TMCS YR. १९: We, १५. वषद्रारेण ला FAY! PIAA १९. Er Reo, १९१. awe ते विष्णो Yo, B=: ३९१, १७. वसन्त FIUTH PR, Fo २८०; ११ auaraqui प्रोणामि ६, ७: ९४ १६ वसन्तो Tay ayafa वषाः २१, १५: Bae, १६. वसवस्ते YC, Bs RE, १९. वसवस्त्वा ¢, १२: ४१९, ४. वसवस्त्वा HSA ATTAT छम्टसाद्धिर- ST ९८५ १९. २५९८ वसवस्त्वा धूपयन्त्‌ १८,१. ९५.२,९ Yo, ११. Yo, १९. वसवस्त्वा FETA YY, १०. १९५, १९. वसवस्त्वा Ret ुरस्तात्यान्त॒ ९९. ई : २९०, RR. | वसवस्वो च्छन्दन्त्‌ YC, ९: WE, १९. वसु च स्थवासचस्छं १८, १६. २७१, €. | | वसुभ्धस्लला <, ४: ७९; 2 * वरूत्रयस्त्वा वसुभ्यो Ww १५, ७: QT, १: ४३, # "वरू तवः १८, १ : YS १८६९; ९४. | १९. | ( acs } * वसुभ्यो we अदित्येभ्यो faye देवेभ्यः १५, ७: १९३, १०. AQAA: ॐ, १२: ७८, र. वष्छना WAM ५, ७. ५८, ५. वद्नं पविच्रमसि शतधारम्‌ रे, ५: RE, १९. वद्नं पविच्रमसि सुदसधारस्‌ 8, OV: BO, १६; BE, १ वद्धन्देवान्‌ THAT `, ५१ ७२, ९. THA धारारुत्‌ YC, ९ : २८५, Le. THITT १९, १९: १४६. १८ TEI PEAR १९४५ २०: २०१, १९१ वदिेभिः १८, १०: २९०; १६९ वच्छिरसि इव्यवादनः १४, १९: VER, १९. वाक्‌ च त्वा मनश्च बोशोताम्‌ १६. Rs २१९४, &. वाक्‌ त अप्यायताम्‌ Yo, १४; ९१३; ९. वाक्‌ ला्सुद्र उपदक्षातु YT, १४ ९२९५; १४ वाक्षसदसि १५, २५: Red, १५. वागग्रेगाः १५, १९; Roe, €; QS. २: २९८ १२; VS, १२; TRA, ९१. वागस्यग्रेयो A, BR, १२; १६, ९५: २३५५ ५. वा मच्येन्द्रौ - Bi ९९, वास्वौता १२, ४; १२५, वाब्देवो सोमस्य पिबतु १५, ९१ ०२९, STH असन्‌ ७; ९. ke, =; YT, १७: POP, १२५ १५; FRE, १ वाचं यच्छ ९४, १: १७३, ५. नाच णस्‌ ५, २: ५२, १९. वाचस्प्रतये तल्ला त प्राश्नामि ७, १; ९९; १९. वाचस्पतये पवख वाशिन्‌ १५, ee: १८७, ४ * वाचस्पते वाचसाच्राव्य €, ४. दे, ९. वाचस्पते विधे नामन्‌ RY, इ: BRB, १९. वचा वत्वान्वारोद्ासि YG, १७; VOR, १५. * ara BT STAT, RR, वाचा मे array TST १२९, ८: १३५८, VR वच्चे मे ९५, ९२: FoR, ४ वाख प्रश्वश्च YO, १४; २४५; १८. वाजस्य नु प्ररे मातर WHY १७. १: RBs, ४ वाजस्य सा Wade ॐ, ५२: ७१, १९; १२. | वाजस्येमं प्रसवः TUG १७, १९; ९४९० १९; १९. ९ : २९४; १२. वालिनं त्वा वाञ्िनोऽवनयामः 28, १६; १७१, Lo. alfa ath ८, ७9; ८४, ©, * वाजिनां wet चतु ८, ७: ८४, १६. वाजिनो यज्ञ॒ ट, ७; ८४, €. वाजिनो वाजजितं; १.७; १९: २४४, १९; YO, १४: Voy, ४. | atari वाजं भावत्‌ १७ शदे; ९४५, ए वाजिभ्यो sqafy ८, ©: ८४, ४; G, 23° Tim, १५. * वाजो नः सप्त प्रदिशश्‌ चतसः १९५, ९ : २७४५, १३. वातः प्राणः १, १९: LB, LR. ^ वाति प्राणम्‌ QR, ८: १२८, १५. वातस्य ्राजिम्‌ YT, १९ : ९७९, १९. +> वातस्य भाजिरसि ४, ६: ४५, १९१. वतयला ९४: २४. २. ( २९५ ATA SAAT YT, २०: २७८, €. वानस्पत्योऽसि ४, २ ४२९, ९; ४, 2 . ४३, €. * वान्या दुग्धे €, ठ: ७७, ४. वाममदा सवितः १६; १५. : २९८ ९. वायव इन्द्रवायुभ्यामनुत्रहि १५, २६: ९०४. ९४. वायव इन्द्रवायुभ्यां प्रेष्य १५, रर: Rog, २. वायेषः स्य रः २: २४, ४. वायविडाते माता €, १९:९८, ९. | * वायवे त्वा १२; १४: १४४; LR; QU, Ws १९९, १०. वायवे TET Ro, WO: Red, =; २०, ९९८: BLE, ७. वायुः पूतः पवित्रेण १९१; ३: १२२. १९. वायुरन्तरिक्तात्‌ ९५, २२: २०४, ५. ~ 8 ri ) fa ज्योतिषा Ro, १९ Bet, 9 विडसि जन्मना वश्य १८, २१; ८० Ra, fagur राजन्यो गभः पशवो जरायु राज्ञा वत्सौ बलिः Tas: १८, १: २८१, ई. वि ते भिनद्धि तकरौम्‌ ₹२०, २७: २९९; €. fe ते सुद्चाभि ७, ©: 98, १३; १६; ९९: VRE र. वि ते विव्वग्बातङतासः Ro, चः २०२; ९ वित्तायनो मे असि १०,३. १०४, ३. वित्तिरसि ©, ८: ७४, ८; ७, ११: ७९, ९; १५; ३२; VR, १०; १८ २०: ROE, ९१. fara त्वा १८ २०: POT, २९. वायुरसि ४, ११: ५०, ७. , | #>#विदिशः खद्दा Go: ८४, ve. वायुरस्येडः १२, ११ १९५, ९. बायु्वः 9; ७: ४६; १८. वायुवां तल्ला मनुवांला १७, ११: | + २४३, ९, वायुदिकतां १५. १९ : २०१, ९. वायोर्यान्यसि ९९, २: र८्४, ८. वायो वोद्ि स्तोकानास्‌ Qo, १५: ११४; १९१. वायो wary दरोणाम्‌ १५, १: १४०, ७. वार्णमसि QR, १९; १५०, १८; १२, ९१२: १४९२ १;९२; १०; १२. ९९९: १५२, १८. ">" वासंसाः ते क्रौोणानि १९; १८; १४४५३ ८" वास्तोष्यते २, tk: ३०, ९. वादाः Stewie १८, ९५: २९६७, १७. त्रिक्रमस्व सद्दां सि ९; १२; १२, १७. * विच््दिनिद्धि Y, 9: We, र, 1 विरटेय ©, ८. ७४, & ; VG, Re: १.७८; ९१. विरेरथ्िः १००४. १०४, ११. विदैरथिनेभो नाम १०, र: १०४. © विद्युदसि ₹, र: २३, ७; ९, ४: २५; ४; र, ९२: ३३. १३; QR. ७ ; LRT, ७. विद्रा शस्य व्रता भ्रुवा १८, १३: ९९४, १. विधुं दद्राणम्‌ रे; ई: १५९. ११; Qo, ¢: २०२; १४, विधेसते १.१४: tH, CR विधेम ते परमे जन्मन्नग्ने १९५, ९: ९९४, ७. | वि पाललखा १८, १; २५१, १९. विधन्वः स्थ ९७; 25: २६४५, 9. farga राख नौ AW Roe, =: Boe, भ. ( ३९६ ) विषौ यज्ञस्य सधनः Ro, ८. ३०९. | विश्वदे aya ९४५, BO. Pos, VE. ५. | * विञ्चलोप ९६, ८. २२७, ८, विभूरसि प्रवादः १४.१२: FR, | विश्वसे भूतायाध्वरो अस्तु Zar: ९१. ¢. १४: २२१. ₹. facta sar रश्मोनां व्यानपाः शू. विश्वस्य (?) १९, ७: ९७७, €. २७: २०९, १८. विश्वस्य ते विश्वावतः Qe, श्ट विधाडकसि १८ ₹० ` २७९, ९. २६२०, ९. विच्राड SW] QO, ४: Lou, ४. विश्वस्य या जायमानस्य वेद्‌ १८, * विमानरषः १९, € : २९३, ९८. १४; २९५, ?. विमा पाप्नना THE YO, १७ : RV, ८. वित्रा अशः Ro, BL: २९२०; * विभिमे ला पयखतोम्‌ १४; 8: ट. १७४, ११. विश्वा खा द्क्िणमत्‌ 88, te: वि queqafyat रेव्यानाः ९८. १९९, ५. १९: २९८, १९. विश्व! उत त्था वयस्‌ ₹, १०: * वि यन्त॒ वयः ७, ५: ७९, ई. Be, ३. विराट Re: १८५ ९० : ९, ७. * विशा त्व Wed €: १२९: ke, ८, #*विराटद्कन्यसः प्रजापतिना Tee! विश्ान्देवानयाडिद् ९२, १२: १९६, VO, {८ . २४७, १२. विराडसि ९ ११९; WR, ९., १९. विराडसि सपलदा १४, ७: १७९, विखाभ्यः %, ¢ : BG, ४, विश्वायुरसि १०.५: १०६, ४. १५. विश्वाराडसि विश्वासां नेाषाषा् विराड्‌ च्योतिरधारयत्‌ ९८, १७: SAT १४८: १८०,५. ९२७४, ४. विश्वासु त्वा feu सादयामि १८, विवख अदिव्य १६.१९१: २२४. १२. ९०: २७९, &. “fam et योनिस्‌ २०,२९:२९८,२. | विश्वरुला vies सादयानि १८, ** fam पयुदहामि १३, ९: १५९, ५. ९०: २७९, ७, * विष्णो यन्त्र नुदमाने ५,७४८.४. | विश्वासु are सादयामि EG, eo: fast Gar WY, ऽ: ५८, २९. ROL, ५. Ey विश्चकमां ar सादयतु १९, ३: विश्वासु त्वौषधोष्‌ साद्यानि' १८, Yea, ©. | २०; ROS, प. | ^ विश्वकर्मा लला साद्यलन्तरिक्य ष्टे | विश्वे ar दैवा वैश्वानराः १८, १: १८; Ri VS, २ ५.९; १९. | विश्वकर्मां fant पतिः UG, १९; WOE, ११; १९, ४: २८८, १९. विश्वजनस्य काया ९४. ११. १८९; ९२. विश्चजिदसि १८५ २०: Foe, ८. विञ्दानोमाभरन्तः २, ९. र, ११; र, १०: ९९, ५. fag त्वा दैवा वेश्वामराः ्रच्यावयन ९६, १८; PRL, ४. fag देवस्य नेतुः १२, ८: ear, १४; ९१८५ 5 : २५७; ७. विश्वे टेवा अभि सामावरचन्‌ १२. ११: १४१,८; RR, CRE PBR, ¢, (गी पपोष पीपा रिम 1 YA चा Pr PR ऋ --- qe, जनः a. च ^ चक * ( २९७ ) पिशखे.देवा WaTay: T, १ ` ७९८, ९. विश्वेदेवाः १.१२: १३, ७. विश्वे देवा नातिविष्यन्तिष्धराः Qh, १९: RET, १९ fag टेवा मरुतः १६, १०. RRR १४. विश्वे दैवाः wad ८, १. ७९, <. विश्वे देवाः ष्टणतेभ् खव मे RQ, १९; RR, ७. * विश्वेभिदेवेभिः १६, ९९: ९२२, ©. fama दैवेभ्यः १५, १९: Ree, ३; VY, १७; Pee, €; ११. २९७ : २०६; Reo. विश्भ्यो देवेभ्यस्त्वा YY, Wo: १८१; १०५. विश्वेषां वो हेवानां टेवताभिग्रेहाभि ९८, १९: २७०; vo विश्वेषां देवानाम्‌ YY, ९९: २०२, RR. विषां देवानां भागधेयो सख १४. Fol Wad, 8. fags art दयेषु सादयाभि १८, Pot २७७, ४, विद्वेष ar देवेषु सादयामि Qu, Fo. RIE, ५. * विश्वेषु लान्तरिचेष सादयामि १८, २० : २७९, ४. * frau at पाथिंवैषु सादयामि १८, ९०: VOC, ९ * विश्वेषु लला वनस्प्रतिषं सादयामि Qh, १० : २4६, ज * विषाणे विष्येतम्‌ १२,९ १३९, १५. विष्टम्भाय wae RT १६, १४: ९२९७) &. विभो चयः Qa, Bs २८४. १४. कक विवषर्वसि €, २: ९०; १८. « famafy चैव्व धामासि प्राजापत्यम्‌ | | वाका क RT TEE PE SE EE Sr PT SAAT SR STL nT पिका eS PE ei ar EET = ९४, द; १७२; १४५. * विब्णवर्‌ क्रम १५, PS! २०९ २९. विष्णवे ला १४, ई: १७९, ई. विष्णवेऽनुन॒डि १२, ९९: १५३, ई. विष्णवे TET ₹:९: RE, ७; YG, २०. ROE, 20. विष्णं यज QR, २२: १५३, €. विष्णस्वा रस्त 9; ४. BR, १४. विष्णस्त्व न्वेतु ९२, १९: १४९, १९. विग्णस्त्लोत्तभ्नातु १४, ९: १७८, €. विष्ण्नि स्ख ५, ठ: ४८, १६९. विष्णोः कर्माणि १०,९; १०८ ८. विष्णोः क्रमोऽसि ४, ४; ४३, १५; १७, १२. PHB, ११; YO, १३: २४४, १७; १८, ८: २५९, ई. * विष्णौ: matte शचूयतः ७, १३ : ७, Yo, विष्णोः करमोऽस्यभिमातिदडा ७, १३ : ७७, १९. विष्णोः षष्टमसि १४; ई: १७८, १५. fart: श्ष्टे रोद ९८, ९०: २७९, १९. विष्णौ त्वं नो अन्तमः १५; Re: २९०९ १६९; ९६. ३: Rte, €; १६, १९; २२९. ५७, १६. १९: २२८, २०; RY, १९: २२९ ५. विष्णौ रराटमसि १४; €: १७८, १४. विष्णोजेठरमसि १४५, २२: २०३. ११. विष्णोभरुवसमसि १४, ९. १७८, ९. विष्णेधैवोऽखि १४, ईर : १७८, ९; ९७५७ ४. family कम्‌ दे, १: BR, १०: ९४; € : १५८ ८, विष्णोमेनसा ya BT हे, ई: २३७, ७. * fami: Wace देवयज्यया ७, ७ ' ७४, ९. विष्णोः शमांसि १२,९;: १२९, १०. विष्णीः श्न a १४६; Gr १७९, १. wh a जघथाछ BTET २१; १९: % ( २३९८ ) विष्णः ante र, ४: ३४; १४; ध, ५: ४९; १९. विष्णोः स्धानससि ९, २: ९२४ विष्णोः स्यूरसि YY, Ts १७८. रे. विष्णो दव्य? CHA रे, ८: ३९ य fa सुवः पश्य यन्तरिचम्‌ १६. ७: ९२१, १४ विद्ध्टधनाः सरितो छतश्ुतः 22, १५: BSR, १५ २९; ९. वोतिद्दोचम्‌ ५, ©: ५७, १५. बोरतां पाहि ११५, १९: १५९, १९. TCA अच मा दभन्‌ YT, १६: ९९८, ४, वौयौयमे YY, RW: २०३, १०. चस्य कनौनिकासि १९२,७;: १२७, १०. दषणं सोमपोतये YY, TO: २०७, ५. seul wy Ty: GR, १४. afacte २, ५: ९४; १७; ७. १४: OF, १९. दच्छिवेयः १९. २: RH, १३. eat way निव्वदसि १२, ४ १४५८, ५. | वेदिरसि १,२९:४.५.:५,५:५९,४. वेदि बदिः wavy हविः ७, ४ : ७१, ४. * वेदेन वेदि विविदुः 8,22: ue, 8. # वेदेन वेदिम्‌ १४, + 1 ४: १७५, १२९. वेदौ TBST ७, ११; OF, १९. वैदौऽछि 3,4: २९. ₹; ७, ८: ७४, ८; ७, ११२: ७९, ई ; ११; ९१५; BR. ९११; Lo. Gay mt ४.२: ४३,९. qaqa विविच्यन्ते १८, ४ : २५४, १५ वेश्वरेव१ विः १२; १९: १४६. १३ वैश्वटेवससि ९४, १०; १८१. १०. किष भीम भर * Sarat ज्योतिः ४, €. ^ We MT * yy ससि ५४, ४; VB, ९१९; LSS, १ बेश्वानरस्य रूपस्‌ १,७;: ८, ११ वैश्वानरे efafce Seta ई, १०: ९९, ९९ वैश्वानरो अललोजनत्‌ १, १९८. Re SHAT A क्त्या ८, २; ८०, १५ २१, १७; BRB, ५ दैव्एवमसि ९४, gk: १७९; €. p १७८, &‰. , ** वैष्णवो fee WSU १४. 4: १७.७., ७. व्याघ्री क्यः ९९, २: २८४. RB, व्यान उद्‌नसथगत्‌ Re, Rod, ४. * व्यानं TTT १,१९२९; LB, १३. wig Fate १५, ₹७ : २०९, १९. व्यानायत्वा ४, ८: ४७, ११; १९, १८; REE, १९; १५; २: १९०, ४; १५; Ces १९९. € व्यानाय मे १५, RR: २०३, र. RCH THT Ro €: ३०२६. १९५. त्रणस्ित स्थोध्छवितः yt, १९; POR, ८, व्रजं Swe सदि वौन्टपाणः रय, १९: PER, ४, AST गच्छ ४, १९; ५०, १०. व्रत BUT १९०१९: १४२५ व्रत्य व्रतय त्रतसुपैदि १९, १२: १४द, 6 भ * MUM WEA मे गोपाय १, १४: १९; 8 * शकेयम्‌ YT, Yo: २७८, RR wince १८, २०. २७८, ९१ VG, १० : ROE, ९२ १२; १६: १७०५) १९. ( ace) 4 शव ठे राजन्‌ ९६.२४; ९२४, १४. | “wm ते wate क्रौणामि QR, we: * wezfecfe oY. 2. ५२,५. १४८, €. भ्तायुघ्ायं ८, R Te, १ Wa ते wa गरललाभि १४, १०: शवे BE YT, २०: २७९, १९. १८५, १५. * WaSUY YT, Re: POY, LX WA ST श्यक्रायास्‌ Y, 8: yy, =. wt at Fat 9,4 6085 8, eR: wmafs ५, ४. ५५, ४: QR, १०; WS ९; १८, १९; र्रर. १९: १४९, RR. Re, eH Waifs १५, रट: ण्ंनोदेवौरभिष्टयै १८.१४ : २९४, ४. Peer, ५. नो वातः १२, J: १५७. १९. श्रुतस्य समिद्‌ सि ९५ २८ : ९०८, ९४. ण नो वातः पवताम्‌ + Ree : ९९ प्टक्रास्यवोयवतोः १८, १६: २७०, १९८, Fo; YVR. १८: १७९, १८. णफेनते करौणानि १२, १८; १४९ १२. र. ^ | ॐ क्षा ते समित्तया समिष्यख १५, शस होभ्यास्‌ ९०; १४ 228, ८. | ९४ : ९२०८, १४. ^ शमितरेषा ashe प्रज्ञातास्तु १०, WATT १०:२२: १९१, इ. We: १९; १७: १४८, ३, १९. ११९१; ५. eke सोमः ७; १४८ शमितार उपेतन १०, १४: ११२९. | „+; सामः १९; १७: १४८२६. ‘is . WEI अपः रे, २: २४, ६. मोदि ©, ७; 08, te weet १०, १४: १९ ७, Sav Waal HAs! mt ; ५ iat [र ववं ९१ १५. warai लोकः १४. १०: १८९, ९, 0 eae श्यन्धतां लोकः पिदटषदनः १०, ठः श्मंवचस्यवमंवच सख ys, १९; १०७, १५. क ee WG १, ८: १०, ४: २, ९; WH चस्यो aw Tw YT, ९; ३७, ११. २५० १७. | | WaT पितरः € , १९४०; eG, $. सलरमििन्धानः १०९ ८,९. | धुरि माजालोयः १४, १९; We WHAT १५; Ro: ९०१, १८६, १७. १९९; १९, € : २९३, १. * प्रटङ्गाणोवेच्छङ्गिणाम्‌ ९०; 22: १२०, fae: शिरः ofa ext विचष्टे Ou, श. ` | १४; २९५. ९ प्टणोलश्रिः समिधा इवं मे १५, ४: ˆ श्ष्विमायन्ते १८ १ : २५१, १७. १९२९, १४. ` श्वाः पोताभवथ १२.१२: १४२, | प्रतं रविः शमितः १०, श्ट: 8६; | ११७, ९; १६; १३. ९९९ €. fear HY, Tas, ४. WAT १०० ९८: ११७. रै. ‘Fath भव प्रजाभ्यः १८, १; २५९, शोधस मोद इव १५, २५ : २१३. " ११. | १४; VY, ३९: २१३, १९. metas १८, ६: २९५, १. शोचिरसि 93, ९: १९६०, १९. BOO Mye ठचम्‌ ८, ९; ७९, ८. way wat खदा १६, ९२९७; १ wat WaT परा पत १२; Re: १५१, १०. प्यनोऽसि गायचच्छन्दाः १५, Pes | Rok, १९. * sar देवो च सुतार BINT Ro, ₹० : २१५, ९. | श्रातं STH १६. २: VE, १९. श्रावं 3, ७: ७३, ९०. चरौरसि १०.१९; ११८९. AAMT १५, YO: २०९, VO VATA A १५, २२; २०२. FS ७, ७: OB, १० ATAT SI SAAT: YY, UV १९३६; श्वाचोऽसि प्रचेताः ९४. १९ ty. स * सद पादि YG, ९५; २९७१ संय प्रचेतश्च WC, 4: We, ५ सयजचेरङ्ानिं १०,१०; ११०, १० कं यज्ञप्रतिराशिषा ७, १९: ७७, © Qo १०: ११०; ११. संयावः १,९; १९, संयावः भ्रियाः YG, ee: २९६. संवत्सर ऋतुभिष्ाकुपानः २९१; १५ BRR, संवत्छरस्य प्रतिमाम्‌ Wd, ९ : २९० संवत्छरोणएा £ Baan ८, © ८४, २, १. % ॐ संवत्सरे सौद YT, २०; २७९, १७. सवद्खख ‘OH, ७: ७8३, संवरचा दधातन YG, १५ : ९९७, ८ सयसाथाश छुवविद्ा YT, १; We १७ ^ सवः जामि १०९; ११, <. ) * संविशन्तास्‌ ४, र: 88, 4. सवेशायलत्वा RY, LL: २२९, ok, ५; सवेशायोपवेशाय गायच्या (लिष्टभो जगत्या, BATA) अभिभरत्ये Mer २१९,५: २२५. १९१; १२; १४: १५ ` संवौ दधातु वरुणः १५, ७: we, १६ स वाऽनक्तु वरूपः १४५; ७: LCR, १९ auytuad मे ब्रह्य YG, ७: PE, १४. sufasty, सस्लिषे त्वा, सर. स्िडभ्यस्वा, सरश्िटसु ste ९८ २० : श८्८, इ ससपे चोन समुद्रान्सगेल्लोकान्‌ ९८, १८ : २७५. सरसिपाऽसि ५, १९: Yoo, १४; QU, २४: SLR, VO WNT १३.९८: १६३, ९, सरटा वकुभिः YT, १: Rue, सरखावभागाः WO, ७; ७४, इ; ९०२१: १९०, १६ aufeatfa र₹,७: २७८. TI पश्य YR, २; १३४,५. सखायः ९२. १९; १४७. ९१. सगराः BY RR: २४.९१. सघासि जगतोच्छन्दाः १६, ९२९; र. संक्रमस।फासि YT, ९०: २७९, ९४. संक्रान्तिरसि YG, २०: २७९, १४ संक्रामन्त्यसि YT, २० : POE, १४. स॒ जातो aunts रोदस्योः १८, २५१; १० सज्‌रब्दोऽयावभिः VG, १४; २९५. १५. सुखरुषा अरणोभिः ९८, १४ : २९५; १८. सजाकतुभिः ९९. ८४, ४ सजद वेः भरातयावभिः र, 8: २४; 2, मजदन्ववयानाधः १८; २: EB, € सृजद्‌ वः साययावभनिः ₹, र: २४ १७ सज्‌विधाभिः १९, ९ : SEY, ४, सजीषभ्यां ला VY, १५: CEC, १२. १५. * wera दिव च्छा पथाः २८२ : २०८, ५; ₹. सञजानाथाम्‌ ॐ, ५: ७२, ४ सन्ञानमसि १; १९२: २६२, १ स॒ते मासात्‌ 3, QR, ८: १२९. ७ सत्यं MAA २, २: RB, ९५. सत्यमसि १८ Rol २८०, २ ` सत्य पूवेक्छेषिभिश्चाकुपानः १८, १९ २.७६; सत्यखद्णखि YT, Yor ROE, १९. GAA AT सत्यभ्यस्त्वा सत्ये सौद सचाजिद्सि १८, Ro: ९७९, ९ सचा वाजं न जिग्यष १८, ५ : २८९, ९९ सनो त रतद्यदु त इद Vs, १७: ९२५८; ४ सत्वं नश्िच aque ware प; REC, १४. सव्वं नोश्यग्रे 8, Ro: RR, १९. सदसस्पतये ला छते प्राश्नामि ॐ, १: ९५; VR. सद्सि ७, १९: ७७, १२; १६. १०: RRB, १९; २१, १९; BRC, €. सदस्योऽसि मलिश्चः १४; १३ IGE, Zo सदौ विश्वायुः १३, १६: ९७१; २ समः पावक 2, CT: १८, १ सभिरसि wy ला सनेयम्‌ १८ Ro: ye ५ 26 २५; १९; १८, ० Peo १९. fy १९१, 2; ९८ i ४०१ ) | सनोराधारस्याभर १, LO: Re, २. सनौ te सदिः २०, = BoB, ४ WH भूयाः ७, LR: ७७, १९. सते ट, २: OW, १७. * सतेप्राणः Yo, Ro: संते मनसा सनः १०; १८: ११०; €. ११७; ५. सं^ते वायुः YG, १: २५१, ७ * सं त्वमग्रे ₹, ७: ₹७, ९. सं त्वा नद्यानि YR, €: १२९, ९. सं त्वा विश्न््ोषधौरतापः १६, २५: २२५. ९९१. सं त्वा सि्चामि ध, ४: ५५; २; Ro, RO: BLA, १९ संदटेवि देयोवश्या पश्यख १२. १७ १४७, ९ क संधातारौ QTET Be, Fo: २१९. Lae संधिरसि सन्धये त्वा संश्िभ्यसत्वा संधिषृसोद YG, २०: २८०, दं suagra स्थाभिमातिन्नौखसख १८ ९: २७०; १८ qaqa त्वा वच्च? सादयामि Ye, Res POM, १०. स पिन्वख छतवदेव यज्ञ २९१, १४: २२१; द. ** सप्र छषोन्प्रोणोदहि २,९: ९९, 2 सप्ते YO, Ts १०९, LV. UH THT Wh, Ts २९४, १०. ua a ay समिधः oy fret १, १९५ : RO, ९७. TSW BT WaT ea ay Mat VG, ९२१: २८१; १५४. wifes: सप्र सदारस्येषास्‌ १५: BRT, १५ ufaxfa १७, १३: Puy, १ स W447 ९०; २: Roo ९५ ९९ ( ४०२ ) म॒प्रथ सभां मे गोपाय + १४: १६ * सं भद्रसकया नः सौमं राजानं wary a ष्यति १५, ३१: Red, १९ | समङूाम्‌ ७; ९: ५७९, ९ safe एच्यघ्वम्‌ ४, ९: ४८, १५ | समन्या यन्ति YY, ७: १९३, १७; | (न | समपित्रतान्‌ SAY १४; १४ | २ समस्य तनुवा भव QO, Hz LE, | समष्टं परजया ‘©, १३२ OF, १; VS, १५. : २४९२ इं Wag &; €: ४८, १६. समायुषा ॐ, ११: ७६, ८ समास्त्राग्रे १८, ४: २५५; ९. सभितम १८, १२९: २९२, १८. afaq खवन्ति QT, १८ : २७९, ८ समिदसि ५, ७:४७, १५ सभिदौ अश्रिराङतः &; १: ९१, ५. afagi wy ७, १३; oF, २ समिद्धः प्रेष्य Yo, Fo: ११०, १९. समिधमाधावाङतीत्परिधींशचाभ्चिं च स्त्सक्षत्सं्टड्ड़ ७, र: ७०; १४; VO, Tas ११९३ १९ समिधां दुवस्यत १; F: ७, १४; १; Rot ९९१, ट १८; ११ ९९१, १०. = | सभिधौ यज्ञ॒ ६, ७: ९४, १४. समिध्यमानः प्रथमो नु धमः ९, ई: ©, १७, समोचौ नामासि १९. ९: ९९६, 8 ससुद्रं वः प्रहदिष्णेभि ७, १९: ७७, ४; ९६०२६. रद UES Roy | €: ९०४; र समुद गच्छ्‌ QTV १4. ९०; Ro: ९११४; ससद्रस्य लावाकया YC, € : २८९, ९. भ्न #*# Saray @ मया WaT * GI द्मानायुषे 28, F: १८०,९ समुद्रस्य वो Pat SAF Que: १९६, € ससुद्रादुमिः १, १४; १५,१९. समुद्राय त्वा वाताय खदा र, १९: १९९ १ समुद्राय वयुनाय LC, ९: २९३, १४. समुद्रे ते हर्‌यमष्छन्तः Re, २५; २२५, १०; १६, २९६: २२५, २० THF सोद YT, Bo: POL, २० सब्रद्योऽशि fegucr १४, १३; Vay, ठं समोषासुम्‌ ०५११: २०४; = सं wat पत्या ७, € : ७५, 4. संपत्सु MS YT, २०: २८०, ५ संपद्‌ सि da? - ९८; २०: Bee, ४, खपद्धस्त्वा YG, २०: २८०, ५ ITA ASH WEY २,७: FO, © GOT! WF A USM WF १७, १७ RBS, ९ संश्च्यध्वेम्‌ रे, ८: VW, १९, ख ब्रह्मणा VHA ४; १०; ४९, १९. श्धग्रयो मा केखनान्तरेण PATTY ९, १०: ११, १९. QO, १४. : २४९, रे. wareta र, १ ९९; ९८ सत्राखसि HUTT: १४; १३ : १८४,५ सघाडसि धाटव्यदा YB, ७: १७९; Po सन्राङ्सि १, ११९: १९२,९; ** सरखतो मनुष्येभ्यः [ पातु } १५, २१ Rew, ९ सरस्त्येद्ि १२, १९१: १९४, १७ BCU ST १९१; Bs १९२४, १५ * Kaa वाचौ यन्तयन्लेण Vc, ९९९; सणोकायला Yd, ws YE, ४. ( ४० ) WGA १५, Re: २१९, €; १६, १०: RTH, १५; VE, २२: TRR, i ari faa Sten FREE १९२ सवेजिद्सि १८, २०: २७९, ९. सवे तद्पदन्मद्धे YT, १४: २९४, १४५. सवेमायुर््यानगे १, १३: १४, ९. +* सवेश र्व राल्ानसुश्चरय Vs, १८१: VRE, १७ ; १८. सवानवयजामद्े १८, १४: २९४, १८. * सवेभिदेवेभिः १६, ९२: २२९, ८. सर्वेषां विद्म वौ नास १८, १५: ९९७, १९. afeera ल्वा Wd, 4: श्ट, ४; सड रय्या १. Ro: ९१, ९; १८ ८: २४९, ९; YR, १०: २९६१ 2, १८, ११ ९९१, १८, संख GUNG ८, २: ९२, WB; १६; ४: RRR, १. > सुद्धसोमा इन्द्राय ATS Qe, Re: ९२२३ ९. * सद्खधारेऽव ते THETA १८, १६; ९९८, €. * सखवर्श्ः रे; ४: २४, ४; Qe, ट: Rew, ४. सरखणोषा पुरुषः YT, Fo: २७८, ९५. | खडखष्टङ्गो दषभो जातवेदाः Ro, ९: Rok, ८, ससस्य प्रसा सि १९, ९ : २८९, २. SVG TE १८, २० : २७९, १९. # सद्धाग्रेद्निना ९, १०: १२,.१. agian भागेनोपमेष्टि ररे, ११: ९९५, १०. साक fe श्विना wie: १८; TRE LTR, १८. #* खा Tsay WAVE: OT MANET: १८, २९: Ree, १९. साता वाजस्य कारवः १९८, ५; Rad, १२. सादित्यं गभंमधत्याः ९८, २१; ९८०, १८. साध्वोमकदेववोतिं नो खद go, aris २११. ८. सांतपनश्च ग्टहमेधौो च Yd, ९: Yau, २. सानाथ्यमा feet 3,0: RF, €. साम ATT YG, १७: FOR, १४. खा मया संभव YT, २१५; २८०, १७-- १९९ ; २०९. SrA gaat €; १९: ९८ १२. खा यज्ञं गभेमधत्थाः YT, ९१: २८०, १९५. १८, २१: Ye, क सा वायु गभमधत्याः १८, २९१: We, १७, सा विञ्चकमां रे, ७: BF, १४. सा विश्वव्यचाः रे, ७: २८, १९३. सा विश्ायुः 8, ७: ३८, १९. waite टेव प्रसवाय पितरे १४, १४. : १८५. १४. * सासि सब्रह्यण्ये १४, २: १७४, १८. सासि सुन्रह्ष्ये agra एथिवो पादः १२९; Vos VW, ९. farrercfa १०४: १०४, १४; र ०४. १०६, ९, | सिश्छडोरसि रायस्पोषवनिः खाद ९९०; Yr ९०६; १८. सि्शदौरखि सपलसाडो खादा १०. ५ : १०५, १७. सिशदोरसि सुप्रजावनिः खादा १०, Ws Poh, १८. धि्छहोरसखादित्यवनिः खादडा १०, ५: १०९, १. ( ४०8 ) सिदो वयः १९. Ri ९२८४, १४. fea] AT १३.५४: ९५४८, १९: VR, € : १९२, €. सिध्रमद्य fafram १८. ५: २८९, ९. सिनोवाललो सुकपदं १८, १ : २५२, १९०. ** सिन वाल्ये चरुम्‌ ९६, VO: ARE, ९९. तोद लं मातुरस्या उपस्थे १८, ७: RUE, ८; YT, Fs २५९, १३; QT, १९: २९१, ९. सोद होतः €, ७: ९४, १९. सोर युञ्जन्ति केवयः १८, १५ : २९७; RR. सुगादपत्यः १, १९: CB, 05 R, ९: ९९५. सुजातो ज्योतिषा सद YT, १: २५९. ८. सुमु सोममुलूखल YS, १८; २७५. १९१. * सुपरणेस्य ला गरुत्मतः ७, १ : ९९, ३. भ्भ्सुपणां तला २, २: २४, १९. सुपणेऽसि गरत्मान्‌ १८, ८२ : २५९. ४; Wd, ९: २९४; ५. gusts Freq: १६, २: Rte, २, छुषिष्यला श्चोषधोः afy ९४, १९; ११४; १७. सुपिष्पलम्यिः Qo, =: १०८, ९. सुपिष्यल्लम्स्ौषधोभ्यः १९२, €: १२८४ १५. * सुपेणसस्करसि च्योतिषदि १८, ५: २५५, १९. सुप्रजसस्त्वा वयम्‌ Y, २:४४; ©; VB, १४; १८५, १. # सुप्रजाः प्रजया भूयासम्‌ Q, ८: RO 7 1 SAAT: TAT: b | १४; FR: २०८ &. सुप्रजास्वाय ला ग्टलाभि ५, ४: ५५, १६. सुब्रह्मण्य पितापुचोयार सुब्रह्मण्या HATHA ९४, १७. १८७, १७. GAWU सुब्रह्मण्यामाङय YR, go: १५४९१; ४; ९१४; २: १७४, १६: 28, ye, -९८८९) द्‌, १५, 2; १९१; ९०. सुभूते सोद YT, २०: २७९, १६. gucfa aa रश्प्मौनां प्रियो रैवानाम्‌ १६.२० : ९९१. १२. * सुश्टदस्यपश्ठत्‌ ५,७;: ५८, १५. सुमनसौ qatar सन्त ४, ४; ५९, ५. सुमित्रा नः १०, २२; १९९१; ५: १६: ९५ : २२४५; १४. सुम्नाय सुम्निनोः gat सा धत्त १४. १८: १८८, ८. * सुयमे ने अन ई, २: ९२. ३. सुरूपवषेवणं णद्धि ६, ११: ९७, १४. दुवः श? ९: ४; ९६ Rc, ८ ; Rag, RBs Ro, ३९; ३१८ १५. सुवः पत ९८० ८: २४९६,५. सुकवर्गन्य १८, ९१९. PET, Ve, सुवरभि विष्येषम्‌ ४,५: ee, ee: १४, १६ : १८७, ९. सुवरसि १९४; २८७; १. ** सुवे घम BET १८, ९ : २९६, ९ : ९२१, १७: ९९३, १. ** सुवणं FH खाद्ा सुवर्णकं Arey १८. Fi WEB, Ro, वद्वा अगन्म ९७, १५ : २४६. ९. सुव वच्छ १८) ४? २८७. १, सुवविंदसि ९६, ९० : २२३, १९. सुवाक्‌ WY, 4: TOs, १५. सुवोराः प्रलाः १५, RE: Ree, ६. VACA ATS ई, ४: ९२. १६. सुशमासि सुप्रतिष्टानः १६, १४: ९ २८० Xe ४3 \-3 * > 9 ( ४६०५ ) सुसंदश त्वा वयम्‌ €, ७: ९८, ४. GVA AI रे, ४: Bu, ८ सखन्रौवाक्रे नमोवाके विधेम खाद Vs, २४: २२५, १९. BAT FA १०; RL: १९२०, ११. पस्था देवौ वनस्पतिः १२, €: ९४०, ₹, acfe सुवनस्य रेतः १८, १७; ROR, २० wa च्योतिः ५,८: ५८, १९ सयते Yo, Li १०९;,९. यं भाजखिन्‌ १६९: RR, BATT ATT २, १: २२, ११ यस्त्वा १४, २ : १७३. १३ खसत्व पुरस्तात्पातु ५, रई: ws, १९ र्यस्य चच्ररुषम्‌ १२, १६ : QR, १७: १४८, १. SAM तपस्तपं QF, ४९: १९५. १४. SIG ला TAY ९५; 2. ख्यस्य त्वा चच्चषान्वौत्ते 23, ५ १५९, २. १४९; ** QA वासोऽसि PQ, Ts १२७. ह स्टयस्य CCST ATT ९२; ४; १५७ १५ BMA AST Yo, १७; २०८, १५ द्या अपो वि गाते Ye, १०: ९९०; १९. खय च्योतिन्योतिरभिः खहा 8, ४: Ry, ८ सयो च्योतिन्यौतिः qa: ९८, १७; ROR, ९२१. सयो च्योतिच्योतिः वेः खाडा र, Ve, ७; YB, १४: १९८६. ष्ट्या रेवता YT, Ro: २७८ €. wat दैवो दिविष््यः Ro, ३७: 1 २९१; यौ मा देवेभ्यः पातु १६, ११: RRB, २१; २१, २: २२४, ३. | * ear मा देवो दियादरहसस्परातु ९५; ९२: २०४; ४. सेधन्विख्वा अपद्धिषः १८५४: २४४. ४. : 208, 29, सौम AH ७, ८: ७४, १७. सोमंते क्रीणानि ९२, श्ट: १४८, ११७. "GTA पवते १५, १७; २००७. सोमप्रतोकाः पितस्सुपृणत 22, 4: १२५. १५. सौम faery खा €, ८: ७९, १०. सोम यास्ते Waa: ८, ₹: Oe, १९. सोमविक्रयिणि तमः १२, १९ : १५०; ९. सोसविक्रयिन्‌ wee सोमे राजा QR, १८: १४८, १९. सौमविक्रयिन्‌ सोमं शोधय ९२, १५. : १४५, १०. सोमस्य तनूरसि ९२,९;: १३७, २९. सोमस्य लला मूजवतो रसं wes १५, ७ : १९३, ९. सोमस्याग्ने वोदि ११. 8: १२५. ९. * सोमस्याहं देवयज्यया ७, € : ७५४, €. सोमः सौमस्य पुरोगमाः १५. ve: १९५ १७. सोमान? खरणम्‌ २,८: २७, १९. सोमाय Rare प्रोद्यमाणायानुत्रूहि QB, Por १५१, ५ सोमाय पिदटमतेऽनुखधा ¢, ७ : ९, ४. dara पिटमते खदा Ro, ९१; २११, द. f सौसाय स्वाहा २०, १७; Rox, १४. सोमायानुत्रदि' ७, =: ७४, १७. * gaa aaa ३, ८; Fe, ९. ( सौमो जिगाति गातुवित्‌ १४.१६; Rag, =. सोमो STAT २७८, ७. QT, Re: <* मोमो STUAT TET Ro, Re: on * स्फात्य वा x 9 च > ३९७, ९. TASS ११.२२: १२२, १२. सौम्यस्य यज VS, TEV, १९. सौय इविः प्रजननम्‌ BY: BW, Re. स्तनाभ्यां मे वष्वादौ वचसे पवेथाम्‌ QU, २२: २०२, ९. सुतस्य स्तुतमखि १५, Re: १९; १८. ९ : २५२; १. AAT YY, RF: २०७, १७. स्तुतोऽसि जनधाः १५, २७२ : २०७, ११९; ९९. स्तोकेभ्यो STFS १०,१५ : ११४, १५. सिरो भव वोड्खङ्गः OT, १ : २५१; ११. ४; ५; ४४; ११. स्फः GFA: १५, २३: २०२, १६. स्योनतेख्दनं करोमि YS ue, ९१. स्योना ्थिवि १८, cu: २९९ €. स्योना स्योनायाम्‌ १८, १८; २७६४, १४, स्योनोमे सौद ५, ८: ५८, १४. ed gag dary ८,१०: ८९, १९. qi स्वधितिं खच date १८, र: ९५४, ३. सवं च सुच dafy ९, १: ९०, १९; १४. ९: १७६९. ९; ९६ RR RRR, १८. | स्वगा तनुभ्यः <, ९: OR, ३. स्यगा Say Paw! ७, ©: 8, १०. खतवार्थद्च प्रवासो च ed, ई: Vey, ट. +. स्वधा कुर &; ८२: CE, १०; ९१९; ¦ ९; ८९ : ९७, द; =. स्वधा नमः ९; ८२: ९९, १९; ४०६ ) स्वधा foam: ५, ४: ५९, १०: ई: २; gy, १ ; १४; १९ : १८९; १५. स्वधिते मामा ferret: १२, ६९: १२९; ४. स्वधिते मेन दिर्धसोः १०, १: १०द्‌, १; १०, Wr ११द, Le, १९; ५: १३९, ® खयं Hae सुगमप्रयावस्‌ Bo, १५: Bos, ८. खराडस्यभिमातिडा १४, ७ : १८०, २. SUT WIA लौकम्‌ Ys, Ro: POO, १५. खरूपं GMITT ९८, ९ : २९०, €. खगं लोके GTA TWAT १८, २०: POO, १४, """खग्येसि १८, Ro: २७९, १४. ५; | | | १८; ८, ठ: ९७, ५; €, €: | खजिदसि १८, २०: २७९; ८. खविंदसि १०, १२: ११२, १०. खस्तिदाः `, ११: OF, १५. सखस्तिद्‌ा विशस्पतिः १,४: ९.२; Ro, २५: २९४, ९. खस्तिन न्द्रः ७, ११: SE, ९४. afe नौ निमोताम्‌ 9,8: ¢, ¥. fe माखपारय YY, Ro: २०९, १२; १६९, १९: RRA, र. सस्तिमे स्त॒ २,९०: RE, १९; १४. स्वसिमानु वेभ्यः ७, ® : 08, १९. SMAIUUT १२, ९: १९९, ९. wise ऽखि १५, १२: १९७, १९. ard Fra Qo, १०: tke, $. खादुक्विलाय मधुना उतायम्‌ RE, ९& : २२०; १७९. Sat AT ११. १: १२२, १०. खान चाजाद्खगरे १२.१९ : १५४०, ३. aM Yo, SF: १०७. १७. खदा १४. १९१: LER, १०. खादाछतस्य THA YB, १९: १९९, ( & ® ~— RK सखनदाङताः ससुद्रे्धा Way १६, १८: RB, १९१. ATCT: प्रेष्य १०, १९ : ११५, ४. GIST त्वा TATA: रे, १०: १९४; ८; VS, १४: १९८, १८. GIST त्वा सुभवः SAT १५, १९; १९७, १९; VY, १४; १९९; ₹ै. * खाद्ा ल्वा SAY रमये 2B, १२: १९५, १२. खाद्ा त्वा wae रश्मिभ्यः १३, १०: १९४, ७; YR, १४: Les, १७. खाद्दा दिग्भ्यः ८. ७: ८४, ११. खादा दिव श्वाप्यायख २१, १४; ३२०, १४. खण्डा देवेभ्यः १०.१९; ११५, ११. खादहा द्यावाश्यिवोभ्याम्‌ 8, ७: R=, १०; ४, €: ४५, ५; QR, १०; १४०, ५: ,९४; १५: १८७, ५ खाडान्तरिकाद्‌ाप्यायसखर RY, १४; Bee, १९. स्वाह धियः श्याप्पायस्व RQ, te: RRO, १७. SATS BH वातादारभ WR, ke: १४०. ७; १४, १७: १८७, €. CATS AH मनसा YR, १०: Wee, ४; १४; १७: १८७. ५. स्वाद्धा वाचि वाते Feet १४, १७: १८७, €. स्वाद्धा वडन्द्राय ९६. ४: २१९, १५. TAPAS १३२, १२: १९९, ९. स्वाद्धोरोरन्तरिचरात्‌ YQ, १०: १४०; ९; १९४; १५ : THO, ४. स्वादष्वेनभसुम्‌ १०, १९; ११५, LG, स्वादोद्मणो अव्यथिष्यै १०, १८; ११७, €. स्विष्टम्‌ Vo, १५. : ३०७, १९१. र ह रसः प्यचिषत्‌ १८, ठ: २५९, १४. WCU CIMA: १६, ८: RR, ८. हरिरसि QE, ९० : VL, १७. खरो ख इखयाधनाः १६, Re: ९९२१, १८. %€विदेवानाम्‌ र, ३: २४, १३. दविधानाभ्यां भ्रवत्येसानाभ्यामनुत्रदि ९४.१५: १७७, १२. दविष्वीदागद्ि „ विष्कद्‌द्रव । ४, ९ : BR, ९. विष्वद्‌ाधव 8, ९: ४९,२. उविष्वरेहि 9, ¢: 4g, 2. wtagaticar आपः १४, १८; १८८, ९. दव्यवादम्‌ ०, १५ : Bed, ११. दिकारेण ला कन्यसा सादयामि १६; € : ९९५०, VR, न्व मे १५, ९१: ९०२, १०. Recut: २१, १९: २२२, ९. दिरण्यगभेः समवतेताग्रे १८, ५; ९५५, २१; १८, १९: २९९, १४; VG, १७: ROR, १७; Qe, ५: REE, १८; २१. Cus VRE, १९९. दिरण्यजिन्यू तया परितः 9%, १५. : RRO, १८. दिरण्यवेदन्नमदेदि मद्यम्‌ १८, २१: २८९; १४. [र दिर ्वणाः चयः १३.९४; १९८, ११. दिर ष्व णाः Waa: पावकाः १२, ९: १२९, UBS PT, cz: २७१, १९. wary विमु दविः १३, १४; ARE, ७, ( gee ) न. चुतं लाङते. . . . मनुष्येभ्यः १५, दात Tad Yo, १९. ११. १९७. BO. Vey, ९. होतार मा दिर्धसोः Ro, ई ; BR, ९. ङतः सोकः | छतो | ट्‌, क Ee st ™ दातुश्चमसमनूत्रयध्वम्‌ १४५, PO : ९०७; ९) ६) Be ९९०; ३; हट त्ता १४; Be १९; १८. RE; १३ : Reg, १४५. हेतयो ATA १८. ९; २८९८. | दौचकाणाम्‌ . . . . उपावतेध्वम्‌ ९४५, डोतरेतदयज १५, BU: २१३, १. २९ : २०९८, र; १६. ४: ९२२०, we Pathe धू, €: fo, ७. * ११९; १६, LHI २२९, २९. होतघेमेमभिष्टुहि १२,७: १६१८. दो वा पुष्डरोकवान्‌ १८, wa: WAITS YS, रे: २९९; १०. २९७, ९. ॥ त व ain ^ त ^ ann ^) ^) प „| ie