802, August 8, 1116 ८1 the Society र ~= == मा-क क ee ~= ee ie - Se ---~-~-~--~-~---~~ ~ 9 @ > > > > > @ = > ^ ~ = == ० = ~ = ० नमन ०५ = ०१ ere न् ० ननन क ०० ० ० ०० क ऊ = = == = ० ऊ = क कोका क ० कज क ० क क र ences मम ० क जम म न = > ० क 9 ७ ०००७५०७० ०००० BIBLIOTHECA INDICA A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Seniges, No. 420. “, i; || = ee | | | 1 ॥॥ ङ ~ || 1 ¢ । Ni Wy ४ : ~ > अ ay ६ ८ ५१ ° ~ Beret सस्त्््स्स्स्स््= «4 These SRE ~~ ८. £: = नु च्च, -- म a 7 1 # = = y = 1 it ; * fy a. | a i | 14 ॥ if , fi #- 4 I) [4 1 ad ms biti । by ॥ ei = =: = bis ee * | 1 ¶ भ - ~ « 1 it Pe aise cin Ph ees a वायुपुराणम्‌. 72 4 | 6 Ghe Vayu 190१: ) ॥ भ e ^ SYSTEM OF HINDU MYTHOLOGY AND TRADITION. : 1 [व aij EDITED BY nAJENDRALALA MITRA, LL.D., C.LE. FASCICULUS I. CALCUTTA. Printeo ny पि. एर. SirKaAR AT THE Ganesa Press. Sb ce eae etait tates d gat eel Bee ele 0 वके @ को @ क ॐ @ @ = = = = + = = ५ क === ० न~ न= ~ ° ==. == - ===. *-* Digitized by ® oogle BIBLIOTHECA INDICA, A R COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. NEW SERIES, Nos, 420, 424, 428, 434, 437 anp 445. | The च पु: A SYSTEM OF HINDU MYTHOLOGY AND TRADITION. EDITED BY AJENDRALALA MITRA, LL. ए, 0.1. E. VOLUME I. Vv ७ CALCUTTA: , + । rRINTED BY T. ¢. BISWAS, AT THE KALIKA PRESS. 1880, ^ i eae J cat ae Digitized by ® oogle वायुपराणम्‌। मचपिवेदन्यासप्रणोतम्‌ | _/[_——O-_s खलशओ्रो- APT जौ यासियातिक्‌ सोसादत्याखसमाजान्‌न्या 09 = = Le क errs LA ws कक -@ ओओराजेन्द्रन्ालमितेण परिशोधितम्‌ | प्रथम खण्डः | क-लकाताराजधान्यां कालिकायन्ते मुद्रितख्। a Paz १९२७॥। Digitized by ® oogle अथ वायुपुराण प्रथमखण्डानक्रमणिका। ——=> D0 < ~~ ध्याये . विषयः ve | अध्याय विषयः wT १ wamafaar -@ १ | २७ मरादेवततुनर्छीमं see ROL ९ owramaftagafreqd २० | २८ wfesnrgatty , ९०९ ९-४-५९ शटिप्रकरचं we २८ | ९९ आअद्धिवेशवशंनं vee ९२४ 2 प्रतिरुन्भिकीर्ननं ,,, ५२ |९० र्रद्रापव्म soe ९९० ८ चतुरात्रमविभागः ,,, ९१० | ११ देववंएव्नं vee २५९ € देवादिषष्िवशनं ... < | ९ थुगधमौः ,., ,. ९९८० १० मन्वमारादिविखंनं ०० ९१ | RR Vygis मं vee ९९० ११९ पाश्पतयोगः oe १०० | ३४.३४५ ogres . २७४ १२ ayaa: oe UOC | २९.१०८ पूष्छेदिचतुदिन्‌विभागदखय- ,, १३ थोगेअर्थ्याखि ००, १११ BURAMNA १९९३ १४-१५ पाद्पतयोगः ose ११४ | ३९ शे न्तस्धितविविषदेवालय- १६ भशोवाचाररूचणं ०, ११९ wit .., , Rod १ पर्माच्रमप्रात्निकथनं ,, १२४ | ४ रेवङ्कडपष्यैतमयादा १८ Ufanrafgufafa: ,,, १९४ कोम ,,, ,,, ARR १९ अर्ष्टाभि .., vee १९८ | BL वौषललसवयोनं ` ० ३१५ ९२० छकारप्रात्तिशशचचणं ,,, १९२ | ४२ देवमदोवंमं vee ३२४ २१ कन्पनिरूपणं yee १९० | ४३.४४ केतुमारवकनं vee RRR १९ कषपमंष्यानिकपलं ,,, १४५ | ४४ भारलवषेवशंनं ,,, ३४. २९ माहेश्वरावतारयीगः .,, que | ४९ किंपुरुषाटि वषं वथंमं eis ९४ श ष्वैलवं ,,. ,,, १७१ | ४9 मङ्ावतारवशंनै . ,.. शरद ९६ मध्रकंडभोत्यक्तिविनाश्वर्खनं yo | ४८ जम्बु दोपानर्वनिदोप- २६ सरीत्पत्तिः ,,, ००, १९८ वनं ०११ ००, REE न qaqa ४९ ४०-५.६ ५२ ४२ ys ४४. १६ v.98 अध वायुपुरा्णप्रथमखर्डानुक्रमणिका। विषयः उयहपादिवकंनं च्योतिःप्रचा; ्रवचय्या ... ग्योतिःसच्धचिवेष्मः नोखकणष्डस्ठवः शिद्धेडवखवः faaaqa aan मं Ww ०, ४९९ ° ९९० ध्याये विषयः e ड चतुय गाद््यानं कर {षललेखण € e. ASIA AIA ... भ्रजापतिवंष्ानुकोक्ननं PREFACE. The plan of publishing a largo work in small fasciculi after long intervals, precludes the possibility of inserting the Intro- duction in its proper place at the beginning of the first volume. At the same time it is desirable that some preliminary account shonld be given of the materials used in the preparation of the work for the press. I propose, therfore, to confine this Preface to a short description of the codices which have been consulted in settling the text of this,the first,edition of the Véyu Purana, reserving the Introduction, containing an analysis of the work and remarks on its age and charactor, for the concluding fasciculus. The Mss. of the work at my disposal are the following:— w. From the Governmont of India collection, No 975. Material, paper. Size, 14X54 inches. Folia, 275. Number of lines on each page, 12. Character, Nagara. Date, 2nd. of the waxing moon in the month of Phélguna, Saka, 1688, Purchased by me at Virabhuina. Complete, but very incorrect. ख. From the Library of Bébu Hitaléla Miéra, of Ménakara, Zillah Burdwan. Yellow paper, 20x42 inches. Folia, 834. Lines 8 to 9 on each page. Character, Bengali. Date, none, appar- ently about a hundred years old. Complete, but nearly as in- correct as the last. म. From the Library of Mahér4j4 Kamalakrishna, of Cal- ९८४. Yellow Paper, 17x5 inches, Folia, 408. ‘Lines on each page, 7. Character, Bengali. Date, none, apparently of about the same age as the last. Inccmplete ; wanting 115 folia at . the beginniug, and incorrcct. II च. From the Library of Queen’s College, Bonares. Paper, 13x5, inches. Folia, 180. Lines on each page, 9. Nagara. Date, none, about a hundred and fifty years old. Revised,and collated with another MS., the readings of which, where different, are given on the margin. Wauting several loaves at the end, but correct. क. From the Library of the Deccan College, Pind. No. VIIT of 1874-75. Paper, 11x5 inches. Folia, 408. Linea on each page, 9. Character, Nd4zara. Date, none. Incomplete, but correct. च. From the Library of Rao S4hib Visvandtha Ndréyana Mandalik, ©. 8. I. Yellow paper, 134x7 inches. Folia, 300. Lines on each page, 12 Date, full-moon (प्राप) of Mévha, Samyat 1804. Copied by Pr&énand&tha. Complete and generally correct. Received after 300 pages of tais edition had been printed. Tho first is the most incorrect of my texts ; but, शालो as it is, it does nt differ materially from the next two. The second aud the third correspond very closely, and seem to have been taken from one original. The fourth codex represents the text as current in the North Western Provinces, and is by far the most correct, The fifth and the sixth, from the Western Presidency, corres- pond pretty closely ; but they are not copies of the same origi- nal, nor are they so markedly seprrate in their readings from ¢he Benares text as to indicate a distinct recension. In classifying these texts the first three may be taken to form one group, and the next three another. On the whole, however, the two groups correspond so closely, that it would be mis- leading to say that they constitute distinct recensions. They are all copies of one original, differing just enough to show that they have undergone the usual corruptions which a long course of copying and recopying under different circumstances renders unavoidable. Ancient and medizval Indian exegctes did not tolerate any a ~ ~~ ~~ ~~ III eclecticism. They wore very particular in preserving the errors of their texts, so as not in any way to injure the au- thenticity of the originals. As regards the Vedas, tho variations resulting from the practice of early chanters were classed under different schools or Sékhés, and, to preclude the possibi- lity of further change, the words were recorded in various arbitrary forms under the names of Kramapgtha, Jatépétha &c. The religious feeling which prompted these arrangements, did not apply to works of ininor importance ; but their commed- tators were particular in noticing the varietae lectionis of their texts, and in pointing out what they thought were apocryphal, or of doubtful authenticity. Modern Indian editors do not, asa rule, follow this practice. They, in a manner, repudiate “various readings.” They assume that the original must be one, and the differences observable are merely copyist’s errors, which itis their duty to correct. The consequénce is, not unoften, a serious tampering with originals; and this is also the cause of the almost invariable absence of critical appara- tus in their editions. Gencrally speaking, European scholars followa differen€ course. As in their editions of Greek and Latin texts so in Sans- krit, they reproduce, either in footnotes or in appéndixés, भी the variations and blunders of the differnt codices they have atcommand. For critical purposes their practice is unquestion- ably the best, for it would be intolerable to permit editors to become the arbiters of what really were the original readings of their texts. They are, in the present day, so far rémoved from the language, habits, customs and surroundings of the authors whose works they edit, that they cannot be too careful in preserving, as far as possible, the materials at command for the proper elucidation of their texts European practice, in this respect, however, is not so tmi- form as to admit of being classed under one head, or tu be gene- rally set up as models for the people of this country to copy. IV ; While some European scholars are in favour of an intelligent discrimination between what are different readings and what aremere blunders of copyists, others insist upon a faithful repro- duction of even the most obvious and unquestionable mistakes. The learned Professor Max Miiller, the prince of modern Sanskrit editors, belongs to the first class. In the Prefaces to his magnificent edition of the Rig Veda, he has discussed at great length the principles which he has followed. De- nouncing most vehemently “the mischief done by conjectural criticism of classical scholarship, and deprecating most strongly any countenance given to it by Sanskrit scholars,” he sets down the principle—“Let an editor give what there is, and let the commentator and translator say what might + or what ought to be.” Hoe, nevertheless, adds: “it may be truly said that the chiof business of modern critics is to cleanse the text of the classics from the improvements introduced by tho ingenious editors of the last three centuries, and we ought not to neglect this lesson in preparing our own editiones principes.” ($, p. x1x,) The principle by itself is sound enough, but itis open toa grave practical objection, for it involves the question of “restoration” of texts, and opens a wide door to “ingenious editors’? of our times to commit the very mischief of “conjectural criticism’ which the learned scholar condemns. In carrying out this principle in his work, he says:— “Ihave nct thought it necessary to give all the extraordinary corruptions that have crept into Séyana’s text, particularly when they occurred iu passages the wording of which admitted of easy restoration” ( p. XXXVII). On the other hand, some European Sanskritists, particularly those who are not perfect masters of their subject and are nevertheless conscientious, follow a different rule: they jot down all the blunders they meet with, not excepting printers’ mistakes, as varietas lectionis. In very ancient, and in archaic, unintelligible, works, such as the Vedae and Chand’s pocins, V this is ordinarily a safe rule to follow, but, strictly enforced it, results in a Chinese tailor’s work, copying patch and all. It cannot lay claim to the credit of intelligent critical editing. In dealing with medieval Sanskrit worksit would be absurd to follow such a rule, except in exceptional cases. I think the proper rule to follow is what has been laid down by Dr. Max Miiller—- to give every reading that admits of a meaning, and every blunder in orthography, etymology, or syntax, which is constant, or generally prevailing ; but to take no note of what are mere accidental lapses. Thero are many obvious blunders and lacune in Mss. which bear no relation to their authors, and for critical purposes are of no value whatso- ever. The manner in which due discrimination is made between what are ०0४1078 blunders, and what are doubtful and unquestion- -able variations, marks the distinction between the critical and the uncritical editor. This is but a trite axiom to notice, but some differences of opinion having arisen in conncction with the works published in the ‘Bibliotheca Indica,’ it is necessary to explain the principles which have boeu followed by me and some of those who have worked under my advice and guidance. Variations in Mas. may be classed under six heads ; 1, Sentences ; 2, Phrases ; 3, Words; 4, Spelling ; 5, Grammati- ‘cal concordance; 6, Metre. | (1) A sentence may occupy one place in one MS. and another in a different one, or be present in one, and absent in others. In either case, I think, 1४ 15 imperative on the editor to record the fact in a footuote. Should the absence occur iu an apparently very correct and old MS. and later codices should supply the sentonce, tho fact is still of sufficient im- portance to be recorded ; but if tho absence be noticed ina modern and obviously corrupt text, it would, in my opinion, be a waste of time to take note of it. For my part I have syste- matically overlooked it. (2, 3) Differences in phrases and words should always be no- VI ted, except when undoubtedly corrupt and unmeaning, and occuring in one or two out of several Mss. In India, with the aid of Pandits who are experts in the branch of literature to which the works belong, it is not difficult, in preparing copy for the press, to correct such corruptions, and to restore the toxts, and, as long as, we have the advantage of Pandits who are unrivalled in their knowledge of the works to which they have devoted their lives, it would be a sin aud a shame to overlook them. No European scholar in India has doue so. Iu Europe, where they are uot to be had, the case may be different, and, in conscientious editing, footnotes may be ueeded. When a currupt form occurs in all the Mss. and a restoration is needed, the fact should always be recorded. (4) In spelling it is not unfrequently seen that peculiarities are as uniform and regular as variations 111 words, phrases, and sentences, while in other cases they are quite accidental. In such cases the forms which are constant or generally prevail- ing in the texts before an editor, are those which should always be adopted, and mere blanders entirely overlooked. For instance, in Chand’s poem the well known word Anangapéla occurs repeatedly, spelled waaure. If in one place the dot on the top in- dicating then be absent, I think it would n be the merest pedan- try to notice it. In some cases even persistent forms occuring in ancient works, such as the Vedas, may be safely corrected without a footnote, and I cannot illustrate this better than by reference to the letters ष, च, ख, which, iu Mss. copied in Northern India, are frequently misplaced, and which Professor Max Miiller has not thought it worth his while to notice. (5) As regards grammatical concordance, Professor Max Miiller has not hesitated to change simple forms, such as जयति into लय ति where the context required the change. I fully subscribe to his rule ; butin the use of the tenses and other more com- plicated quostions the safest plan appoars to be to adhere to tho text as closely as possible. ==ॐ VII (6) Errors in metre, when accidental, or the results of bad copying, are easily corrected. Ancient authors, however, were, in anushtup particularly, careless, and their errors cannot be corrected without tampering with the original. In all sacred works they have been respected by medieval Indian scholars, and accounted for as peculiarities of holy sages, adrsha. Modern editors can do no better. In editing Sanskrit works for the’ ‘Bibliotheca Indica’ I have borne these rules carefully in mind. I have had the beni- fit, too, of the advice and co-operation of some of ‘the ablest Pandits of my country in settling many doubtful questions and thereby obviating the necessity of crowding the pages of my works with long arrays of different readings, euch as are common in European publications. The limited number of codices available for collation has also, in some cases, reduced the number of various readings. My texts, on the whole, must be taken as oclectic, and the notes to be critical so far as the most prominent peculiarities of my Mas. ate concerned. Kditora, disposed to be hypercritical, may record in footnotes all tho errors they meet with, but there is no necessity for such a course where the objectis a simple ‘reproduction of an eclectic text, and not a commentary. Digitized by Google Fe es ee ee चरक ओौखौगयेशथाय नमः ॥ वायुपुराणम्‌ | et On अथ पुव्वभागे प्रधमोऽष्यायः | olny PURE WVAMATAT | मारायणं नमस्छत्य मर द्ैव AAA | Sat सरखतीं व्यासं ततो जयसुरौ रयेत्‌ ॥ | लयति पराणरसुनुः संत्यवतोषदयनन्दनो व्यासः । यस्वासखकमलगलितं वाश्षयभख्त जगत्‌ पिवति(१) ॥ प्रपद्ये टेवमौ यानं Waa घ वमव्ययम्‌(२) | मादेवं महामानं gare जगतः ` पति ॥ १॥ AWTS लोककर्तारं सव्वेन्नमपराजितम्‌ | ' प्रभुः भूतभविष्यस्य संम्प्रतस्य च सत्पतिं ॥ २॥ जानमप्रतिमं यस्य वे राग्यश्च जगत्पतेः | Qaseg wis सहसिदिष्वतुषटयम्‌ ॥ १ ॥ य दइमान्‌पश्यते भावातित्य खदसदामकान्‌ । ्राविश्न्तिं पुनस्त वै क्रिथाभावाधमोष्डरम्‌॥ ४॥ Pe ~ ----~~------ i ae १ रतग्मङ्रायरखद्योकदयं Ge, Ao, च, छ FORT AS! : ९ पदमयथमिति wet | [र | [Ce] वायुपुराणे [te । सखीकक्ज्ञोकतख्न्नो योगमास्थाय तच्चवित्‌ | Wea सकनूतानि Waals चराणि च ॥ ५॥ तमजं विष्व काणं वित्ति. लोकसाखिश १ खराणाख्या नजिन्नारजामि अरकं mu gt नह्यवायुमहन्द्र भ्यो नमस्छत्य Valea: t way वरिष्ठाय वसिष्ठाय महालने ॥७॥ aaq चरतियगशे जातुक्णीय ais | वसिष्ठाय ख शुचये ठष्णरेपायनायच॥स८॥ पराण सम्प्रवच्यामि awta बेदसग्द्ितम्‌। धान्यायसं दुक्गेरागमैः स॒विभूषितम्‌ ५.९ ॥ ` असोमलष्णा . fart राजन्धेऽल्पमल्विषि। प्रप्राञ्तौमां wry भूमिं भूभिपसत्मे॥१०॥ CIA संगिताक्ानः सत्यव्रतपरायणाः | WAM मटरलसः शान्ता दान्ता जितेन्द्रियाः ॥ ११॥ धचत्रं SCAT, दौ्षसवन्तु, ईजिरे | ATPL SAV: FAA: wees: ` दौकितास्ते aarare. नेमिप्रारष्योचराः॥ १२॥ KEM स.महाबुचधिः सतः Tafa: | af pare Seat aq सुभाषितैः । WAU प्रत्रितस्तेन लोकेऽक्िज्ञोमष्षेखः ॥२१॥ . तपःच्रुतावारनिधेव्वंदव्यासस्य धौमतः। fat बश्चूव Haren fay रोकेषु विच्युतः ५ १४॥ Guay प्रडिलस्तस्िन्‌ सम्बक्‌ प्रतिहितः । "न ~ ना अ "१० । | अर्गुक्तमरिका। + भारतौ चैव विधला ह्ाभारर्तवदिनौ ॥१५॥ धर्माधकाममोध्ाचौ; कथा यस्मिन्‌ प्रतिहिताः | सूकाः सुपरिभाषाश् भूमावीषधयो यथा ॥१६॥ स ताव्रयांेन सुधियो न्धायविश्जुनिपुङ्गवान्‌ । अभमिगम्योपसंडव्य nae छताच्नलिः । ` तोषथाभास Sarat प्रणिपातेन ars ॥ १७ ॥ ते चापि सजिशः प्रीताः सदस्या AHA तख साम च YANG यधावत्‌ प्रतिपेदिरे ॥ ees अवं तेषां पुराणस्य TANT समपयत । दष्टा तभ्रतिविश्वस्तं ute सोभरदेषेणम्‌ 1 १९ ॥ तस्मिन्‌ सवे शटदपतिः सवैशाल्विशारह्‌ः । cfraataaraer तेषां सूलभनोदेयत्‌(१)॥ ९० ॥ त्वया सूत भडावहि्मगवान्‌ प्रद्यविक्षमेः। ` efavragerard sare: सम्यगुपासितः, दुदोह बे भतिं तथ्यं लं gerersat कथा ARE A wera ऋषिभुख्यानां पुराथ प्रतिं धीभरता। य.वाऽस्ति महाबु तच्छावथितुभदहं सि ॥.२९॥ aa NR महामानो नानामोतराः समागताः । ` सवान्‌ साम्‌ FMF पराच्‌ Wagawaifer: i re ke ` . क्षप॒त्रान्‌ Staat sfarq जावयेवा qataa(e) i Sfasardcanrfraa प्रागसि Taya: hye tt य nr 1 रिणा १९ सुतमशीद्यदिति we | | ९ Very Wee at सुनोनिति खर वर च। वबुपुराखे . Ce wot इति सज्नोदितः(१) qarata सृनिभिः पुर । पराणाये पराणैः सत्यव्रतपरायरैः ॥ २५॥ सध एम GAS afk ट; पुरातनैः | देवतानादषोखाख् राज्नाश्चामिततेजसां ॥ २६॥ वश्यानां धारणं कायं श्चुतानाश्च महामनां। इतिद्धासपुराखषु दिष्टा ये बृ द्यवादिभिः॥ २७॥ , न हि वैदेष्वधौकारः कवित्‌ ave इश्यते | Tere हि एधोधग्ने वर्स माने महामनः | ` शुत्यायामभवत्‌ खतः प्रधमं वर्ण॑वरै्तः ॥ २८ ॥ Rarq इविषा तच इविः एषं waa: | elses देवाय ततः सतो व्यजायत | „ भमादातस्तज GS प्रायबिन्वद्च कर्मसु ॥२९ ॥ . भि्यदव्येन यत्‌ एक्मभिभ्ूतं गुरो्विः | भधरोश्तरचारेख TH TEVA aA: ॥ Vo tt , FS AW सम्नभवन्राह्मणाऽवर्योनितः। ततः FAG सापुम्यातुख्धभो प्रकीर्तितः ॥ ३१ ॥ WaT we सतस्य ध्मः चनोपलीवनं | रप्रनागाष्बचरितं weary चिकिख्धितं ॥ १२॥ तत्‌ खषन्भमहं ए टो भवद्रिवुदमवादिभिः। कात्‌ aE विनया सुराणखषिपूजितम्‌ ॥ १३४ पितृ मानसौ कन्या वासवौ समपद्यत | भपष्याता च पिढमिशचक्छयोनो बभूव सा ॥ २४॥ १ सच्चौदित इति ge | | eae 1] अनुक्रमणिका | ~~ अरण्येव हुताशस्य fafan यस्य aus: | तस्यां जातो मदहायोगौ व्यासो बैदवि्टां ac: ॥ १५॥ तस्म भगवते HAT नमो व्यासाय वेधसे । पुङषाय पुराणाय खगुवाक्छप्रवर्तिने(१)। ' मारुषच्छश्मरूपाय विष्णवे प्रभविष्णबे ॥ १६॥ लातमाज्रच्च यं Iz उपतस्थे ससङ्ग, हः | whaa yuma जातुकणीदवापतं ॥ gon मतिं भन्याममाविध्य(र) येनासौ खतिसागरात्‌। प्रकाशं जनितो लोके महाभारतचन्द्रमाः ॥ ३८ ॥ वेदहुमखयं प्राप्य सशाखः समपद्यत | ूमिकालगुणान्‌ प्राप्य बहुशाखो यथा Ta: ॥ ४९ ॥ तस्मादहसुपश्चुत्य पुराणं amas: | VAM वेदेषु पूनितादोपतेलसः ॥ ४० ॥ ` परणं wares age भातरिखना | wea सुनिभिः gel मे मिषोयेमहासभिः ॥ ४१॥ HUNT: परोऽव्यक् खतुवा इ बतुर्म खः । अचि ग््चाप्रभेयख सलयग्भरतुरौष्वरः ॥ ४२॥ भव्यक्ठ कारणं qatar सदसदामकम्‌ | महदादि विशेषान्तं ख्जतोति विनिखयः ॥ ४१ ॥ अण्ड हिररमयगचेव बरभुवाप्रतिमन्ततः | भर्डस्यावरेणश्चद्विरपामपि च तेजसा ॥ ४४॥ १ ग्टमुवावव्थैवजिन इति ख०। 8 मन्धानमाविष्छति we वायुपुराशे [१अ१॥ वायुना AB नभसा नभो भूतादिना aa | भूतादिर्महता चैव भव्यङ्गेनाठतो महान्‌ ॥ ४५१ मतोऽ विदेवानासषौणाश्नोपरवणितम्‌। नदौनां ay arare प्रादुभौवोऽत्र थस्यते.॥ ४९॥ मन्वन्तराणां सव्व षां कल्पानाख्चोपवणनम्‌ | Raa WII PHI च कीर्ते ॥ ४७ ॥ भतो gules age’ प्रलासर्गोपवणंनम्‌ | अवसथाषात्र HIM AWG samaaa: lsc y MAG FACT जगतः सख्रापनन्तधा | अयन CCT एधिव्यङ्चरणन्तवा ॥ ४९५ सृत्रिषैथः पुरादौनां व्णीखमविभागगुः । seat ग्ददइसंस्छानां सिडानाख(१) विनाशनं ॥ ge ॥ योजल्नानां was gat ब्रइविस्तरं । खगं खानविभागञ्च म्रच्यौनां ufsarfrat ae i हच्चाणामोषधोनाच्च Meee प्रकौत्ततं | ठच्तनारकषिकीटत्व' wulat परिकौत्तंनम्‌ ॥ ५२॥ देवतानाखषोणाश्चद उती परिकौल्तिते। अन्रादौनां तनूनाख्च खजनन्यजनन्तथा ॥ ५१ प्रषम सव्व शास्त्राणां पुरां ब्रह्मणा स्यतम्‌ । अनन्तरश्च Aw al वेदास्तस्य विनिःखताः ॥ ५४ । अङ्कानि waqreay व्रतानि नियमास्तघ्रा | पशुनां परुषा णाच्च Tara; परिकौत्तितः + ५१५ ॥ १ षिद्धौनाक्षति wo) ४.4 १अर* 1] अगुक्रमगिका। तधा मिरव्वंचनं प्रोक्ष" कल्पस्य चं परिग्रहः | नव aah ga: Mar बद्यणो बुदिपूल्वेकाः॥ ५६॥ चयोऽन्ये बुदिपुव्वांसत ततो रोकाने्कश्ययत्‌ । अुद्मणोऽवयवेभ्यख watziat समुद्ठवः uve i ये ervey प्रसूयन्ते प्रजाः कलये पुमः पुमः | कल्ययोरम्तर प्रोक्ष प्रतिसन्धिख यस्तयोः ५॥५८॥ सतमीमान्राहतताच्च AWAIT TAA: तथव NASA सशव ततः परम्‌ ॥ we Ui प्रियत्रतोत्तामपांदौ प्रसुत्याकूतयष ताः कौ च्यन्ते YAU येषु लोकाः प्रतिहिताः ॥ go ॥ खचेः प्रजापते सोबेमाकूतयां भिधुनोडवः | प्रसूत्यामपि ट्‌ षस्य कन्धार्मां प्रभवस्ततः॥ {१ ॥ दाल्षायशौषु चाप्य ARTSY ARIA ATA | wae wea सगः सालिकस्व सुखोदयः ॥ ६२ ॥ तथाऽघस्भस्य हिं सायां तामसोऽशभनलन्तखः । ` महेग्वरस्य सत्याश्च प्रजासगः प्रकीर्तितः ॥ ६१॥ निरामयच् ब्रह्माणं तादशं कौत्तितं ga: | योगं योगनिधिः प्राह feat gfaemfrat i ६४॥ अवतारख TAA महाभाग्य तथेव च| ) वेदिकां कधाञ्चापि dare: परमो महान्‌ ॥ ९५१ ब्रह्मनाराययाभ्याच्च यत्र स्तोत्र प्रकोत्तितम्‌। स्तुतस्ता््यां स देवेशस्तुतोष भगवान्‌ शिवः॥ gga प्रादुभावोऽष TRA AMUSE ASAT: | वायुपुराणे [ १ भ०। MAT नाम Cae यथाऽरीरौग्महामनाः ॥ ९७ ॥ खद्रादोनि यथा WA नामान्धाप्नोत्‌ स्वयम्भुवः । यथा FAUNA ANW सचराखरम्‌ ॥ ecu ग्ध्व दौतादषौ णास प्रजासर्गोपव णनम्‌ वथिष्ठदस्य च त्रहमषयेव्र गो ब्रानुकौत्तं नम्‌ ॥ १९ ॥ Wa: प्रजायाः सभूति; wrerat यत्र कौत्तिता। पितर्षादिःप्रकाराणां खधायास्तदनन्तर्‌ं ॥ ° | पिव्व॑ं्परसङ्गन कौत्यते च wer CHA शापः IY अन्बादौनाश्च धौमतां॥ 9६१५ , परतिश्नापष wee दचादडुतकदषषः। प्रतिषेधख वैरस्य कीर्तयते ay विस्तरः ॥ ७२॥ तेषां नियोगो हौपेषु देशेषु च एवक्‌ एवक्‌॥७३॥. | Sars wile ततबाप्यनुकौच्यं नम्‌ | SA] नाभेनिंसगं ब रजरुख महामनः ॥ ७४ ॥ Sarat ससद्राणां पव्वं ताना कौ्तंनम्‌। ` वरषौणाख नदौनाश्ं ARSTATY WAT: ॥ Ov | दवीपभेदसस्ताणामन्तर्भेद ब TAT | RTT AWA 3 जम्बद्ौपससुद्रयोः। प्रमाणं योजना ण shea पर्यतः सह ॥ ७९ ॥ हिकवान्‌ हेमकूटस्त निषधो Hata च(१) । ae: van: Pata कौ च्यन्ते वर्षपर्वताः ॥ ७ ॥ तेषामन्तरविष्कश्ा उच्छरायायामविस्तराः | १ मेदपष्वत इति we | "षाणि ee १ Oe camara | कौच्येन्ते योजनायेखये च तत्र fafa voc n भारतादीनि वर्षाणि नदौभिः ata ear | भूते बोपनिविष्टानि गतिमद्धितुवेस्तवा ॥ ८८ ॥ जम्बुहीपादयो दोपाः wax: सपभिहेताः | ततञ्चाप्यमयौ भूमिर्लोकारोकख कीयते ॥ ८० ॥ अर स्यान्तस्स्विमे शोकाः area च मेदिनो भूरादयष ATA ATT; प्रालतैः BT ८१॥ सर्व॑ तत्‌प्रधामस्य परिमारकदेशिकं। सब्यासपरिमाणख् TAGs कीर्यते ॥ ८९ ॥ सूर्याचन्द्रमसो च॑व पृचिव्याश्चाप्यथेषतः | प्रमाणं BAMA साग्प्रतेरभिमानिभिः। महेन्द्राद्याः सभाः पुष्या मानमसोकत्तरमूचैनि ।॥ ८३ ॥ अत ae’ गतिघोक्ा खग स्यालातचक्रवत्‌ । मागवोष्यजषोष्योख लक्षणं aftate a ॥ ८४ ॥ काष्टयोलंखयो सेव ABWAATY योजनैः | लोकालोकस्य सन्ध्याया wer विषुवतस्तथा ॥ cy ॥ खोकपालाः खिता शो area ये चतुरहं | faqut देवतानाश्च पन्यानो दचिणोत्तरो ॥ ८९५ ग्डद्दिणां म्यासिनाख्ोक्तौ रजःसंच्वसमाखयात्‌। कीर्यते च पदं विष्णोर्धर्मग्रादा यत्र धििताः॥ ८७ ॥ सूथाषन्द्रमसोखारो ग्रहाणां स्योतिषान्तधा | कौं ते ध्रव साम्यात्‌ प्रजानाख् TASH Noe ॥ ब्रह्मणा नितः सौरः स्यन्दनोऽधंवशात्‌ खयं | [ २ ] १ । । वाबुषुराखे [ewer are a भगवान्‌ येन प्रसर्पति दिवि खयं aces स रथोऽधिष्ठितो देवेरादिद्यै ऋषिभिस्तषा । WATAUGA AS WANA: ॥ ८० ॥ अपां सांदमयबेन्दोः ae ते च रथस्तथा । ` हद्िचथो च सोमस्य wea सथकारितौ ॥ ८१ ॥ सयादौनां स्यन्दनानां yarta nates । कोत्य ते firwarcy यस्य get wa! खितः ners तारारूपाणि walla न्तराणि गैः सद । निवासा ay कौल्य गते देवानां पष्यकाररिशां॥८३। सयरश्मिरूहसरे च वषशीतोष्यनिः खवः; | प्रविभागव् रश्मौनां नामतः whats: bey | परिमाण्गतौ Sta ग्रहाणां सूदसंचयात्‌। यधा चाश विषात्‌ प्राप्ता wat: कण्ठस्य नीलता yews बद्ाप्रसादितस्याश विषादः शूलपाखिनः। स्तूयमानः सर विष्यः स्तौति देवं aya ॥ ८ ९॥ शिङ्गोडवकधा gen सब्वपापप्रशाधिनी | faaeqry प्रधानस्य परिखामोऽयमङ्गतः ॥ Lo ॥ एरूरवस एिशस्य माहात्म्याङुप्रकीर्तनं | faqut दिप्रकाराशां qiqwraae वै ॥ ८८ । ततः Walia abe aT पर्ववंणाष्धेव सन्धयः | स्गलोकगतानाख् प्रापघ्तानाश्चाप्यधोगतिं। foqet दिप्रकाराणां यादेनारुग्रहो महाम्‌ ५९८ ॥ VATA प्रमाण gle a च कते Qa | १ अन ।] अनुक्रमणिका | ११ ज तायुगे चापकार्षदा सीया; सं प्रव्तनं ॥ १०० ॥ वर्यानामाखमाणाख ख्याना TATA | वखौनामायमायाख संखितिधन्मतस्तथा ॥ १०१॥ यन्ञप्रवर्तनदव संवादी AT कौं ते | waret वसुना are’ वसोखाध;पुनगतिः॥ १०२॥ प्रश्नानां दुव चल खायश्भुवसते संनु | प्रशसा AVIAN बुणावश्याख wea: | हापरस्य WAIT UH TW cA! eek देवति च्लतुाशां प्रमाश्ानि युगे gi | STU युगसामष्थात्‌ परिखाहोच्छयायुषः; ॥ १०४॥ faurdiara fren: प्रादुर्भाव area | aca तददिलातानां मन्ाशाद्च WaT Ua ॥ १०५॥ शाखानां परिभाखख् वेदव्यासादिशब्द्भं | मन्वन्तराणां सहारः संहारान्तं च सम्भवः ॥ १०६५ टेवतागासषोशाख्च मनोः foanwa च) भ क्छ विस्तरादक्नुमिव्युक्षश्च समासतः ॥ १०७ ॥ मन्वन्तरस्य संख्या च AAT wala ar | मन्वन्तराणां सब्बघाभेतदेव च लसणम्‌ ॥ १०८॥ अतौीतानागतानाख वत्तमानेम Bea | तथा मन्वन्तराणाख्ख प्रतिसन्धानलसणम्‌ ॥ १०९ ॥ अतौतामागतानाश्च Tee खायग्षेऽन्तरे । मन्वन्तर बय्चैव कालन्नानख Brea ॥ ११० | मन्वन्तरेषु देवानां way कौत्तनं । | वायुपुराणे [ १ अ०। दत्तस्य चापि दौहित्राः प्रियाया efeaq: gat: | ब्रह्मादिभिस्ते जनिता दचेखंव च धौीमता॥ १११॥ साव्याद्याच कश्य न्ते मनवो भेरमाञ्धिताः। धरवस्योक्ानपादस्य प्रजासर्गो पवणं नम्‌ ॥ ११२॥ एथुनापि yaaa भूमेर्टोहप्वत्तं नम्‌ । पाजाणां qaaraa वंशानाख् विशेषणम्‌ | ब्रह्मादिभिः पूब्वभेव दुग्धा चेयं वसुन्धरा ॥ ११३॥ SMA Waren मारिषार्या(१) प्रजापतेः | दन्त्य कौरव ते wa Maar धौमतः॥ ११४॥ भूतभव्यभवेशल' महेन्द्राणाख् कौल्यं ते | मन्वादिका भविष्यन्ति माख्यानेर्बं इभिषठ ता; ॥ ११५ ॥ वैवखतस्य च मनो; aaa सगविस्तरः । देवस्य awa यन्न वारणं विभ्रतस्तनुम्‌। AMWAY VAs म्वादौनाच्च MTT aw ११६॥ विनिहते प्रजासर्गे चाश्चषस्य aat: wa | SUG MG A सर्गा ध्यानादेवसखतेऽन्तरे Hees | नारदः fradaret दच्पवाग्महावलान्‌ | AUTMATATA शापाय WMA ब्रह्मणः FAT Wes ततो दक्तोऽखजत्‌ कन्धा वोरि श्यामेव विद्युता: | ata ते घन्सगं च कश्यपस्य ख Wham: i ११८ ॥ भत oe agua विष्णो खेव भवस्य च | पकलश्च एधश्चश्च विशेषत्वच्च केकय ति | १६२० i ५ artrarg fa we re च्‌। ew) samara | १९ $ त्वाच्च यथा शप्त लाता देवाः स्वयनश्भूवा | AIMS मरतां दित्या Saiaaarar: ॥ १२१॥ RGA मरङ्ताश्चाव WATS. सप्तसप्तकाः | Sa पिठ वाक्येन वायुस्कन्धम चाखयः ॥ १९२॥ Surat दानवानाख् गन्धर्व्वा रगरलसाम्‌। सव्वेभूतपिशाचानां पशूनां पकिवौरधाम्‌ | खत्पस्षय्ाष्छरसां awa वडुविम्तरात्‌ ॥१९२॥ ससुद्रसं योगकलछलतं जग्ध रावतडस्तिनः। वै नतेयससुत्यस्तिस्तथा चास्याभिषे चनम्‌ ॥ १२४॥ aqat विस्तरचोक्षस्तथाचाङ्किरसामपि। काश्यपस्य YAR ALAA AAA ॥ १२५ ॥ पराशरस्य च मुनेः प्रजानां ay विस्सरः। देवतानासषोण्ठाख्च प्रजोत्यस्िस्ततःपरं ॥ १२९॥ faa कन्धा sate at यासु लोकाः प्रतिहिताः fuaelfeafag मो देवानां orm चोच्यते ॥ १२७ ॥ विस्रस्त भगवतः पञ्चानां garerarat | लाया fazacata wife ततःपरं ॥ १२८॥ विज्चिचरितसोक्ञ' धन्धोखेव निवडगम्‌ । हद्वलान्तसं सेपा दिच्छाक्षाय्याः walla ताः ॥ १२९ ॥ निम्यादौनां चितोशानां यावल्वह्कगणादिति। ` कोषं ते विस्तरो aa ययातिरपि भूपतेः ॥ ११० ॥ यदुवं शससुदहेशो हेहयस्य च विम्तरः | क्रोटोरनन्तर WTB वशस्य विस्तरः॥ cee y १४ वायुपुराखे [ १ अ०। ज्यामच्यस्य च (१) AVIA प्रजासर्गेष wwe sg | VAST ARS हरे सौव महाममः॥ १३२ ॥ पतिमिनान्वयथव विष्णोर्हिव्याभिधंसनं | विवस्वतोऽघ खंप्राप्ि्मखिरवस्य घीमतः॥ १३२३॥ युधाजितः प्रजासर्गः ahaa च महाममः। कीयते चान्यः योमान्‌ राजप ह'वमोयुषः(२) ॥११४॥ YAS लक चाप्युशना चरित महाकनः। कस्य चापि दौरात्म्यं एकान्तेन BARA: + १६५ | वा सुदेवस्छ देवक्धां rupee प्रजापतः | विष्णोरनन्र्चापि प्रजासर्गोपवग्यनम्‌।॥ १२६ ॥ देवाखरे स॒त्त्रं विष्णुना Wad कते | खरता शक्रवधं शापः प्राः YT भृगो; | भृगुखोत्थापयामास दिव्यां शक्रस्य मातर + ११० ॥ देवानामसुरानाख संग्रामा हादगायुताः। मारसिंइप्रखतयः कौ न्ते प्राखनाथनाः॥ १३८॥ शक्रेणाराधनं खाणोर्घीरेण तपसा az | वरदानप्रणुभेन यव WAT: कतः | अनन्तरं fafafee’ देवासुरविदेष्टितं ॥ ११८ ॥ TIA TY BAR) तु यर शक्र मामनि | असुराकमोहयामास शक्ररूपख बुहिमान्‌ | १ que चेति we | र देवमोढव cia कर| द EW Ufa ae) (wel | अभुक्रमरिक्ा। १५ ह इस्पमतिस्तु तान्‌ शक्रः शाप yawrafe: ॥ १४० ॥ ema विष्छुमाहात्म्यं विष्णोलं मादि शब्दनं | तुसु: शक्रदौषहित्रो देवयान्या यदोरभूत्‌ । ABZ Maa पूरदयातितनया saw: ॥ १४१ | अनर वंश्या महासानस्तेषां पाधि वसत्तमा; | Maat दौर्घयथसो भूरिद्रविणतेजसः ॥ १४२॥ कुशिक च विप्रः सम्यगयो धर्मसं यः | वाहंस्मत्यन्तु Bias शापमिहागुदत्‌ । tee ॥ कौत नं TAT शान्तनोर्वीथि शब्दनं । भविष्षतां तथा राज्नासुपसंहारगब्दनं ॥ १४४ ॥ भनागतानां सप्तानां मम्‌नाद्धोपवणैनं । भोमस्यार्तं कलियुगे MS संहारवर्यनं ॥ १४५ ॥ परादईैपरयोखेव aye aftate ते | ब्रह्मेशो योजनाग्रेण परिमाणविनिर्णयः ॥ १४६॥ नेमितसिकः प्राल्लतिकस्तचेवात्यम्तिकः खातः | विविधः सर्वंमूलानां area प्रतिसश्चरेः ॥ १४७ ॥ अनातटटिभासराश्च घोरः संवत्तंकोऽनलः | AT द्य काणंवं वायुस्तथा रातिश्धहामनः॥ १४८॥ संस्थालंखणमुदिष्टं' ततो aw’ विशेषतः | भूरादौनाश्च लोकानां सप्तानासुपवणशंनं | कच्यन्ते चात्र निरयाः पापानां रोरवाद्यः ॥ १४८ ॥ ब्रह्मलोकोपरिष्ठाष वस्य खानमुत्षमं। aa संहारमायान्ति संभूतानि ews ॥ १५० वायुपुराणे [emo waaaa सत्वानां परिणामविनिणयः। ब्रह्मणः प्रतिसंसग सर्वसंहारवणंनं we eye i अटटङ्प्यमतः Als प्राणखयाषटकमेव च | गतिसोशैमधसोक्ता घन्धाधश्चसमाखयात्‌ ॥ १५२॥ aa करूपं च भूतानां महतामपि सह्यः | प्रसङ्ख्याय च दुखानि ब्रहमणणवाप्यनित्यता॥ १५२५ दोरात्म्यश्ेव भोगानां परिष्ामविनिर्णयः। दर्लभतवच्च ATA Ta ॥ १५४॥ व्यङ्गाव्यज्न' परित्यज्य सच्च" ants संतं | नानालदभं नाच्छ ततस्त दभिवन्तं aCe) । cay ततस्तापवयातौतो ASAT निरष्छनः | आनन्दो ब्रह्मणः प्रोक्षो म विभेति Gare १५९॥ ate a च पुनः सर्म ब्रह्मणोऽन्यस्य पूववत्‌ । wre a ऋषिवंश्रख सर्वपापप्रणाशनः ॥ १५७ ॥ ¶्तित्यससुरेथः प॒राणस्योपवशितः | कोय तते जगतोऽ सर्वप्रलयविक्रियाः | प्रहत्तयख भूतानां निहत्तोनां फलानि ष ॥ १५८ ॥ प्रादुभौवो वशिष्ठस्य शक्तेजे क तथेव च । सौदासाबिग्रस्तस्व विश्वामिन्रहठतेन च ॥ १५८ a पराशरस्य चोत्परलिरहण्यल्व यथा विभोः । ae पणां कन्धायां व्याखषापि यथा aia: wn ede ॥ शकय च तथा जक सह पुबसख घोमतः। १ Hawley ava दति we १अ०।] अमुक्रमगिकरा। ge पराशरस्य Neal fawifawaat यथा॥ १६१॥ व्िष्ठसम्भतय्ाग्निविंष्ठामि त्रजिघांसया | सन्तानहेतीविंसुना Gt: ख्कन्देन घधोमता। देवेन विधिना fan विष्ठामिरहितेषिणा॥ १ ९२ ॥ एकं वेट्च्चतुष्यादच्चतुा पुमरोष्वरः। war विभेद भगवान्‌ व्यासः wate स्बुहितः(१) । तस्य शिष्येः प्रगिच्येख शाखाभेदाः पनः कताः ॥ १६१ ॥ प्रयोगेः ष गुणौयैय यथा पष्टः स्रयश्युवा | WA चागुष्ष्टास्ते सुनयो धममकाङ्किशः। Qn पश्य मभीष्छन्तो विभुना तहितेषिणा ॥ १९४ ॥ सुनाभं दिषव्यरूपाख्य way शभविक्रमं | भनोपम्यमिद्‌ चक्रा वरत्तमानमतन्द्रिताः। एष्ठतो यात नियतास्ततः. प्रा्छथ यितम्‌ ॥ १९५ ॥ गच्छतो waa यच मभिर्विशोते। पण्यः स Vat मन्तव्य इत्युवाच तदा प्रभुः | SMT VATA ब्रह्मा छदृश्यलरमगास्पुनः ॥ १६६॥ ग्ग गर्भसमाहारं AMITART च । &fart चैव waa सुनयो नभिषे तदा। मृते शरदति तथा तस्य चोत्‌धापमं छतं ॥ १६७ A ऋषयो AAA खशया परया पनः | निःसीमां गामिमां aqat क्त्वा राजानमाषहरन्‌ | यचाविषि यथाशास्त्र तमातिष्येरपूजयन्‌ ॥ १९८ ॥ १ सवंद्हयदाटिति कर, Ae, qe GI [ ag 1 १६ वाबुपराशे [ १अ०। Wat तधाकछ्तातिष्य' राजानं विधिवत्तदा | भअन्तद्ीनगतः क्रूरः खभातुरसचरोऽइरत्‌ ॥ १९० । भनुसलषुद्ृतं चापि was यथा षरा | Waza सहितं SET कलापम्मामवासिनं ॥ १७० ॥ सच्धिपातः पुनस्तस्य यथा मन्न महमिंभिः। Eyl हिरण्मयं wa aw वस्तु महानां ॥ १५१ ॥ तदा वै नेभिषभेयाण्णां सभे दादशवार्धिंके | यधा विवदमानसु शेषः संश्यापितख तेः ॥ ९९२ ॥ लनयितवा ATH रेडपुकं यथायुषं | खमापरग्नित्वा तस्छनमायुबरं पद्धपासते ॥ १७१९ ॥ UAT यघाह्र तं व्याख्यातं हिजसन्तमाः | WAU परमं चाच लोक्रत्लमदुन्त सम्‌ ॥ १७४ ॥ AWW यतुरा प्रोक्ष पुराणं ज्ञानसुत्तमं | अवतार TEA दिजागुग्रहकारणात्‌ ॥ १७९५॥ तथा AGIA Aa स्यानानाख्धेव seas । लिङ्कोद्रवश्च देवस्य मशक्रण्टत्वभेव च ॥ १७६ ॥ कष्यते aa fanrat arqat awerfeat | धन्यं ATAAFA FA WAIT | Sus BAT त्रासय धारखश्च विभिषतः aos waa हि क्रभेणदं पुराणं HATHA | शुखमर्षः समासेन मडानप्युपलभ्यते | तस्मात्‌ किञिष्छसुदिश्य पञशादच्यामि विस्तदम्‌॥ १७८॥ पादमाद्यमिदं सम्यक्‌ योऽधोयोत जितेन्द्रियः । १० ।] शनुत्रौमरखिका। १९ तेभाधीतं पुराणं तत्‌ सव्वं avers संशयः ॥ १७९ ॥ थो विद्याच्चतुरो वेदान्‌ साङ्गोपनिषदो दिजः | भ Agua संविष्यानेव स स्याहिवच्खः ॥१८० ॥ इतिहा सपुरा शाभ्यां षेद ससु पठं येत्‌ | विभेत्वल्यश्चुतादेदो मामयं प्रहरिष्यति ॥ १८१॥ अभ्यसन्निममष्यायं BAY AN खयन्भुवा | WIE प्राप्य HUA यथेष्टां प्राप्रुयाहतिं ॥ १८९. kh यमात रा WARNS पुराणं तेन तत्‌ स्मृत । निरुक्लमस्व यो वेद्‌ सर्वपापैः प्रसुच्यते ॥ १८१ ॥ नारायणः Ut fas विश्वं व्याप्य प्रवत्तते | तस्यापि जगतः खटः -खष्टा देवो मदेष्णरः + १८४ ॥ अतस संलेपभिमं Tye ASAE सब्बे मिदं Fee | स सगेक्षासे च करोति सगौन्‌ संहारकाले पुनराददौत॥ १८१५॥ इति ओमहापरारे again अगुक्रमखिका नाम प्रथमोऽष्वाय॥ १॥ अथ दितोयोऽध्यायः। ————= ef 9S Telennftagufacce | शका Says | WAAAY YA: PACA तपोधनाः | Ga wa ` समभवत्‌ तेषामद्नतकखणाम्‌ ॥ ९ ॥ कियन्तसखेव तत्‌कालं wag समवर्तत | भाच पुराणश्च कथं तेभ्यः ATT २॥ भाचच्छ विस्तरेण्दम्परं कीतुलं इ नः । दति wafer: खतः प्रत्यवाच wa वचः ॥ २॥ aye aaa धौरा ईजिरे aqua | यावन्तचखाभवत्‌ कालं यथा च समवर्तत ॥ ४॥ सिखल्षमाणा faa fe aa विश्वखजः पुरा । wa’ हि ईजिरे पुण्य सस्र परिवव्सराम्‌ ॥ ५॥ तपोग्टदपतियव ब्रह्मा ब्रह्माऽभवत्‌ खयं | “Sea यत्र vata शामित्र यत्र बुद्धिमान्‌ | सत्यु यक्र महातेजास्तस्मिन्‌ सत्र महावनां ॥ ९॥ विबुधा ईजिरे aa awa’ प्रतिवव्छरान्‌ भ्रमतो THs यव नेमिरभौखत। ata तेन विख्यातं नेभिषं सनिप्‌जितं ॥ ७ ॥ ay aT Wat पुष्या सिद्वारणसेविता | feat aya aa ततः सौम्योऽभवत्‌ सुतः ws ग्रक्षिज्येठः समभवत्‌ afew AIA: | RH 1] श्रमुक्रमगिका। Re शरन्धत्याः FAT यत्र यतसुत्तमतेजसः ॥ ९॥ wearer बूपतिर्यन्र wae शक्छिणा। यत्र वैरं समभवहिष्वामिन्रवशिष्ठयोः॥ १०॥ mem TANIA पराशरः | पराभवो वशिष्ठस्य aay लातेप्यव्तंत ॥ ११ ॥ aaa $जिरे aa’ नैमिषे ब्रह्मवादिनः | नैमिषे Lat an नेमिधैयास्ततः स्मृताः ॥ cys AMAAATU Al समाः TIS धौमर्ता। पुरूरवसि विक्रान्ते प्रशासति वसुन्धरां ॥ १३२॥ अष्टादश समुद्रस्य चोपानश्न्‌पुशूरवाः। तुतोष नेव carat लोभादिति हिमः gas a Sat CHA ay टैवहृतिप्रणोदिता। ` TACT च तत्सत्रं स्व्वेश्यासशसन्रतः Hye तस्िश्ररपतौ aa’ नेभिषेयाः प्रचक्रिरे | यं गभं सुषुवे THT पावकारौप्ततेजसं। ` AGS पव्व तेन्यस्त' हिर च्य प्रत्यपद्यत ॥ १६॥ हिरय्मयन्ततखक्रं awa wernt | विश्वको aa दैवो भावयम्‌ लोकभावुजं ॥ १९ ॥ हषस्परतिस्षतस्तत्र तेषाममिततेजसा | we: पुरूरवा भेजे तं देशं खगयां चरन्‌ # १८॥ ` तं दृष्टा मषदाश्य्य' aware हिरण्मयं | लोभेन हतविन्नानस्तदादातु' प्रयक्रमे॥ १९॥ नभिषेयास्ततस्तस्व चुलु धुं पते | RR AAI [श्अ्‌°। निजच्ुखापि संग्रहाः कुवच्वेमं नौ षिषः । ततो निशान्ते राजानं सुनयी रेवनोदिताः॥ २०॥ क यवच्येविं निष्ट; स राजा seedy | Wet शेयं ततस्तस्य पुर्वकं पं भुवि ॥२१॥ ayaa महामानं पितरं थं awe | स तेषु ata सम्यक्‌ wate मद्दौपतिः। भायुरारोग्यमत्यग्र तस्िन्‌ स मरसत्तमः५२१॥ सान्छयित्वा च शाजानं ततो ब्रश्मविदविराः। स्रमारेभिरे HY यधावषकीभूतये ॥ २९ ॥ वभूव aw तत्तेषां बद्वाचय्यं' मद्धामनां। विश्व सिखस्माणानां gu विष्वदखलनामिव ॥२४॥ aaa: प्रियससै्गालङ्डष्येम रोषि | wale मुनिभिर टं चथवेश्डा वर प्रभे; ॥ २५ ॥ faa@argc futaaratcrarce: | SMTA एमैजटन्तैरेवेन्रसदो चथा ५ xe प्तोजसत्र weeny पिढन्‌ पिज का्यमिः। WAGE यथाजाति गन्र्व्वादौन्‌ यथाविधि ॥ २७॥ भराधमितुभिष्डन्तस्ततः wire re | जगुः सामाति गन्धर्व्वा नदतुखाप रो गण्णाः ५ २८ ॥ weg वाजं चिजाकरपदां wat: मन्वा दितस्वविहांसो जगदु परष्यरं ॥ २८ ॥ पिर्डावचनाचेके निलक्नः प्रतिवादिनः | चऋषयस्त च विषांसः साङ्द्याबन्धायकोबिदाः ॥ २० ॥ शअ° |] समुक्रमरखिक्ा। म ततर दुरितं किश्धिदिदधुत्रंद्मराचसाः। म च यज्जनो रत्या म च यन्ञमुषोऽसुराः । ११॥ wafad efte a म तत्र समजायत, शक्धिप्रन्नाक्रियायोगेविंधिरासीत्‌ स्लुष्ठितः॥ १२॥ एवं वितेनिरे(१) ow arene’ ममोषिणः | WATT ऋषयो धोरा ल्योतिष्टोमान्‌ एथक्‌ एक्‌ । चक्रिरे एष्ठगमनान्‌ स््वांगयुतदचिणान्‌ ॥१३॥ समाषयनच्नास्ते wa ayaa awifud | areatfanar भवदिथददं fea: | प्रनोदितख amy स च तानत्रवौत्य॒भुः ॥ ३४॥ शिष्यः ways देवः wana चटम्ब शी | अणिमादिभिरष्टाभिरेशर्यर्यः समन्वितः॥ ३५ ॥ तिथम्योन्यादिभिरमः सव॑लोकान्विभर्ति यः | सप्तस्कन्धा दिकं WAY BAA -योजनाहइरः ॥ १५ ॥ विषये नियता aa संदिताः saat गणाः | व्यूहांखरयाणां भृतानां कुर्व्‌ यख महावलः | तेजसा पष्यानन्दघातौमं शरीरिण ॥ Qo ॥ प्राणायाहत्तयः पच्च करणामाख afafa: | भेमाशाः शरीराणां कव्वेतेयास्त धारणं ॥ ec आकाशयोनिर्हिंगुणः शब्दस्पमशे समन्वितः | तेजसप्रल्तिसोज्ोऽप्ययं भावो मनौषिभिः ॥ १९ ॥ तत्राभिनामौ भगवान्‌ वायुखातिक्रियासकः | १९ faxfwe इति qe! २४ AAI [awe | वातारखिः समाख्यातः WENrafanicy i veo | भारत्या WMI सर्व्वान्‌ सुनीन्‌ Tareafaa YUH: सुमनसः पुराणाखययुक्या ॥ se il इति श्ौमदहापुराणेरायुप्ीले दादशवाषिंकसत्रनिरुपणं नाम हितोयोऽध्यायः। भथ उतोवोऽध्यायः। 0 प्रजापतिखूटिकथनं | चूत उवाच | ASTM MATT quanta fara faa जसे । ससख स्यौ नलवच्से नम- स्िलोकसंहारविखषटये नमः ॥ १॥ प्रजापतीन्‌ लोकनमस्छ तांस्तथा स्यन्धुरद्रप्रथतौन्‌ मद्ेष्वरान्‌ | अगु wore cafes मनु दजस्तमोधस्ममधापि कश्यप wz | वथिष्टदस्षाजिपुलख्यकषंमान्‌ रचिं विवखन्तमथापि च क्रतु | सुनिन्तथेवाङ्किरसं प्रजापतिं प्रणम्य मू VACA भावतः॥ ३॥ तथेव चक्रोधनमेविंकञितं १ Hol] afenacd | naifaaenfa anaes | एुरातनान॑प्यपरा ख शाश्वता- waaay सगणानवेखितान्‌ ॥ ४ ॥ तथैव चान्यानपि धर्यभोभिनंः VU हंहस्यत्युनःपुरोगमान्‌ | तपः एभवचारऋषोन्‌ दयान्ितान्‌. प्रणम्य Fe कलिपापनांथिभीं॥ ५। प्रजापतेः efefiniagaat - सरे णदेवंपि गकेरलष्चता ae शएभामतुख्याममंहाख्षिंप्रि्यां । प्रजापतोमामपि सोखठनार्धिषां . ` विश्वा गबुदिशरौरतेजसां॥ ९ ॥. तपोभृतां ब्रद्मदिनादिकालिकीं प्रभूतमाविष्क तपो सषश्ियं । शती खतौ च प्रखतास॒दाषतां ` परां पराखामनिलंप्रकोरभितां॥ ७॥ समासबन्धेर्निंयतैखधयातषं | विशब्दनेनापि ममःप्रहमिसीँ। यस्याश्च वडा प्रघमा प्रहसति; प्राधानिकौ चेष्वरकारिताष॥८। यत्ततखमतं कारणमप्रमेयं ` AG प्रधानं प्रक्ततिप्रसति । .. भासा गुहा योनिरघ्रापि. TT . :: [ ४ }, २५ २६ AGU Wa तथेव।मृतमचरश्चु\ < ॥ शक्रा तपः सत्वमतिप्रकाशं aes fas’ पुरुषं fea | तमप्रभयं FATT युक UG लोकपितामरेन ॥ १० ॥ SMITA TAT at gry कालज्ञ चोमाज्रियमनावकेष | ततेभन्नयुक्कान्‌ नियताज्जिकारान्‌ लोकस्य सम्तात॒विद्हहेत्‌ब्‌। प्रकत्यवंखा सुषुवे HATS) सहमा फ AVC Heh दे ्रासुग्ाद्धिहुससममगाणं = मशुप्रजेतिपिढदिलानं। पिथाचयक्तषोरगरपचषानां ताराग्रड़ाकचंनिग्राचराखां + १२॥ Aranda yy erat दिकालयोग्रादिदुगायमानां | वनीषधौ नामपि नौरधाख लेलोकस्ामद्रसां ITA ॥ ६३ ॥ विद्य व्छरिन्धेषविदक्रमानां | यत्खच्छगं यञ्जूवि यदियत्‌ख्ं यतृखावर aw यदस्ति fafeq | eae aenfa गतिविभल्लि- [ ३ we १अ.।] सखषटिप्रवीरगां | Taree safed प्रसूतिः ॥ १8६॥ न्द्‌ासिं er: कदो यजषि सामानि पोभव तथवै ay: | भ्राजौष्यमेषां यदभौपसितश् देवस्य ASA च वे प्रजापतेः॥ १५॥ TARA मनोः परस्तात्‌ au faqat nate तेधा। येषांभिदं getaat rear लोकत्रयं लोकन्मस्छतानां | aiuafeaqn har. म।पूरितच्चोपरिभवितश्च॥ १६॥ GRA शापात्‌ पंनरहर्वध | SAA चाप्यत्र ममुष्यलोके | ara: Feat ar fraatgae SAS चाव्र प्रतिग्ापलाभः। (७ ॥ मन्वन्तराणां परिवत्तनानि युगेषु सभ्भूतिविकल्यनञ्च | ऋषित्वमाषख च संप्रठरि- यधायुगादिष्वपि Gaza ॥ १८॥. ये दापरेषु प्रधयन्ति वेदान्‌ व्यासा Asa क्रमो निहा; | कल्पस्य संख्या भुवनस्य संख्या ब्राह्मस्य चाप्यत्र दिनस्य संख्य( ॥ १८॥ ॐ ¦ “ वायुषुराखे [mel अण्छोद्विज(१) Sz लरायुजानां धराकनां खगं निवासिनां att A यातनाखानगताख नौवा- ... wae तेषामपि च प्रमाणं॥२०॥ safes; प्राक्ततिकष योऽय नेमित्तिकश् प्रतिसर्गहेतुः | बन्ध मोक्ष fafa तन प्रोक्ता च ससारगतिः पराव) Ae a प्रहत्यवखेषु च कारणेषु ॥ याच खिति च पुन; vate: | ASQIAGRA खमतिप्रयबात्‌ सखमस्तमाविष्कतधौषतिभ्यः। विप्रा ऋषिभ्यः समुदाहृतं यत्‌ यवातथ्तच्छृएते यमानं ॥ ९९१ ` षति चरौमहापुराखे वृयुपोकष खधिप्रकरणं नाम दतोवोऽष्यायः । | (शर | क व - पववकक ¬ १ WWifan दति STAG: | अथ चतुर्थोऽध्यायः । epee — खथप्िकरणं । ऋषयस्तु ततः अता नेभिषारस्यवासिनः। Haga सतः स्वं खतं Varga Hew भवान्‌ वै AMAT व्यासात्‌ प्र्क्षद्थंवान्‌ | AME भवनं RSE MAA वर्णय ॥२॥ यस्य ara ये ये तांस्तानिङ्काम वेदितुः। तेषां gafiatew विचितान्तां प्रजापते; ॥ १९ ॥ VARA UTA लोमहर्षणः | faatwugyant च कथयामास TAA: | ४॥ MATT उवाच ॥ werent wat दिव्यां weet aramefaray | कथ्यमानां मया विनां awit yfraarat ॥ ५ ॥ यचेमान्धारयेचित्यं खृशयादाप्यभोचयशः । . खावयेच्ापि विप्रेभ्यो यतिभ्यख fatter ॥ qu चिः aay yma तौ्धेष्वायतनेषु च। दौधमायुरवाप्रोति स पुराणानुकीत्तनात्‌ |. MANTA कत्वा खगलोके aaa ao ॥ विस्तारावयवं तेषां यथाशब्द. यथाच्चुत्‌ | | aaa निबोधध्वं सब्पां haat vce धन्धं ane अनुत्त सय॑मायुषिंवधनं। वायुपुराखे [ ४ Ho कौत्तनं खिर कौ तीनां सव्बषां पु्कारिां॥ < | ama प्रतिसर्गख वंयो मन्वन्तरापि ष। वंशागुचरितस्ेति पुराणं ways ॥ १०॥ we हियः wea: wheat नियतः whe: | UT सम्म वश्छामि मारतं षेदसस्ितं ॥ १ ॥ प्रबोधः प्रलयश्षष खितिरसत्पत्तिरेव च | प्रक्रिया प्रथमः पादः कथ्यवस्त्परिग्रहः ॥ १२ a उपोदातीऽनुषङ्न ष उप्रसंह!र एव च। धम्मेप यशस्यसञायुष्व' PIII ITA yet एवं Fe grereare: समासात्‌ कौर्तिता मया | वच्छ व्येतान्‌पनस्तास्त॒ विस्र यथाक्रमं ५ १४। amt हिरच्य गर्भाय पुरषायेष्डराय च | अन्ताय प्रथमायव विधिष्टाय प्रजामने। ब्रह्मणे लोकतन्ताय ARMA GAYA ॥ १५॥ avg विपेषान्त' eeu gaa | QunAry wed yaarfufea नुतं | असं ययात्‌ प्रवश्छामि यतमगमनु समं ॥ १९। ware कारयं यत्तु नित्यं सदसद्ामकं। प्रधानं प्रहतिखव यमाइस्त ्वचिन्तकाः | १७॥ गन्धवर्णरसे हीनं Wea विवर्जितं | अजातं धुवमच्ययं नित्यं खामन्धवखितं ॥ १८॥ AUT AVA परं WH सनातनं | विग्रहं सव्वैभूताना मव्यक्षमभवत्‌किल ॥ १९॥ १ अ्र°। | wfenaca | ११ अन्यन्तमनं सद्मन्तिगुणं प्रभवाव्यय | असाम्प्रतभविन्नेयं awry समवर्तत ॥२०॥ तस्याल्षना सर्व्वमिदं व्याप्तमासौमोमयं | गुणसाम्ये तदा तसन्‌ Baas तमोमये ॥ ९१ सगकाले प्रधानस्यं सेतन्चाधिशितस्यवे। | गणभववदाच्यमाने मदान्‌ प्रादुवसूष | ARS A SAU महता Mist Way Sarasa: | afer महाम सत्वभाज्रप्रकाशकम्‌ | मनो ete fat भनस्तत्‌कारणं aa । ११॥ farararaqera: से रन्न धिषितस्त a: | धम्मादौनान्तुखूपाशि लोकतस्वा चदे तवः । महस्त ufe gua aaa: सिया ॥ २४ ॥ - मनो महामतिं पूविः स्यातिरौश्वरः| owt चितिः तिः श्वित्‌ विषठर drat बुधैः ॥ २५॥ मरुते सब्व॑ भूतानां wensernd विभुः । ` सौ छलेन विदाना तेन तमन cet ॥ १६। तच्वानामग्रजो यस्मान्मां परिभाशतः। थेषभ्योऽपि गुखेभ्योऽसो(१) महानिति ततः स्मतः tre ॥ विभक्ति मानं मनुत विभागं मन्यतेऽपि «1 | BUM भोगसम्बन्धात्‌ तेन चासौ मतिः स्यतः nc | हहच्वाचु Twas भावावां सलिलाखयात्‌। TAY इयत भावान्‌ ब्रह्मा तने निरुच्यते ॥ २९ ॥ (१) गेषेभ्यो जरूतन्लेम्ब दति खर, घर, डः च। शेर्‌ ` ' वायुपुराणे [४ अ०। प्रापु रयिला cae छत्‌ खान्‌देहानलु ग्रहेः | तत्लभावां श्च नियतान्‌ तेन पूरिति चोश्ते॥ २० ॥ quad पुरुषश्चा सब्वेभावान्‌ हिताहितान्‌ | 'यख्मादुबोभयति चैव तेन्‌ बुहिनिंरुच्यते wae we ख्यातिः प्रतुपभोगख यस्मात्‌ संवत्तते ततः, भोगस्य श्नाननिष्ठल्वात्तेन ख्यातिरिति स्मृतः ॥ ९२॥' ख्यायते aK Tally नामादिभिरनेकश्ः। तस्माच्च wea: संज्ञा ख्यातिर्ित्यभिभोयते॥ २१। SIMI सवव विजानाति महामा AA MIT: | तस्माव्नाता WEST TW AT स Saad | Vs ll च्नानादीनि चःरूपाणि क्रतुकब्फलानि च । चिनोति यखाद्नोगार्धन्तनासौ वितिदच्यते ५ २५॥ वर्स॑मानान्यतीतानि तथा शङानागतान्धपि | स्मरते स्व्वकाथाणि तेनासौ स्मृतिरश्ते ॥ १९॥ कत्खश्च विन्दत Wa तस्माशमाहात्नासुच्यते | aaifeataeaa संविदित्यभिधौयते ॥ 84 ॥ विद्यते a च सर्व्वस्मिन्‌ सग्वन्तस्िंख विव्यते। ¦ तस्मासरंविदिति परोक्षो wert बुचिमत्रे;॥ ८॥ ज्ञानात्‌ wifey भगवान्‌ श्रानसन्निधिः। . इन्द(नां विपुरीभावादिपुर ahaa gain १८ ॥ सव्वशल्वाच्च लोकानामवणश्यख् Aga: | BRAT स्मृतो ब्रह्मा भूतलवाद्गव TAA १ ४०॥ ` चत्रच्चेतन्नविन्नानादेकलाचस कः; Bat ४ yo] प्रकरणं | ९8 यस्मात्‌ पयमुशेते च तस्मात्‌ पुरुष उचते | नौत्यादितच्लात्‌ qaary सयग्भूरिति dad a ४१॥ परययायवा चके: णब्टेस्तस्वभाखमनु समम्‌ | व्याख्या तं तच्चभावज्ञेरोवं सह्ावचिन्तकैः ॥ ४२ ॥ मद्धान्‌ ule fagaa चोद्यमानः सिखच्या। सङ्ल्योऽध्यवसायख तस्य हत्तिदयं Way ॥ Vee wuetfa च रूपाणि लोकतचार्थहेतवः | त्रिगुणस्तु स fata: षत्वराजसतामसः ॥ ४४॥ त्रिगुणाद्रजसीद्विक्षाद इद्र स्ततोऽभवत्‌ | मह ताचाठतः सर्गा भूतादिविक्ततस्त्‌ सः॥ ४१॥ तस्माच्च तमसोदविक्तारश्ष्ाराद्जायत। भूततश्नात्रसगस्त भ्रूलादिस्तामसस्त्‌ aw Use n भ्राकाशं Bt aaighea WATT | ata गब्द्मात्रन्तु wafesaay पुनः d ४७ ॥ शब्द्मातरन्तदाकाणं UTR ससज ह | भूतादिस्त विकुर्वाणः wear wast ह| ४८ ॥ बलवान्‌ जायते AY: TT स्यर्भगुणो मतः। | आकाशं शब्टमाचन्तु सखशमात् समाहणोत्‌। ४९॥ रसमात्रास्तुता यापो रूपमाचाभिराद्षणोत्‌ ।. श्रापो रसान्‌ Faget गन्धमात्रं ससल्निरे ॥ ५०॥ ` BWA जायते तस्मात्तस्य गन्धो गुणः स्मृतः | रसमाच्रन्तु AMA गन्धमात्रं सभाणोत्‌ We fl तसि fae तकता तेन तस्मात्ता खता । [ ५ ।. RB वायुपुराखे [४ wet भविथेषवा चकात्वादविशेषास्ततः Bar: | अशाम्तघोरमूढठृलादविगेषास्ततः पुनः ॥ Vr Wl भरूततश्माजसर्गोधयं AAI परस्परात्‌ | वैकारिकादशद्धाराल्वोदिक्षात्तु सालिकात्‌। वैकारिकः स सगंस्त्‌, यु गपत्म्पवर्तं ते ॥ ५१ ॥ बुच्तौन्द्रियाणि पेन पञ्च कमेंद्दरियाप्डपि। साघकानौन्द्रियाणि wear वेकारिका दय। एकादशं मनस्तव देवा बेकारिकाः शृताः ॥ ५४॥ ara age जिन्वा नासिका चेव पञ्चमी । शब्दादौनामवासपये बुदियुक्तानि वच्छते ॥ ५५॥ पादौ पायुरुपसश्च स्तौ वाग्दश्मौ भवेत्‌ | गतिविसर्गी wre: शिल्प aera कयौ ai ५९ ॥ भाकाशं शब्दमातख् सशेमात्रं समाविभेत्‌। गुणस, ततो arg: गब्दखगोककोऽभवत्‌ ॥ ५७ ॥ waa fama: शब्दसर्भगुणावभौ । जिगुणस्त॒ ततखागम्निः स शब्दसखरभं रूपवान्‌ ॥ ५८ ॥ सशब्दस्मशरूपश्च TAF समाविशत्‌ | ¢ ~ त्रसराच्चतुगुणा MN fawarar रसान्मिकाः॥ ५९॥ सशब्दस्मशे रूपेषु गन्धस्तेषु समाविभत्‌ t संयुक्ता गन्धमानबेण waa agifirat | तस्मात्पञ्चगुणा भूमिः खूलभृतेषु दृश्यते ॥ ९० ॥ ` MAT Vera Bere बिेषास्तेनतेस्मताः। परद्मरागुप्रवेशयादारयन्ति परस्मरम्‌॥ ९१। ४ yet) खटिप्रकरणं | १५ भूमेरन्तस्विदं सव्वं शोकालोकघमाहतम्‌ | विशेषा इद्दियग्राद्या जियतल्वाच ते स्मृताः ॥ ६२॥ शणं YAS FAA प्राप वन्तुमसरोत्तरम्‌। तेषां यावच्च यच्यश्च तससावहुण स्मृतम्‌ ॥ ९२॥ t mam @ = @ श fi a उपलभ्य Waal कंचिदायोरनपुणात्‌। पृथिव्यामेव तदहिद्यादेषां वायो सखयात्‌ ॥ ६४५ एते सप्त ACA नानाभूताः TAG LaF | AMAA प्रजाः खष्मसमागम्य FLAT: U ते aaa महासानो Walaa VATA | ६५॥ पुरषाधिहितल्वाश्च भव्यक्तानुग्रेण च। महदादयो विशेषान्ता भण्डसत्पादयम्तिते।॥ ६१॥ एककालं VATA जलवुदुद्वशच्च तत्‌ | विथेषेभ्योऽख्छमभवत्‌ ठहत्तदुदकच्च यत्‌। तन्तस्िन्‌ कायकरण Gad ब्रह्मणस्तदा ॥ १७ ॥ प्राक्षतिऽण्छ विवद सन्‌ Raw बरह्मसञ्चितः। सत aaa प्रथमः स वं पुरु उच्यते ॥ ६८ ॥ आदिकर्ता च भूतानां ब्रद्माऽगरे समवत्तत। 6 ~ 9° € हिरण्य गभं: सोऽग्रेऽस्मिन्‌ wey तखतुसु खः | सर्गे च प्रतिसर्गे a Sam ब्रह्मसंन्नितः॥ ९९॥ कारणैः सह BUA प्रत्याहारे त्यजन्ति च। भजन्ते च पुमर्दंहानसमादारसन्धिषु (१) ॥ ७ ° ॥ सा कककाििः १९ पुर्मदे्ान्‌ समानसमसस्थिषु इति कर । ३९ वायुपुरारे [ 8 Wel हिर ्मयस्त॒ यो भेसस्तस्योख तन्महालनः। गर्भोदकं agra जराद्यस्थोनि पव्वताः ॥ ७१ ॥ afaae far लोका मन्तू तास्तु स a सप्तद्वीपा च Us BAS: सह सप्तभिः ॥ ७२ ॥ qa तेः समहद्चिख नदोभिख WAM: | sata faa लोका भन्तविं ख मिदच् गत्‌ ॥ ७३ ॥ चन्द्रादित्यौ सनत्तत्रौ सम्रह़्ो VE वायुना। सोकालोकच्च यत्किच्विचवाण्ड afaq समपिं तम्‌ ॥७४ ॥ ` भद्विदंशसुणाभिस्त वाद्यतोऽण्छ' समाहतम्‌ | भआपो द्रुणा श्चेवन्तेजसा वाद्तो तताः(१) ॥ ७५॥ ` AHA वाद्चती वायुना हतम्‌ । वायो गुशेनेव वाह्यतो नभसा छतं use ut आकशेन ठतो वायुः खच्च मूतादिना gaz | भ्रूतादिश्धहता चापि waa ठतो. महान्‌ एतेरावरयेरष्ड' सप्तभिः प्राते तम्‌ ॥ eo ॥ एताखाहत्य चान्बोन्यमष्टौ प्रतयः खिताः 1 प्रसगेकाले खिला च सन्तताः TATA | oc ॥ एवं परस्मरोत्पत्रा धारवन्ति परस्मरम्‌ | आधाराधेयभाषैन विकारस्य विकारिषु ॥ ce tt WAM ते बसुहिषटं ब्रह्मा Baw उच्यते । इयेष प्रातः सगं; सेज्न्नापिषितस्तु सः। १ Wat दग्ममुरेमेव तला बाह्यतो हतमित्यथं Wet नवितमरति | ४ अ°।| सटिप्रकरणं | १७ अव्रिपूर्वव"प्रागासीत्‌ प्रादुभरूता तड्दिया॥८०॥ एतहिरण्यगभस्य aa यी Az awa | WAM कौसतिंमान्‌ धन्यः प्रजावांख भवत्यत ॥ ८१ ॥ निह ्तिकामोऽपि मरः शासा लभते गतिम्‌ । पराणयवणान्नित्यं सुख AAA AIT ॥ ८२॥ ति Mages वायुप्रोते खषटिप्रकरणां माम बतुर्योऽध्यायः। अथय CASITA: | ~afen करणं रोभश्षग वाच | यदिख््टस्त संख्यातं मया कालान्तरन्बिजाः एतत्‌ कालान्तर भ्ञयमहव पारमेश्वरम्‌ ॥ १॥ UAH तावतो Wal ALATA RAT: | भदस्तस्य तुया खष्टिः प्रलयो रातिर्च्यते ॥ २॥ awa विद्यते तस्य न रातिरिति धारणा। | eqare: प्रियते लोकानां हितकाम्यया।॥१॥ प्रजाः प्रजानाम्बतय ऋषयो सुनिभिः सह । ` ANT सनत्कुमाराख्यान्‌ AWAIT सच्च ॥ ४ ॥ इून्दरियाणोश्द्रियार्थास मशाभरूतानि ce च। तावा इन्द्रियगणो afwa मनसा ay ily wehasfa त सब्ब परभेभ्रस्य waa: eT प्रलोयन्ते Crary fama: ॥ ६॥ सतामन्धवख्िते wa विकारे प्रतिसंहते | साधर््मणावतिष्ठेते प्रधानपुरुषावुभौ ॥ 9 + तमःसत्वगुशाेतौ aaaa व्यवस्थितो | WARM प्रसूतौ च तो तथा च परस्मरम्‌ | Buea लयो ज्यो वैषम्ये efewat ॥ ८ । ५अ०।] | खषिप्रकरगां | Re तिलेषु वा यधा aa wa पयसिवा feaq | ‘aut तमसि aa च रजोऽव्यक्ताथितं खितम्‌॥ < ॥ उपास्य रजनीं कतां परां asa तदा। TEAS प्रठत्ते च पुरः प्रकतिसम्भवः॥ १०॥ लोभयामास योगेन परण परमेश्वरः। प्रधानं पुरुषस्येव प्रविश्या ण्डं महेश्वरः ॥ १२ ॥ प्रधानात्‌ MAA ATH रजो बे समवत्तं | रजः प्रवत्तंकं तत्र वीजेष्वपि यथा जलम्‌ ॥ १२॥ गुशवेषम्यमासाय् प्रसूयन्ते शछधिहिताः | गुणेभ्यः क्षोभ्यमाणेभ्यस््रयो दैवा बिजन्रिरे | sifaat: परमा गुदाः Batata: शरोरिणः॥ १३॥ गजो BWI तमो Wea: सत्व विष्णुरजायत | रजःप्रका शको ब्रह्मा खलेन व्यवसितः ॥ १४॥ तमःप्रकाशकोऽभ्निस्त्‌ काललेन व्यवसितः | सत्वप्रकाशको विष्ुरोदासौन्ये व्यवखितः॥ १५॥ ` एत एव त्रयो बेदा एत एव धयोऽग्नयः | परस्पराचिता WA परस्परमनुव्रताः॥ १६॥ परस्परेण वत्तन्ते धारयन्ति परस्परम्‌ | अन्योग्धमिधुना ् ते शन्योन्बमुपजोषिनः | aa वियोगो म Barr त्यजन्ति परस्मरम्‌ ५ १७॥ द्वरो हि परो देवो faqa महतः परः | | ब्रह्मा तु UHalfem: सर्गायेह प्रव्तते। ` परख पुरुषो Ha: प्रकतिख परा समता ॥. १८ ॥ .. ४.१ वायुपुराणे [५अ०॥. ्रधिषठितोऽसौ हि महेश्लरेण WAV चोद्यमानः समन्तात्‌ | भअनुप्रवत्तन्ति ALTA एव विरखिताः खे विषये प्रियत्वात्‌ ॥ १९ ॥ प्रधानं मुणवेपघ्म्यात्षगकालि प्रवर्तते | श्वराधिठितात्‌ पूववन्तखमाखसदसदामकात्‌ | रह्मा afea निधन .युगपत्म्ब््रवतुः ॥ २० ॥ तस्मात्तमोऽव्यक्त मयः चेतन्नो ब्रह्संन्नितः | hays HAART aA BIST समत्तत।॥२१॥ तेजसा प्रथमो घौमानव्यज्ञः PATA | सवे शरोरौ प्रथमः कारणले व्यवखितः॥२२॥ अप्रतोषेन ज्ञानेन ष्रययेण च सोऽन्वितः। UT चाप्रतौचेन वेराग्येण समन्वितः ॥ Re I तस्येण्बशस्याप्रतिघं Ba वेराग्यल्षणम्‌ | Wa ATA qfeaten जन्नेऽभिमानिनः।॥ २४॥ अव्यक्ताव्नायते चास्य मनसा षच यदिच्छति। वभ्रौक्षतत्वादेगुण्यात्‌ सुरे णत्वात्खभावतः ॥ २५॥ WITH AWA कालल चान्तकोऽभवत्‌ । सष्टस्रमूच GUAM SIA, MAT: wre aa’ रजस AWA कालत्वे च रजस्तमः | सालिकं पुरुषत्वे च गखषठत्तिः Wawa; ॥ २७॥ लोकान्‌ जति ब्रह्मले aaa सुंक्तिपत्यपि | HWUSA ह्यदासोनस्तिन्जोऽवखाः प्रजापतेः ॥ २८॥ a = नान - = + le oe ee वा a ॐ = = 4 We 1] afenacy | ४१ AW WHAM! काली NIT PATA! | पुरषः FWA SI तत्परमासमः॥ ९८ तै योगेश्वरः शरीराणि करोति विकरोति | भानाक्लतिक्रियारूपनामहत्तिः खलशोलथा | aon निधा यदन्तते MR तस्माच्िगुख sae | तुच ्रविभक्षलाच्तव्यः प्रकौरिंतः ॥ ११॥ यदाप्रोति यदादत्ते यच्चास्ति विभ aft t: AMS सततं भावस्सस्मादामा निर्यत ।॥ ag it ऋषिः मव्वगतत्वा्च णरोरादयाटखयं प्रभुः | स्ामित्वमस्य aga fay: सष्वप्रवेश्नांत्‌ ॥ ११ ॥ भगवान्‌ भगसङ्भावाद्रामो TWAS शासनात्‌ | पर तु प्रह्नतल्वाद्वनादोमिति खतः ॥ १४॥ UAW: सव्वं विन्नामात्‌ Wat सव्वं यतस्ततः | मराणामयन यस्मात्तेन नारायण, स्मतः ॥ १५॥ ` faur विभज्य खानं aera सम्प्रवर्तते | जते ग्रसते चेव वीते च fafa येत्‌ | we हिरण्यगभः स प्रादुभू ततरु खः ॥ १९ ॥` आआदिलाच्चादिदेवोऽसावजातलादजः wait ` पाति यस्मात्प्रजाः wat: प्रजापतिरतः स्मृतः । eo ॥ देवेष च महान्‌ देवो महादेवस्ततः खतः । PARAS रोकानामवश्यत्वास्घेष्वरः ॥ १८॥ BRAT Hal ब्रह्मा मूतलाद्जुत इच्छते | Raw: सेतविक्ञानाहिभुः सवेगतो aa! ॥ १८ ॥ [4] BR ` वागुपुराखे [ane | VAY VARA च तस्मात्‌ पुरुष Sut | जोत्पादितलात्‌ yey auf सः खातः ॥ ४० ॥ दै ण्यत्वा दुत aw: कविषिं्रान्तदर्थ॑नात्‌(१) | क्रमणः तरामव्यीयलादइच्कस्यवाभिपालनात्‌ ॥ ४१। पआदित्वसंन्नः कपिरस्वग्रजोम्निरिति स्मृतः । fecqae गर्भोऽभूदिरष्सस्यापि THT: | तस्मादिरष्गभः स एराजेऽस्ििरच्यते ॥ ४२ ॥ स्भूवो जिष्ठत्स् कारो व्र ग्रजस्त्‌ यः | न क्षः परिसंख्यातुमपि वषं श्तेरपि ॥ ४१॥ HTS ATHY पराख्यो ब्रह्मणः खतः । तावच्डेषोऽस्व कालोऽन्धस्तस्यान्ते प्रतिदधव्यते ॥ ४४॥ कोटिकोटि सहल्ञाखि warez तानि थानिवे। समतौतानि कल्यानान्तावच्छेषाः परास्तु ये ॥ ey यद्वऽयं ANA कष्मो वांरान्तं निबोधत | WAN: WMATA कशयोऽयं वर्तते दिला; ५ ४६॥ तस्मिन्‌ Mae NIT मनवः सुबतुंश | अतौता वक्नंमानावभविष्यायेषख वे पुनः ॥ ४७॥ तेरियं एविषौ wat सपतहौपा समन्ततः | पूः quawe वै aftarer ate: | Weare चेव तेषां wea विस्तरं ॥ ४८ t १ इंचिदिक्नानाद्नादिति कर, ष we a We I) - afenarce | मन्वन्तरे ख Way सर्व्वी्ञेवान्तराणि x | भविष्याखि wfete we: wea Ga weet पतोतामि च कल्यानि सोदकानि aera: | संनागतेषु तदच age कार्यो विजानता ii ve ॥ दति ओमशापुराखे वायुप्रोक्ते ख्षटिप्रिकरण नाम पञ्चमोऽध्यायः | ४१ अथ षष्ठोऽध्यायः । खषटिप्रकरणं | 000 चूत उवाच । आपो Hat: समभवब्रष्टेऽम्नौ एथिवौ तन्ते । सान्तरालेकलौनेऽस्माब्र्टे WacayR ॥ एकाणषे तदा तस्मिन्‌ म प्रान्नायत किदन | तदा स भगवान्‌ ब्रह्मा VESTA: ACAI ॥ २। VET एरषो रक्मवर्णाऽद्मतौन्द्रियः | AW नारायणाख्यः स सुष्वाप सलिले तदा ud il PRIA TATA WT AAG सः | TART Wea Aas प्रति ॥४॥ TUN AT वै तनव aut नाम शश्चमः । WY TAT TUATHA नारायणः खतः ॥ ५॥ त्यं ALTERS ने ग्डलमुपास्य सः | र्व थन्ते प्रकुरते AWA सगं कारणात्‌ ॥ ९॥ ब्रह्मा तु सलिले तसन्‌ वायुभरूलवा तदाबरत्‌ | निश्ायामिव Gata: प्राहटकाले ततस्ततः ॥ oN ततस्त सलिले तस्मिन्‌ विन्नायान्तगंतां av | अनुमानादसंमठो भूभेरुचरण प्रति ॥ ८॥ मकरोत्‌ स तनुन्छन्धां कल्पादिषु यथा gue 4 qe 1] wfenace | BY ततो महासा भनसा दिष्य quafaaray ॥ ९॥ सलिरेनाञ््‌, तां भमिन्दुहा सतु खमन्ततंः। किञ्च रूपं मत्‌ war उचरेयमह्ं मो ॥ १० । ATAMISTY Wat वारा ङूपमस्मरत्‌। awd सर्व्वभूतानां wea wheter ॥ ११ ॥ दशयोजनविस्सीण' शतयोज नमु च्छित | मौ समेघप्रतीकाशं भेषस्सनितनिखनं ॥ १२ ॥ महापर्व तवमा Warts (es | विदुयदम्निप्रकागास्षमादित्यसमतेजसं tt i पौ नहत्तायतस्कान्धं सिंशविक्रान्तगाभिनं | पौनोत्रतकटोदेणं qr शभलसख्ं॥ १४॥ सूपमास्याय विपुलं वाराहममितं रिः | प्थिव्युद्रण्णर्थाय प्रविवेश रसातलं ॥ १५॥ स वेदवाद्युपदृष्टः क्रतु्वच्ताशितौसुखः । पग्निजिन्नो दभरोमा ब्रह्मथौर्षौ महातपाः eg PTA UTA Fargas: | MUTT, BITS: सामघोषसखनो महाम्‌ ॥ १७॥ सत्यधर्ममयः ary धर्माविक्रमसंस्थितः | प्रायजिश्तरतो घोरः पशजानुमंहाकतिः॥ १८॥ Sean wasp: खानवोलो aerafa | वैद्यान्तरासा मन्वस्फिगान्यसमक्‌ सोमगोणितः tte ॥ बेदस्कन्धो विभ न्धो इश्यकव्यातिवेगवान्‌ | meine दुतिभात्रानारौकाभिरनिितः ।॥ ६० ॥ ४६ वायुपुराशे [६ Go दल्िणादृदयो योगौ मशासवमयो fay: | उपाकमंटिरयिरः प्रवग्यंवित्तभूषणः ॥ २१ ॥ नानाच्छन्दोगतिपयो गद्चोपनिषदासनः। द।यापव्रौ सदयो वे afeory इवो च्ितः । WAT यश्नवराष्टो वै भपः स प्राविशत्‌ प्रभुः ॥२९॥ wife: daifearqal’ स तामखन्‌ प्रजापतिः। उपगरम्योखजहाराश Wie स विन्यसत्‌(१)॥२१॥ BRST TTY नादेयी ष नदौष्वध । रसातलतले Het रसातलतले गतां । ` ` nyatafyaraty दष्ट याभ्युलहार गां + ९४ ॥ ततः खखानमानौय waar’ wera: । सुमोख ye Aaa धारयित्वा धराधरः + २५॥ तस्योपरि जलौघस्य महती नोरिव faa: | चरितलवाच्च देव्य म मौ याति विञ्जवम्‌ nag ततोचत्व चितिन्देवो जगतः खापने्वा । ugar: प्रविभागाय मनवक्रेऽव्बजेत्तशः | एथिवौन्तु vata एवि्व्यां सोऽचिनोदिरौम्‌ ॥ २७॥ । न्ह. © NINA CMAN तदा सम्बत्तकाम्निना। तेनाग्निना बिभौ्णास्ते cer at भुवि सर्वश्ः-॥ २८ ॥ गेत्यादेका्ंवे तस्िन्वायुनापस्छु संहताः | ` निषिक्षा यतर wards तज्ाचलोऽभवत्‌॥ २९ ॥ 9 स्वब्राचलल्वादट्‌चलाः पव्व भिः पव्वेताः HAT: | १ Weiss ग Sate afaqayfa | ६ भर ।] afeunca | vo facaoafetttarraara गिलोचयाः ॥ def ततस्तेषु Ponty शोकोद्धिगिरिष्वघ। विष्वकन्या विभजते कयादिषु ga: पुनः ॥ ११॥ ससमुद्रामिमां wit aaetat सपर्वता | quatagqar लोकान्‌ पनः सोऽथ प्रकल्पयत्‌ | शोकान्‌ TATA च प्रजास्ें TAT ह ॥ १२॥ ब्रह्मा aa भगवान्‌ सिखशुविविधाः प्रनाः | wae afemgat कण्यादिषु यथा पंरा॥११॥ लस्वाभिष्यायतः at तदा वै बुहिपूव्वकं। ्रभ्यामसमकालं वे प्रादुभूंतस्तमोमयः ॥ ३४ ॥ ममो मोहो. महामोहस्तामिस्रो wardfaa: | अविद्या पञ्चपर्वा प्रादुभूता महामनः ॥ १५॥ पञ्चधा चायितः सर्गो ध्यायतः सोऽभिमानिनः । ` ` सव्वतस्तमसा रैव दौषः कुन्वदाहतः | वहिरन्तःप्रकाशच शो fda aan tan aad: Saar बुहिरसुख्यानि करणानि चं । AAA PIAA नगा मुख्याः waa ताः ॥ १७॥ AAI तथा भूतं ABT EET छसाधकं। अप्रसन्नमनाः सोऽथ ततो न्यासोऽभ्यभन्धत॥ Ve y तस्याभिध्वायतस्तव तिक्‌ खोतोऽभ्यव सत | यस्मासिश्चगृव्यवत्तत तिथक्स्नोतस्ततः खतं | १९ ॥ AMAA सव्व इन्नानवडइलाः समृताः | उत्पथम्राहिणखापिते ष्यानाश्यानमानिनः॥ ४.। 8S वायुपुराणे [५६ Got तिग्ैक्सलोतस्त हृष्टा वे दितीयं विष्वमौष्वरः । सहठाता सहं मना अ्टाविं्रदहिधालमका; ॥ ४१॥ एका द्शेद्धिम्रविधा नवधा चोदवस्तघा | अष्टो च तारक्याख तेषां ङ्गिविधाः खृताः॥ ey a अनतः प्रक्षाशास्ते सव्वं भाठताख वहिः पुनः। यस्मान्निथक्‌ प्रवत्तत तिथक्खरोताः स उच्यते ॥ ४१। तिथक्‌ खोताखहष्टा वे feat विश्वमौण्वरः। अभिप्रायमधोचतं दृष्टा सव्वन्तधाभिधं। तस्याभिध्यायतो नित्यं साल्तिकः समवर्तत ॥ ४४ ॥ खखोतास्ततौयस्तु स चेवोरैव्यवखितः। यसाषयवत्ततेादन्तु अद्ंस्ोतास्ततः खातः ॥ ४५॥ ते सुखुप्रोतिवदडुला वहिरन्तष daar: | प्रकाश्या वहिरन्तश्च ऊदैस्रोतोद्रवाः खलाः ॥ ४९॥ तेन वातादयो नेयाः ख्टालानो व्यवसिताः | ज्ेखोतास्तृतौयो वै तेन ater ख खतः ॥ ४७ ॥ Breanne BEY वेषु स तदा wy परौतिमानऽमवदुद्या ततीऽग्धं सोऽभ्यमन्यत । © ज ‘ ससन्न WHAM स साधकं प्रभुरीष्वरः bec ॥ -भधाभिध्यायतस्तख्व सत्याभिध्यायिनस्तदा । प्रादुब्वेभूव WMA: Tas | ` यस्मा द्व्वक्‌ व्यवत्तंत adtsalweta डयते ॥ ४९ ॥ ते.ष प्रकाग्वडलास्तमःस्चरजोधिकाः | ` तस्मात्ते दुःखबडइला मयो Hay कारिणः ॥ ५० ॥ ६ भ्र ।] सृष्टिप्रकरणं | ye! प्रकाशा वदहिरन्तथ मनुष्याः साधकाबते। लचरेस्तारकाव्यैस्ते अधात व्यवखिताः। ५१॥ सिहाानो मनुष्यास्ते गन्धर्वसदहधरश्िशः | ` Cae तेजसः सर्गो छर्व्वा क्स्ोताः प्रकौततितः ॥ ५२ ॥ पच्चमोऽनुग्रहः सगं बतुर्दा स व्यवखितः। : विषय्ययेण शक्या च तुया fae aaa e |: ` ` विस्त" वर्तमान तेऽयं जानन्ति तच्छतः ॥ ५९३ ॥ भूतादिकानां संछानां षष्टः सर्गः स wet । ` विषयेण भूतारिरर शक्या च व्यवखितः ॥.५४ ॥ ` प्रथमो AEA: सर्गो विश्रेयोमहतस् a: | wararat दितौयस्तु भूतसर्गः स saa ५५॥ ` वकारिकस्ततौयस्त सग रेद्दियकः aati ` , इत्यप MTA सगः सम्भूतो बुहिपुष्व कः tt ५६॥ स॒ख्यसगंखतुधस्तु ger वै शावराः समृताः तियक्‌ स्लोताखयः सगस्सिय्येग्योनः स पश्चमः॥ yo tt तघोरैसरोनसां षष्ठो टैवसगस्त सः ्तः। . ` तथाव्वा क्खोतसां सर्गः सप्तमः सं तु माषः ॥ ५६॥ अ्टमोऽमुब्रहः सगः सास्िंकस्ताम॑सस्त सः पञ्चते sear: सगः प्राक्लतास्त तयः सताः ॥ wen प्राक्ततो वेक्ञत्चव कौमारो नवमः Ba: WIAA जरयः सर्गाः कलास्ते बुदिपूरव्वंकाः॥ ge k afeqa प्रवत्तम्त षट्सेरगा ब्रह्मणस्त a | विस्तरानुग्रहं सगे कौचमानं निबोधत ॥ 4१॥ [ ७ } Ye ` वागुषुराे [६ We | अतुद्ीवश्ितः सोऽव सवभूतेषु छत्जञथः | विपङमरेश यत्वा च तुष्या सिद्धमा aaa च॥ ath श्यावरेषु विपरम्बस्स्तिग्व म्योनिषु गरक्िता। fawrart मठष्वास्त तुष्टिं वेष aren: ॥ ९१। शयिते प्राकृताचेव वेकुताख aq GAT: | सगो; TACT प्रकाशा बहवः स्न ताः ॥ १४ ॥ SF प्रसत ते बह्मा मायसानास्धनः समाम्‌ । सनन्दश्च सनक त्रि्ठासद् सनातनं १ ९५। विह्नानैन frowrer Raw न महौजसः संबुहायेव नानात्वाद्रप्बिषटालयोऽपि ते, & Qe faut VITA AAI F क्ताः पनः ॥९६६॥ तदा तेषु व्यतौतेषु तदान्धान्‌ साधकांब तान्‌ । मानस्रानखलषद्या एतः Braff: | 3 WATT FAAS TATHAM fasts ॥ EO ॥ मापोऽनिः एतित्रौ ब्रायुरत्तरिन्रं ferret ग दित्रः-ससदराब दान्‌ ेलान्‌ THAT HW ६८॥ `ऋ्रोषधौनां तचान्नानो wear ठन्चवौरधां । शवाः काष्टाः कशा यैव सु साः BTW: ॥ ६९ ॥ qtarera मासा अम्रजाष्दयुगानि च। खा नाभिमानिनः सव्व" खानाख्याचेव ते ख ताः ॥ ॐ ०। ARTIS ब्राह्मणा ATA: AWE: चत्ियाः पूर भागे | Vara पद्मयाच्चशद्राः १ Fe 4] afenare | १९. सर्व्वं व्ण AIA: संप्रसूताः ॥ ७१ Il नारायणः परोऽव्थ्षादं कभव्यकेर्यकवं | WYNN पुनब्रद्मा लोकास्तेन कृताः खयं ॥ ७१ ॥ एष वः कथितः पादः समासान्र तु faery | AAA TINA GUT संप्रकयीत्तिं तं ॥ ७१ ॥ इति जौमष्ापुराखे वायुप्रोक्ते ख्िप्रकरणं नाम षष्टोऽध्यायः । समाप्तः nfaarare: | भथ SHAT: | (0 eae = get TT अतिशन्धिकीरतनं । "` CHG प्रधमः पादः प्रक्रियाः TAMA TA: | ‘Maye खंद्र्टमनाः काश्यपेयः सनातनः ॥ १॥ सम्बीध्य खतं वचसा पप्रच्छाथोत्तरां कथां | अतःप्र खति were प्रतिसन्धि प्रचच्छ नः ॥ २॥ BANAT OS TH AAT चोभयोः । MAGA यच्च प्रतिसन्धिय्य तस्तयोः। एतद दितुभिषडामः भत्यन्तङ्कशलोऽद्यसि ॥ ३॥ लोमदर्पण उवाच । अचऽवोऽ्ं प्रवश्छामि प्रतिसन्िष यस्तयोः | PARA क्यस्य TH मानस्य चोभयोः \ ४॥ मन्वन्तराणि wary येषु यानि च सृव्रताः। HS वर्तते WAN वाराः Bas शभः ॥ vw WAY कल्पा यः कल्यः पूर्व्वैऽतोतः सनातनः | तथ्य चास्य च कल्पस्य मध्यावख्ाव्रिवोधत ॥ ९॥ प्रत्याहृते पूव्वकल्ये प्रतिसन्धिच्च aa a t अन्यः TATA WN TAMA पुमः पुनः ॥ ऽ॥ व्युच्छिबरात्‌ प्रतिसन्धेस्तु कल्पात्‌ कल्पः परस्मरं | afear क्रियाः सर्व्वाः कल्पान्ते सर्वशस्तदा | तात्‌ RETA, कलमस्य प्रतिसन्धिनिं गमते ॥ ८ ॥ ~ oe श्र ।] प्रतिसन्धिकीत्त मं | ५९. मन्वन्तरयुगाख्यानामयप्यच्छिव्राख सन्धयः परस्परा; WANA मन्वन्तरयुगेः सह ॥ € ॥ उक्तायेप्रक्रियाथनपूष्वकस्ाः समासतः। तेषां परार्धैकल्यानां पूर्वो wend यः परः | आसौत्‌ कल्पो व्यतौतो वै परान परस्त सः ॥ १० ॥ ` भन्ये भविष्या ये कल्पा च्रपरारैहुणौकताः | प्रधमः BMA षां कल्पोऽयं वरते हिनः ॥ ११ ॥ यख्िन्‌ पूवैः परां तु दिती पर cea | एतावान्‌ खितिकालश्च प्रत्याहारस्ततः खतः ॥ १२॥ TAM RAMUS Fa कखोऽतीतः सनातनः | चतुयुगसहस्।न्ते THAT AT: पुरा ॥ ११॥ Ms कल्पे तदा तसिन्‌ crema wahaa । तस्मिन्‌ कस्ये तदा देवा असन्वेमानिकासत ये ॥ १8 .॥ नचतग्रहतारास्त चन्द्रसुग्रहाश्चये।- भष्टाविशतिरवताः Mere भुकतालसनां ॥ १५॥। . मन्वन्तरे तथेकस्मिन्‌ चतुषंशस व तधा | wf कोटिशतान्यासन्‌ atten दहिनवतिस्तधां। भर्टाधिकाः सप्तशताः सहस्राणां ख ताः पुरा ॥ १९ ॥ वे मानिकानां देवानां कल्येऽतौते तु Awaz एकेकस्मि'स्त, कल्पे वे देवा वैमानिकाः चा ताः ॥ ९७॥ अध मन्वन्तरेष्वासंखतुर्दशसु पै fefa | | रेवा पितरश्व सुनयो मनवस्तधा॥१८॥ तषामनुचराये च मभुपुत्रास्रघव FI ५४ ~ वायुपुराण [9 Wo | वणी खमिभिरौडपाख तख्िन्‌ काले तुचे सुराः। मन्वन्तरेषु ये Way देवलोके दिवौकसः ॥ ६९ ॥ ते वैः संघोजकः ae प्राप्ते सङ्लने ता । qufasre ते सव्व प्राप्त द्नाभूतसंञ्जवे ॥ २० । ` ततस्त वण्यभाविखादृबुद्धा पय्योयमाकनः। aaa सिनो देवास्तस्मिन्‌ प्राप्ते Woes ५२१ ॥ तिगोलुक्षविभादेत sre खानानि भावतः। ACH संविग्नास्ततस्ते aye मतिं ॥ २२॥ त gat चप्रपद्यन्ते मसि खे: थरीरकेः। fauferyet: सव्वं wind सिचिमाखिताः॥२१॥४ तै; कल्यत्राधिभिः ay मरहानाखादितस्छ्‌, यैः | MWe: अत्रि केग्यैस्तद्गक्षवापरेव्ण नै; ॥ २४ ॥. मत्वा तु ते महर्लोकं Verge) ` ततस्तं जनलोकाय Mea दधिरे मति॥२५॥ fagfeayar; सव्व मानसौ खिदधिमाखिताः। तैः कर्मवाचिनि; ary महानासादितस्त्‌, यैः ॥ २६ । द्र श्रत्व LIT तस्माहच्छस्ति Bey: | तवर wear , arggue १० We I] wurea पिदभ्यस्तु तालपत्यानि awa ॥ ११। एते BS महाभागाः awe: खानुहिताः खिताः । मन्वन्तरेषु WAY WAT BACTT ॥ १२॥ खदा काभं विजन्ने वे दर्पा ल्ौसुतः Oa: wara नियमः gage: सन्तोष SUA ॥ ११॥ एष्या लाभः BANG भेधापबः शुतस्तया। क्रियायास्त्‌, मयः Wet Tw: समय एव च ॥ १४॥ बुरेर्गोधप्चतखापि अप्रमाद्ख तावुभौ | शल्त्राया विनयः पुनो व्यवसायी वपुःसुतः (?)॥ ३५॥ चेमः शाम्तिञतकापि सुखं सिदेव्यजायत | यथः HIG: सुलखापि इत्येते धन्धसूनवः+ १६॥ WIA इषः BT A देव्य रत्वा ष्यजायत। इत्येष वै सुष्ठोदरः ait wire कौर्तितः ॥ gon ae हिसा are निति बादुतावुभौ । नि्लत्यादृतयोजच्चे भयं ATH एवच ॥१८॥ 1 माया चवेद्ना जरापि भिधनहयसैतयोः। भयाच्जनञेःच्सा माया सतु भूतापहारिरं beet वैदनायास्वतचापि gg agg रोरवात्‌। खलयो्याषिष्वराः योकाः क्रोधोऽसूया च जच्चिरे। दुःखान्तराः खाता हेते सव्वं Taare: ५ ४०॥ तषां wratsfer gat वा सव्व Pram: oat: | (६) THT: छन एवि षर ० ष । [ to Wl मन्वन्तरवंनं । ९५ इूयेषतामसः सर्गों ag धदमनियामक्तः॥ ४९॥ प्रजा; खजति व्यादिष्टो agar नोकरोहितः। सोऽभिष्याय सतीं भाय्यौनिमभे wimawat 1 ४२॥ माधिकान्र च होनांस्ताश्मामस्ानाननः BATT | uve fe सहइस्राणामदखजत्‌ छमिवाससा। तस्यास वानः सव्वं खूपतेजोवलशचु तैः ॥ ४३ ॥ fayaeny afaayta सकपदाँन्‌ विरोहितान्‌। विवासान्‌ efcaata tfeata कपालिनः ॥ ४४॥ वहुर्पाम्‌ विरूपां विश्वरूपाय शूपिषः। रथिनो वर्िणदोव धर्िनव वरूयिनः॥ ४५॥ सहस्र यतवाह ख दिव्यान्‌ भौ मान्तरिच्गाम्‌। खलशोषौगषदंदानुहिजिद्वां च्िलोचमान्‌ ॥ ४९५ अच्रादान्‌ पिशिताशंब भान्यपान्‌ सोमपास्तथा | Reatafanrata शितिक्षण्टोग्रमन्धवः॥ ४७ ॥ सोपासङ्गतल्रांख धन्विनो waafere: | आसौनान्‌ wards जुन्भिनखेव धिहितान्‌ ॥ ४८ ॥ै अध्यापिनोऽध अपतो युच्छतोऽध्यायतस्तथा | श्वलतो Wass योतमानाम्‌ प्रधुपिताम्‌ + ४९ # gary बुहतसमाखव ब्रद्धिष्टान्‌ एमदथनाम्‌ | MARA सहस्रा चान्‌ स्वौ खाय चपाचराम्‌॥ ५०॥ अश्याम्‌ सर्वभूतानां महायोगान्‌ महौजसः । शद्तो FAAS व एवं FH VLAN: | AUAMAACAT CSA सुरोत्तमान्‌ + ५१ ॥ | वायुपुराणे [eo Be] AW! TS AM SATA Cea! WaT: | ~ ALA MHA प्रजा नवाधिकाख्वया। अन्याः Bia भद्रन्ते सितोषग्व' Ga wary ५२॥ एते ये षे मया wer विक्पा नौललोहिताः। agaiut सहस्रन्तु भ्रव्नोपमनिधिताः॥ ५३॥ एत देवा भविष्यन्ति शद्रा नाम महाबलाः एथिव्यामन्तरिक्ते च सद्रनाखा प्रतिश्युताः॥ ५४। शतर्द्रप्नमामाता भविष्यन्तो यज्ञियाः | यच्नभाजो भविष्यन्ति सव्व रेवयुनैः awl ५५॥ सन्बन्तरेषु ये देवा भविष्यन्तीह west: | तेः सा्ैमौज्यमानास्ते खास्यन्तीह Frag ॥ ५९७ -एवमुतास्तदा ब्रह्मा महादेषेन Baar | प्रतुगवाच तदा भोम द्ष्यमाणः प्रजापतिः ५॥५७॥ “ QUT AAT ATA यथाते व्यातं प्रभी। AWU TAMA सद्‌ा सव्वं मभूत्‌शिल॥ usa तप्रति देषेशो न wrgaa a प्रजाः ख्ैरताः खितः खाश्य्यावदाभूतसंङ्गवं | aarata खितोऽस््रोति ततः ख) शरिति खातः ॥ ५९ । e » ° e gra वेराग्यमेंखयथः तपः सत्य war elt: | खष्टत्वमावस्म्बोधस््वधिष्टाठत्वकेव च | अयः यानि दशैतानि निव्यन्तिष्ठन्ति शकर ॥ get सर्व्वान्‌ देवान्‌ walaa सभेतानसुरेः सष्ठ । अद्येति तेजसा दवो महादेवस्ततः स्मृतः ५ ९१॥ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL. No. 67, Park Street, Calcutta, AND OBTAINABLE FROM । THE SOCIETY'S LONDON AGENTS, Messrs, TRUBNER & Co., 57 anp 59, Lup@ate प्ता, Lonvoy, E. C. _ ~~~ BIBLIOTHECA INDICA. Sanskrit Series. Tttara Naishadha, 12 fasci. ,., 4 ‘haitanya-chandrodayva, Nataka, 3 fasci. oe “rauta Sfitra, A/svalayana, 11 fasci. ,,, a L&tyayana, 9 fasci. oe नि २८१11९१ ११ Vijaya, 3 fasci. ais ००० ks fnishegika Darsana, 5 fasci. ... see. ० ia§a-rfipa, 3 fasci. ,, ee ००० व Caushitaki Brélmanopanishad, 2 fasci. =‘ ‘ankhya-sira, 1 fasci. ie oe eee Srihat Safihita, 7 fasci. eee nad tee slita-vistara, 6 8861, Bed as we Caittiriva Bréhmana, 24 fasci. ह ose Vaittirfya Saiihité, 29 fasci. ,,, foe १३ laittirfyn A/ranyaka, 11 fasci. sis ai भतल) Upanishad, 3 fnsci. ... ५६८ ve A%Svaléyana Grihya SGtra, 4 fasci. ,,० Sus \limafisé Darsana, 13 fasci. =, js we Vandya Bréhmana, 19 fasci. ... oe oe ; topatha Brahmana, 2 fnasci. oe ee sae Viharvana Upanishads, 5 fasci. oe ees A ९111 Purana, 1 3 {nsci. coe eo eee tama Veda Snfibité, 37 fasci. ००५ ae Jopala TAépanf, 1 fasci. + ००१ ००१ Nrisinha Tapanf, 3 fasci. we ०७ ६ thaturvarga ChintAémani, 30 fasci. ,,, ००० १००१४ Grihya 86४7135 9 fasci. ile aes Pifgala Chhandah Satra, 3 fasci. ह न धना Prftig4khiya, 3 fasci. oe ie “rithir§j एण, by Ohand Bardai, 3 fasci. ae tAjatarangini, male ००० ae we Mah4bharata, vols. III. and IV., Sa १ गाधि] Sangraha, coe ooe ७० eee bali Grammar, 2 fasci. a Pee १ Aitareya A‘ranyaka of the Rig Veda, 6 fasci. ,,, Uhhéndogya Upanishad, English, 2 fasci. ace laittirfya &c., Upanishads, English, 2 fasci. ,., SaAkhya Aphorisms, English 2 fasci, ००, ve Séhitya Darpana, En 4 fasci. ay (६ Brahma Sfitra, English, oT ss co K tantra, 4 fasci. . Ka&mandakiya Nitiséra, 4 fasci. (Fas, 1, out of stock.) Bhématt, 6 fnsci. oe eee eee ee me | । +, CO ६७ += ७ OO © ie jan C3 OD p> P= OD bet et डी (9 कको tS > क ee = Oo OO mt © 69 6D 69 के [, CU € He & "= met G9 = COD +=“ = i bom @ @ O ges 09 0 © OO करी (2) Aphroisms of 8 ‘andalya, English, 1 fasci. ae a Rs. कि et Oe 0 1८ ARABIC AND PERSIAN SERIES Dictionary of Arabic Tcehnical Terms, 20 980६} complete Rs. 25 ¢ Risdlah-i-Shamsiyah, (Appendix to Do. Do sess ०.० 1 4 Fibrist Tasi, 4 86, 2 ०० ! ; pee क ह शि 3 0 Nukhbat-nl-Fikr. .. en se न . 0 16 Futéh-ul Sham. Wagqidf, 9 fasci ae ee vet .- 5 10 Futdh-ul-Shém, Azadi, 4 fasci. as ध ४ we % £ Maghas{ of Waqidi, 6 fusci. eee ध iss 2 18690६10, 28 fasci., with supplement, = ,,, Se Jae wee 20 14 Téarikh-i-Firaz Shahi, 7 fasci nw छ cats .. 4 6 Tér{kh-i-Baihagf, complete in 9 fasci 5 10 Muntakhab-ut-Tawarfkh, vols. I. II. aud III., complete in 15 8५. 9 6 Wis o Ramin, 5 fasci ee we 23 Tqb4ln4mahb-i Jabéngiri, complete in 3 fasci. ,., ६५ ,,. 114 >Alamo(rnémah, 13 fasci., with index, si ९ ,,„ 8 9 PAdshghn4mah, 19 fasci., with 1०4626९९ ` ,. 11 14 Muntakhab-ul-Lubab, by 17080 Khan, 19 fasci., with index wee 13 19 Ain-i-A'kbari, Persian text,, 4to., 22 fasci ee 7 8 6171-1 ^, English translation by H. Blochmann, M. 4. vol. I 9.4 Farhang-Rashidi, 14 fasci., complete, ne .. 1 8 Nizam(’s Khiradndmah-i-Iskandarf, 2 fasci, complete, ... ,,, 9 0 Akbarnamah, 13 fasci. with.Index, ... 15 0 Maasir-i- Alamgirf, by Muharainad Saq{, complete 6 fasci, with index, 3 12 Haft Asmén, history of the Persian Masnawi. ... Bee 1 4 Tabaq4t-i-Naciri, English tr anslation by Raverty, 8 fasci. ow. 8 OU Tabaqat-i-NAciri, Persian text, 5 fusci. ० ५७३ इ, 9. - 0 MISCELLANEOUS Journal of the Asiatic Society of Bengal from vols. XII to XVII, 1843-48 vols XIX to XXI, 1850-52, to Subscribers 8४ Re. 1 per number and to non-subscribers at Re. 1-8 per number; vols. X XVI, XXVIT, 1857-58 aud vols. XX XIII to XLV, 1864-76, to Subscribers at 1-8 per number ` . 91) to non-subscribers at Rs. 2 per number Anfs-ul-Musharrihin, „^ Catalogue Raisonné of the Society’s Sanskrit MSS, No. 1 Grammar Asiatic Researches, vols. VII. to XII. and vols. XVII. to XX. enchRs, 10 0 Do. do ~Index, eee eee : i) eee ee 6 Q Catalogue of Fossil Vertebrata ०१९ sae: |<, “Or ie ia --------- 0 Sanskrit Manuscripts, ... es eed - 10 of Arabic and Persian Manuscripts, ... me . 1 0 Tibetan Dictionary,, . ०११. bees SP cree ,,, 10 0 ——- Grammar eee ne sine ०० 8 0 Notices of. Sanskrit Manuscripts, 13 ६801 aut sve . 13 0 Istilahét-i-Sfifiyah., Edited by Dr. A Sprenger, 8 vo. ... ०० 1 0 Jawami’ ulvilm iv-riy4z/, 168 pages with 17 plates, 4 to . 2 0 Aborigines of India, by B. प्र. Hodgson, , be 3 0 Examination and Analysis of the Mackenzie Manuscripts, by the + Rev. W. Taylor, ee Han Koong Tsew, qr.the 8०058 of Han, by J. Francis Davis, 1 8 ’Tngyah, a Commentary on the Hidayah, vols. 11. IV., ... .. 26 ०0 47919878 of the Sher Chin, by Alexander Csoma de 1६ ८1८8, ०, 1 0 Khazénat-a- ilm, @ @ e eee ५०५ eee ee 4 0 Sharayat-ul-Islam, ... ees can ee 4 ०, 4 0 3 0 2 0 „ ° 10242). Aucust "~, % ॥ ode "UP eat yt the Bovisby. de १०००१००१. +न ११०५०००५ =-= नच, -१११५१.०१११ ०१००... ,,.-....^ BIBLIOTHHCA INDICA A COLLECTION OF ORIENTAL WORKS PUBLISNED BY THE ASIATIC SOCIETY OF BENGAL. New Senirs, No. 424. staf to ४५११४३१ J Ta ४५५११ , ^. iT a PETITE bey Tet ee ys ee te ee दतर जत) ~~ 3 A - - ५. त्त (3 २- 3332332 12 (अ ` ~~ १ ~ क च 7 ४.1 ५ = 0, क वायुपुराणम्‌ | : Ghe Vayu Purawa | A SYSTEM OF HINDU MYTHOLOGY AND TRADITION. : re ee ee EDITED BY RAJENDRALALA MITRA, LL.D, CLE. FASCICULUS II. —_ CALCUTTA. Prestrev py K.N. Bratracitanya, AT THE GANESA 11४8४ 1879. | ~ . ~ ~~ ~ ~~ ~~ nm ~ - rm eee ee =-= a eG मि =~ IS IY Digitized by ® oogle १०अ० ।] मर््न्तरा दिव खनं | (1 अयति tat वखाद्वलेन च महासुराम्‌। SAM श्र सुनोन्‌ Meaty चोगादडूतानि सर्व्वशः A ६२ ॥ ऋषय अचः) योगं तपश्च सत्यश्च धर्मश्चापि HERAT: भमादेश्वरसय WIAA साधन प्रच मः | ११ | an ae धमण गति प्राखान्ति वै frets: तव्‌ wa त्रोतुभमि च्छामि योगं माहेष्ठरं प्रभो ॥ ३४। वागुवाच । wy wins पराकेतु शद्रे समुदाशताः। aes wat प्रोक्त axcfaeant fit: ॥ que sifyaergfa: साध्यैरस्िभ्याद्चैव aan - aefea girta थे चान्ये विबधारयाः ॥ ९६ ॥ HAWES पिटक्षासान्तकस्तथा। पते बान्येव वमिस धकाः पञ्पासिताः। ६५॥ ते वे प्रतौ शक्या षः wegen: | ख्पासते सुनिगणाः सन्धायासानमास्नि ॥ ९८ ॥ शुदपिधदिते gar शङशां 8 प्रियेष्छवः। faqa argd on विहरन्ति च देववत्‌ + ६९ ॥ RIA ये प्रोक्ाः we धमाः सनातनाः | तान्‌ सर्व्वान्‌ क्रमयोगेन उच्यमानाजिवोधत ॥ ७० ॥ प्रायाधामस्तया WIA प्रत्याङहारोऽब धारणा । TUNG Hashing प्र wir! प्रगीताः # ७१ ॥ तेषां करमविेषे ख werd कारणं तथा। vewifa तथा त्च sur ete भाविर्त॥ *१।॥ bee ` ` -.{ ११ | श्प 7 वायुषुराे [१० we प्ाणायामगतिबापि mera ewe | स चापि त्रिविधः wal मन्दो मध्योत्षमस्तथा 1 eet प्राणानाख्च face ख प्राणायामसंत्रितः। प्राशायाम्प्रमाणन्तु मात्रा वे दाद Bar: ॥ ७४॥ मन्दरो दाद्ग्मानास्त्‌ SHAT UIT खताः। मध्यम हिद्ातखतुविं्रतिमाजिकः + ७५॥ इ तमस्तत्‌तिदद्रातो मात्राः षट्‌ जिशदुश्यते। खेदकाम्मतिप्रादानां लमनो WA: स्यतः ॥ ९९॥ इत्येतत्‌ fafa wa प्राणायामस eae | Waray समासेन way निबोधत poet सिंो at awe षापि तथाऽन्यो at श्गो वने। ; श्णद्रौतः सेव्यमानस्त॒ सदुः घसुपलायते ॥ Os ॥ तथा प्राखो दुराधर्षः सर्व्वेषामक्लताम्मनां । ATA; सेव्यमानस्तु स एवाभ्यासतो व्रजेत्‌ ॥ ७९ ॥ स चेव fe aur few: gw वापिदुर्वेशः। MTATATANT A गाद्गम्यते VAT ATT ॥ ८१ ॥ . परिधाय मनो are’ are चाधिगन्छति : परिधाय ्रनोदेवं तथा लौोवति मातः ॥ ८१॥ waa हि यथा वायुगणब्डते योगमाज्ितः। तदा खण्डन्दतः प्राणं नयते यत चेष्छति॥ ८ ॥ यथा सिंहो गलो वापि ब्यलाद्वतिष्ठते | सभयाग्र मनुष्याणां दमेभ्दः dards vce y यथा परिचित्य वाचं विश्वतो Bw: to Ge 1] मन्वन्तरादिव्ंनं। be परिष्यायमामः संसदः WH किखिषन्दहेत्‌ ॥ ८४ ॥ प्राशायाभेन यक्षस्य fare नियतातनमः। सम्ब दोषाः प्रणश्यन्ति TAIT जायते ॥ ८५॥ तपांसि atfa तप्यन्त वरतानि नियमा 2 | सग्वेयच्रफलद्ेव प्रालायामष तक्समः॥८4॥ afin यः gay मासि मासि समन्ते । | WATT साग्र" प्राणायाभख्च awe hos ॥ प्रालायामरदंहेहोषान्‌ धारणाभिष किखिषं। प्रत्याहारे ख विषयान्‌ TAA MATT गुणान्‌ ॥ एद ॥ AAT सदा योगौ प्राणायामपरो भषेत्‌ | सष्वपापविशदासा परं ब्रह्माधिगच्छति ॥ ८८ ॥ afe चौमहापुराख वायुप्रोक्ते मनन्तरादिरवर्णमं माम द्णमोऽध्वायः। Cheese ar a“ {~ “ ˆ“ ` अथैकादशोऽध्यायः! . भा्पतयोगः। | tees sae वायुरुवाच | एक Ayr दिवम्रमहोराक्ककापि.दा। सकलासु तक्रा AAAI En $ AW ISN TTR खि ऋ रध प्रसि fines; Pete. CURT, AUT, प्राणं Ke TER A ४ Fe SE page प्रायायासप्रणोखतेः।; . फलरेत HUNG AVE भगवान्‌ प्रच; A . एयोखनानि चता प्रायाद्रमद्छ.परिकि.के।; शान्तिः प्रभान्ति प्रसादख चतुष्टयं wee चोराकारथिवानान्तु wirut फलसम्भव | खयद्कुतानि कालेन इहामुत्र च देहिनां ॥ ५॥ पिदमाद्य्रदु्टानां wiftaafaage: | अपणं fe कषायाणां पापानां शान्तिरष्यते ॥ € ॥ लोभमानाम्कानां डि पापानामपि संयमः | Tatgy हितार्थाय प्रश्याम्िस्तप उष्यते ॥ ७ ॥ सूग्यण्दु ग्रता राशां तु्यस्तु विष्यो भवेत्‌ । भतोखाद्च प्रसिष्ामां ज्नामविच्वानसम्धदां॥८॥ भतौतानागतामाश्च TA साश््रतख्य च । बैस समतां यान्ति Sift: araq उच्यते ॥ ९ ॥ इद्दिवाकोद्धिया्ोंख ममः पश्च च माङतान्‌। ११ wei] पाशुपतयोगः। १०६ प्रसादयति येनासौ ware इति शंज्नितः॥ ९०॥ इत्येष धन्यः; प्रवमः प्राणावार्भतुच्विःवः; | 'सतिल्ंटणशो श्रेयः सथ्य शालं प्रसादजः ॥ €१ ॥ भत खे प्रव्ामि प्राणायामस gees भासनं वया तत्व Fora यौगभेष qr ee 4 ॐ कारं प्रथमं ear wradt ane} rN खस्तिका ware पन्नेमर्दासनन्भयाः॥ १९ 9: समलागुरेकनीशुरतामःः eet चे ॥ ` समो CHAN भूला संहत्य चरणावुमौ wes ॥ संठतास्योऽववदाक्त ett विभ्य चाग्रता 6 ` aif eat इषे च्छाद्य तथां प्रजननं यतः ॥ ११ ॥ किख्िवुजामितथिराः शिरोग्रीवां तयैव च।: ` अमरा नासिकाग्रं खं दिय नवश्लोकयन्‌ # १९:॥ तमः प्रच्छाख रजसा रलः. सनेन eee ` वतः, खश्कखितो भूत्वा योगं a समाहित) ॥ १७ ॥ Cigarelfearaie: मनः पच सः माता । ` ‘fry candle प्रत्वाहारमुपक्रमेत्‌। # ete: वस्त प्रत्याशरेत्‌ः कामान्‌ Btw rate सब्केते; ।" तथासलरतिरेकखः पश्यत्यामानमामनि ॥ ९९. ॥! ` quiver यरौरन्तु स वाद्यास्यन्तरं शकिः । Wawa atts प्रयादहारसुपक्रभेत्‌ ५॥२०.॥ `` waaay चित्ते fais we) ` ` ` तवा हादयमावस् प्राचायामो WAR ` १०२ वायुपुराशे [११ wet पध्ारणादाद्शायामो सोमो वे पारशादइयं। तथा वै ange शेग्वय्य' प्रतिपश्यते | ayaa प्ररमान्ानं दौप्यमानं खतेलसा॥२२॥ प्राणायामेन gaa विप्रस्य नियतासनः.।- स्वं दोषाः प्रजश्यन्ति THATS जायते ॥ २९१.॥ एवं बरे, मियताषारः प्राणायामपरायणः .. - foreay जिला घा. frac ty सदा सनिः.॥ ९४ ॥ भजिता हि awnzfadtagarets aya: दिव्यति wate न रोष्ेद्जितां ततः wee मासेन तु AUT तीयं यन्त खेव बलान्वितः : , भ्रापिषैत(१) प्रयनेन तचा वायुज्ितयमः ॥२९.॥ माभ्याख दये चव कण्ठे ठरसि qa ATM तु तथा AT भ्ुवोकीष्येऽष quia २७ ॥ किशिदूदं परभिंख धारणा परमा शृता | ~ . प्राणापानसमारोधात्‌ प्राणायामः स कष्यते ॥ १८॥ | AMG धारणा चेव धारेति प्रकौर्त्तिता। निहस्तिविंषयाणान्तु प्रताहारस्त, dfn: २९.॥ want समबयेतु fafe: स्याद्‌ योगश्षणशा | तयोत्मनष्य योगस्य ध्यानं वे fefeaas | ध्या नयुक्नः सदा Taga qaqa ॥ Ve ॥ सस्वस्यागुपपत्तौ तु wag म feasts अदेशकाशयो गख दशं गन्तु न विष्यते। een ६ अपः निषेदिति qo | ११.* ॥] पाश्चपतयोगः। १०१३ अन््भ्यासे वने वापि शष्कपं चये aur लन्तुव्याप्त शमशाने वा नौ्यंगोष्ठ Vas ॥ ३२ ॥ ene सभये वापि चेत्यवल्मीकसश्चथे। ` खर्पाने तथा AMA AYA कदाचन HAR | शुधावि्टास्सथास्प्रोता म च व्याकरुलचेतसः। AWA चरम ध्यानं योगो ध्यानपरः warn ys ` शतान्‌ दोषान विमिखित्य प्रमादाख्यो घुनक्तिवे। तस्य. दीषाः प्रकुप्यन्ति शरीरे विन्नकारकाः॥ eye wea बधिंरत्वच्च मूकलतश्चाधिगच्छति। अन्धत्वं तिशोपख जरा रोगस्तयेव च ॥ १६ ॥ तस्य दोषाः प्रकुप्यन्ति भज्ञानाखो युमक्तिवे। ` ` तस्माज्‌ श्चानेन शदेन योगौ Te Wafer | yey अप्रमत्तः सदा चेव म INF प्राप्न यात्‌ कचित्‌। | तेषां विकिष्तां ष्यामि दोषाश्च यथाक्रम ।. यथा गच्छन्ति ते Dar प्रारायामससुत्थिताः॥ acs ` जिग्धां यवागमव्युष्णां भक्षा तवावधार्येत्‌। एतेन क्रमयोगेन BAYA प्रथाम्यति ॥ ४९ ॥ गुदावर्त प्रतीकारमिद्‌ कु्ीचिकित्सितं। भुक्वा दधि यवागूवां वायुरूदे ततो ब्रजेत्‌ ॥ ४०॥ वावुप्रन्ि' तती भिचा ayaa प्रयोजयेत्‌ | तथापि नं fate: wrercet भृङ भारयेत्‌॥ ४१॥ बुष्छानख तदन्तस् स्वस स्येव Vez: | शुदावर्तप्रतीधाते एनत्‌ warifafaferd । vee १५४ नादुपुराने [११ weet सव्वैगाकरव्रन्नमोत HAUS प्रोगिनः। gat त्िकिन्लों क्र्यीत तया warm Bet ।॥४३॥ मनसा दुतं किष्ठिदिष्श्मोत्रत धार्वेत्‌। VUVA उरः द्याम AUST च धार्बेत्‌ | ges ल चोऽवघ्वाते at वावि वाधियं ओीभयोष्ठधा। जिन्नगखाने cue भे Gets मन्तुभिः। महश त त्रिमयेदोप्नौ ततः सम्पद्यते owl eye op’ ge aie? धाष्मेकन्वालिक्नौ' |. यस्मिन्‌ after रणो RT खिन geet विनिरिधित्‌ ॥४९॥ भोगेत्वज्रष्य frow इदं छुरधाश्िकिनिर्तं । . - anda quid धारयानख ताक्येक्‌। ` भूदि कोलं प्रतिशाप्य काका न angi ॥ ४०॥ Rawk शस Awe ततः प्रत्वानमिष्ति। अथवा Que हस्ताभ्यां लत धारयेत्‌ fee I प्रतिखभ्य तत! dat wroat afe धारयेत्‌ ॥ ज्िग्धुमस्प् सलील तत! सम्पृ्यन UST ॥ ४९. ॥ अम्राददेख सेन यदा Hale सोमविन्‌। ferq एत्ितौोषयेतर बराबुषटत्निष्च wreadq ॥ ५१ ॥ , प्रा्रघ्यामेन ATT BATH gata | cutie प्रविधिर इं agree’ प्रमिषश्वयेत्‌ 9 ५६ ॥ : बतः Sea Me भारयान्ख् Beh) nreraratiant दग्ध aa Gas wey UR कण्ढसिपरद्राषन्तु WITBTS ANE | पाशपतयोगः | १०५ मदो AANA: सत्य छदि Hal तु धारयेत्‌ ॥ ५९१॥ fare तु फलं पीला विश्या ्रारयेत्ततः | सव्यतः समगं wat wet मनसि धारयेत्‌ ॥ ५४ ॥ इटि mar समुद्राय तथा सव्वाख देवताः | ससे ण चटानाख Ya: खायोत योगवित्‌ Ay STA HBA तु धारणां मू, धारयेत्‌ | प्रतित्ोतोविषाविषटो धारयेत्‌ सव्वेगातिकौं + ५९॥ जोसोऽकवपनपुटकैः fadeattaaferat | विकिच्ितविधिर्ेष fara arafafat: ten व्याख्यातस्त. समासेन MAETA. SIA | व्रवतो लक्षणं fafe विप्रस कथयेत्‌ कंचित्‌ ॥५८॥ safe कथयेग्मोडास्तदिक्नानं प्रलीयते | तसात्‌ Naat नं वक्षव्या कच्चन ॥ ५९ ॥ ` शश्व" तधारोग्यमलीलपलं वशं प्रभा सुखरसीम्यतासं। गन्धः शमो qagdaad बओोगप्ह्तिः प्रवमा परौरे ॥ १०.॥ ` ciara एचिवौच्धेव स्वलन्तीं यदि पश्यति । waa’ विशते चेव विद्यात्‌ सिदिशपखितां ॥ at इति अओमदहापुराण वायुप्रोक्ते पाशपतयोगो ` . भामैकादगोऽष्यायः। [tied अथ STS ITS UN: | ्रोगोपसगाः । सूत खवास । पत्‌ Ae प्रव्छामि sagt थथा तचरा | प्राङुकचवन्नि ये दोषा cea द हितः + १ ॥ मारुष्वान्‌ विविधान्‌ काम्नात्‌ कामयेत ऋतुं ज्जिव: विद्ादाब्रफवखव sees योगरदित्‌ ॥१॥ ufavia इविथन्नमेत्रत्प्राययतमन्तधा। मायाककु धम्‌ सगंरुपखटसत्‌ geet ॥ ee एष WHE BNA, सोऽविद्याव्मागतः। SITS जानोयात्‌ बया चेव विसश्जमेत्‌ । नित्यं awe gM उपसर्गात्‌ प्रभुष्यते ॥ ४ । जितप्रत्पसगस्य जितम्ासख्छ देहिनः, खपसगौः प्रवन्त न्ते सास्वराजसतामसाः ॥ | ४ ॥ परतिभाचवखे चैव देवानाचेव qa । सनम yan fafwawes fae: 4 qu ‘faararat तचा fast सर्वेवा चाहृतानि तु । (विश्या शीपतिष्टन्ति प्रभावख्येव लं ॥ 3 ॥ प्नोति सुरान्‌ VM प्ोत्रगाठां छतादृषि । सर्श्रव विधिन्नह Hi शोकरासृषदवैत्‌ + ८ ॥ य्रालसगन्धन्वौन्‌ वोचत दिष्वमागुषान्‌। afa ate सशायोगौ उपसग wwe 9 ८ ॥ १९९ अ०।] योगोपसंभाः। १०५ देवदानव गन्धभ्वाम्‌ अटवीं खापि तथा fia 7 | WAR संव्वतसखेव carer विनि Mer ॥ १०॥ WAY अम्यते योगौ चोध्मानोऽन्तरामना। WA WIRES नानं wey प्रषष्ति ॥ ११॥ वाता नाशयते चित्त चोदमानेऽन्तरालना | ब्नाकरान्तबुदेस्त सथं प्रानं Meat ॥ १९॥ WA मनसा TN TS AT कष्बलं तथा। ततस्तु परमं अश्मा सिप्रमेवानुचिन्तयेत्‌ ॥ te tt AMT ar दोषांस्तृपसार्गोलुपखितान्‌ | परित्यजेत भेधावी aereaq fafearara a १४॥ Wa देवगन्धष्वा यच्ोरगमहासुराः | STUNG सं बुला WAU पुनः पनः ॥ १५॥ MATT: खवा योगौ चाहारो जितेन्द्रियः | WET दषः सुखदो धारणां सूरि, धारयेत्‌ ॥ १९५ ` ततु वोमद्ह्नश्छ fanfare योगिनः | SURAT: FASTA TIM प्रासंज्रकाः॥ ten थिवी wreQerdr ततखापो werare । ततोऽणिचेव सव्व'वामाकाणं मन एव च ॥ १६६. ततः wet परनबहि धारयेदुयन्नतो चती । सिद्धौ नाञ् व few it इषा इष्टा परित्यजेत्‌ ॥ १९ ॥ प्रौं धारग्साणस्य मरो सच्छा प्रवृते । अपोधारवमानख ATT: सूचा भवन्ति दहि) Fat रसाः APRA सूचा ्ययुतसन्निभाः ॥ ९० ॥ ee e AAIZWT [ १२ अ*। तेनोधारयमानस्य तेजः Gat प्रवर्तते । Ceara मन्धते तेलस्तङ्ावमनुपश्यति ॥ २१॥ आमानं AMA वायुं वायुवश्मष्डलं प्रभो। Mary धारयमात्य व्योम Get प्रवर्तते ॥ २२॥ qT मण्डलं सूखा Naga प्रवत्तते | TT Ha नित्यं ays स्मः प्रवत्तंते WAV A त्रां RACE. मनः Wel प्रवर्तते । ~ तसो weet ave, Fae fe a) awit बुद्धि" यदा दु्लत्‌ तदा विन्नाय बु्ाते.॥ २४४ ` शतानि सप्त खक्छाणि विरिला यसत्‌, योगवित्‌ । परित्यजति मेधाषौ स बुधा परमं व्रजेत्‌ ॥ RL afary यसि ख संयुक्तो धत रेष्वप्यलचणे | aaa सङ्ग" भजते तेनेव प्रविनश्यति ode ` त्ादिदिलला सच्छाणि संसक्षानि परब्यरं | परित्यलति यो ब्यास परं प्राप्न यादिजः ॥ RON हृष्यन्ते fe wana कषयो रिव्यचचुषः | dem: स छाभावेषुते दोषास्तेषु संन्निताः ॥ २८४ तस्माच निखयः काथः सष्छेषिष कदाचन । ` शै्बयाच्ायते रागो विराग ब्रह्म चोच्यते ॥ २८ ॥ ` वि्दिल्वा an चंद्याणि were wee | प्रधाभं विनियोगन्नः परं ब्रह्मासिगण्छति॥ Re 4 © aanal afacarfeaiy: maar नित्यमल्षगक्तिः | १९ अ०-।] थौ भोधसगी, | | १०९ अनन्तग्रज्िव finda hin: धु दुरक्चनि महेष्डरस्य ॥ ३१ ॥ faa ब्रहमधनो बुक्षः(१) खपसर्गैः प्रमुच्यते | लितश्ास्ीपसगंसख farce यो गिम: | एका वहिः शरोरेऽसिम्‌ धारणा सबष्वकाभिकौ ॥ ३२॥ faitergr दिजो gat यत्र wares: | भूतान्धाविशते वापि त्र लोक्यश्चापि कम्पयेत्‌ ॥ RR I एतया प्रविथेवृदेष्ं fear देष gafery | मनोहरं हि योगानामादित्यश्च विनिदि येत्‌ ॥ १४ ॥ आटानादिक्रियाणान्तु मादित्य इति चोच्यते | पतिन विधिना योगौ विरक्तः खचखवस्ि तः | प्रतिं समतिक्रम्य श्द्रलोके महोयते॥ १५॥ एिष्वगुसम्प्रापं away a Ty! देवस्थानेष wary सव्व तस्त निवर्तते ॥ १६ ॥ Ines पिशाचांश्च राश्नसेन च राखसाम्‌। mare स च गन्ध्व्वाम्‌ MATT GIT] ॥ १२७ ॥ CMA ख खानेन सोम्य Bhan चैव fe | प्रजापतिं तथा चेव प्राजापत्येन साधयेत्‌ ॥ श्ट ॥ १ AMAT युक्रैर्ति Ge | ११० TAIT [ermet AIH ATW न चाप्येवस्नुपामन्यते wy । तज AMA CHUMATT WANT ॥ २९ ॥ नित्यं ब्रह्मपरोयु शः खाना तानि वे awe | असज्यमानः Say fee: संगतो भवेत्‌ ४ ४ ॥ इति MAB BAM Atha freed ATA WITAISATA: | अथ चयोदेशोऽध्यायः। ——000)}000-—_— ara senile | aIgeare | अत ae प्रवच्मि शेणयगुख्विस्तरं । = Qa सोगवियेभे ख स्वल कानतिक्रमेत्‌ ॥ ९ ॥ लनारगुशमेष्यस' योगिनां sqered | लेत्‌ स्वैः कमयोगेन उच्यमानं निबोधत ॥ २५ अखिमा ufaa देव महिमा प्रापिरेव च। प्राकाम्बदचैव सर्वत्र दरगिलन्ेवं सब्वतः॥ ९॥ ` वशितवमन सब्ब ज ay कामावसाथिता। तच्चापि विविधं Pana सर्वं कामिकं ast area निरवद्य Gees प्रवत तै । सावं माम AUS पश्चभूतामकं सतं ॥ ५५. निरव्यः तथा मामं पश्चभूतावकं घ्म, तं । गरह्दिवाश्ि anata sweree ये खातं ॥ ९ । तत्र सष्छप्रहसन्तु TUTTO । इन्द्रिवाखि anda बुदयहडारसंन्ितं ॥ ऽ ॥ तचा Baars Wane ख्यातिरेव च । daa एवं तिविघः सच्छे Sa प्रव्तेते ॥ ८॥ gucequenta A@are wma | aw ea प्रवख्छामि aware भगवान्‌ wy: ॥ € ॥ षे ११२ वायुपुराखे [११ Wo | ware waaay जो वस्यानियतः खतः । सिमा च यथाव्यक्त' wa’ तज प्रतितं ॥ १,। बैलोक्छं va yarat दुःष्पाप्यं ससुदाद्तं। तच्चापि भवति प्राप्य प्रधमं योगिनां बलात्‌ ॥ ११ ॥ ` शस्वनं wat सोगे Saag सदा भवेत्‌ भौप्रगं सव्व भूतेषु हितौयं aad स्मृतं ॥ १२॥ aera सर्म्मभूतानां प्रातिः प्राकाम्यभैव wt महिमा च्रापि at qian योग ^ अते।॥१९॥ Aa भ्रवभूतेष॒ VATA सूतं 1, . - Waray त्िषयात्‌ yew न च प्रति; कचित्‌ । VHT PT WA GSES प्रवर्तते ॥ १४॥ toh भव्रति सूर्ग्वचप्र विभागेन योगवित्‌। वश्यानि चेव भूतानि AMT म्रचराचरे। भवन्ति सरग्काय्यंषुदष्छतो त भवन्ति च॥ १५॥ यत्र कामावसायित्व adr सचराचरे। weg चेद्द्रियागि खजभंवन्ति तत भव्रनि च ॥ १९॥ WE खर्थां रसो गन्धो CTV ATRIA | प्रवत्तरेऽस् SHA न भवन्ति तथेच्छया ॥ १५॥ न लायते त्न ज्िवते भिद्यते म ख दिष्यते। Hwa त सुष्यते War मच शिष्यते ॥ १८॥ न चयते ज wifa न खिद्यति कदाचन क्रियते चेव waa तया विक्रियते नच ॥१९॥ अगन्धरसरूपस्त्‌ स्वभे गम्द्विवन्नितः । - ११अ०।] योमैशयासि। १११ अवर WATTS तधा tee कर्हिचित्‌ ॥ २० ॥ YERoa विषया ञव विषये च ges । Wal g WH ae सूच्त्वाशचापवगं कः WL ध्यापकसूवपवगाचच व्यापित्वात्‌ पुरुषः खतः | पर्वः सु्छभावातसतु Vaal परतः खितः ॥ २९॥ . शणान्तरन्तु tag सब्वतः चं उच्यते । ` शिष्डयमप्रतिषाति प्राप्य योगमनुक्षमं। _. | सपवर्ग' ततो गच्छेत्‌ THB परमं पद्‌ ॥ २३ ॥ शति args argne amine | भामं WHIMS; | C ex J अथ चतु शोऽध्यायः। pogo — पाशप॑तयीगः। STITT । न चेवमागतो च्नानाद्रागात्‌ कक समाचरेत्‌ राजसन्तामसर वापि yw ats geet ॥ १४ तचा स्तक तु फलं सगे समन्रते। ` तस्मात्‌ शनात्‌ TANT टो माजु्ममनुपद्यते ॥ २॥ TATA परं Ge HM ाष्वतसु्वते । अद्धा एव fe सेवेत ब्रह्मेव परमं es aks परितव्रमस्त यन्ञानां aware वर्त॑ते । wat खत्युवश् याति तस्मान्‌ मोल: पर gS ॥ ४॥ अष वे ध्यानसंयुक्तो ब्रह्मयन्रपरायषः | ग ख स्याद्‌ व्यापितुः यक्षो मन्वन्तरथतेरपि ॥ ५५ erg ged feat विष्लाख्यं विष्वरूपिखं | विष्वपादथिरोधीवं विश्वं विश्वभावनं | विष्डगन्ध विष्बमास्यं विष्डास्बरधरं may tg ॥ गोभिर्मदौ संयतते पततिषं महामानं WHA वर्यं । कविं पराखमनु्ासितार SST GH महतो महान्त | १४अ०।] MATYAS TT लोके प्रसवधिषौ" | प्रतिं सब्ैभूतानां gat: पण्चन्ति चेतसा ॥ ११॥ सर्व्वतः Utada सव्वतोऽसिभिरोमुखं । gen: afar सव्व माहत्य तिष्ठति ॥ १९ ॥ पाश्पतयोगः। योगेन cafes म wear तं जिरिश्दियं पुरषं श्कावथै॥ 9} भशिङ्किनं ged cara: afafea निरु सं Rare । fae’ सदा स्व्वैगतन्तु गौं धसन्ति Feat चलं प्रकाशं ॥८॥ लद्रावितस्तेजसा etary: अपाखिपादोदरपाष्यैजिद्गः | अतौद्दरियोऽद्यापि Paw एकः न्यत्वचचुः FTAA: Wee arererqy म च बुदिरस्ति सविद ad a च Aza: | AATYTA पशषं महान्त" सचेतनं wind Trae ॥ १०॥ At MAA चेशानं GATT सनातनं | ged सव्वं सूतानां तस्ाचपाता न BWA + १३॥ BMA ACTA परमांसानमव्ययं | sete परं बरह्म तदे ere न सद्यति ॥ १४॥ पवनो fe यता प्राद्नो विचरन्‌ सब्बमूर्तिंषु। ` १६५ MATS [१४ wey घरि शेते aura च तस्मात्‌ TER उच्यते ¦ अथ Agrees ख विधपेख wef: a १५॥ ततस्तु बह्म योन्यां वे wafers । स्ोपुमांसप्रयोगेण शायते fe पुनः पनः ॥ १९॥ AA, TAMAS तु कलनं नाम जायते । ` कालेन कलनच्चापि ATTA प्रजायते WE I सत्पिष्छस्त यथा चक्रे THAT Aiea: । wera क्रियमाणस्तु Regain १८॥ एवमान्नाखिम्गयुक्तो वायुना समुदीरितः 1... जायते मानुषस्तत्र FT रूपं तथा मनः ॥ १९ ॥ वायुः सम्भवति तषां वातात्‌ घरच्ायते जलं | ललाव्सम्भरवति are: प्राणाच्छत्रं विवदेत ॥२३०॥ दक्रभागास््रयन्ि गच्छ क्रभागाबतुश्। UMA SHAS ततो गभं निषवते॥ xe a ततस्तु ग्भसंयुक्ः पञ्भि्वायुमिहंतः। . ,; (fog: शरीरात्‌ प्र्मह्गरूपमसख्ोप्रजायते ॥.२३॥. . ततोऽख ALATA Ramsey |... नाभिः स्लोतःप्रवैयेन प्राशाधारो हि देडिना॥२१॥ नवमासान्‌ प्ररिक्तिप्तः संबेशटिवथिरोधरः।.; .. Qfea: सर्व्वगाततै ख भपन्धायक्रमागतः | | नवमासोषितश्चव. योनिच्छिद्रादवाच्चसरः॥२४)॥ ततस्स क्रख्यभिः पापेजिरयं प्रतिप््यते । असिपत्रब्रनद्धव याखलौक्छे दभेदयोः॥ २५॥. ,.- १४अ०।] पाश्चुपतयोगः। ees तज fatada तथा भोकितभोजनं | एतास्तु यातना चोराः कुमभोपा कसुदुःसहाः Wr tt यथा wae विच्छिन्नाः खरूपरुपयान्ति बै । तस्माच्छिब्राथ Ras यातनाखानमागताः॥२७॥ एवं MIG a: पापेस्तप्यमामः खयं wa: | प्राप्नुयात्‌ HahAg: Ss गेषं वा यदि Sat ॥२८॥ एकेनैव तु गन्तव्यं सव्व॑मृल्युनिवेशनं | एकेनेव च Wiest तसात्‌ सृक्ठतमाचरेत्‌ ॥ २९ ॥ मद्येन प्रखितं कञिद्च्छन्तमनुगद्छति। यदनेन कतं wh तदेनमनुगच्छति ॥ ३० ॥ ति नित्यं यमविषये विभित्रदे्ः क्रो गर्तः सततमनिष्टसंप्रयोगेः | शुष्यन्ते परिगतवेदनाशरौराः वद्गोमिः सुखशमघम्मयातनाभिः uae il कमणा मनसा वाचा यदभीष्टं निषेव्यते | लतप्रसष् इरेत्‌ पापं तस्मात्‌ सुक्षतमाचरेत्‌ ॥ १२॥ aren जातानि पापानि gee’ atria दैहिनः। संसारन्तामसं area fed प्रतिपद्यते ॥ ३१॥ मामुष्यम्पश्भावख् पकभावाखगो भवेत्‌ | सगत्वात्‌ पञिभावन्तु तस्माच्चैव सरोपः ॥ २४॥ सरोरूपलवाद्च्छडि खावरण्वत्र सं शयः | खावरत्वं पुनः प्राप्तो यावदुकिषते नरः | दलाल सक्राबदवान्तसतत्रेव परिकौर्तितः॥ १५॥ ११८ वायुपुराशे [ १४अ०। दयें fe मनुष्यादिः Taye खावरान्धके | विज्ञेयस्तामसो नाम aig परिवर्तते + १९७ सालिकवापि संसारो ब्रह्मादिः परिकौक्नितः। पिथाचान्तः सं frta: खगंख्ाभेषु देहिनां # १७ # AI तु केवलं सस्व Wat केवलं aa: | sqearat खानानां aa faces दलः t aug दिद्यमानेषु terra टेडिनः + ३८॥ ` ततस परमं बरह्म कथं विप्रः सरिष्यति | संस्कारात्‌ Fata भावनायां प्रमोदितः | mae waa faa’ तसाचित्य ` सम्रादधेत्‌ + १९॥ बति जौमष्रापुराये aa IIA नाम श्रतुंगोऽष्यायः | = waa अथ पश्चवदशो STA: | ——000(@)000 पाश्चुपतयोगः | wees | चतुर गविधं तत्‌ बृह संसारमणलं | सषा समारभेत्‌ we संसारभयपौडितः॥ ११ ततः सरति संसारश्चक्रोण परिवत्तिंतः। AAT सततं यक्षो IAAT: | A समारभेद्योगं यथासामं स पश्यति ॥२॥ ष भादः पर ज्योतिरेष सेतुरनुत्तमः | fram Sa भूतानां म सेदव शा्छतः॥१॥ तदेनं सेतुमावानं अमिन वै विश्वतोमुखं । इदिश्यं सर्वबभूतानासुपासीतं विधानवित्‌ ॥ ४॥ इलाष्टावाइतौः सम्यक्‌ शचिस्तदतंमामंसः । ` | कै ष्वानरं ufeaay यथावदनुपूष्वशः | अपः Yel सात्‌ प्राश्य AUT भूत्वा उपासते ॥ ५॥ प्राणायेति ततस्तस्य प्रथमा शयाइतिः मृता । भपानाय हितौयातु समानायेति qa a ९॥ उदानाय चतुर्थोति व्यानायेति च पञ्चमी | खाष्ाकारेः परं इत्वा Ra भुष््ौत कामतः | अपः पुमः THY प्राश्य याम्य Wed स्मथेत्‌ ॥ ऽ ॥ १९९ | घायुपुराणे [ ey अ०। Stararat afar Tet दाता fanaa: | BUS श्मानः प्राणा एवमाप्याययेत्‌ खयं ॥ ८ ॥ लं देवानामपि eae उम्रस्त्र॑च्चतुरो sat | भत्यन्नोऽसि aaa भद्रमेतदत इविः५॥९॥ एवं इद्यमालभ्य WITS तु faq! विखाव्य efas प्राणि नानि बे पाकिनासथेत्‌।॥ ततः स॒नर्पय्यृश्य चाकानमभिसखयेत्‌ ॥१०॥ अन्तियो तासिका aia wee थिर प्वष। हावामानाबुभावैतो प्राणापानावृदाष्तो ॥ ५१५ तयोः प्राद्योऽन्तरामाख्य ATMA SH । अन्न' प्राशस्तवापानं मल्लो वितभेव च + १२॥ ga aw च fava प्रजानां प्रसवस्तथा। भ्नादूतानि लायन्ते खितिरतेन चेष्यते | | वृन्ते तिन भूतानि तस्माद्बन्तदुच्यते ॥९१॥ .. AVA इतं WA UWA देवदानवाः | qaaqaacefe पिभाचाखान्रमेव fen १४॥ दूति योमहापराे वायुप्रोक्ते पाश्पतवोगो नाम पद्डदगोऽध्यायः। | अथ GSMS wT: | 000(a@)o00 शोखालारस्क्चणं | वाथुङवाच | अत ae प्रव्यामि भोचाचारस्य awry | UTS Waren परेत्य स्वगे हि चाध्रयात्‌॥ ts उद्कार्वीतु Whaat मुनोमाभुन्तमं ws | TS तेष्वप्रमन्तः Greys सुनिर्बावसौदति ay u मानावमानौ TIAA तावैवाइविंषामृते । अवमानं विषन्तव्र arranged ॥ १ ॥ यस्तु तेष्वप्रमत्तः स्यात्‌स सुनिर्जावसौदति | गुरोः प्रियहिते ge: सतु संवत्सरं वसेत्‌ ls नियभेष्वप्रमत्तस्तु यमेषु च सटा भवेत्‌ | प्राप्यारुज्रान्ततचेव MATA Te । अविरोधेन wire विचरेत्‌ एथिवौमिमां ॥ ५॥ चचुःपूतं ATH aay ललं पिवेत | सत्यपूतां वरेदा शौमिति धर्मानुशासनं ॥ ६॥ wife याहयन्तेषु न गच्छे दो गवित्‌ कचित्‌। एवं छि सको योगे भवेदिति विचारणा ॥ ऽ ॥ aw fash agit सबव्वेखिन्‌ yaaa | विचरेकतिमाम्‌ योगौ न तु तेष्वेव Faw icy यघेवमवमन्धन्ते यथा परिभवन्ति च। १९ ] RRR वायुपुराणे ` [१९ Wet युक्षस्तथा चरेद ्ं सतां ध मदूषयन्‌॥ ९ ॥ मैच्य चरेद्‌ WAY यथावारद््हेषु च। श्रेष्ठातु परमा चेयं ठत्तिरस्मोपदिश्यतें ॥ १० ॥ अत जै" wey गालौनेषु atafen: | AKITA, दान्तेषु यो चियेषु महात्मसु ॥११॥ अतं ae एुनखापि भदुषटपतितेषु च । Raa विवंषु जघन्या ठत्तिसच्यते॥ १२॥ HA यवागू तक्र वा पयो यावकमेव च । फलमूलं विपक्ष वा fra यकितोपि arn eet CHa वे मया tar योगिनां fafeatar: | आहारास्तेषु faty ae भमिति खातं ॥ १४ ॥ भविवन्दु' यः कुशाग्रेण मासे मासे समञ्जते) न्यायतो यस्तु fata सपूर्व्वोह्माहिशिष्यते॥ १५॥ योगिनाच्चैव waa खष्ठश्चान््रायणं स्मृतं | ah © भौरि षत्वारि afar at समाचरेत्‌ og VAT AWAY भलोभख्याग एष च | व्रतानि चैव भिचूणामदिंसा परमाथिता ॥ १०॥ अक्रोधो YETI ST भौचमाहारलाघवं | नित्य' खाध्याय waa नियमाः परिकीत्तिंताः॥ १द॥ वरीयो निगु णवपुबचः कर्मभिरेव Ti यथा fea इवार्थ मनुष्याणां विधौयते ॥ १८ ॥ प्राप्यते वाचिरादेवाङ्गेनेव निवारितः | एवं WAT शदेन दग्घवोजो WAT ॥२०॥ १९अ०।] शोचाचारसक्षण।. १२३ faquaar, शान्तोऽसो ga इत्यभिघौयते | वेदेस्तत्याः सव्वग्रन्नक्रियासत्‌ यन्ने जप्य' श्नानिनामाइरग्रा। MATA सङ्गरागव्यपेत | तस्मिन्‌ प्राते शाश्वतस्योपलस्धिः ॥ २१॥ दमः णमः सत्यमकरमषत्व मोन भूतेष्वखिसेष्वधान्नवं | अतो द्दरियन्नानमिद तथा्व्जवं(१ ): प्राइुस्सथा ज्नानविशहंस्खाः ॥२२॥ समाहितो ब्रह्मपरोऽप्रमादौ शचिस्तयैवासरतिलिं तेन्दरियः। समाप्रयुर्यो गभिम महाधियो- महर्षये वमनिन्दितामलाः॥ ॥ २२॥ . ति ओौमहपुराये वायुप्रोक्ते गोचाचारलक्षणं नाम BSNS ata; | १ मेः खतनतच्छलादाद्गंदोषाद्वा पुनदहोध्वं OTe: | अथ सप्तदश्ोऽध्यायः। = 000 (0) 000 अको परमाशखमप्रातिकघनं | वायुवाच | WRATH AA, WTAE | अतः CARTAN प्राप्य ज्नानमगु्तमं॥१॥ Wawa गुरुदेव विचरेत्‌ एभिवीमिमां। सारभूतसपासौत Wi यज॒न्नेयसाधकं॥ २॥ दरदं nafs जयमिति यस्सुषितबरेत्‌ ¦ भपि करसहसरायुत्रव शेयमवाघ्रयात्‌ ॥ १ + त्यहसह्ो लितक्रोधो eared जितेद्रिः। पिधाय बु्ाहाराखि wrt देवं मनो aq # ४१ शुन्येष्वेवावकायेषु YY ख वने तथा। मदौनां gfat चेव नित्यं ge: खदा भवेत्‌ ॥ ५॥ वाग्दण्डः whey मनोदणष्डवते व्रयः। aaa नियता दण्डाः स विद्ण्छौ व्यवसितः ॥ ९ ॥ भवखितो wrarcfafaa fea: Wasa fea च wis on; VS NT ufege arent म जायते ज्नियतें वा कदाचित्‌ won इति चौमदापुराखे वायुप्रोक्ते THAN frag नाम सप्तदमोऽध्यायः। अधाष्टादशोऽध्यायः। | taemmmmeees 0.0) afanrafeufafa: | वायुदवाच । अत He arena यती नामि fra | प्रायश्चित्तानि तेन याग्धकामलतानि त्‌ | भव कामल्तेप्याडुः सूच्छधर्माविदो जनाः ॥ १ ॥ पापश्च तरिविधं ite वास्मनःकायसश्मवं | सततं fe दिवा रातौ येनेदं बध्यते जगत्‌ ॥ ९॥ न wife म चाप्येष तिष्टतीति परा afer: | ल णमेव प्रयोज्यन्तु भायुषस्तु विधारणात्‌ ॥ ye HIT SAAS योगो हि परमं बलं । a4 fe योगात्परं किच्चित्रराणाभिह हश्यते । Aare प्रशंसन्ति wiget मनौषिखः॥ ४॥ भविच्यां विद्यया fat प्राप्यषयमगुत्तमं | इष्टा परापरे धौराः परं गच्छन्ति तत्पदं ॥ ५॥ वरतानि यानि भिचुशां तचेवोपत्रतानि च। एकेकापक्रमि तेषां wrafad विधीयते ॥ qn eter तु fad कामात्‌ प्रायवित्तं विनिर्दिेत्‌। प्राणायामसमायुक्त' RAAT तथा ॥ ७ ॥ ततवरति निर्हेशं meee समाहितः, छठनराच्मंमा गम्य चरेद्विच्चरतन्दरितः | भ wage’ वचन हिनस्तौति मनौषिषः ॥ ८ ॥ १२९ वायुपुराणे & [१८बअ०] तथापिच न कर्तव्यः TART BI TET | पद्ारात्राधिकः afaarearad cfa खुतिः॥<॥ चिंसा देषा परा we दे वतेञुनिभिस्तया | यदेतद्रविणं ara ara Gia वहिषराः। स तस्य हरति प्राणान्‌ यो यस्य इर्ते धनं॥१०॥ एवं Bal स Ural भिन्रह्ठत्तो त्रतातृच्तः । भूयो निव्वदमापनब्रबरेचान्द्रायणं रतं ॥ ११५. विधिना nrmEeea संवु्छदमिति शुतिः। ततः MAMTA अयः प्रचो णकसषः । भयो निभ दमापच्रेदिचुरतन्द्ितः ॥ १९१ भद्िसा सव्बभूतानां HAT मनसा गिरा। अकामादपि हिंसेत यदि frm: ayy खगान्‌ । छच्छरातिकच्छ gata चान्द्रायणमयापिवा॥ tet स्कन्देदिन्दरियरौम्बस्यात्‌ faa cet afaafe | तेन धारयितव्या ब प्राणायामास्त षोड्ग।॥१४॥ fear स्कन्नस्य विप्रस्य प्रायबित्त' विधौयते | चिराचरस्पव्रासख प्राणयास्षथतं तथा । १५॥ रातौ Se शुचिः लतो wets gq धारणाः, प्राणायामेन दामा विरला जायते दिजः ५१९॥ एकान्न ay ate a WAT तथेव ql भभोज्याजि यतोनाच्च प्रत्य्चलवखानि च॥ es y पएकेकातिक्रमे तेषां प्रायिन्तं विधौयते | प्राज्ञापल्येन AE ण ततः पापात्‌ प्रमुष्यते ॥ १८ । (= qe 1] यतिप्रायधिन्तविधिः। १२७ व्यतिक्रमाश्च ये केचिद।सनःकायसम्बवं | | ult: सह विजिचित्य ayqeararstg ite | fageafe: qamenrga: समस्तभूतेषु चरन्‌ समादहितः। खानं प्रवं शाश्बतमव्ययं सतां परं 8 Wat न पनदिं जायते.॥ २०॥ इति ओोमहापुराखे वायुप्रोक्ते यतिप्रायचिन्तविधिना- | माष्टादशोऽध्यायः। ययायपलसकः सथोनविं शोऽध्यायः । 000 अरिष्टटानि। AILS । भत खद प्रवच्मि अरिष्टानि निबोधत | Qa ज्रानविथेषेख aa’ पश्यति शानः १॥ Wiad धवद्ेव सोमच्छायां महापं | प्रो न पश्व नो MAAC: संवव्छरात्परं ॥ २॥ सर्मिवन्तमादित्यं canary पावकं | यः पश्येन ख MAT मासददेकादग्यात्परं ॥ १॥ वमन्भूजं TAG वा सवकं रलनं तबा | प्रत्वश्चमबं वा Aa दशमासान्‌ स Trae ws i अग्रतः Weal वापि खण्ड aw पदग्भवेत्‌। ates wee वापि सपमाखान्‌ स जोवति॥५॥ क्राकः कपोतो wet वा निलौयेद्यस्य मूरंनि। WU वा खगः कचित्‌ षर्मासान्रातिवत्तते ॥ द ॥ बपयेदावसपडतोभि; Tiga वा पुमः | wrat षा faaat पश्चेचतुः पञ्च स जौवति non wat विष्युतं पश्येद्‌ दचिषषां दिणमाच्ितां | खदकन्द्रधनुर्वापि भयो हौवा स जौवति॥८॥ ष्वा यदि area भामानंयो न प्ति, अभिरसन्तवाम्ानं मासाद न जौवति॥ ९ ॥ te 6 1] श्रितिं १२९ शवगन्धि ater anata शधापिवा। सव्युष्टैपखितस्तस्य stare सं जोवति॥ te | सभ्मिन्नो मारतो ae मगखयानामिं कछन्तति | aie: स्पष्टो न wee तस्य मत्यरेपयितः॥ ११ | ऋरसवानरयुक्तेनं रथेनाशान्तु दञ्चिणा | गायन्नघ व्रजेत्‌ स्ने विधीन्‌ म्य दपखितः॥ १२॥ कष्ीभ्वरधरा श्यामा गायन्तौ ate Sty | य्रयेदच्तिणमाथा ax स्पिन जीवंति ११॥ fag area muy सप्र at favarec | भग्नं a AAT SET विदी शत्य रंपखितः ॥ १४॥ ्रमस्तकतला यस्त निमन्नेत्यङ्कसागरे | द्ष्टातु AEM aN सद्य एव न जौवंति॥ १५॥ भस्माह्नारख केशव मदी went शुजङ्गमान्‌ । ` wa Tw ने सं जौवेत are td | aaa विकटे चेव yateuatag: | धाषणेस्ताखते ST यः सद्यो म a जीवति ॥ १ सूर्योदये प्रत्युषसि nad य॑स्य वै शिवी, क्री यन्तो was सं गतायुरभर्बरः॥ १८॥ यस्य वे खातमात्रस्य wes Wee we | जायते दग्तहषंख तं गतायुषमादिशेत्‌ ॥ १८ ii भूयो भूयः खसेदृयस्त॒ wat वा यदिवा (ear | दौ पगन्धश्च नो पेत्ति विद्यान्‌ मव्यसुपस्यितं ॥ २०॥ रातो चेन्द्रायुधं पश्येद्‌ दिवा नक्षत्रमण्डलं | ` | १७ 1. ११० वादब्ुएुशणखे [remo] परनेषेषु खामानं A UT स लौवति॥२१॥ wha खेदस्य कर्णौ ware waz: | नासा च वक्रा भवति स जेयो गतजौवितः॥ २९ ॥ यस्य AW खरा जिन्वा wares सुखं | गच्छे चिपिटक रक्षे तस्व ल्युरपखितः ॥ २१ ॥ ` GMA WHAT गायम्‌ Bae A नरः | wag fags Wage तस्व जीवितं ॥ २४॥ यश्च खे दुस्ता श्वेतस्र्ष॑पसबरिभाः | खेदा भवन्ति waaay खलयदपखितः ॥ २५ ॥ च््टाव्रारासभावापि बुननाः GT CAs aT: | यस्म सोपि न जोषैत दच्तिष्ाभिनसुखो aa ॥ २९१॥ इ चाच परमेऽरिष्टे एतद्रूपं परं भवेत्‌ । चोषं AAA करं च्योति््र॑ने न पश्चति ure | ae यो मिपतेत्‌ ad हारश्चास्य न विष्यते। न चोचिष्ठति यः earnest तख नौवितं॥२८॥ eel च दशितं च सम्प्रतिष्ठा रका पुनः सम्परिवत्तंमाना। सुखस् चोखा शषिरा च नाभि- दत्य श्मूत्ो विषमख एव ॥ २९ feat ar afe ar रात्रो nae योऽभिदन्यते। तं WATa इन्तारं ख इतस्त न Mala ॥ १० ॥ भग्निप्रवेगं कुरते Guat यस्त॒ मानवः। समति नोपशभेचापि तदन्तं तस्य जौवितं ॥ ११॥ १९ qo I] afcerfa | १९११ यस्त प्रावरणं शक्त aA aay मानवः) रहं away aa तस्य अत्य॒रुपखितः ॥ ३२॥ परिषटसषिते ररे तस्िम्‌काल उपागते। aa भयविषादश्च खद्गच्छेदबुहिमात्ररः ॥ ११॥ प्राच वा यदि दीरौषों feat निष्वाम्य वे शुचि ; । सभेऽतिखथावरे en fafaw जनषल्निते ॥ ३४ ॥ SAYS: MAA वा सखः खाचान्त एव च। afanafafies नमस्छत्वा ANAT | समकायशिरोभ्रौोवन्धारयेव्रावलोकयेत्‌ ॥ २५॥ यथा दौपो निवातस्थो नेङ्गते सोपमा a Ar | प्रागुदक्प्रवणे देशे awa sla योगवित्‌ ॥ १९॥ me च रमते fa wet: UTA तथा। Ta ममसि qey च तथा वक्षसि धारयेत्‌ ॥ २७॥ arate विन्नाय समूद्ैव सव्वेषः । RIANA Las योगधां रणसुश्यते ॥ १८ ॥ शतमषटशतं वापि धारण्णां aft, धारयेत्‌ । न तस्य घारणायोगाहायुः TA प्रवस्ते ॥ RE ॥ ततस्वाप्‌ रथेहेचं भोंकारेण समाहितः | AMREITAA यीमौो न चरेखक्तरो भवेत्‌ ॥ vo a दति Mages agian श्ररिष्ानि नामोन- वि गोऽध्यायः। सथ विश्येऽध्यायः। > 2/0 | सओोंकारप्रासिल्तणं | वायुरुवाच | अत AW’ प्रवदामि भोँकारप्रापिलक्षणं । एष faarat विज्नयो cara सस्वरं ॥ १। प्रमा वैद्युतो मावा हितौया तामसौ AT aarat fag णो विव्यान्‌म्रावामन्तरगराभिनौ' ॥२॥ गन्धर्व्वोति च विज्ञेया गान्धारस्ररसमभवषा। पिपोल्िकासमस्मरथा प्रयुता मूर, awa ॥ १॥ तघा प्रयुक्मीहरं प्रतिनिर्वाति सूषैनि। तथोह्ारमयो योगौ WAC VAT भषेत्‌ esa प्रणवो धनुः WA Wal AW तज्नच्यमुश्यते | प्रमत्तेन Ve शरवत्तन्मयो भेत्‌ W ५। Vtawarac am गुहायां fafyd पदं । शरोभित्येतत्‌ त्रयो वैदास््नरयो लोकास्नयोऽग्नयः। विष्णुक्रमाख्रयस्त्वे ते ऋकसामानि यज षि च॥६। मानाखा चतदख्स्त्‌ विन्नयाः परमाथत, तत्र Ma At योगौ तख सालोक्धतां व्रजत्‌ ॥ ७ ॥ भकारस्त्र्तरो WI उकारः खरितः ख, तः | मकारस्त्‌ श्रुतो श्नेयस्तिमाज्र इति संचितः ॥ ८॥ WATT भूर्लोक उकारो भुव उश्यते | Re अर |] श्रोकारप्रा्िलक्षणं | १९१९ VIAN HATS Bates विधोयते॥ < ॥ श्रोकारस्त तयो लोकाः शिरस्तस्य fafied | भुवनान्तञ्च AQUA ब्राह्मन्तत्पदमु ते ॥ ६० ॥ AUNT र्द्रलोको छ्मात्रस्तु शिवं पद्‌ | एवन्यानविशेषेण तत्पदं समुपासते ee तस्मादमानरतिनित्यममावं हि तदक्षरं | sue हि प्रयत्नेन शाश्वतं पद्मिच्छता॥ १२॥ सातु प्रथमा मातरा ततो Slat त्वनन्तरं | ततः श्रुतवती चैव ठतौथा उपदिश्यते ॥ ९३ ॥ एतास्तु मात्रा विज्ञेया यथावदनुपूर्वशः । Nasa तु शक्यन्ते धाथन्ते तावदेव हि॥ १४। षून्दरियाणि मनो afew ध्यायन्रालमनि यः सदा। भत्रा्टमातरमपि चेच्छणयात्‌फलमाप्रुयात्‌ ॥ १५॥ मासे माचेऽश्डभेधेन यो यजेत शतं समाः | मस तत्‌ प्राप्र,यात्‌ GA मारया ATA ary ॥ 04 Ul afar यः कुशाग्रेण मासे as पिषैवरः। सवत्रशतं TH मात्रया तद्वाप्रुयात्‌॥ १७॥ इर्टापूत्तस्य ANA सत्यवाक्ये च यत्‌फलं | WATT च मांसस्य मात्रया तद्वा्रयात्‌ ॥ १८॥ wwe युध्यमानानां शुराणामनिवत्तिनां(१)। यदबेत्ततफनं SE मात्रया तद्वाश्रयात्‌ ॥ १९॥ t शुजानासनिवक्तिमामिति कण, च° च| वायुपुराणे [२० श्र°। न तचा तपसोग्रेण न यज्ञभू रिदचिरैः। यत्फलं प्राप्न यात्‌ सम्यक्‌ मात्रया ATA ATT ॥२०॥ aa बे योऽ््माजोयः gat नामोषदिश्यते। एषा एव भवेतकाथा खदखानान्तु योगिनां ॥ २१ ॥ एषा चेव विशेषेण रष्वथसमलक्षणा | योगिनान्तु विशेषे ण tag yeas | भणिमाद्येतिविन्नेया aaraeta at fea: ॥ २२॥ एव fe aia dam: शवि्हन्तो जितेन्द्रियः | भामानं विन्दते यस्त॒ स ae विन्दते दिजः ॥ २१॥ way wat fy सामानि वैदोपनिषदस्तधा। यो गन्नानाद्वाग्रोति ब्राह्मणो ष्याम॑विश्तक्षः ॥ २४॥ सब्वेभूतलयो भूत्वा अभूतः सतु जायति। योगिखद्धुमणं कलवा याति वे शाष्वतं षदं wae अपि चात्र चतुद्धातां ध्वायमानवतुकुखीं। प्रतिं विष्ठरूपाख्यां cer दिव्येन agar ।॥ २९ । अलाभेतां लोदहितशक्रलछष्णां awl: प्रजाः खजमानां aeat | भजो WA लुषमाणोऽगुथेते जहालेनां भुक्षभोगामजोऽग्यः । wera षोड़शपाणखिपादां तुमु खौ' तरिगिख।भेक गङ्ग । भआय्यामलां faagat खर्पां Wal बुधास्वमतत्व व्रजन्ति। ये ब्राह्मणः प्रणवं वेदयन्ति मते पुमः ससरन्तोह भूयः ॥२७॥ २० We || भोंकारप्रातिशक्षण | १९२५४ इत्ये तदक्षरं AW परमोषयारसच्ितं | यस्त॒ बेदयते सम्यक्‌ तचा ध्यायति वा ga ne et ससारचक्रासुररज्य मुक्षबन्ध मबन्धनः। अचलं faye खानं शिवं प्राप्नोत्यसंशयः | इत्येत मया प्रोक्षमोङ्कारप्रापिलचनं ॥ २९ ॥ नमो लोकेश्वराय सद्ल्यकख्प ग्रहणाय (१) महान्तमुपतिष्ठते तदो हितं यदृक्दयरे ममः। aly खानिने निगु शाय सन्भक्योगीणष्वराय च। पुष्करपणमिवादिविं शदमिव ब्रह्मसुपतिशेत्पविवं पवित्रा . ufaw पवित्रेण परिपूरितेन पविचैण warttigafafa तदेतमोद्धारमशब्टमस्मशंमरूपमरसमगन्धं पयुपासेत अविद्ये या- माय विश्वरूपो न तस्य भविद्येणानाय ममो योगौोष्ठरायेति ष Qa दौरग्रा waa चाषृढ़ा थेन खस्तनित येन नाकस्तयोरन्त- रत्तं इमे वरोयसो हवानां wea विष्ठस्पो न तस्य प्राणपानो- wagifa भओंकषारोविष्ठविश्ला वै aw am वेषेदः tae नमस्कारः नमस्कारो TE: नमो श्द्राय योगेश्छराधिपतये aA: tt afar सिद्िप्रत्यपस्ान सायं प्रातमध्याङ् नम इति। सम्बकामफलोरद्रः | थथा हन्तात्‌फलं पक्ष पवमेन समरतं | नमस्कारेण रुद्रस्य तधा पापं प्रणश्यति॥ ३०॥ यथा CARAT: TATRA WA | १ सषहख्पसङ्दपरथणायेति षर । सद्कष्पशदलायेति खर। ११६९. वायुपराशे [ २० we I अन्यदेवनमस्कारो न तत्‌ फलमवा्रयात्‌ ॥ २१॥ तस्मात्‌जिषवंणं योगो उपासौत Aa | दशविस्तारकं ब्रह्म तथा च aw विस्तर Wri Start सव्वतः काले aa विहितवान्‌ प्रभुः । aa aa तु विष्णुल्ल' नमस्क।र महायणाः॥ ३१॥ भमस्कारस्तधा देव प्रणवस्तवति प्रमु । प्रणवं Wad aM यन्न संस्त॒वते नमः। HAG वति वै सद्रस्तस्मात्‌ Tare शिवं ॥ १४ ॥ yaaa रहस्यानि यतौनां वै यधाक्रमं। यस्तु वैदयते ध्यानं सपरं प्राप्न यात्पदं ॥१९५॥ इति श्रौमहापुराणे वायुप्रोक्ते सोंकारप्रातिलचणं नाम विगोऽष्यायः। पाशपतयोगः BAA: | aa, waa श्रोऽध्यायः। -काल्पजिरूपण | सेत उवास | ऋषोगा मम्निकल्यानां नेमिषारण्ववासिन। | ऋषिः शतिघरः प्राञ्चः सावरिंबामं नामतः) १॥ तेषां सोप्यऽग्रतो भूत्वा वायु बाक्षविशारषद्‌ः। aaa तज Haar परिया qaarferat । विनयेनोपसङ्गम्य पप्रच्छ स महाद्युतिं ॥ २) सावङिसवाच । विभो पुराणसम्ब्ां कथां वे वेदसम्बित । ख तु्भिच्चामदे सम्यक्‌ प्रसादाश्ष््वदर्भिंनः ta | हिरण्यगर्भो भगवान्‌ ललाटाश्षीलणोहितं | कथं तत्तजसन्देवं लब्धवान्‌ पुत्रमामनः ॥ ४॥ MAT भगवान्‌ जनन ब्रह्मा कमलशसब्भवः। ` CRAG व्व स्य खानस्य कधं पुनः ॥ ५॥ nag विष्णीरुदरेश aif प्रोतिरनुशमा | सथ्वं विष्णुमया दैवा सव्वं विष्णुमया गणा! ॥ ६ ॥ ग च विष्णुसमा काचिरतिरन्धा विधीयते। इत्येवं सततं Lar गायन्ते नाच संश्यः | भवस्य स ae नित्यः प्रणामं कुर्ते eft: vs ॥ खत उवाच | Tage तु भगवान्‌ वायुः सावर्षिमेत्रवीत्‌ । अष्टो WY छया साधौ we: प्रथो wawa i द॥ L १८ ] ११८ | NIT ae [ ५०। भवस्य पु्रजश्मत्व ब्रह्मणः TATA | AW: पञ्मयोनित्यं qa गष्रस्यच ॥९॥ दाभ्यामपि च सम्मोतिर्विष्णोदेव भवस्य ख। यश्चापि क्रते नित्य' प्रणामं WETS ख। विस्तरे णानुपूर्व्वाश्च Ta तवतो मम ॥ १० ॥ मन्वेम्तरख्य संहारे पसिमस्य महाकमः। भासौ सप्तमः कल्यः पद्चोनाभ (१) दिलोत्तर्म | धाराः साग्परतस्तेषां तस्य वश्छामि विस्तरं ॥ ११५. धाषरिंरुवाचं । कियता धैव कालेन wet: aura ad । | जिच प्रमाणं करद तच प्रहि Weert ॥ १६ ॥ AACN) मन्वन्तराण्णं सप्तानां कालसंख्या यथाक्रमं । ` प्रवश्यामि समासेन हुवतो मे निबोधत ॥ ११ कोटीनां इ awa प ष्टो कोटिशतानि ख । विषरिष var ata नियुतानि च सप्तिः 1 MMA तु संख्यायाभेतत्‌ wagered ॥ १४॥ gate च awe sata शब्धमादिथेत्‌ 1 ` श्रतश्चव तु कोरनां कोटौनामष्टसपघ्ततिः। हेच शतसश्स्ेतु नवतिर्नियुतानि ष ॥१५॥ मानु ण प्रमाणेन यावरैवखतान्तर | एष RUT विभ्रोयः कल्पाचैदिगुणौछतः ॥ १९ ॥ अनागतानां सप्तानाभमेतदेव यचाक्रमं | ६ पथो नार्वेति षर । RE Get} कलयनिरूपयखं । ११३९ प्रमाणं काखसंख्याया विन्चेयं मतमे षर ॥ १७ ॥ बियुताम्धषटपद्ाशत्‌तथागो तिशतानिच। चतुरशीति waif प्रयुतानि (१) प्रमाणतः ॥१८॥ anda मनुखेव देवाशेग्द्रपुरो गमाः, एतत्‌ काशस्य विश्यं वषोग्रन्तु प्रमाणतः ५१९ ॥ एवं मन्वन्तरं तेषां मानुषान्तः प्रकौर्तिंतः। प्रशवान्ताश्‌ B देवाः साध्या देवगणाषषये। far Gara ये नित्याः कल्पः जोवन्ति ते war: Re hh We यो ada कल्यो वाराहः स तु ATA । यस्मिन्‌ खायश्युवाच्या्च मनव WATT ॥२१॥ WAT HY | कच्यादाराह कल्पोऽयं नामतः परिकीर्तितः | कस्माच क्षारणाडेवो वराह इति कीयते ॥ २२ ॥ कोवा aaa भगवान्‌ कस्य योनि; किमासकः। वराहः Magee एतदिष्छाम वेदितं ॥२१॥ वायुरुवाच ।. वराडस्त्‌, यथोत्पन्नो यस्ित्रथं च कशयितः | वाराहख AAT कल्पः AHA कल्पमा च या॥२४॥ . HUNT यच तस्य चास्य च कलितं | aay सम्प्वच्छामि यथा es यथा Za ॥ २५॥ भवस्त प्रधमः कल्पो लोकादो प्रथितः षरा) WAM भगवनन दयानन्दः BWA: AA ॥२६॥ ९ TAMIA we । २ areata क He WI १४० वायुषुराशे ` [*२१ qo} amatafag fear uta’ वा feraer | हितौयस्त्‌, भूवः कल्पस्ततो यस्तप sud ॥ १७॥ भव बतुर्घौ fama: पञ्चमो cy रव च। ऋतुकस्पस्तथा षष्ठः TAA क्रतु; खतः ॥२८४ अष्टमस्त भवेदश्िनेवमो wares: + सावित्रो दइथमः HEN YAMA: सृतः ॥ २८ ॥ उशिको द्राद्शथस्तब् ahaa sate: | : ने खट्‌दंशस्त्‌, गन्धर्व्वा गान्धर्व्वं यत्र वं खरः | उत्पत्रस्त यथा मादो गन्धर्व्वा यज चोत्‌चिताः ॥ १, ॥ ऋषभस्तुततः कर्यो Wa: Trey दिनाः | ऋषयो AY सम्भूताः VT लोकमनोहरः ॥ १९ ॥ USAT, षोडशः कल्पः षड लना यत्र aug: । faface वसन्त निदाघो वषणवच॥ १२ ॥ शरदहेमन्त LAA मागा AWA सुताः । उत्पन्नाः षट्जसंसिषाः FAT: KT तु TEN ॥ ३९५ यस्माच्नातेख तेः wy भि; सद्योलाती Adare: | ` तस्मात्‌ समुत्थितः weer: सर स्वुद्धिसज्निभः Wag x ततः सदथः कल्यो मार्जालौव इति सृतः । मात्नीोयन्तु तत्‌ कनौ यसखादृत्रा्ामकस्पयत्‌ ॥ ३५ ॥ ` ` ततस्त, मध्वमो नाम कल्पोऽ्टादग TUT । यसिंस्त॒ मध्यमो नाम खरो धंवतपूजितः | उत्पन्नः THY मध्यमो वे Tags: ॥ 2९ ॥ ततस AAT कलमो वेराजकः खतः | २१९ Wel] कर्पनिरूपणं | १४९१ ATA यत्र भगवान्‌ AFA ब्रह्मणः सुतः । १७॥ तस्य gag धमासा दधौचिन्राम धाकः । प्रजापतिर्भंहातेंजा वभूव निदयेश्वरः॥ Re ॥ पकाभयतं WAN यजमानं प्रजापतिं। सस्मात्‌(१)जजे खरः fers: पुत्रस्तस्य edhifer ॥३२॥ तती विंशतिमः welt निषादः परिकीर्तित॑;। प्रजापतिसु तं cet लयश्यप्रभवं तदा । विरामं प्रभाः ae निषादस्त्‌, तपो $तपत्‌ + ४५ ॥ दिष्यं वषसशख्न्तं निराष्ारो faafara: | AFIT महातेजा Wat शोकपितामष्ः ॥ ४१॥ etary advert दुःखितं हुत्‌विपासितं | निषौरैेत्यत्रवीरेनं ga aren पितामहः | तख्माजिषादः waa: UTA, स निषादवान्‌ Wk ॥ एकविश्तिमः कल्यो विज्ञेयः wear fro: | प्राणोऽपानः SATAY SAY व्यान एवं sl sy a MRT मनसाः Bat: VSS sere: sat: | तेस्र्धवादिभिर्युकतेवीग्भिरिष्टी भेश्वर ॥ ४४ ॥` यस्मात्परिगतेर्गीतः wafer serait: | VTA पञ्चमः खिण्धः तस्मात्कल्यस्त्‌, raat: ॥ ४५॥ दाविंशस्तं तथा कल्पो विज्ञ यो rae: | ay विष्डमंहावाइमघीभूत्वा asad | १ तस्यति ae) १४३. वायुपुराणे [९१ पर | दिव्यं वषसषस्रन्तु वहत्‌ कलन्तिवाससं ॥ edt तस्य निष्वसमानस्य भाराक्राम्तख्य वे सुखात्‌। निजगाम महाकायः कालो लोकप्रकाशनः। awa asd विररविष्णदे कश्यपामजः ॥ ४७ ॥ घथोविंशतिमः wen विन्नेयबिन्तकस्तथा। प्रजापतिसुतः यमान्‌ चितिश्च मिधनच्तो॥४द॥ ध्यायतो wwe wafer ससुतृथिता | तस्मात्तु चिन्तकः सो वे कयः Me: wT त्रा ॥ ४८ ॥ चतुवि्तिमश्नापि शाक्तिः कल्य ख्यते । Ware तचा देवौ Had सरस्वभूव इ ॥ ५१ ॥ प्रजाः. BS तच्राकूतिं यस्मादाड प्रजापतिः | तस्मात्‌ BRT Wa भाकूतिः कस्यसंच्चितः ॥ ५१॥ ~ पद्चविं तिमः wet विज्ञातिः परिकीर्तितः । विन्नतिख ant देवो भियुनं संप्रखयते ५ ४९ । ष्यायतः YVRTHA AAW चितं | विन्नातं 3 waa विन्नातिक्त्‌, ततः wat ५१॥ पद्विश्स्, ततः We मन इत्यभिौयते । देवो FATT नाम fea सरमासयते॥५४॥ ` ` प्रा वे चिन्तमानख AeA Ta TAT प्रजा स्वनादुत्पन्नस्त्‌, खयश्भवा । तस्मात्‌ प्रजास्रश्मवनाद्धावनास्रख्मवः स्मतः ॥ ५५॥ सपतविं यतिमः wet भावो वे कल्यसंन्नितः । पोरमासौ तवा देवौ मिथुनं समपद्यत ॥ ५९॥ Ree ।] ` कवौरनिख्पणं | १४४३ प्रजा वे सष्टुकामस्य ब्रह्मणः परमेषहठिनः। ध्यायतम्त, पर ध्यानं परमालानमीग्डर ॥ ५७ ॥ भन्निस्तं, awehyar रश्मिजाशसमाठतः | भुवन्डिवद्छ fava glad स महावपुः ॥ ५द२॥ ततो ववंसहसरान्ते सम्पू च्योतिमणले । ` भाविष्टया सहोत्पन्नमपश्यत्‌ सूथमण्डलं ॥ ५९ ॥ यस्मादहश्यो भुतानां ब्रह्मणा परभेहिना। ECS, भगवान्‌ दैवः GT: सम्प.णंमण्डल; | ६५ ॥ सव्व योगा मन्वाचं मण्डलेन सङोव्थिताः | यस्रात्‌कल्पो We SUMMA AeA ॥ ९१॥ यस्मा्ममसि सम्पर्णे ama: परमेहिनः। छरा वे भगवान्‌ सोमः Tears ततः भृता ॥ | AAT पव्वद्शं a पौणंमासच्छ योभिभिः। डंभयोः पचचयोज्यष्टाव्मनो हितकाम्यया ॥ ९१॥ wie पौर्वमासच्च यै यजन्ति eran । ` म तेषां पुनरादठस्तितरे्मलोकात्‌ कांचने ! ८४॥ योऽनाहितास्निः प्रयतो वीराध्वानं शतोपिवा। समाधाय मनस्तौत्र HARA: ॥ dy BAM TH भ्रसुरो महो दिवस्त्व nat मारतं we thay त्व aay fad cat विधत्तपासिंना (2) | CUI मन्त मनसा सरम्यगु्ारयेद्‌ हिज, १ ल वातैर्याषि ney a पुवो्‌भितधामामि दति wo, wo च। १४५ वायुपुराणे २१ Hot] भ्न प्रविभ्रते यस्त स्द्रलोकं सं गच्छति ॥ ६९॥ MAW, भगवान्‌ कालो tz cfs श्चुतिः। ware: प्रवियेदग्नि" स ख्द्रा् fratia i ९७॥ सष्टाबिं गतिमः कल्पो हडदित्यभिखं्जितः । ब्रह्मणः पुव्कामख ae वे प्रजाः | ध्यायमानस्य मनसा ठहत्‌साम रथन्तरं ॥ ६८॥ यसात YUAN हतः सव्व तोमुखः | AAT ठतः wer विन्रेयस्तस्वचिन्तकः ॥ ९८ ॥ weimfrawarat योजननां प्रमाणतः | ` शग्रन्तैरन्तु fated परमं adage | तस्मादण्कन्तु विन्न यमभेव्य सृथमणडलं॥ 5० | यत्‌सूयमण्डलष्चापि sear तु भिग्यते। भिस्वा ta हिला यान्ति योगामानो esa: । UCIAGIMNATS WAT Wr रथन्तरे woe ॥ LUAU मया wie विव्रमध्यामदृर्थनं | प्रतः परं प्रब्रच्यामि कल्पानां विस्तरं शुभं ॥ २॥ ` . ति चौमहापुराखे वायुप्रोक्ते कस्पनिरूपणं नामेकविंशोऽध्वायः। अथ दाविंशोऽध्यायः। ----००००००-- कल्यसं ख्यानिखूपणं | ऋषय जचुः । sagas wel कल्या नान्तं महामुने । 9 A ह - e CHS वं समाख्यातं AMIN was ॥ १॥ न तवाविदितं fafeq fay लोकेषु विद्यते । WAM: Wat: IAS त्रवौहि Te a वायुरुवाच | WY a कथयिष्यामि कल्यसख्या यथा AAT | युगाशरश्च satay ब्रह्मणः परमेिनः॥ १॥ एकं RUG AWA se: प्रकोर्तितः | एतदटसदस्नन्तु ब्रह्मणस्तदूयुग Ba ॥ ४ ॥ एकं यु गसहसखरन्तु सवनं तत्‌ प्रजापतेः | सवनानां away हिगुणं विहतं तचा nyt ब्रह्मणः स्थितिकालस्य चैतत्‌ सव्व प्रकौ सितं | तस्य संख्यां प्रवश्छामि gears यथाक्रमं।॥ ६॥ अष्टाविंशतिय कल्पा नामतः परिकौर्भिताः। तेषां पुरस्तादइच्यामि AICI यथाक्रमं ॥ ॐ ॥ रथन्तरस्य BWA, उपरिष्टाच्रिवोधत | HIM AAAI AMUSE TT a Use एकोमवि शकः wen fata: शेतलोह्ितः। यस्मिंस्तत्‌ ATA ध्यायतो त्रद्मणस्तवा ॥९॥ [ १ ] ५ न~ १४६ | वायुपुराणे {२२ Wo | AMMA Waar: ेताम्बरधरः fag | SUA, महातेजाः FAT पावकोपमः ॥ te ॥ भोमं सुखं AVE सुघोर Baanfed | Zin’ DAA वपुषा महाख्यं तेतवधसं seen a fel पुरुषः wary ब्रह्मा a विश्वतो qa?! BAIT लोकधातारं विश्वरूपं ages ॥ १२॥ पराशपुरुषं देवं fara योगिनां विर्‌। ववन्दे देवदेवेशं ब्रह्मा लोकपितामहः ॥ १३ ॥ दि क्त्वा भदहादेवं परमामानमोण्वर | , अद्योजातं ततो aw ब्रह्मा व समचिन्तयत्‌ | WAT सुमोच देषेयो wer हास जगत्पतिः ॥ १४॥ लतोऽख WAT War ऋषयो awasa: | प्रादुभूता AQAA, श्वेतमाण्यानुलेपनाः ॥ १५॥ सुनन्दो नन्दकखेव विश्वनन्दोऽय नन्दनः | शिष्यास्ते वे महासानो AT AW ततो हतं ॥ १९।॥ AQT ष्ये तवर्णीभः श्व तनामा महामुनि; | विजज्ञेऽथ महातेजा AAA नरस्वसो ॥ १७ ॥ तत्र ते ऋषयः Va सचोजातं महेष्वरः | तश्मादिश्धिष्बरं देवं ये प्रपश्यन्ति (१) वे frst: | प्राणायामपरा gat हणि व्यवस्रायिनः॥ १८ ॥ ते सत्वं पापनिगी ar विमला ब्रह्वचचसः । ( ATT fy Geol २ He 1] कल्पसंख्यानिंखूपणं | १8 नहमलोकभतिक्रम्यं amen त्रजन्तिच॥ १९ tt वायुरुवाच | त॑तस्िं त्तमः कल्यो रक्तो नाम प्रकोत्तिंतः। LH UA महातेजा रत्तवणंमधारयेत्‌ ॥२०॥ Waa: पुवक्राभस्यं amu: परमेहिनः। प्रावुभूःतो AVA: कुमारो रक्विग्रहः | THATS THAT प्रतापवान्‌ ॥२१॥ ad eet Awad कुमारे रक्वाससं। ध्यानयोगं strat Tae विश्वमोण्ठरं ॥ २२॥ सतं प्रणम्यं भगवान्‌ ब्रह्मा परमयज्ितः। तामदेव ततो ब्रह्मा ARIMA व्यचिन्तयत्‌ ॥२३॥ एवं ध्यातो महदेवो ब्रह्मणा परमेहिना | अनसा प्रौतियुक्ञेन पित।महमधात्रवीत्‌ ॥२४॥ ध्यायता पुजरकामेन यश्मात्तेहं पितामहः | टः परमया भक्तया ध्यानयोगेन सत्तम ॥ २५॥ AMINA पर प्राप्य Re कल्पं महातपाः) aque at महास लोकधातारमौ्रं | WAAR AA: a! WERT HANI Tu rg tt AANA महासानमखलारख FATT: | सम्ब वुमहासानो ALY: द्यः ॥ २७॥ विरज faatea (१) विशोको विश्भावनः। ब्रह्मण्या ब्रह्म णस्त॒त्या वोरा भ्रष्यवसायिनः ॥ २८॥ ९ विरालञ्चेति qo १४९ वायुपुराण ` [RR We THAT: सव्व रतभाखानुलेवनाः | दक्तभस्मागुलिप्ताह्गया रक्तास्या रक्कलोचनाः॥२९॥ ततो वर्षसहस्रान्ते ब्रह्मण्या व्यवसाथिनः। VUNG महासानो AW तहामदेवकं॥ Re ॥ अनुग्रहाय लोकानां चिष्याणां हितकाम्यया | धर्मोपदेशमखिलं छलाते ब्राह्मणाः श्रयं | घनरेव मद्धादटेवं प्रविष्टा रद्रमव्ययं॥३!॥ येऽपि चान्थे feeraet qaqa वाममौष्वर t प्रपद्यन्ति महादेवं तच्रक्नास्तत्मरायवाः RR el ते प्रवं पापनिसुक्ना विमला ब्रह्मव्ं सः | “rata गमिष्यन्ति एुमराहठक्षिदुक्षभः ॥ १२१ ॥ दूति योमष्ापुराखे वायुप्रोक्ते कल्यं ख्यानिरूपणं नाम इादिंग्योऽष्यायः। अथ चयोविंशोऽध्यायः। मादेश्वर।वतारयोगः | वायुरुवाच | एकत्र यन्तमः कल्यः पौतवासा इति स्मतः t ब्रह्मा यत्र महातेजाः पौीतवणल्मागतः।॥ १॥ ध्यायतः YARIAA तहमशः Wasa: | प्रादुभू तो महातेजाः कुमारः पौतवस्त्रवाम्‌ ॥ २. ॥ पौ तगन्धानुलिप्ताङ्कः पोतमास्यधरी युवा | पोतयन्नोपवतश्च पौतीष्णौषो महाभुजः ॥ १॥ त ERT ध्यानसंयुक्त ब्रह्मा लोकेश्वर प्रभु" । मनसा लोकधातारं ववन्दे परमेष्रं । ४१५. तती ध्यानगतस्तत्र ब्रह्मा माहेष्वरों at! भपण्णद्ां ferry महेष्वरसुखय्तां ॥ ५॥ चतुष्यदां चतुव्वक्रां चतुस्तां चतुम्तनीं | aqaat चतुःगङ्कों चतुरष्टं aq । दाजिंशक्ञोकसंयुक्षां keel सव्वतोसुखीं॥ 4 ॥ a at cel महतेंजा मावो महेश्वरी | YAUY महादेवः सव्वदेवनमस्लतः ॥ ॐ # मतिः खतिबुंहिरिति गायमानः पुनः घनः । एदचेहीति महादेवो सोत्तिष्ठत्‌ प्रखल wa ॥ ८ ॥ fanaa योगेन an वग्रौक्कर | १५० वायुपुराणे [२१ Wet अथवा महादेषेनर्द्राणो त भविष्यसि | ब्राह्मणानां हिता्थीय परमां भविष्यसि॥९॥ अधैनां पुत्रकामस्य ध्यायतः परमेहठिनः। प्रददौ रेवदेबेशखतुष्पादां महेष्वरौ'। ततम्तां ष्यानयोगेन विदित्वा परमेश्वरो iyo ॥ AG लोकनमस्कायः प्रपद्य तां Ase I गायत्रीन्त॒ ततो रौद्री ्यालवा ब्रह्मा सुयन्वितः ॥ ११ a saat afar विद्यां रौद्रो" गायनौमपितां। , fear तु महादेवीं सद्रलोकनमस्छर्तां | प्रपन्नस्तु महादेवं ध्यामयुक्ञेन चेतसा ॥ १२॥ ततस्तस्य महादेवो दिव्य योगं पुनः स्मृतः | Quay ज्ञानसम्परत्तिं वेराम्यश्ध ददौ पुनः॥ ११॥ अथाटृहासं मुमुचे WaT दोप्तमोश्वरः। ततोऽस्य PAA STAT: ATE ताः कुमारकाः ॥ {४ ॥ पीतमाष्याम्बरधराः पोतगन्धबिलेपनाः पौतोष्णौघथिरायेव पीतास्याः Magia: ॥ १५॥ ततो वषं सहस्रान्ते उषित्वा विमलौजसः योगामानस्ततः खाता ब्राह्मणानां हितैषिणः ॥ १५॥ धर्मयोगबलोपेता warat दौषंसतिग्णां । उपदिश्य तुते योगं प्रविष्टा सद्रमोश्बर' ute i waaaa विधिना प्रपन्ना @ महेश्वरं | अन्येपि faqararat ध्यानयुक्षा जितेन्द्रियाः ues ते aa Wagan पिरला ब्रह्मवश्चसः | ४३ We ]| मारग्वरावतारयोगः। १११ प्रविशन्ति महादेवं qa खपुनभवाः ॥ te | वायुरवाच | ततस्तस्मिन्‌ गते कल्पे aay qaqa: | gata: प्रहत्तस्॒ सितकल्पो हि नामतः ॥२०॥ URIVS तदा हन्ते दिव्ये वर्षसहस्रके | सष्टकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः॥२१) तस्य चिन्तयमानस्य पु्रकामस्य वे प्रभोः। RU: समभवहर्ण ध्यायतः परमेषिनः॥ २२॥ ` भरधापश्यश्महातेजाः VIEW A कुमारकं । ` ` MUAY मषावीौयें दोप्यमानं खतेजसा ॥ २३२ ॥ छच्छाम्बरवरोष्णोषं कष्णायन्नोपवोतिनं | BUA मौलिना ga ्ष्णस्रगुलेवनं ॥ २४॥ aa Cel महासानममर घोरमनज्तिगां। वधन्दे देवदेवेश fanny क्षष्णपिह्वःलं ॥ २५ ॥ प्राणायामपरः Mary whe nar aya । मनसा ध्यानसंयुक्षं NTA BATHE | अरघोरेति ततो बरह्मा ब्रह्म एवाजुचिन्तयन्‌ | २९॥ एवं वे ध्यायतस्तस्य ब्रह्मणः परमेष्ठिनः | | BMGT भगवाम्‌ TA GEES महाखनं । २७॥ अथास्य UA तः HU कष्ण गगुलेषनाः । चत्वारस्त, AMA: सम्बभूवुः कुमारकाः॥ २८ कष्णाः लष्णास्वरोष्णोषाः HAYA’ क्च्णवाससः। AMEE: सुमहान्‌ ERTA A पुष्कलः | नमस्कार सुमहान्‌ पनः ष॒नरुदौरितः ॥२९८॥ १५२ वायुपुराणे [२१ We तती वर्ष॑सदसरान्ते योगात्तत्‌ पारमेश्ठर । उपासित्वा महाभागाः शिष्येभ्यः प्रददुस्ततः॥ १० ॥ योगेन योगसम्मतराः प्रविश्य मनखा fire | waa निगुण खानं प्रविष्टा विष्लमोष्लर॥ ae ॥ एवमेतेन योगेन ये चाप्यन्ये हिजातयः। स्मरिष्यन्ति विधानन्ना गन्तारो कद्रमव्ययं।॥ Vr I ततस्तस्मिन्‌ गते HT छष्णङूपे भयानके। अन्यः प्रवसति तः कल्पो विष्डरूपस्त नामतः ॥ १९ ॥ विनिहन्ते तु SUE पुनः खरे चराचरे । बहमाखः YARIAA ध्यायतः TATA: | | प्रादुर्मूता महानादा विश्वरूपा सरस्रतौ ॥ १३४ ॥ विष्वमास्याम्बरधरः विष्डयन्नोपवोतिनं | विष्वोष्णौषं विष्वगन्ध' fara महाभुज ॥ १५॥ अध तं मनसाध्याला Fata वे पितामषः। ववन्द देवम्रौशानं TaN सर्व्वगं we ॥ १२९॥ सओोमौग्रान ममस्तेऽस्त्‌, AWS नमोऽस्तु ते | एवं ध्यानगतं तत्र प्रणमन्तं पितामह" । ` SAIS भगवानौशः प्रौतीऽहन्ते किमिष्छसि॥ go ॥ ततस्त, प्रणतो भूत्वा वाग्भिः सत्वा AAT | उवाच भगवान्‌ ब्रह्मा Wa: प्रोतेन चेतसा ॥९८॥ यदिदं विश्वर्ूपन्ते विश्वगं बिष्वमोण्वरं | एतद्ेदितुमिष्ामि कथायं परमेश्वरः ॥ ३९ ॥ केषा भगवती देवौ चतुष्पादा चतुसुखौ। RR भर |] मादेष्वरावतारयीगः | १५३ चतुःशङ्गो -चतुष्वक्षा चदुंन्ता चतुःस्तनी ॥ ४० ॥ सतुं लां चतुतरेनां विरूपा कथं समृता (१) | किन्नामपरया. कोऽस्यासा fatten वापि aha: ug en भरेष्छर खवाय । Cee सब्यैमन्वाणां wat gfedea | AYVAUT गुमा दि सगे यधातघं (२) ॥ ४२ ॥ भयो वत्ते कलो बिश्रूपस्वसो स्मतः | ` Ufa भवादमरो देवाः षि 'य्ममव्‌ः war: ॥ eet ब्रह्मस्थानमिद्चखापि यदा प्राप्तं लया विभो । wena कलच त्यन्त शततमो श्यं ॥ १४ १ शतं गतस्रहस््ाखाभतौता ये खयण्धुषः । ` ` एरस्ताचव BAT तान्‌ TTT महासने ॥ ४१॥ भानन्दष्तु स॒ fata ara महालयः (१) । माखष्यगो्तपसा मम एश्रस्वसागतः ॥ ४९ ॥ त्वयि योग साह्य ङ तपो. विदिधि; क्रिया । WET अत्व TWH परहिंसा सल्ततिक्रभाः $ .४७॥ ` wert array: यान्ति खाऽविषयामतिष्टैतिः + -; ,. ' कान्तिः गात्तिः सृति््ंधा went शदिः सर्सतौो | afe: पुष्टिः क्रिया चैव लल्ला सान्तिः प्रतिष्ठिता asc, षविं crn Ver दाजिभ्रा्तरसंच्निता | प्रह्नति fate at away खत्‌प्रसतिं महेश्वरो ॥ ४९. ॥ ew शेतिखर्। | ९ warmarafes wot ९ बडा इति ee | [ १० | UKs कायुपराके RQ We |} Sar भगभतौ देवौ arate: aay | अतुरुखौ जगय्योनिः प्रतिमौ प्रजकौर्तिता। भधानं प्रकतिखेव यदादस्तस्वचिन्धकाः a ५१ ॥ अलाभेतां लोहितां caret fou सप्ररखजमाणां gent! भणोऽहं वे afearferreat गाथज्रौ' गा विश्वरूपां हि quer (१) ॥ ४१२ ॥ WAYM महादेवः महहासमवाक्षरोत्‌ | ` चलितास्फीटितरव कडाकहनदन्धषा ॥ १२॥. ततोऽख पाष्डं तो Fea; सर्वं रूपाः कुमारकाः; 4. ` लटौ सौ fragt स र्सु afat anes त्रतस्त तु यघोक्लेन योगेन yastaw: | दिष्य व्रसहसतन्तु उपासिला aint ॥ ४४ ॥' धर्म्मोपदेय' नित wat योगमय es) शिवि निवतानानः प्रविष्टा weafind ॥ awe WGC । ततो Ferran नद्या शोकयपितामडः। GWA महादेवं भल्ियुकषन चेतसा । `` वाच वचन सम्य न्व तल्न्ते कवं विभो ॥ vey WANTS | AW यदाद्यासौद्ं AAA STS । WATT: TATE ष्वतान्धरधरः fitz: ॥ ४७ ॥ श्वेताखिर्मांसरोमा च Rags Wafer: 1 ` ˆ ~~~ ~ कक १ With ख| UVB} CUVACTITATTATT: । ११५४६ तेन माणा चं विख्यातः श्वेतकल्पस्तदा छसो ॥ कट ॥ मटप्रसादा देवेशः खिताः कतलोहितः | HATA AST ज्ञासीङ्ञायनरो ब्रह्मसंज्निता॥ ५९.४५ THTTSY देवेश सथा गुद्धे Ve खितः । ` ` विशतः खेन तवसा wales: सनातनः | सद्योजातेति wane रुव प्रवर्तितं ॥ ९० # ARISE FRAT ये Farris दिजातयः | aeathapfrafes पुनराहत्तिदुशेभं ॥ ९१ ॥ यदाऽ FASS लोहितो नामनामतः | समतेन वंन wet वे लोहितः खतः. # ६२ ¢ नराः Wifeantarferentfeaet cafes (१) शोडहिताचस्तनवतौ गायनौ गौः walla तः ॥ ९१११ ats सोद्धितलेन ava विपद्ये। बामल्वादेव TTS कामशेवलमागतः॥ ९४ लपि हि महासत्व aay fama! . विन्रातः सेतदचंन तसादर्योत्तमः ख्यतः। aise वामदेवेति ख्यातिं याती. APIA ॥ ANP 2 कापि वामरेवलं न्ास्यन्तीडह दिजातयः। Fanta चेमां शद्रादी(२)गायतौ' मातर विभोः॥६६॥ सर्ग्यपापविनिरस्मा विरला ब्रह्मवचेसः। १ शौरिर च्जिरोदिक्यौरमि जितेति खः । ; ₹ ये Saree ददरादोणिति षर । ये चेम ददददरायोभिणि we । १५९ . agus ` २१ oi) exalt गमिष्यन्ति पुनराठसिदर्यभं॥ de 4 यदातु पुनरेवायं छष्णवर्या भयानकः i मत्‌छतेनं च वणं AYA: We ख्यते gen तव्राऽषं RAAT काली लोकप्रकाशनः। विज्ातोऽ्न्वया ब्रह्मन्‌ घोरो घोरपराक्रमः ॥ ९८॥ aU ये मां वैव्यन्ति भूतले | AAMT शान्त भविषाम्यहमव्ययंः। $° 1 तसरादिश्वत्वमापनरं थे मां wah भूतले) . . . तेषां भिव सीम्यषं भविष्यामि सदेव तु॥ oe ay aaa fired वै करयोऽयं समुदा कत, "` ` ` विष्वरूपां तवा चेवं TATA waciwar ॥ ७२ ॥ ््व्वरूपास्तथा चे भे daw मभ yaa: चत्वारस्ठे समाख्याताः पादा व लोकसथ्मताः ॥ ८३ ॥ ` तस्माच Wawa प्रजात्वं मे भविष्यति ` - aque च मेध्या चं away भविष्यति ॥ 5४. मोको ध्मस्तवाथंख कामेति चतुष्टयं | तस्मादेतां च Fay चतुधा वे भविति? ७४॥ भूतग्राभाष TAC: भाखमाषतेरस्तधा । VU पादादत्वारवलारो मम Yaa: ve fl तस्माचतुयुं गावख' जगदे सचराचर ) त तुचाऽवख्ितसख्व चतुष्पादं भविषाति ॥ ७७ गर्लोकोऽच भुवो Mra: सखर्लीकीऽवे ager) "ˆ ` AAT MATT दद्रलोकसखोतः; पर ॥ sed ६३ Go 1] मादेश्वरावंतारसोगः। ११० खर्लीको fy adtag चतुरस ae: a: | तत्र शोक, परं खानं परन्तद्योगिनां सतं ॥ oe ॥ निभां freee: क सक्री पचित, | aut तिदो gat ध्यानंतत्परंयुष्लकशषाः Es यस्माश्चतुष्यशां War aar दृष्टा acaar | त्यां पर्वैः श्यं भविष्यन्ति चतुध्यदीः। तस्या्चैषौ भविष्यन्ति चलाय वै प॑रः 1 ६१॥ सीमं sarge धसां मुखत । ` लोवः प्राशेत अदान्‌ शर्वः चौली wa तं ॥ ६९॥ तक्षा सौममयसचैतदमतखेव संचितं | चतुष्पादां भविष्ति शवे तलां तेम तत्‌ ॥ ८१ ॥.. ` aairad क्रियां yet हिपादां वे मरेग्तरौ । हृष्टा पुनश्वंधां चेषा wits लोकभाविनी | ` वसह हिपदांः सेव. fretare Act: watt aes यसा चव॑मलैी मूलं सेवै महेश्वरी (| ger aut अहित स्वरमतच्र्ण पशं" ~ तस्मात्‌ विष्ठरूधलवभलांनां वै भविति | ६५॥ mada भहतिजा feed भविष्ति | क्रभोघरेताः सर्वत्र सखे we इताशर्बः। ` ` तस्मात्‌ सर्वगतो Hey: aT ATT Cara wee ॥ drat dnifadiranraty येवै द्र्यन्ति व Firat | इंधते च धिवते च (१) ada eda; firey con १ बरिल चेति we | १४ बबुषठराङ [ax wey THe fa fay meray ATT AHUL । मकमौपरं सज्निष्बन्ति पुमराकत्तिदुर्लभे ॥ ८्८# इयेबसक्तो भमवान्‌ ब्रह्मा प्रेष वे दिनाः । BU प्रयतो war पुनराह पितामह; ॥ ८८॥ ब्रह्मोवाच | भगवन्‌ Sazay विश्वरूपो awe: | CHAT महादेव तनवो लोकवन्दितः (१)१ ९० # fred महासत्व aia काले मंज | कस्यां वा युगसश.त्थां द्रषखन्ति त्वां दिजातयः; bee # „ केन वा TRA ध्यानयोगेन केन वा । तनवस्ते महादेव क्वा cE’ दविजातिभिः ॥ <३॥ भगवाठुवाच | तपसा नेव योगेन दातधर्काफलेन वा । . न तीर्घफलयोगेन करतुभिवौ eres: ॥ ८१ ॥ न वेदाध्वापने्वापि न वित्तेन fates MSW HAVE ऋते ध्यानात्परं नदहि॥८४॥ साध्यो नारायषषव विष्ुख्त्रिभुवनेष्वरः। अविष्यतोहनाकातु वारो नाम विच्ुतः॥९५॥ MAW ष्रत॒पादश्तुनशुषतुस खः तदा BIBT Wat sway भविष्यति | Wyre fantyy त्रिखाने तिश्ररौरवान्‌ ॥ ९९॥ -छतन्तेता हापर च्च कणिखेव saga । रतस्य पाटाखलारः Wwf कतवस्तवा ॥ € ॥ ,,गशागणशणणणणपियषकषाशयणपिणणरिसयाी (न . t क "0 ४ ॥। १ क्रौकवेदिता इति ye | B® Yo ३] WIS परावताश्येःगः। १४९ YRS वैरावत्वारो wa सन्धिमुखानि च | षे मुख रहे ख जयने Ware चतुरसधापय्द ॥ facifa तौलि alfa फाल्यन्याषाडलतिकाः | fearmtrenaa The खानानि यानितु। GUA प्रलयचैव Viral हो प्रकौरतिंतौ ॥९८॥ स यदा कालरूपाभो वराते व्यवखितः ॥ ` ` भविष्यति यदा साध्यो विच्छीर्मारायणशः प्रभुः ॥ १००॥ तरा लमपि रेवैय wast भविष्मसि | | ब्रह्मलोकनमस्कार्या विच्छर्नाराथणः wy: ॥ १०१॥ wares जवै चेव शयानं goa शरि । यद्‌! refs देषेथं ध्यानमुक्तं महामुनिं ॥ १०२ ॥ लद्टावां मम योगेन मोहितौ AV | अन्धोन्ध्य्िनौ राजावविन्नाय परस्परं ॥ १०३ ॥ WaawMecata हृष्टा लोकां रा चरान्‌ | विश्यं carat BITTE तं मारुषो॥ १ ०४॥ , ततस्त्वं पञश्चसंभूतः पद्मनाभः Gara: | ` पश्नाहितस्तदा wer ख्यातिं यास्यसि gerat ॥ tous ततस्तस्मिन्‌ तदा कल्पे वाराहे सभमे प्रभोः। ` Gale yearn: कालो लोकप्रकालनः (१) । AYIA माम तव gar भविष्यति + १०६॥ तडा चतुव गावखे कल्पे तस्मिन्‌ युगान्तके | , -भविष्वामि शिखायुक्तः a at माम aera: ॥ १ ०७॥ १ रोकाकादन इति we | ॥ var | AZT .. [२१ अ०। हिमवच्छिखरे ta छागले wana, . ` ` चतुःयिद्याः भिवे gar भविष्यन्ति तदा aA eet A a तेव fasta वे ताश्व afer: | MACS महामानो anwar Barca a ९०९ ॥ HAD ब्रह्मभूयिष्ठा cer ब्रह्मगतिं परा । . aaa गभिष्रन्ति पुनराठत्तिदु्लभं ॥ ११० ॥ QU, मख SAM हितौयद्ापरे परभुः | प्रजाषतिथदा व्यासः सत्यो नाम.भविष्यतनि-॥१११॥ : तदाः शोक्रहितार्षाष सुतारो नाम नामतः, wiry कलौ तकिन्‌ लोकारपरहकारशात्‌॥ ११९ | "तत्रापि मभ ते पल्ला भविष्या नामनामतः । qa fa avery ऋचौकः कतुमांस्तघा ॥ ११३ ॥ प्राप्य रोगं तथा HA ब्रह्य चेव सनातम । शद्रलोक्रं गमिष्यन्ति पनराठस्तिदुर्लभं ॥ ११४। UAT ge चेवं यदा STE भार्गव; भा श्रं after दमन युयान्तिके ॥ ११५॥ ` तत्रापि. च wires चत्वारो मरम gee: | विभोक्रख विक्रेय fara: थापनाण्नः॥ ११९ ४ त$पि तेनेव मार्गे योगोक्गिन मङोलसः। शङ्कोकं गमिष्णसिः पुनराहस्िदुलभं + ११७॥ NYG डापरे . चेव यदाव्बासोऽङ्िराः ख्यत; तराऽप्यहं भविष्यामि सृषहोजो नामनामतः ॥ ११८॥ तत्रापि मम सत्पुवराचचलारब तपोधनाः। २९ Go |] माहेश्रावतारथोगः। ` १६१ भविष्यन्ति हिजैश्रेष्ठा Taran esaat ॥ ११९ ॥ सुमुखो दुमुखखेव cem दुरतिकमः प्राप्य योगगतिं gat विमला दग्धकिखिषाः। तेऽपि तेनेव मागण गमिष्यन्ति म संशयः | १९० ॥ पञ्चमे हापरे चेव aa खवितां यदा । तद्या चापि भविष्यामि कको ara महातपाः। अनुग्रहाधं लोकानां Marae नेककर्यक्तत्‌ ॥ ere ॥ वत्वारस्तं, महाभागा विरजाः TealAa: | पुत्रा मम भविष्यन्ति योगासानो ददृत्रताः ॥ १२२ ॥ सनः. समन्दनदेव प्रभुयंख सनातनः, ऋतुः सनतक्ुमारख निममानिरदंक्तताः | मत्स मोषं गमिष्यन्ति एनराठस्तिदुलभं ॥ eRe ॥ afta पमः षष्ठं ल्युव्यौसो यदा fry: | तद्दाऽप्यष् भविव्यामि लोकार्िनौमनामतः॥ १२४ ॥ faara ममते दिव्या योगासानो हृदृवैताः भविष्यन्ति मदहाभागाखत्वारो लोकसश्मताः ॥ १२५॥ सुधामा विरजखव गहपाद्रवण्ववच। धोगामानो AWA सव्व दग्धकिख्विघाः 1 तेऽपि तेनेव मार्गेण गसिष्यन्ति न संशयः ॥ १२६॥ ana परिवत्तंतु Ast ATT: शतक्रतुः विभुर्नाम महातेजाः पूव्वेमासौच्छतक्रतुः ॥ १६७ ॥ तदाऽप्यहं भविष्यामि कलौ तस्मिन्‌ युगान्तिके । ले गोषव्येति विख्यातः सर्वव॑षां योगिनां वर! ॥ १९१८ ॥ [ xe] : १९२ वायुपुराणे [२१ Wet तज्रापि ममते cat भविष्यन्तियगेतदा। सारस्तः PARA वसुवादः PITTA: ॥ {२९ तेऽपि तेनैव मागे ण ध्यानयक्ति समासिताः। भविष्यन्ति मद्ाकानो रुद्रलोकपरायणाः॥ १२०॥ afaswica व्यासः परिवत्तं भविष्यति | कपिस्ासुरिषेव तथा पञ्चशिखो सुनिः। वाम्बलिख महायोगी सव्व एव महौजसः ॥ १२१ ॥ प्राप्य म्देश्वरं योगं ध्यानिनो द्ग्धकर्पषाः | Read गमिष्यन्ति पुनरात्तिदुलंभं + १२२॥ afcatisa नवमे व्यासः सारखतो यदा। तदा ate भविष्यामि ऋषभो नामनामतः । तज्रापि ममते gar भविष्यन्ति मदौजसः ॥ १३३ ॥ OUNCE ATA भागवो श्मङ्किरास्तथा। भविष्यन्ति महासानो ब्राह्मणा शिदपारगाः॥ Cas सवं तपोबलोत्‌क्लष्टाः शापानुग्रष्कोविदाः | तेपि तेमैव मार Tawa तपस्िमः। ध्यानमागे समासाच्य गमिष्यन्ति ada Fn ११५॥ Sah erat व्यासस्तिधामा नामनामतः | यदा भविष्यति fauraerse भविता ga: neg डिमवच्छिद्वरे रग्ये गतुद्ग aa | ara गोस्तु शिखरन्तस्मात्तदिखरभ्भृगुः ॥ १९७ ॥ aaa ममते पुजा भविष्यन्ति ृदृत्रताः। ` . बशवन्धूनिरामिजः केतुगकगस्तरपोधनः ॥ ११८ । २३ We |] मादेष्ठरावतारयोगः) १९९ योगालामो महालानो ध्यानयोगसमन्िताः। aaa गमिष्यन्ति तपसा दग्धकर्पमषाः ॥ ११९. ॥ एकादये हापरे तु त्वहयासो भविष्यति। तदाऽप्यहं भविष्यामि Tees कलेधुरि॥ ६४० ॥ SUT नाम महानादास्ततरेव ममं पुज्रकाः। भत्रिष्यन्ति महोजस्काः gear लोक्षविचुताः ॥ १४१ # AMIEL लम्ब AMM लम्बकशथकः | प्राप्य माहेश्वर योगं सद्रलोकाय Tiwar: | तेऽपि तेनैव wing गमिष्यन्ति परां गतिं॥ १४२ ॥ हादे Ufiau g शततेजा महासुनिः। भविष्यति महासच्ो व्यासः कविवरोततमः ॥ १४१३ ॥ ततोऽप्यदं भविष्यामि भ्रतिर्नाम garters | SAR वनमासाद्य योगमास्थाय भूतले॥ १४४ ॥ श्चापि ममते पुता मखनल्लानानुकेपनाः। भविष्यस्ि महायोगा र्द्रलोकपरायणाः 1 १५५॥ wan: समब्हिषव साध्यः TATA च| sama गमिष्यन्ति ष्यामयोगपरायणाः॥ १४६॥ aT पनः प्रासे परिवन्त' क्रमेण तु। | BAT नारायणो नाम व्यासस्त्‌ भविता यदा॥ १४७ ॥ aziag भविष्यामि afaata महासुनिः। वालिखिद्यायमे पुष्य Tad गन्धमादने ॥ १४८ ॥ तवापि मम ति पुवा भवि्यन्तितपोधनाः। ` सुधामा काश्यपवेव वसिष्ठो विरजास्तथा ॥ १४९ ॥ १९४ वायुपुराणे [२९ अ०) महायोगबलीपेता विमला जरे तसः | aaa योगमागण गभिष्यन्ति न संश्रयः ॥ १५० ॥ यदा व्यासः WAY WA WET | तज्रापि gavage भविष्यामि युगान्तिके॥ १५१॥ GQ त्वऽङ्किरसः AA गोतमो नाभ योगवित्‌ | तस्माद्विष्यते GA गोतमं नाम तदनं + १५२ ॥ तत्रापि ममते पुता भविष्यन्ति कलो तघा। भतिरुग्रतपाषेव खावणोऽय स्रविष्टकः + १५९२ ॥ योगास्नानो Bera ध्यानयोगपरायणाः | तेऽपि तेनेव मागण दद्रलोकनिवासिनः ॥ १५४॥ ` ततः प्रासे owed परिवन्त क्रमागते । भारुषिस्त्‌, यदाव्यासो ETT भविता प्रभुः ॥ १५५४ तदाप्य भविष्यामि नाना वेदशिरा fear: | तत्र वेदशिरा माम भस््रम्तत्यारभेष्वरं ॥ cue भविष्यति महावौय' बेदशीर्षख पर्वतः| हिमवत्‌ष््माचित्य सरखवत्या ara ५ १५७॥ ' तदापि ममते ga भविष्यन्ति तपोधमाः। कणि afuarga कुशरौरः कुमेतरकः॥ १५८॥ योगामानो महामानी ATSTAT TAT: | तिऽपि तेनेव ante रद्रलोकं मतास्त्‌, ते ॥ १५९ ॥ ततः ena चापि परिवन्तं क्रमागते | व्यासस्त, योसच् नाम भविष्यति तदा प्रभुः ॥ १६०॥ तदाऽम्बं भविष्यामि गोकर्णो नामनामतः | [णण --- ee ee eee २३ He ।] माद्ेश्वरावतारयोगः। १९५ AMAA पुश्य WMATA AA ॥ १६१॥ तत्रापि ममते gar भविषाज्ति महोजसः। maT BTA च्यवनोऽथ swale: | तिऽपि तेनैव ary गमिष्यन्ति परं पद्‌ ॥ १६९२॥ ततः WAST चेव परिवत्तं क्रमागते | तदा भविषाते व्यासो माका Samay: | १६१॥ सदाप्यद्' भविष्यामि गुष्धावासोति नामतः | हिमवखिखरे चेव महातुङ्ग महालये | faleaa awiqa’ भविष्यति महालयं ॥ १६४ ॥ awfa ममते gat ब्रह्मण्या योगवेदिनः। भविष्रान्ति महालानो Haw निरङ्कताः॥ १६५ ॥ SAM वामदेव भहाकालो ACTA: | Aat शतसषखरन्तु शिषयाणां ध्यानसाधनं ॥ १६६॥ भविषान्ति तदा कल्पे सथं ते ध्यानयुच्लकाः। तितु afafea योगे दि mat AeA | महालये पदं ferar प्रविष्टाः faanera u १६७ ॥ ये चान्येऽपि महामानः काले तस्मिन्‌ युगान्तिके। ध्यानयुक्तेन ममसा विमलाः शचवहयः ॥ ११८ ॥ गला महालयं पष्य दृष्टा महेश्ुरं Ve | AG तारयते जन्तून्‌द्शूरव्वान्‌ दशापरान्‌ ॥ १६८ ॥ प्ाानभेकविश्श्च तारयित्वा महाव | मम RASA Alt TSA. TAMA: | १७०॥ aatserena चेव वरिवन्तं वद्‌! भवेत्‌ | १६६ वायुपुराणे (३१ wo} तदा रतश्ञयो नाम व्यासस्तु भविता सुनिः। तदाऽप्यह भविष्यामि शिखण्डी नामनामतः ॥ १७१ ॥ fawea महापुख्ये देवद्‌ नवपूजिते | हिमवद्छिखरे ye शिग्ठर्ो यत्र gaa भिखेष्डिनो वनच्चापि ऋषिसिद निषेवित ॥१७२ ॥ aaa wa a पुत्रा भविष्यन्ति agen | TIAA ऋचोकय शावासव टदृव्रतः॥ १७३॥ योगामानो महा सक्षाः सर्ववे A AS पारगाः। प्राप्य MTL योगं रद्रलोकां त्रनम्ति ते ॥ १७४ ॥ ततस Raat तु परिवत्तं क्रमागते। व्यासस्तु भविता नान्ना भरद्वाजो महामुनिः ॥ १७५ ॥ तज्राप्यष्ं भविष्यामि aciaeanfa नामतः। हिमवच्छिखरे car जटायुय ् पर्व्वतः ॥ १७६ ॥ तत्रापि ममते पुता भविष्यन्ति asta: | हिरष्नामा afer arta: कुमिस्तघा ॥ १७७ ॥ श्रा योगधन्ाणः way a ध्चैरेतमः। प्राप्य MINT योगं गमिष्यन्ति न संशयः ॥ १७८ ॥ तती बिंश्रतिभे aa परिवत्त क्रभेणतु। वाचःखवाः खतो व्यासो भविष्यति महामतिः ॥ eee ॥ तदाप्यहं भविष्यामि wewradt नामतः | अटृदहासप्रियाचापि भविष्यन्ति तदा नराः ॥ too ॥ ava fenaqud सिदवारण सेविते | तज्ापि ममते gar भविष्यन्ति महौजसः | २९ भर |] मादे्खरावतार योगः। १६७ Amara मदा war ध्यानिनो faaaaa ॥ ९१८० ॥ सुमन्ुर्ब्वरिवि्टान्‌ सुबन्धः कुशिकन्धरः;। प्राप्य ASML योगं रुद्रलोकाय ते गताः॥ १८१॥ एकविंशे पुनः प्रापि परवन्त क्रमेणतु। वा चस्मतिः खतो व्यासो यदा स कऋषिसत्तमः॥ १८२॥ तदाऽप्यष्हं भविषामि दारुको नाम नामतः। aay fare एष्य Salary WET ॥ १८१ ॥ तज्रापि ममते पुत्रा भविष्यन्ति मषौजसः। We erarfaas (१) AAT वकम्तथा (xn १८४॥ योगासानो महासानो नियता शुर तसः | परमं योगमास्थाय TS प्राप्तास्तथानघाः ॥ १८५॥ aifagt परिवत्ततु व्यासः शक्रायनो यदा! तदाऽप्यह भविष्यामि वाराणस्यां महामुनिः ॥ १८६ ॥ areata लाषली भौमो aa देवाः सवासवा;ः। दरश्खन्ति मां कलौ तच्िब्रवतौणं हलायुधं ॥ १८७ ॥ तज्रापि ममते gat भविष्यन्ति सुधार्भिकाः। ` त॒स्याधिमंधपिद्गा चः श्वतकेतुस्तधैव च (2) 0 १८८ ॥ तिपि माहेष्ठरं योगं प्राप्य ष्यानपरशयणाः। विरजा ब्रह्मभ्ुयिष्ठा सद्रलोकाय dian vce ॥ परिवत्तं Aaa ठणविन्ददा सुनिः। १९ दाशम्यायनिन्यशेवति uo, Go a! २ Hawafa Go, Se FI ९ जेकितानलयेव चेति ee | vas वायुपुराणे [२३ we) व्यासो भविष्यति aur तदाऽ भविता ga: | aA नाम महाकायो सुनिपुवः सुधाभ्िकः ॥ १९० ॥ तज कालच्लरिष्यामि तदा गिरिवरोत्तमे। तेन कालण्छरो माम भविष्यति स पब्ब त;। १९१॥ तत्रापि ममते gay भव्रिष्यन्ति महोजसः | wlan seqaay टेवलः कविरेव च। प्राप्य AWA योगं शद्रलोकं गता fe Fu cern प्ररिवक्तं चतुविथे ween व्यासो भविष्यति | ase भविता awa कलौ तस्मिन्‌ युगान्तिके । 1 Wal जराम मायोगौ नेमिग्रि योगिवनग्दिते॥ १८३४ तत्रापि म्म ते पजा भविष्यन्ति तपन्िन्नः। शालि ज्रोऽभ्निषेश्यस् युवनाष्बः WITT | तेऽपि योगबलीपेता te यास्यन्ति. सुव्रताः ॥ १९४ ॥ पद्यवि पि ya: प्राते परिवन्त यथाक्रमं | वासिष्ठस्त्‌ यदा व्यासः अक्षरन भविष्यति।॥ १८१५ ५ तदाप्य भविष्यामि eet सुष्डोणरः; wy 1. Wiest समासाद्य (१) मगर देवपूजितं ॥ १९९ ॥ ante ममते पका भविष्यन्ति क्रमागताः। योगामानो महामानः सव्व ते युैरेतसः ॥ १९७ ॥ ena: Huai; (२) Fraga प्रवाहकः | १ Misalawefaglh ee | श्‌ BUSY सेति we | १९ भऽ i) मादेश्वरषतारयोगः | tee: प्राप्य Mreeat सोगं गमिष्यन्ति aus ते ॥.१९८ ॥ defat परिषत्तं तं धद व्यासः UT ` tersend भविष्यानि सदिष्डनामनामतेः। Gw Cease प्राप्यकलो afary वगान्तिके॥ Cees तैचापि ममते. gar भविथन्ति चधाश्िकाः wae वेद्यते (+) सर्वकः (२) ज्जायुलायनः | प्राष्य MIRE योगं mercer तथेव fe ॥ २८२ # सप्तविं्तिभे प्राप्त. परिव क्रमागते। ` लात्‌कर्छ यदा व्यासो भविति maw: ॥ २०१ ॥ तदाशच्यहं भविष्यामि drawer दिजोत्तमः |. प्रभासतीर्धमाक्षाद्य MATA Braga: ॥ Ase a तज्रापि ममते gar ufsafer तपोधनाः, अपादः WUT ठणुको वत्त एव TH VORA योगान्नानो AMAT विमलाः शदबदयः । ` -- ` ` प्राप्ठ मारेशुरं योगं .सद्रेलीकर ततो गर्ता! ॥ ६५४ ॥ _ भष्टाविंभे पुनः प्राते परिवस क्रमागते । | -पराशरसुतः खौमान्‌ विष्डुर्लाकपितामहः।॥ २०५॥ यदा भविष्यति व्यासो गाला इपायनः प्रभुः | तदा षष्ठेन ANA HW: पुरुषसत्तमः | वसुटेवाश्यद्येष्ठो वासुदेवो भविष्ति ॥ २०६ ॥ लशा are भविष्यामि Maven थोगमायया। ५ भिपुनिेरेषि es | 7 ९ nae रति Go) efeferqed ude दति सारुथभकारथडितः। | [ २२ ] १९०. , ब्रावुषुराखे .. ` [२९ Wek -स्ोकविसखयनाधौय ब्रद्मचारिथरौग्कः॥२१७॥ AA तसतं इष्टा लोक्रमनाघकं | away fearuta प्रविष्टो मरोगमनायवा॥ Sera ` दिव्यां Aeqet gat aart सारश्च faqar भविष््रामि तदा AW नकुलौ नामनामतः | ३०९ ॥ कायारोहणमित्येवं सिद्रचेषरचच वै तदा । ` भविष्ति तु frend याददूमि्रिष्तिं+.२१०.५ तत्रापि मम ते gar भविष्ठन्ति तपल्िनमः | इथिकेव गाव मिवको se wa WI! २६१॥ aga महामानी ब्राद्मलाव्रेदपारशाः। पाप्य HIRT योगं विमा WETS :..;: ` axa गमिष्यति पुनराहल्तिदुलभ. ॥.२१२॥ इत्ये तह ` मया प्रोक्ष मवतारेषु aay । मन्वादविलग्डपय्यग्तमष्टाकरिंश्रबुगक्रमात्‌ | त स्मृतिसमृडहानां (१) विभागो wired eee et दति ओौमहापुराणे वायुप्रोक्ता ATH aaa नाम व्रयोविंगोऽध्वायः। | ort ध i . fayyuraiiata es | ४ ॥ 3 vag चतुविं शोऽध्यायः। ` . ¦ ` ---=%०<<==--- .: : Ben. शाव्वस्तब | क चायुरुवाच । चतवारि मारते aa युगानि gaat विदुः । छतं वेता. दाप्ररख् तिष्यखेति aqga tt a. एतच्छहस्रपय्यन्तमदयदुद्णः AA | SALAS गणाः सप्त रोमवन्तसतुग FR We: ARTIC! AAA TAMA सदहामुगाः ॥ . `; एवं देवेष्वतीतेषुं महैर्ताकाड्जनन्तयः॥ १॥:. : -भंन्वन्तरेष्वतोतिषु Sar स्थं महोलघः । 7... ततसेष गतेषु" सायुधं कश्यवासिनां ॥ ६. ॥- ; संमितं दवे सति देवाः प्रासे aE तडा. avatar: परित्यज्य nara पै चतुश्र ५५॥ भू ताटिष्ववशिरेषु (१) खावरान्तषु वैतदा। yay तेष लोकेषु मह्ोन्तेषुःभुवादिषु 1, , टेवेष्वथ nage कारपवासिषु व लनं tg tl C wenger ततो ब्रह्मा देवधिगणदानवान्‌ t खं खापयति तरै aay दादहय्या युगक्षये ॥ ३ ४: र r & ९ भूतादिषु fice Fenty we | Pre 9 tex वायुपुराणे [ase योऽतीतः सप्तमः कशो मया वः परिकौ्तितः। aus: सपतभिरगीढृमे कौभूते म॑ हा खव; (१) | भासौदेकाख्वद्धारमविभाग' तमोमयं ॥ Ka MATA aay गह्ृघक्रगदाधरः। जौमूताभोऽम्बनाचष किरौटौ चौपतिर्ुरिः we ॥ मारायणमुष्डोद्रौ रः सोऽषटमः पुरषो लमः | अट वाडइमद्ोर्स्तो शोकानां सोनिर्च्यते । किसप्वचिन्तय THT योगमाखाव्र TAHT ॥ ६० ॥ फलासहस्रकङितिन्तन्नप्तिमवर्चसं । ` AMMAIAVMAAT HI AIT WT). तस्ति Gae Ra वे कनकप्रभो ॥ ११॥ णवं तत्र प्रयानेन विष्छुना प्रभविष्डना ॥. भाकारामेष MISTS GWE AAI THAW eRe शतयोजनविस्तौषं तदशादित्ववश्रस्ं। ANT मह्ोतसेषं लोलया प्रभविक्छना § १३-॥ तच्येवं करौ कमालस् समीपं देवमीढः | - दमब्रह्माणजो Ww TIT wife; - ` अतसं खो (ANG: GATT AEA | १४४ faqr gaa नव्येन शप्रभेष शगन्निना। , तं क्रौकमानं THA CET AES मेजिवाम्‌ ॥ १५॥ 4 fama NBs gear गिरा! ,. १ nurnatcta qt २४ अ. I] WANs | oR प्रोवाच कौ भवान्‌ Ra wihaat मघ्यमन्भसां॥१६॥ अध AWTYA! VAT AWTS qi वचः | खद्तिष्ठत पद्ध)दिस्रयोत्‌फल्ललोचनः॥ १७ ॥ ` nararayaces क्रियते यच्च किचन । ACACIA YATE परं पदमहं प्रभुः ॥ १८ ॥ लमेवमुक्षा मगवान्‌ विष्शुः पनरथात्रवोत्‌। `. Mel खल समायातः aad भग्वान्‌ कुतः ।- क्तख भुयो गन्तव्यं ga at a प्रतिखथः ॥ १९ ॥ - को भवान्‌ frei क्त्यं fare ते भथा। एवं gare Age प्रत्युवाच पितामहः ॥ १३ i यथा भर्वास्तधां चाहमादिकन्ता प्रजापतिः। नारायण माख्या तः सव्य वं मभि तिति ॥ २१। सविखयं परं चुलया awe Maas! | सोऽनुज्राती भगवतां Sear विध्वस््ध॑वः ॥ २१॥ कोतुहलान्महायोगौ प्रविष्टो awe Ast ` : ` इमानष्टाश्यरौपाम्‌ saga, eae | प्रविष्य wawmaenatqaeaageary | ब्रद्यादिस्तग्बपयन्तान्‌ सप्तलो कान्‌सनातनाम्‌ HAL ॥ amet. हहा सर्व्वान्‌ विच्छमहाथयाः | ese तपसो वय्यं पुमः पुनरभाषत ॥ २४ ॥ . qaey विविधान्‌ लोकान्‌ विष्छनी नाविधाञमाम्‌ । सतो वर्ष॑स््लान्ते नान्तं हि TER तद्‌ ॥ २५॥ तदाऽ वज्ञाजिष्कुम्य प॑वगेग्रारिकेतनः। cor , ब्युपुराणे (श४अ०) , : अजातग्रुभगवान्‌ पितामहमवाव्रवोत्‌ ॥ २६१ भगवन्‌ भादि मध्य न्त क(लदिभोनंच +. नाहम प्रपश्यामि WETS तवानघ ॥२७॥ एवमुक्षाब्रवोहूयः पितामहमिदं रिः ।. भवानप्येवमवाद्य Wet मम शाश्वतं । प्रविश्य लीकानृपश्येताननौपम्यान्‌ दिजो त्तम ॥ ९८ ॥ मनः weed वाग gat तस्यानिनन्दा च। श्रौपतेरंदरं भूयः प्रविवेश परितामहः॥१८॥ .. तानेव लोकान्‌ गभस: पश्यन्‌ सोऽचिन्तयविक्रः परथटित्वादिरेवस्य ददर्णान्तं नवं रेः ॥ १०५ manana पितामहस्य 1 : ` pref सव्वखि पिधाय विष्णुः। विभुखनः कर्तमियेषचाष ` Lo. gag प्रसुतोऽस्ि महाजलौषे ॥ १२१.॥ तती इाराणि स्रा णि. पिहिवान्युपललच्छते । . . GA! MaMa SF नाभ्यां हारमविन्दत ॥.हष॥ पद्मसूजानु माष श्रहुगम्य पितामहः | | ॥ SSCA सप. HCN . ,.. .: विरसभारविन्दख्ः TUNA: ॥ १२६५ .; एतसिव्रन्तरे ताभ्यां एकेकस्य तु -कात्ख्यपतः।. | प्रवर्तमाने संम AY AMV तु.+.१४॥ ; खत उवांच । ततो gate मेयामा यूनां aye HAUSA PAV TMCS ,.- .,; ३४ We ।] ग्राव्वस्तवं | १७५, गच्छद्‌ यत्ने सोऽनन्तो नागभोगपतिहेरिः ॥ eye ata वि्रमतेस्तस्य पड्धयामव्यन्तपौहिताः। `: उचुतास्तु संमाकाशे एधलास्तोयविन्दैवः । ˆ : भ्रत्यव्याखातिभोतायं yas ववो TT १६॥ तद्टद्रा-मश्दाशषय्यं AW विष्टुमभाषत | अव्विन्दवो हि स्थृलोष्णाः कम्पते. चाम्बुजं अश । : --णतं मे संथयं ब्रूहि किच्ाग्धत्‌ लधिकौषसि neon एतदव विधं aren’ faarawaaina | TAMARA भगवानसुरान्तक्तत्‌ ॥ ३९॥. faq खखत में नाभ्यां भूतमन्यत्‌क्तालंयं । ` वदति प्िवमत्यधे विप्रियेपि = a मया॥ १९॥ ; शरत्वं वं AAA WIA प्रत्युवाचेदसुत्तरं । . .; `` ¦ किव भगवान्‌ त॑सिन्‌ gent जातस्न्मूमः॥ ४५॥ `.) ; ^ किं मया aq anaes aut प्रियमभुत्तमं |: -:, भाषसे gears किरम" बहि ततः ॥ ४१.॥- ud ware देवेशं endeared तभा । ` ˆ ; ' - प्रतयुवा चाम्ब जामांखः ब्रह्मा वेदनिधि। mg: ॥ ४२ ॥ योऽसो तवोदर पूवव afaetsw वदिश्या । : .; ब्रचा ममोदरे लोका, सर्व्व दृटास्वयां प्रभो! .: तयेव दाः AUTMTA मया लोकाश्तवीर्दैरे ॥ Ke a ततो वषेखडखेन्ते उपाठत्षश्य भेऽनध । .- _. मून मलरभावेनं मा वभीकतंमिच्छता। ` ~ - आश दाराखि aathe घटितानि aat Fa: ४४॥ १७६ MAGLI [१४ We ft ¦ Wal मया महाभाग afew सखेन Vaart | wah नाभ्यां wae पञ्चखजाहिनिगेमः॥ ४५॥ माभूत्ते मनस्रोऽस्पोऽपि व्याघातोऽयं कथञ्चन | इ सेषानुगतिर्विष्णोः कार्य्याणामौपसगिंकौ ॥ ४९॥ यकयानन्तरं AT मयाष्यवसितं afa i Si खाभापितुकाभेन ATI य्टच्छवा । भ्राश हाराखि gate घटितानि मवा ga: ॥ ४९॥ न तेऽन्धधावमन्तग्यो मान्यः पूच्यव.मे भवान्‌ । ` Wy मर्य कथया WHAT AAA ।. - AMIMAMAAWM पद्मादवतर प्रभी॥ ४८ ॥. नाहं भवन्त शक्रोमि शोढन्तेजोमयं गुड! । ` ` ख चोवाच वरं ब्रहि पञ्माद्वतराम्यहं ॥४९॥ विष्डुङ्वाख। yar भव aaifoy सुदं प्राष्डासि apa | GUTH महायोगी त्ममीडाः (१) प्रणवामकः॥१०॥ अच्यप्दति संग ष तोष्यौषविभूषषः | quanfafenad ख्याती ait भविष्यसि i - ah F लं wa awry सव्वलोकाषिष प्रभो+५१॥ ततः स भगवान्‌ Aw at wy किरोटिनः। UT AAG VSAM प्रताना AAA ॥ ५२ ॥ WETS Raa ब्रालाकौभं महाननं। भूतमव्यद्ूतं CET नाराय खमघाग्रवोत्‌ ॥ ५६३ A UL Ho २७ Wet] शा ब्वस्तवं | eas श्रप्रमेयो Heat eet व्यस्तजिरीरुहः । द्शवाहस्तिशुलाङ्ो नयनैर्विश्वतोमुखः 1 ५४ ॥ ` लोकप्रभुः खय सान्चाहिक्षतो सुष्छमभेखलो | भेट MTT सहता मदमा नोऽतिमेरवं॥ ५५॥ .: HBA पुमाम्‌ विष्णोते लोरागिर्महाद्यतिः। व्याप्यं wal दिशि ary xa एवाभिवत्तते॥ ५६॥ तेनैवमुक्तो भगवान्‌ विष्छुब्रद्याणंमत्रवोत्‌ | पड्यान्तलनिपातेन यस्य विक्रमतोऽणेषे। वेगेन agar? व्यधिताच जलाशयाः॥ yo ॥. छटाभिर्विं श्मतोऽत्यवं सिच्यते पड्मसम्भवः। - त्रागजेन च TAA कम्पमानं खया aw । दोधूयते ABI Baws मम.नाभिज.1.५८॥ स एष wnataiar wafeaaanfeg: |. भवानडच्च स्तो Wofsara Mera. wes ॥.: ततः META भासकः ABT Mare ao) भ भवान्‌ न्धूनमामानें Marat योनिमुत्तमं + ६० ॥ ब्रह्माणं लोककर्तारं माच ala सनातमं। : ` ; षीऽघं भोः MET माम द्यावयोष्यतिरि्यते ॥ ६१ ॥ तस्य तत्‌ क्रो घञ्ज वाक्य War विष्ुरभाषत। मा मेवं वद्‌ कलयाण परिवादं महाममः॥ ६२॥ मायायोगेश्वरो wat दुराधर्षो वरप्रदः ।. Vaca जगतः पुराणः FAM ऽव्ययः ॥ ६९ ॥ लवः GAA जवानां ज्योतिरेकं प्रका्थते। | [ ९१ 1] वायुपुराणे (२४ se! भालत्रौोडनङरवः कते शङ्करः wa ॥ ९४ ॥ प्रभ्राननन्ययं ज्योतिरष्यक्तं प्रक्षतिस्तमः | भस्य Vata मामानि नित्यं प्रसवप्रिषः। यः क्रः a द्ति दुःखा ho यतिभिः fara: ॥ aut रष वजो भवान्‌ वोजमदं योनिः सनातनः | एवसुक्लोऽथ विष्लाका wer विष्छुमभाषरत ॥६६॥ भवान्योिर हं वीजं we Hol asa: | एतन्मे GHA Mad ByACY ॥ gon wrar चेतरं aqufy ww लोलतन्तिषा। CF WAGE प्रयमभ्यवददररिः॥ ९८॥ WAIMENL YW भूतमन्धन्रविदखते | AWA: परम धाम शिवमध्याभिनां पदं ॥ ६९ ॥ द धौभातेन erent प्रविष्टस्तु व्यवसितः | निष्कलः GHAI: UAT महेष्वरः ॥ 9० ॥ अस्य मायाविधिज्ञस्य अ गम्यगडमख्य «| छरा लिङ्ग waqatea प्रथमं त्वादिसर्णिंःजं॥७१॥ मयि योनो समायुक्त" avtel कालपथयात्‌ | हिरष्छयमपारस्सश्योन्धामच्छमजायत ॥ 5२ ॥ शतानि दग्रवर्षाज्रामणष्डद्चाश्छ ufafed | UR WTA वाधना तद्दिधा छतं ॥ 9३॥ WTA MTR ऋपाणमपरं चितिः, VAN महो वेधं ग्रोऽसेकनकपर्वतः ॥ ७8 ॥ RAAT प्रबुद्राका देवो देववर प्रधः, १४१०] ` TARTS | १७९ PA a SA IS TET ELIA TELS” as = = हिरष्छगर्भो भगवान्‌ अहं TT चतुुजः ॥ ०४ ॥ लतोरवर्घशखान्ते वायुना तददिवाक्षत' । अताराकान्दुनलनं yd anata च॑ | कोऽयमनेत्यभिषध्वाते (१) कुमारास्तेऽभवंस्तङा ॥ Og F प्रियद्भेनास्तु तनवो Asta: GRAN | भूयो व्ेससरान्ते तत एवा ्लास्तव । भुवमानलसङ्धाशाः पद्पनायतेचण्ाः ॥ as ५ MAT घनतृक्घमारस्तु ऋतु देवो्ैरेलसो । सनातनख समकस्तयेव च सनन्दनः | | खत्यत्राः SAMAR बु्यातौन्दिवद्नाः ॥ ऽलं # ema: प्रतिघामानो जगदुखेतदव हि | नारण्ान्ते ख कन्माखि तापत्रयविव्िंताः॥ ee x अस्व tel ayad लरागोकसमन्वितं | लौ वितं ALTTST SUIT पुनः पनः॥ ce # स्वप्रभूतं पनः सगं दुःखानि नरकास्तथा । fafeer चागमं wanna भवितव्यताम्‌ to ऋभु सनतकमारच्च हृष्टा तव वये fait । वयस्तु Wy जुषाम्‌ हिता भष्ला; सनकादयः | aqua तु जानेन निहत्तास्ते महौजस्‌; ॥ ८२ ॥ ततस्सेष्वपहठसेषु सनकादिषु के fag! भविष्यसि fase मायया WETS तु ॥८६॥ ६ कोऽवमचेत्य fea इति ae । (Ke बरायुपराणे [RB Wot : प्रवं कल्ये तु वेकल्यं (\) संन्ना नश्यति तेऽनघ ।. कस्पगरेषाणि भूतानि सद्मानि पार्थिवानि च॥ ८४॥ खा चेषा Wad माया जगतः ससुदाच्ता | {‡. @ एष waa) भेरुदवलोक senza: ॥ ८५॥ तवेत्ेदं हि माद्ात्म्यं TET चात्नानमामना | WAT चेश्डरसद्भाव न्रात्वा मामम्बजेखखं ॥ ८६ ॥ AVN महायोगं भूतानां वरद प्रभु । प्रणवामानमास्राद् नमस्छत्वा जगह ङ | BG AGT GAT निश्वास रे दयं ॥ ८७ ॥ परव Wet महायोगं भभ्यक्निष्ठनं महाबलः। अह त्वामग्रतः क्ता स्तोष्येहममलप्रभं॥ oc ॥ > सूत SAIN. | ब्रह्माणमग्रतः क्त्वा ततः स TERT: । wild भविष्येव वरत्तमानेस्तचेव च | नामभिग्छान्दसेखेव TS स्तोत्रसुदौरयत्‌ | ८८ ॥ ममस्तभ्य भगवतं सुत्रतेऽनन्तते जसे | । मृमः चेनाधिपतये बोजिजे शूलिने नमः ॥ ८० ॥ अमे ढायो्चैमेढाय नमो AHA । ` नमो PASTA ACTA अपूवप्रथमायवच।९१॥ ममो इत्यांय Geary सद्योजाताय वे नसः ARTA धनेशाय SANTA च ॥ ९२॥ नमस्ते Wagrerat बूतानां प्रभावाय च। ई 8am इति wo | ९४ Ho I] Waa | १८१ वेदकश्मावदामानां द्रव्याणां प्रभवे नमः ॥<३॥ नमो योगस्य प्रभे सांख्यस्य प्रभवे नमः। नमो प्रवनिशोधान!ख्षोणां पतये नमः ses ॥ विद्यदशनिमेचानां aferaqua नमः। उदधौनाच प्रभवेदहोपानां प्रभवे नभः।॥९१५॥ अद्रौनां प्रभवे चेव qatut प्रभवे az: | ममो नदानां प्रभवे agtat प्रभवे aan ee ue नमसोषधिप्रभवे हच्चाणां प्रभवे aa | wataara wira खितोनां प्रभवे नमः ॥ <७ ॥ नमो रसानां प्रभवे carat प्रभवे नमः। नमः Wurat प्रभवे कलानां प्रभवे नमः॥९र८॥ निमेषप्रभवे चेव काष्ठानां प्रभवे aa: अषहोराचांदैमासानां मासानां प्रभवे नमः ॥ <€ ti मम ऋतूनां प्रभवे सख्यायाः WUT ममः | प्रभवे च परास्य परस्य प्रभवे ममः ॥ २२०॥ नमः पुराणप्रभवे qm प्रभवे az: | दतुव्विधस्य area प्रभवेऽनन्त ITT ॥ २०१ It कश्पोद्ये faqarat aratat waa aa: | नमो विश्वस्य प्रभवे ब्रह्मादि प्रभवै ममः॥२०२॥ विथानां प्रभवे चैव विद्यानां पतये नमः | नमो aAatat पतये मन्ाणां पतये ममः॥२०३॥ पितु पतये चेव पशुनां पतये | | वाग्ठषाय नमस्त॒भ्य' GUTTA च ॥ २०४ ॥ १८२ वायुपुराणे [१४ qe | सुचारचारुकेाय ETE fac च। नमः पशूनां पतये गोहषेन्द्र्वजाय च ॥२०५॥ प्रजापतीनां पतये faarat पतये नमः| गर्डोरगसर्पीथां aferat पतये नमः+ २०६॥ गोकर्णाय च गोष्ठाय शङ्क्यीयवे aa: | वराहायाप्रमेयाय रक्तोधिपतये नमः+ २.९॥ नमेऽप्पराणां पतये गणानां was नमः sat पतये चेव तेजसां पतये न॒मः १२०८ ॥ MAST, लच्मौपतये गौमते द्रौभते we: | बलावलसमृहाय WATT AUNT ख ॥ Ree ॥ Pow wa ककुभ्मिने । ममण्येयाय BWW AAA सुप्रभाय च्‌ ।॥२१०। भूताय च afar वर्तमानाय वे नम; | saw सेऽय बौराय शूराय छ्तिमायख।॥२११॥ वरदाय षरेष्छाय नसः BAT | ननो भूताय HBTS भवाय AYA तका ॥२१३ ॥ लनाय च नमस्तुञ्य. ATE वरदाय W | नमो TUF मोचाय GATT ACHTT TW Fla ॥ भवाय AKAM इटाय AT HTT WI wagrety gars wpa निगु णय च ॥ २१४॥ नमः प्राणाय CYT नमः AACA WI Fata अपडलाय प्रहतप्रथितय च ५३१५ ॥ ममश्बष्टाय मूर्तय द्ष्नि्टोमस्विलाय्‌ च | Re श्र° i] WI IA १८६ नम ऋताय सत्याय भूताधिपतथे नम ॥ २१६९१ सदस्याय नमच्ेव द्स्िणावभधाय च। पहिसायाच लोकानां wala sa २१७॥ नमस्त प्रदानाय wrens सुगन्धिमे। ममोऽख्िद्दरियपतये परिष्ाराय सम्विने ॥२१८॥ विश्वाय faaeuia विश्ठतोऽसिंसमुखाय च | waa: पारणिपादायङद्रायाप्रमितायष॥२१९॥ ममो इव्याय कव्याय इव्यकेव्याय व नमः। ममः सिवाय मेध्याय Gers Byala TW २२. ॥ SAU सुघोराय हस्ोभ्यक्षोभणाय च। सुमेधसे सुप्रजाय दीप्ताय भास्कराय च ॥ २२१५ नमो नमः सुपश्डाव तपनौयनिभाय च। विरूपाय जालाय पिह्कलाय महौजसे ॥ 282 4 eftura ममेव नमः Dawa «| ममो YONI WAT TUG रोहिताय च । ARG | fafaara fargta पौताय च fray | | ममस्ते सविशेषाय निविेषाय द ममः॥ २२५॥ ममो वे पञ्मवर्णाय मल्यन्नाय चै wae | नमः च्यामाय गौराय कद्रवे Ufeara sn Wy नमः कान्ताय सन्धाश्रवष्णाय बडुरूपिद | ममः कपालदस्ताय aera RFs AW २२९ ॥ अप्रमेयाय शर्वाय wera वराय च । परस्तात्‌ Wares विभ्नाशाय छशानवे॥२२७॥ १८४ ९ वायुपुराे [२४ Wo | दुर्गाय महते चेव रोधाय कपिलाय चः। भकप्रभगरौोराय बलिने रंहसाय च।॥ २२८ ॥ पिनाकिम प्रसिद्।यस्फौतायप्रखताय = | सुमेधसेऽक्तमालाय दिग्वासाय शिखण्डिने ॥ २२८ ॥ विच्राय चित्रवर्णाय विचिष्राय धराय वच (१), चेकितानाय तुष्टाय नमस्वनिहितायच।॥२१०॥ नमः SIMA शान्ताय वश्चसंहननाय च | Tawa HaHa ितिकण्डो्ष॑रतसे॥२२१॥ wfcgra क्रतान्ताय तिग्मायुधधराय च। समोदाय प्रमोदाय द्रिणायैवति नमः।२१२॥ प्रणवप्रणवेशाय भक्तानां Wasa ss खगव्याधाय दसाय दक्षयश्नहरायच PRR a. सव्वेभूलाय भूताय सर्वेशातिशयाय च | GUNA च.श।न्ताय सुगन्धाय वरेशवै॥२१४॥ YURI खरूपाय भगनेन्रान्तकाय च | BU वरिष्ठाय कामाक्घदहइनाय च ॥२२५॥। रवैः करालचक्राय मागेन्दरद्मनायवच। देत्यानामन्तकायायो दिव्याक्रन्दकराय च ॥ २९११ । श्मशानरतिनित्याय नमस्त्राम्बकधारिखे। नमस्त प्राणपालाय धवमालाधराय च ॥ २१७॥ प्रहोणथोकेविंविषेभू तैः परिष्टताय च। १ faurwaycra चेति wo | ४४अ०।| viral eed । १६५ नरनारीशरौराय देव्याः francis ॥२१८॥ जटिने दण्डिने तुभ्यं व्यालयन्नोप्वोतिने | नमोऽस्त दत्यथोलाय set त्यप्रियाय च ॥ २९८ ॥ मन्यवे भोतभीलाय भुगोतिगायते नमः । कटककराय WAT षोब्ररूपधरायवष।॥२४०। विभौष णाय भौमाय भगप्रमथनायच। fatagiadtata भङहाभागाय वै नमः ॥ २४१ ॥ नमो सुक्षादृहासाव खेडितास्फोटिताय ष। ` नदते ATA चेव ममः प्रभुदिताय च nyse ममोऽद्धुताय खपते धावते प्रखिताय च। ध्यायते अुग्भते चेव तुदते द्रवते नमः ॥ २४१ ॥ चरते MISA चेव लम्बोद्रशरौरिखे। ममः कताय कम्पाय सुराय विकरायष ॥२४४॥ नम उक्मत्तवेषाय किंकिकोकाय व नमः| | नमो विक्लतवेषाय ब्रुरोग्रामेषंणाय च ॥ २४५ ॥ श्रप्रमेयाय Sara Dea मिशंणांयच। ममः प्रियाय वादायशुद्रामरिषिराथ्ं।॥२४९६॥ ममस्तोकाय तमवे गुेरप्रतिमाय च। भमो गसाय YW भरगम्यागमनायच॥२४७॥ लोकधात्रो लियं भूमिः पादो सल्ममसेबितौ | saat सिदधयोगाभामधिष्ठानन्तवोदरं ॥ २४८६ ॥ मध्येऽन्तरौत्त विस्तौयैन्तारागणविभूषितं। तारापच इवाभाति ौमान्‌हारस्तवोरसि॥ ४८ ॥ [ av ] १८९ वायुघुराणे (२४ अर | fem enya वे केयुराददगूषिताः। विस्तोणंपरिणाइष नोलाम्बुदचयोपमः ॥ २५० ॥ WSS Mua Mary हेमदचजविभूषितः | SUIMTATTIAAI BS तव ॥ २५१॥ पद्ममालाकछतोष्योषं थौषेष्डं शोभते कथं | दोमिः खय्य aque स्थै्यभूर्धनिलो बसै ॥ eur tt TMT प्रभा चन्दर डे शव्दः Ray च । अच्तरोत्तमनिष्यन्दान्‌ BRAT PTS भाः ॥ २५१ ॥ लपो wat महायोगी महादेवो महेष्वरः । पुरेशयो FATA खेचरो रजनो चरः ॥ २५४॥ तपोनिधि शशर्न्दनो नन्दिवदधनः | waster धराधाता विधाता भूतिवाइनः ॥ २५५ ॥ Twat बोधनो मेता LAW दुःप्रकम्पकषः । swat भौमकन्धा ठडत्कौर्सिंष नच्रयः ॥ २५६९ ॥ घरटाप्रियो ध्वजौ इतौ पताकाष्वजिनौपतिः । ` was Sew wet awe: परण्यद्धत्‌ ॥ २५७ ॥ भगमख्वनघः शूरो रेवरालारिमदंनः | at प्रसाद्य एराऽस्ाभिरहिंषन्तो निता बुधि ॥ use भम्निरवं चाखवा म्‌ सर्वान्‌ पिवज्नेव न दष्यसे। क्रोधागारः प्रसज्राका कामहा कामदः प्रिषः॥२५९॥ AWS AWN च गोत्रसत्' थिषटपूजितः। षैदानामव्ययः Area यन्नः wafers; ॥ २९०॥ way षेद वहति Bele इव्यवाइनः। २४ प° |] शावं स्तवं । gue Wa लथि महादेव वयं प्रीता भवामहे ॥ Ade ov भवानौशो नादिभान्‌ं wracrfi- ut Sarna aut लादिसगः। ween: प्रकतिभ्यः चरमं at विदिला तौखध्यानास्ते न aay” विग्न्ति ॥ २१२ & योगेन areata निवयुक्लाः ` श्राला भोगान्‌ सम्यजन्ते पभस्तान्‌ | येऽन्ये wuteat प्रपा विशधाः ते कर्यभिर्दिव्मोगान्‌ भजन्ते ॥ २९१ ॥ ahaa wae यथा fey: aufaa । कौर्सितं तव मादहालयमम पारं परमात्मनः । faa मो भवं ata योऽसि सोऽङि नमोऽस्तु तं ॥ २९४४ इति ओोमदहापुराङे षायुपरोक्त uae नाम चतुविंशोऽध्यायः । = ^~ अथ पश्चविंशोऽष्यायः। 000{8)000 मष्केटभोत्‌पत्तिविनाग्रवण्नं | चूत खाच | संपिवन्निव तौ eer मधुपिङ्ायतेलखः । WHCISASMUANIG सको तमात्‌ ॥ १ ॥ खमापतिविरूपा्लो द्षयन्नविताशनः। ` पिनाकौ खष्डपरशभू' तप्रान्तस्िलोचनः ॥ २॥ ततः स्न भगवान्‌ देवः शरुत्वा वाक्याखतन्तयोः। लामद्धपि म्रहाभागः प्रौतपू्वमघाव्रवोत्‌।। इ॥ कौ भवन्तौ महामानो परस्मरहितेषिणौ । खमेतावम्बुलाभाच्चौ तस्मिन्‌ घोरे जलञ्चवै ॥ ४५ साब चतु्महामानौ eather परसरं | भगवन्‌ fa तथ्येन विन्नातेन तया विभी | Hy वा सुखखमानन्त्यमिष्छाचारगरते Sard yo खवा भगवान्‌ देवो AYTAeTaT गिरा | भो भो हिरष्यगभ at ate aw वदाम्यद्ं॥ ९४ प्रोतोऽहममया WHAT शाष्लताक्षरयुक्षया। भवन्तौ मामनौयौ वे मम WHATIAM | ' युवाभ्यां किन्ददाम्यय् वराणां acy ॥ ॐ ॥ ते मेवसुक्गे वचने ब्रह्मानं विष्ुरत्रवौत्‌ | aly ब्रूहि महाभाग वरो वस्तं विवचितः॥ ८॥ ` २५अ०॥।] मधुकेटभोत्‌पल्षिविनाशवगनं। १८९ प्रजाकामोऽखाद्ं विष्णो पुतमिच्छामि yaw | ततः स भगवान्‌ AW ALT: पुचरिष्छया ne ॥ भध विष्छुरुवाचेद्‌ प्रजाकाम प्रजापति | वौरमप्रतिमं gw यत्‌ तभिच्छसि wae ॥ १० ॥ पतरल्वेनाभियुरूच्च त्वं देवदेवं ays | स तस्य Hide संपूज्य केशवस्य पितामहः ११॥ ima वरट्‌ सद्रमभिवाचय कताच्लिः। .. खवा च पुव्रकामस्त्‌, वाक्यानि ay विश्शुना॥१२॥ यदि भे भगवान्‌ प्रोतः पुतक्षामस्य नित्यशः। घ॒नो भे भव विश्लास्न्‌ agen वापि qae: नान्धं वरमहं वत्र प्रोते तयि महेश्वर Nh ee il aw तां प्रार्धनां gar भगवान्‌ भगनेत्रहा | निष्कस्पमषममांयस् वाठृमित्यव्रवौदचः।॥ १४॥। यदा काथसमारम्म afaifana सुव्रत | अनिष्यन्तौ च ade क्रोधस्य सभुपेष्यति । TART A रद्रा विहिताः प्राखदेतवः॥ १५॥ सोऽदहभेकादशासां वं शूलहस्तः सहानुगः | sefaftray महामा वे ललारटाइविता तशा ॥ १९॥ प्रसाद्मतरं सला ब्रह्मणस्तां परा | विष्णुः पुमङूवाचेद्‌ ददामि ख वरम्तव il to ॥ . ख होवाच महाभागो. विष्णुभेवमिदं वचः | सब्वभेतत्‌ छतं देव परितुटोऽसि मे यदि | wfa & सप्रतिहाऽस्त, भक्तिरम्बषवाइन॥ १८ ॥ १९१ वायुपुराणे [२५ Wot पवसमुन्स्ततो शेवः समभाषत केशवं | विष्णो खश प्रधा देव प्रौतोऽहन्तव TTT Wee ॥ प्रकाशन्चाप्रक्राग्ख् AFA Wray यत्‌। विष्वरूपमिदं सव्व ` स्द्रनारायणामक्रं॥२०॥ भहमम्निभवान्‌ सोमो भवान्‌ राचिरहं दिनं | भवाङतमष्हं सत्यं भवान्‌ MATS फलं ॥+२१॥ भवान्‌ WaAAs जेयं यष्नपित्वा खदा जनाः | भां fafa त्वयि Ha जनाः सुष्तकारिषः। सावाभ्बां afer चैव गतिर्नान्या युग्ये ॥ २९॥ arara प्रज्जतिं fafe at विहि पुरुष find | भवांनकैशरीरं भै तन्तव तथेव TRA वामपाश्वमडग्यद्ं We TAIT | ay वाभेतरं wdae वे मौललोद्ितः॥ २४॥ ay मे wed विष्णो aa चाहं इदि खितः । भवान्‌ षर्व कायस कर्तीहमधिदेवतं॥ २५॥ nefe रस्ति ते वच्छ गभिषााम्बस्बुदप्रभ्न | पवसुक्षा गवो विष्ोदबोऽन्तर्शीनमौष्मरः ५२९ ॥ ` ततः स्ोऽग्तदिंति देवै खंप्रहषटस्तदा gM: | अधित शयने भूप प्रविन्लाग्तजंसे इरि; \२७०॥ तं पञ्च पद्मग्भाभं प्रच्ाश्चः पश्मघन्भवः | CAPCCHAT WHT भेजे बराद्य' तदाश्चलं ॥ २८ ॥ अष Stare कालेन तचाप्यप्रतिम्ाबुभौ । महावलो APTA भ्नातरौ ARTA ॥ Re. ॥ २५०1] मधुकैटभोत्पतिविनाशवषनं। १८१ अचतुखेव वचनं wet वे नौ भविषासि। Taga g तो तस्िन्रन्त्ीम.गतावुभो ॥ १० ॥ दारुणन्तु तयोभौवं जाला FACT | ASAT At बुद्धा विन्नातुसुपचक्रमे ॥२१॥ कणिकाघटनं भूयो नाम्यजानाद्यदा गति' | ततः स पञ्चनालेन wana रसातल'। छष्णाजिनोलतरासङ्कन्दहयेऽन्तजंले इरि ॥ १२॥ सचत बोधयामास विबु्श्ेदमत्रवोत्‌। Wien मै भयं देव waMfas शुर ve I ततः स भगवान्‌ fay: सप्रहासमरिन्दमः। न भेतव्यं न भेतव्यमित्पवाच सुनि; खयं ॥ १४॥ TAR `त्वया Va भूतेभ्यो भे wera | Tamara Sat लं नाशयिष्यसि ॥ १५॥ WGA MA टवं विविशस्तमयोनिजं | ततः प्रदचिखं mar तभेवासौनमागतं + १६ ॥ गते तसिं स्ततोऽनन्त ewter श्रातरौ सुखात्‌) विष्ड जिष्णुश्च प्रोवाच ब्रह्माणमभिरचत।| AYRSAA WAT तथोरागमन' FA १७} चक्राते Grate विष्योजिष्योखं qual । ` छतसादृश्यसरूपौ तौ तावेवाभिमुखौ fat ॥ acy ततस्तौ Wage ब्रह्माणं दारुणं वच; | अस्माकं युध्यमानानां मध्ये बे weal way eee ततस्तौ जलमाविश्च Caan खमायया | १९२ वायुपुराखे १५ Wo 1) चक्रतुस्त॒मुल YF यस्य येने ष्ठितं तदा bevel तेषान्तु युध्यमानानां दिव्यं वषशतङ्गतं। ग च युदमदोमेको Vala संन्यवत्तत ॥ ४१॥ लसुणदयसं खा नादूुपवन्तं fated | सादटण्यादृन्याकुलमना ब्रह्मा ष्वानसुपा गमत्‌ ॥ ४२॥ सघ तयोरन्तरं बुद्धा aw दिव्येन चषा, पञ्मकेसरज GN बबन्ध कवचन्तयोः | WABVAT AWAY ततो मन्वसुदाहरत्‌ं ॥ Bz ei जपतसत्वभवत्कन्या faaqagfeaqar | पद्म न्दुवद नप्रख्या पद्महस्ता Gat सतो | at cet व्यधितौ San भग्राद्यविवर््नितौ + ४४॥ ततः; प्रोवाचतां कन्धां ब्रह्मा मकुरया far» ०८४५ stock.) ,,, {1067ा9॥1, 6 fasci. td । | >) Co © ©ॐ m= m= > £. = >> © GI 09 Hm © ®= bt GO ==> Ct ©> ®= न~ © b> G9 BO pe (४ OD pee ee ड (69 ee tS eo ee to OP (9) fons pend । आ psd bees ह । pend | [ bo @ nm 89 GO He > {9 @ ४ @> @ > नव ¢ He. SC pm He OO fom be fees peed eet pet feed eet eet COrn PROGR @ HN ke ¢ He © wacca ।# j= ( 2 ) A phroisms of S‘andalya, English, 1 fusci a oe Rs. 0 1 Vayu [111 110; 2 fasci Pan _ तः व } + ARABIC AND PERSIAN SERTLES. Dictionary of Arabic ‘Peehnical Terins, 20 fasci., complete, Rs. 25 Risfluh-i Shamsivah, (Appendix to = Do. Do. re | 110113६ Tasi, 4 fasci. a gas i 1 a 3 Nukhbat-ul-Pikr. 2. as es Red a Fatih-ul Sham. Waqidi, 9 fasci aa 4 = eg Futdh-ul-shiéim, Azadi, 4 fasci a $. i 4 Machazi of Waqidi, 6 fasci.... ees sis sje ese + Tsabsh, 28 favei., with supplement, ,,. ति ४ ,, 2" । १4111; 11-1- कि (प Shahi, 7 fasci we ५ vis ,., 1 Parl h-i-Baihayf, completo in 9 fa , 1 Munatakhab ut-Tawarikh, vols. Po 11. aud OL, complete in 15 पञधा, ५ Wis 0 Ranun, 5 fasci ~, 1850-52, to Subscribers at Re. 1 per uumber aud ६, non-subscribers at Ne. 1-8 per number; vols. XXVI, AXVIT, 1857-38 and vols. XXXII to XLV, 1864-76, to Subscribers at 1-8 per nuimbe and to non-subscribers at Its. 2 per nuuber Asiatic Researches, vols. VIL. to XTI. aud vols. X VIL. to XX. cachRs. 10 ¢ Do. do Tndex, ,,, we iv + =o. 4 Catalogue of (लन) Vertebrata, a - < ae OB of Sanskrit Manuscripts, । oe eck os 1 । of Aralic and Persian Manuscripts, ... se + - 1 Pibotun Dictionary, ee a 9६ व gue, 10. CGriinmuar,,., ite vee ee oe 85 + Notices of Sanskrit Manuscripts, 13 fusci. ns ae mi: 19 ~ 1५0114117५.1-5 4119 ५॥. Edited by Dr. A. Sprenger, 8 vo. ... os 1. ८ Jawai’ ulilin iv-riy4zi, 168 pages with 17 plates, 4 tv ६० BON Aborigines of Izdla, by B, H. Uodgson os ४ U Examination and Analysis of the Mackeuzio Manuscripts, by the Kev. W. Taylor, ६ Sue ~ AG Han 1 ००1६ Tsew, or the Sorrows of Han, by J. Francis Davis, ,.. 1 ६ Indyah, a Commentary on the Hidayah, vols. 11. 1V., १, oe, 0. t 1882, August 3, Gift of the Society. SACI PSY PE A TA ETT EL eT नियोजयामास | BIBLIOTHECA INDICA. COLLECTION OF ORIENTAL WORKS: PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Senigs, No. 428. alt + क 1 1111) ) === = See a ¢ 33 as $+ “~ ~ ~~ =-= ४ | Rae Desert ee ~ De f # ॥ १ | ||| ||| || = > { | wil न+ $ ' } is = sen hy F ei) Big a ; F Niki | > ~ it : bye iy || 11 (| ॥ : । | | 1 +s ^“ a [; रे । क { Fi ५ + ~ Peg 4 ॥ श | shart = 3° | ॥ | Ah | हि 1 ae ee - ब | of 14 : 0, 1--\4 le | ॥. । । 1 Petits | | ¶ 4 । 4 1 । arate ॥ Se Lo es ॥॥॥॥॥ १५. vised, ~ -- — = 1 4.) 9१११४०१० १.२३ = aa» = -2-~ Re 4. le ५६१५ mae WE Re iret) ` क = = ieee > Te? Oy q =. mp idee श्च चक) > ०००५ * € 111111४ ay} ओ \ : Nhat ee 4’: | । += « . fi @e त । ह ॥ [ ~=! प्रः jf i ; + । - $ 1 oes ॥4 hy = क ~ | ‘Pack onl iy ग vite’ — ॥ ' ५ : र" इ ह वायुपुराणम्‌ | 4 Ghe Vayu Purana | A SYSTEM 07 HINDU MYTHOLOGY AND TRADITION EDITED BY RAJENDRALALA MITRA, LL.D., CLE. FASCICULUS III CALCUTTA. Paintep ny K. N. Brarracnarya, At THE Gangsa Press. 1879. SS ee — ee _ २५अ०1] मधुक्रैटभोत्मसिविनाशवणमं। १९४९ ततस्तौ पोडामानौ तु वरभेनमयाचरतां। अनाठतं नौ मरणं FIAE मवेलव।॥ Ve Il तेत्यक्षा तलस्तुणं मनयद्यमसादनं | अनयत्‌केटभ विष्णुजिंष्णु खाप्यनयग्मधु ॥ ५२॥ वन्तौ निषतो can विष्छुना जिष्णुना सदं | प्रीतेन ब्रह्मणा चाध लोकानां हितकाम्यया॥५१॥ पुत्रत्भौशेन यथा win दत्तो निबोधत | विष्णुना जिष्णुना ae मधुकेटभयोस्तथा | सम्पराये व्यतिक्रान्ते ब्रह्मा विष्णुमभाषत ॥ ve ॥ अद्य वषशतं Ze सभयः प्रत्युपखितः। संसेपसप्चवषारं AA यामि षाप्यष्ं॥ ५१५॥ स तस्य वचसा देवः संहारमकरोत्तदा। al निखावरां कला प्रकतिखांख जल मान्‌॥ ५६॥ यदि गोविन्द भद्रन्ते fara यादसां ofa: | afe यत्‌ करणौयं स्याक्मया ते लद्िवैन(१) ॥ ५७ ॥ Qs WY तं हेमाभ पद्मयोने वचो मम। प्रसादो यस्त्वया लब्ध ईश्वरात्‌ पुत्रलिष्छया ॥ ५८ ॥ तन्तथा सफलं क्त्वा मत्तोऽभूदकरणो भवान्‌ | चतुष्विधानि भूतानि waa विङ्जख ana) ॥ ५९ ॥ अवाप्य संन्नाद्ोविन्दात्‌ प्रद्रयोनिः पितामहः t प्रजाः खष्टमनास्तपे तप Sy ततो महत्‌ ॥ ६० ॥ १ प्रयोगोऽयं Ga: | २ विसृजख चेति ee | [ २५ ] १९४ । वायुपुराणे [२५ We | तस्येवन्तप्यमानस्य न fafeanaaa | ततो Dae कालेन दुःखात्‌ कोधो Taga ६१। सक्रोधाविष्टनेचाभ्यामपतच्रश्रुविन्दवः | ततस्तभ्योऽचुषिन्द्भ्यो वातपित्तकफामकाः ॥ ६२ ॥ महाभागा महासत्वाः खस्ति केरभ्यलङ्कताः | RAGAN: सर्पास्ते प्रादुभू ता महाविषाः ॥ ९३॥ सर्पास्तथाग्रजान्‌ द्रा ब्रह्मामानमनिन्दत | अष्टो धिक्‌ तपसा मद्यं फलमोहयक यदि | ्लोकवेनाथिकौ aT भादावेव प्रजा wai gee तख तौव्राभवग्म च्छ करोधामेसमुद्धवा | मूच्छोभितापेन तदा जहो प्राणान्‌ प्रजापतिः + १५॥ तस्याप्रतिमवोयस्य देहात्‌ कारुष्डपूव्वकं | UMAGA TCA: MAA TATA | रोदनात्‌ खल्‌ सद्रास्ते za तेन तेषु तत्‌ ॥ ६६॥ ये द्राः Ga a ATA | प्राणास्ते तदामकाः। प्राणाः प्राण्धतां ज्याः स््वभूतेष्ववखिताः ॥ gon WITT AEWA साक्षना चरितस्य च | तस्य प्राणान्‌ ददो भूयच््िशूलौ नौललोहितः | ललाटात्‌ TAA प्रभुरेकादशामकः ॥ ६८ ॥ ह्मणः सोऽदटात्‌ प्राणानाकलजः! स तदा प्रभुः | प्रहृष्टवदनो 4: fafeq प्रत्यागतासवं | अभ्यभाषत्तदा देवो ब्रह्माणं परमं वचः॥ ६९ ॥ उपयाचस मां AW] अतमि चामनः। ममम ` ~ न =e कन स सा Ry We I] मधुकेटभोत्प्तिषिनाश्वणंनं। १९१ मांच वेत्वामजं Te प्रसाद्‌ कुर्‌ A ait co श्रुत्वा fae वचस्तखय प्रभूतञ्च मनोगत | पितामहः प्रसास Ha: फुल्ञाम्बजप्रभैः ॥ ७१ ॥ ततः प्रत्यागतप्राणः जिग्धगग्मौरया गिरा। €वाच भगवान्‌ ब्रह्मा शच॑जाम्बु नद्‌प्रभः ॥ ७२ ॥ भोभो वद्‌ महाभाग Waals मे aA | को मवान्‌ विश्वैभूतिख्' खित एकषादयासंकः॥ 9१॥ एवसुक्ली भगवता बह्यणशाऽनन्ततेजसा | ततः MaMa छमिवाद्धामजंः TE ॥ ७४॥ यत्ते वरमहं ब्रह्मन्‌ याचितो विष्शुना vet gat मे भव देवेति लत्तस्यौ वापि धुव: noun wag fea: काथ सवर्विश्वामसम्धवेः । विषाद न्वज देवे लोकांस खष्ट महसि ॥ ७६ ॥ एव स भगवागुक्ञो ब्रह्मा प्रोतमनाभवत्‌। Ee प्रत्यवददु wat लोकान्ते नोललोहितं ॥ ५७ | सहायं मम Bala प्रजाः खजं मया VWI. dist तवं सव्व भूतानां तत्‌ waren भव | aistaaa at वार्थो प्रतिजग्राह wet noc i ततः स भगवान्‌ aw केष्णाजिनविभूषितः। मनोऽ सोऽङैजरहेवो भूतानां धारणां ततः। fant सरस्तौखेव ततस्तां विश्व॑रूपिखो' ॥ < ॥ waters दक्षं पलस्य पलद्ं क्रतु I वसिष्ठश्च महातेजाः TIT WA मानसान्‌ ॥८० + १९६ वायुपुराणे [२५ Wot पुज्रानामसमानन्धान्‌ (१) सोऽखजदिष्ठसम्भवान्‌। तेषां मूयोऽमुमार्गेण गावो amifeafas ॥ ८१॥ ोंकारप्रमुखान्‌ वेदानभिमान्याख Saar: | एवमेतान्‌ यथा Warsz बर्मा लोकपितामहः ॥ चर ॥ MAT मानसान्‌ पुत्रान्‌ प्रोवाच भगवान्‌ प्रभुः | प्रजाः खजत AF Al TSQ BE धोमता।॥८२॥ अनुगम्य महामान प्रजानां पतयस्तदा। वयमिच्छामहे देव प्रजाः GE त्वया सह| AWW सन्देशस्तव चेव AIT ८४ ॥ तेरे वसुक्षो भगवान्‌ TA: प्रोवाच तान्‌ प्रभुः | बद्मणम्रामजा AW प्राणान्‌ ष्च दै सुराः॥ ८५१ हृत्वा रजा ग्रजानेतान्‌ ABW UATHATAA | AWAY सप्तलोका मामकान्‌ | भवन्तः सषटमषन्ति वचनाश्मम खस्ति वः॥ ८६॥ तेनवसुश्ाः Was: रद्रमाद्यन्विशूलिनं | यथाच्नापयसे देव तचा ag भविष्यति ॥ ८७ ॥ अनुमान्य मङादेवं प्रजानां पतयस्तदा | जचुदक्तं महामानं भवान्‌ TS: प्रजापतिः | लां GCG भद्रन्ते प्रजाः खश्छामदे वय ॥ ८८ एवमस्त्विति वे eat प्रत्यपद्यत भाषितं | तैः सह AEM प्रजाकामः प्रजापतिः। स्गखिते ततः खाणो ब्रह्मा समं मघाङजत्‌॥ ८८ ॥ १ चुबानात्मसमानेतानिति Go | a २५ Wo i] मधुकटभोपत्तिविनाश् aga | १९७ अथास्य सप्भेऽतीते कल्ये वे सम्बसूवतुः। ऋभुः सनत्कुमारख तपोल्लोकनिवासिनी | ततो महर्षीनन्धान्‌ सं AAA ACHAT WY ॥ ८० ॥ दति योमहापुराखे वायुप्रोक्ते मुकेटभोत्‌पल्तिविनाग्- ava नाम पच्चवि्योऽध्यायः | अथ षडुर्विंशोऽध्यायः। भी ५ 1 0.8 खरोत्‌पल्तिः। aa उवाच । सदो विस्मयनोयानि रहस्यानि महामते। त्वयोक्षानि GAA लोकानुग्रहकारणात्‌ ॥ १ ॥ तत वे संशयो मह्यमववारेषु शूलिनः । fa कारणं महादेवः कलिं प्राप्य gered | feat युगानि qaife अवतारं करोतिवे॥२॥ अस्िग्मन्वन्तरे चेव प्रासे saa प्रभो | अवतारं Ham एतदिच्छामि षेदितु॥३॥ न तेऽस्त्यविदितं fafufes लोके परत्र ष। भक्षानासुपदेणाधं विनयात्‌ एष्छतो मम । कथयसख AIAG यदि खाव्यं महामतं ॥ ४॥ लोमश उवाच (१) | एवं एटोऽथ भगवान्‌ वायुर्लो दिति रतः । इदमाह महातेजा वायुर्लीकनमस्छतः ॥ ५॥ एतदुषतमं(र) लोके यकान्ल परिष्टच्छसि । AMA WY गासेय उच्यमानं यथाक्रमं ॥ ६॥ पुरा Baragaon fea वर्षसहस्रके | १ Blawg e उव।चति Se | २ एतद्ुद्तममिति ae | २९ Fe || म्तरोत्पसिः। १९९ स्रश्कामः प्रजा ब्रह्मा चिन्तयामास दुःख्ितः॥ 3 ॥ तस्य चिन्तयमानस्य प्रादुभूतः FATA: | दिव्यगन्धः quae feat श्ुतिसुदौरयन्‌ ॥ ८ ॥ WNIT रुपान्तामगन्धां रसवल्निरतां | शतिं waltay देवो यामविन्दचतुग्यखः ॥ < ॥ ततस्तु-ध्यानसंयुक्तस्तप Weary भैरवं | चिन्तयामास मनसा वितयं कोऽन्वयन्तिति ॥ १०॥ तस्य चिन्तयमानस्य प्रादुभूंतं तदक्षरं | अशब्द्सशंरपश्च रसगन्धविवच्जि तं ॥ ११ ॥ waaay लोकेषु ayes चापि पश्यति | WaT स तदा देवमथेनं पश्यते पमः ॥ १२ तं aaa THe पोतं HW तदा ya: | वणख' aa waa a WAT नपुंसकं। १३॥ aaa सुचिर wat चिन्तयन्‌ हि तदक्षरं | तस्य चिन्तयमानस्य कण्डादृस्तिष्ठतेऽछषरः ॥ ten एकमात्रो महाघोषः Bary: सुनिर्थलः a Mat HATS: Wat वे महेश्वरः ॥१५॥ aafaemaalag त्वक्षरं व खयश्भवः प्राूभरूतन्तु Tay स देवः प्रथमः स्प्रतः॥१६॥। ऋग्वेदं प्रधमं तस्य त्वम्निमोले पुरोहितं | एतां cul ऋचं aw चिन्तयामास्वे पुनः| ASAT महतेनाः किमेतदिति Kang ॥ १७ i तस्य चिन्तयमानस्य तस्त्र महेष्वरः | 4 ® ® we alggUa [rq Wot दिमाज्रमच्चरं जश्च ifaaa दिमाजिकं॥ १८ y ततः पुनहं मावन्तु विन्तयामाख चाचरं | प्रादुभूतश्च CMA STH WH सा यजः ॥ १९ ॥ © © GHIA सवण Gal सावणिको मनुः ॥ ४२ ॥ मुखारेकादणान्तस्य एकारो ATAU | ४५ प ~ fag? auqaa faugt av उच्यते ॥ ४२॥ CSM TITAS THT नाम्‌ उच्यते | faust भखवर्याभः पिश्रक्घो मनुरश्यते॥ ४४॥ व्रयोदशान्‌सुखात्तस्य भ्रोकारो वणं उष्यते | पञ्चवणंसमायुक्न WAT वणे उत्तमः ॥ ४५ ॥ चतुदशसु खात्तस्य Ward वणं saa | iN © aq © “N कबुरो वण्तयव aq: सावखिरुच्यत्‌।॥४९॥ इत्येते Naa { AT वणाख BUA: | विन्नेया fe amine खरतो वखतस्तथा ॥ ४७ ॥ परस्मरसव्णाखच खरा यस्माद्‌ ठताहिवें तस्मात्तेषां सवण त्वादन्वयस्त प्रकोतितः॥ ४८॥ सवर्ण; VEATS A वस्माल्नातास्त Wars! तस्मात्‌ प्रजानां लोकऽख्िन्‌ सवख; सवृ सन्धयः॥ ve ॥ भविष्यन्ति anima वण ख न्धायतोऽधतः। अभ्यासात्‌सन्धयव ब तस्माजन्नेयाः ATT द्रति ॥ ve ॥ दति ओोमहापुराे वायुप्रोक्ते खरोत्पत्तिनीम ` चड़ वि शोऽध्वायः | अथ सप्तविंशोऽध्यायः; | ————— 000(0)000 AyPizanqaya | ऋषय AG) श्रस्मिन्‌ कल्पे तया चोक्तः प्रादुर्भावो महासनः। महादेवस्य wee array निभिः सह ॥ १॥ aa उवाच । ठस्पस्तिरादिसगस्य मयां War समासतः। विस्तंरखास्य aenfa नामानि तजुभिः ae ॥२॥ पत्रौषु जनयामास AVIVA: सुतान्‌ ANT! कल्पेऽष्टमे व्यतौते तु() यञ्िन्‌ कल्पे तु तच्छणं ॥ १॥ कल्पादौ ARAVA सुतं Waa: प्रभोः। प्रादुरासौत्ततोद्धेऽस्य कुमारो नौललोहितः। तं दे gut घोरं facefaa तेजसा ॥ ४॥ दृष्टा रुदन्तं सदसा कुमारं TaMfed | किं रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत ty सोऽववोदेहि A नाम प्रथमं वे पितामहं | eam’ 2a arenfa cae: सोऽरदत्पुनः ॥६॥ fa रोदिषीति a aw सदन्त पनर॑व्रवोत्‌ | माम दहि दितौयं A इत्यवाच BAT Ot aaa देव नाखरासि Cam: सोऽर्बदत्युनः | fa रोदिषोति तं ब्रह्मा प्रत्युवाचाथ NETH ८॥ ama देहिमे नाम CUM: WATT त। ee each amie १ Keaay ष्डतोतेष्विति Go । वायुपुराणे [Ro Ge» शिवस्तव टेव नामासि KUM: सोऽखदत्पुनः॥ ८ ॥ fa रोदिषौति तं awe ङ्टन्त' पुनरव्रवोत्‌ । चतुथं देहि मे नाम इत्यवाच Bs ॥ १० ॥ पशूनां तवं पति्ेव saa: सोऽसदत्पुनः। fa रोदिषोति तं aut सुदन्तं पुनरनव्रवौत्‌॥ ११९॥ qua देहि मे नाम cas: प्रत्ववाचतं। tae देव नान्नासि sam: सोऽसदत्पुनः ॥ १२४ fa रोदिषौति तं रह्मा wear पुनरव्रवौत्‌। षष्ठ भै नाम देति इत्यवाचाथतं प्रमु ॥ १३४ wired देव नाम्नासि इत्युक्तः सोऽरदत्फनः | fa रोदिषोति तं ब्रह्मा दन्तं पुनरव्रवौत्‌ Fes ॥ सप्तमं देहिमे नाम vas: प्रत्यवाच तं। उग्रस्य देव Tha cam: सोऽरुदत्पुनः ॥ १५॥ fa रोदिष्तोति तं ब्रह्मा qe पुनरव्रवौत्‌। wea देहिमे नामत विभो पुनरत्रवौत्‌। महादेवस्त arvenfe vant विररामष्+१९&॥ लब्धा नामानि चेतानि ब्रह्मणो नोललोहितः। प्रोवाच नाराभेतेषां भूतानि प्रदिशति wu ६७॥ ततोऽभि weraaaq wat नानां AA AT | सूर्यो महो जलं वद्किवयुराकाशमेव चः॥ १८ ॥ दोचितो ब्राह्मण्चन्द इत्यं ते बरह्मधातवः | नेषु yeaa वन्धः स्यादृश्द्रस्तान्न हिनस्ति au १८ RAAT, नग्रेह्या तं देवं नौललोहितं । १ qo 1] महादेवतमुवणनं। Roy हितौयं नामधेयन्तं मया प्रोक्तं भवेति aq | एतस्यापो हितीया ते तनुना भविष्यति॥२०॥ cam यत्‌ fat तस्य शरौरस्थं रसाक्कं। तदि ततस्तायं तस्मादापो मवः खतः ॥ २१॥ यस्माद्‌ भवन्ति भूतानि ताभ्यस्ता भावयन्ति च । भवनाह्नावनाचेव भूतानां स्नवः खतः ॥ २२॥ AMIRI परौषश्च माशु कुर्व्वीत ear न ख्रायेदष्ठ, ame न निष्टोषेत्‌ कदाचन ॥२३॥ aud नेव सेवेत चिरःखानच् वंयेत्‌। न प्रोतः परिचत्तोत aga संखितोपिवा॥ २४॥ भेध्याभेष्यशरौरल्वान्रैव दुष्यन्तापः कचित्‌ । विवणंरसगन्धाख ware परिवजयेत्‌ ॥ २५॥ अपां योनिः समुद्रश aware कामयन्ति ar: | भेध्यायेवामताशेव भवन्ति प्राप्य सागरम्‌ ॥२६॥ तस्मादपो न Falta ARE कामयन्ति ar: | म हिनस्ति भवो 2a: सदेवं योऽ TUT ॥ २७॥ ततोऽववौत्‌ FARE तं रेवं छष्णलोहितं । ua wafufa यन्नाम ठतौयं समुदादतं | तस्य भूमिस्त॒तौया तु agate waferd ५२८॥ cam aqfat तस्य शरोरस्याखिसन्नितं | afeaa ततो भूमिस्वस्माहुः wa उच्यते ॥ २९ ॥ तस््ात्‌ Hala नो विहान्‌ पुरौष्यूत्रमेव वा । न च्छायायां न सोपाने खच्छायां नापि मेदयेत्‌ ॥ ६०९ २०९ वायुपुराशे (२७ We । शिरः प्रात्य कुर्व्वीत अन्तश sua | य एवं qua yal तं शर्ष्वों न हिनस्ति ै। ae ततोऽव्रवोत्यनब्र द्या तदेव नौललोहितं। ईशान इति यत्‌ प्रोक्ष चतुथे" ara A मया ॥ २२॥ चतुेस्य चतुर्थ स्याद्वायुर्नाखा तनुस्तव | TUR यच्छरोरस्थं पद्चधा प्राणसंन्चितं५२३॥ faaa a तदा agama Taz | तस्मादेनं परिवदेदायत argaiac | पवं aman नेव देवो हिनस्ति ae ast ततोऽत्रबोत्‌ नव्रद्मा तं देवं धूस्रलोहितं । यत्ते पशपतोत्य्‌ AAT नामेह TTA | cunt पञ्चम्येव तनुनाक्नाम्निरस्त॒ ते ५ २५५ इत्यक्त spice तेजस्तस्मोपसंत्चितम्‌ | विषेण तदा छम्निस्तस्मात्पश्पतिः पतिः(१) ॥ ३९॥ चन्द्रमास्तु YA; सोमः AAMT च्चोषप्ोगख; । एवं यो वर्तते विषान्‌ सदा wate पव्वखि। न दन्ति तं मारव एवं वन्देत तं प्रभु (२)॥ १७॥ गोपायति दिवादित्यः प्रजा ama AAT: | एकरान्नं समेयातां सय्या चनद्रमसावभौ | अमावास्यानिशायान्तु तस्यां युक्तः सदा वसेत्‌ ५॥३८॥ तश्रा विष्टं सर्वं मिदन्तनुभिनौमभिः ae | १ पश्छपतिः खत इति Go | ९ र्वं वे देवतं प्रभून्िति we | ष 9 9 नकन ----- (मि P ¢" © $ २७ Go i] महादेवतनुवणनं | २०७ एकाकौ TATA GF सूर्योऽसौ चन्द्र उच्यते॥ ३९ ॥ GAA ACURA वौ खन्ते TFA प्रजाः | Gara संखितो ae: पिवत्यश्मो गभस्तिभिः॥४०॥ अद्यते aa चेवाप्यचपामासकानि art | तनुरासंभवा सा वै दैषष्ववोपचोयते॥ ४१॥ यया धत्ते प्रजाः सर्व्वाः खिरोभरूतेन चेतसा।ः पार्थिवौ सा.तनुस्तस्य शा््वी धारयति प्रजाः ॥४९॥ यावत्‌ खिता गरौरेषु भूतानां प्राणठत्तिभिः। वायुलिकातुरैणानौोसाप्राणाः प्राणिना सह॥ ४९१॥ पोताशितानि पचति भूतानां जटरेषु at ततः पाश्पतो तस्य पाचिका शकत्तिरुष्यते॥ ४४॥ UNE सुषिराणि ae हेष्वन्तगंतानि वै| वायोः सच्चरणीयीय सा भौमा चोच्यते तनुः ॥ sys वैतानंदौचितानान्तु या fafaagarfeat | तनुर्ग्रासिकासांतु aaa shaw: Bain ४६ | aa सङ्कल्यकं तस्य प्रजाखिद् समं खितं । | सा aqua तस्य चन्द्रमाः प्राणिषु खितः ॥ ४७ ॥ नवो नवो भवति हि जायमानः पुमः 9a: | नोयते यो यथाकामं faad: fate: सह । महादेवोऽमतासाऽसो द्स्मयखन्द्रमाः सखतः ॥ ४८ I तस्य या प्रथमा नारा तनुरोट्रौ प्रकौतिंता। ual सुवर्चला तस्य AMA शनेखरः ॥ ४८ ॥ भवस्व या हितोयातु तनुरापःख्मतात्‌ at ०८ वायुपुराणे [२७ qo | तस्योषात्र Yar Gat ए्रवाप्ययनाः स तः ॥ ५० 4 णवस्ययादढतौयातु नाम भूमिस्तनुः Gar | Val ae विकेशीति पुचरबाङ्गारकः सखतः।॥ ५१ ॥ aaa चतुधस्य खर्गंतस्य(१) च या तनुः । तस्य vat शिवा नाम पुरास्य मनोजवः ॥ ५२ ॥ नाशा पश्ठपतर्या तु तनुरन्निर्हिजे; खता। तस्य पत्रो खता ae स्कन्दश्ापि सुतः खतः ॥ ५३॥ नान्ना AVS Ul भोमा तनुराकाश उच्यते | दिशः Wea: WAT खगखास्य सुतः सखतः ॥ ५४ ॥ उग्रा तनुः सप्तमौ या दोचिते््राह्मके; खता। दोक्षा Vat खता तसय सन्तानः ya उच्यते ॥ ५५ ॥ MASCAB ACARI चन्द्रमाः सतः । ` पव्रौतु Ufed तस्य पुवयास्य बधः aa: | ४५९ ॥ इत्य तास्तनवस्तस्य नामभिः परिकीर्तिताः तास्त वन्द्या नमस्याख प्रतिनाम aay ay yoy भक्षः सूय एयिव्यां वाय॒ ज्निव्योमरोलितः | तथा च वं चन्द्रमसि तमुभिर्नामभिः ay) प्रजावानति सायुज्यमोश्वरस्य नरो fe सः॥ ५८॥ दत्य तष्टो मयाख्यातं TH भौमस्य तद्यथः। wae, दिपै far’ शन्रोऽस्त्‌ च aque ॥ ५९ I एतत्‌ प्रोक्ष निदानं वस्तन्‌नां नामभिः ay, महादेवस्य देवस्य अगोस्त गृणत प्रजा; ॥ ९०॥ दति aegis वायुप्रोक्ते मदहाटेवतनुवर्णन्‌ं नाम सप्तविग्रोऽध्यायः। ९ क्ंणद्निड-, {1711 अथाष्टाविंशोऽध्यायः। —————000(@)oo0 ऋषिंवंश्ानुकौत्तनं | सूत उवाच । amt: स्याति्विंजन्नेऽच ead सुखदुःखयोः । शभाश्भप्रदातारौ सवेप्राणण्तामिड | देवो धाताविधातासे मन्बन्तरविचारिणो॥१॥ तयोज्येष्ठा तु भगिनौ देवौ ओौर्लोकभाविनौ | सातु माराथणं दैवं पतिमासाद्य Waa | नारायणामजेा साध्वी(१) THAT व्यजायत ॥२॥ तस्यासत मानसाः पुत्रा ये चान्ये दिव्यचारिणः । ये वहन्ति विमानानि Qarat gaara ॥३॥ देतु कन्ध स्मृते ara विधातु्घतुरेव च। आ्आयतिनियतिचेव तयोः षवे Zac ॥ ४॥ UWA सृकश्छख ब्रह्मकोभो सनातनो | मनचििन्धां सृकर्टोच ARS वभूव En ५।। सुतो बैद्शिरास्तस्य मूचैन्यायामजायत। पोवखां वेदध्िरसः पुत्रा वथकराः Gar! | मार्वग्डय इतिख्याता ऋषयो वेदपारगाः ॥ € ॥ पाहो पुण्डरोकायां ख॒तिमानासमजोऽभवत्‌ | उत्पत द्युतिमन्तब रजवानख (र) तावभौ | १ देवाविति we) ९ खजवामख्ति qo | [ x9 ] Rte णि eeneeeeenneneepeseneiy वायुपुराखे [२८ Wet. तयोः Fata Vara भागेवाण्णं परस्पर | सखयग्वेऽन्तरेऽतोते ATA: खृणुत प्रजा; ॥ ऽ ॥ पन्नो AS सम्भृतिविंजन्ञे साग्र सम्भवं | प्रजायते (९) quad कन्धाशेमा निबोधत | कटिः एष्टिस्त्रिषा चव तथा चापवितिः qari ८ ॥ पूणेमासः सरखव्यां हौ पुत्राबुद्पादयत्‌ | विरजश्चेव धर्िष्ठं प्रव्व सखेव तावभौ ॥ ९ ॥ विरजस्याव्जो विदान्‌ सुधामा नामविश्चुतः। सुधामभतवेराजः प्रायान्दिथि समाथितः(२) ॥ १०॥ लोकपालः SAAT MGs: प्रतापवान्‌। VAG: स्बंगलानाम्प्रविष्टः स महायथाः ॥ ११५ Uda: पवसायान्तु जनयामास a सृती | यच्रवामख् खोमन्तं सुतं काश्यपभेव च | तयोर्गोत्रकरो gat at जातौ wafafad i १२॥ afaaieca: cat जश्न Arata aarat | एनो कन्धाखतख पुण्यास्ता लोकविश्रुताः॥ ez a fanart ayaa राका चानुमतिस्तघा। तथेव urate कोत्तिमन्तश्च ताबुभौ ॥ १४१ WI YAY पजन्धं संहतौ BIS प्रभु" | हिरख्यरोमा पजन्यो मारौचयासुदपादयत्‌ | भाभूतसंब्रवसायो लोकपालः स वै समृतः ॥ १५॥ १ प्रजायत इत्यनिलन्तपागे न salsa: | १ wal fara ईति ° | अवादय = Rt fe ।] ऋषिर्व शानुकीर्तनं | VUE aa कीर्तिं मः, ७।पि धेनुका ane | nice छतिमन्तश्चाप्यभावह्धिरसां वरौ il १९॥ तथोः पुत्राश्च dara येऽतोता वै सशखश्ः | अनसूथापि AI तान्‌ पञ्ाक्रेयानकखछषान्‌ ॥ LO It कन्धाद्धेव Bla नाम माता WEITS या | कदं मस्यतुया val Fae प्रजापतेः ॥ १८॥ सत्यमेन्रख व्यच श्राप Bea: शनौोश्वरः(१) | Wag पञ्चमस्तेषामासीत्‌ खायश्भुऽषैम्तरे | यामेऽतीते सषातोताः Tarsar: प्रकत्तिंता; । १९ ॥ तेषां पुत्राय Vara wha वें महामना, स्वायग्भुवेऽन्तरे यामे शतगोऽय ATAU: ॥ २० ॥ Mat पुलस्यभा्थीयां दत्तालिस्तत्‌ सुतोऽभवत्‌ | पूर्वजश्मनि सोऽगस्त्यः समत: ATAU ASAT | मध्यमो saargs विनौोतो ara ते aa ॥२१॥ ससा यवौयसो तेषां सतो ara fayar | पजन्यजमनो शभरा पतौ त्वग्नेः समृता शभा ॥ २२॥ पौलस्त्यस्य ऋषेापि प्रोतिपुत्रस्य Waa: t VHA: सुषुषे Gal स॒जङ्ादोन्‌ ABA सुतान्‌ | पोलस्या इति विख्याताः खाताः स्वायग्बुवेऽन्तरे॥ २३॥ षमा तु सुषुषे पुत्रान्‌ ae प्रजापतेः | ते चाग्निवच॑सः सवं येषां कोसि: प्रतिष्ठिता i २४ ॥ कद्मयाम्बरोषय सहिष्णुचेति ति त्रयः । १ RAR दति Go | ALR वायुपुराणे [र८्अ्‌०) ऋषिधं मकपौवांख शभा कन्या च पौवरौ।॥ २५॥ कटेमख्य gla: पत्नौ अातरयखजनयल्सृतान्‌ | सज Tews कन्यां काम्यां तथेव च ॥ २९ ॥ ख वे WEIS: यमान्‌ लोकपालः प्रजापतिः | efawat दिशि रतः काम्यां car fraat ॥ २७॥ काम्या तरियत्रताज्ञ भे सखायश्ुवसमान्‌ सुतान्‌ | दणकन्याइयच्चेव येः न्ततं सम्प्रवर्सितं ॥ २८॥ पत्रो धनकपोवां ष(१) afeqatafaga: | यथोधारौ विनशन वै कामदेवः सुमध्यम: ॥ २९ ॥ तोः क्रतुसमः gat विनन्न सन्ततिः war मेषां भायास्ति एको वा सव्वं ते wtiag: | wet तानि सहस्राणि बालखिल्या इतिखुताः ॥ १० ॥ अरणस्याग्रतो गन्ति षरिवाय दिवाकरं । भाभतसंख्पपतवाच्छके पतङ्गः सद चारिणः ॥ ११ ॥ wag तु alae पश्यामसुमती चते। पव्व सस्य खपे ते तरे पूखमासभृतस्य SH १२॥ खलोयान्तु वसिष्ठख पुजा कै सप्त afears । ज्यायसो च खसा तेषां Fewer waar nee hi जननो खा ofan पाण्डोस्तु महिषौ प्रिया । wat fat aatate वासिष्ठाः सप विश्रुताः ॥ ३४ ॥ रलजःपुजोऽचैवादहख सवनखम्धनसयः। सतपा: शक्त Wat सवं सपषयः Wat २५॥ षे णीध ४. चनकपरीगरखेति षर) wo Gq) RS He I] ऋषिवं्ानुकी तंन | २१४ रजसो वाप्यऽजनयन्माकण्डेयौ यशखिनौ। प्रतीच्यां fefa राजन्य केतुमन्तं प्रजापतिं ॥ २६॥ गोताखि मामनिस्तेषां वासिष्ठानां महामना | स्वायन्धुवेन्तरेऽतौ तास्वम्नेस्त, CHA प्रजाः ॥ ९७॥ cae ऋषिसमेस्त सानुबन्धः प्रकोसितः | विस्तरेशारुपूव्य चाप्यन्नेस्त॒ शत प्रजाः ॥ १८ ॥ इति Ways argnia ऋविवंयानुकौर्तंनं नामाष्टाविंशोऽध्यायः | अथोनचिश्रोऽध्यायः। 00000 ufmaqaua | योऽसावग्निरभिमानौ wraty Bra बैऽन्तरे | AWW मानसः पुत्रस्तस्मात्खाडा व्यजायत we tt पावकः पवमान पावमानखयःसख्मतः। शचि: शोरस्त॒ fata: खाापुत्रा ख्रयस्त्‌, ते ॥ २॥ fate पवमानस्त, एचि: CM यः wa | पावका agqareaa तेषां खानानि यानिबं।॥३॥ पवमानामलचेव कव्यवाहन उच्यते । पावकात्‌ सहरच्चस्त इव्यवाद्रः शुचेः सुतः ॥ ४॥ देवानां इव्यवाद्ोऽग्निः पितृ खां कव्यवाहनः | सहरच्ोऽसृराणान्तु त्रयाणान्तु त्रयोऽग्नयः ॥ ५॥ एतेषां gadara चल्वारिं यनत्रवेव तु | व्च्यामि नामतस्तेषां प्रविभागं wae एथक्‌ ॥ ९ ॥ वेदयो लोकिकाम्निसत्‌, प्रथमो ब्रह्मश: सतः । ब्रह्मोदनाभ्निस्तत्‌ पुत्रो भरतो नाम faga: uot ` ARTA SAS मषः काव्यो wat रसः(१)। भर्तोऽथर्वणा ya मितः पुष्करोदधौ | सोऽथव्वो लोकिकागिनस्त्‌, दध्यङ्गोऽरव॑खः सतः ॥ ८॥ १ मपारमद्तिषर| २९ Fo |] श्रग्निवंशवणमं | २१५ aaal तु शगुन्नयोऽप्यक्धिराऽथवंणः सुतः | तस्मात्‌ स लोकिकामििस्त दष्यङ्गोऽधर्वणः सुतः ॥ < ॥ अध यः पवमानोऽभ्निमिश्न्याः कविभिः aa: | स न्नेयो गाहपत्योऽग्निस्तः पुचहयं स्मतं | ee ॥ स्य स्त्वारवनोयोऽग्नियः स्मतो esate: | दिलौयस्तु सुतः प्रोक्षः washers: प्रणोयते।। ११ । तथा(१) सभ्यावसण्यौ वें wae: सुतावभौ। TAM पोड्गनटदौोखकमे इव्यवाइनः। योऽसावाइवनोयोऽग्निरभिमानौ fest: खत; ॥ १२॥ कावेरो कष्णवेणोख्च नर्मदां यसुनान्तथा । rea वितस्ताच्च चन्दरभागामिरावती'॥ १३ ॥ विपाश्ाह्ोशिकोश्चव nag’ सरयन्तया | wat सरखतौचेव ङादिनौ' पावनौ' तथा ॥ १४ ॥ तास षोडशधासान प्रविभज्य VaR Way | भराकानं व्यदधात्तासु धिष्णौष्वधय वभूव सः ॥ ey धिष्णगो दिव्यभि चारिश्यस्तासूत्पत्रास्त धिष्णयः | धिष्णोषु afat यस्मारिष्णयस्तेन कौल्तिताः॥ । ail cad व agigar धिष्णौोष्वेव fasfae | तेषां विहरणोया ये उपस्थे याच ऽग्नयः | तान्‌ TUT समासेन कोत्तमानान्‌ यथा तथा ॥ १ ऋतुः प्रवाह णोऽग्नौप्रः प॒रस्ताचिष्णयोऽपरे | विधौयन्ते यथाख्यानं dashe सवनक्रमात्‌ ॥ १८ ॥ te यथेति Go । २१९ oe वायुपुराये [२९ Wo! अनिदश्यान्धवाच्यानामम्नौनां गृणत क्रमं । सम्ब्राऽम्निः छथानुयो दितीयोत्तरवेदिकः॥ १९ ॥ warefa: खता wer उपतिष्ठन्ति तान्‌ fran । अधस््ात्पषदन्यस्त्‌ facta: सोऽ दृश्यते ॥ २० ॥ प्रतीचे नभो नाम चत्वारि स विभाव्यते। बद्मज्योतिवसुनौम ब्रद्मखाने स उच्यते ॥ २१ ॥ eqs: wifaa स विभाव्यते, विष्वस्याथ समुद्रोमिनिन्रद्यस्थाने स कीयते ॥ २३ ऋतुधामा च सुष्यातिरोदुम्बयां स saa | AWWA Yala AWWA स ख्यते ॥ २३॥ भजेकपादुपस्येयः स वै शालासुखीयकः | अरुदेग्योप्यद्िवुप्नः(१) सोऽभि हपतिः स्म तः ॥ २४ ॥ e CY "eo a~ y ` शस्वस्यव सताः WA STAT; दिजः स्मता; । ततो विहर णोयांख वच्याम्यष्टौ तु ततृसुतान्‌ ॥ २५॥ क्रतुप्रवाहइनोऽगम्नोप्रस्ततरसा धिष्णयोऽपरे । विद्यन्त यथासखानं da sfw सवनक्रमात्‌ ॥२९॥ पोरेयस्त॒ ततो न्निः सप्तो यो इव्यवाहनः। श्ान्तिखाग्निः प्रचेतास्त॒ दितोयः सत्य उच्यते(२) ॥ २५॥ तथाग्निविष्वदेवस्त ब्रह्मस्थाने स Tea अवच्षुरच्ावाकस्तु भुवः खाने विभाव्यते ॥ २८॥ उभौ राग्निः ae asta: संविभावग्यते। १९ अनिद श्मोप्यडवुप्र एति ख. । ३ खाम्प san दति खर | गद्य oa tit ee | ॥ २९ we || भम्निवंशवणंनं। ate MEAS व्यरस्तिस्त॒ माना लौयः प्रकौतिंतः ॥ २८॥ fran विदरणोया ये सौग्येनान्येम Sa हि । तयोर्यः पावको नाम स चापां गभ उच्यते ॥ १०॥ अग्निः सोऽवर्यो ज्ञेयः सम्यक्‌ mary यते । चच्छयस्तत्‌सुतो म्निजंठरे यो वणां faa wae ॥ मन्युमान्‌ जाठरस्याग्नेविहानम्निः सतः ख तः । परस्परोच्छितः सोऽग्निभू तानां इ विभुर्म्ान्‌ ॥ २॥ चच; सीऽ्नेमन्युमतो चोरः daa: स्मतः । पिवत्रपः स वक्षति समुद्रे वडवामुखः; ॥ १२१ ॥ समुद्रवासिनः ga: सष्रक्तो विभाव्यते | ACCAGA: ATA ्टहाखि TET Ve | क्रव्यादोऽग्निः सुतस्तस्य पुरुषानति यो sary t SUA WAR: पुत्रा शेव" प्रकौत्ति ताः ॥ १५॥ ततः BAF: सौरे गन्धव रसु रातेः | मथितो यस्त्वरण्यां वै सोऽग्मिरग्निः समिष्यते ॥ ३६ ॥ AAA भगवान्‌ पशो यस्त प्रणौयते । श्रायुषो महिमान्‌ पुवः सथावात्रामतः सुतः (१) ॥ Roe पाकयन्नेष्वभिमानो सोऽभ्निस्त, सवनः GT | पत्र सवनस्याम्नेरहुतः सं महायशा; ॥ ३८ ॥ विविचिस्वन्नुतस्यापि एबोऽग्नेः स महान्‌ खतः । ¦ प्रायश्ित्तेऽथ भोमानां इतं YER Ufa: सदा ॥ gen स १ सं GRMN: 2a इति Se | [ 25 ] i ae वायुपुराणे [Re Wet विविचेस्त, सतो wat योऽग्निस्तस्य gaifeaa | अनोकवान्‌ वाखजवांख Tater fasaaar | सुरभिवंसरब्रादौ प्रविष्टो यख रुकावान्‌॥ ४०॥ शचेरम्ने : प्रजा WaT AIT चतु | CUA AWA Mat: प्रणयन्ते ऽध्वरेषु ये ॥ ४१ ॥ सआदिसग watar वै यामैः सद सुरोत्तमैः | Bay वैऽन्तरे पूव मग्नयस्तेऽभिमानिनः ॥ ४२ ॥ एते frecwtara चेतनाचेतनेष्विह | ष्यानामिमानिनो MA प्रागासन्‌ व्यवाहनाः HBR A काम्यनेभित्तिकाजसरेवेते कर्म सवख्िताः। पूर्वमन्बन्तरेऽतौते शक्तयामेः qa: सद । हैवेर्महामभिः ge: प्रथमस्यान्तरे मनोः ॥ ४8 # इत्येतानि मयोक्ञानि खयानानि खानिनख च । तेरेव तु प्रसंख्यातमतौतानागतेष्वपि ॥ ४५॥ मन्वन्तरेषु सव्व षु WAT जात्ैद्सां । सव्व तपखिनो शेते सब्ब" छवययास्तथा । प्रजानां पतयः सव्वं ज्योतिखन्तषते खताः॥ ४९४ खारोचिषादिषु Sa: सावग्यन्तेषु aay | मन्वन्तरेषु सबषु नानारूपप्रयोजनैः ॥ ४३ ॥ वर्तन्ते वत्तमानेख हैवेरिह awe: | परनागतेः सर; BE वत्तन्त ऽनागताम्बयः ॥ ४८ ॥ remo ] अग्निवंश्वणेनं। २१९ इत्येष विनयोऽग्नौनां मया want aera | विस्तरे णागुपूव्वयं च पिद्ुणां वते ततः ॥ ४९॥ दति ओीमद्ापुराखे वायुप्रोक्ते भ्रम्निवंशवंनं नामोनजिं गोऽष्यायः। [ष Makerere अथ चिंशोऽध्यायः। a 000 (EE दक्षथणापवयंनं | GA उवास । ब्रह्मणः जतः पुत्रान्‌. Fa Ga वैऽन्तरे । saife जन्नचिरे तानि मनुष्यासुरदेवताः ॥ १५ पिढवकान्यमानस्य लन्निरे पितरोऽस्य 3 | नेषातरिसमः orga विस्तरस्तस्य व्यते #२॥ देवाङरमनुष्याणां टा देवोऽभ्वभाषत। पिढवन्मन्यमानस्य afat वोपयस्िता;॥ २॥ मध्वादयः षड़तवस्तान्‌ पितृन्‌ परिचकच्चते | ऋतवः पितरो दैवा इत्येषा वैदिकौ शरुतिः) ॥ ४# मन्वन्तरेषु सवेषु हतौ ताना मतेष्वपि | एते aaa षे पूवेस॒त्पन्रा wart शभे ॥ ५॥ अम्निष्वासाः चृता aren तथा वह्िषद्खवे। भयब्ानस्तवातेषामाखन्‌ व मेधिनः | अग्निष्वात्ताः ख,तास्तेवे पितरोऽनाहिताम्नयः ॥ go यच्छानस्तेषु ये wraq पितरः सोमपोथिनः । खाता वरिषदस्तं वं पितरस्वम्नि्ठोजिणः। waa: पितरो देवाः शास्रे sfafsam aa: ne 4 | । खततिरिति Bo, चश्च | कमक क ~ ~ -- -------- -- - ree «Oe ee "> न Q0 Te 1] BATT | २२१ मधुमाधवौ रसो ज्वी शविष्क्रीतु wha | नभसौव नभसख लोवायेतावृदाहर्तौ ॥ ८ ॥ CAAT तथोजं च सुधावन्तावदाती । सखेव सस्य ख मन्यमन्तो तु तौ aA तपचेव तपस्व घोराषेतौ gawd nee RATTAN षट्‌ Aarararen वे व्यवसिताः | त दमे ऋतवः प्रोक्षासे तनाचेतनास्त्‌ वे ॥ १० ॥ ऋतवो ब्रह्मणः ga विन्नयास्तऽभिमानिनः। मासा्ैमासस्थानेषु खान ऋतवोर्तवाः(१) ॥ ११ ॥ स्थानानां व्यतिरे केण Far खानाभिमानिनः। WET मासाख ऋतवषायनामि ख ॥ १२॥ सं वत्छराख ्ानानि कालावखाभिमानिनः। निमेषा कलाः काष्टा सुहत्तौ & दिनक्षपाः । १३ ॥ एतेषु खामिनो ये तु कालावखाखरवखिताः। तस्मयलात्तदामानस्तान्‌ Bafa निबोधत ॥ १४॥ पव्वश्छास्तिघयः सन्ध्या पचा मासारैसं्िताः। दाव्मासौ मासस्‌ हौ मासाहठतुरुच्यते ॥ १५॥ WING aaa देऽयने दचिणोत्तरे । संवत्सरः THQ ख्यानान्येतानि खानिनां॥ ११५ ऋतवः सुेकपुतरा विज्ञेया west तु षट्‌ । AGW: समृताः पञ्च प्रजास्तवात्तंवलक् णाः ॥ १७ ॥ १ अवा cae प्रयोग we: | RVR | . «4 ` वायुपुराणे [go wey यस्मादेवात्तवेयास्तु जायन्ते MIYATA: | waa: faataa ware पितामहाः ॥ १८॥ gaara vga म्व्ियन्ते च प्रजातयः। तस्मात्‌ खतः प्राजानां वे सुमेकः प्रपितामहः ॥ १८ ? स्थानेषु खानिनो छते खानामानः प्रकौ्तिंताः। ACSA TAA तदामानब्तेस्मताः॥ Veo ॥ प्रजापतिः खतो यस्त सतु Maa मतः। संवत्सरः ख, तो wis: ऋतमिन्य यते दिजः ५२१ ॥ WAM, ऋतवो यस्मात्‌ Tle ऋतवस्ततः | मासाः षट्‌ ऋतवो च्ेवास्तेषां TATA? सृताः । २२॥ हिपदाख्तुष्यदाश्ेव प्रचिसंसर्पतामपि। खावराणाच्च पञ्चानां एष्यं कालान्त वं खतं ॥ २६॥ ऋतुत्वमात्षवत्द्च fiaay प्रकौति तं | waa पितरो ar ऋतवचात्तवाख ये । २४॥ स्रव्यभूतानि तैभ्योऽथ ऋतुकालादिजनच्धिरे । तश्मादेतेऽपि पितर saa इति नः qa ५२५॥ मन्वन्तरेषु aay खिताः कालाभिमानिनः। स्थानाभिमानिनो wa तिष्ठन्तोह प्रसंयमात्‌॥ २९ ५ पग्निष्वात्ता afyag: पितरो दिविधाःखताः। aaa च frre हे कन्ध लोकविशयुते sre tt भेना च धारिणौ चेव याभ्यां विश्वमिदं तं | पितरस्ते निजे कन्ये wird प्रददुः शभे । त उभे ब्रह्मवादिन्यौ afta Va A St w aay Ne pe me |] SANIT । RR श्रग्निष्वातससास्तु ये प्रोक्तास्तेषां Aart q मानसौ। धारणो मानसौ चेव कन्या विषदां war wee भेरोस्त धारणो" नाम gear व्यख्जन्‌ शभा | पितरस्तं वद्दिषदः स्मता ये सोमपीधिनः॥ ३० ॥ अग्निष्वात्तास्त्‌ at मेनां vat हिमवते ददुः | HH ATT वेतु afearaafeary निंबोधत({)॥ १११ मेना हिमवतः पत्नौ मैनाक सान्बसुयत । गष सरिहरा चेव पत्नौ या लवणोद्षैः। मेनाकस्यामुजः AG AGT यतः खतः wwe मेरोस्त, धारणो पत्नौ दिव्योषधिसमन्ितं। मन्दर सुषुवे ga faa: कन्या विश्रुताः ॥ २३ ॥ aa च faafaa a दठतोया चायति; qa: | धातुषखेवायतिः vat विघातुनिंयतिः स्मता ॥ ३8 ॥ स्वायग्ुवेऽन्तरे पूरव तयोव कौत्ति ताः प्रजाः | सुषुवे सागदादेला कन्यामकामनिन्दितां॥ ३५॥ सावणिना च सासुद्रौ पत्नौ प्राचीनवर्हिषः। सवर्णा साध aye दृणप्राचीनवर्हिषः, सव्वं प्रचेतसो नाम धनुवंदस्य पारगाः॥२१९। तेषां aaa वो ca: gaa जज्ञिवान्‌ प्रमु: | राम्बकस्याभिशापेन चाचषस्यान्तर Hat: १७ ॥ एतच्छत्वा ततः सूतमष्टच्छन्छांशपायनः। १ उप शिताः ware वै तष्टोडिनाम्‌ निबोधतेति खर | खपडताः सतार शौ दिवान्‌ निमोधतेति च | RRs व 1 वायुषुराये Re Ve | SUT: स कथं दत्तो छभिश्ापाडइवस्यतु। aquaria ga तवः प्रब्रूहि एच्छतां ॥ ३८॥ CUM कथयामास सूतो दक्षाचितां कां । शां शपायनमामन्ता ताम्बकाच्रापकारख॥ २८॥ ¢ दश्यस्यासन्‌ सुता WEY कन्धा याः कौत्तिता wart खेभ्यो गेभ्यो Waray ताः पिताभ्य्चंयद्‌ we | ततस्वभ्यचिताः wal न्यवसंस्ताः fugues ve et तासां च्येष्ठा सतौ नाम Val या anawa a | नाश्ुहावामलां तां वे दत्तो खद्रमभिदिषन्‌ ॥ ४१॥ ania नतिं , qo a | i कि 1 ग Ro To 1] SANTA | | २३१ शङ चक्रगदापाखिं दौप्तकामकधारिखं।. परण्वसिधरं 24 महारोद्ध' Walrad ॥ १२४ ॥ घोरसरुपेण दोप्यन्तं चन्द्राहैलतभूषसखं | वसानं चन att मष्ारुधिरमिखवं ॥ १९५ ॥ टष्ाकरालं विभ्रान्तः aeram महोदर | विब्युख्जिद्ठं प्रलम्बोषठं लग्बकण'(१) दुरासदं ॥ १२९ ॥ कृलिश्ोदयोतितकरब्माभिञ्व लितभूरैजं | ज्वालामालापरिसिपतं सुक्षादामपिमूषितं ॥ १२७ # तेजसा चेव दीप्यन्तं युगाम्तमिव पावकं। श्राकणदारितास्यान्तश्चतुदित भयानक(२) ॥ १२८ ॥ महाबलं महातेजं महापुरुषमो रं | विश्वह महाकायं मह्ान्यग्रोधमरलं | युगपश्चन्द्रगतवदोप्यन्तं मश्मयामनिवत्‌ ॥ १९९ ॥ aque सिततौच्खदष्ट | महोग्रते जोबल कौतुकादय | युगाम्तसय्थीम्निंसदहस्रभासं सदस चन्द्रामलकान्तिकान्तं | प्रदौपसव्वाषधिमन्दराभं सुभेरकेलासहिमाद्धितुख्यं ॥ १३० ॥ युगार्काभं महावीद्चासनासं agra | १ सख्लग्धकणंमिति qo, T च| ९ चतुरदष भयानकमिति Go, €o q |} [ २० ] २१४ वायुपुराणे [३० Wet प्रचण्डनगण्छं रौप्ा्त(१) भग्निन्वालाविखाननं(२)५१२१॥ सगेन्द्रकत्तिवसनं aeryanared | उष्णौषिख weut afc कचिव्समं ॥ १३२॥ नानाङ्स॒ममूर्शानं नानागन्धानुलेपनं | नानारब्रविवित्राह् नानाभर्भूषितं॥ १२२॥ किकारखजं दौपं क्रोधादुदधाम्तलो चनं । कचिन्रत्यति frag कचिषदति सुसर (१) ॥ ११४१५ कचिष्ठायति युक्तामा wfaqee प्रमार्जति | कचिद्रा्रति विष्वामा कचिद्रौति ava: utes MPAA: सत्यं चमा तिः | प्रशुत्मानसम्बोधो शछधिष्टानगुशे्यु तः ॥ १३९ a जानुभ्यामवनिं गला प्रतः प्राच्नलिः खितः 1 आन्नापय लव Van fa कायं करवाणिते५१३७॥ तमुवाचाच्तिप मखं eqay" asad: | देवख्यानुमति खला वोरभद्रो महाबलः। प्रणम्य शिरसा पादो देषेशख्य उमापते: ॥ १३८ ॥ ततो बन्धात्‌ waa सिंहे मेषे Maar । देव्या AMAA मत्वा हतो TAG स क्रतुः ५ १३८ ॥ मन्युना च महाभौमा भद्रकालौ महेश्वरी | भाकनः Waa तेन सां सानुगा ॥ १४०॥ मी १ भ्रचष्डमतिदोप्नाचसिति ae | २ अग्निष्वालाविद्ठासिममिति wo | १ सुखननिति a । २० we ।] दशश्ापवशंमं | २३५ स एषं भगवान्‌ क्रुः प्रेतावासल्लतालयः। वीरभद्र इतिख्यातो देव्या मन्धुप्रमालेकः ॥ १४१ ॥ सोऽख्जद्रो मकूपेभ्यो VATA AUT | SEAT AAA TAA AAT: WE Bz सटरस्यानुचराः सव्वं सव्वं सद्रसमप्रभाः। ते निपेतुस्ततस्तृशै NAVA सहस्रशः ॥ १४२ ii ततः किलकिला शब्द्‌ आकाशं पूरयत्रिव। ततेन UTA मता वस्ता; सव्व दिवौकसः ॥ १४४ ॥ पर्वता MMT कम्पते च वसुन्धरा | भेरुख qua विप्राः चुभ्यन्ते वरुणालयाः ॥ १४५॥ अग्नयो नैव दीप्यन्ते न च दौष्यति भास्करः | यषा AT प्रकाशन्ते नसतत्राणि न तारकाः ॥ १४६ ॥ ऋषयो नाभ्यभाषन्त A SAT न च दानवाः. + ua हि तिभिरोभत facet विमानिताः #१४७॥ सिं्टनादं प्रसुख्न्त DCCA महावलाः | HAR परे घोरा यृपानुत्पाटयन्ति च ॥ १४८ ॥ प्रसरन्ति तधा चान्ये विद्रत्य्तिःतथाऽपरे। श्राघावन्ति प्रधावन्ति वायुवेगा मनोजवाः ॥ १४८ ॥ quad यज्ञपात्राणि यागस्यायतनानि च। ओौश्चमाणानि दृश्यन्ते तारा. इव नमस्तलात्‌ ॥ १५० ॥ दिव्याचपानभ्चांणां रायः पवैतोपमाः। स्तौ रनथस्तथा चान्या तंषायसकदमाः। AYA TTA दिव्याः ख गकंरवालकाः ॥ १५१ ॥ २३१६ वायुपुराणे [१० Mo) षडसान्निवदन्यन्या गुडकुल्या मनोरमाः | उच्चावचानि मासानि wenfa विविधानि च ॥ १५२ ॥ यानि कानि ष दिव्यानि Qua तघाऽपरे। yaa विविधेरवक्ते विलण्टन्ति च सवशः। क्रोडन्ति विविधाकाराखिसियुः सुरयोषितः ॥ १५२ ॥ खद्रकोपप्रयुक्ास्त्‌ खवदेवैः सुरचितं | तं यन्नमहनन्‌ गोघ्न TAHT: समोपतः॥ १५४॥ चक्रुरन्ये तथा नादान्‌ सर्वं मूतभयहरान्‌ | fe शिरोऽन्ये यच्चस्य विनदन्ति wager: ॥ १५५५ eat दचपतिखेव देवो यश्नपतिस्तधा । खगसूपेण WAT प्रपलायितुमारभत्‌॥ १५९५ वौरभद्रीऽप्रमेयामा WIA तस्य बलन्तदा | waaay चिच्छेदास्य शिरो महान्‌ ॥ १५७ ॥ बायुपुराखे [१४ wet दि तीयेऽप्यन्तरतटे afea पूव्वदचिरे | नानाधातुशतेचिनर; सुरम्यमतितेजसं ४ 5८ ॥ नेकरव्रार्धिंततलमनेकस्तम्भसं युतं | जाग्बनद्‌कछतो खान नानारब्रश्वेदिकं ॥ ८ ॥ कूटागारेविं निचिपतमनकेभवनोन्तमैः । महाविमान प्रथितं भास्कर जातवेद्सं॥८०॥ at fe तेजोवतौ नाम इताथस्य मषासभा। UWIAA YAS: सवदेवमुखोऽनलः ॥ ८१ ॥ भिखाग्तसषसख्।ढपो उषा ल्रामालौ विभावसु; | स्तयते wad चेव ततर सर्पिगयेः रै; ॥ ८२ a ufagana विपरर्विशेषः सतु उश्यते। सविभागद् तेजख सवं Tale) न संशयः॥ ८३१ भोगान्तरमनुप्राप् Tara fry: खतः | waaay हि युक्ष्वा तु कायकारणमिचितं । ८४॥ तमग्नि लोकलोकन्नैखष्ोरये स्तत्पराकरमैः | महा कभिर्म हासिहेर्म हाभागी न मस्तं | ८५ ॥ ठकतोयेऽप्यन्तरतटे एवमेव AeA | वेवस्तस्व fata लोके ख्याता सुखयमा।॥ See तथा चतुषंदिग्‌ St नैऋत्याभिपतेः सभा । ATS कष्णाङ्गना नाम विरूपाच्चस्य Grad: ॥ co ॥ पश्चभेऽप्यन्तरतटे एवमेव महासमभा | Se ree १ रक रवेति qo, ee GT ९४ भ्र |] लम्बी पव मं | Ace Janae fas at मासा शमवती सतो(१)। उदकाधिपतेः ख्याता वरुणस्य ACIAA: VCC परोन्तरे तथा देथे षष्ठेऽन्तरतटे शिवं | वायोर्गन्धवतौ नाम सभा सर्वगुणोत्तरा ॥ SE ॥ सप्तमेऽप्वन्तरतटे मक्त ब्राधिपकेः सभा | नाका महोदया नाम शदवेदूथवेदिका ree ॥ तथा ऽटमेऽ$न्करतटे CATAS महासंनः। योक्त माम सभा तप्तकाच्चनसुप्रभा ॥ Sk i अदाविमानान्येतानि दिस शमानि fet अष्टानां देवसुख्यानामिद्द्रादौनां संहासमर्ना wer i ऋविभिरवगन्धर्वे रष्ठरोभिर्महोरगेः। Seah महाभागे र्पसयानगतेः सदा Nee ff ना काष्ठ दिवं सर्गेमिति येः aftasra | actzrpfafahe शब्दैः परव्यौयवा चकेः ॥ ८४ ॥ तदेतत्‌ सर्वदहेवानामधिवाचे छ तामा । देवलोके गिरौ afar waging गौयते (र) ॥ ८५ ॥ नियनेरदिवितैर्वसेव्यइभिनियतामभिः । पु्येरन्धे ख विविरैजेकजातिशतार्जिंतेः। ्ाङ्गाति देवलोकं तं स खगं इति शोच्यते ॥ ८६॥ इति ओीमहापुराणे वायुप्रोक्ते जम्ब हौ पवणेनं नामं चतुख्तिंशीऽध्यायः | ~ ~ = १ सभेति Wel ९ afag परिगोयत दस्ति Se अथ पच्चचिं शोऽध्यायः | ———— 000{D)000 जम्ब चोपवर्यनं | खत उवाच । यन्द कथिक्रामूलमिति वै aa कोतितं । AMA सपततोनामधः खतं | Qu चत्वारि यत्तथाष्टौ च awaiwa apd | VWAUMTA रम्य भेसमूलमिति gla: nee तषां,भिरिखद स्र खामनेकेषु महोच्छिताः | रिच aate पन्तर्मर््यादाः पर्वताः wai | Qu निङ्च्चकन्दरनदौगुानिभरभोभिनाः TEMA GACAMSS कुसुमोल््वलेः 1) ४ ॥ नितम्बपुष्यमालौषेः खानुभिर्धातुमर्ठितः | भिश्वरेहंमकपिलैर्नेकप्रस्वणाढतैः | शोभिता गिरयः aa’ पुरेरव्रसमपि तैः । ae fawraadge: कृच्छेरनुपमैरपि | सिंइादू लयरमेर्नकेषामरवारयेः। मानावणजतिधरः सेविता विविपर्नगैः(१)॥ qn समाग्बहरिछष्णाङ्गम केक द्‌शपर्वतं (र), TMA FF are समा; warn s 0 जठरो eagza पूवंस्यां दिगि पर्वतौ। et, ˆ १ रेवता विविधेन नेय) ahqaecta क, । ९ Wega ग समीदोनं।, RY १०।] जम्बुहीपवणमं acy तौ दक्तिलोत्तरायामावानोलनिषधायतौ ॥ र| कैलासो fenataa द्तिणोत्तरपवं तौ | पूर्वपखायतावेतावणं वान्तव्यवख्ितौ ॥ ९ ॥ योऽसौ Rafe aR: vig; कनकपर्वतः | विष्कश्े तस्य वश्यामि aa निगदतः TU te 0 महापादास्त WaT भेरोरघ चतुर्दिशं | ay त्वात्‌ न चलति andiaaat मदो ॥ ११॥ द्थयोजनसखाइसख Warns F पठाते। = डेवगन्धर्वयक्ताणां. नानारत्रीपोगोभिताः(१) | नेकनिभरवप्रादया रम्यकन्द्रनि््िताः। १२॥ नितम्बपुष्यकादम्बः शोभित।शित्रसानवः। मनःशिलादरोभिख इरितालतलेस्तधा। १३॥ सुवणं मशिचित्राभिगुहाभिष समन्ततः | शरदिङ्गलकप्रष्य : काड्नेर्घातुमण्डितेः ॥ १४॥ वरकाश्चनचिचेख प्रवालैः समलङ्कता | स्चिराः शतपव्वीणः सिचावासा मुदाज्विताः। महा विमाने; lark: समन्तात्परिदौपिताः॥ १५॥ पूवण eq नाम दस्िश गन्धमादनः | विपुलः ufea पावः सुपाश्वसोत्तरे स्मतः ॥ १६॥ तेषां सदस््रगृङ्गषु वयवेदूयवेदिकषाः | शाखासहस्रकलिताः सुमनाः सुप्रतिष्ठिताः neon fanalaga: पण; सञ्छतव्रविविधाखयाः। ९ देवगय्वचिता मानारलविमूषिताद्ति षर eo च। २८६ वाबुपुराखे [१५ Wer भनेकप्रजनोद्धेषा महा पुष्यफलोपगाः ॥ १८ ॥ यखगन्धवसेव्याव सेविताः fawarc’: | AVITA: ससुत्पव्राखत्वारो दौपकेतवः ॥ १९ ॥ मन्दरस्य गिरे: AP aged: स aque | भारम्बश्राखाभिखरः कन्दरखेव area: a eo 4 महाङ्ुग्भप्रमा यैस्तु yefanqaee: । महागन्धेर्मनोन्नौख शोभितः सवंकालजैः ॥ २१ ॥ सहस्तमधिक सोऽव गम्धेनापूरयद्‌ fem: । योजनानां सम्नन्ताह मन्दमाङतवौजितः ॥ २२ ॥ वरकेतुरेव प्रधितो भद्राश्वो नाम यो fear: 1 यत्र Bway wala faway महीयते ure ॥ AQ TAHA तदा AE Hic: | प्राप्तवानमरजेष्ठः स aa सहितः पुरा॥२४॥ तेन चालोक्ितं af होपं हिपदनायक्षाः। QA ATA समाख्यातो भद्राश्वो नामनामतः॥ २५ ॥ द्धि षस्यापि रस्य fagt शैेवशचेविता | जम्ब; सदा पृष्यफला सदा माल्योपशोभिता ॥ २९ ॥ ^ 6 A AO 0 avqgadaviena: लिग्धवणर्विभूषिता । ma: सद्‌ापुष्पफलेः शाख्ठाभि सोपभोभिता ॥ २७॥ तख्या दतिप्रमाण्ानि argh च मदूनि a फलान्यख् तकर्पानि पतन्ति गिरिमुदैनि॥र२८॥ लस्माहिरिवरप्रखात्‌ पुनः प्रस्यन्दवाहिनौ। मदौ जम्ब.नदौो नाम प्रहत्ता मुवाहिनौ ॥ २९ ॥ १४ weil जब्बहौपवणनं । ८ॐ तत्र जम्ब नटचाम YRS VTA | टेवादक्ारमतुनलं जामते पापनाशनं॥१०॥ देवदानवगन्धर्वा यक्षरात्तसपत्रगा | यत्‌ पिवन्यभतप्र ख्यः मध जाम्ब रसस्रवं॥ ११॥ स aged दोपे जम्ब र्लकेषु विश्युता। यस्वा ATT स विख्यातो जम्ब ETT: सनातनः ॥ १२५ विषुलस्यापि tae प्िमस्व मासन; | जातः WE ऽतिसुमहानणष्वत्ययेव पाद्पः॥ १३॥ विलस्विवरमाशाद्यः सुव णंमणिषेदिकः। महो च्स्वान्धविटपो नेकसत्वगुशालयः ॥ ३४ ॥ कुनमप्रमानैः सुखदः फलैः सरवत्तकौः Wa: | स केतुः केतुमालानां टेबगन्धवेसेवितः ॥ ३५ ॥ केतुमासति च चा तस्या नाम प्रकोर्तितं। तच्रिबोधत विप्रन्द्रा निरक्ष नाम wal 1 १९ ॥ सोरोदमथने se दत्यप्ते पराजिते | ` मदासमरसम्पर्ददचचस्षोभविमदितां ॥ ३७ ॥ avaray विदिता माला तस्य सुतानिता।' सस्य स्कन्धे समासक्ता WMI वनस्पतेः ॥ ३८ ॥ सा तचैव महागन्धा दस््ाना सव्वकामिकौ। इन्धते सुमहाभागा विविधः fawarca: 4 ३८ ॥ ` AA केतोः सदा माला रैवद््ता विराजते | पवनेनेरिता दिव्यं वाति गन्ध मनोरमं॥ Be ॥ ताभ्यां araifeat eta: पिमे वडुविस्तरः। acc वायुपुराणे [२५ अ०। केतुमाल इति ख्यातो दिवि चेह च सव्व्॑चः(१॥४१॥ स्वपाष्ठस्योत्तरे चापि गे जातो महादुमः | न्यग्रोधो विपुलस्कन्धोऽनेकयोजनमग्डलः॥ ४२ | माखदामकलापेय विविधेर्गन्धश्ालिभिः। शाखाविलम्बौ एशभे सिद्चारणसेवितः॥ ४३ । प्वालकुच्मटशमघुपूर्येः फलैः सद्‌ा । स WATS UY AIIM: प्रका्ते॥ ४४॥ सनत्‌ कुमारा वरजा मानसाः ब्रह्मणः सुताः। UA तत्र महाभागाः कुरवो arafagar: i ४५॥ तत्र तेरागतन्नानः Was: yaaa far: WAT MAAIL लोक्र प्रापतं सनातनं n ve il तेषां aratfeat दोपः सप्तानां वै महामनां। दिवि बेह च विख्याता उत्तराः कुरवः खदा ॥ gon इति श्रौमहपुराे TAR जम्बदौपव्मं नाम पञ्चविंशोऽध्यायः | es १ 4a tft we ॥ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THR ASIATIC SOCIETY OF BENGAL No. 57, Park Street, Calcutta, ANID) OBTAINABLE FROM TUE SOCIETY'S LONDON AGENTS, Messrs. TRUBNER & Co., 57 ann 69, Lupaate Hit, Lonvon, E. ©, = - -- ~ ----- em ~ ~ - ~ ~~ “BIBLIOTILECA INDICA. ` Sanskrit Series. Uttara Naishadha, 12 fasci. ,,, 2 Chnitanya-chandrodaya, Nataka, 3 fasci. S/ranta Sttva, A’évalayana, 11 fasci. ,,, LAtyéyana, 9 fasct. ७ — Sankara Vijaya, 3 fascin =, ००९ Vaishcéika Darsana, 6 fasci. ... Sa J)aSa-rfipa, 3 fasci. .. oe ००१ Kaushitaki Bréhmanopanishad, 2 fasci. Sankhya-sdra, 1 fasci. ५ ee Brihat Safihita, 7 fasci. wa ee Lalita-vistara, 6 fasci. ie a4 Taittirfya Bréhmana, 24 fasci. awe Taittirfya Saihité, 29 fasci. ,,, ana Taittirfyn A’ranynka, 11 fasci. si Maicri Upanishad, 3 fasci. ^ ५ Af%valayana Grihyn Sftra, 4 fasci. ०, Miméiira Darsana, 13 fasci. .. 6 Tandya Bréhmana, 19 fasci. ... : Gopatha Brihmanga, 2 fasci. ... ए A’‘tharvana Upanishads, 5 fasct. F Agni Purana, 1 4 fasci. Sere ; Sima Vedn Baiihité, 37 fasci. Gopéla T4panf, 1 fasci. ” ee Nrisifiha Tapanf, 3fasci. „+ ses Chaturvarga Chintémani, 33 fasci. ,.. Gobhilfya Grihya Sftra, 9 1४861. oe Pifigala Chhandah Satra, 3 fasci. ८ Taittirfyn PrAtisAkhiya, 3 fasci. ८ पता) रजा by Chand Bardai, 3 fasci. RAjatarangin, os san Mah4bharata, vols. IIT. and JV., su Purana Sangraha, ,,, १८ ws 15]; Grammar, 2 fasct. Aitareya A’ranyaka of the Rig Veda, fi fasci. | ॥ Chh4ndogya Upanishad, English, 2 fasci. Taittirfya &., Upanishads, English, 2 fasci. eaikhya Aphorisms, English 2 fasci, ... Ashitya Darpana, English 4 fascl, =. Brahma 58012, English, भ ४८ K4tantra, 4 fasci. .. [4 KaAmondokfya Nitisira, 4 fasci. (Fas. J, out of stock.) 11167591, 6 fasset. ००, ०१, 9९9 vend Genk a S we et 69 om CT OD et 3 —_ w ५ € © © € = = OS™ OO < © to LD ae = LO ed et C9 teed ted SS wt ted ee bed CH OC ed os 2D Prey +>» @> @ Se १.० GS Aphroisms of S‘andalya, English, } fasci. ae gc Re. O40 Vayn Pur&na, 2 tasci. abe ९ २६ श 4 1 ARABIC AND PERSIAN SERIES. Dictionary of Arabic Tcchuical ‘Terms, 20 fasci., complete, Rs. 25 0 Risélah-i Shamsiyah, (Appendix to Dv. Do. नः ,, 1 Fihrist (45, 4 fasci. ue diets ५2 शि $. - oe 0 Nukhbat-nl-Fikr. .. sia श we 0 10 Futéh-ul-‘Sham. 84101, 9 ५४५. si “ee .. 5 10 Futdh-ul-Shém, Azadi, 4 fasci. ae as a 8 Maghazi of Waqidt, 6 fusci.... ae व i ms % Isabah, 28 fasci., with supplement, = १०० ek au .. 201 Tarikh-i-Firdz Shahi, 7 fasci. sag =e a = 4rikh-i-Baihagi, complete in 9 fasci. on कि क Muntakhab-ut-Tawarikh, vols. I. If. aud [र complete in 15 fasci. Wis o Ramin, 5 fasci. ४.७ : aie Co == 15 © Cl te © €^ 19 ome Tqbalndmah-i Jahangirt, complete in 3 fasci. ,,, ००० eos 1 ’Alameirnamah, 13 fasci., with index,... ध aoe ve Padsh4hndmah, 19 fasci., with index,.. oe ००० व. Muntakhab-ul-Lubab, by धा Khan, 19 fasci,, with index _ ०० 12) Ain-i-A'khari, Persian text, 4to., 22 fasci. an or sae ^ Ain-i-Akbari, English translation by H. Blochmann, M. A. vol. I.,,, 12 Farhang-Rashidi, 14 fasci., completo, wee ava, 0 ॐ Nizimt’s Khiradnémah-i-Iskandari, 2 fasci, complete, oe . 9 Akbarnamah, 13 fasci. with Index, ६ @ =~ tS OS HW =+ Dies +> {ॐ न FO @> @ OD न Maasir-i- Alamgiri, by Muhammad 8६, complete 6 fasci, with index, 3 1 Haft Asmén, history of the Persian Masnawi । ० oe | Tabaqit-i-Naciri, English translation hy Raverty, 8 fasci. ०० 8 Tabaqat-i-Nacirf, Persian text, 5 fasci. sek aes we 3 MISCELLANEOUS. Journal of the Asiatic Society of Bengal from vols. शा to XVIT, 1843-48, vols. XIX to XXI, 1850-52, to Subscribers at Re. 1 pev number and to non-subscribers at Re, 1-8 per number; vols. XXVI, XAVIT, 1857-43, and vols. XXXIII to XLV, 1864-76, to Subscribers at 1-8 per number and to non-subscribers at Rs, 2 per number. Asiatic Researches, vols. VII. to XII. and vols. XVII. to XX. eachRs. 10 0 . Do. do. Index, ie wae ee cee ee 6 0 Catalogue of Fossil Vertebrata, ie ००* os co. “29 of Sanskrit Manuscripts, sak ies -- 1 0 of Arabic and Persian Mauuscripts, ..- 65 .,,. 1 ९ Tibetan Dictionary, er 1 ग त ००५ 10 0 - Grammar,,., wae ५ ose saw ०५ 8 O Notices of Sanskrit Manuscripts, 13 fasci. ea 4 ०० LS O Tstilahat-i-Sdfiyah. Edited by Dre A. Sprenger, 8 vo. ... o- | 0 Jawami’ प} परा ir-riyazf, 168 pages with 17 plates, 4 to. ee 2.0 Aborigines of Iadia, by 1. H. Hodgson, es ००७ se!) oe ` Examination and Analysis of the Mackenzie Manuscripts, by the Rev. W. Taylor, त ध as क । sage "~ -0 Han Koong Tsew, or the Sorrows of Han, by J. Francis Davis, ... 1 8 , Inéyah, a Commentary on tho Hidayah, vols. IT. IV., ०. ० 6 0 , Analysis of the Sher Chin, by Alexander Csoma do lGros, ee 1 0 Khazanat-ulilm, .. Seg ae. sae ing eo 4 0 Sharayat-ul-[slam, ... Bee er sue a we 4 0 Anis-l-Musharrihin, a क oak ३ „० ॐ 0 ६५५1०८१८ Raisonné of the Society’s Sanskrit 953, No.1 Grammar,,, 2 0 1882, August 3, Gift of the Society. IBLIOTHECA INDICA COLLECTION OF ORIENTAL WORKS PuUBLISIIED BY THB ASIATIC SOCIETY OF BENGAL. New Senigs, No. 434. ; eh ae. (कष ; [ 14 | Pe ae # ५१, ४9 ret fi १११. = - ~ iy a १। 11111 a ॥ it ~ == — ‘al | | ८५ ey an : i | ॥ ‘ - [1 || | {| ॥ | ५। | ॥ i | } 1; 11 4 te Me „व (9 Hf © ॥ t q4 4 ॥ if anf = + क रा aS SET) 4 313 RECPE EXTER EDS) > a १ १.1) + ती 7) ¶ ङ f 1111117 < ॥ 4 4 } १४ ॥ -~-- <~ } aay. , = of? 4 ॥ 7 ॥ : i 4 1 ; al [जः 2 +; . Bpeti 0 | । 1 च = । । ३। r | as ae)? = a 1 ify 4 = “| 4। ड wes 11.91... 4 d= alt = z # ॥ ग -^4 ॥ Pa sat aly | ५८ , < “ श ' ९१ | ५4 क 2 d नक. १ ^ aS वायुपुराणम्‌ | 01८ Vayu Purana: ` \ SYSTEM OF IINDU MYTHOLOGY AND TRADITION EDITED BY FASCICULUS IV. CALCUTTA. an A एर." » py K. पि. Buatracnarya, AT THE GANBSA PREss. ee ee = ० = ० = ०० => ० क क ० क = ० ० क ० ० क ० ० ०9 = कोक = क ०9 ० ० ० कक @ = = ०७ ०००० ^~ ° ^~ ५ *००००५०००५०***-***००*००५००००००००००५०५*०००००००००००००७००००.... । RAJENDRALALA MITRA, LLD., CLE. | Digitized by Google अथ षरज्रिंशोऽध्यायः। शुवनविनश्ासः | सूत sare) तेषां चतुरं वखथामि Taeret gered | अगुबन्धानि रम्थाणि सवेकारसतंकानि च॑ ॥ १॥ सारिकाभिर्मयूरश WANTS मषशोतृकटैः। wae भङ्गराजेव चितकेव समन्ततः ॥ २॥ लोवच्ौवकनादेख हेमकानाख भारितैः | म्तकोकिलनारे ख वगृ नाच्च निनादितेः(१) ॥ ३ ॥ सुगरोवकाद्यमरवैः कलविङ्रतेस्तवा | कूजितान्तरशब्दैव सुरम्थाखि च सर्वशः॥४॥ मदोत्कट मधुरे ख WATS AIAG: (२) | उपगौ तवनान्तानिं कि्ररेख कचित्‌ कित्‌ ॥ ५॥ quate faqufa मन्दमारुतकस्पिताः। तरवो यत SRA VSIATM CAA: ॥ ९॥ स्तववेर्मच्छरोभिष are: किशलमैस्तवा। मन्दरवातवथाक्ञोलौलयद्धिथतानि Sou मानाघातुविचिनेख कान्तरूपेः fram! ।- wa: कचिद्‌ दिज्रेष्ठा fers: शोभितानि च ॥ ट । देवदानवगन्धर्वयं ITAA: | ९ मनकोकिखनारेखावखनोनाख नादितेरिति © | २ मशखावेरिति we | ( १ ] २९. १ ATAU [2g We | सिदाश्डरोगणे देव सेवितानि ततस्ततः en मनोहराणि चत्वारि देवाक्रोडनकान्यथय | चतुदिंशसमुदाराणि are गृणत तानिभे॥ १०॥ Yaa नाम gaw नन्दनं aa | बेश््राजं पिमं विद्यादुत्तरं सवितुवनं।॥ ११॥ मदा वनेषु wag निविष्टानि यथाक्रम। अनुबन्धानि रम्याणि fave: कूजितानि च ॥ १ au | वनेविस्तौणतोधोनि महापुखछवनानि च | । महानागाधिवास्ानि सेवितानि ayia ११॥ : -सुगसामलतोयानि शिवानि agora a सिष्ठदेवासुरवरेखपस्यटसलानि wh १४॥ छतरप्रमाणति कवाचेमेहागन्धमनोष्रः पुण्ड रोक्रोमष्ापबंरत्पलः शोभितानि ख। , महासरांसि चत्वारि तानि व्यानि मातः ॥ १५। भरुणोद्‌ सरः पूव दक्षिण AIA स्मृतं | सितोदं पकिमसरो AWAIT ॥ १९ ॥ अरुपोदृ Wy ये च शलास्ततः Gar: | तान्‌ कौल मारनास्त्लेन eet विस्तरा्मम॥ coe Waray कुसुष््रव चवोर्बाचलोत्तमः , विकङ्को मपिग्रौलख्(१) ठष्रभवाचलोन्मः ॥ १८॥ महानोलोऽच रुचकः सविन्दुमेन्दरस्तव। १ बकिशेकदति ष | २९ We 1] yaafaara: | १८६ वेणमांख सुमेध निषधो देवपर्वतः १९ ॥ CVA asa भन्ये च गिरयस्तथा | Yad मन्द्रस्येते सिवास Seiwa २०॥ सरसो AATGY eferut ये महाचलाः j ये कौस्तिता मया & वे नामतम्ताचिषोधतं । ९१॥ शेलस्त्रिशिखरयापि शिशिरषाचलोत्तमः(\)। : कलिङ्गखं awe Gunes सानुमाम्‌।॥२२॥ arava विशाख तथा waatea गिरिः |. aay विषधर रत्रधारय्ं पवंतः।२१॥ एकश्हो महामूलो गजगेलं; पिशाचकः। पञ्चलोऽच केलासी हिमवांघाचलोत्तमः॥२४॥ saa टेवचरिता WAR! प्वतीक्माः । दिग्भागे दचिणे प्रोक्ता मेरोरमरवश्चसः॥ २१५॥ अपरेण सिनोदस्य सरसों हिजसत्तमाः SUA ये महागशेलास्तान्‌ VAM यथाक्रमं ॥२९॥ aaa fafatas कालो वटूयपवंतः कपिलः पिङ्गलो रद्रः(२) सुरसख महाचलः॥९०॥ कुमुदो मधुमां खेव weal सुकुटस्तथा | RUT Ww सषस्रशिखरथ ह lace पारिपात्रष(3) गेलेन्द्रस्िश्ङ्खचलोसमः। १ गिख.साचरोत्तम एति qo, ee च। २ HUT Ae cfs awe | १ पारियावखति कर oarfcanmd in षर, कण च| १९२ वायुपुराणे [aq ae KMA पवेतवरा दिग्भाभे पिमे खता: wre ॥ महाभद्रस्य सरस उक्नरेखापि Waa: | ये मया Yaa: प्रोक्कास्तान्ददिष्ये यथाक्रमं ५९०४ NYAS AUN gH हंसपर्वतः | नागच auras इन्द्रगेलख सानुमान्‌ ॥ ३१॥ मौलः कनकयृङ्कव WAITS पर्व॑तः | पष्पको मेषगेलख विराजषाचलोत्तमः। लारधिखेव(१) शेखेन्द्र waa उत्तराः खाता; ॥ १२ ॥ एतेषां गेलसुख्यानामन्तरेषु वधाक्रमं | खाष्योऽद्मन्तरद्राख्यद सरांसि च निबोधत een इति यखोमहापुराणे gaye भृवनविन्धासो नाम षटजरियोऽष्वायः। REET १ wifue fa we | अथ सप्रनिग्रो$ध्यायः। कयि ooo ee) भुवनविन्धासः | सुत उवाद | भौतान्तस्वाचलेन्दरस्य बुमु््ंस्यान्तरेण(१) तु । ` Set faewager नानासल्लनिषेविताः। १॥ जियोजमशताथामा feettat! चतयोजनाः। सुरसामलपानीयरम्य AF सरोवरं ॥२॥ दरोख्खायामप्रमारेस्त॒ पुर्रोकेः सुगन्धिभिः । सहस्र शतपदं महापश्मरलष्कतं ॥ १ ॥ महोरग रष्युषितं महाभोगैदुःरासदेः। देवदानवगन्धव् सपस्यष्ट जलं शभ | sh GW तच्छरोखरो नाम प्रकाशं दिवि चेह a प्रसव्रजलसम्यृण' NCA सवयं देहिनां ॥ ५ ॥ त्र Bar) महापञ्च मध्ये wae इ । कोटिपवप्रयारन्तसरणाटित्यवच्चसं ॥ द ॥ नित्यं व्याकोश्मलजरं चाश्चस्याश्चातिभण्डलं | चारुकेशरजालाढय मलषट्‌पद्नादितं ॥ 9 ॥ afay प्न भगवती साल्ाच्छौर्नित्यमेव हि। VAN: WT तदावासं मूत्तिंमत्या न संशयः ॥८॥ सरसस्तस्य पूवंसिन्‌ तौरे सिदनिषेविते । १ भभङ्द्यानारोशेति wo) कुञ्नरद्यानारेखेति ० । २ तच लङ्क मदापद्मभिति OH; २९४ वायुपुराखे [३० Wel सदा एष्यफलं रम्यं तज विखवन APT ॥ < । अतयोजनविस्तौ थ वियोजनय्तायतं | अ्ैक्रोयोचशिखरोर्महाठसैः सहस्रशः ॥ १०॥ शाखासहसख्रकलितेमंहास्कन्धं ; समाकुलं | फलैः सुवणं सङ्का गे GTA: पाण्डर स्तथा ॥ ११ ॥ WAAAIEMHTIATT: सुगन्धिभिः | Meare: पतदहिष Rat भूमि्तिंरन्तरा sez t नास्ता तच्छौवनं नाम मवंल्लोकेषु विश्रुतं । . aaa: कित्र सेमरहानागेख सेवितं ॥१३॥. faxaa समाकौणे नित्य faernarfnfiz: |. fafaaaz aaes fama जिष्रेवितं ॥.१४॥. तस्मिन्‌ वने भगवतो साक्ताच्छोनित्यमेव्र डि शेवो सन्निहिता aa सिह सङ्कनमस्छता ॥ १५५ विकङ्कस्याचलेन्द्रस्य मगिभेलस्य चान्तरे | श्तयोज्ञनविस्तौणं दियोजमयताग्रतं॥ १९५. विपुलख्म्पकवनं सिद्वारणसेवितं। guaeiad भाति sagafaa नित्यदा neon atariafageaerema: watfafiz: | mama free: fracwifa तद्वनं; १८॥ fearyafcuedfaraaafaa: । मनःशिलाचुषंनिभेः पार्डकेसरशालिभिः ॥ १८ ॥ पुष्यैमं मोहरेव्यीप्त व्याकोगेगेन्पगालिभिः। ` बराजते वनं aa मनभ्नमरनादितं।॥२०॥ १० भ्र || भुवमविनग्धासः। , २९५ तदनं दानै देवगन्धर्व args: | किच्रररष्सरोभिखं महानागेख afaa 1 २१॥ AMAA भगवतः कश्यपस्य प्रजापतेः | भिष्यसाध्यगणाकौके नानाश्रुतिविभूषितं | ` महानोलकुसुच््ाभ्यामन्तरेप्य चलावध ॥ २२॥ AMAT! सुखायास्त MT सिहनिषेविते । ` CUNT AAA Aa यखोजनविस्तरं । रम्य' तालवनं ate अर्ैकोगोचमस्तक॥२९१॥ महामूनैर्महासारे; खिरेरविरलेः Wa: t ARITA: परित्तेर्महाफलैः | भृषटगन्धर सोचे मै रपेतं सिदसेवितं ॥ २४॥ wee हिपेन्द्रस्य तच वास उदातः) रेरावतस्य भद्रस्य सवलोकेषु विश्रुतः॥ २५॥ बेणमन्तस्य TTS सुमेधस्योत्षरेग च । सदहस्नयोजनायामं विस्तौणे शतयोजनं eg it हक्षगरूपलतागुष्टः सववौरु्धिरोरित(१) | दूवौप्रस्तारमेवाध सर्व सत्व विवलितं ॥ २७ ॥ तथा fanaa Gate wat | सषस्रयोजनाग्रामा WAM AAT AAT tT कक ग १ शमैवौदद्भिरुजशि तमिति Se | २९६ वायुपुराषछे [eo wel सर्वा द्ेकभिला afua watafeafsar | WAT WHAT छ्युदकेन TAMA ॥ २८ ॥ CAAT WAC नानाकाराः प्रकौत्तिंताः। मेरोः पूरव Aire यथावदनुपूवथः ॥ ges दति यीमद्ापुराखे argue भुवनविन्धासो नाम सप्तजि गीऽध्यायः | अथाष्टचिंशोऽध्यायः। 000(0)000——— भुवनविन्यासः | चुत उवाच । अतः पर naenfa efauenaf mar: | at Ste: fawaftar शृण ता wage + १ ॥ शिशिरस्याचलेन्दरस्य पतङ्गस्याम्तरेण q | wuagiafrar ga लतालिङ्गितपादपं। ॥ प्धुचतेपोचचशिखरेः पाद्पैरुपशोभितं | उदुग्बरवम रम्य पल्तिसङ्धनिषेवित॥ ३ ॥ पक्त विंहुमसङाशर्मधुपूयमनो रमैः | उवलितं तहमं भाति मषशाक्ुममोपमेः फलेः ॥ ह ॥ तत्‌ सिहयश्च गन्धर्वाः कित्ररा उरगास्तथा | विच्याघराच् मुदिता खपजोवन्ति नित्यशः॥ ५॥ प्रसनत्रस्रादुसलिलास्तच्र नयो AWA: ।. सुरसामलतोयास्ताः सरांसि च समन्ततः it En तवाखमं भगवतः REA प्रजापतेः | रम्यं सुरगणाकोणे सर्वतञित्रकाननं। समन्सादयोजनशतं awa परिमण्डलं ॥ ७ ॥ AMAVS गलस्य पतक्गख्यान्तरेण तु I शतयोजनविस्ती णेः हियोजंनश्तायतं ॥ ८ ॥ तस्णादित्यसद। भैः पुरूरी कः समन्ततः | L ac | देश्ट ` वायुपुराणे [ac We} सहखपवेर्विंकचैर्महापश्चैरलङ्कतं ॥ < ॥ तथा अ्रमरसंलोनैः शतपत्र; सुगन्धिभिः प्फुकञेः ओोभितजलं रक्नौलैर्महोत्पलेः ॥ १० ॥ सरोवरं महापु देवदानवसेवितं | महोरग रध्यषितं नौलजालबिभूषितं ॥ ११॥ तस्य मध्ये जनपदो Waa: शतयोजनमः। तिंद्योजनविस्तोरण रक्रधातुविमूषितः॥ १२ तस्योपरि महारथ्या प्रांश्प्राकारतोरणषा। नरनारीगणाकौग्णी स्फौता विभवविस्तरेः॥ १३ वलभौकृटनिय्‌' हे मणिभक्गिविचिनरिते; | रब्रचित्रापिततनैः शर्णवन ्तरच्छदेः ॥ १४। मद्दामवनमालाभिमहा प्रणमि रत्तमैः I faaracyt तश्र शोभते warsa neu faaracafaa पुलोमा तब faa: | चिचवेषधरः Gat aeaewafa: ॥ १९॥ दीप्तानां वित्रवेषाशां सुथप्रतिमतेजसां | विद्याधरसषहखराणामने केषां स राजराट्‌ । १७४ विभाखस्याचलशेब्द्रस्य पतङ्कस्यान्तरेण च| सरसस्ताम्रवणणस्य ya तीरे परिश्वुतं ॥१८। पञ्छेषुसेपणे व UIE cafe | सव्वेकालफलं तच MAG AAA महत्‌ ॥ १९ ॥ पले: कनकसहागेमहाखादेः सगज्धिभिः । महाङ्श्प्रमाचेबातनुधाखः समन्ततः ॥ २० ॥ ac ge i] भुवनविग्याक्ष। REE गन्धवेकिश्ररा यक्ता नागा विद्याघरास्तधा। पिवन्त्याम््ररसं AA YSIS छरूतोपमं ॥२१॥ तच्ास्ररसपोतानां मुदितानां agraat | अयन्ते हष्टतुष्टानां नादास्त सखिन्‌ महावने ॥ ९२॥ सुमलस्या चलेन्द्रस्य वसधारस्य चान्तरे | समा सुरभिपूर्णाढया विदङ्गेरुपग्योभिता ॥ २१॥ जिं्योजनविस्तोणा पञ्चाशदयोलनायता। तत्र विलवखलौ विप्राः शुषा निखफलटूमाः ॥ Rs I सुखाद्‌ विंहुमनिमैः wafa awa: | भोधमारोर्विभोखेच ufeaaaafaar: | २५॥ at खखलौसुपजौवन्ति यक्त गन्धरवकिन्रराः। सिखा नागा वहुशो faa विषफलाशिनः॥२६॥ TUT वस्ुधारस्य रव्रधारस्य चान्तरे | तरिंश्रयोजनविस्तीणंमायतं शतयोजनं || २७ ॥ सुगन्धं किंशकवनं नित्य पुच्ितपाद्पं। पुष्पलंचयाहतं भाति प्रदौप्तमिव waa: ॥ xc ॥ धस्य गन्धेन दिव्येन वास्यते परिमण्डलं | समग्र योजनग्रतं काननानि समन्ततः॥२€ ` तत्‌ सिहचारणगयेरष्छरोभिस सेवितं! रम्यं तत्‌ किंशकवन जलागशयविभ्रूषितं ॥ १० ॥ तत्रादित्यस्य देवस्य दोप्तमायतनं महत्‌| मासे मासेऽवतरति तत्र सूच्यः प्रजापतिः। २१॥ तत्र कालस्य RN सहस्रांश सुरोनमं। 2 ० ® | वायुपुरारे [शर्अर। सिदप्रङ्क। नमस्यन्ति सवलोकनमस्छतं + ३२ ॥ पञ्चकटस्य HAT RATATAT तु । षट्जिगरद्योजनायामं विष्तौखं शतयोजनं ॥ २३ ॥ GAIA ST सर्वतो WAIST | दुष्पारं सबसत्वानां qua लोमहर्षखं || २४ ॥ इत्येता छन्तरद्रोण्यो दसिखे परिकौत्तिंताः। यथानुपूर्वमखिलाः सिहसङ्निवेविताः ॥ २५॥ प्रखिमायाद्द्चि तथा येऽन्तरद्रोखिकिस्तद्यः। तान्‌षण्ं मानांस्तस्वेन TAA दिजोत्माः ॥ २६॥ अन्तराले गिरो तस्िन्‌ स॒वच्चःशिखिगेलयोः | समन्तादयोजनशतं एकभूमं शिलातलं ॥ eeu नित्यतप्त महाघोरं cat रोमदषय | WHA सवंखरत्वानामोश्वरायां Tew i ac a ag तस्यां सिलाख्यल्यां विंगद्ोजनमण्डलं | च्च लासहस््रकलिलं wars Fees nye gfaaaay सदा उ्वालामालो विभावसुः। ख्वलत्येष सदा देवः WIAA FATA: tl ४०॥ अधिदेवक्ते योऽखावन्नेभीमो विधौयते। स तत्र Aaa faa लोकस्ंवत्तंकोऽनलः ॥ get अगारे गेलवरयोदंवा वापि तयोः शभाः। मातुलक्गखलौ तत्र ्लायामाहययोजना ॥ ४२॥ मधुव्यच्छनसंखाने; YS! कनकप्रमेः। फलैः परि तेः wat शोभिता सा मखल ॥ ४२ ॥ १८ Wo |] भुवनविन्धासः | तच्राखमं माप्य सिदसङ्कनिषेविनं । ~ e © ड deua: प्रमुदितं सवकामगुखेयुतं॥ ss tl तयेव ओैखवरथोः क्ुमुद्‌ाच्नयोरपि । NAC केसरद्रोणिरनेक।यामयोजना ॥ ४५॥ हिवाइपरिणाहे afawaraafrga: | चन्द्रं शवर व्याकोगै म॑ षट पदभा दितैः॥ ४९॥ मधुसर्पारजःप्तेर्महागन्धो मनोहरैः । . _ A a शवलन्तहनं (१) भाति कुसुमः सर्वकालजेंः ॥ ४७ ॥ तत्र विष्णोः सुरगुरोर्दीसिमायतनं मत्‌ | ~ Q ° VRINfAy लोकषु सवलोकनमस्त ॥ vs i अन्तरे ओनलवरयोः छष्णपा्छरयोरपि | तिशचोजनविम्त्रोणं नवत्यायतयोजनं i ge ॥ जकपमेक शिलं टेगं ठस्षवी रहि वजितं | सुखपाद्प्रचारद् निम्नोचतविवजितं ॥ ५० ॥ मध्य तु सरसस्तखरम्यातु waufaa | सहस्रपतेव्याकोशं; कत्र माजेरलङ्कता ॥ ५१ II पग्डरोकेमदापङ्चेरचिरेर्गन्धशालिभिः। 2 fi Ay A a श तपते चच विकचेलस्यलेर्नोलप्रकेः ॥ wrt मदोत्‌कटेर्मधुकरेच्वंमरेख मदोत्कटः | सद्गद्दकण्ठानां किच्रराणाख् निम्तनेः॥ ५३॥ उपगोतपद्यखरडाढया विस्तोणां ग्यलप्चिनो। = = ~~ = = ज ज यिभ ना ~ Se जया नाक नयन १ wuamzalata ee | a. क बाघुपुराखे [ac Wel anata चरिता fawarcaafaar ॥ ५४॥ मध्य awa पञ्मिन्याः पद्चयोजनमरण्डलः | न्यग्रोधो विप॒लस्कन्धो हनेकारोहमरण्डितः ॥ ५५॥ तज चन््रप्रभः Sar पृणचन्द्रनिभाननः। BCAITA देवो MAA: सुरारिहा wwe पद्ममास्यधरखरर्यां महाभागोऽपराजितः । इच्यते AAAS MUTT T TIL ॥ Zot afaaraaa साल्लादनादिनिधनो हरिः 1 पद्नो पदर विं विधं रिज्यते सिचारयेः ॥ ५८॥ तद्‌नन्तसदो नाम सर्वलोकेषु विद्युतं । पद्ममाला वलम्बाभिर्मालाभिर्पभोभित ॥ ५९ ॥ तथा सषश्सख्रशिखरकुमुदस्यान्तरख च । पद्चाशखोजनायामज्िगद्योजनविस्तर। दूषुत्तेपोच्चशिखरं नानाविदगासेवितं । ६०॥ मदा गन्धर्महाखादे गंजदेहनिभेः फले; | मधुखवेर्म हाहन्तेरुपेतं तत्‌ समन्ततः ॥ ९१॥ तव्रायमं ALIFE Safanwafac । शुक्रस्य प्रथितं तव भाखर पुण्यकमेंणः॥ ९२ ॥ WERTH TAA हषभस्यान्तरेषय च । परूषकस्थलो रम्या छनेक्षायतयोजना ॥ ६२॥ विच्खप्रमायेख शभेमहाखादेः सुगन्धिभिः | फले; प्रक्गिद्यते भूमिः परुषेढ न्तविख तेः ॥ ६४॥ तां खलोमुपजोवन्ति कित्ररोरगसाधवः। Qe Bo |] yaafaara | 202 USHACAINU मानाढ्यास्तत ATA: Wey a afrqaa भैलस्य नागयैलस्य चाम्तरे। दियोजनशतायामा विस्तीर्णं यतयोजना | &६ ॥ wat मनोहरा at fe नानावनविभरूषिता। नानापुष्पफलोपेता frad, श्वेतोदरे AVM महाभवनरमण्किति। एर गख्पुत्रस् सुनाभस्य महाकनः॥ ५६ ॥ पिभा चके गिरिवरे म्यं" qrarzafed | यच्च गन्धवंचरितं कुषेरभवनं महत्‌ ॥ ५७ ॥ इरिकटे हरिद्वः सर्वभूलनमस्छतः। प्रभावस्य RASA महानाभ; WAIT ॥ ५८॥ Hye किचरावासा waa च महोरगा; | RY गन्धव्वै नगरा महाभवनशालिनः ॥ ५८ ॥ पार्डरे चारुगिखरे महाप्राकारतोररे । विद्याधरपुरन्तज्र महाभवनमालिनं॥ ९० ॥ सहस्र शिखर ta टेत्यानासुग्रकदणं। षराणि aggtutat सहस्रं रेममालिनां ॥ eee मुकुटे पत्रगावासा Waar: पर्बतीत्तमाः। | gua व सुनिगण्णा नित्यभेव मुदायुताः WER — ~ a 22 He |] yaafaana: | १११ वैवस्वतस्य सोमस्य धायोर्नीगाधिपस्य च। सुप्ते पवंतवरे चत्वार्ययीयतनानि च ॥ aan गन्धर्वैः कितरर्यतेर््रागेर्वियाधरोत्तमैः | सिहितेषु mag निव्यमिष्टः. प्पूख्यते ॥ ९४ ॥ cf खौमह्ापुराणे वायुप्रोक्ते भुवनविन्यामो नायै. कोनचत्वारिशोऽप्यायः। अथ चत्वारि शोऽध्यायः। भुवनविन्धासः। सृत उवाच । मयादा: पवेत श्चं Saas निबोधत | विस्तोणं शिखरे तस्य कूटे गिरिवरस्य इ ५१५ समन्तादयोजनग्यतं महाभवनमण्डितं। AAAI सुपर्णस्य वे नतेयस्य धीमतः ॥ २। नेकमेडापचिगरेगौ रष; शोघ्रविक्रमेः | सम्प्र SRA सम्पब्रदंमनेसरगारिभिः ॥ ३ ॥ पञिराजस्य भवनं प्रधमं तम्महाक्मनः। मडहावायुप्रवेगस्य शाच्लिद्ोपवासिनः ॥ ४॥ तस्यव चासमृदस्तु Fey च Hefty दलिखेषु विचित्रेषु सप्तस्वपि तु शोभिनः॥ ५॥ सन्ध्याञ्बाभाः समुदिता CMA TAN TAT: महाभवनमालाभिः गोभिता देवनिभ्विताः॥ ६॥ विं ््ोजनविस्तौेएबत्वारि णत्तमायताः | सप्त गन्धवंनगरा नरनारोसमाक्षलाः ॥ ॐ ॥ आग्नेया नाम गन्धव महाबलपराक्रमाः। कुषेरानुचरा दौपास्तेषान्ते भवनोत्तमाः ॥ = a तस्य चोत्तरकुटेषु भुवनसख महागिरेः | हममाप्रासादबदश्च उद्यानवनगोभितं॥ ९॥ पुरमाभौविकैः पूं महाप्राकारतोरणं। Be Not] भुवमविन्धास | ११९ वादिति गतनिर्घोषे रानन्द्ितिवनान्तरं (१) eet दुःप्रसष्टाममित्राणां विशव्योजनमण्डलं | नगरं सेंहिकेयाजामुदौखं देव विददिषा। सिशदेवषिं चरितं 2aqe निबोधत ॥११॥ fedta दिजधादूला मथ्वीदापर्वते शभे, महाभवनमालाभिर्नानावर्णभिराहठतं ty सुवष्मणिचिन्राभिरनेकाभिरलङ्कतं | विधालरष्यन्दर्धषं नित्यम्य मुदितं शिवं ue an मरनारोगणाकौणं प्रांदप्राकारतोरणं | घष्टियोजनविस्तौ्यः शतयोजनमायतं ॥१४॥ नगरं काल्चकयानामसुराणन्दुरासद्‌ | देवकूटतटे रम्ये सन्निविष्टं सुदुर्जयं ॥ महाख्चयसद्ः।श सुनासन्राम विनश्यत new तस्येव दकिरे ae विंशद्योजनविस्तरं(२)। दिषर्श्योजनायामं हेमप्राक्ारतोरणं॥१६॥ खषटपुष्टावलिप्तानां(३) अवासा; कामरूपिणा | भरोत्कचानां प्रमुदितं रात्तसानां महापुरं tro मध्यमे तु eras Banca वै गिरेः । सुवणमणिपाषाणेचितेः ज्रच्णतरे; qa: | शाखागतसशटस्रादेनेकारोहसमाकुलं ॥१८॥ ॥ किष गणिम १ wafnwatucfate ae | ९ विंदयोजगविष्ठरमित्यज ठि ग्दित्ययं प्रयोग खाषः | १ इद्हमावक्तिनामिति we [ ve | ALB वायुपुराणे [४० mer जिग्धपयं महाम्‌ लमभेकस्कन्धवाहनं। रम्य watery दणयोजनमण्डलं ॥१९॥ तत्र भूतवटन्नाम नानाभरूतगणालयं। महादेवस्य प्रयितं ्रवम्बकद्य महामनः, + © ~ + दौप्तमायतनं aa waaay विश्रुतं ॥२०॥ वराहगजसिंहषादं लकरभानने a ग्टध्रोलुकसुख्ेदेव भेषोषाजमडासुखौ; ॥२१॥ Neale कटे; ख तसंग्बकेथतम्‌ इदः | त ५ नानावरणीक्तिधरेनाना संखा नसं सिते; et ॐ A A A oR a दौप्तरने केसम्राष्यभतेरग्पराक्रमैः। अशृन्धमभवन्रित्यं महापारिषदेस्तथा ।२३॥ तत्र मूतपतेभरूता नित्यम्म जां प्रयुष्डते । अभर; ग्रहपठदेभरोडिख्छिमगोमुखेः ॥२४॥ रणितालसितोङोतेनिंत्यम्बलितवर्जिंतेः | A ~ far francis पुजायुक्षा गखेग्व राः । प्रोताः षुरारिप्रमधास्तच् क्रौडपराः खदा Rwy fi © सदेववि गन्धव यज्चनागेग्दपूजितः। स्थाने तस्िन्‌ महादेवः सास्ताज्ञोकथिवः चिवः ॥२६॥ fa खोमष्टापुराखे agente सुवनविन्धासो माम चत्वारि गोऽष्वायः। eee अये कचत्वारि शोऽष्यायः। ०००९००० भुषनविन्यासः। aa उवाच | विविक्लचार्थिखरं ofa agate | कोलासं देवभक्षानामालयं quarat ॥ १ । तख Beas रम्य मध्यमे कुन्दसत्रिभे । योजनानां शतायामे पञ्चाशच्च aarad ॥ tt सुवणमपिषिषाभिरनेकाभिरलङ्कतं | महाभवनमालाभिभूः चितं नेकविस्तरं ॥ १॥ धनाष्वल्लख्य देवस्य कुषैरस्य Aiwa: | नगरन्तदनाष्टव्यरुहियुक्ष सुदायुतं॥४॥ AM मध्ये सभा रम्या नानाकनकमर्डिता। विपुला नाम विख्याता विपलस्तश्तोरणा। १। तत्र तत्ुष्यकं नाम मानारत्रविभूषितं | महात्मानं रुचिरं सवक्रामगुणेयु तं ॥९॥ मनोजव कामगमं हेमजालविभूषितं। वाहनं य्तराजस्य कुषेरस्य AWA: ion तब कपिङ्कलो देवी मह! देवसखः स्वयं । वसतिखमस यक्तेन््रः Bay TATRA ITN तचाष्छरोगरे धतैर्ग श्वः faearce: | वसति खा महालाऽसौ कुषैरो देवसत्तमः ॥९॥ AAI APART तथा मक्ररकच्छपो| ११९ TAGS [४१ wet कुस्‌द.(१) uyataa नन्दनो fatwa: neon अ्ावेतेऽचया fea ware महामनः। महानिधानास्ति्ठन्ति सभायां taafaar: ॥११॥ तचेन्द्राम्निवमादौनां देवानामण्रोगणेः | तेषां कलास भावासो यब Gar: प्रभुः were छत्व पूरवेसुपख्यानं यक्तेन््रख महास्मनः | पखादष्छन्ति ये यस्य विदिताः परिचारकाः ॥१३॥ तव मन्दाकिनो नाम सुरम्या विपुलोदका। सुवं मखिसोपाना नानापुष्योतृकटोत्‌कटा ५१४५ जाग्बनदमयेः TH ATTA ATTA: | Maaguaas गन्धोपि तमं होत्पलः ॥१५। नधा SULTS ALTAW TAA य्तगन्धव नारौभिरपष्यरोभिख योभिता ५१५ डेवदानबगन्धद॑य aT HITT: | STATA रम्या Aral मन्दाकिनो तचा ५१७ तथा भलकनन्दा च नन्दा च सरितां acre एतैरेव yey al नदो देवपिं सेविताः ॥१८॥ तस्यैव ैलराजख् पूवं कटे परिश्चताः। सदस योजनायामाल्िगश योजनविस्त रा; weet दश्च UNIAN: सख्या परया FAT: | महाभवनमालाभिरनेकाभिवि faa: WR ol! ६ aes दति we ४१ अर | भुवमकिम्यासः। ३१ 9 सुवाडइहरिकेशादाशिव्रसेनजरादयः। दश गन्धर्वराजानो दौप्तवङ्किपराक्रमाः॥२१॥ तस्येव पिमे कट कुन्देन्दु सहटशप्रभ। नानाधातुश्तञितरेः सिदे वषिं सेषित ॥२२॥ अभोतियोजनायथामं सत्वारि णत्प्रविस्तरं | एकेकयन्तभवनं मदहाभवनमालिनं॥ Xz मडहायसालयान्यत finzrenta मे aq! सुद्‌ाऽथ परमदा च संयुक्तानि समन्ततः॥२४॥ महामालिसुनेताखास्तथा मणिषवरादयः। उरी णी यत्तराजानस्तच्र विंशत्सदा बभुः ॥२५। waa कचिता यत्ता वायुग्निसमतेजसः | येषामधिपतिर्देवः Wary ST: प्रभुः ॥२९॥ तस्यैव efae पाख हिमवत्यचलो सभे(१) । निङघच्ननिर्भरगडहानैकसामुदरो तट ven पणवाद्णेवं यावत्‌ पवपथायतेऽचसे। faacrat guna निविष्ट व कचित्‌ कचित्‌ २८। नेकग्ष्धःकलापखय शसतराजस्य Fry | नरनारीप्रमुदितं हषटपुषटजनाकुलं ॥२९॥ ZABNITAMNA भगदत्षपुरःसराः। aa uana तेषां दौप्ानां बलशालिनां॥१०॥ विवादो यत्र सद्रस्य ASMA सद । १९ डिसवत्पवंतोतमे इति ee । Rts वाुध्रुराणे [४१ Wet तपस्तप्तवतौ चव aa Sal वराङ्गना ॥११॥ किरातरूपिणा चेव तत्र «eq mfeA | aa चेव ad ताभ्यां जभ्बुद्ौपावलोकनं wy RA यज ताः AST युक्ता नानाभूतगसेवुंताः । चिवपुष्पफलोपेता सद्रस्याक्रौडभूमयः waar इष्टा गिरिदरोवााः कोद्य मनोरमाः | erat यच कित्र्य्यो रमन्तेखा सुलोचनाः ।॥३४॥ fama यक्ता मन्यावाष्छरसाङ्कष्याः | गन्धवाख्ाङगालिन्यो aa तत्र सुदा युताः waxy तव्रवोमावनं नाम सवंलोकेषु faa | भधनारौनरं रूपं एतवान्‌ यत्र WET! ॥३4। तथा ALAA नाम यच जातः षड।ननः॥ यत्र चेव aay: करोख्गैलवनं प्रति ॥१७। ध्वजापताकिनद्धेव किडिःणोज।लमालिनं। यजत्र सिंहरथं ga कात्तिकेयस्य धीमतः ॥१८॥ चिन्रपुष्यनिङुष्स्य maa च fata? | देवारिस्कन्दनः wet aa शक्तिं faqaary ॥२९॥ यत्राभिपिक्षष गृहः शेन्द्रोपेन्द्रः सुरोत्तमः | सेनापत्ये च देत्यारि्ीदथावंप्रतापवान्‌ us os ग्रतसद्ावको णानि एतान्यन्यानि च fear: | a4 तत्र कुमारस्य स्थानान्धायतमानि ख ॥४१। तथा पाण्डशिला नाम water क्रोच्घ।(तिनः। नानासूनगणाकोणं TS हिमवतः Wa ॥४२॥ ४१ We I] भुवमविग्यासः | gee AG Ya तटे रम्ये सिक्वावासम्‌दाष्तं | कलापग्रामभिव्येवं माना ख्यातं मनौषिभिः ॥४१।। Zawya वसिष्ठस्य भरतस्य मनलस च| विण्वाभिन्रस्य विप्रघस्तयेवोहालकस्य च | ४४ अन्येषाद्धोग्रतपसां घोणं afaamat | हिमवत्या्रमाणाख सष्ख्ाणि शतानि ष neu नेकसिहगणावासं खानायतनमण्डित | VAM चरितं ATA AMAA तं uy gn नानारत्राकरापूण' नानासत्वनिषेवितं । नानानदौसहस्राणां सम्भवं परपर्वतं(१) ॥४७॥ पशिमस्या चलतन्द्रस्य निषधस्य यावत्‌ कौल्यमानमयेचेण विशेषं खणशुत हिजाः ॥४८॥ fade मध्ये कूटे हेमधातुविभूषिते दौषमायतनं विष्णोः सिद्धिं गणसेवितं | यस्ता्ठरःसमाकौणं' गन्धर्वगणसेवितं ave y Aa साक्ताश्मनहादेवः पौताम्बरधरो हरिः ॥ वरदः सेव्यते सिदर्लोककरनां सनातनः vy en तस्थेवाभ्यन्तरे कटे नानाधातुविभूषिते | तटे निषधकूटस्य ्ञरूणचारुथिलातले ॥५१॥ सकाकाखममिय्युहन्तप्तकाखनतोरणं । अनेकवलभौकूयप्रतोलोशतसङटं ॥५२॥ Sa १ वरपवतमिति me, wo a) वायुपुराशे [४१ We | इम्यप्रासादमतुलन्तसकाद्चनभूषितं । शम्येप्रासाद्वश्च्च सुदितच्चातिविस्तर ५५१॥ उद्याममालाकलितं तिंशद्योजनमायतं। दुःप्रसष्मभिनेस्तत्‌ पूषंमाशोविचेापनैः। उशद्कौ नां(१) प्रसुदितं carat राक्षसं पुर wuss तस्यव Saw पाश्च aR uaa | गाप्रवैश नगरं TAHA दुरासदं ॥५५॥ तथेव wae कटे पारिनातथिलोश्थे | देवदानवभागानां समृद्धानि guy gq ॥५९॥ तव सोमशिला नाम fatae|e agia2 | सोमो थतावतरति सदा vay पर्वसु oll उपासतेऽ्र Raw तारापतिमनिण्दितं। ऋषिकिचरगन्धर्वाः साक्तारेवं तमोनुदं ॥५८॥ तत्रव चोत्तरे कूटे ब्रह्मपाश्वैमिति स्मतं । स्थानं तवर सुरेशस्य ब्रह्मणः प्रथितन्दिषि ॥५९॥ दन्यापूनानमस्कारेस्तज् सिषा WAT | उपासते ACTA यक्चषगन्धवेदानवाः ॥९०॥ तधेवायतनं aw: सर्वलोकेषु fag | ay विग्रहवान्‌ afe: सेव्यते fawarce: vary तथव चोत्तरे wa Powe वरपर्वते। ऋषिसि्ानु चरिते नानामूतगणखालये। grag fay लोकेषु हे मचिव्रन्तु विश्रुतं wert न Cn inh RN 2h ९ उखन्धोगानिति eo | ४१ Te 1] भुवनविन्धासः | ९९१ aarut देवसुख्याम।(१) चौख्छवायतनानि a मारायणस्यायतमं पूवंकटे हिजोत्षमाः | मध्यमे ब्रह्मणः aria गङहरस्यतु Afar nn gk tt ङेत्यदानवगन्धर्रय AU ATTA | carat श्रभिपूज्यन्ते(२) देवदेवा महाबलाः ॥ Ay a तथा पुराणि रम्याणि 22 चेव aha कचित्‌ | यत्त गन्धर्व नागानां Pere वरपवेते ॥ ९१५ ॥ qua Sut Vt जातुधौ(१) देवपते | gaarpafaa सिदडसाधुनिषेविते॥ ६९॥ | यत्तां HAUTE गन्धवाणं WHAT: | नागानां TAAATY दैत्यानाख्च महाबले । ९७॥ कूटे तु naa तस्य सिदसङनिषेविते | रथ्ये देवषिचरिति रन्धातुविभूषिते॥ ९८१ पञ्मोत्यशवनैः we सौ गन्धिकवनेस्तधा | ABT FATSSS विकचेरपशोभिते ॥ ९६९ ॥ विक सष्ध सङ्कट नानासत्वनिषेवितं। हेसकारर्डवाकौरो मनल्षट्पदसेवितं teen नानासल्वगणाकोणं faer रुपग्योभितं। खारुतीर्धसुसम्बाघं चिशयोजनमण्लं ॥ er ॥ सिचरपस्पटजलं जलदोषविवजजितं | १ देवपच्यानामिति कण, Wo aq RL ATE: पुष्यन एति So} ९ जाद्धाविति we, Teg! { vse ] ARR वायुपुराखे [ut Wet AUMAVAAAA AYTYWAA सरः ॥ Oy ff तत्र नागपतिष्ण्डवर्डो नाम दुरासदः। शतश्नोर्षो महाभागो faquarefafea: | इत्ये वमष्टो विज्ञेया विचिवा देवपवेताः ॥ ont षुरोरायतनेः Ga: पुदेख सरोवरैः | 6 Sanwa 6 ॐ शुवणंपवतेंनकेस्तया रज्रतपववेतः Woes a ~»\ or नानारलप्रभासय नेकेषमखपवतेः। © Ao 2 इरिताशप्ब॑तेन कस्तथा fer लका शनैः ॥ ७१ ॥ AO fi ba a >} शषमनःगिलाजालर्भाखरेरदशप्रभः | | a a मानाधातुविचितेख नेकख afeqaa: y ७६५ ` पुणी वसुमतो सवा गिरिभि्तेकविस्तरैः । नदौकन्दरमैलाचेरनेक{खि्रसाजुमिः ॥ 5 4 CAAA SMUT BLA: । किच्रोरगगन्धदे fafa s(t) सिदचारयैः + ec ॥ गन्धरदरप्छरोभिख सेविता नैकविस्तराः। युष्यछादविः (२) समाकौर्णाः कसराक्ञतयो मगाः ॥ ७९ ॥ निरिजालन्तु avec: सिद्ठलोकमिति स्यतं । fan नानाश्रयोपेतं प्रचार सुल्तासमनां॥८०॥ नात्यु्रकर्मसिद्वानां प्रतिमा सध्वमाः खता: | a fe aa इतिख्यातः क्रमस्तवेष प्रकौतिंतः॥८१॥ चतुर्महादौ पवतो Vagal प्रको्तिता। १ व्विषेरितिषर) wo च। २ UWA A hy we | ४१ He |] yanfaagra: | २९ मानावर्षप्रमागद्धिं नानावर्णबलेस्तथा॥ रर ॥ नानाभच्छाचपान च मानाच्छादनभूषणः | परजाविकारेविं विषेधिन्र cated: सह ॥८१॥ चत्वारो मेकवर्णाद। महाहौपाः परित्रताः। भद्राख भरतायचैव केतुमालाच पथिमाः। SHU FLATT कतपुच्छप्रतिखयाः ॥ ८४ ॥ सैषा चतुमंहाङोपा नानाहोपसमाक्षला। एथिवौ कीतिं ता weer पद्माकारा मया हिजाः।॥ ८५ ॥ तदेषा सान्तरहीपा सथेलवनकामना। पञ्मेव्यभिदिता near एचिवो वदुविस्तरा।॥ cen सब्रह्मसदमं लोकं सदेवासुरमानुषं | तिलीकमिति frend यस्सतैव्येवहा भति ॥ ८७ ॥ न्द्रा दित्यावतप्तं य्व्लगत्परि गौयते | गन्धवणं रसोपेतं WAN णान्वितं ॥ ८८ ॥ तं manag fafa पच्चमिष्यभिधौयते । एष TATU, क्रमः सपरिनिशितः॥ ८८ ॥ बति ओौोमष्ापुराणे वायुप्रोक्ते भुवनविग्धाश नामेकचलत्वारि भोऽष्वायः | अथ दिचत्नारिभोऽध्यायः। 000 भुवनविग्धासः | चत SUNT) सरोवरेभ्यः Geiter: (2) देवनद्यो विनिगेताः । महोघतोया ATA ताः WU यथाक्रमं ॥ १॥ साकागाकोमिधेयेऽसो सोम इत्यभिधौयते | साधारः खम्बभूतानां देवानामद्ताकरः॥ २५ तस्मात्‌ प्रहन्ता Fray नदो Wraraarf yar | सप्तमेनानिलपथा प्रयाता बिमलोदका।१। ar enfafa निवर्त॑न्तौ च्योतिगें निषेविता । ताराकोटिसखहस्ताण्णां AWAY समायता+४)५ ARTY THCY प्राकाश्यपषयायिना। mifeat warcaa यासा feeanfamear ays Adfaaraayqia: प्रक्रामद्धिर्नभस्तलं | सिरे रपस्यटजलला agqaaan भिवा ॥ ९ + वायुना WATS च पनेकाभोगगामिनौ। परिवर्स॑त्यहरष्ो यथा सथस्तषेव सा ॥ ७ ॥ चत्वायग्ोति प्रतता योजनानां समन्ततः। चेगेन gaat भेर सा प्रयाता प्रदचिण'॥८॥ १ पृष्छेमव दति Ge | ४२ He |] भुवनविन्धासः | ३२५ विभिश्यमाना सशिसै स्तेजसेनानिलेन च | भेरोरुत्तरकूटेषु पतिता चतुष्वंपि॥९॥ भेरकुूटतटान्तेभ्य sensei निवत्तिंता | famaartafaar aqet संदतोदका(१)।१०॥ afeaiannareea निरालम्बनमम्बर | निपपात महाभागा भेरोस्तख्य चतुदिशं ॥११॥ ` सा चतुष्यैमितद्व मदहापादेषु णोभमा। एष्या मन्दरपूरवे ख पतिता fw महानदी ॥ १२॥ पू वाओेन देवानां सवेसिहगणालयं । सुवयाचिष्रकरकं नेकमिभरकन्दरः ॥ १३॥ WAAR URAC मन्दरद्ारुकन्द्र | वप्रप्रतापशमनैरनेकेः स्फाटिकाद्‌क;(२) ॥ १४ tt तथा Maced रम्यः Bisa प्रदचिणं । प्रविष्टा छमम्बरनदौ हरुणोदसरोवरं ॥ १५॥ अर्रादानिहन्ताऽच Wart रम्यनिभरे । wa सिद्गणावासे निपपात सुगाभिमौ(२)॥ १९॥ सोता नाम ALY नदौनां प्रवरा wat | at निङ्घष्लनिररा तु भनेकाभोगगामिनौ ॥ १७॥ ग्नौ तान्तशिखराद्‌ञ्रष्टा FHS वरपवंते | निपपात महाभागा तस्मादपि Baws ॥ १८॥ १ संखतोदकेति eo | २ शढुंटितोद्कैरिति wo | ९ निषपाताश्‌माभिनीति ee ॥ ३२९ AAAS (४२ qe} तस्मान्‌ AT यलं भावयन्तौ वरापगा(१) | ane समनुप्राप्ता वेक खखिपर्षतं। मण्िपर्व तान्‌महायंलं ऋषभं नेककन्दर ॥ १८ ॥ एव गेलसषस्लाखि दारयन्तौ महानद्यै | पतिताऽव माले जठरे सिसे विते॥ ९०४ तस्मादपि महाल देवकूटं तरङ्किणो | तख कुलि समुद्रान्ता क्रमेण एथिवीं Tate ret a सेवं स्लोसदखाणि गलराजश्यतानि च। वनानि च विषित्राखि सरसि विविधानि an ae aaa महाभागा विस्फरेष्ववलोकदा(र)। नदीखहखानुगता प्रहता च महानदौ WV Ee भद्राण्ठ समदाद्चौपं Waal वरापगा | परविष्टा wid पूरवे एवं दोपे महानदौ॥ २४॥ efawsfa प्रप्रा या aay गन्धमादने । विषैः प्रपातेविंविपनेकविस्फालितोदका ॥ २५॥ तद्गन्धमादनवनं AeA देवमन्दमं | ञ्ञावयम्तौ महाभागा प्रयाता सा प्रदिशं । २९५५ are हयलकनन्देति स्वलोकेषु विश्रुता । प्रविश्यतुरसरो मानसं टेवमानस्न ।२७॥ मानसाच्छेलराजानं दम्य जिगिखरं गता। जिकूटाच्छेलगिखरात्‌ कलिङ्गगिखरं गता Ret १ परापरेति Ge ॥ ९ विरढारेषु विष्ठासदति we ॥ ४२ र 1] मुवनविन्धासः | ३२७ afar in auger aux निपपात at! ङ्त काव्िषधं प्राप्ता aaa निषघ।(द्पि॥२९॥ ताख््राभथिखराद्ग्टा गता AAT गिरि। तस्मासुमूलं UAE वसुधारद्च Tea ॥ १० + हेमकूट गता तस्माद्‌ देवगण तती nar! लस्मादता Awe ततापि पिशाचक॥ ३१४ पिशाचकाच्छेलवरात्‌ TIERS AT पुगः पञ्चकटास्‌ कलास देवावासं faretad ॥ ३९ ॥ तस्य कुलिष्‌ विभ्जान्ता मककन्द्रसानुषु | हिमवत्य समनदौ निषपाताचलोत्तमे ॥ १२१॥ सेवं गंलसदखाणि दारयन्तो(१) महानदी । सखलोगताग्धनेकानि ञ्ञावयन्त्याशगाभिनौ vrs i वनानाख सहस्नाशि कन्द्राणां aaifa । SAI महाभागा प्रयाता दल्िणाद्धिं॥ ३५॥ रम्या योजमविस्तीणी गेलकुचिषु संहता । याता देवदेवेन WELT महासना॥१९॥ पावनी दिजगाहश घोराणामपि पासनां। शङ्रस्याह्संस्पणान्‌महादेवस् Waa: | few पविव्रसक्िला सवलोके awa ॥ १७॥ same समन्ताच्च निगंता ayfnd खडः ! अघोऽन्ये नाभिधानेन(२) ख्याता AD! सस्र गः ne A १ पावयनौति We | ९ अन्यीन्यं माभिचषामेमेति eo ॥ Qe वायुपुराखे [४२ We 1 तस्छादिमवतो गङ्गा गतासातु AWTS | एवं wy fa नाखादिप्रकाथा सिदैसेविता॥ २८ ॥ UMA स्मा Vat aa गह्य महानदो। खद्रसाष्वानिलादित्येजुटतोया aaa ॥ ४०५ महापादं प्रवश्छाभि ACT fe पशिमं । नानारब्नाकरं GR पश्यलद्धिनिंषेवितं॥ vee विलं acon’ विपलोद्रकन्दरं | नितम्बङुष्कटव्िं मलेशष्डितोदरं + ४२॥ अपिया araaaar विदगेः सेवितोदका। वामुवैगा गताभोगा लतेव भ्नाभिता पुनः (९) see मेडकूटतटाच्रु्टा nea: खादितोदका | विस्तौयमाखसलिला निक्लांगुकसत्रिभा॥४४) aw कूटेऽम्बरनदौ सिदचारखस्नेविता | प्रदश्िख्मधादठत्य पतितासातु गानिनौ॥ ४५॥ डेवभ्चाजं मह।ज्बाजं सवेभ्वाजं महावनं | WATT महाभागा नानापृष्यफलोद्का ॥ ४९॥ wefaw प्रकुर्वाणा नानावनविभूषिता। प्रविष्टा प्रिमस्रः सितोदं विमलोद्कं ॥ ४७ ॥ सा चितोदादृविमिष्कान्ता goa पम्बतं गता | स॒पक्चतस्तु पुष्ोदा्ततो देवधिंेविता॥ ४८४ सुपतच्चकटतटगा तस्माच संयितोदका । निपपात महाभागा tae भिख्िपव्बतं ॥ ४९ ॥ १९ wasifrguifaaia we | ४२ He 1] भुवनविग्यासः | १२९ भिखेव पव्वेतात्‌ ae amg | agony कपिलं we awe गन्धमादनं ॥ ५०॥ ame गिरिवरात्‌ प्राप्ता पिष्रं acaad | पिश्छरात्‌ सरस याता तस्माच्च कुसुदाचलं॥५१॥ मधुमन्तं जनञ्चव(१) सृक्ट च शिलो चयं । सुकुटाच्छलधिखरात्‌ ay थाता महागिरिं ॥ ५२। कष्णात्‌ खेत ANITA मद।नगनितेवितं | भ्वेतात्‌ सहसखरथिषखरं wee’ पतिता पमः ॥ ५३ ॥ अनेकाभिः खवन्तोभिराप्यायितजलां शिवा। एवं लसदस्राशि सादयन्तो महानदी | पारिजाते महाजले निपपाताशगाभिनो ॥ ५8 ॥ भरनेकनिभरनदौो गृहा सानुषु राजते, तस्य कृल्तिष्वनेकासु आ्ान्ततोया ached ॥ ५५॥ व्याहन्धमानसंवेगा गण्डगेलरनेक गः । संविद्यमानससिला गताचचधरणोतसे॥ ५६॥ केतुमालं महादहौपं नानाब्धच्छगयेयुतं | क्ञावयन्तौ महाभागा प्रयाता afaarva y ५.७ ॥ सुवर्मचिन्रपाश्चतु सुपा्वऽप्युत्तरे गिरौ । भेरोशिश्रमदहापादे महा सत्वनिषे विते ॥ ५८ ॥ भेरकूटतटाद्‌ WET पवनेनेरितीद्का। ९ सधुमन्तावरूचवेति खर | [ ४२ ] १२० वायुपुराखे [sr qe | अनेकाभोगवक्राहनै ल्तिप्यमाना नभस्तले ॥ ५९ ॥ घ्टियोजनमा इसे निरालम्बेऽम्बरे शमे | विकौयमाख्ा मालेव निपपात महानदौ+९०॥ एवं कटतटे्भ्टा नेकेदवपिवेवितैः | विकोमाणसलिला नं RIMS TART ॥ ६१॥ नानारब्ञवनोहेशमर ण्यं Baga | महावनं महाभागा Waar प्रदचिखं ॥ ६२॥ सरोवरं ABI महाभागनिषेवित। awfaaa Haye महाभद्रं सितीदका॥ ez भद्रसोमेति aver डि महापारा महाख्वा। महानदौ महाप॒ख्छा महाभद्रा विनिगंता॥ es u नेकनिभरवप्राठवा गहृकटतटे त्‌ सा(१)। तज्र कूटे गिरितटे निपपाताश्गाजिनौ + ६५। गङ्कूटलतटाद्टा पपात TATE | हषपव्वतादुबश्च गिरिं arava ततो गता॥ ९९। तस्मात्रौलं नगश्रेष्ठं संप्राप्ता aaa a | नौलात्‌कपिष्ल्व इश््रनोलख्ध निज्गा॥ ९७॥ ततः परं महानोलं VATE सा ययौ | हेमगङ्गाहता श्वेतं Valse सुनगं aa a ecu सनगात्‌ AATIFY संप्राप्ता सा महानदौ। MATFTHVUNA पुष्करं पुष्यमण्कितं ॥ ९८ ॥ a yu fa wel 82 Ho I] भुवनशिन्यासंः। eee - पुष्करा AINA (ets शुमशाबलं | वरापव्व॑तं तस्राखयुरच्च शिलोश्यं ॥ Se ॥ मयुराशचेकर्िखरं कन्दरोदरभर्कितं | २१९१ लजातुधि(१) गेशशिख्र निपपाताशगामिनौ ॥ ७१ ॥ एवं fufcawenfa दारयन्ती महानदी । for गृकलिलं HATSITAA गता ॥ ७२॥ जिगृह्धःतटविश्ष्टा महाभागजिषेविता। मेरुकूटतटाङ्भष्टा पवनेनेरितोद्का ॥ <१॥ विसं पव्येतवरं पपात विमलोदका | ञ्ञावयन्तौ महाभागा प्रयाता प्िभावं | ov ॥ सुवणेभुवि पातं तु gars शिरौ। मेरोषित्रे महापार aviaafagfaa ॥ ७५॥ कन्द्रोद्रविश्ष्टा तस्मादपि तरङ्गिणी | नेकभोगा पपातोर्वी" विन्रपुष्योडपोत्‌कचा ॥ ७६। ञ्ञावयन्तो प्रभुदिता sata मा कुकूमशिवा। AMIGA मध्येन प्रयाता सोत्रार्थवं ॥ 9७ ॥ एवं तास्त महानद्यसतस्नो विमलोदकाः | avifafcazwaer: संप्रयाताखतुरदिशं॥ शट 4 naa कथितप्राया पुचिवौ बहुविस्रा । मे रगैलमषा कौ शीऽविशच्च सब्वतो दिशं ॥ oe ॥ चतुमंहादौपवतौ चतुराक्रीडकानना। १९ आादधिनिति eo y १३२ वावुपषुराशे [४२ wet चतुष्केतुमदाठचा चतुव्वंरसरखतौ ५॥८०॥ चतु्महागेलवती चतुरोरगसंःयया(१) | & भटो तरमदहाशला तथाटवरपर्व॑ता ॥ र १॥ इति Sawgue agra सुवनविन्धासो नाम हिषलारिशोऽध्वायः। + १ बतुरागनस जयेति qe | अथ चिचलत्वारि गोऽध्यायः। = 000 भुवनविग्धासः। सूत उवाच | गन्धमादनपाण्वं तु malar चोपरि गष्डिका। हातिंग्सं (१) awenrfa योजने: पृष्वेपञिमा ॥ १ ॥ अस्यायामवतुख्िंशत्‌सदसराखि प्रमाणतः। AA A शभकम्धाखः केतुमालाः परिश्रुताः ॥२॥ AG काला नराः सब्बे महासत्वा महाबलाः | स्त्ियसोत्पलपवाभाः सर्वास्ताः प्रियदथंनाः॥ १। ay दिव्यो महाहच्चः पनसः षडुसाखयः। ईष्वर AWS FA कामचारो मनोजवः | तस्य dar फलरसं जोवन्ति हि समायुतं॥४॥ ara areata पृतं पुरवा तु गण्डिका | आयामतोऽष धिस्ताराच्यधेवापरगर्डिका ॥ ५॥ भद्राष्लास्सतत विन्या निलयं मुदितमानसाः) भद्रं सालवनं AA कालालराख AFT: ¢ i A A पड्षाः श्ल ता महासत्वा महाबलाः | faa कुमुदवर्णाभाः gear: प्रियद्शंनाः ॥ ७ ॥ सन्दरप्रभाशन्द्रवीः पुणंचन्द्रनिभाननाः। १ पाटोऽयं न खमोचौनः। २१२४ वाबुपुराखे [sa qe चन्द्रग्नोतलगात्राख स्तरियलोत्पलगन्धिकाः॥ ८ ॥ WAITS तेषामायुर्निंरामयं | कालाम्रस्य रसं पौला wae खिरसौवनाः rc ऋषय ay: । wars adage याघातथ्येन कौर्तितं। चतुणामपि दीपानां समास्तव तु विस्तरात्‌ ॥ १० । खत उवाच । भद्राष्छानां यषा चिद" afta कौर्तिवरईनाः। तच्छछणष्वन्तु Rea पृरवसिेखदाष्तं ॥ १९१६ | देवकटस्य सर्वखय प्रयित्येह यत्परं | aay fey सर्वासु antam एकौर्तिंतं ॥ १२॥ कुलाचलानां पञ्चानां नदौनाख् विशेषतः । तथा जमपदानाश्च AUT SS यधा Ba We सैवालो वर्यमालाग्रः कोरच्षाचलोत्तमः। WAITS AAI AYA कुलपवंताः॥ १४५ तेषां प्रसतिरन्धपि पर्वता बहविस्तराः। कोटिकोटि: चितौ Sar: शतश्योऽथ सहखथः ॥ १५॥ afafaar जनपदैनानासत्वसमाङुलाः | नानाप्रकारनालोयास्वनेकनृपपालिताः॥ १९॥ नामे यै त्र विक्रान्सः arate: परुपरषतैः | अध्यासिता जनपदाः कौतेनौयाख fsa: wu १७॥ तेषान्तु नामधेयानि राष्टाखि विविधानिच। गिथम्तरनिविष्टानि समेषु विषमेषुच॥ १८॥ तथा FAFA: BIRCH: सुनन्द्नाः। HART MATA: Barer विजयखतसाः॥ १९.॥ ४१ ol) - भुवनविन्धास! | ३९५ मर्ाखलाः PRAY AAW: CALA: | वातरंहाः सोपसङ्गाः परिवायाः पराचकाः।॥२०॥ सम्मवक्ता ACAAT: सेवाशास्तनपास्तया। HAS: शाकसुराख उरःसङ्धोकभोमकाः॥ २१॥ सोदका वस्कायेका ATCT हारवामकाः। शङ्का ख्या भाविसन्द्रा SUT हेमभौमकाः + २२॥ BUA: Milas महाभौमाब कोतिताः | एते चान्ये च विख्याता नानाजमपदा मया॥२९॥ ते पिवन्ति महापुख्यां मदा गहणं महानद | आदौ ेलोकयविख्याता Mar शोताय्बुवाहिनी ves ॥ तधा च हंसवसतिमंडहाचक्रा च faa | SMI Sgr MS Hat सुरसा चापगोत्तमा।२५॥ Waal Veal मघा महगारवाहिनी | कावेरो हरितीया च सोमावती Wawa n re 0 वनमाला वसुमतो पम्पा पम्प्ावतौ शभा। सुवणा पञ्चवर्णा च तथा GWT वपुद्मती॥२७॥ मश्िवप्रा सुवप्राच ब्रह्मभागा शिलाशिनौ। छष्णतोया च पुण्योदा तथा नागपदो शभा req ॥ गेवालिणौ मग्पितटा BAT खारुशावतो। तथा विष्णुपदी चेव महापुश्या महानदी ॥ २९ ॥ दिरण्यवाहिनोला a(t) स्कन्दमाला सुरावतो | वामोदा च पताक्राखवेतालौो च महानदौ॥३०॥ १ fecararfemt or चेति Wot R24 AAAGUWTA [४३ qe एता AFT महानद्यो नाविका. परिकीर्तिताः। चुदरनद्यस्त्वसं ख्याताः MANSY AWW ॥ २१॥ पव्होपस्य वाडिन्धः पुख्छवत्यब कौ्तिंताः | , कौत्तनेनापि चैतासां पूतः ख्यादिति मे मतिः॥ १२॥ सख्शराद्र स्फोतश्च नानाजलनपदाकुलं | नानाहच्चवनोहेश्ं नानानगसुवे्टितं (ec) tage नरनारौोगणाकौ शं(२) नित्यं प्रसुदितं शिवं । बहुधान्यवनोपेतं नानावृपतिषपालितं । उपेतं कोतेनगतेनाीनारन्नाकराकरं ॥ १४ ॥ तस्मिन्देशे समाख्याता हेमगहृदलप्रभाः | मद्ाकाया महावौययाः पुरषाः पुरषषभाः ॥ ३५ ॥# BUTT SWAG समखानोपसेवनं | देवे; सह महाभागाः कवने तज वे प्रजाः Page दशवषसदस्नाणि तेषामायुः प्रकीतितं | धमाधम विशेष न तेष्वस्ति महामख | अहिंसा wary प्रघात्येव हि वर्तते ॥ 8७ ॥ ते भ्या wet व्रं Me awa aay (३) । इ्व्य। पूजा नमस्कारांस्ताभ्यां नित्य प्रयुखते॥ श८॥ षति खोमदहापुराखे वायुप्रोक्ष भुवनविन्धासो नाम जिचत्वारि णोऽष्यायः। Qe १ नानाननरपन्नमिति ee | ९ नरमारौसमाकीशंमिति ee | ९ नोरी प्रभविन्धमोमिति we, ४०, ७० च । अथ AAAs wa: | ~ 000—~ भुवमविन्धासः। , सूत उवाच । निसगे एष विख्यातो भद्राष्वानां aurea aye केतुमालानां विस्तरेण walaa(e) ae i निषधस्याचलेन्द्रस्य पथिमस्य महालमः | ufaaa fe यत्तत्र fey स्वासु कीर्तितं ui कलानलार्मा सप्तानां नदीनाख विशेषतः| तचा जनपदानाच्च विस्तरं गोतुमहय॥३॥ fama: waa: छष्णो जयन्तो हरिपर्व्वतः | अरभ्रोक्षो वश्ेमानश सप्ते कुलपर्मताः॥४॥ तेषां प्रसूतिरन्धेपि waar बंडुविस्राः। कोटिकीटिश्रता ज्ञेयाः WANS सहस्रः ॥ ५। afafaear जनपदा नानाजातिसंमाङ्लाः(२)। नानाप्रकारविन्ञेयास्वनेकनृपपालिताः ॥ ^ ॥ A नामघेयैविक्रान्ता विविधा; प्रथिता भुवि। अध्यासिता जनपदः कौत्तनेखं विभूषिताः ॥ ७ ॥ तेषां समामधेयानि cei विविधानि । १ प्रकोर्तितमिति we | ९ मामालजमसमाङ्गखा इति चर | [ ४९ ] १८ वायुपुराणे [४४ We! गिैन्तरमिविष्टानि समेषु विषमेषु च ॥८॥ यथे कथिताः पौरा गोमनुष्यकपोतकाः। AACS WAU FUT मादहेयाचलकूटकाः ॥ < ॥ सुमोलाः Waar ater छष्याद्रमरिपुच््काः | कटकम्बलम्बेषोयाः समुद्राम्तरकास्तया ॥ १०॥। RUMI: FUT: MAT; सवरुकटकाः दभाः | WATE छष्यप्रादाष Faw: (1) कपिशकर्षिकाः ॥११॥ VMAWTAN GTA होनाना वनपातक्ा;। महिषा; RYSTATS करवाटाः सदहोत्कचाः॥ ९२ WANA महानासा वनासगजभूमिका; | कर्ज मच्मा वाहाः किक्किष्डोपाखछभूमिकाः ॥ १३॥ कुबेरा धूमजा कङ्गा वष राजोवकोकिशाः। ATIF मदहाह्ाख मधीरेयाः(२) सुरचक्छाः ॥ १४॥ पित्तलाः काचलाच्ेव खवा मत्तकासिकाः | MAA AHA बाङ्का TWAT ATTA: कलशाः ॥.१५॥ ते पिवन्ति महाभागाः प्रषमान्तु महानदीं | want gwafaat महानागनिषेविता ॥ १९॥ कम्बल तामसौ श्यामां सुमेधां saat नदीं । Frat िखिमालाख cet दर्भावतौीमपि ॥ १८ ॥ भद्रानदों शकनदौं carne महानदीं | "~~~ --~-~~-~-- १ किन्दादष्ति qe | ९ Auta इति we | माषयेयाद्ति कर | ४६ Ho |] भुवनविन्धास्ः | ११९ भौमां प्रभष्नां काखीं एष्याखेव Hearsay ॥ १८॥ दां शाकवतौखेव पुष्ोदाच्च महानदीं | चन्द्रावती सुमूलाख ऋषभाद्चापगोतल्तमां ॥ Ce नदौ समुढमालाख्च तध चम्प्ावतौमपि। uarat पुष्कलां वाहां सुवण नन्दिनमपि॥२०॥ कालिन्दोखेव geet भारतौचख aware सौतीद्‌ाम्मातिकां acet वियालाख महानदीँं॥२१॥. Rat weary easiest । ` मह्िषौ' aaqat दण्डां तधा नद्मदौ Tat ॥२२॥ एताखान्याख waa awit हि सरितोत्तमाः(१)। | टेवर्धिसिदचरिताः पष्छोदाः पापाः शमाः ॥२१॥ नानाजनपदास्फौतं महाएपगाविभूषितं । नामारङेषसम्पू खं" नियं प्रसुदितं पिव ॥ २४ ॥ SAY घनधान्धर्चर्मरवासेः समन्ततः | सन्निविष्टं महादीपं परिम gaat | निसर्ग; केतुमालानामेषं वः परिकरीनितः ॥ ६५ ॥ दति Dawgs वायुप्रोक्ते भुवनविन्धासो नाम AIST SATA: | CEA, १ पाडोऽवमाषः। अथ पश्चचत्वा रि श्रोऽध्यायः। 000 yaafaaia: | गाग्रपायम्‌ उवाच(!) । पूवापरौ समाख्यातौ VMN नसू्वया प्रभो, उक्षराखाच्च suet दचिकानाख सर्वशः | WG नो यथातष्वं ये च पर्व्वतवासिनः॥ १॥ चत उवाच | दचिखेन तु श्वेतस्य Aaa a | वं रमणकं नाम जायन्ते तव मानवाः॥२॥ सर्व्वतुकामंदाः सत्वा जरादुर्मन्धवचिंताः | शक्ञाभिजनसम्पन्राः सर्वे च प्रियदश्यनाः॥ oy तत्रापि महन्‌ दिव्यो न्यग्रोधो रोहिणो महान्‌! तख Weal फलरसं पिवन्तो वत्तयग्यत ॥ ४ ॥ दशवष सस्र !णि शतानि दशपञ्च च। जोवन्ति तै महाभागाः सषा इष्टा नरोत्तमाः ॥ ५॥ उत्तरेख तु VAG Weawee|e दक्तिरे | ay (ere नाम यव Scat नदौ॥ ९। महाबलाः सुतेजस्का जायन्ते AY मानवाः | Wag कामदाः सत्वा धनिनः प्रियदर्भ॑ना; ॥ ७ ॥ १ Serra carat we | By Wo 1] भुवनविन्धासः ॥ 2४१ एकादश सखापि वर्षाणां तेऽभितीजसः। आयुःप्रमाणं staf शतानि दशपच्चच॥८॥ तसम्‌ वष महाहस्तो शुचः TET: | तस्य Gal फलरसं Aa जौवन्ति भानवाः॥ 4 ओणि ayaa: ङ्काख्यच्छितानि महान्ति च। एकां मणिमयं तेषाभेकच्छेव fevers | सम्वरत्रमयच्तेकं भवनेरुपभोभितं ॥ १, ॥ उत्तरस्य समुद्रस्य समुद्रान्ते च द्स्िरे। कुरवस्तत्र awa guy faafaafad ॥ ११॥ तव स्ता मधुफला नित्य पष्यफलोपगाः। वस्त्राणि च परसूयन्ते फलेष्वाभरणानि च ॥ १२॥ सत्वकामफमलास्तज्र कचिद्‌ SI मनोरमाः | गन्धव रसोपेतं ween ayaa )१९॥ अपरे सौरिको नाम Saas मनोरमाः; | ये चरन्ति wer att षड्सं इतो पमं ॥ १४॥ सर्वां मणिमयो भूमिः सूद्मकाञ्चनवालुका | सव्वैतः स॒खसंस्पशी निष्यष्ा नीरजा शभा ॥ ! uy VAM AAT AT जायन्ते मामवाः Gar: tt शक्ताभिजनसम्मन्राः सवं च fercataar: 0 ee a भिथनानि प्रसूयन्ते स्िगश्षातिमनोहराः। Aaa afer ag पिवन्ति हयमतोपमं॥ १७॥ मिथनं जायते aa: समेव विवदते । समं शौलश् रूपश्च न्िधन्ते चेवते aac TITUS [vu we WANAMATCHTS चक्रवाकसधर्मिणः। भनासया warns faa gefaafaw; ti १९ ॥ aaien urate शतानि दशपश्च 4 जोवन्तिते महावौथ। a atareifaafarw: wpe 4 geuafe चेतेषां red विस्तरेण | ला सधे; (१) गेखराजखाष्य सरे खो रस्य हि । feg सब्वौसु यद्‌ ay कीत्येमानं विबोधत ॥२१॥ भनेककन्द्रद्रौगुहाजिभरमण्डितौ। ने कङ्ष््नवनोपे तौ चिभधातुविभूषितो(२) ॥ ६२ ४ अने कधातुकलिलौ सब्वेधातुविभूत्रितौ | पष्यमूलफलोपे तौ सिशवारणष्येवितौ ween हावप्येती सृमडतावुच्छरितौ कलपतर तौ । ताभ्यां कूट तै नकेस्तदृषोपसुपशेवितं ॥ २४ ॥ चन्द्रकान्तच HAT सयधकान्तव सानुमान्‌ | ANAAA सा याता भद्रसोमा महानदी HAV AAIG नयोऽन्धाः प्रस्नब्नसुरसोदकाः। प्याप्तोराः करूषं हि खातपानावगाहइनेः ॥ २९। ABSA: ल्ोरवाडहिग्यो ACTA: SHAN: | aya taafeant इतवाद्िन्ध एव TH २७॥ QW: तकदाबान्धाष्ततः खादवपवतः | पस्तस्वादुकश्पानि फलानि विविधानिच ।२८॥ १९ भतुचरिति we | ९ जित्रखाहुविभूषिताविति eo i ४५ we |] भुवनविन्धासः | | ६४३ गन्धवणं रसाढयानि मूलानि च फलानिच। पद्चयोजनमानानि महागन्धानि सर्वशः ॥२९॥ नानाव्॑प्रकाराणि gente च सखः | | उपभोगसदहस्राणि भद्राखि च महान्ति TH ee 4 गन्धवचंरसादयानि स्प्थैपेतामि BAT: | तमालागुरुगन्धानां चन्दनानां वमानिच॥३१॥ भ्मरेरुपगौतानि प्रफज्ञानि सदेव च। | ह्गृख्छलताढयानजि वनानि खानि च॥१२॥ षट्‌पदेरपगौतानि दिजेषान्येरिंजोत्तमाः। पद्मोत्पलवनाढयानि सरांसि ख awerm: 1 ३३१॥ भचयमास्यसमृचाख वड़माव्यानुलेपनाः | मनोषहरमुखेधिवैः afaay निं कूलिताः ॥ ४ ॥ शयनासमोपभोगाख TAMU: | विषहारभूमयो रम्याः सवतुषु सुखप्रदाः ॥ ३५॥ च्राक्रौडाः स्वेतः खोता: afagaafcenat: | शिलाग्डहा SATE: AL: कदलौष्हाः ॥ १६ a लताखहसदखाखि सुसुखानि समन्ततः! | शचगङ्दलाभानि yates च ॥ १७॥ लपनोयगवाच्षारि मणिजिालान्तराकि च। सुवगोमरिचिजाशि ats विपुलानि ।॥१८॥ महाह्तसहस्र। गि वरेखानि(१) च सर्वशः | मानक्ाराखि वासांसि सखाजि सुशुखानिख॥३९॥ १ रम्प्छानि स्ति कर qe a, २४४ वायुपुराणे | ४५ We | सदङ्गबेखपखववोणाद्या बडइविम्तराः। फलन्ति कष्यहत्ताणां agaifa शतानि qq vet सवंतरेव तथोदानं wats हि acne | सवंदौपप्रसुदितं नरनारौसमाकुलं। प्रवाति चानिलस्तज्र नानापुष्पाधिवासितः॥ seu नित्यमङ्गसुखाद्धारस्तस्मिन्‌ TT AWAIT | तभ स्वगपरिभ्रशा जायन्ते हि नराः सदा। भौमं तदपि हि at तत्रापि च गुणोत्तमं॥ ४२। चन्द्रकान्ता नरवगाः श्यामा: TART: | WAALS: सुखिनः GUAM वडाः प्रजाः ॥ ४३ ॥ तस्मिन्‌ देशे नराः खष्टाः देवखत्वपराक्रमाः। सदा विहारिण्यः सवं कामदत्या सुवचंखः॥४४॥ वलयाह्ृटकेयुरहारङुग्डलमूषिताः | सखम्बिगसित्रसुकुटाधिबाखच्छादनवाससः। ४५। अजोपयौवनधराः Bua 0ियद्थनाः। प्रजा वषंसहस्नापि जोवन्ति Caw ॥ ४६ + म ताः प्रसवधमिख्छो न वंशगप्र्षयो विधिः, मिधनं जाग्रते ठचचादुपक्चममनौदृभं ॥ ४७ ॥ सामाग्धविभवाः सवं ममत्वपरिवलिंताः | aaa विच्यते घमा area: सन््रव्तते ॥४८॥ HAT TUT AT A THU AT क्रमः। qu are faaafer जललवुददवचते॥ vet एवमत्वन्तश्ुखिनः सवदुःख[ववर्जिताः । ४५ Mo ||] भुवनविन्धास्षः | १४५ रक्ता धन्य न पश्यन्ति दुःखादमाऽभिजायते॥ ५०॥ SUUIA कुरूणान्तु पारि Hay shaq । TARA AAAS मानाखरविभूषितं ॥ ५९ ॥ .पश्चयोजनसाडस्रमतिक्रम्य GUAT | "सन्दरहो पमिति ख्यात weawadfad ॥ ४२ |! सष्स्र योजनानान्तु स्वतः परिमण्डलं | नाना पुष्पफलोपेतं TACT परया युतं | शतयोजनविस्तौणंसुच्छितं तावदेव तु ॥ ue il aa aa गिरिवरः सिहचारणसैवितः। चन्दरतुस्यप्रभेः कान्तेषन्द्राकारेः CAAA 1 ५४ ti waa AHAsaarsa कुसुदप्रभः। अनेकचिव्रकादाौानो नेकनिभौरकन्द्रः। महासारुदरीङ्ष्नेवि विषैः समलक्घतः ॥ ५१५॥ तस्माच्छेलागमष्ापुण्या चन्द्रंशविमलोदका। प्रवहत्यु्तमनदौ चन्द्रावती ATA ॥५६॥ aa चन्द्रमसः खानं नस्चत्राधिपतेंवरं, सद्‌ाऽवतरते AA चन्द्रमा ग्रइनायकः॥ yo it तच चन्द्रमसो नाना Ne: सतु परिश्ुतः। चन्द्रहौपं महादहीप प्रकाशं दिवि Ae wach तचरं चन्द्रप्रतौकाण्ाः पूणेचन्द्रनिभाननाः। चन्द्रकान्ता; प्रजाः सर्वा विमलाचन्द्रदेवताः। ye ॥ श्रत्यन्तधाभिंकाः सौम्याः सत्यसन्धाः सुतेजसः | प्रजास्तत्र सदाचाराः दगवर्षशतायुषः ॥ ९० ॥ ( ४४ 1 १४६ वायुपुराणे (४५ ot ufaaa तु wa ufaae प्रकोत्तितं | MQataagwa समतौत्य महोदधि ॥ द१॥ द्गधोजनसाइस्रं समन्तात्‌ परिमण्डलं | | WIG भद्राकरं नाम नानापुष्पोपगोभितं।॥ Ga WYAIAT A SIATHSIT AA | नित्य nafed स्फीतं awa योभितं॥ ५१॥ तज भद्रासनं वायोनानारबेख मण्डितं | aa विग्रहवान्‌ वाजयुः सदा पवस Joust ab ९४॥ तपनौ बश्वणभास्तपनौयविभूषिताः । विराजनेऽमरप्रख्यास्तत्र चित्राग्बरसरखः ॥ ९५ It बीयवन्तो महाभागा; पञवषेयतायुषः | सत्यसन्धा सुदा AME: प्रजास्ता वायुदेवता: + gat सूत उवाच । एवमेव निसगेाऽयं वर्षाणां भारते qa | eu: परमतच्छन्नेभरयः किं कौत्तयानि ते+ go ॥ आख्याते तवेवमषयः इतपुत्रेख धौमता। SUTATT भूयः पप्रच्छस्तदनन्तरम्‌ ॥ QS I ऋषय जच; । यदिदं भारतं वषे यक्िन्‌ खायन्युवादयः। चतुदंयेते मनवः प्रजासगे Wa त ॥ Gel एते दितुमिच्छामस्तत्री निगद्‌ सकलम । एतत्‌ शरुत्वा वचस्तेषामग्रवोक्लोमडषं षः ॥ 5० ॥ पौराणिकस्तदासूत warat भावितान्ननां। एतहिम्तरतो भूयस्तानुवाच Baier tee ti सृत sare | निसर्गं एष विख्यातः कुरूणान्तु aarsazyt ४५ Te I] भुवनविन्धासः | १४७ भारतस्य तु वच्यामि निसर्गन्तं निबोधत ।। ७२ ॥ quay हिमवतो दलिखस्याश्षशस् हि | पूवंपथाथतस्यास्य दक्षिणेन हिली समाः ॥ 9३ ॥ wart लनपङानाख विस्तरं योतुमरेव | ua ay atfrenfa aasfiry भारते प्रजाः Wes i czy मध्यमं चित्रं शमादशभफलोदयं | Sut wage fenagfawe aq ॥ ov tl QQ ARIK ATA Bags भारतौ WAT | भरणाच्च प्रजानां वे मगुर्मरतं खच्यते । निरकश्वचनाद्चैव वष न्तह्ारतं खातं Hog ॥ ततः खगेख ATG मध्यान्त गम्यते |! म Gea मद्यानां भूमौ कर्म विधौयते ॥ es ॥ भारतध्याख वर्षस्य नव भेदाः प्रकौतिताः। समुद्रान्तरिता HATA AAT: परस्परं ॥ ७८ ॥ TACIT: RATS ताख्वर्णां गभस्तिभान्‌ | नागङोपस्तघा सौम्यो गन्धवसूमघ वारणः ॥ ७९ ॥ maa AAA EIT: AAAI: | योजनानां weg होपोऽयं sfadrat ॥ So ॥ आयतो चाक्मारिक्छादागङ्गाप्रभवाश्चवे। तिथरगुस्रविस्तीर्णः सखासि गवेव तु ॥ ८१॥ WT श्रुपनिविष्टोऽयं ecg नित्यशः | qa किराता wera प्िभे यवनाः Tare ॥ ८२ ॥ ब्राह्मणाः afaat वेश्या मध्ये शद्रा भागश्ः। ३४द्र वायुपुर।खे [gyal इव्यायुदव णिज्याभिवर्तयन्तो व्यवखिता; ॥ ८३ ॥ तेषां संग्यबष्ारोऽयं वत्तते तु परस्मरं | धर्मा्धकामसंयुक्लो वर््णीनान्तु BARAT i ८४॥ सद्टल्पपद्चभानान्तु Waar यथाविधि | Ce सर्गौपबगार्य' प्रठत्तियषु मानुषो ॥ ८५॥ यद्वयं नवमो दौपस्तिथगायत उश्यते । weg जयति यो Ua स सम्बाडिह Nua ॥ ८९ ॥ भय लोकस्तु वे सस््ाडन्तरौघो frre खतः । सखराङ्न्धः अतो लोकः gates विस्तरं ॥ con सप्त चास्मिन्‌ grate विगरुताः कुलपवंता; | सहेन्द्रो मलयः सः शलिमादृत्तपर्वतः | विन्ध्यश्च पारियात्र aha कुलपर्वता; ॥ च्८॥ तेषां सषख्रशवान्ये पवैतास्त्‌ समोपगाः | श्रभिलाताः waar विपुलाधि्रसानवः ॥ ८८॥ मन्दरः WAAAY वहारो दरदुरस्तथा | . कोलाहलः TUT: (१) सेनाको Fare ॥ ८० ॥ पातन्धमो नाम गिरिस्तवापाष्डरपवंतः। . गन्तप्रखः छष्णगिरिगाधनो गिरिरेव ख ॥ ८९ ॥ षष्पगियेव्लयन्तो च tay रेवतकस्तधा । ओपवेतख कारुख(र) कूटगैलो गिरिस्तथा ॥ ९२ ॥ भन्ये तेभ्यः परिन्राताः war: खस्पोपजौषिनः | ee —™ १ Tary «fa we |. ९ केतुखेति ae | ४५ eo |] भुवनविन्यासः। | १४९ afa rar जनपदा भान्तेच्छाख Fra ne: ॥ पीयन्ते यैरिमा नद्यो apt सिन्धुसरसख्तौ | गणतटुखन्द्रभागा च AYAT सरयुस्तया॥९४॥ ्रावतौ वितस्ता विपाशा देविका aw: | गोमतो धुतपापा ख वादा च दृषहतौ॥<५॥ कौगिकीचठतोया तु निशोरा गण्डको तघा। दुर्लीहित इत्येता हिमवत्प।दनिःताः ॥ ९९ ॥ वैदखातिवंदवतौ gam सिन्धुरेव च ¦ aaa चन्दना चेव AAT मशती तथा (१) ॥ ९७॥ परा चलती चेव विदिशा Garett fant वन्तो च तथा पारियाताखयाः Wao ec | MT AWMATAT THAT सुमहादूमा (२)। मन्दाकिनौ दशार्णा च चित्रकटा तथेव च ॥ ९८ ॥ तमसा पिषप्यला ey करतोथा पिशाचिका, नौलोत्पला विपाश्या च जम्बृला(३) बालवाहिनी ॥१००। सितेरजा शक्तिमतो मक्रणा(४) ffeat क्रमात्‌ | ऋ सषपादात्‌ प्रसूताम्ता नद्यो मशिनिभोदकाः॥१०१॥ तापी पयोष्णी fara मद्रा च निषधा नदौ | विन्वा वैतरणी चेव गितिवाडइः कुसुदतौ leer a तोया चेव महागौरी दुर्गा चान्तभिल्ा तथा | विन्ध्यपाद्प्रसताख नद्यः पुण्यजलाः WAT! ॥ १०३॥ a --~ १ सदानोौरा मरो तयेति Ho, Go च| २ पुरा Zale a, wo च | ६ षश्च मेति we । ५ सचरति Ro | २४१ ATAVUS [४५ wel गोदावरौ Ware war tere वच्छुला। AFAR सुप्रयोगा ATI च तथापगा) दचिणापवमय्स्त॒ सद्यपादाहिनिःखता; ॥१०४॥ छतमाला तास्वा पुष्यजाव्युत्पलावतौ | मलयाभिजातास्ता नदः Tal: WAKA WAT es Ue विसामा ऋतुकुख्या च शला त्रिदिवा च aq | लाङ्गलिनौ वंधरा महेन्द्रतनयाः Ga: weg WAR सुकुमारौ च मन्दगा मन्दवादहिनौ | कूपा पलाथिनौ चेव शुक्तिमतुप्रभवाः सृताः ५ १०७॥ Hat: पुण्याः सरस्वत्या; सव गङ्गाः समुद्रगाः (१)। fare मातरः सर्वां जगत्पापडराः Fat: ॥ १,८॥ तासां नद्यु पनय्ोऽपि तगोऽच सहस्रशः | तास्िमे कुरुपाख्ालाः NIST सजाङ्कलाः ॥ १०९ ॥ NCAA भद्रकारा बोधा; श्रतप्ेणष्वरेः। aa: किसब्णाः(९)कुख्व। च कुन्तलाः काथिकोगयलाः५११०। अथ पाश्तिलङ्गगाख मगधा ठकः BWI मध्यदेशा जनपदाः प्रायशोऽमी प्रकौत्तिताः॥ १११॥ awe चोत्तरां तु यवर ead ad gfaucnfay aqarat a Weal मनोरमः॥११२। aa गोवर्च॑नो माम सुरराजेन निमिंतः। दामप्रियार्य' व्वर्मोऽयं gar भोषधयस्तघा eee i भरहाजन मुनिना तत्‌प्रियाचःऽबतारिताः। १९ स्वा न्यः ससद्रनार्ति we | २्किसष्टारति छ० किसयादतिष.। ४५ se I] aanfaara: | १५६ श्रन्तःपुरवनोरेशस्तेन(१) HW मनोरमः + ११४॥ AWA SSAA WATT: कालतोयकाः | अपरोताख शूद्राय TwWarTAGfawenr: ॥ ely गान्धारा यवनाखेव सिन्धुसोवोरभद्रकाः। शका दाः कुलिन्दाख परिता हारपृरिकाः॥ ११६॥ रमटा रदकटका केकया द्ग्मानिकाः | सज्ियोपनिवेाब वेश्यशूदकुलानि sti ११०॥ काम्बोजा इरदायेव arc: प्रियलोकिकाः। पोनाखेव तुषारा TWIT वाद्यतोदराः (2) ११८ ॥ श्रातेयाख ACTIN प्रखला कसेरकाः। AAMT स्तनपाचेव पौडिका जुटे; सह ॥ ११९ ॥ अपगाखालिमद्राख किरातानाख् जातयः। तोमरा WAAAY काश्मोरास्तङ्गगास्तया || १२० ॥ चलिकाखाहका शेव पूचंद्र्वासतघेव च । एते देश्या द्युदोच्याच प्रायान्‌ देगाचिवोधत॥ १२१॥ भन्धवाकाः सुजरका अन्तगिरिवहिर्भिराः | तथा प्रवङ्कवङ्गया मालदा मालवततिनः॥ १२२॥ ब्रह्मोत्तरा प्रविजया भागवा गेयमर्धकाः (2) | प्राग्ज्योतिषाख सुरास विटेहास्तामलिष्काः | माला मगधमोविन्दाः प्रायां जनपदाः स्मृताः ॥ १२१॥ अथापरे जनपदा दसिखापधवासिनः। १ स्ति च. | २ रत॒धाराःखतोद्रा इवि Se | १ पाठोऽयं न WANT | २५२ वायुपुराणे [४५ wo | द ९ QB HAA DAT, कुल्यास्तथव च॥ १२४ ॥ खेतुका मूषिकाखेव gaat वनवासिकाः। 2 © Serger माहिषकाः कलिक्ाष्व सव्यः ५ १२५॥ अभोराः सदहचेषोका भारटन्याख ara BI सुलिन्द्रा विन््यमूलोका वदभ दग्डकेः सड ॥ १२९॥ ma a दौनिका मोनिकाखव अस्मका भोगवर्चनाः। a मिका: कुन्तला अन्धा Shear नशकालिकाः ॥१२७॥ दास्तिणात्याश्जव देशा भपरांस्तात्रिवोधत। सूपकाराः कोलवना दुर्गा; कालौतकेः सइ ॥ Cres सुलेयाख सुरालाख रूपसास्तापसेः सड । तथा तुरसित। चेव सवं चेव ATT ॥ १२९ ॥ ~ © नासिक्यायायये चान्ये ये चेवान्तरनमदाः। भानृकच्छराः समा देवाः सहसा श्याण्वतेरपि ॥ १३० ॥ AGATA YUY'T WARS: BT | AN | इत्येते सम्परोताख Wey विन््यवासिनः॥ १३१॥ मालवाख करूरा मेकलायोत्‌कलेः स | sual द्थार््णीव भोजाः किषक्किन्धकेः ae nee AX A A AAA, कोसलाथेव AIT वदिकास्तघ।। qauMacaa षट्‌सुरा निषधः TEM CRA सनुपास्तर्डिकेराख वौतिहोश्रा waa: | एते जनपदाः सवं विन्ध्यप्ष्ठनिवासिनः । १३४ ॥ अतो देश्रान्‌ प्रवच्ामि पव्वताखयिखशये। निगररा WAAL तुपणास्तङ्गणाः खुसाः॥ ११५॥ ४५ Holl ` धुवमविन्धास, | RAR कुशप्रावरणायैव WAT दवाः ASAT: | fanut araara a किरातास्तामसेः सह ॥ ११६ ॥ वत्वारि भारते वचं युगानि कवयो विदुः | aa तेता हापरदय कलिचेति शखतुषटयं। तेषां frat’ वच्यामि उपरिष्टात्रिबोधत ॥ ११७॥ इति सरोमहापुरारे वायुप्रोक्ते भुवनविन्धासो नामं धञ्चचतवारिगोऽष्यायः। [ ४५ J अथ षर चल्लारि शोऽष्वायः। 000 भुवनमविन्यासः | सूत उवाच । एतच्छत्वा तु ऋषय SUC पुनरेव ते। WAT सुदा यक्षाः पप्रच्छ महषर i १ ॥ wag we: । यथ्च किं ged at हरिव तथेव च। STI नो aaa wifad भारतं त्वया ॥ २॥ एष्ट सबद यथा विपरर्यघा wa विरेषतः | उवाच सुनिनिदिशं पुराणं विहितं यघा॥९॥ चत उवाच | WIA यत्रवो विप्रास्तत्गणष्व मुदा Yar: | gugw: किं पुरुषे सुमषाब्रन्दनोपमः॥ ४॥ दशवषसहस्नाणि खिति; किं पुरुषे yar BAVA नरा स्त्रियखाष्डरसोपमाः ॥ ५॥ अनामया Walara सव ते द्मानसाः। Hae AAA निस्तप्तकनकप्रभाः॥ qn aa Fagen ga wat मधृवहः wa | तस्य किंपुरषाः सवं पिवम्ति aqua ue ॥ अतःपरं किपुरुषा रिवषः new | AVCAATHETAT जायन्ते AT मानवाः॥८॥ देवलोकाद्च्यताः सवे देषरूपाख धवं गः। इरिवषं नराः सवं पिवन्तीष्ुरसं wii ॥८॥ ४९६ श्र“ ।] भुवनविन्यासः। १५५ एकादश ATs Talay सुदा Yar: | हरिव तु Mafia aa मुदितमानसाः | HOTT Aaa त्र He AG A AT I te मध्यमं aaa We नाजा वषमिलाहतं | aaa सूखस्तपति न च जोन्ति मानवाः॥११॥. चन्द्रसूर्यौ सनसतावप्रकाशावि्ताहते | पद्मवर्णाः पद्मप्रभाः पद्यपत्रनिमे्तणाः | पश्चपन्रसुगन्धाश जायन्ते AT Alaa: i Cd fi जम्बरसफलादहारा Whar: gufaa: मनस्विनो भुक्षभोगाः सत्कफलभोगिनः॥११॥ देवलो ्राचच्युताः सवं जायन्ते हलरामराः | BAST सस्रा वष गान्त नरोत्तमाः ॥ १४॥ आयुःप्रमाणं जीवन्ति ते तु वचं fanaa | Ai: प्रतिदिशं ते तु गवसाहइस्रविखुते॥ १५४ योजनानां सहस्रार षविं स्तस्य विस्तरः | चतुरस्रः समन्ताच्च शरावाकारसंखितः+१९॥ भरोस पञ्चिभे भागे नवसाहस्रसश्धिते । चतुस्िशत्‌सदस्नाकि गन्धमाद्‌बपर्व्वेतः॥ १७॥ खद्ग्‌दच्िणतथेव भानौलनिषघायतः। चत्वारि शस्सष्श्चाणि परिहदहो मह्ोतसात्‌। सहस्रमव गाढृस्तु तावदेव तु धिष्ितः॥ १८॥ पूवण माल्यवान्‌ MAMTA: प्रकीर्तितः | efata gq Haw निषधस्योत्तरेणतु॥१९॥ ११९ TAIT 84 qe i} तैषां मध्ये awe: सुप्रमाणः प्रकौर्तिंतः। सवषामेव गेलानामवगाढो यथा AFT ॥२०॥ विस्तश्स्त तृप्रमाखः खादायाभे नियुतः wa: | हत्तभावात्‌ समुद्रस्य महोमण्डलभावनः॥२१॥ भायामाः परिहीयन्ते चतुरस्रा; समस्ततः भनाठत्ताखतुष्केख भिन्ते मध्वमागताः ५ २२॥ AAT WATE जब्बृरस्वतौ नदौ । Ria दचिषे पाश्न निषधस्योत्तरेण तु।॥२३। VAM नाम महाजग्बुच्; सनातनः । नित्यएष्मफलोपेतः सिवचार णसेवितः ॥ २४॥ तष्य नाला समाख्यातो जब्बृद्ोपे वनस्मतिः। योजनानां WAY शतचखान्यमडाहूमः | sant ठ्राजस्य दिवं स्पृशति aaa: २५॥ भरव्रीनां यतान्य्टौ एकषष्टयधिकानि तु । फलप्रमाणं सं ख्यातर षिभिस्तत्वदर्भिभिः ॥ २६ पतमानानि ताग्धव्यां कुर्वन्ति fage खनं | तस्या लम्बाः फलरसो Aza प्रसपंति ॥ २७॥ av प्रदिणणोक्षत्य aged विशत्यधः | ते पिवन्ति सदा wer जम्बरसफलाठताः ॥ २८॥ लम्बरसफलं Tar न जरा areata at aw ya (१) नरोगन्तुनवचमल्यु तथ! वं ney ay लाम्ब, Ae नाम कनकं टेवभूषण । १ नुषमिति We | ४६ qo |] भुवनविन्धासः। १५ इन्दगोपकसङ्काश जायते भावरन्तु तत्‌ ॥३०॥ सवषां वर्षठ्षाथां शमः फलरससतु सः | wit भवति तच्छक्र कमक देवभूषणं॥ ९१ ॥ तेषां aa gaag feq सवासु warm: | teugquegfadata waa तु तान्‌ ॥ RR रत्षःपिशाचा gare सवं हेमवताः खताः। हेमकूटे तु गन्धवा विश्या; साष्छरोगयाः | 22 tl सवं मागास्स॒ निषधे शेषवासुकितत्तकाः | महामेरौ aafeingar afar? सुराः। नीले तु aedad सिदब्रह्मघेयो मताः ॥ १४ ॥ देत्यानां दानवानाख् ष्वेतपव्वत उच्यते | गृक्गःवानृपरव्वं तः यष्ठः पिटणां प्रतिसश्चरः ॥ १५॥ नवस्वेतेषु aay यथाभा गस्थितेषु a | भ्रूतान्ध्‌पनिविष्टानि गतिमन्ति warfa an gu aut faafea इला श्यते देवमा मुषीः । न शक्या परिसंख्यातुं यहे याऽमुव्‌ स्रुषता ॥ १२७ ॥ दूति ओोमहापुराणे वायुप्रोक्ते भुवनविन्यासेा नाम षट्‌चत्वारिगोऽध्यायः | रथ सप्रचत्वारिगोऽध्यायः। भुवनविन्धासः | ~ a Gi उवाच | सव्ये हिमवतः पां कलासो नाम Waa: | afafaqafa Marq कुषैरः Te Was: । अष्छरोगणसं युको मोदते दमलकाधिपः॥१। कलासपादात्‌ ay प्छ भोतजलं wil मन्द ATS FYCAM UCT दसन्निभ्‌॥२। तस्मादुदिष्या प्रभवति नदो मन्दाक्िनौ war दिव्यश्च नन्दनं ततर तस्यास्तोरे मदनं ॥ ३ I प्रागुन्तरेख केलासाहिव्यसत्वौषधं गिरिं । सुरधातुमयं fas सुवं पर्वतं प्रति॥8॥ चन्द्रप्रभो नाम्नशगिरि सशो tania | AS पाटे महडिग्यमच्छाद्‌ं नाम AAT WY I तस्माहिब्ा प्रभवति waster नाम निखगा। तस्यास्तौरे महादिव्यं वमं Gated खतं + ९॥ तस्मिन्‌ गिरौ निवसति मशिभद्रः सहानुगः | यद्चसेनापतिः क्रुरगृष्यकेः परिवारितः ॥ ७ ॥ gu मन्दाङिनो चेव निसगाच्छोदिका तधा । ` महौमष्छन्तमष्येन प्रविष्टे ते महोदधिं aco ४७ Te || भुदवनविन्धासः | १५९ केला साहखिण्प्राच्यां शिव सत्वौषधिं गुरम्‌ । मनःशिलामयं fear fou’ ada प्रति॥ ९ ॥ लोहितो wares गिरिः anit महाम्‌ | aw पादे aver शोडितं नाम तस्र! ५॥९०॥ तस्मात्‌ Ga प्रभवति लोहित्यः wear महान्‌ | देवार्थ विशोकश्च AG तौरे महावनं ॥ gu तस्मिन्‌ गिरो निवसति wer afarat वश्यौ | सौम्यैः सुधामिंकचैव qua: परिवारितः ॥ १२ ॥ केलासादकिरे ane क्ररसस्वौषधं गिरिं | हतकायात्‌ जिल्ोत्पनमच्लनं जिककुम्प्रति ॥ १९॥ सव्यधातसुमयस्त्र सुमहान्‌ TTA गिरिः। तस्य पारे सरः ger मानसं सि्सेवितं॥१४॥ तस्मात्‌ प्रभवते FAT VTA TATA | तस्यास्तीरे वनं fear avrg नाम विश्युतं॥११५॥ कुविरानुचरस्तन्र STAM वभौ | ब्रह्मपातो जिंवसति रा्सोऽनन्तविक्रमः। अन्तरो्तचरेर्घरर्यातुघानशवेहेतः ॥ १९॥ अपरेण तु केला शान्‌भुख्यसलवौषधिं गिरि | अरकं पवंतच्रेष्ठं रकाधातुमयं प्रति ॥ १७ | भवस्य दयितः ay पवतो Azahar | mragaraad: waa: शिलाजालैः समाहतः ॥ ec ॥ शतसंख् स्तापनोयैः ष्ठे दिवभिवोक्िखम्‌ | quay स महादिव्यो दुर्गभेलो हिमा्चितः॥ १९ ॥ २९० वायुपुराणे ४७ To |] तस्िन्‌ गिरो faraafa fafor धृख्चलोहितः। तस्य पादात्‌ प्रभवति Was नाम AMT | Re | तस्मात्‌ प्रभवते दिव्या शेलोदा नाम frrar | SVQ wana प्रविष्टा wawrefw wre a तस्यास्तौरे वनं fear fagd quitfa a | WUC कलासाच्छिवसतवोषधौ गिरिः ॥ २२॥ गोरो नाम गिरिस्तत्र इरितालमयः शभः | fecaay: सुमहान्‌ fean मखिमियो fate: aes तस्य पादे महदिव्यं Ca काञ्चनवाशकं | दम्यं बिन्दुसरो नाम यच्रयातो भगौरधः ॥ २४॥ agifafaad रालर्षिरषास ayer: समाः । दिवं यास्यन्ति मे पूवं गङ्रातोयपरि्ुताः॥ २५॥ aa जिपघगा देवौ aaa ufafsar | सोमपाद्प्रसखतासा सप्तधा प्रतिपद्यते ॥२६। युपा मखिमयास्स्र चितयख fecerar: | तवेष्टा तु गतः WT शक्रः सर्वः सुरः सइ ॥ RON दि विच्छ(यापधो यसु अनुनच््रमणलं | दश्यते UTA राजो देवौोज्िपधगातुसा।॥२८। अन्तरो चं दिवश्धेव भावयन्ती yawat | भवोन्तमाङ्गे पतिता Maur योगमायया ॥ २९ ॥ तस्या ये बिन्दवः केचित्‌ क्रुहायाः पतिताः चितौ । छतं विन्दुसरस्तत्र तती विन्दुसरः aan १०॥ ततो निरचादेवो सा भवेन स्मयता fae | ४ॐ भ्र°।] भुवनविन्यासः | १६९१ चिन्तयामास मनसा शङ्करचेपण प्रति i Ve ॥ भिचा विच्ामि पातालं Waar wa गहरं | mar तस्या भ्रभिप्रायं क्रूरं देव्या चिकौर्षितं॥१९॥ तिरोभावयितुं बुहिरासोदङ्गषतांनदौ। तस्यावलेषं तं बुद्धा नद्याः MVCN शक्रः | निरुष्य तु शिरस्येनां वैगेन पतितां भुवि ॥१३। एतसिन्रेव are 4 Ser राजानमग्रतः। धमनो सन्ततं we श्ुधापरिगतेद्द्रियं ॥३४॥ अनेन तोषिता aaa पूवेमेव हि। QS वरदानन्तु कोप नियतवांस्त॒ सः ॥ ay i ब्रह्मणो fe वचः gar प्रतिन्नाधारणं प्ति। aay विसजेयामास संरा खेन तेजसा | wet भनौरथस्यायं तपसोग्रेण तीषितः। Ran ततो विसज्ंमानायाः सख्रोतस्तस्सप्तताङ्रतं | अयः प्राचौमभिसुखं प्रतीचो जथ एवतु॥३७॥ नयाः DAT गङ्गायाः प्रत्यपद्यत सप्तधा। मलिनी ऋ!दिनौ चेव पावनौ चेव प्राग्गता॥३द॥ wat wee सिन्ध प्रतौची' दिशमाचिताः। सप्तमी aya तासां efawa amc ॥ ३८ ॥ AMAA AT सा प्रविष्टा लवणेाद्धिं। , सपैता भावयन्तौह हिमान्नष्घमेवतु॥४०॥ प्रसूताः सप्त नयस्ता; शभा faa | AIMS भावयन्त्यो ग्ज ष्छप्रा्यांख सवं शः ॥ ४१ ॥ [ vse J. १९२ eee t पागयन्तोति घम, ड चु | वायुपुराणे [४.७ wet खपगच्छन्ति ताः सर्वा यतो वर्ष॑ति वासवः। सिरिन्धान्‌ कुन्तलायोनान्‌ ववेरान्‌ यवसान्‌ ZEIT ॥४२॥ सपाणशांख कुखिन्दांख श्रहलोकवराषये। wat हिधा सिन्धुमर सोताऽगात्पिमोद्धिं ॥ ve a भथ WANT a नङ्गणान्‌ सर्वमूलिकाम्‌। साधुस्तुषारास्तम्प्राकाम्‌ TATA दरदान्‌ शकान्‌ | एतान्‌ जनपदान्‌ VY: खावयन्तो(१)गातोद्धिं॥ ४४॥ दरदांख सकाश्मोरान्‌ गान्धारान्‌ वरपान्‌ WTA | शिवपोरानिन््रहासान्‌ aerate विस्णयाम्‌ ॥ ४५॥ सेन्धवान्‌ रन्धकरकान्‌ भ्वमराभौररोडकाम्‌। Warguiay मनून्‌ सि्वारखसेवितान्‌॥ ४९॥ गन्धव्वान्‌ Peay यत्तान्‌ रत्तोविद्याधरोरगान्‌ | कलापग्रामकांचेव पारदान्‌ सौगणान्‌ खसान्‌ १ ४७॥ किरातांख पुलिन्दांख कुरून्‌ सभरतानपि। पच्चालकाशिमाद्छ्यांख मगधघाङ्गस्तथेव च॥ ese ब्रद्मो्तरंख वक्र तामलिरपांस्तयेव च | एतान्‌ जनपदा ANAT AFT भावयते शुभान्‌ ॥ ४९॥ ततः प्रतिहता विन्ध्ये प्रविष्टा दल्तिणोद्धि। ततखाद्कादिनौ gear प्राचोनाभिमुखो ण्यौ॥५०॥ ब्ञावयन्त्युपभोगांख निषादानाख जातयः। चोवरानृभिकांव तथा नौलमुखानपि॥ uth केरलानुष्कणख किरातानपिचैव हि, ("गयौ णि सण "नी ei __ -.„ ~ हाक ४७ Ho I] भुवनविन्यासः | १६१ merece विवख।ख कुमारान्‌ खर्णभूषितान्‌ | ५२॥ सा AWN समुद्रस्य तिरोभूताऽनुपूवेतः। ततस्त पावनौ चेव प्राचीमेव fenwar veo भपान्‌ भावयन्तो न्द्रद्यरसरोपि च। ता खरप्ाखेव इन्द्र द्धपथानपि ॥ ५४ ॥ मध्येनोष्यानमस्कारान्‌ कुघप्रावरणान्‌ वयौ | इन्द्होपससूद्रे तु प्रविष्टा लवखोद्धि ॥ ५५॥ aaa मलिनो चागात्‌ प्राचौमाश्ां लवेनतु) तोमरान्‌ भावयन्तो हसमागान्‌सहृहइकान्‌ (4) ॥ wa पूवान्‌ देशाव Qaait भिचा सा बहधा गिरीम्‌। कगोप्रावर्णांस्ोव प्राप्य चाश्वमुख्ठानपि॥ ५७॥ सिकतापरवतमरून्‌ गत्वा franca ययौ | नेमिमण्डशकोषे तु प्रविष्टा सा मोदिं ॥ yea तासां ATIATG शतशोऽथ सहस्रशः | उपगच्छन्ति ताः सर्वा यतो वषति वासवः ॥ ५९ ॥ वखोकसायास्तौर तु वारिसुरभिविश्ुते | हरिशृह्गेतु वसति facia को्ैरको व्ो॥९०॥ यन्नोपेतः स सुमहानमितौजाः सुविक्रमः | aware: परितो विददिर्रदह्मराचसैः | कुवेरानुचतरा WA चतारस्तसमाः ख्यताः ॥ ९१ ॥ एवभेव तु विज्ञेया wie: पर्वतवासिना।। परस्परेण हिगुणा wha: कामतोऽधेतः ॥ ९२॥ १ बहदकानिति Ge | १९४ वायुपुराणे (go We हेमकूटस्य WS तु सायनं नाम AAT | मनस्िनौ प्रभवति तस्माल्बोतिभतोषसा॥६३॥ भवगाद्यश्भयतः ससुद्रो yaafaar | खरो विष्णुपदं नाम निषधे पम्बतोत्तमे a ९४॥ तस्माहयं प्रभवति गान्धर्वं नन्वलौ च धा। मेरोः पकात्‌ प्रभवति छद बन्द्रप्रभो महान्‌ ॥ ay tl तत्र HAAG VAT यस्यां Aiea AS Ti | पयोदन्तु सरो नौले CTT एग्ड रोकवत्‌ । ९९ GWU पयोदा च तख्ाब्रदयो विनिगते। श्वेतात्‌ प्रभवते YS सरस्यत्तरसानसं ॥ ९७ ॥ HRSA च मगकान्ता च तस्मा संबभूवतुः । मधुमव्रः BW पद्ममौनदिजाङुलं ५ dc ॥ कल्पह्तसमाको्यं' मध्‌ वस्षवत; YS I खद्रकान्तमिति ख्यातं निर्मितं तच्रवेनतु+ ६<॥ अन्य चाप्यत्र विख्याताः पद्ममोनदिजाङुलाः | नासा GET जया माम (१) दाद्गोद्धिस्निभाः॥3०॥ तेभ्यः शान्ता च माष्यौच हे नदौ सम्बभूवतुः | यानि किंपुख्षाद्यानि तेषु देवो न वर्षति ॥ ७१ ॥ खद्धिवबान्यद्कान्धच्र प्रवहन्ति सरिदराः। ऋषभो दुन्द्भिदेव yaaa महागिरिः + oR qataar महाभागा निखगा arate | TRADI ATU महानम्निः चिलोचयः | १ नाना दा जया नामेति we | ४ He |] yaafaaia: t १९५ उद्ग्‌याता उदौच्यान्ता ज्रवगाढ़ा महोदधिं ॥ ७३ ॥ WANG वराह ATG AFT: | प्रतौचौमायतास्ते वे प्रविष्टा शवणशोद्धिं ॥ ७४ ॥ चक्रो वलादकासेव AAMT a पर्वतः | WIAA मराला, समुद्रं दिख प्रति। खन्द्रमेनाकयोर्मध्ये विदि न> m= OD me AD € b> £ € <= < conto € => € €< <न 1882, August 3, Gift of the Society. BIBLIOTHECA INDICA COLLECTION OF ORIENTAL WORKS PUBLISHED BY THB ASTATIC SOCIETY OF BENGAL. New Senies, No. 437 वायुपुराणम्‌ | Ghe Vayu Purana: _ A SYSTEM OF HINDU MYTHOLOGY AND TRADITION. | EDITED BY : RAJENDRALALA MITRA, LL.D., GLE. 3 FASCICULUS V. CALCUTTA. Printep py K. N. BratracsarRYa, AT THE Gannga Press 1880. ee = = = ४९ Ho 1] भुवनविन्यासः | ३८५ ATMA लोकशब्दस्तु निरालोके सलोकता | AAT सम्मतो लोको निरालोकस्तु aga: ५ १४६॥ लोकविस्तारमावन्तु लोकः सर्व्वतो वहिः । परिच्छित्ः समन्ताच्च उदकेनाहतथख TF | निरालोकात्परथापि भण्छमाहठत्य तिष्ठति ॥ son श्र्डस्यान्तस्सिमे लोकाः सप्तदोपा ख भेदिनौ i भूर्लोकोऽथ भुवर्लोकः खर्णकोऽच महस्तथा ॥ १४८ ॥ जनस्तपस्तथा सत्य एतावान्‌ लोकसंग्रहः | एतावानेव विन्तेयो लोकान्तवैव तत्परः ॥ १४९ ॥ कुश्रसायौ भवेदुयाहक्‌ प्रतोच्यान्दिभि चन्द्रमाः | सादितः शकपत्चस्य वपुरण्डस्य afew ॥ १५० + सर्डानामोदटणानान्तु कोटो War: सहस्र गः | तिथगुष्वमधम्ताश्च कारणस्याव्ययालनः | कारणे; WAT wiaa प्रतिसप्तमिः॥ १५१॥ दशाधिक्येन चान्योन्यं धारयन्ति परस्मर्‌ । परस्यराहठताः WA उत्पत्राख परस्मरात्‌। १५२ ॥ अण्डस्यास्य समन्तात्त सत्रिविष्टो घनोद्धिः। समन्ताद्येन तोयेन Weary स तिष्ठति ॥ १५१॥ वाह्यतो घनतोयस्य तिथगृद्खानुमण्डलं | धायमाणं समन्तात तिष्ठते घनतेजसा ॥ CUE it अयोगुडनिभो वद्धिः समन्ताणलाकतिः। समन्ताहइनवातेन धाथमाणशः स तिष्ठति घनवातस्तवाकाणन्धारयानस्त॒ तिष्ठति ॥ १५५॥ [ se ] १८६ वायुपुराणे [ve We | भूतादिष तथाकाशं qatauraal महान्‌ | महानृव्याप्तो WAM VATA AT घायते॥ १५९॥ भनन्तमपरिव्यङ्ृन्दथधा TH णव च | अनन्तमक्षतात(नमनादिनिधनच्च तत्‌ ५ १५१०॥ अतोत्य परतो घोरमनालम्बमनामयं | नै कयोजनसादसखं विप्रक्ष्टं तमीहतं ॥ १५८॥ तम एव निरालोकममथादमदेथिकं । देवानामप्यविदितं ष्यवष्ारविवख्जितं॥ १५९ ॥ तमसोऽन्ते च विख्यातमाकाथान्ते च भाखर मयादायामतस्तस्य शिवस्यायतनं महत्‌ ॥ १२९० ॥ जिदशानामगम्यन्तु wa feafafa aia: | aga देवदेवस्य aaterat qafea ॥ १९१ ॥ ` चन्द्रादित्यावतसतास्त्‌, ये लोकाः प्रथिता qa: | ते लोका इत्यभिहिता जगत न संगयः+ १९२॥ रसातलतलात्‌ सप्त सपेवीशैतलाः चितौ | सप्तस्कन्वास्तयथा वायोः सत्रह्मसदना हिजाः॥ १९१ आपातालादिवं यावद्ब पञ्चविधा गतिः। प्रमाणमेतज्‌ जगत एव संसारसागरः ॥ १६ ॥ भन(दयन्ता प्रयायेवं नेकजातिसमुदवा। fafasr जगतः सावे प्रहत्निरनवखिता ५ १६५। ययैतद्वौतिकं नाम निखमबडइविस्तरं | अतौद्धिये महाभागे; सिदहेरपि न aay cee tt एथिव्याख्चानगिनिवायु नां महतस्तमसस्तया । ४९ अण०।] भुवमविन्धासः। ace ैष्ठरस्य बु देवस्य समन्तस्य दिनो्तमाः ॥ १९७॥ सयो वा परिभाणंवा भन्तोवापिन विद्यते। अनन्त एष सर्व्वत सर्ववख्यानेषु पठयते | तस्य Via मया ger तस्ित्रामानुकौत्तने ॥ १६८ ॥ य एष शिवनाख्ना हि तहः कात्स्ाम कर्तितं | स एष स्वव गतः सर्वव॑शयामे षु पूज्यते ॥ १६९ ॥ भूमौ रसातले चेव TAIT पवनेऽनले । mud च सर्वे दिवि Va a संशयः ॥ १७० ॥ तथा तपसि fara एष एव महाद्युतिः | श्रनेकधा विभक्षाङ्गो महायोगी महेष्वरः | सवलोकेष लोकेश इज्यते वुधा Wy; ॥ Log ॥ एवं GUTTA BAR च UCU | आधाराधेयभावेन विकारास्ते विकारिषः + १७२॥ एथुपादयो विकारास्ते परिचिताः परस्परः | परस्यराधिकारैव प्रविष्टा परस्परं ५ eek a यस्मादिष्टाख तेऽन्योन्यं तस्मात्‌ ख खसुपागताः (१) । प्रागासम्‌ छ्विथेषास्तु विथेषान्धोग्धतेणनात्‌ (2) 1 एचिव्याद्याख्च वायुन्ताः परिच्छित्राख्यस्त्‌ ते ॥ १७४॥ गुणापचयसारण परिच्छेदो विशेषतः । शेषा्ान्तु we: सौच्छान्रेह विभाव्यते ॥ coy ll CHa गुखसुपागता दति कर । x farsa इदि खर। gcc वायुपुराणे [se wel भूतेभ्यः परतस्तेभ्यो WA: परतः खतः । भ्रतान्यालोक Watt परिच्छिवानि qa: woes पाज महति पानाच यथेवान्तर्गतानि तु । waaay परस्मरसमाखयाव्‌ | तथा WMH WHT भेदास्त्वन्तर्गता मताः woo | aqaraatas चलारि भन्योन्यख्याधिकरानित्‌। यावदेतानि भूतानि तावदुत्पन्तिर्च्यते ॥ १७८॥ लन्त्नामिह संतारो भूतेष्वन्त्गंतो मतः | प्रत्याख्याय च भूतानि कार्योत्पस्तिनं विश्पते ॥ १७८॥ तस्मात्परिमिता भेदाः; खाताः कायामकाष्तु ते। करणामका AAT BAT ये महदादयः ॥ १८० ५ इत्येष सचिषेभ्ो a मया War विभागः) सपहौपसमुद्राया याधातयथेन वे हिजाः ॥ १८१ ॥ धिस्ताराकण्डलाचैव प्रसंख्यातिन चेव हि । वेश्वरूपं प्रधानस्य परिमाणेकदेथिकं॥ ६८२ ॥ भपिष्ठानं भगवती aa सव्वं मिदं aay! वं भूतगणाः सप्त सन्निविष्टाः परस्मरं ५ १८३। एतावान्‌ Betas मया ष्यः प्रभाषितु । एतावदेव Weed feast तु पाथिव a १८४॥। सप प्र्तयस्वे ता धारयन्ति TINT | ताल्लखयपरिमाखेन प्रसंख्यातुभिदहोच्यते | असंख्येयाः प्रकतयस्तिदगृहं मध या; ॥ १८५ ॥ तारकासनरिषेश्ख यावदिष्यन्तु मण्डलं | Be Wet] भुवनविन्यासः। ate aalgrafaanag qaaeqayd | wa: परं nawifa एथिव्यां वे हिनोत्तमाः॥ १८६ ॥ इति महापुराणे वायुप्रोक्ते सुवनविन्धासी नामै- RATA ATA; I अथ पच्चाश्नोऽष्यायः। च्योतिः;प्रखारः। सृत उवाच । पधःप्रमाखमूरैख aaa निबोघत। gaat वायुराकाशमापो न्योतिख पद्मं । अनन्तधातवो चेते व्यापकास्तु प्रकौत्तिताः ॥ १ ॥ HAM सव्वब्युतानां सर्वभूतधरा धरा। नानालनपदाकौर्या नानापिष्ठानपत्तना ॥२॥ नानानद्मदौगेला नेकषजातिसमाङुला | अनन्ता गोयते देवौ एथिवौो बहदुविस्तरा॥१॥ नदौ मदसमुद्रखास्तया Baraat: Far: पव्वं ताकाग्संख।ख अन्तभूमिगतायाः ॥४॥ सापोऽनन्ताख विन्ेयास्तयामिििः सर्व्वलोकिकः | WAR: पठयते चेव (१) व्यापकः Taal | ५॥ तधाकागमनालम्ब रम्यं नानाखयं सृतं । भनन्तं प्रयितं wa वायुखाकाश्यसन्मवः॥ ६॥ आपः एषिष्या्रुदके एचिवौ वोपरि far | साकाशस्ापरमधः GAYA: Gren ॥ 5 ॥ एवमन्तमनन्तख् Viana ब विदयते | परा सुरेरभिङहितं fafaay निबोधत ॥८॥ १ खतः संपद्यते चवेति wo | Yo Ho || च्योतिःप्रसारः। RE १ मूभिलेलमधाकाशमिति Wat परम्बमरा । fufatat तु विज्ञेया सप्तभेऽस्िन्‌ रसातले॥ ९॥ द्शयोजनसाषस्रभेकभोमं रसातलं | सासुभि; परिविख्यातभेकेक बहुविस्तरं | १०॥ प्रथममतलद्ेव (१) सुतलन्तु ततः परं | ततः परतरं वि्याहितलं वद्ुविस्तर nce ततो गभस्तलं माम परतख महातलं | RATE ततः प्राहः पातालं सप्तमं Ga ॥ १२॥ कष्णभोमश्च प्रथमं भूमिभागश् कौ्तितं। पाण्डभोमं हितोयन्तु aaa रक्षमत्िक॥ १३॥ पोतभौमचखतुथेन्तु पञ्चमं र्वरातलं | us थिलामयस्चेव सौव सप्तमन्तलं ॥ १४॥ प्रथमे तु तसे ख्यातमसुरेन्दस्य मन्दिरं । नमुचेरिन्द्रशतोहिं महानादस्य चार्यं ।॥ १५॥ रश्च शद्धुकणंस्य कबन्धस्य च मन्दिरं | निष्कलादस्य च पुर प्रद्ष्टजनसद्कुलं ॥ १६॥ WAI च भोमस्य गुलदन्तस्य चालयं | सलोहिताच्चकलिङ्गानां (२) नगर ष्वापदस्यतु। १७॥ धनच्यस्य च पुर ACCS महालनः। कालियस्य च नागस्य नगर RATS Fuca tt एव पुरसहस्राणि नागदामवरश्सां। ९ प्रथमं रखातख्ं मामेति Wo! ६ रोरिताचकशिङ्गाभ्यामितिकम०, we, चण्च। ९८२ वायुपुराखे [uo We | aa Safa प्रयमे छष्णभोभे न संशयः॥ te ॥ fedlasfa aa विप्रा देवेन्द्रस्य सुरक्षसः। मदहाजग्धस्य च तधा नगर HAUT FN Ve इयग्ोवस्य aus fagaa च मन्दिरं | गङ्कख्येयस्यच पुर नगरं गोमुखस्य च॥२१॥ राच्चसस्य च नौलस्य AGE क्रथनस्य च | पुरश्च कुरुपादस्य ACUI चालयं ५ २२॥ कम्बलस्य च नागस्य पुरमण्वतरस्य च| , कद्ुपुत्रस्य च पुर AIHA ASAT HR | रव चुरसष्स््राखि नागदानवरचछ्सखा। हितौयेऽस्िन्‌ तजे विप्राः create न सं्यः॥२४॥ ठतौयेतु AS ख्यात प्रद्कादस्य महाममः। UAW च पुर CATT महामनः ५२५॥ तारकाख्यस्य च पुर पुरन्िशिरस्स्तया। िशमारस्यच पुर चषटपुषटलनाङलं ॥ २६॥ च्यवनस्य च विन्नयं Tada च मन्दिरं | राक्षसेन्द्रस्य च पुरं कृश्थिलस खरस Ti २७ ॥ विराधस्य (१) च क्रूरस्य पुरभुख्कासुख्ठस्य च । VARA च नागस्य तधा पाण्डुरकस्य च ॥रे८॥ मणिमन्रस्य चुर कपिलस्य-च मन्दिरं। नन्दस्य चीरगपतेर्विंशालस्य च मन्दिरं ॥२८॥ १ विराग्द्यति ae | ye अर | च्योतिःप्रचारः। १९३. एवं पुरसश्खाणि arnziaataat | amasfaiaa विप्राः पौतमौभे म daa: tee y aqu देत्यसिंइस्य waatagiaal | MARTA च पुर नगरं FRCS Ti ११। राचतभेन्द्रस्य चपर gaa yas | AAA सोकनाचस्य THAIMA चालयं ॥ ३२॥ वडइयोजनसाहस्रं वदुपस्िसमाकुलं | नगरं वैनतेयस्य चतुयंऽस्िन्‌ रसातले ॥ ११। पञ्चमे WHA बइगोजनविस्तृते । विरोचनस्य नगरं gufeee घौमतः॥ ३४। वेदूथस्याग्निजिद्वस्य हिरण्याक्षस्य सालय । ute fanfare cade च धौमतः॥ १५॥ महामेषस्य च पुर Wada शालिनः! कारस्य च नागस्य AAT जयस्य च ॥ १ | एवं पुरसहस्राणि नागदानवरच्तसःं। पञ्चभेपि तथा जेय शकंरानिलये सदा ॥ es ॥ षष्ठे तले दैत्यपतेः केसरर्मगरीसमं। HIS सुलोश्र्च नगर महिषथवच। राश्चसेन्द्रस्य च पुरमुतृक्रोशस्य APIA: ॥श्८॥ तज्रास्ते FLAG शतगीर्घो सुदा ya: | कश्यपस्य सुतः Way वासुकिनाम नागराट्‌ ॥ १९॥ एव पुरसहग्राणि नागदानवरचसां। us तलेऽस्मिन्‌ विख्याते गिलाभौमे रसातले | ४०॥ [ we ] ३८४ वायुपुराखे [ wo We] सप्तमे तु तसे Ra पाताले wanfaa | पुरं वलेः प्रमुदित नरनारौसमाकुलं ॥ ४१॥ असुरानोविषेः पूकंसुदतेहंवश्वभिः। सुचङ्घन्दस्य TAG त्र वे नगर महत्‌ ॥ ४२॥ अनेकौदिंतिपुव्राणां समुदोखर्महापुरेः। तथैव नागनगर ऋंहिमङ्धिः AWE: ॥ ४१ ॥ दैत्यानां दाज्वानाख स्सदीरेमडापुरेः । खदीरराचसावासैरनेकेव समाकुलं | ४४॥ पातालान्तेच fare विस्तौखु वडूयोलने। भस्त रक्गारविन्दाचो महामा WATTAT: ॥ ४५ ॥ धोतशक्कोदरवयपुर्नोलवासा ACY: | विशालभोगो द्युतिमांचिव्रमालाघरो बलो ॥ ४६॥ रकाग्ह्रगवदातेन Sarasa विरालता। प्रभुसु खख्डसरेण शोभते वैस कुष्कलो tse | स fawrataar दैवो लोलव्वालानलार्चिषा। च्तरालामालापरिधितः कलास इव रच्छते ॥ ४८ + सतु नेत्रसङ्स्नेखहिगुख्न विरालता। magaifamae गोभते जिग्धमणष्कलः weet तस्य कुन्देन्दुवख्स्य waaay विराजते । तर्ष्ठादित्वमाङेव श्वेतपर्ग्यतमूरनि।॥ ५० ॥ जटाकरालो द्यूतिमान्‌ GHA अयमासने । विस्तौखं इव मेदिन्यां सदस्नशिखरो गिरिः ॥ ues महाभोगे महाभागेकडानानैर्महाबसेः। ue Wo |] watfa mare: | ६८५ उपास्यते मश्तैला महानां गपतिः खयं ॥ ५९ ॥ श राला सव्वेनागानां Kat नामं महाद्युतिः, सा twat हाहिर्तनं्म भादाया व्यवसिता । ५१॥। संपेवभेते कथिता aera cara: | SATETHCALATIATATAT: VAT ॥ ५९॥ VALIANT MANE Fugaryfit: | रेवा नाप्य विदितं sraercfaaferd yy i एधिष्यग्ैयम्वुवायुनां aay दिजोसंमाः। महस्वमेवसधिभिरव aa ats daa: 1 ५९ ॥ भरत ज प्रवद्थामि सूजाचन्द्रमक्तोगतिं। सुभाचन्दमसावेतौ Wart wae q | प्रकाशतः BAUM aware warfare ५७ ॥ BAA संसदा Crary सं faa: विस्तरारं gitar, भवेदन्यवरं arma: ॥ ९८ ॥ प्यासपारिमाच्यन्तं चन्द्रादिव्यो प्रकार्शतेः। पर्थ्यासपारिमाच्छेन भूमे सुर्यं fad खतं ॥ ५८॥ सवति तीजिमान्‌ लोकान्‌ यस्मात्‌ शयः चरिभ्वभम्‌। भवधातुः प्रकाशाख्यो हवनात्छ रविः खातः te अतःपरं प्रवच्यामि प्रमाणं agua: | महिततलाश्द्टौ ष्टो wifey वपं निपात्यते ॥ qt ॥ भस्य भारतवर्षस्य विष्कश्मन्तुं सुविस्तरं | AW भास्ररसाथ योलना्मां निवोघत॥द२॥ नवयोजनसाहस्रो विस्तारो AACS Z| १८५ ANAT [५० we) विस्ताराचिगुणखास्य परिखाहोऽव aga | fama मण्डलस्येव wiemrcifggy: यथो ॥ ९१॥ अतः पृथिव्यां वच्य।मि प्रमाणं योजनैः सष । सपहोपससुद्राया विस्तारो away यत्‌+ dev इत्येतदिह संख्यातं gow परिमाणतः तदच्छानि प्रसंख्याय साग्परतेरभिमानिभिः ॥ qu भभिमानिष्यतीता ये qere साग््रतेरिह। Zar 2a द्मतीतास्ति रूपेनौमभिरेव wa et AMIN साम्प्ेदवेवख्ामि वसुधातन्ं | दिवस्त॒ सज्रिवेो वे साग्प्तैरष wean: ॥ ९३॥ प्ताईकीटिविस्तारा एधिवो ae: खता | ABT वाधप्रमाखेन मेरोषं चातुरन्तरं ॥ ९८५ एचिष्या वाधविस्तारो योजनाय्रात्पृकौ्तितः। मेदमध्यात्‌ प्रतिदिथं कोटिरेकाद्श ae: ५६८ । तथा श्तसदस्ञा शि एकोननवतिः पुनः। AGI Beals एथिष्या वाधविस्तरः॥ 5० ॥ ween विस्तर are योजमेखब्िवोधत । तिखःकोस्त. विस्तारः संख्यातः स चतुर्थं + ऽ१॥ तथा यतसडस्राखामेकोनागौतिरष्यते | सप्तरौपसमुद्रायाः एचिव्याख्ेष विस्तरः ५ ७२ | famiuqaqeds yaaa age | गरखितं यीजनाग्रन्ु कोटपस्ेकादथ GAs । oye तया यतसहइखन्तु सप्तत्रि पाधिकानितु। we We |] sai fa. warez: | qaat प्रसं ख्यातं एथिष्यन्तस्य awa ॥ .9४ ॥ तारकासन्िषेशस्य दिवि यावहि awa | quale: सतिषैगस्य भूमेस्तावत्तु HBT ॥ ७५॥ पर्य्या सपारिमा्सेन भूमेम्त्यं रिव ait सपानामपि लोकानाभेतन्नानं प्रकौतितं॥ ७६ | पर्य्यासपारिमास्येन AWAANAA च। उपयुगपरि लोकानां छत्रवत्परिमन्डलं ।। 99 ॥ a fufafa feat gat येषु तिष्ठन्ति जन्तवः | UASBAZIVS प्रमाणं परिकौसतिंतं | oc i ay स्यान्तस््विमे wat. सपहोपा च मेदिनो | भूर्लोक सुवचैव ठतौयः स्वरिति aa: | aeatat जमचैव तपः Gare सप्तमः ॥ € UA सप्त छता लोकान्डव्राकारा व्यवस्थिताः, स्वकौरावरयैः GHVAATAT: WAH THA Use ॥ दशणभागाचिकाभिष ताभिः प्रकषतिभिवेहिः। धाथमाशा MATa BATA परस्परं ॥ ८१ ॥ Naw समन्ताच्च सत्रिविष्टो घनोदधिः पृथिवोमरूलं ae घमतोयेन धायते । ८२॥ चनोदधिपरेणाथ धायते घनतेजसा | बाह्यतो घनतेजस्त, तिथगूदेन्त AWA | ८३॥ समन्ताहनवातेन wears प्रतिष्ठित | AAMATHARI MARTY महातमा | SB A भूतादिना हतं aed भूतादिमंडइता हतः | ges gec वायुपुराखे [५० Wot हतो मदहाननन्तेन प्रधामेनाव्वयावना॥ CY ॥ पुराखि लोकपालानां प्रवद्यामि वचाक्रम। ज्योति शप्रचारख् प्रमाणं परिवच्यते ॥ ८६ । मेरोः प्राख्छां दिधि तथा armada मूर्नि। वस्तोकसारा AVR Ga Farfcenay ॥ ८७ ॥ दचिगेन पुनम रोमा नसस्येव ae fa | बेवखतो निवसति यमः संयमने gt ॥ ८८ ॥ TATU पुनमंरोमानसस्येव मूैनि। सुखा नाम पुरो रम्या aaa Waa: 1) ८८॥ faqneat Fi मानसस्यैव सूदति । TA Ayer तु araarhy विभावय ii ee | सानसोत्तरष््ठे तु लोकपालाशतुर्हिं। खिता ध्व्यवखाये लोकसंरचणायशख।॥ ९१॥ सोकपालोपरिरास्‌ सर्वतो द्सिषायने | क!ष्टागतख्य सूस गतिर्या at जिबोधत ॥ ८२॥ दसिखे प्रक्रमे aa: च्रिमेषुरिव aftr | व्योनिषाखक्रमादाय सततं परिगच्छति ॥ ९३ ॥ मध्वगब(मरावत्यां यदा भवति wre: । Aaa संयमने उदयस्तत्र SUA es ti सुखायामर्ंरावरश्च मध्यगः wrafaaer । सुखायामय वार्ष्छामुतिष्ठन्‌ सतु हश्यते ey | विभायामरराव स्यान्‌ माद्ेन््रामस्तमेतिच। तदा द्चि्पूजषामप्राज्ञोबिधौयते ॥ ९९॥ yuo Se || aa fa naz | gee दसिणापरदेष्यानां gain: परिकीर्यते | तेषामपररात्र्च ये जना SUTIGG ॥ <अ ॥ देया उक्षरपूष्वा ये पूष्वरातरन्तु तान्‌ प्रति।. एवमे वोत्रेष्वर्का भवनेषु विराजते।। ९८८॥ सुखायामथ THT मध्या चामा यदा। विभावा Magatafasia विभावसुः ॥ ९९ ॥ Tae चामरावत्यामस्तभेति यमस्य च। सोमपुर्थां विभायान्तु मध्याङ्गे स्यादहिवाकरः।॥ १०० ॥ महेन्दरस्यामरावत्यासुल्तिष्ठति azi रवि; | भरात्रं संयमने वारुण्यामस्तमेति च ॥ cot i स ग्रौघ्रमेति ath भास्करोऽलातचक्रवत्‌। way वे भ्रममाणानि ऋतानि गगने रविः ॥ १०२ ॥ Taagy हौपेषु दचिषान्तेन सपति | उदयास्तमने ना सावृत्तिष्ठति पमः पमः ॥ १५१ ॥ Gate चापरानैतुदौरौदेवालयौीतुसः। ATTA ABTS ACT gq सरण्मिभिः ॥१०४॥ उदितो व्ैमानाभिरामष्याङ्ः तपन्‌ ofa: | अतः परं कसन्तोभिगेीनिरस्स' स wefan coy a उदयास्तमयाभ्यां हि समते पष्वीपरे दिशो | यावव्पुरस्ता्तषपति तावत्‌ we तु Taal: eg A avaq ead चूथस्तेषां स उदयः qa: | यच प्रणाश्मायाति तेषामस्तः BTU H १०७॥ स्म्वषामुरे मरर्लकालोकस्त्‌, दचिरे। Boe घाथुपुराणे [us Wes विदूरभावादकंस्य भरूमेलणाठतस्य & | fea रश्मयो यस्मान TN नदृण्यते॥१०८॥ प्रहनत्तचताराणां दशनं भास्करस्य च। SHAW प्रमागनन्नवमस्तमनोदयं॥ lee ॥ शक्रष्टायोऽग्निरापख कछष्णच्छाया च मेदिनो। विदूरभावादकंस्य उद्यतस्य विरसश्छिता | रक्राभावो विरश्मिलाद्क्रत्वाचाप्यनुष्णता।॥ ete i ले खयावखितः Bat ayaa gq ead | ऊच्च गतः AAT योजनानां स दृश्यते ॥ १११॥ प्रभा fe DA पादेन way ala भास्कर। अम्निम्,विश्रते रातौ तस्माषृरात्‌ प्रकागते॥ ११९ ॥ उदितस्तु पुनः खयः रस्त माग्नेयमाविश्त्‌ | संयुक्तो afear qaqa: स तपते feature a प्राकाश्यश्च ANUS Gamal च Awa | परस्यमरातुप्रवैयादाप्यायेते fearfawa ११४॥ SUC चैव YUE तधा तसिं दचिके। उसिष्ठति तचा aa राजरिराविश्रते a: | AMAA भवन्त्यापो दिवाराचिप्रतेशनात्‌ ॥ ११५॥ अम्त' याति पुनः aa दिनिंवै प्रविश्रत्यपः। AAS Rl भवन्त्यापो AMA: प्रवेयनात्‌ ॥ ११६ | एतेन क्रमयोगेन YRC दल्िखोत्तरे | खद्यास्तमनेऽकस्य (१) wud विशत्वपः ॥ ११० ॥ NN मर्ण णी षणि १ खद्यास्तमये नित्यनिति wo | ४. अर || न्यो तिःप्रचारः | ४०१ दिनं सथप्रकाशाख्यं तामसौ रातिर्च्यते। ` तस्नादयवखिता रातिः संधावेखमहः स्यतं ॥ ११६८ ॥ एषं पुष्करमध्येन यदा सपंति wend: | निशांणकन्तु (१) भेदिन्या gears गच्छेति ॥ {१८॥ योजनाग्रानृभु्नत्तस्य इमां सख्यां fanart पूं MAMTA TART -सा BATH ६२० ॥ TWIN तथान्धानि BATE धिकानिंतु। नौहर्तिकी गतिद्धाषा सूथस्यतु विधौयते ॥ xen एतेन गतियोगेन यदा काष्ठान्तु दसिणा। पयय गच्छेतदादित्यो माचे काष्ठा्तमेव हि ॥ १२२॥ ada दचिणायान्तु क्षाष्टायां afar | नवकोथः VASA योजनेः परिमण्डलं ॥ १२९१ ॥ तथा शतसहस्राणि चत्वारिगच्-पच्च च| अदोराव्रात्पतश्रस्यं गतिरेषा विधौयते ॥ १२४.॥ दचिणादिनि्ठैतोऽसो विषवस्थो यदा रविः | oA समुद्रस्य खत्तरान्ता दिशखरन्‌ | Cry ll मण्डलं fagaafa यीजनेसत्निबोधत | fas: कोष्यसत विस्तौण विषुबद्धापि सा Mari cad तया शतसष्स्नाणामभौले काधिका FA: | aay चोत्तरं काष्टाचिज्रभानुखदा भवेत्‌ । ` WANT षष्ठस्य Sara दिशखरन्‌ ॥ ERO tl उत्तरायाच्च काष्ठाया प्रमाणं awa च। १९ aninataafa कर । जि शहमन्विति ae = = ~ [ ५६ 1 ४०१ वायुपुदाखे (५० we | DRAMA ESA MSA ga (A versa भरशोतिनियुतानौह योज्ञनानां ata च। WEIGINAGT योजमान्यधिकानितु ॥ १२९॥ जागवौष्यृत्तरावोयौ wart च afar) Bawa तथाषाडे द्यजवौचुद्याख्रयः। अभिजित्पूवेतः eifaatatargaraay ॥ ११९०४ काष्ठयोरन्तरं यच्च ae योजनः पुनः। एतच्छतसहस््नाणामेकजिंयोन्तरं Wa REE तयच्खिग्राधिकाबान्ये wafeing aaa: | काष्ठयोरन्तरं Wag योजनाग्रात्‌ afafed veers काष्टयोक्धं सयोखव भन्तरे दिणोत्तरे | तेतु aenfa संख्याय योजनैस्तचिबोधत ॥ {१३५ एकेकमन्तरन्तस्या मियुतान्येकसप्ततिः | avarafafiara ततोऽन्धा पश्सप्ततिः ॥ १३४ ॥ लेखयोः काष्टयोखव वाद्राभ्यन्तरयोः wei | शभ्यन्तरन्तु प्यति मक्लान्युन्नरायये ॥ ११५१ वाद्यतो दक्तिणे चेव सततन्तु यथाक्रमं | Rea णतं पूकंमभौत्यधिकमुसर ॥ ११६५ चरते दचिे चापि तावदेव विभावसुः | प्रमां मण्डलस्या् योजनाम्रान्निबोधत + ११०॥ uafang योजनानां सहस््नाणि समासतः। श्यते इ पुनरप्यन्ये योजनानां प्रकीर्तिते ५ १३८॥ एकविंतिभिषेव वीजनेरधिकेषिते। . ५० We |] ष्धोतिःप्रचारः। Bok एतत्प्रमारमाख्यातं योजनेमण्डलं fe तत्‌ ॥ ११०॥ विष्कम्भो मण्डलस्येष तियंकस तु fanaa | प्रतयहद्चरते तानि Gat वे मर्डलक्रमं॥१४०॥ कुलालसक्रपय्येन्तो यथा wate’ निवर्तते। दलिते प्रक्रमे qi शीघ्र मवक्तंते ॥ १४१॥ ` तस्मात्‌ प्रकृष्टां भूमिच्च कालेनाच्येन गच्छति। सूर्यो हादशभिः ftw स॒ङतत॑दंसिषोत्तरे ॥ १४२ । sMemtararaagigaca र्विः। qwuaaeaife मक्षमं्टाद्गैखरन्‌ ॥ १४१॥ कृुलालचक्रमध्यसतु यथा we प्रसपति । तथोदगयने सूथः सर्पते मन्दविक्रमः ॥ १४४॥ वयोदश्ा्ैनरंन warat सरति रविः। तस्मादीश कालेन भूमिमल्पां निगच्छति ॥ १४५॥ भष्टादगसुह तस्‌ उत्तरायण्प्िमं | swuafa तच्चापि aca मन्दविक्रमः ॥ १४९॥ योद शामन ऋलाशाख्रते रविः। सुहत्तस्तावटसारि नलमष्टाद्गे खरम्‌ ॥ १४७ ॥ ततो मम्दतरं ardent मति पै थथा। भत्थिषछ इव मध्यस्थो प्रवो भ्रमति वे तथा ॥ १४८॥ जिं ्म्सुषसोनेवाइरहो रातं धर वो भ्रमन्‌ | ठभयोः RANA भ्रमते मण्डलानि au १४८ ॥ कुलालचक्रनाभिस्त यथा तवेव awa | वि प्रवस्तथा fe वित्नेयस्तब्रव परिव्ततं\ १५० ॥ वावुषुराशे ` [yo We उभयोः RABMAA waar awarhs 71 दिवा ame सव्यैस्य मन्दा श्रोत्रा च वे गतिः + १५१। Sut प्रक्रमे लिन्दोदिंवा मन्दा गतिः war | Awa W पुनर्न War सूर्यस वै गतिः ॥ १५२॥ zfaw uma चेव दिवा din विधौयते। गतिः खस्य am वे मन्दा चापि तथा खता ॥ १५१॥ wa ufafanaa विभजन्‌ tratwifa gq! तथा विचरते मागं समेन विषमेख च ॥ १५४॥। शोक्षालोकेख्ितायेते लोकपालाषदुिश्ं।-- ATMA तप्रामुपरिटाच्जषेन g | भजनव्रसावदोराभमेवङ्गति विथेषणेः (१) ॥ १५५ ॥ दखिण नागवौष्यायां लोकालोकस्य चोत्तर | शोक्रसन्तारको WI वेष्ानरपथाहहिः ॥ १५९५ ष्ठे यावत्‌प्रभा सौरो-पुरस्तात्‌ BAA | UGA: एषतस्तावक्ञोकाक्ञोकस्य aaa! ॥ १५७ ॥ योजनानां सहसत ङि दोरैन्तुद्छितो fafa ` प्रकाप्वाप्रकाग्मप्र सत्वतः परिमच्छलः॥ १५८ | AQAQMANT ग्रहास्तारागणेः AE! MAME प्रज्ञागन्ते AAAS वे fat: ॥ even Varta लोकस्तु तिरालोकख्यतः परं । MAN एकधा तु निरालोकस्वनेञ्धा । १९० १ afafaque इति Go | ५० भर |] व्यातिःप्रच।रः। ४०५ लोकालोवान्तु सन्धत्त war सूथः परिग्रह | तस्मात्सन्ध्येति तामाइरषाघ्य्योयदुन्तर | sar tif, aat विप्रव्यु्टिखापि ay: खत ॥ १९१॥ aa हिं ग्रसमानानां सन्याकालेहि carat प्रजापतिनियोगेन णापस्तेषां etre | भरस्षथत्वख्छ eee प्रापिता मरणं तथा । १६२॥ ` तिखः erg विख्याता मन्देहा नाम रा्तसाः। प्रायन्ति सस्रा शसुदयन्ति दिने दिने | तापयन्तो दुरासानः सग्यभिच्छन्ति खादितुं ॥ १६३ भर GAA तेषाश्च FATA Yee | ततो गरदा चदेवाबब्राह्मलाचेव WHAT: | aaa fa समुपासन्त: लेपयन्ति महाजलं ॥ १६९४ ॥ श्रोंक।रतब्रह्मसंपुक्तं गायता चाभिमन्तितं। तेन quer ते देत्या serge वारिका HEY ततः प॒नमहातेजा सह द्य॒तिपराक्रमः। योजनानां सहस्राणि जर्च॑सुतिष्ठते थतं ॥ १९१५ ततः प्रयाति भगवान्‌ arma: परिवारितः। बालखिष्यैख मुनिभिः mae: समरोचिभिः ॥ १९७॥ काष्ठा निभेषा दण पञ्च चेव जिशच काष्ठा गणयेत्‌ कलान्तं | fing wards भवेषु - स्तेस्त्रिंशता रागे समेते ॥ १९८ a WIN तडभौगेदिं वसानां यथाक्रमं । Beg वायुपुराखे [५० Wel सम्ध्या सुहत्तमानन्तु SF aw Tar Sat tae ॥ womnwaufea frawalaa q वे। प्रतस्तनः ख,तः कालो AAGB: स TIM + १७० ॥ तस्मात्‌ प्रातस्तनात्कालात्‌ निसु संस्तु सङ्कवः | मध्याङख्िसुषत्तस्त तस्मात्‌कालाच BHATT + १०१५ तस्माग््ष्यग्दिनात्‌ areas ufa wT: | भय एव HWUSA तस्मात्‌ WSS अध्यमात्‌ (१)॥ Ves अपराद्धे व्यतीपाते काशः साया ख्यते । TITTYRUE सुदर्ताख्रय ws Ty १०१॥ ATTEN HF मवि बवति खतं । द्शपश्चसुह साहे राविन्दिविमिति wii ॥ १०४।॥ वद॑ते कसते चेव अयने efawyas | अरस्तु ग्रसते रातिं रात्रिस्तुप्रसते ay ॥ tous प्ररहसन्तयोमध्यं विषुवन्तहिभाग्यते | SHUI कशादेव सप्त मोमः TATA + १०६ ५ AAT पष्चद्यदानि पक्त इत्यभिधौयते | ह्रो प्रो च WIS दौ मासाषन्तराहतुः | बहतुत्रयमयनं खां ये वर्षु यते ॥ १७० ॥ निभेषादिक्षतः काशः काष्ठाया दथ TE a) कलायाख्िंशतः काष्ठा मान्राग्ौतिदवाभिका ॥ १७८॥ MAMA AeA जातिंशत्‌ TENT | feafeurasatfamarsary War भवत्‌ + १७० ॥ १ Weise Gacy रव प्रतिभाति। ४५० Bol षयो तिःप्रचार, | | Bes चत्वरिंशत्‌ awarfa गतान्य्टो च frafa: | सप्ततिश्चापि तत्रेव नवतिं विहि निखये॥ १८०॥ सलवाय्येव शतान्याइरविंच्यतौ वैषसंयुगे | सरो Be fawat नाशिका ary ated ॥ १८१॥ संवत्सरादयः Ty wqalafanferar: | निखयः सव्वकषालस्य युग इत्यभिधीयते ५ १८२ ॥ संवव्षरस्त प्रथमो हितीयः परिवत्सरः | CERT, तीयस्त, Uys ayaa: | पञ्चमो वत्सरस्त षां कालस्त afcafwa: ues ॥ fauna () भवैत्पूणै पव्वणान्तु Taga | एताग्धष्टादशस्न्रिगदुदयो भस्करस्य Wy es a wasfeua: सौरा wanfa दशेवतु। | पञ्चति aq warafa afeatare भास्करः ॥ १८५॥ विशदेव वहोराचरंसंतु मासबभक्करः। एकषटर्टिस्वहोराता sacar विभाव्यते ॥१८६। अङान्तु वाधिकारोतिः चतचखाप्यपिकं भवेत्‌ | मानन्तचितरभानोस्त fia भुवनस्य तु॥ १८७॥ सोरसोम्यन्तु fata नक्षत्र'सावनन्तघा | मामाग्धेतानि चल्वारि यैः पुराणं विभाव्यते ॥ १६८८ GAMUT व WPA VEIT: | aie तस्यतु गक्गाखि स्ययन्तौव नभस्तलं ॥ १८८ ॥ १ faunafafa चर | yea वायुपुराणे [५० We तेखापि गद्धगवाच्राम qa aaa विश्रुतः (().। पकमार्गब विस्तारो विष्कन्रषापि wha aw १८० ॥ तस्य वे wad: गङ्ग मध्यमन्तदिर्मयं। दिग राजतच्व WA स्फटिकप्रभं ॥ १२११४ सर्व्वरब्रमयच्ेकं गङ्गसुसरमुत्तमं। एवं कूट स्त्रिभिः 2a; weafafa विश्रुतः ॥ १९२ ॥ यत्तदिषुवतं अङ्कन्तदकः प्रतिपद्यते | श्रहसन्तयोमध्ये मध्यमां गतिमास्ितः। अद्म्तुख्य।मधो रात्रिं करोति तिमिरापहः ॥१९८१॥ हरिता हया दिव्यास्ते नियुक्ता महरधे। अनुलिप्ता इवाभान्ति पद्यरक्तेगभस्तिभिः a १८४॥ भेषान्ते च तुलान्ते च भाक्करोदयतः स्मृताः | GEM eA waa अरहोराजिख तावती ॥ {९८५ ठकलिकानां रदा qa: प्रधर्मांशगतो भेत्‌ | विशाखानां तथा ज्ेयघतुघांये निशाकरः।॥ १८६ ॥ faararat यदा qaratasa ठतौयकं | तदा चन्द्र विजानौयात्‌ afaemificfa faa ॥१९७॥ विषुवन्तं तदा विद्यादेवमादमदषयः | aay विषुवं पिदयात्‌कालं MAA WAIT ॥ १८८ ॥ समा राजिरयेव यदा तदिषुदडषेत्‌। मदा दानानि देयानि faa विषुवत्यपि। ब्राह्मेभ्यो विशेषेण सुखभेतत्त्‌ तु देवतं ॥ {८९ ॥ १९ aera ew: स नमःद्ङ्धवाच्रास मिनत एति घर । ye Go|] watfarnare: t ४०९ ऊनराचाधिमासौ चं कलाकाष्ठ।सुहर्तकाः। पौणमासौ तधा ज्ञेया अमावास्या aaa a | सिनीवालौ gees राका चामुमतिस्तथा॥२००॥ तपस्तपस्यौ मधुमाधवो च | शक्रः शुचिचायनसुत्तर art | मभो मभस्योऽथ इषुः ANT: सषहःसषस्याविति दस्िणं स्यात्‌ ॥ ९०१॥ संवत्राम्ततो जेयाः Tre: ब्रह्मनः सुताः (१) । तस्मात्तु ऋतवो ज्ञेया ऋतवो WAT: BAT ॥ २०२॥ तादमुमुखा ज्ञेया अमावास्यास्य BIT: | aaa, विषुवं Bq पिठदेवहितं सदा ॥२०१॥ एवं Wal A Awa देवे पितरेव च मानवः। ` तस्मात्‌ स्मृतं प्रलानां a विषुवस्सव्वगं Wan evn भ्रालोकान्तः BAT लोको लोकान्तो लीक उच्यते | लोकपालाः खिताम्तत्रशोकालोकस्य मध्यतः ॥२०५॥ चत्वारस्ते महासानस्िष्ठन्याभूतसंञ्जवात्‌ | सुधामा Ta TUT कर्दमः शह्कपस्तयथा। हिरण्यलोमा wera: केतुमाम्‌ जातनिययः ॥ २०९॥ निनदा निरभौमाना निस्तन्ता निष्यरिग्रहाः। लोकपालाः खिता ga लोकालोके चतुहिशं ॥ २०७ | SUC यदगसख्यस्य रजवौष्याख efar | fowarat सवे पन्या वैष्लानरपयादहि;॥९०८॥ १ WINE हषः चताद्ति ड, | { ५२ 1 वाग्ुपुराशे ye qe | तवरा सते प्रजावन्तो सुनयो हम्िहोविशः। | लोकस्य सन्तानकराः पिदढयाने पथिखिताः॥२०८॥ yatuad कन्य भाभिषा ऋत्विगुच्यतें | प्रारभन्ते लोककामास्तेषां पन्या; सदत्तिषः | २१. ॥ खलितन्ते gath खापयन्ति ga aa! सन्तत्या तपसा चेव HTS: श्रतेन च । २।१। लायमानास्त पूरं वरै पञ्निमानां wey च । ofaares जायन्ते gaat निधनेष्वपि । एव मावत्तमानास्ति तिष्ठन््ासूतसं TAT ॥ २१२॥ ऋषटाणोतिसदहसखराणि सुनोनां खहमेधिनां। खवितुदस्िणं मागे चिता श्चाचन््रतारकं। क्रियावतां प्रसंख्येथा ये श्ानानि भेजिरे ॥ २९२ ॥ लोकसंवव्यहारेख WATTARAA च। इच्छादेषप्रठत्या च मेधनोपगमेन च॥ २१४॥ तथा कायक्लतेनेह सैवनाहिषयस्य च। Ua: कारेः सिष्ठाः मग्रानानि fe भेजिरे । प्रजेषिषस्ते मुतथो हापरेष्विह ait ५ २१५॥ नाद्मद्रयसरे यश्च सप्रिभ्यखच दसिषं। उत्तरः सवितुः पन्य। देवयानस्तु स खतः ॥२१९। aa & वासिनः faer बिमला aweafts: | सततन्ते YYUA तस्मान्‌ खलयुञिंतसत ते: ॥ २१७ ॥ अषटागौतिसद्स्राणि तेष।मप्यूदं रेतसा | खद्कपन्ध।नमयन्नः चरिता WZAT TAT ॥२१८॥ ४५० Geo |] श्योति;प्रचारः। % १ १ TAA: MITT: शदेस्तऽमृतलवं हि भेजिरे | भभूतसंद्जवखामामसंतलं विभाव्यते ॥२१९॥ शरेलोकधखितिकालोऽयमपुनमागेगामिमः। AWWA धाम्यां yeaa sat | भाभूत्‌संञ्जवान्तेतु Wart HUTA: ॥२२० | aetacafingea war यत्रास्ति a wa | uafeque fej ठतोयं afer भाखर ॥ 822 II aa गला न शोचन्तिं तददिष्णोः परमं ae - धमधुवाद्यांम्तिष्ठन्तिं aa ते लोकसाधकाः ॥ २२३२॥ इति ओोमदपुरारे वायुप्रोक्ते श्योतिःप्रचारो नाम DIMA: | GAGA ATA: | च्योतिःप्रचारः। सूत उवाच | aa’ निसगं तु व्याख्यातान्यत्तराखितु। भविष्याखि च सर्ग्वाखि तेषां व्ाम्यनुकमं + १ TAWA J सुनयः पप्रच्छर्लोमहषयं । सूथाचन्द्रमसोवार प्रहाखाश्धेव TAM: wR It ऋषय MY! way कथितानि ज्योतींषि दिवि मण्डलं | fakes aalfe तवेवाखह्रेष च| काय wraad तानि wafer afe at az ॥१॥ एतदहेदितुभिच्छामस्तन्नो निगद awa | ूतसम्मोहनन्तेतच्छोतुमिच्छा प्रवर्तते + ४॥ सूत उवाच | भूतसन्नोइनं छो तदहुवतो भे निबोधत | nwaata eat यत्तत्‌ संमोडइयते प्रजाः ॥ ५॥ योऽसौ wafer ge fagait aafea: | खत्तानपादपुनोऽसौ भेधौभ्रूतो wat दिवि ॥ &॥ स fe aay श्वामयते चन्द्रादित्यौ ग्रहेः सह । ञ्नमम्तमनुगच्छन्ति AAU च चक्रवत्‌ ॥ ७ ॥ WAS मनसा चासो TIA भगणः खयं (१) | १ ष्योलिषां ay uf ae, Go ५१ Re ||] श्योतःप्रचारः। ४१ सुय्यौ चन्द्रमसो तारा Aah ग्रहेः ag ne ॥ वातानोकमयैबेम्ष वहानि तानिवे। | Mat योगष Were कालचारम्तयेव च॥ ९॥ अस्तोदयौ तचोत्पाता waa दक्तिणो्सरे । विषुव wala Wares nada a १०॥ aut wat हिमं राजिः gan चेव दिनं att WAT प्रजाना WaAA TAWA ॥ Le भवे शाधिक्लतांसेव सूर्य्यीऽपाहत्य तिष्ठति | तदेष दौप्तकिरणः स कालागिनिर्दिवाकरः | १२॥। परिवरसक्रमादिप्रा भाभिरालोकयन्‌ दिः । Ga किरणषजालेन वायुयुक्तेन GAN: | जगती जलमादत्ते Hewes हिजसतमाः (t) a 22a wifmanad quia: सोमं संक्रमते जलं | माङोभिर्वायुयुक्षाभिलकाधानं प्रवत्तते ॥ १४ ॥ यत्‌ सोमात्‌ संवते चथस्तदमरष्ववतिष्ठते | मेघा वागुनिघतिनम विङजन्ति जलश्धवि ॥ १५॥ एवसुतस्तिष्यते चैव पतते च पुनल शं (२) | मानाप्रकारसुद्‌कन्तहेव fama ॥ 24 I! aarcara yarat maar विष्ठनिन्धिता | NAG मायया व्याप्तं चेलोक्ध' सचराचरं ॥ १७॥ fam waned. सहां शः प्रजापतिः | धाता wea लोकस्य प्रभुर्विष्णुदिवाकरः ॥ १८॥ १ शत्र! सपं इिगोलम। एति ae | ९ पतते चाम्लं दति ze । AAT [wo ue) aaa anaad & यत्‌सरोमाब्रभसः zai (2) | सोमाधारं (२) ज गक्षव्व मे तसय प्रकौ्तितं+ १९॥ augy faa Nara प्रवत्तते। भोतोष्णवो्यों Ia yar छारयतो जगत्‌ ॥२०॥ सोमाधारा न्दौ गद्य पविज्रा agers | GAAS Hea डिजोन्तमाः + २१॥ सव्वभूतशरौरेषु WAN हयनुगताष aii | तेषु VRWAAY जङ्गमस्थावरेषु च। YMA ता भाषो जिष्कुसनत्तौ सन्नः ५१२ # a4. Gralla जाय्ते खावमवाश्नसां मृतं. | भा कन्तेजो.हि भूतेभ्यो wen रस्मिभिङ्गलं ।' २१३ ॥ MARCIA ACHR गमभस्तयः। ` यतच्वतुवथात्‌ काले परिवर्तो दिवाकरः । यद्कत्यपो fe wae: War: शक्तगभस्तिभिः।॥२४॥ WAM WARY algal स्रसुदोरिताः। सम्बेभूतदितार्षाय वामुभिष WARM: HRA Aah बपरेतिं THAIA aa भूष विठय | ` वायव्यं ahaa वैद तश्चाग्निसम्मवं ६ २६॥। मे हनाच भिदे श तोभं षत awafea च । न .क्श्यन्ति यतस्त्वापस्तदर्भ् कवयो विदुः 11 ७॥ मेघानां पुनरत्पज्जिस्ित्रिधा -योनिङश्यते । साम्मेया AWTS व Gata wafer: | १ Gt ufa vel ९ साभारक्मिति-क,। ue Wo Ij ष्योतिःप्रचारः | ४९५ faut घनाः समाख्यातार्तेषां वयामि सश्वं॥ xe ॥ श्रा म्नेयास्वरंलांः प्रोक्तास्तषां तस्यात्‌ प्र॑वत्तनं। शौोतदुर्दिमरवःता ये agers staferat: re It afeara वराहा मत्तमातङ्गगामिमः। भूत्वा धरणिमभ्येत्य विचरन्ति cafe ai go 0 जीमूता ata ते मेघां एतेभ्यो जोवसग्बवाः | विष्युद्गविहोनाख ललधाराविसम्विनः. ॥ ११.॥ मूका चना महाकाया प्रवाहस्य वशानुगाः क्रोशमात्राञ्च वर्षन्तिक्रोणार्दादपिवा पुमः॥ १२॥ पवय ताय्रनितम्बेषु वधन्ति च रमन्ति च। वलाकागमेदाचेव वलाकागर्मधारिणः॥ ३३ ॥ ब्रह्मजा मामते मेषा ब्र्निष्वाससश्ववा;।:. ते हि विष्यषुणोपेतांः सनयन्ति खनप्रियाः॥ १४॥ aut गर्द॑प्रणादेन भूभिः खाङ्गरहोदहमा। cist राक्नाभिषिक्तेव पनयोवनमन्ुते। ` तेच्वियं प्रोतिभासकल्तो भूतानां लोवितीष्ठत्रा ॥११५॥ HAT AA A मेषा तेभ्यो alas सम्मताः | दितीयं प्रवहं arg Aas तु समाचिता; ॥ १६॥ एते सोजममाजाच् wee faqgaresea | afeanaar तेषां धारासारः प्रकौसिंताः |` ` पुष्करावत्तंका नाम ये मेषाः Ta! † १५॥ nay waifeat थे पव्वतानीं महौजसा | कामगानां प्रहदहानां भूतानां frafawat १८॥ ४१९६ वायुपुराणे [५१ wel ~ पुष्करा नाम ते मेषा हषन्तस्तोयमस्राः। पुष्करावत्तकास्तेन कारसेनेह शब्दिताः + १९ ॥ जानारूपधराखव महघोरतराषरे। कल्या न्तरे: स्रष्टारः सम्बर्तीननेनियामङाः५॥ got बपेन्तयेते युगान्तेषु Salar प्रकौत्तिताः। भनेकरूपसंखानाः पूरयन्तो मद्ौतलं | घायु पर वहन्तः खरात्रिताः कलपशाषकाः ५ ४१५ यान्यस्याण्डकपालस्य WHAM AIA | AAA VATA M: सखयम्भृवः | तान्येवाण्डकपाशद्य Ba मेचाः प्रकौर्तिताः + sR ॥ तेषामाप्बायनं धूमः सव्वषामविशेषतः। तेषां Toe पश्नेन्यषत्वारदेव दिग्गज: ॥ ४३ ॥ गजानां पव्वतानाश्च मेघानां भोगिभिः ae | कुलमेकं एथम्भ.तं योनिरेका जलं खतं ॥ ४४ ॥ पजंन्यो दिग्‌गजासेव Taw भौतसमरवाः। तुधारठटि वधन्ति सब्बसस्यविहठद्ये ॥ ४५ । au: परिवहो ara तेषां argc: | योऽसौ विभति भगवान्‌ गङ्गममाक।यमोषरा। दिव्यामतिजलां gut विद्यां सगेपयि fats ve i तस्या विष्यन्दजन्तोय दिग्‌गलाः एभिः कर; । Mat सप्रसुश्चन्ति Tere wa a WA: 18s i efawa गिरिर्योऽसौ wane इति wa: उद्गडिमवतः गेलादु्षरस्य च द्त्िरे। ur we || चयो तिःप्रखाशः | ४१३ gw नाम समाख्यातं मगर तज a खात ॥ BH सखिचिपतितं ad घस्‌ वारसृद्वं | ANAT वायुं मशेलात्‌ ससुदहम्‌ । दअनयत्यास्मयोगेन सिचमानो महागिरिं ase a हिमवन्तमतिक्रम्य हर्िथेषं ततः पर | इशहाभ्येति ततः पशादपराग्तविहदये।॥ ५० ॥ मेघावाप्यायनद्धेव सर्वमेतत्‌ प्रकौलितं | aa एवतुह्टीनां wer समुपदिमष्यते ॥ ५१९४ wawafear: संथस्ताभ्यां afe: प्रव्तते। त्र बेषावैशितो वायुहं्टि संहरते पुनः H ५२ ॥ प्रह.चिःखत्व qata ave AQAA | वारस्वान्ते विशत्यके wae परिवेष्टितं tue ts परतः qaqa afaan faataa | संखितेनेकचक्रोष पञ्चारेण Faarfirar ays a हिरर्मयेन भगवान्‌ tat तु भहोलषा। AVAMIATHITT घटप्रकारेकनेभिना | चकि भाष्वता aa: स्यन्द्मेन प्र सप्पंति।॥ ५५॥ SUNAAACAT विस्तारायामतः a: | fequise रधोपणादौषादच्डप्रमाणतः ॥ ५९॥। स तस्य ब्रह्मणा Bet रथो Wana तु। UY! काञ्चनो दिष्यो YM: परमगेषयेः ५ ५७ ॥ दन्दोभिर्वाजिरूप स्त यतः शक्रस्ततः खितः । वरणस्यन्दनखेह AUT: सस्त, सः । [ ५१९ 1 वायुपुराण [५१ We | तेनाऽसौ सपति व्योज्ि भाता तु दिवाश्गरः॥५८॥ भयमानितु सूस प्रत्यङ्गानि रथस्य तु | संवत्सरस्यावयवैः कल्ितानिं यथाक्रमं ५ ५८ ॥ wey नाभिः चयस्य एकचक्रः सरवे aa: | पारा; पञचततवस्तस्य नेमिः EAT: TAT: ॥ ९० ॥ Tame: ख्मृतो wea कृवराबुभौ | QA बन्धुरास्तस्य शम्या तस्व कला; WAT ॥ ६१॥ तस्य काष्टाः Yat घोगा Carew: शणास्त वै। निमेषा खानुकर्षोऽस्य tar वास्य लवा, खाताः ९२॥ दाचिवंरूप्रो घर्मऽस्य ध्वज जह्ंसमुच्छितः | यगाच्कोटौ ते तस्य भवेकामावुभो way a ९१। सा ष्वरूपाम्डन्दांसि वदन्ते वामतो wut गायत्री चेव त्रिष्टुप्‌ च अनुष पलगतौ तचा ॥ ६४॥ wefma swat चेव उश्णिक्चेव तु ana | त्ते चक्रा निबृद्न्तु wa aa: समर्पितः ९५ सहचक्रो अ्रम्नव्यत्तः सह। चो waa wa: | भर्तः ATA VHY WAS भुवेरितः + ९६॥ एवमथेवशान्तस्य सत्रिवेशो रथस्य तु। तथा संयोगभागेन dag भ.खतो रथः॥९७॥ तेनाऽसौ तरणिदवस्तरसा ava fefa | युगा्चकोरिसम्बह्ो cal हो weae fey ec y Wau अमतो cal विचक्रयुगयोम्त वे। HAN मण्डलानि खः Sats TU Ju ९९ ॥ uw? wel] च्यातिःप्रचारः। ४१९ qmail ते aa eat स्यन्दनस्य तु | wag Tawa वै हिवक्रखेतरष्लवत्‌ ॥ eo ॥ भ्रमन्तमनुगच्छेतां प्रवं रष्मोतु ATA | युगाक्तकोटो ते तस्य वातोर्मों arena J 92 Il वगि ला सक्तो यधा Tera सब्बतो दिशं | ततस्तस्य Tait तो ABATUTAT । ०२॥ बते alae चे भ्रमतो awaits | wan darwlal g रश्मौ वै नयतो रवि॥ १ अ शषयेते agra a wae समधिहितो। तदा सोऽभ्यन्तरं gat waa मण्डलानितु॥ O88 a रगोतिमग्डलशत काष्टयोरभयोखरन्‌। waa सुच्यमाना््यां रश्मिभ्यां बुभरेवतु woud तथेव Aa सूर्य्या भ्रमते मरख्छलानितु, उदे्टयन्‌ स वैगेन awarfa g गच्छति ॥ og ॥ दति खोमहापुरारे वायुप्रोक्ते ज्येतिंःप्रचारो नाम- कपञ्चागोऽध्यायः। अथ दिपश्चाश्ोऽध्यायः। 000 च्योतिःप्रचारः। चूत उवाच | स रबीऽधिष्ठितो दैवेर।दिव्येऋं.षनिस्तया। गन्ध््देरष्रोभिष ामणौसर्प॑रा चसे; | १॥ एते वसन्तिवेसग्ंहोरहौ मासौ क्रमेण तु। WIAA YARNS Gawe प्रजापतिः॥२॥ खरगो वासुकिदेव avtetea तावुभौ | तम्बसमौरदखेव गन्धर्व्यौ गायतां sau ३४ क्रतुखस्यष्डरायेव तधा वे gfanwa | WaT Taw ase तावमौ॥ ४॥ TH Ufa: प्रहेतिख यातुधानावुदाहृतौ । मध्माधवयोरेष गणो वसति भाखर ॥ vy वासन्तो मेको मासो frre वर्णय ©) ऋरषिरजिर्वेगिष्ठब तको cuca 4h ६४ मेनका Baa च गन्धर्वौं च दा YE: | रथस्रनख ग्रामण्यो cafawa तावुभौ॥ 3 ॥ पोरषेयो wade यातुधानावद्ातो | एते वसन्ति वै Ga मासयोः शुविद्॒क्रयोः ॥ ८॥ ततः aa पुनस्त्वन्या निवसन्तौ दैवता; | ५२ Ho |] waifa: wait: | ४२९१ दन्द्रयेत्‌ विवस्वांख अङिरा गुरेव च hen UNITS Vd: शहप।लब तावभौ | विश्ावसुग्रसेनौी च प्रातख्वारुणय gt १० ॥ प्रस््ञाचेति च विख्याता fawafa «a sal यातुधानस्तवा सर्पा AMA. Wars तवभो) नभोनभस्ययोरेष गणो वसति भास्करे 1 ११॥ शरहतौ पुनः Watt वसन्ति मुनिदेवताः, पयन्यख्चाच पूषा च भरहाजः सगोतमः ५ १२॥ विष्वावपुख गन्धर्व्वाम्तथेव सुरभिखयः। विश्ठाचौष warel च oH A शमलक्षये॥१२॥. नाग शेरावतदेव fagaa wae: | सेनजिच्च सुषेणश्च सेनामोग्ममगोय तौ।१४॥ आपो Atay तातो यातुषानावुभो खतो | वसन्ते तु वै GA मासयोख इषोजसोः ॥ १५॥ हेमन्तिकोतु दौ मासौ वसन्तितु Fearn | अशो भगव ह वेतो कश्यप WAG TH १६ YAIFA महापद्मः सपः बर्वोटकस्तथा। चितकश्ेमख गन्धर्वं जर्णायुश्रेव तावभौ ॥१०॥ saat विप्रविसिख तथेव।रसौ चमे । साश्थंषारिष्टनेमिषख सेनानोर्रमणोय तौ ng ca विदयतस्फ्‌जव AAW यातुधानबुदाद्तो। ay चेव सस्ये च वसन्ते दिवाकरे a tet तत; ओेधरिरयोषापि मासवयोनिंवसन्तिबं। ४२ रे वायुपुराणे [ux We] त्वष्टा विष्णुजंमद्म्निविंश्ल।मिवस्तयैव Tu re ॥ कषद्रवेयो तथा नागो कम्बलाण्डतरावभो । गन्धर्व्यो watiga सूर्ययवर्वास्तप्रैव च ॥ २१। तिलोत्तमाष्ठराखेजदटेवौ रन्नामनोरमा। ऋत जिव्सत्यजिचेव ग्रामण्यौ लोकविश्युतो॥२२॥ ब्रद्योपेतम्तथा TM यन्नोपेतखसस्मतः। एते देवा वसन््यकंद्ौ मारौतुक्रमेणतु॥२२११ स्थानाभिमानिनो देते गण्या हाद AAR: | सुखं माप्याययन्त्ये ते तेजसा तेज SUA ५ २४॥ प्रथतैम्तैव्वचोभिस्त्‌ afer सुनयो रवि। Waa Gada गोतनृव्येरुपासते ॥ २५॥ प्रामणोयचभूताम्त्‌ Fat Wada (१) | सर्पा वदन्ति ware arqarargaifea च (र) । बालखिल्या नयन्त्यस्तं परि वचार्य्योदयादवि॥२६९॥ एतेष।मेव देवानां aural a यथातपः | यथायोगं यथासत्यं TAT यधाबलं५+२७॥ यथा तपत्यसौ सूथस्तेषां fara तेजसा | इत्येत वे वसन्तौदहद्ोदो मासौ दिवाकरे ॥२८॥ ऋषयो देवगन्धव्वीः पत्रगासरसाह्णाः | WARNE तधा यज्वा यातुधानाखमूययः ५॥२८॥ एते तपन्ति वर्षन्ति भ।न्त वान्ति जन्ति च| भूतानामशभष््यी व्यपोहन्तीह BAA: १० ॥ १ तोच्णसप्डभि्तिख, | ` ९ atquiargaion चेति we । ४५२९ Fel] Sulfa प्रचारः | ४२३ मानवानां wa wa दरन्ति दुरितानां, दुरितं fe प्रचाराग्णां ष्यपोडन्ति afar क्षचित्‌।॥२३१। विमानेऽवद्िता feat कामगा aractea: | एते सदेव BAY wala feaarqur: ॥ १२॥ वषन्तञ्च तपन्तष ज्ञाद्यन्तष वै प्रजाः। गोपायन्तितु भूतानि सर्व्वानोहामनुत्तयात्‌ ॥ ३३॥ स्थानाभिमानिनाभेतत्‌ स्थामं मन्वन्तरेषु वे। अतौतानागतानां बै वसन्ते साग्परतन्तुये॥ ३४॥ एवं वसन्तिवे सूच्यं GARI Safed! खतुष्टगसु सर्गेषु गशा मन्वन्तरेषु च ॥ ९५.॥ We wa च वषास मुखमानो चमे हिमश्च any fea fama) ` कालेन गच्छत्यतुवग्ात्‌ पर्हित्तरम्मि- देवान्‌ foes aqata तपयन्‌ बै ॥ ३९ ५ प्रणति रेवानस्तेन qa: सोमं सुषुम्नेन विव्चथितवा। शक्तेतु पूणां दिवसक्रभेण तं छष्णपक्ते विबुधाः पिवन्ति ॥ १७ ॥ पोतन्तु सोमं हिकलावशिष्टं MUA रश्मिभिस्त ac | सुधामतं तत्पितरः पिवन्ति are सोम्याख तथेव कव्यं ॥ ३८॥ सयं पण गोभिस्त॒ समुचताभि- ४२७४ वायुपुराण [wo wet uf: gada समुचताभिः। हष्टयातिहठहाभिरयोषधोभि- HU चुघन्छवपानेजयन्ति ॥ ३८ ॥ भअमतेन afawatara सुरारणा(१) मासादि; खधया fart । द्वन गश्वत्त्‌ दधाति मर्त्यान्‌ qi: wi तच्च विभति गोभिः ee i wa रिसं fehraewa- रयन्‌ हि ज्रापो हरतोति र्मभिः। विसगेकाले विर्लंख ता; पुनः विभर्ति शण्ठत्‌ सविता चराचरं \ ४१॥ इरि्ैरिद्धिष्ियति तुरहमैः पिवत्यचापी हरिभिः सहस्रधा । त: प्रसुश्चत्यपि mea हरिः स quar दरिभिस्तुरह्मेः + ४२॥ TAG यकचकेष सूये्तृथं रणेन त । भद्रे म्तेरचतेरण्ठेः सर्पतेऽसौ fafa wav vee अहोरातरादरधेमाऽकौ एकचक्र तु WAZ | सप्रद्टौपसमुदरान्त सप्तभिः सप्तभिहवैः ॥ ४४॥ छन्दोभिरण्वशूपे सयं तबत्रान्ततः fea: | कामरूपैः THTRTHAT AMAT ॥ ४५ ॥ efcacaa: fag रौष्ठरेत्रह्ावादिभिः। ९ Mare Watigaay मुद्रितः Vou न समीषौनः।| ५२ wet) wai fa ware: | 8२५. अगोतिमण्डतशतं स्नमश्यष्देमते इयाः.॥ ४६ ॥ AWAIT मण्डलं दिवसक्रमात्‌ । ` कनप(दौसम्प्रयुक्तास्ते वहन्याब्रूतसद्चवात्‌ । `: ..' आठता वालचिच्येस्ते भ्रमन्ते राच्ाहाणितु॥ ४७। प्रथित्वचोभिरमेःः स्तृयमानो महषिभिः । ~; सेव्यते Maga गन्धर्वरष्रोगगैः।. ` - पतद्गः पतगैरब्वैभ्बममाणो दिवंस्मतिः॥४८॥ .; वोच्याखयाणि चरति aaa तथा शशो | सहो तयेवास्य रश्मौ नां सुखवत्‌ Ha ॥४९॥ तिचक्रोभययपाश्चस्यो विज्ञेयः गशिनो cat ,' अपाङ्गभं ससुत्पत्रो Ta: साश्वः ससारथिः शतारेय तिभिवकरीरयुकः WAC UA: ॥ ५० ॥ दगभिसतु हंगेदिंन्यैरसङ्गेस्तेम मीजबेः | waga रथे तस्मिन्‌ वहन्ते चायुगक्षयात्‌ HCH daha रथे त्न खलेतषह्लःखवास््‌वे। .- भष्ठास्तभेकवर्णीस्ते वहन्ते UFATT । ५२॥ ययु fanaraa षो राजो बलो इयः | WA वामस्त्रण्यथ इमो Mal मगस्तथा॥ ५१॥ caa नामभिः qa en चन्द्रमसो war: | एते चन्द्रमसम्देवं वहन्ति feaqaaig ayy a: a: परिठनः सौम्यः पिदभिषेव गच्छति। सोमस्य शक्तपक्तादो भास्करे पुरतः faa t भरापूथते पुरख्ान्तः सततं दिवसक्रमात्‌ ॥ ५५॥ [ ५४ ] ४२९ वायुपुराणे [५२ Wo | Qa: Wa a2 सोममाप्याययति नित्यदा | पीतं weqnieg रण्मिनेकेन WIT ॥ ५६ । आपूरयन्‌ BINA भागं भागमहः wary | सुषुग्भाप्यायमानस्य शक्ता वन्ति वे कलाः ॥ ५७॥ merry a feet बे क्ये शक्त राप्याययन्ति | इत्येव सूधवौयंर चन्द्रस्याप्यायिता तनुः ॥४८॥ पौषंमासख्यांस हृष्येत एकः सम्पृण्मण्डलः। चवमाप्यायितः सोमः ware दिनक्रमात्‌ ॥ ५९ ॥ ` तती दितौयाप्रथति ayaa sags | अपां सारमयण्येन्दोरसमाजामकसव च | पिवन्वम्ब मयं देवा मध सोम्ब घधामय ॥ ९० ॥ YAWN भगतं सथतेजसा | NaH सौम्यं पौरमाख्यासुपासते 9 ae fi THUG सुरः Bar: पिढभिख avfifar: | MAA AAI भास्कराभिमुखस्य च ॥ ¢r ii AMAA पुरस्वान्तः पौयमानाः कलाः कमात्‌ | चीयन्ते तस्मात्‌ HA याः शक्ते wWrearaafey ar: w ge ud दिनक्रमातौने विबुधास्त्‌, निग्राकरं । पौलाऽहैमासक्रष्छन्ति wararwat सुरोत्तमाः | पितरङोपतिष्ठन्ति warrant निशाकर ॥ 4४॥ ततः TURN भाग fafafes nara | अपराद्धे पिढगस्जघन्धः पथपाखते + Qu पिषन्ति feaarara fret Aw g aT wae ४५२ We |] श्योतिःप्रचारै; | 8 ६8 निः ङतं तदमावाख्याङ्गमस्तिभ्यः aurea | at aut araanr तु पौलां गच्छन्ति तेऽचतं॥ ९९॥ सोम्या वर्हिंषदचेव भन्निष्वास्ासतवैव च। mares (2) तुये प्रक्षाः पितरः wer tr Ty ge ti संवल्तरास्त वे mar: (२) career यै fest: शताः | सोम्यास, ऋतवो जेया भासा वर्हिषद; सृताः | अग्निष्वालासंव्येव विदसगौ हि वै हिनाः॥ def पिष्टैभिः वीयंभागस्य पश्चदश्यांकलातुषै। यावत्र चयते Aer भागः TEAMS, सः ॥ ६९ ॥ अमवसख्यान्तदा तख मन्तमापूंते परं । हिं चयो वे पक्षादौ षोडशा थिन: तौ ॥ 9० ॥ एवं धूथनिमिसधा शषयहशिर्निं शाकरे | ताराग्रहाणां cent aqutate रषं पनः ॥ st a Hatha: शशः सोभपुचश्यवे ca: | gat ei: fanger aerfavtaced: (१) Wet wae: सानुकषैः चूतो Ray cy. भङाभू। ` सोपासंङ्गपताकम्ते, ध्वजो भेधपजिभः (४) । ऽ१॥ INAS रथः Meaty Agra qaafa: | एथिवौसग्भवेरयुके। नानावरङंयो रमैः Hoge wa: fay: सारतो मोक्षः पोतो fadtiea: t छष्णय wired waa: afta च| t mene ata Wo |} २ Mra cfs we | ९ चहाभिरतिरदपेरिति we | ४ रेभसजचिभ रति we) छर बयुपुराणे [ ५२ Wel anfirarermacanataa faa : | ॐ५॥ | , : माश्च; aaa: Wary सोमख्।पि रथोऽभवत्‌ | असङ्गेर्लौ हितैरण्वेः सर्गे रम्निसश्भवेः | . BIAS HAT वै ऋजुवनक्रामु चक्रगः og | नतस््वाङ्गिरसो faery Sarat swafa: WVU: क।च्चनेन स्यन्दनेन प्रसपति,+ eos ¦ ane alfafufeacerfuataataa: | naasefaaata ataaa wefan oc ॥ ततः शैख रोऽप्यण्व; TAA: | क्रार्णायघं सभारश्च स्यन्दनं प्राति वै भने; ॥ ०८ । ॥ स्लभौनीस्त, caste: wat wel मनोजवाः | रघन्तमोमर्यन्तस्य CHIH AAT ॥ ८०॥ ; श्आदित्यानरिः तो cre: सोमं गच्छति पब्ब । आदित्येति सोमाच्च ga: सोरेष॒ पमु ॥ ८१ ॥ Ly केतुरधस्याण्ता ष्टा्टो वातरंहसः | पलालभुमसक्ागा; शवला रासभार्ष्ाः५८२॥ यते वाडा ग्रहाणां वं मया क्ताः (१) Ta: खड । waa भ्र वनिवदास्ते प्रबहा वातरण्मिभिः॥ ८३॥ यते बे ष्न।म्यमाणास्त, यथायोगं आरमन्ति व। वाच्रव्याभिरदृश्याभिः प्रबहा वातरश्मिभिः ॥८४॥ परिभ्रमन्ति तद्बदाषन्द्रसूवधग्रहा दिवि। भमन्तमनु गच्छन्ति wart च्योतिषां गखाः॥८५॥ = ह कानता Ufa ae | o>: ५२ Wot] स्यो तिःप्र्ारः। ४२८ यथा ATT नस्त, सलिलेन सहोष्टते । तथा देवालया दते उद्यन्तं वातरद्िभिः। AMMA ह्यन्ते ifs Zan Ty ८(॥ यावत्यशेव ATL तावन्तो STATA: | val धरवनिवचास्ता wan भ्रामयन्ति ance | तेलपोष़ाकरं चक्रः wA_IATa यचा | तथा भ्रमन्ति श्योतींषि वातबद्ामिं सर्व्वशः ॥ cc | अलातवचक्रवयास्ि वातच्वक्रेरितानितु) यख्ाव्लमोतींषि वहते TAF Aa स सतः ॥ ८९ ॥ एवं भ्रुवनिवहोऽसो ata व्योतिषां गणः । सेष तारामयो Ha: शिशुमारो war दिवि। यदह कुरते WT cera निभि मुच्यते ee tt याषत्यचैव तारास्ताः fagarcraar feta araaa तु षषी गि लौवन्त्यभ्यधिकानि(तु wee i nia’ शिशमारोऽसो विज्ञेयः प्रविभागश्रः। उत्तानपादस्तस्याय (AN Wa दनुः ॥<२॥ यन्नोऽधरस्त चिन्नो wait मूर्ानमाच्ितः, इदि नारायणः साध्यः ्रश्ठिनौ पूव्वपादयोः॥९८३॥ वसणखाथथमा चेव पिभ ae शक्यिनि । . शिखः संवत्सरस्तस्य मिन्रोऽपाने समाचयितः॥ ९४॥ घच्छेऽभ्निष Aare मरोः कश्यपो ya: | तारकाः शिशुमार नास्तमेति चतुष्टयं ॥९५॥ १ ते जोवनाविकानोति ee) गोवनेावतु षवदेति we | ४३२० AAAI [aa We | जचत्रचन्द्रसग्याव प्रहास्तारागखंः TE: । खकास्ठाभिसुखाः स्वे चक्रौभूताचिता दिवि ॥ ८६१ भर वेलाधिषठिताः सवं wate प्रदक्िकं। प्रयान्तौ वरं चष्टमेधौभूतं प्रु वन्दिवि ॥ cow W वाभ्निकष्यपानान्तु वरखासो Wa: Ha: | पक एव मुमलेष Haqaaaefa ॥ ९८ ॥ व्योतिषा्चक्रमेतदि सदा कषत्यवानुखः | मे समालोकयव्येष प्रवा तौ प्रदिशं wee x दति यौमहापुराखे वायुप्रोक्ते Wawel नाम | दिपच्चागोऽध्याबः। अथ चिपश्चाशऽध्यायः। ` व्योतिःसब्रिवेगः। शांशपायन Sarg | एतत्‌ श्रुता तु मुनयः पुनस्ते संयान्िताः। aN Eat waa ते Waray | १॥ | ऋषयलजचः। यदेतदुक्नन्मवता weraaifa विश्युतं । कथं देवग्डहाशि a: कलं ण्योर्तीषि ada २॥ VARA समाचच्छ च्योतिषाखेव frag | श्रुत्वा तु वस्म तेषां तदा सतः aarfea: wy असिनं महाप्राज्नेयदुक्त' चानबुददिभिः | तद्ोऽहं सन्प्रव्याभि स्या चन्दरमसोर्मवं | यषा Qaeda सर्व्यासन्द्रमसीग्ेहं ॥ ह i अतःपरं तिविधानेर्वखहन्तु समदं | दिष्यस्य भैतिकस्याग्नेरथाग्नेः पा्चिवस्य च ॥ \। meray coat वे बह्मसोऽव्यक्षलक्मनः | UA Aaaeearananray तमसाहतं॥ ९॥ वतु्भुताषभिषेऽख्िन्‌ पामिंवः सोऽगम्निदच्यते। यथादौ तपते aa शचिरम्निष्ठ स खतः HON वेषयताख्यस्तु विचरेयस्तेषां qe ऽष aes | BRR वायुपुराणे [५१ We} वेष्य॒तो लाठरः सोरो शपाङ्गमाखयोऽम्नयः | तस्मादपः पिवन्‌सूर््यो गोभिर्दीष्यत्यऽसो दिवि ace वेच्यतेन wafer वारो aie: aaa | मानवानाख कुल्तिखो arfa: शाम्यति aaa ५८॥ afa wry परमः सोऽग्निः प्रभवो जाठरः स्मतः | VAs AWA शुक्लो निरूखा संप्रकाश्यते॥ १०॥ mar fe aC पादेन Wer याति दिवाकरे | अम्निमाविथते रातौ तस्माहरात्‌ MATT । ११॥ samy पनः Bawa Aaa fang | पादेन पार्थिवश्यामेस्त्मादमिस्तपत्वसौ ॥ १२ ॥ प्रकाशय तवौष्णयख सौराग्नेये तु तेजसी । परस्मरानुप्रबेशादाप्यायेते दिवानिशं eau Sut चैव WRG तस्मादस्मिंख eqs | उत्तिष्ठति पुनः gar गाजिर।विशते लपः। | AMMA भवन्त्यापो दिवाराव्रिप्रवैश्रनात्‌ ॥ १४॥ waa’ याति ga: ख्यं पष प्रविशत्यपः | | ABM पनः शक्ता अपो विश्यन्ति (१)भास्करे ॥ १५॥ एतेन क्रमयोगेन aw दचिणोत्तरे । | खद्यास्तमये नित्यमहोराव्र fama: 4 १९॥ TUNA तपते aa faaaat गभस्तिभिः ॥ पार्थिवो हि विमिग्रोऽसौ fear: शच्रिरिति खतः neon aang: सोऽग्निस्त, oa: कुम्भः शविः | १ पाढीऽषं न Balam: er —_— ~ — — ~~ = = eee XR He | ज्य) तिःसत्रिवेशः | ४१९४. अदत्ते. तत्त Talat (१) सहस्रेण समन्ततः ॥९८॥ MING BAAR: WAIT सधान्वनौः। | खावरा जङ्गमाचेव यख gut हिरण्मयः | तस्य रण्िसष्स्रन्तु वषो तो्णनिस्रव' ॥ १९ ॥ तासाच्तुःग्ता नाद्यो वर्षन्ति चिवमूरत्तयः।. FRAGT वन्धा ऋतना नूतमास्तघा। रसता नामतः सर्व्व रश्मयो ठरिस्जनाः॥ Re ॥ feaargra ताभ्योऽन्या cmafanat: पुनः| दृश्या मेष्या agra ङादिन्यो हिमस्जनाः।॥ २११ SRI नामतः Bat: पोताभास्स गभस्तयः | WHT ककुभवेव गावो विश्ठभतस्तथाः॥ २२ ॥ शक्तास्ता नामतः vathanar wheat | समं विभति ताभिस्‌. ayafaataar: । २३ t मनुष्यानौषधेनेह BVT च पिदुनपि। अमृतेन सुरान्‌ स््वास््रखिभिस्तर्पयत्यसौ ॥ १४॥ वसन्ते चेव Mew aga: सुतपते Fafa: | बर्षाखथो शरदि च चतुर्भिः सम्प्रकर्षति॥२५॥ हेमन्ते शिशिरे चेव हिमं स रजते fafa | TAY बशन्धत्ते VMI वच पिद्नपि। सूर्ययोऽमरत्वममतत्रयन्तिषु नियच्छति ॥२६॥ ud रश्मिषषखन्तत्‌ सौर लोकाथ साधकं | भिद्यते ऋतुमासाद्य जलग्ोतोष्णनिखवं । २७ ॥ १ नाङोनामितिचषमठण्च। 1. | ५५ ] ४१३४ वायुपुराखे [XR We | VARNBA शक्त wat सूथसंज्चितं। नन्षब्रग्रहसोमानां प्रभिष्ठायोनिरेव च | अरस चन्द्‌ ग्रहाः सवं विज्ञेयाः सूरधसश्भषाः + २८॥ नश्त॒चाघिपतिः सोमो ग्रहराजो fearac: | शेषाः पञ्चग्रहा War: ईष्वराः कामरूपिषः॥२८॥ पठते चाग्निरादित्य भोदकषन्द्रमाः स्मृतः | येषा प्रकतिं सम्बग्वस्डमानां निबोधत । १० ॥ सुरपनाप्रतिः स्कन्दः पठयतेऽङ्गारको aw: | मारायणं बुधं प्राष्वं ज्ञानविदो विदुः (१) ११। SQ AAT: UWE लोके प्रसुः खयं | AVA HAA मन्दगामौ WAT WARN VaYTYS WI F AZAR AWA | प्रजापतिश्चतावेतावभो GRSTAA | Sat AWRY तयोराधिपल्ये विनिर्भमितौ॥ ee a sifeaqanfeg frata ary daz: | भवत्यस्य जगत्‌ WM सदेवासुरमानुषं WS a रुद्रन््रोपेन्द्रचन्द्राणां fanwifaferawat दयतिष्यंतिमतां ayer aie: सावलोकिकं । ३५॥ asin सर्वलोकेशो मूलं परमदेवतं | ततः संजायते TA Aa चेव प्रलौयते॥ Va i भावाभावो fe लोकानामादित्यानिःखती ger | लगजन्नेयो ग्रहो विप्रा दौत्षिमाम्‌ Gael chi + १७॥ १ श्रागविदोदषाद्ति we, se | ९१ Wo} ज्योतिः सतिकेशः। ४१५ aa गच्छन्ति निधनं जायन्ते च पुनः; Ga | चणा Awl दिवसा fra: ware aa: | मासाः संवत्सरादेव कटतवोऽष्टबुगानि ल ॥ x ॥ तदादित्याहते तेषां (2) NITIES म faaa | Stared मन निगमो a eter afwama: ॥१९॥ चरत्‌ भामविभागख QUART Fa: | कतः शस्याभिनिष्य्तिगु Qafanafs ari vo 4 अभावो व्यवहाराणां हेवानां दिवि we | लगत्‌प्रतापनग्ते भास्करं वारितस्करं vt ft सणवकालखाम्िष हादश्रासा प्रजापतिः। - Way दिजचेष्ठस्त्ैलोक्धं सचराचरं ॥ ४२॥ स एष तेजसां राधिः समस्त; सार्वलैकिकः। © Sua मागंमाखयाय वादोभौभिरिदश्लगत्‌ । पार्तमूरैमधचैव तापयत्येष सर्वश्च! (२) ॥ ४१॥ दवैरण्िसदस््ं यत्‌ प्राङमया समुदाष्टतं । तेषां येष्ठाः पुनः! सप्त रश्मयो ग्रहयोनयः ॥ ४४.॥ शुषुखो हरिकेशख fant ada च। वि्ठखवाः YAR! सम्पहसुरतः AT | चअव्वौवभुः (2) gaara मया AI nate: ॥ ४५॥ Bye: acing चोषं शरथिनभेधयन्‌ | fadnguarasal षुः परिकौच्येते ॥ ४६ ॥ ' १ येषासितिढर। त ९ तापवप्येव 8 लनर्दितिकर। ३ शभाषतुरिति wet ४१६ वाघुपुराथे [ ५३ We} इरि केः परस्व! दा ऋल्योनिः प्रकौन्तयते | efas विष्ठकबधा तु रग्िवंद्ैयते बुधं ॥ ४७॥ विष्ठचवास्त यः पञ्चात्‌ शक्रयोनिः खता बुधेः। सम्परहसुखयो रश्मिः सायोनिर्लीडहितस्यच॥४८॥ षष्ट ख्वव्वावसुरण्मिर्यानिस स ह्स्ते; | Naat पुनखापि रभ्मिराप्यायते सरार Be ॥ एवं सूवयप्रभवेण ग्रहनच्तत्रतारकाः। att विदिताः सव्वो दिष्ठद्धेद्‌ पुनजंगत्‌ | न Mae पुनस्तानि तस्मात्रक्तव्रता War ५.) Sarwarfa वे पूव्वमापतन्ति गभस्तिभिः। तेषां चेव्ाख्छधादत्ते सूर्य्यो awamwa: ॥ ५१ ॥ तौर्णानां स॒ठतेमेह सुछतान्ते ग्रहाखयात्‌ | ताराणां तारका द्येताः WHAITA तारकाः॥ ५२॥ दिव्यानां पार्चिवानाख् नेगानाद्चैव खवः भादानातरित्यमादित्यस्तमसां तेजसां महान्‌ ॥ ५१॥ सुवति Mears च धातुरेष विभाव्यते । सवनात्तेजसोऽपाच्च तेनासो सविता मतः ॥ ५४॥ वद्धशन्द्र LAW Wed धातुरिष्यते। Maat tsa च aa च विभाव्यते ॥ ५५। सूया चम्द्रमसोदि्ये मण्डले भारे खगे । ल्धलत्तेजोमये शक्ते SURAT शभे ॥ ५६। घनत्रोयावकं तब मण्डलं शशिनः खातं । घमतेजीमयं VA ASA WATCH TI vo ययमा we => = UR Wo |] व्योतिःसच्िषेगः। ४१७ विशन्ति सवरदेवास्त्‌, खानान्येतानि सर्वगः | मन्वन्तरेषु सर्व्वेषु ऋशस्‌भग्रहाखधाः ॥ ५८ ॥ तानि दैवग्डहाश्येव तदाख्यास्ते भवन्ति 4 | सोर सूर्यो fanera सोम्यं Magda च ॥ ve ॥ war शक्रो विशस्थानं षोडशाधः प्रतापवान्‌ | ठददुहस्मतिदेव लोह्ितस्चेव शोहितः | शाने खरं तथा खानं टेवयेव यनैषरः॥ ५०॥ भादित्यरन्मिसयोगत्‌ संप्रकाथ्ानिकाः खलता; । ` नवयोजनक्चादस््लो विष्कम्भः सवितुः खतः ॥ ate faquae विस्तारो away प्रमाणतः। दिगुणः सू यथविस्ताराद्‌ विस्तारः शथिनःस्मतः। gaa JUAN, खमीगुभूत्वाधस्तात्‌ प्रसर्पति | sea पाथिवष्धायां निरितो मण्डलाछतिः॥ ९३ ॥ स्रभानोस्त seq खा न्रिज्ितं यत्तमोमयं | अदित्या निष्कुम्य सोमङ्गच्छति पव्वेसु॥ ९४॥ आदित्यभेति सोमाश्च पनः सोमञ्च पव्वसु। | स्वभासा मुद्ते यस्रात्ततः aulqqaa uy Sea MSM भागो waaay विधौयते। विष्कन्भाकर्डलाश्चव योजनाग्रात्‌ प्रमाणतः॥ ९ qu MIATA TEAT Away वे हस्तिः | BCAA: USHA कुजसोरावभो सूतो । FHT! AIT WP Aa wT ॥ 4७॥ सारानशवरूपाणि वपुख्न्तोह यानिवै। ४३८ AAU [uy we qua समतुल्यानि विस्ताराश्मण्डलादय॥ ९८॥ प्राय्ब्नन्द्रयोगानि विद्यादृक्षाणि तत्ववित्‌ । लारानक्ब्रङ्पाणि होनानितु परस्मरं uw de ॥ तानि पश्च खत्वारिज्रोखिद्े चेव AAA | पूव्वापरनिज्ानि तारकामण्डलानित्‌। योजनान्धशैमान्राणि तेभ्यो sa न विद्यते noe ॥ उपरिष्टात्‌ वयस्तषां aera दूरसपिखः। मौरोऽङ्गिराख वक्रख (2) Har मन्दविचारिखः॥७१४ तेभ्योऽप्रम्तात्त्‌ VAT: TATA ASTIN: | सुः सोमो बुधद्वेव भ।गेवयेव MYATT; WOR I याबन्स्तारकाः कोटास्तावषह्श्राणि सर्ववे्ः। ` वोघधीनां नियमाचेवयक्तमार्गो safe: ॥ ०२ ॥ गतिस्त;ख्वेव CHS नौ चोचत्ेऽयनक्रमात्‌ | SUCAVALA यदा TAT FRAT: | ary atitsa खभाीनुः खभौनोः खानमादलितः ॥ ७8 + aaatfu च aatha agar fanagra | गद्ाख्येतान aaa श्वोतींषि सुक्रतामनां ५ oy u कार दौ संप्रहत्तषानि निख्ितानि aaa स्यामान्येतानि तिष्ठन्ति यावदाभूतसं्वं ॥ ७९ ॥ मन्वन्तरेषु way देवतायतनानि & | अभिमानिनोऽवतिष्ठन्ति याबदाभूतसं ya ॥ 99 ॥ भतीतैस्त सहातीता भाव्या भाग्यैः TTTT | १ भोमोऽङ्जिरा अकंजचेति कर| ४३ we I] च्योति; सन्निवेशः | ४१९ वर्तन्ते वर्तमानेख खाभानि खः सुरैः सड । oc f अस्िन्‌ मन्वन्तरे देव ग्रहा वेभानिकाः सताः | विषसख।मदितेः चज सूर्यौ वर्वस्तेऽभ्सरे ॥ € ॥ लिषिमान्‌ धन्धपुत्रस्त॒ सोभदेवो वसुः खतः | Wa देवस्तु विश्नेयो भागवोऽसुरराजकः ॥ ee ॥ BWA AT, खतो देवो देवाचार्ययीःङ्गिरःभुतः। aw मनोहरथेव fafagae ({) सः wary een ufafaaeigy संजन्ञ युवाऽसौ लोहिताधिपः। मैतक्त्तगामिन्धो SANA: BAT ताः ॥ ८२॥ wig: सिंहिकापुत्रो भूतसन्तापनोऽसुरः। | सोमे प्रहम्‌य्यं तु कोतितास्वभिमानिनः॥ ८१ ॥ व्थानान्येतान्यधोक्तानि स्थानिन्यदेव saan: | आक्तमग्निमयं खानं सस्रा शोविवस्वतः ॥ ८४॥ सदसो स््िषः थानम्रम्मयं THAT 4 | अथ श्यामं ANTS THUADE स्मतं ॥ cyt आक्रास्याप्यमय Wit Fay Ment (swag | aru यूनो fe शोहितशांनमन्मयं | ६९॥ eftara seaifa हादशांगोदंदस्यतेः। ` अष्टरश्मेरष परोक्तं BY FA WAT ॥ ८७ | MUAMNVA खानं भूतसमन्तापनाखयं | विन्नेयास्तारकाः सव्वोस्तवन्मयास्तेकरश्मयः॥ Ce | SAI पुष्यकीर्तीनं सुशक्तारैव asa: | १ fafaqufaaia qo | ४४१ वायुपुरापे [ur wet घनतोयासिका War: कल्पादौ षिद्नििता;॥ ८९८ ॥ उ्चत्वाहष्यते शोत्रमभिव्यकरर्गभस्तिभिः। तथा दक्िमागखो नोवौवौधोसमायितः॥ ८० ॥ भरमिलेखाठतः सथः पूषामावास्ययोस्रधा) न EMA यथाकालं शोघ्रतोऽस्तमुपेति Tuners तस्नादुनषरमागस्यो ह्यमावास्यां निशाकरः। दृश्यते eat मागें नियमाद्‌ दृष्यते न च॥ <२ ॥ च्योतिषां गतियोगेन सुथधाचनद्रमसावुभो। समानकालास्तमयौ विषुवत्‌ समोदयौ ॥८३॥ उत्तराय च वौधोषु व्यन्तरासलमयोदयो | | पोणामाबास्ययोज्गंवो ण्योतिवक्रालवर्तिनो॥८४॥ दसिणायनमागेस्यो यदा भवति रश्मिवान्‌ | तदा सब्वब्रहगाससूर्य्याऽधस्तात्‌ प्रसपंति।॥८€५॥ fame मण्डल छत्वा amt शरभो मचतमण्डलं ATS May प्रसर्पति wee ॥ wat Fane वधाद ठहस्मतिः THI WAIT Gar HARA” | RWANU, सप्तानां Wa OW व्यवस्थितः peo y दिशुपेषु away योजन।नां तेषु च । ताराग्रहान्तराणि स्य॒रपरिष्टादययाक्रमं॥८८॥ ` प्रहास चन्द्रसूर्यौ तु दिवि faa तेजसा, नित्यसत्तेषु युज्यन्ति गच्छन्ति नियमक्रमात्‌ tee ॥ प्रहनचत्रसूयास्त्‌, नौ चोचदटहवस्यिताः। ¥2 Jo | ज्योतिःसचिषेथः। ४ ४१ Gam च US च पश्यन्ति युगपत्‌ प्रजाः | १००॥ पर्ररस्थिता Ba युज्यन्ते च परस्पर | असक्गरेण विन्नेथस्तेषां योगस्तु वे बुपैः॥ १,१॥ cae सन्निवेशो वः एधिष्यां ज्योतिषस्य च । होपानामुदपौनाख् धव्बतानां तथैव ey १०२॥ वषांणाच्च नदोनाश्च येषु तेषु वसन्ति ै। रते चेव प्रहा ger aay समुत्‌धिताः॥ १०१॥ विवस्वानदितेः 94: सूर्य्यो वे My तरेऽन्तरे । विशाखा समुत्पत्रो ग्रहाणां प्रथमो पः ॥ १०४॥ लिषिमान्‌ WHA सोमो विश्वावसुसधा | Wath: समुत्पन्नः afew निथाकरः ॥ १. ५ ॥ MEU: पतः शक्रः gates | ताराग्रहाणां प्रवरः (१) ferrets समुत्‌ धितः(२)। १०६॥ ग्रहवाङ्गिरसः gM इादणाचिहंइसतिः WING समुत्पन्नः सर्वास च जगरः 1 १०७ ‘ मवाविर्लोहिताह्गस्ते प्रजापतिभुतो ay: श्राषाकृाखिड gate समुत्प इति च्रुतिः॥ {णद ॥ Lama सपताचि सधा Diag: | रोहिनोषु समुत्पन्नो wet चन्द्राकमर्हनौी ॥१५९८॥ एते ताराग्रहांखव बोशैव्या भागवादयः जस्मनत्त्रपोडामु यान्ति वेगुख्यतां यतः | YAR Aa Big ततरा ग्रहभक्गिषु | ! १० ॥ ६ ata gf ख, | - of atay ungaihe. ` We | | ५९ ] ~ ~ oe SS ee — 9 अ । ९. “ ~= ४४२ वायुपुराणे [५१९ wel सर्वग्रहाणाभेतेषामादिरादित्य उच्यते । ताराग्रहाणां शक्रस्तु HAAG धूमवान्‌ ॥ १११ I Wa; कालो ग्रहाणान्तु विभक्रानाखतुहिशं । नन्तब्राणां विष्टा स्यादयनानां AAT ॥ ११२ ॥ वर्षाणश्ापि पञ्चानामायः संवरः स्मृतः | ऋत्‌ णां चिथिरच्चापि मासानां माघ णव च ॥ १९३॥ पचाणां ware तिवीनां प्रतिपत्तथा | अद्ोराचविभागानामदहवापि प्रकौतितं ॥११8॥ URNA तथेवादिमुंहरत्तो सद्रटेव्रतः। सच्णोखापि दिभैप्रादिः कालः कालविदो wal ११५॥ samy खविष्ठादि युगं स्यात्‌ पश्चवाधिकं । भानोग्रतिवि्ेषेण चक्रवत्‌ परिवर्तते ५ ११६ ॥ दिवाकरः ख्मृतस्तस्मात्‌ कालस्तं विदि Seas | चतुर्विधानां भूतानां प्रवर्तकनिव्तकः ॥ ११७॥ इत्येष च्यो तिषाभेव सजिषेभोऽ्थनिबयात्‌ | सोकसव्यवष्ाराधमौष्ठरेण विनिर्ितः wier o उत्पत; खवणेनासो (१) संलिप्त्च भुवे तधा | waaay विस्म हस्षाकार इतिखितिः॥ ११९४ स दिपूरव्ैन्भगवता कलपादौ संप्रकौर्तितः । साखयः सोऽभिमानौ च सर्वस्य च्योतिष्ठाक्रकः | विष्ठरूपः प्रानस्य परिणामोऽयमद्भुतः ५ १२० ॥ नेव शक्यं प्रसंख्यातु याधातयेन केनचित्‌| ९ पाडोऽयन समोचोनः। "णिग 42 Hots च्योतिःसचत्रिवेशः । ४४३ गतागतं aA ज्योतिषां मांसचक्तुषा ॥ १२१ ॥ आगमादनुमानाच्च प्रत्यच्चादुपप्तितः | परोच्य निपुणं भक्ष्या Aaa विपञ्िता ॥ १२२ $ ay: शास्त्रः जलं लेख्यं गणितं बुहिसत्तमाः । पञ्चैते हेतवो जेयाः द्धो तिगेणविचिन्तमे ॥ १२१ ४ इति सौमहापुराके वायुप्रोक्ते ज्योतिःसज्रिवेमो नाम जिपश्चायोऽध्यायंः t ` भथ WITT TST: | eee () () () eens नोलकच्स्तवः | जपय ay | किन्‌ 22 महापख्यमेतदाख्या नसुत्तमं | ठत्त ्रह्मरोयाथां किन्‌ काले महाद्युते | एतषा ख्याहि नः: स्म्यय्‌ यधा दत्तं तपोधन ॥ १ + ` खत उवाच | यथा शतं मया पूव्यं वायुना जगदायुना (9) | कथ्यमानं fort sr: सतर वर्षसहस्रके ॥ २ ॥ नौलता येन awe रेवटेवस्य शूलिनः | तदह कोत्तयियामि reer शंसितव्रताः ॥ ३॥ उत्तरे शेलराजस्य सरांसि सरितो Sz: | Gurarayg aay देवतायतनेषु च| faferry ary गद्वरोपवनेषु च ॥ ४॥ देवभत्रा महामानो सुनयः शंसितव्रताः | Water च महादेवं यतर यत्र यथाविधि।॥ ५॥ ऋग्यशुःसामवेदख कृत्यगौताचनादिभिः । Wace नमस्कारर्चयन्ति wer fas neu Wea च्योतिषां चक्रे मध्यव्याप दिवाकरे। दवता नियतात्मानः aa तिष्ठन्ति तां कर्या। यभ १ परोऽषं जद्श्ं सक्तो मुद्रितः परम्‌ MALY इत्यध पाठः GT: | ५४ He I] नोनलकग्ठस्तवः। ४४१ sa नियमप्रहत्ताश् प्राणथेषव्यवख्िताः॥ °| नमस्त NIARWA इत्युवाच सदागतिः । तच्छत्वा भावितासानो सुनयः शंसितव्रताः | वालच्िष्येतिविष्याताः पतङ्गसहचारिणः ॥ द ॥ ्र्टाशोतिसहसखाणि मुनोनामूधैरेतसां | तस्मात्‌ च्छन्ति वे arg’ वायुपर्णा स्बभोजनाः ॥ ९ ॥ ऋषय ऊचुः | नौोलकण्ठेतियत्‌ Wa तथा पवनंसन्तम। एतदृगुद्यं पवित्राणां ge’ geraat aust १० ॥ ` तदय योतुमिच्छामस्वत्‌प्रसादात्‌ waa | नोलता येन कण्ठस्य कारणेनास्विकापतेः॥ ११॥ गरोतुमिच्छामषे सम्यक्‌तव वक्लादिशेषतः। WARIS प्रवर्तन्ते सार्थस्ताख aafrar: १२॥ वणंस्थानगते वायो वाग्विधिः; संप्रवर्तते | Mit पूरव्वमधोसाहस्वत्तो वायो प्रवर्तते ॥ १३॥ त्वयि निष्यन्दभाने तु येषा वण्र्त्तयः। ` यत्र वाचो Frade देहबन्धा दुर्शभाः॥ १४॥ तत्रापि तेऽस्ति ania: gana शद्‌ानिलं। नान्यः Want ATTA sft WATT ॥ १५ ॥ एप वे जौवलोकस्ते प्रत्य चः सर्वतोऽनिल | वत्व वाचस्मतिं देवं मनोनायकमीण्ठरं ॥ १६॥ afe तत्‌ कर्डदेयस्य किंता रूपविक्रिया | Jal वाक्छन्ततस्तषागषोशां भावितामनां। प्रयुवाच महातेज्ञा वायुर्लौीकिनमस्छतः ॥ १७॥ ४४६ वायुपुराणे [५४ भ्र । वायुरुवाच | gu maga विप्रो वेदनिंयतत्परः। वसिष्ठो नाम CUA मानसो वे प्रजापतेः ॥१८॥ पप्रच्छ कात्तिकेयं वे मयुरवरवाहइनं । मदहिषासुरनारीनां नयनान्ञनतस्कर॥ १९॥ मासनं मडहाकानं मैषस्तनितनिखन्‌ | खभामनःप्रषंण वालकं छश्ररूपिणं ॥ २० ॥ क्रोच्धजोवितदत्तीर पावतोषदि नन्दनं | | वसिष्ठः एच्छते usar कार्तिकेयं महाबलं ॥ २१ वसिष्ठ उवाच | नमस्ते इरनन्दाय ठमागभं नमोऽस्तु ते । नमस्ते भम्तिगकनय गङ्गागभं नमोऽस्तुते ॥२२॥ नमस्त शरगभीय नमस्त छत्तिकासुत | नमो इादयन्ाय षणसुष्ठाय तमोऽस्त॒ते५॥२१॥ नमस्त शक्तिषस्ताय दिव्यघण्टापताकिने। एवं Gat महासेनं Ie शिखिवादनं ॥२४॥ यदेतद्‌ दृश्यते AW Wa शञ्वाच्छनप्रभं | AqMAY HAMA AS कुन्देनदुसं प्रभ ॥ २५॥ ` एतदाप्ताय भक्षाय दान्ताय ब्रूहि waa (2) | कथ मद्गलसंयुक्षां पवितां पापनाशिनौ। मतृप्रियार्थै' महाभाग MATAR: ॥ २६ १ VAT वाक्य ततस्तस्य वसिष्ठस्य AVIA: | HANS महातेजाः सरारिवलखदनः ॥ २० ॥ aye वदतां ष्ठ कथ्यमानं वचो मम) o १ डिल परिण्च्छते एति wot ws wet] MARBUT: |. ४४७ उमोत्सङ्गनिविष्टेन मया ga यथा दतं ॥ २८॥ पार्वत्या सह संवादः WAS च ALAA: | तद्ह्न त्त यिष्यामि त्वतभ्रियाये' महासने ॥ २९ ॥ कोलासगिखरेरम्ये नानाधातुविचिचिते। नानाहूमलताकौणं चक्रवाकोपशोभिते ॥ Re ll षट्‌ पदोदृगो तबहले धारासम्मातमादिते। मत्तक्रोच्चमयुराणां नादैसद्षुटकन्दरे (१) ॥ Qe eR अष्छरोगणसङ्लोयं fracas faa जो वश््ोषकजातोनां वौर्दिरुपभोभिते।॥ २२॥ कोकिलारावमध्रे सिचारणसेविते | सौरभेयोनिमादाडढेय अ्रघस्नितनिखने॥ ३१॥ विनायकभयोदिगे कुच््रेयुक्षकन्दरे। वौ णावादित्रनिर्घोषिः ओोतेश्दरियमनोरमेः ॥ १४॥ दोलालम्बितसम्पाते षनितासङ्खसेविते। ष्वजेलंम्बितदोलानां घर्ठानां निनदाङ्ले ॥ yy मुखमर्दलवादितिवलिनं स्फोखितैस्तया । ` करौषारवविचाराणां निर्घोषः पूणंमन्दिरे (२) ॥ १९ हासे सन्ासजननेविंकरालमुखेस्तथा। Qenafafada प्रक्रीड्तगसेग्वरे; ॥ २७। वच्रस्फटिकसो पानविच्रपटिभिलातज्ञेः। व्यात्रसिंशमुखेषान्येर्ग जवाजिमुखेस्तथा ॥ १८ ॥ विङ़ालवदनेयोमेः क्रा टकाकारमूत्तिभिः। १ MACHA दूति zo ९ एशंकन्दरे हति Se | ४४८ वायुप्रराणे [५४ wet ह Wala: कथैः सथृलैलम्बोद्र महोदरे; ॥ ३९ ॥ सख जङ्धेव AAS TARE TATE: | AY Ae १ ५ Ca WAUCHAT महकरणरकणकः॥ vo ॥ बडुपादेमंहापादैरेकपादैरपादकेः | त Ae © ~~ < गी xo © ALMAASMTCHMAITMAR: 1 se et APATABIAATHARTA AR: | एवं विधेम इायोगिभरूतै भूतपति a: ॥ eRe विश्डदसुक्षामगिरब्रभूषिते © faarat हेममये मनोरभे। सुखोपविष्ट मदनाङ्गनाशनं प्रोवाच वाक्य गिरिराजपुत्री ise k देव्युवाच । भगवन्‌ भूतभव्येश गोहबाह्धित शासन | तव कण्ठे महादेव wradsagafa + ४४५ नाव्युखणं नातिश्भ्रं नोलाच्ननचयोपमं ।. किभिदन्दौप्यते देव कण्ठे कामाङ्कनाणन॥४५॥ को Sq: कारणं fay awe नौलत्वमौश्वर। एत्वं यथान्यायं ae कौतुहलं हि मे + ४६। खुत्वा वाक्यः ततस्तस्याः Waa: पार्वं तौप्रियः | कथां महृलसथुक्ां कथयामास WET ॥ 89॥ मध्यमनेऽखते पूवं MAS शरदानवै; । .. अग्र समुरथितं तस्मिन्‌ विषडालानलप्रभं ॥ ४८ ॥ तं दृष्टा Utawra Saag वरानने। - विषत्रवदनाः wa गतास्ते ब्रह्मणोऽन्तिकं॥ ge ॥ ५४ We I] नोलकषण्ठस्तवः। | ४४९. a eee दृष्टा सुरगणान्‌ भोतान्‌ ब्रह्मोवाच महाद्युतिः | किमथे' भो महाभागा भीता उदिग्नचेतसः॥ ५० ॥ मयाशटगुणमेश्तय' भव॑तां सम्प्रकल्ितं । केन mafia युयं वे सुरसत्तमाः | ५१ tl Wma ययं सव्यं वे विगतज्वराः प्रजासग न॑ सोऽस्तोह भ्राज्नां यो भे निवत्तयेत्‌ a ५९॥ विमानगामिनः सवं aa खल्न्द्गामिनः warm चाधिभूते च भधिदेषे च मित्य्ः। प्रजाः कमविपाकेन शक्ता युयं प्रवति तुं ॥ ५९ ॥ aq किमथे भयोहिग्ना am: सिंहार्दिता इव | किदुःख्ं केन सन्तापः कुतो वा भयमागतं। UAT WANA गोघ्रमाख्यातुमरव ॥ ५४॥ चत्वा MM ततस्तस्य ब्रह्मणो वे महाकनः | Bae ऋषिभिः सां सुरदेयेन्द्रदानवाः॥५५॥। स॒रासुरोम॑च्यमाने पाथोधौ च aerate: | भुजल्ष्सष्ाशं नोलजोमूतेसत्रिभं। प्रादुभूतं विषं घोर सम्बर्ताग्निसमप्रभं ॥ ५ १॥ ` कालब्तयुरिवोहतं युगान्तादित्यवचसं | AMMA fs qui प्रस्फुरन्त' (१) समन्ततः ॥ ५७ ॥ विषे गोिटमानेन कालानलसमविषा | निदंग्धो रक्लगौराङ्गः कछतकष्णी जनादमः॥ ५६ ॥ ष्टा तं THMUY Kany जनादंन। १ प।ठीऽयं न स॒मौचीौनः। [ ५० J Bye वायुपुराणे [५४ We I भोताः सबं वयं VaR शरणद ताः ॥ ५९ ॥ सुराणामखुराणशाच्च Zar वाक्य पितामहः | प्रत्युवाच महातेजा लोकानां हितकाम्यया ॥ ९० ॥ AQT देवताः सवं ऋषय तपोधनाः | ANIA VATA मथ्यमाने महोदधौ ॥ ९१॥ fad कालानलप्रख्यं काल कुटेतिविश्रतं | येन मोूतमाभ्रेण कतललष्णो TAS A: ॥ ६२॥ ae विष्ण्ुरदच्चापि सर्व्वं ते सुरपुङ्गवाः | न श्गवन्ति बे MS षैगमन्ये तु गह्रात्‌॥ ERE LAAT पञ्च गमाभः पञ्मयोनिरयोनिजः। । ततस्तोतु समारब्‌धो ब्रह्मा लोकपितामहः ॥ ९४ ॥ AAR विरूपा नमस्तेऽेक चशे | नमः पिनाकरस्ताय वहस्ताय वे ममः HAY नमस्तेलोक्यनाधाय ब्रूतानाम्पतये ममः। नमः सुदारिसं इं तापसाय fags (१) ॥ ade AMY चेव xa विष्णवे चैव ते नमः। साह्याय चेव योगाय भूतग्रामाय वे नमः॥ ६७॥ HUE AAI कालकालाय वे नमः। सद्राय च सुरेशाय Satara a ममः (२)॥ ९८ । कपदिने करालाय wera कपालिने (१) । पिरूपायेकरूपाय भिवाय वरदाय च ॥ 4९। १९ सीमसूथ्यार्निखशूष इति zo | ९ देवाव वायरइसे इति we | १ राय चेतिर,। ४४ Te I] ALARWAA: | dug faguura vena (१) ATAU MAS नमः। बुद्धाय चेव शुहाय Yaa केवलाय Toe ॥ ममः कमलहस्ताय दिग्‌वासाय भिखण्डिने | शोकत्रयविधाते च चन्द्राय (२) वर्णाय च ॥ ७१॥ अग्राय चैव चोम्नाय विप्रायानेकचश्युवे। रजसे चैव BAIA तमसेऽव्यक्लयो मये ॥ ७२ ॥ नित्यायानित्यरूपाय नित्यानित्याय वै नमः। व्यक्ताय चेवाव्यक्ञाय व्यक्ताव्यक्ञाय वे नमः Wok fears चेवाचिन््याय चिश््याचिन्याय वे नमः। AMAA ATATA नरेमारायणाय च (१)॥ ७४॥ उमाप्रिधाय शवाय नन्दिचिक्रादहदिताय च (४)। VARTA नमः STATA FI] OY I बहुरूपाय मुषाय swasa वरूचिने। नमः कपालद्स्ताय दिग्वासाय गिखदष्डिने॥ ७4 ॥ ध्वजिने रथिमे चैव यमिमे ब्रह्मचारिथे। WIT सामवेदाय एरुषायेश्वराय च। शयेवमादि चरितेसुभ्यं देव नमोऽस्त ते ॥ 9७ ॥ महादेव उवा च। एवं स्तु तस्ततो देवे; प्ररिपत्य व रामने (५)॥७८॥ साला तु भक्तिं मम देवदेवो rn NIAAA aAaARIVYST: | १९ भिपुरन्नमखन्नयेति ce | ९ दृन्द्ारेति Ok ३ प्रिथनारायखाषयचेति qe | ४ नणन्दिनिष्द्प्रराथ afa wo! ४ खव alate प्रतितं प्रतिभाति) BAR वायुपुराशे [५४ Se | aa sfaamfanare far a fe git व्यक्घसुपेति चन्द्रः + १८॥ एवं भगवता पूर्व AWU MARA A t Wasy fafad ait वंद्वेदाग्ग सम्भवैः ॥ ८० ॥ ततः प्रीतोऽ्महन्तख्ये AWT सुम्ना मने । ततीऽद BRA वाचा पितामदहमधथाह्रुवं Woe a भगवन्‌ भूतभव्येश लोकनाथ जगत्पते | किं कायः ते मया ब्रह्मन्‌ कत्तव्य वद्‌ सुव्रत 1 ce खुत्वा aay ततो ब्रह्मा AUG AAT: भूतभद््भवन्नाच च.यतां MCIMTy TR I SUPA AMA TUTTI | UTIAAUIEIT नोलजोमूतसत्निभं॥ FY lt म्रादुभू तं विष्रह्णोरं सम्बत्ताम्निसमप्रभं । कालमल्युरिवोच्ृतं युगान्तादित्यवकषेम्नं ॥ ८५५ तर लोक्योतखादि air fret’ समन्तत; | अग्रे समुत्‌धितं तस्िन्‌ विषङ्ालानल्लप्रसम्‌ ॥ ८९॥ तं दृष्टासु वयं Be भौताः TATMIAT: | तत्‌ faa महादेव लोकानां हितकाम्यया | भअवानय्ास्य मोक्षा वे भवांद्रेव वरः प्रभु; ॥ ८७ ॥ लाखतेऽन्यो away विषं we त विद्यते | | मासि कचित्‌ पुमान्‌ शक्तस लोकेषु च गौयते॥ ८८॥ ` एवं तस्य वच! Jal ब्रह्मणः WA: | वादृमिययेव तदाक्य' प्रतिष्ठद्म वरानने ॥ ८८ ॥ ५४ We I] MARCA: | Ry ततोऽहं पातुमारब्धो विषमन्तकसत्रिभः। पिवतो भै महाघोरं faa qeuagt RUS: समभवत्तृण' ष्णो भे वरवखिनि॥९०॥ तं दृष्टोत्पलपत्राभ कण्ठे सक्मिवोरगं | तच्चकं नागराजानं लेलि्टानमिवखितं ॥ ९१॥ श्रघोवाच महातेजा ब्रह्मा लोकपितामडः | शोभसे त्वं महादेव कण्ठेनामेन सुव्रत ॥९२॥ ततस्तस्य वचः श्रुत्वा मया fafcacrars | पश्यतां Zaayiat दत्यामाच्च वरानने ॥ <३। य्षगन्धव्वेभूतानां पिशाचोरगरस्तसा। श्तं कण्ठे विषं घोर नोलकगठम्त तोऽ ॥ २४॥ तत्‌ कालकूट विषभुग्रतेजः कर्ठे मया पव्वतराजपुत्रि। निबेश्यमानं सुरदेत्यसङ्को ट्टा पर विस्मयमाजगाम।॥९५॥ ततः सुरगणाः BR सद्त्योरगराचसाः । ऊचुः UA भूतां मत्तमातकङ्गगामिनि॥ ea i KE वलं RAHAT | aw प॒नर्यौगबलं तवेव | TRI NYS तव देवदेव गङ्ाजलास्फा लितमुक्तकेश | £9 ॥ त्वमेव विष्णुखतुराननस्व त्वमेव सत्युवेर दृम्त्वमेव । ४५७ बरत्येतत्परमं JW एण्यात्‌ एष्यमहत्तरम्‌ (२) । . AAU ५४ भ” i] aaa सूर्य्यो रजनोकरख त्वमेव भूभिः सलिल्लं तमेव nes ॥ त्वमेव यज्ञा faqaqaa त्वमेव ya भविता aaa | aaa चादिनिंधनं aia स्थलय BM: (१) एरुषस्वमेव ॥ ८८ ॥ SAT AAA परस्य GR त्वभेव afs: पवनस्त्वमेव | त्वमेव सव्वख चराचरस्य लाकख्य wal प्रणये चे गोता ॥१००॥ बतोदमुक्ता वचनं सुरेन्द्राः परह्य साम प्रशिपत्य बहा, गता विन्नानेरनिग्द्य षेगै- मंहाकनो ATRIA GA १०१॥ नोलकण्ठेति यत्‌पराक्नं विख्यातं लाकविन्रुतं (१)।१९०२॥ स्तयं खयश्भवा प्रोक्तां gent पापप्रणाशनं । यसत्‌ धारयते नित्यमेनां agwat.aat | तस्यां संप्रवच्यामनि फल वै विपुलं महत्‌ + ecg | विषं तस्य वरारोहे Brat जङ्गमन्तधा | गात्र प्राप्य च सुखाणि fay तत्‌प्रतिषन्धते॥ १०४॥ = १ लेव oe CfA ze | ६ निब्डशोकेषु fas atain ae | १ TWA सदिति qo | ४४ Wo |] नोलकण्ठस्तव; । ४१५५ शमय्रत्यशभ Wt दुःसप्रञ्चापकषति। ely anuat याति सभायां पार्थिवस्य च॥१०५॥ विवादे जयमाग्रेोति युचे शूरत्वमेव च। गच्छतः चेममध्वानं we च faqs: i १०१॥ शरीरभेदे वच्यामि गतिं तस्य वरानने | नोलकण्ठो हरित्‌ रमजयुः शथ्ाद्गह्धितमूर्चंजः ॥ १०७॥। तगचसिशूलपारि छषयानः पिनाकष्टक्‌। मल्दितुल्यवलः Bary नर्दितुच्यपराक्रमः | १०८ ॥ विचरव्यविरात्‌ सर्व्वान्‌ सर्व्वशाकाकमान्नया। म हन्यते गतिस्तस्य भ्रनिलस्य यचथाऽम्बरे | मम तुल्यवले भत्वा तिष्टत्यामूतसंञ्जवं॥ १०९ ॥ मम भक्ता ATS Be ah मानवाः। तेषां गतिं प्रवच्यामि ce लेके परत्र च॥ eee tt ब्राह्मणो षैदमाप्राति afade जयति महं | वेश्छस्त लभते लाभं शदः सुखमवाप्रयतत्‌ ॥ १११॥ व्याधिते qua trugatr मुच्येत बन्धनात्‌ । गविषो लभते ga कन्या विन्दति सत्पतिं | मष्ट चच लभते सव्वं इह लोके परत्र an ११२॥ गवां तसहखरस्य सम्यग्दत्तस्य aqua | तत्‌फलतं भवति gar विभेादिव्यामिमां क्था ॥ १ १९॥ are ar यदि वाप्यः ara Brae art यसत्‌, धारयते fai सद्रलाकं स गच्छति ॥ ११४ ॥ कथामिमां एष्यफल।दियुक्ता ४५९ वायुपुराणे (५४ भ | निषैय देव्याः शशिबद्मूरैजः। ठषस्य USA सष्ोमया प्रभु जगाम किष्किन्धगुषां गुदप्रियः॥ ११५॥ क्रान्तं मथा पाप्रहर APIS निवेद्य तेभ्यः प्रददौ प्रभश्ञनः। अधीत्य सव्वं व खिलं सुलक्षणं लगाम भादित्यपधं हिजोत्तमः ॥ ११६९॥ इति सौमरहापुराणे वायुप्रोक्ते नोलकण्ठस्तवो नाम बतुःपद्चाग्ोऽध्यायः। ee ति हि 1 । अथ GRATIS ITA: | 0000000 => लिङ्गोदवस्तवः। ऋषयजचः। BURT कोऽधिकी wat ac: खो तुभिच्छामदे सम्यगाषय्ये गुणविस्तर ॥ १॥ सूत उवाच । श्रत्राप्युदाहरम्तोमभितिहासं षंरातन | भहारटेवस्य Alar विभुत्वञ्च महामनः ॥२॥ qa बलोकविजये विष्णुना wagered | वलिं बहा aware (१) तेलोक्याधिपतिः पुरा ५ ११ प्रनरेषु च देतैषु WES च.गचोपती। | अधाजम्मुः AYRE TT देवाः TATA: ॥४॥ यत्रास्ति विष्ठरूपाता Naga wala: | सिषव्रहमषेयो यत्ता गन्धव्वाप्रसाद्गथाः। ५॥ नागा देवर्षयश्चैव AD: सव्व च पवताः। समि गस्य away स्तुवन्ति gar इरि ॥ ९॥ लं धाता BY RUSS SS लोकान्‌ TA प्रभो। त्वत्प्रसादाच्च कल्याणं प्रातं RNA | श्रसुराख जिताः aaa वलिबेहश्च वे त्वया ॥ ७ ॥ १ Aras cha ze | [ ५८ | ४६८ वायुपुराणे [५५ we | WAYM: Bray: favs wafer: प्रत्युवाच ततो देवान्‌ सब्ब AT] पुरुषोत्तमः ॥ ८॥ चयताम भिघास्यामि कारण सुरसत्तमाः यः सरष्टा सब्वभूतानां कालः कारकरः (१) प्रभुः ॥ ९४ येन हि ब्रह्मणा at ख्टालोकाख मायया। तस्येव च प्रसादेन भारौ सिशलमागतं ॥ १० ॥ पुरा तमसि aterm (x) व्रेलोक्ये परासिते मया। SITY yay लोकेऽ शयितस्तदा ॥ er tl SUACA भूत्वा GWAIW सहस्रपात्‌ | श्चक्रगदापाकिः शयितो विमलेऽ्भसि ॥ १६२॥ एतस्मिन्नन्तरे दूरात्‌ पश्यामि दमितप्रभं। शतखयप्रतोकाशं MAM खेन तेजसा Hye MAIN महायोग पुरषं क{च्नप्रभ | छष्छाजिनधरं देवं कमण्डल विभूषितं | निभेषान्तरमाशेख प्राप्तोऽसौ पुरुषोत्तमः ॥ (४॥ ततो मामनत्रवौद्‌ AW! TAT ATA: | Re Hat वा fase तिष्ठसे वद्‌ मे विभो ॥ १५॥ अदं क्तीऽस्ि लोकानां aru frags: 1 पवमुह्लस्तदा तेन ब्रह्मथादसुवाचतं॥१६॥ अष क्ता च लोकानां संहता च पुनः ya: | एवं सम्भाषमा णाभ्यां पर खरजयेभिशां। उत्तरां दिशमास्थाय च्वाला Terafufwar u 294 १ काष्ठवर TA se | १ चार Ula set [क eee ४५५ Te 1] लिक्गोद्ठवस्तवः। ge ख्व।लाम्ततस्तामालोक्छ विस्मितौ च तदानयोः। तेजसा चेव तेनाथ सर्व्व" श्योतिः छतच्ञलं ॥ १८ ॥ व्ैमाने तदा ABTA MITT | अतिदुद्राव at च्वालां AW चाड सत्वरः १९॥ दिवं भूमिश्च वि्ठभ्य तिष्ठन्तं (१) व्वालमण्डलं | तस्य NAT मध्ये तु पश्वो Fagen ॥२०॥ प्रादेशमान्रमव्यक्षं लिङ्ग" परमदौपितं । न च AMA मध्ये Ade न च राजतं॥२१॥ afiguafaerg लश्याशच्य' पुनः पुनः | महौजसं महाचोरं वमानं भशं तदा । AAA न्यस्तं TT मू तभयदरं WAR I श्र लिङ्गस्य योऽन्तं वे गच्छते मन्कारणं । घोररूपिणमत्ययें भिदम्तमिव deat nae tt wat मामव्रवोद्‌ ब्रह्मा अघो Teaafara: | अत्तमस्य विजानीमो शिङ्कख्य तु महासमः ॥ २४॥ अदमूशै' गमिष्यामि यावदन्तोऽख श्त | तदा तौ समयं Hat गतावृह्मध शु ॥२५॥ ततो वषंसष्टसरन्तु TE पुनरधो गतः | न च पश्यामि तस्यात Wass म संशयः ॥२६॥ तधा ABT च खान्तख म चाग्तन्तस्य वश्चति | समागतो मया साद AIT च महाश्मसि॥ २७॥ ततो विस्मयमापव्रावुभो (र) तख महासनः । . १ पाठोऽयं न eae: | ९ भिखयमापन्नो मोताविति २, | gee f 'वायुपुराशे [५१५ wet मायया मोहितौ तेन avd व्यवखितौ a rey ततो ध्यानगतन्तत्र Kat सम्य तोमुख | प्रभवं faunea लोकानां nya y २९ ॥ ब्रह्माच्छलिषुटो भूता, तस्मे शवाय शूलिने । महाभैरवनादाय भौमरूपाय ददिरे भव्यक्नाय ALMATY नमस्कार ABUT ।॥ १० ॥ नमोऽस्त ते लोकसुरेण देव नमोऽस्त ते भूतपते महान्त | mS A were सिश्योने नमोऽस्त ते सरववैजगत्परतिष्ठ nee et परभेष्ठौ परं ब्रहम WE परमं पदं । ACS वामदेवख Wa! स्कन्दः शिवः प्रभुः ॥ १२॥ लवं AAA वषटकार स्वमोदारः पर पद | खाषहाकारी नमस्कारः संस्कारः सव्वकर्याणा ॥ ३३५ ` खधाकारख जाप्य (१) व्रतानि नियमास्तवा। वेदा लोका Sarva भगवानेव TW १४॥ भाकाश्ख्य च weed भूतानां प्रभवाव्यय | मरभेगेन्धो रधचापां तेजीरूपं भदेष्वर ॥ १५॥ | ४ ae as | वायोः Bata देवश वपुषन्द्रसमस्तधा। वधो न्नानश्च देवेश vat वौजभेव च ॥ १९ लवं कर्ता सवभूतानां कालो ced मोऽन्तकः । तवन्धार्यसि लोक्कांस्नौस्वंभेव खलसि प्रभो i ३७ ॥ ६ गाति se | ५५ we || लिङ्घोहवस्तवः | ४९१ पूव्वण वद्नेन लमिंग्रलखं प्रकाशे | efata Wawa लोकान्‌ afday प्रभो(१) ॥ १८॥ प्िभेम तु amd वर्णत्वं wife वै। SUT FART सोम्यत्वश्च ward ॥ ee ॥ राजसे (2) बडइधा देव शोकानां प्रभवाव्ययः। आरित्ा वसवो शद्रा मरंतखाश्विनोसुतो॥ ४०। साध्या faaryer नागासारशाश्चं तपोधनाः। वालखिष्या महार्मानस्तवैःसदि व सुव्रताः ॥ ४९॥ au: प्रसूता aa ये चान्ये नियतव्रताः | उमा सीता सिनौवालौ Fwalafata च ॥४२॥ await: Fay तिर्मेधा Geir लान्तिर्वपः aur | afe: gfe: fina चेव वाचां देवी (2) सरखती। त्वत्तः प्रसूर्ता देवैश सन्धा राभिंसधव च ॥ ४१। सूर्धधायुतानामयुत॑प्रभा चं नमोऽ ते चन्द्रसखरगोचर | नमोऽस्त ते पष्वतरूपधारिखे नमोऽस्तु ते सैव्वगु्णाकदाय॥ ४४॥ नमोऽस्तु ते पषिशशूपधारिशे नमोऽस्तु ते चम विभूतिधीारिखे। ` ममोऽस्तते सद्रपिनाकपाणये AMSA A शायकचक्राधारिसे (४)।॥ ४५॥ १९ सवी सेर्ण्वाम्‌ carey पूतिकं । २ cae tft we, ४, te च। श्या a alin soy ४ भ्ाचकथक्रपारथ th ze ।' वायुपुराखे [५५ wo | नमोऽस्त ते भख्मविभूषिताङ्क नमोऽस्तते कामश्रौरनाशन। नमोऽस्त ते देव हिरण्यवाससे ममोऽस्त, ते देव feces ॥ van नमोऽस्त ते देवहिर्छरूप नमोऽस्त ते हैव हिर ्यनाभ। नमोऽस्तु ते मेच्रसष्स््रचित्र नमोऽस ते देव हिर ण्रेतः ॥ ४७ ॥ नमोऽस्त, ते देव डिरष्छवण नमोऽस्त, ते देवहिरष्यगभें | नमोऽस्तु ते Fa fecaNe नमोऽस्स॒ ते देव हिरण्डदायिने॥ ४८ ॥ नमोऽस्त, ते देव हिर ण्माचिने नमोऽस्त, ते देव हिरस्वाहिने | नमोऽस्त ते देव हिरष्यव्मने नमोऽस्त, ते भेरवनादनादिनि ॥ vet नमोऽस्त, ते भेरवषैगबेग नमोऽस्त, ते शङ्कर Haas | ममोऽस्त्‌, ते दिष्यसहसरवाहो ममीऽस्त्‌ ते मर्तनवादनप्रिय ॥ ५०५ एवं सस्मूयमानस्त्‌, व्यक्तो अला महामतिः | भाति देवो गहायोगो सूभकोटिसमप्रभः॥ ५१॥ भभिभाषस्तदा WET महादेवो TEA: | ५१५ Hey] लिक्रोडइवस्तवः | BER वज्ञाकोटिसष्ख्ेख ग्रसमान इवापर 42 Il एकग्रौवस्वेकजटो ATATAUzLAT: | मानाचिच्रविचिवाङ्गः (१) मानामाखयागुखेपनः yet पिनाकपारिभगवान्‌ ठषभासनश्ूलष्टक्‌ (२) | दर्डलष्णालिनचरः कपालो घोररूपषटक्‌ । ५४॥ व्यालयन्नोपवोतो च सुरानामभयहरः। दुन्द्भिखननिर्घोषपजन्धमिनदोपमः t Bat हासस्तदा तेन नभः सव्व॑मपूरयत्‌ ॥ ५५॥ तेन शब्देन महता aT भीता महान: | सदोवाच AAA Mase सुररुसमौ bad a पश्येताच् महामायां भयं सव्वं प्रसुच्यतां | युवां प्रसूती गातेषु मम पूव्वंनातमौ॥ ५७॥ रयं मे दचिणो वाडइनब्रद्मया लोकपितामहः | वामो aga & विष्ुनित्यं qey तिष्ठति । प्रीतोऽहं युवयोः सम्यम्बरं ef यथेष्ितं ॥ ५८॥ ततः प्रद्टटमनसो प्रणतो पादयोः ga: | NAAT ACMA पुनरेव ATTA | ५९॥ afe wifa: aqaat afe far ata att भक्तिभवतु नौ नित्यं afa दैव gteac ge 4 भगवानुवाच | एवमस्त, महाभागो खजतां विविधाः प्रजा; । TARR स भगर्वांस्तवेवान्तरधौयत। ६१॥ एवमेष Hate वः प्रभावस्तस्य योगिनः १ मानारतुवि्वितराहग एति cet ९ परिशासमभूलध नेति Ze । ४९४ वायुपुराखे [५१५ Wet. तेन सबव्वमिदं we Sqarar वयन्लिद्ध॥ ९२ ॥ uafe खूपमन्नातमव्यङ्कं faadfaa | भविन्त तदटश्यख् पश्यन्ति WATT: ॥ ९१५ तच्छे देवापिप्रन्नाय (१) नमस्कार प्रणुत इ । "येन सच्छमविन्त्यष्च पश्यन्ति ज्ञानबच्ुषः ॥ ९४॥ महादेव नमस्त ऽस्त AAT नमोऽस्त ते । सुरापुरवरव्रष्ठ मनोहंस नमोऽस्त A Ey सूत उवाच । TAWA गताः सव्व सुराः ख a fading | नमस्कारं AMAT: ATLA महामन ॥ ९९। TH सावं VSIA, LAC APTA: | arate लते wat पापरभ्यस्त, विसुष्यते ॥ ९७ ॥ एतक्सष्व" सदा तेन विष्डुना प्रभदिष्णुना। महादेवप्रसादेन TH AW सनातनं। एतदः सर्वमाख्यातं मया माहेश्वरं बलं Gs | इति ओरौमहापुराखे वायुप्रोक्ते लिङ्गोडवस्तवोनाम प्रखपद्यागोऽष्यायः। १.दवानिरवयेति qe y अथ षटपश्चाशोऽध्यायः। 000 नक्की fi e e Gaaua | श गपाय्रन sara | अगत्कवममावास्यं मासिमासि दिवं au! रेड: परूरवाः खत कथं वाऽतपयत्‌ freq १॥ सत उवाच | तस्य चाहं प्रवच्यामि प्रभावं utara | पिडस्यादित्यसमोगं सोमस्य च महामनः ॥ ६॥ अपांसारमयस्येन्दोः THA: शक्तक्षष्णयोः। (सदौ faaaa: aaa च विनिषठयः॥३॥ सोमाच्चेवार्तप्रात्षिः easy ता | कव्याम्नेघाससोमानां पिद WaT ea ॥४॥ यथा पुरूरवाषेडस्तपयामास बे पिटमन्‌। | एतस्सव्वं प्रवच्यामि पर्व्वाणि च aa mae ॥ ५॥ यदातु चन्द्रसूर्यौ तो नचत्रख सगागतौ | श्रमावास्यात्रिवसत THTIARAwWS ९॥ स गच्छति ae ae दिवाकरनिश्ाकरो। अ्रमावस्याममावास्यां मातामहपितामहौ | परभिवादय तदा aa कलापे लः (२) प्रतीच्छत ॥ ७ ॥ १ काल्ल।वच्तः इति खर | | ५९ J ४९९ वायुपुरारे [५९ ae | प्रसोदमानात्‌ सोमाच्च पिच्रधं तत्परिखरवात्‌। Ga: पुरूरव। विहान्‌ मासि aifa waaa: (१)। उपास्ते पिठमन्तं तं ससोमं स दिषवाखितः॥८॥ हिलवं कुडुमाव्रन्तुते उभेतु विचायसः। सिनौवालोप्रमाखेन सिनोवालोसुप्ासकः॥ ९ ॥ कुमारां RAGA WANG FE पुनः । स तदा भानुमव्येककाला्रे्ौ प्रपश्यति।॥१०॥ सुधासतं कुतः सोमात्‌ प्रसरवेकासठक्तये। दशभिः पञ्चभिबेव सुधायतपरिखवेः॥ १९२१४ MAI तदा Tay ewara त्ांशमिः। सदः प्रचरता तेन सौम्येन मधुनाषसः॥ १२॥ निर्वापया दत्तेन fate विधिना aa. सुधा्तेन राजेन्दरसपेयामास वे fay | सौम्या विषदः काव्या भग्निष्वा्तास्तयेव Taya ऋतुरभ्निस्त यः प्रोक्तः सतु aa Aa: | fat श्रतवस्तस्ादृतुभ्यषात्तवाद ये ॥ १४॥ Baal weararen: पितरो weaaa: | ऋतुः पितामहा मासा ऋतुचेवाब्दसूनवः ॥ १५ ॥ परपितामहास्तरव देवाः TUT: AW: सताः! WA सोम्यजा HAL काव्या; WaT SA: सुताः wd qe sagan: (२) wat देवा! सोमजाः सोमपास्तघा | भाच्यपास्त्‌ खता: काव्यास्तुप्यन्ति पिठजातयः + १७॥ ततस ३ इति we | ९ Saqryat इति se ५९ He |] पिदवणेनं | gas काव्या afeuzea भ्रगिनिष्वासाखते faut | wea ये च यज्वाना Wafers wan Yc | weearafa यच्वाना sfaarargaraar: | श्र्टकापतयः काव्याः पच्ानब्दास्तात्िबोघत ॥ १८ ॥ एषां daa छयग्निः ware परिवस्सरः। साम cea भक्ता वायुयेवामुवव्छरः॥२०॥ CRA वत्सरस्तेषां पञ्चाब्दा ये युगाककाः। aqraarwaras fearareta a Bat ॥ २६.॥ एते पिवन्ल्यमावास्यां मासि मासि सुधां fefa तांस्तेन तपंथामास AAMT पुरूरवाः ॥ २१ ॥ यस्मात्‌ wera सामान्‌ मासि मासि faded | तस्मात्‌ सुधामतं तदै पिदुणां सोमपायिनां॥२३१॥ एवं तद्गतं सौम्य सधा च मधु चेव | HUT यथा चन्दो; कलाः पञ्चदश क्रमात्‌ ॥ २४॥ पिवन्धम्बमयौदेवास्रयसिशस्‌ छन्दजा: | MA च मासं गच्छन्ति चतुर्दश्यां Gaara ॥ २१॥ देवं पौयमानस्त, दैवतेख निशाकरः। । समागक्छदमावास्यां मागे wars खितः ॥२९॥ ` सुषुश्राप्यायितस्ेव अमावास्यां यथाक्रमं । पिवन्ति दिकलं कालं पितरस सुधामतं॥ २७ ॥ ` ततः Haag सेमे सर्व्यीऽसावेकरम्मिना। ्राप्याययत्‌सुषुक्धेन fia णां सोमपायिनां॥२८॥ निःओेषायां कलायान्तु सोममाप्याययत्‌ पुन; | Th वायुपुर।णे [ug wo | सुषुन्नाप्यायमानस्य भाग भागमहःक्रमात्‌ | कलाः क्षौयन्ति ताः क्ष्णा: शक्रायाप्याययन्ति ष prey एवं खस्य Nay चन्द्रस्याप्यायिता तनुः | दृष्यते पौषम्नास्यां वे शकरः सम्पृणमण्डलः। dfafeta सोमस्य पक्षयोः gaara: ॥ १० ॥ Sao: PUSH सोमः स्मृत CTA क्रमात्‌ | क्रान्त THEM: Be सुधाखूतपरिखनैः । ३१॥ रतः walfe वश्यामि पव्वणां सन्धयस्तघा | प्रज्िमन्ति यधा पव्व णौ gaa ॥ ३२ ॥ तथाचैमासप्व्वौणि शक्तक्षष्णानि वे विदुः | पूर्णौ मावास्ययोभेदे चन्या सन्धयथय वे (१)। अंमासास्त्‌ पर्वाणि ठतौयाप्रभृतौनि तु ॥ १३ ॥ भम्नपाधानक्रिया यस्मात्‌ क्रियते पव्वंसन्धिषु | साया प्रतिप्चवस कालः पौणमासिकः। ees व्यतौपाते far qa लेखोचैन्तु युगाग्तरे | ञगाम्तरोदिते चैव BAT शिनः क्रमात्‌ ॥ ३५॥ पोणमासे व्यतीपाते यदौचेते परस्परम्‌ । यस्मिन्‌ काले स सौमान्तेस व्यतीपात Wa Gl We कालं aie निशं cer संख्या तु सर्पति, सवे पधं क्रियाकालः arama विधौयते ॥ ३७ ॥ quia पूणंपचे तु रात्रिसन्धिषु पूणिमा। यस्मात्तामनुपण्यन्ति पितरो देवतः ae LS NT gE SR oe | ys mo 1] faaava | ४९९ तस्मादनुमतिर्नाम पूचिमा प्रथमास्मता॥ as ॥ BUY (जते यस्मात्‌ पौर्णमास्याचरिगाकरः। रष््नाचैव चन्द्रस्य राकेति कवयो विदुः ॥ १९ ॥ WAT वसेतामृत्ततु यदा चन््रदिवाकरी। एकां पद्यदशो रावरिममावास्या ततःस्मृता I ge | ततोऽपरस्य aaa: पौणमास्यां निश्याकर; | यदौक्तते व्यतोपाते दिवा पूं परस्परं | चन्द्राकावपराद्धेतु पूर्णामानौतु पूर्णिमा ५१॥ विच्छित्रां ताममावास्यां पश्यत समागता । अन्योन्य" चन्द्रसूर्यौ तौ यदा तशं उश्यते ॥ ४२॥ Sl a लवावमावास्यां यः कालः पर्व्वसन्िषु | दार HYAA एवं AAA स स्मतः | नषटचन्द्राप्यमावास्या AAGAT सहता (१)॥ vei दिवसादन रात्रय सूर्य प्राप्यतु चन्द्रमाः। सूर्येण सहसा Ble गला प्रातस्तनोक्तै (र) | हो कालौ सहमयेषव Wars भिष्यतेद्रविः॥ ४४॥ परतिपद्धक्तपकच्चस्य चन्द्रमाः qaawaiy | निर च्यमानयोमध्ये तयोमं षड लयोस्त वै ॥ ४१५॥ स तदा WYA! कालो दशस्य च वषटृक्रिया | एतदृतुमुखं जेयममावास्यास्य way: | ail fer vamaiaral MI aa q 2 | १९ मध्यक्रात्‌ THA दूति we | | २ mali अाद्गतफतो afer: Termin पाठे न पुत्र॑पारसङ्गतिरिति। Boe वायुपुराण | [ug अ० तख्ादिवा मावाख्यां ्टद्तेऽसो दिवाकरः। zea वै दिवा श्रख्मादमावास्यां दिबिच्येः॥ sey कलानामपि वे तासां वडुमान्याजष्(मके। तिथौनां नामधेयानि विद्धिः afacifa a uy eco द्शथेतामघान्योन्ं सग्याचन्द्रमसावुभो। निष्का मत्वय तेनेव क्रमशः सूथमण्डलात्‌ || ४९ । दिलषेन WHIT भास्करं स्ते यथौ I स तदा इतेः कालो दशस्य च antiwar i ye ॥ कुहेति कौोकिलनोक्ता यः कालः परिचिद्कितः। तत्‌कालसंल्चिता यस्मादमावास्या FT: स्मता ॥ ५१॥ सिनोवालोप्रमाखेन arate निगाकरः। भमावास्यां वि्व्यके सिनौवालौ. ततः स्मृता ॥ १२ ॥ पन्य णः पव्यैकालस्त, GA वे तु वषट क्रिया। चन्द्रसुव्यतोपते उभे ते WTA GA ॥ ays प्रतिपत्पश्चदश्योख पव्वंकालो हिमावकः। | कालः ऊुहुसिनौ वाश्योः समुद्रो हिवः खतः ॥ ५४ ॥ अरकौरिनिमण्डत्ते WA TART कलाखयः। एवस शक्रपक्षो वे रलन्धाः पर्व्वसन्धिषु ॥ ५५॥ संपूणमग्डलः यौमान्‌ चन्द्रमा उपरज्यते (१ yi यस्मादाप्यायते सोमः पदण्यान्तु पूर्णिमा । ५९॥ दशभिः पञ्चभिषव कलाभिदिवसक्रमात्‌। तस्मात्‌कला Wea सीमे नास्तितु West | १ उपपादयत्‌ इति we | ५६अ ° ।| पिदवण्येनं | ४११ AMMA भवति पञ्चदश्यां महा च्यः I ५७॥ saa पितरो टैवाः सोमपाः सोमवदईनाः। आत्तवा WAT यस्मात्ते रेवा भावयन्ति च ॥ uc ॥ भरतः पितुन्‌ प्रवच्यामि मासश्ाहमुजस्त्‌ ये। तेषां afaw aaa गतिं awe चव हि ॥ yen न सृतानाक्गतिः शक्या विज्ञातुं पुनरागतिः। तपसापि afaea क्रि पुनमसचन्ुषा॥ ९०॥ अाहदेवान्‌ पितुनेतान्‌ पितरो लोकिकाः war: | देवाः Wears HINA: सवं चेव ह्ययोनिजाः yarn देवास्ते पितरः सव्वं देवास्तान्‌ भावयन्त t मनुष्या; पितरेव तेभ्योन्ये लोक्िकाः Wat: ॥ QR a पिता faaragaa तथेव प्रपितामहः | © यञ्चानोयेतु सोमेन सोमवन्तस्तते स्मता; ॥ 4९१॥ ये यज्वानः ware at ते वे वरहिंषदः ख्यताः | RUA तेषु Jala ठप्यन्तयारेहसम्मवात्‌ ॥ dy i भ्रगिष्वात्ताः qaraal होमिनो arerarfara: | ये वाप्याखमघस्मण प्रखानेषु व्यवसिताः 14d GAC नेव Miele AURA कणा | ब्रह्म चर्येण तपसा AWA प्रजया Ta ६९। aaa विदथा चैव प्रदानेन च सप्तधा। कर्मखेतेषु ये युक्ता भवन््याङेहपातनात्‌॥ ९७ ॥ Sa: पिढभिः ae ana. सोमपायकैः। सखगता दिवि मोदन्ते पिठमन्तमुपासते॥ ६८॥ ४७२ वायुपुराणे | ५९ थ०। प्रजावतां प्रयंसेव समता सिद क्रियावतां | तेषां निवापदत्ताच्र ततकुलोनेव बन्धवैः ee tl मासं weg fa लभन्त सोमन्तोकिक।ः। एते मनुष्या; पितरो मासि खाद्भुजस्त ते ॥ Oe ॥ तेभ्योऽपरे तुये चान्ये सहो; कञ्मयोनिषु। भ्र्टाघायमघर्यभ्यः सधासादाविवल्निताः ॥ ७१॥ भिबदेह्ा दुरासानः प्रेतभूता यमक्तये। SRM शोचन्ति यातनाखानमागताः॥ ७२ ॥ दौघ(युषोऽतिशष्काख विवर्णा (६) विवाससः। चस्पिपास्ापरोतास विद्रवन्ति इतस्ततः ॥ ७३ ॥ सरित्सरस्तङागानि adie a asaya: | quaifa च fag कम्ममानास्ततस्ततः ॥ ७४॥ स्थानेषु पच्यमानाख्च यातायातेषु तषु a | WMA AATUTY कुम्भोपाकेषु तेषु च॥ ove करम््रवाल्कायाच् असिपत्रवने तथा | शिलासम्पेषणे चेव पात्यमानाः स्वकन्चभिः॥ gt aq खानानि तेषां वे दुःखानामप्यनाकवत्‌। तेषां लोक्षान्तरख्ानां विविषेर्नामगोवत; ॥ 9७ ॥ गधुम्यापसव्यदर्भषु दत्वा पिष्ड्रयन्तु वे | पतितास्तपंयन्ते च प्रेतस्थानेष्वधिष्ठिताः॥ ७८ । अप्राप्ता यातनाख्थान Tera भुवि पञ्चधा। पण्वादिख्याव्ररान्तेष्‌ भूतानां Ag HW | 028 ॥ १ TBS fA ख. | to | ` पिद्धवणमं। yoy नानारूपासु जातौषु (१) तिथग्योनिषु जातिषु। यदाहारा भवन्ते तासु ताखिदह योनिषु, तसिंम्तस्मिम्तदाहारं चाचरत्नोपतिष्ठति (a) ace tt काले न्यायागत wa’ विधिना ufaarfea | MIMI यथादत्तं बन्धुयं वावतिष्ठते । ८१ ॥ यथा Wy प्रनष्टासु aan विन्दति arax | तथा ae तदिशनां मन्तः प्रापयते पिन्‌ nce ॥ Ua Wana खाचं AVA AMA: | सनत्कुमारः प्रोवाच पश्चन्‌ दिव्येन waar | गतागति; प्रेतानां ase a Fe nce tt वक्नोकाचचोष्मपायैव द्वाकौच्याखते wat: | छण पन्तसत्वहरटेष शक्तः स्तप्राय Wat cy fl gaa पितरो देवा Sara faaca a ऋतावा Was तु भ्रन्योन्यपितरः ar ८५॥ ua q पितरो देवा मावुषाः faaca ये। प्रोतेषु तेषु WAR AGAMA RWI cet aq पितरः प्रोक्ताः पिदा सोमपाविनां। - एतत्‌पिद्मतत्वं fe पुराणे निचयो aa tc ॥ श्त्यकप्ठिसोमानां aa च समागमः। सुधामृतस्य wart: पिट mea तपगं॥च्८॥ पूणिमावास्ययोः कालः feat aaa at समामात्‌कोरतितम्तभ्यभेष सर्ग; सनातनः॥ ८९ It १ द्‌ाधद्कारामापाठ GIT: । ९ पाढोऽयं न समौचोभलेम ब्रतिभाति। । ५० ] ४९४ बादुपुराशे [५६ We | aneuyg eae कचितद्धेकदेशिकं | म शक्य परिसख्यातुं खेयं भूतिमिच्छता neo t ~ © AN WAITS WAG (१) सगः क्रान्तो wary F | विस्तरेखागुपूर्या च ya fat वक्याम्यडं॥ ९१॥ दति ओ्रोमदापुराये वायुप्रोक्ञे fara नाम षटपच्चाशोऽध्यायः। १ छाम्भुवेऽनारे पुष्य इति wey अथ सप्रपश्लाश्ोऽध्यायः। 000 यज्चदर्थनं। ऋषय TE: । चतुयुगानि यान्यासन्‌ पूर्व" Taam | तेषां fran vere ोतुभिच्छामि विस्तरात्‌ ॥ १ ॥ सूत उवाच | पृंचिव्यादिप्रसङ्गेन agar argerwa | तेवाख्तुर्युंगं Raq प्रव्यामि निबोधत ॥२॥ संख्ययेह प्रसंख्याय विस्तारा व सर्व्वशः | ANY युगभेदख् यु गधमन्तयेवच ॥ ९ ॥ युगस्य anda युगसन्धानभेव च | षट्‌प्रकारयुगाख्यानां प्रवद्यामौोद तत्वतः ॥ ४।॥ लौकिकेन प्रमारोन विवुत्तोऽब्दसतु मानुषः | ॥ तेनाब्देन प्रसंख्याय वश्या मौ aya ॥ ५॥ निभेषकालः काष्ठा च कलावपि gear: | fatanrage fe विद्याह्ञघ्चरद्च यत्‌ ॥ ९५ काष्ठा fata en पञ्चैव fang काषछठा गणयेत्‌ कालास्ताः। fa'nq wards भवेन्द्र Waa mar राश्रयहइण्णे GAT ॥ ७ ॥ अरा विभजते qat मारुषदे विके। ४७६ वाथुपुराष्य [५७ Wet तत्रा; कमचेष्टायां cfs, BT RGA ॥ ८ ॥ faar cared मासः प्रविभागस्तयोः ga! छष्णपसस्व स्तेषां Va; स्प्राय MAT ॥ <॥ fame मानुषा मासा; पित्रो area @ Aa रतानि Wife मासानां wer चाप्यधिकानि वे, पिश्रयः संवत्सरो WA मानुषेण विभाव्यले ॥ १०॥ सा नुषेरीव मानेन वषो षां यच्छतं भवेत्‌ । पिता रौर वर्षाणि संख्यातानौद तानि 3 | चत्वारथापिक्षा मासाः पितरे चेवेह कौत्तिताः॥ ११॥ wifey माजेन अब्दो यो मानुषः अतः एतद्दिव्यमहोरा्' शास्मेऽख्मिन्‌ नियो मतः ५ १२५ दिव्ये राव्यणौ वर्षे" प्रविभागस्तयोः पुनः । अद्स्तश्रोदगयनं राजिः स्याहसिणायनं॥ १३ येति राव्ाहणो fea प्रसख्याते तयोः ya | fina तानि वर्षाणि दिव्यो मासस्तु Ga १४१ मारुषश्च तं विरि दिव्यमासाख््रयस्‌ ते। दश चैव तघाष्ानि दिव्यो Bia विधिः स्मृतः" १५॥ whe वर्षशतान्येव षषिवषषाणियानि ब। दिव्यः Came Hs Arges प्रकीत्ति तः ॥ १६। aifa वर्ष॑ष्डस्राणि मानुषेण प्रमाणतः। finquifa तु वधौखि मतः सप्तमि वस्छरः + १०॥ जव यानि agate वषोग्णं मानुषाणितु, अन्यानि मवतिचैव ANS PAT स्मृतः ॥ १८॥ 42 Wo] UAT A | Bes षट्चि' त्त सहस्राणि वर्षाणां मारुषाखितु। antag गत ज्ञेयं दिव्यो Ga विधिः स्यतः ॥ १९ ॥ रेव नियुतान्येव वौं मानुषाणि च। afeaa सहस) पि संख्यातानि तु संख्यया | दिव्यवषसदखरन्तु प्राहः संख्याविदो जनाः॥२०॥ दूत्य वभृषिभिर्गीतं दिव्यया संख्ययान्वित | दिबयेनेव प्रमाणेन युगसंख्याप्रकख्पनं ॥ २१ ॥ | चत्वारि भारते वषं युगानि कवयो fre: | ya कतयुगं माम ततस्त्ेता विधौयते | way कलिचेव युगान्येतानि कलयेत्‌ ॥ २२॥ MAINE: सहस्राणि वषोणान्तु छतं युगं । तत्र तावच्छतौ सन्ध्या सन्धायांशथच तथाविधः॥ २३१४ तरासु ख Bay सन्ध्यांशेषु चवे त्रिषु। एकापायेन वर्तन्ते सहस्राणि शतानि च॥ Rs | चेता Wh averfu संख्येव परिकौर्यति। ware त्रितो सन्धा सन्धां तथाविघः॥२५॥ Slat & सहसे तु युगमाडइमनोषिणः | तस्यापि faunal war सन्धांशः सन्या समः॥२६। कलितं वर्षसहस्नन्तु युगमाडइमे नोषिशः | तस्याप्येकशतौ सन्धा सन्धः सन्ध्यया समः ॥ २७ ॥ एवा हाटगसाडइस्रो वुगाख्या परिकीर्तिता । ` कतन्तेता हापरख कलिचेव SYCT n° Gq CART: Tl मानुषण प्रमाणतः। you वावुपुराखे [ ५ We} wae तावदद्यामि वषाणां aewarea: yen BTS WATT चतुदयतु सख्यया। saifing avaife कलिकाशयुगसख्य qu tet एव VQAHiae Mefay fanaa: | एवं चतुयुंगः कालो विना qantas: खतः ॥ १३१ ॥ चत्वारिथत्‌व्रौरणि चेव नियुतानि ख संख्यया । विंशतिख avarfu ससन्ध्यांगवतुबुगः॥१२२॥ एवं चतुयुगाख्या सु साधिका द्ेकसपतिः । छतत्रेतादियुक्नासा मनोरन्तरमुष्यते॥ ३३॥ मन्वन्तरश्च संख्या तु TNT निबोधत | जिं शत्‌को्यस्त्‌ वषाणां मानुष प्रञ्ञौतिंताः+ १४॥ सप्तषरटिस्तथान्धाजि नियुतान्यधिकानि q | faufaa सदस्राखि कालोऽयं साधिकां fare gn मन्वन्तर संख्येषा संख्याविदिदिजेः ता । ` मन्वन्तरस्य कालोऽयं युगे: साई प्रकौतितः॥ १९ ॥ तुःसडखयुक्' 4 प्रघमन्तत्‌ क्रतं युगं | च तावचिष्ठं व्यानि हापरं कलिभेव च ॥ gon युगपच्छमवेतार्थो हिधा aN न WATT | क्रमा गतं HAT Wer’ we Faw । ऋषिवंप्रसङ्गन व्याक्रुतत्वान्षषेव च ॥ ९८ ॥ तव TABATA मनुः सपर्षयवते। चतं WIM ख weg ब्रह्मणा च प्रचोदितं॥ gen दाराम्निहोव्रसंयोगगम्बजःसामसंच्रतं । ५९ To |] AWAVA | goe इत्यादिलक्षण a we सपर्षयोऽहुवन्‌॥ ४०॥ परम्प्ररागतं घश्मस्मत्तच्ालारलक्षणं। वणाश्रमाचारयुतं HY: स्वरायन्भृवोऽत्रवोत्‌ ॥ ४१॥ सत्येन AWAY Baa तपसा aa | तेषां चतप्ततपसामाषयेण क्रभेणतु॥ ४२॥ anata मनोखेव wea वेतायुगस्यतु। अवुदिपूष्येक तेषामक्रियापून्वभेव च ॥ ४१॥ अभिव्यक्तास्तु ते मन्रस्तारकायेनिदर्भनैः। wifener तु देवानां प्रदुभूतास्त ते खयं | ४४॥ nut (१) त्वथ सिषोनामप्यासाच् प्रवर्तनं | आसम्‌ सन्ताव्यतौतेषु ये कल्पेषु सहस्रशः ते मन्वावे पुनस्तेषां प्रतिभाससमुटिथिताः॥४५॥ ऋचो यजुषि सामानि मन््राचाधव्वणानि च| सप्रषिभिस्‌ तेप्रोक्षाः सर्त". ध ays ॥५९॥ Talal afear वेदाः केवला waRaa; | संरोधादायुषवेव WAM elt AH vs ii ऋषयस्तपसा Sars कलौ च हदापरेषुवे। अनादिनिघमा दिव्याः पृष्व ष्टाः स्वयश्मरवा॥ ४८॥ सधर्माः सप्रजाः साङ्गा ATT YR युगे । विक्रौडन्ते समानार्था वैदवाद्‌ा यचायुगं ॥ ४९ ॥ आरण्मयन्नाः सतेस्य इवियं चा विशाम्पतेः | परिचारयन्नाः WAM जपयज्ञा दिजोत्तमाः॥ Ye a पाडीऽयं न समोचौोनः। ute वायुपुाराखे [५०अ०। सघा प्रसुदिता aataarai घ्पालिताः। क्रियावन्तः प्रजावन्तः सहाः सुख्िनस्तथा॥५१॥ बराहयणाननुवतन्ते afaa: चचियान्‌ fax: | amiqaiaa: War, परस्मरमनमुव्रताः + ५२॥ शुभाः प्रहत्तयस्तेषां war वर््णीखमास्तचा। सदख्ितेन मनसा वाचोकेन aU | जर तायुगे alana: कस्धारम्भः प्रसिष्यति।॥५१॥ WAT a बलं ूपमारोग्वं wagtaar | सव्वप्राधारणा Ra Tarai वै भवन्त्य्‌ त ॥ ५४॥ वरा सरमव्यवखयानं तेषां ब्रह्मा तघाऽकरोत्‌ | घनः WHA ता METH VATA WIM UL | परस्मरविरोधेन मनुन्ताः पएनरन्वयुः | मनुः BUI a CRI याधातच्यं प्रजापतिः ॥ ५६५ धात्वातु MACAU, पुमान्‌ स उदपादयत्‌, प्रियव्रतोत्तानपादो प्रथमन्तो महोपतौी॥५७॥ नतः wala राजान STAT TUT: | प्रजानां CWAST राजानस्वभवन्नपाः ॥ ५८ ॥ VRAIN I जेतुमश्क्छा मनुजा भुवि धरममसंखथापनार्घाय तेषां शास्त्रे तपो मथा॥१५९॥ वर्णानां प्रविभागाय तरेतायां संप्रकीर्तिताः संहिताखततो मन्ता ऋषिभिर्ाद्रेस्त ते॥ ९०५ यन्नः प्रवर्तितदैवतदाद्चन्तुदेवतैः। यामैः शएतंजंयेदव सर्व॑सम्भारसंठ्त; ॥ ९१ ॥ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL, No. 57, Park Street, Calcutta, AND OBTAINABLE FROM TILE SOCIETY'S LONDON AGENTS, Messrs. TRUBNER & Co., 57 anp 59, Lupcatr Hitt, Lonvon, E. C. nee a — ~+ ` BIBLIOTHECA INDICA. Sanskrit Series. Chaitanya-chandrodaya, Nataka, 3 fasci. Sa त Rs. | ae S‘ranta Sttra, A‘valayana, 11 fasci. ,,, on 3.8 , 6 14 as Lftyéyana, 9 fasci. 4 he wer .. 5 19 Sankara Vijaya, 3 न्विति र. ag sa af eee et DaSa-riipa. 3 fasci. .. és 1 ae ६ . 1 14 Kanshitaki Bréhmanopanishad, 2 fasci. ००० क: ,„ 1 4 Sankhya-sira, 1 fasci. toe oe ca ‘ee ,,, 0 10 Lalita-vistara, 6 fasci. ae ४ os 3% | 2 Taittirfya Brihmana, 24 fasci. oa see : .. 15 0 Taittirfya सत्रप, 31 fasci. ,,, os ति ae .. 19 6 Taittiriya A‘ranyaka, 11 fasci. भ ६ oe .. 614 Maitrt Upanishad, 3 fasci. ... 3% sie ae र 1 14 Aévaliyana Grihya Satra, 4 fasci. ० us ae + 8. Mimans& Darsana, 14 fasci. .. ४ oe hae ,,, 8 1 T4ndya Brahmana, 19 fasci. ... ५ = oe ... 11 14 Gopatha Brahmana, 2 fasci. ... oe ae see ,,, 1 4; A’tharvana Upanishads, 5 fasct. ०० nae ,„ 3 2 Agni Purana, 14 fasci. ०० sie ध क ,,„ 812 Sama Veda Saihité, 37 fasci. sil ev - .. 2 2 Gopala T4panf, 1 fasci. 3 ee ५६ ee . 0 10 रिहता? Tapanf, 3 fasct. ste ees sg gts ,०. 1 14 Shaturvarga Chintamani, 35 fasci. .., vee Si vee 21 14 Gobhilfya Gribya Satra, 10 fasci. (लि 4 ८ .. 6 4 Pifigala Chhandah Sdtra, 3 fasci. न ध oe oe. ak Taittirfyna Priti8Akhya, 3 fasci. se ००७ bea -. 1 14 Prithiréj Résu, by Chand Bardai, 4 fasci. si dis ,, 9 € RAjatorangiui, {9 eee is see i . 4 4 Mah4bharata, vols. ILL. and IV., २५ ows ais ०.०, 40 0 Purana Sangraha = ,,, sate sale cy is . 1 O Pali Grammar, 2 fasci. - cay 6 ध नि 1 4 Aitareya A’ranyaka of the Rig Veda, 5 fascl ... ‘ins . ॐ 2 Chhandogya Upanishad, English, 2 fasci. me eee . 1 4 Safkhya Aphorisms, Finglish, 2 fasci. ... es ६९३ ०. 1 4 Sahitya Darpana, English, 4 8९1. aa og ४६ + 2 8 318 11115 5613, English, as ee 4 श .. 1 ५ Katantra, 6 fasci. .. eat wee vee oes ,,, 8 0 Kamandakfya Nitiséra, 4 fasci. (Fasc. 1, out of stock.) ,., . 2 & 1714, 7 faset. ... ee as ८ 6 ०, 4 6 Aphorisms of 8 andalya, English, 1 fasci. ०५७ oe we 0 10 Vavu Purana, 5 fasci. ‘ as she se == 3 2 ( 2 ) ARABIC AND PERSIAN SERIES Dictionary of Arabic Technical Terms, 20 fasci., complete Rs. 25 9 RisSlah-i Shamsiyah, (Appendix to Do. Do.) is - 1 4 Fibrist Tasi, 4 1०8५1, ae , se ह ६ 3 0 Nukhbat-ul-Fikr, .. ०० aad ०१९ ,,, 0 10 Futaéb-ul Sham. Wagqidf, 9 fasci ee ५2 aa । ? 10 Futdh-ul-Sham, Azadi, 4 fasci, es oe sis . 3 & Maghazi of Waqidi, 6 fusci. au ie ise . + ॐ Isabah, 28 fasci., witb supplement, ,,, a ‘oe ,,, ‰” 14 'arikh-i-Firdz Shahi, 7 ५8५ ४ ध . 4 6 Tarikh-i-Baihaqi, complete in 9 fasci 5 10 Muntakhab-ut-Tawarikh, vols, I, If. and III., complete in 15 fasci. 9 6 Wis o Ramin, 5 fasci as wi 2 ॐ Tqbaln4éimah-i -Jahangirt, complete in 3 ५81, ,,, = we 7 11 Alamgirnamah, 13 fasci., with index, ध a2 . 8 2 Padsh{hnaéinah, 19 fasci., with index,.. eve ,, 11 14 Muutakhab-ul-Lubab, by Khffi Khan, 19 fasci,, with index, se. 12.10 Ain-i-A'kbari, Persian text, 4to., 22 fasci a 27 8 Ain-i-Akbari, English translation by H. Blochmann, M. A., vol. I 12 4 Farhang-Rashidi, 14 fasci., complete ua : .. 7 8 Nizami’s Khiradnamah-i-Iskandari, 2 fasci, complete, ... 9 ae Akbarnainah, 17 fasci. with Index, ... 20 0 Maasir-i-’ Alamgirl, by Mubamimad Sagi, complete 6 fasci, with index, 3 12 Haft Asman, history of Persian Masnawis : . v4 Tabaq&t-i-Naciri, English translation by Raverty, 10 ५५५, wo 10 0 Tabaqat-i-Naciri, Persiun toxt, 5 fasci > “as os 2 MISCELLANEOUS Journal of the Asiatic Society of Bengal from vols. XII to XVII, 1843-48 vols XIX to XXI, 1850-52, to Subscribers at Re. 1 per number and to non-subscribers at Re. 3-8 per number; vols, XXVI, XXVII, 1857-58 aud vole. >+ to XLVII, 1864-78, to Subscribers at 1-8 per number and to non-subscribers at Rs. 2 per number. Asiatic Researches, vols. VII. to XI. and vols. XVII. to XX. each Rs. 10 0 Do. do Index, ,., ६ ०५ ee oe» 5 ¢ satalogue of Foasil Vertebrata ae ‘ =+ ००» 2 0 of Arabic and Persian Manuscripts See » 10 livetan Dictionary, ००० be bas ० +» 10 0 Grummaz ose shy -- 8 0 Notices of Sanskrit Manuscripts, 14 fasci - ६; .. 14 O Astilahat-i-Safiyah. Kdited by Dr. A. Spreiger, 8vo. ... ००, 1 0 Jawami’ ul-ilm ir-riyazi, [५८8 pages with 17 places, 4to a -2 0 Aborigines of I:dia, by B. H. Hodgson ६ sae .,, ऽ ५ Kxamination aud Anulysis of the Mackeuzio Manuscripts, by the Rev. W. ‘Taylor इ we ॐ 0 Han hvong Tsew, or the Sorrows of Han, by J. Francis Davis, ... 1 8 "Iudyak, 2 Commentary on the Hidayah, vols. II. IV., ... eo. 26 ५ Aualysis of the Sher Chin, by Alexayder Csoma de horis, oo. | 9 Khazanat-ul-’ilm, ee eee eve ००७ १०७ ee 4 0 bharayat-ul-Islan, ... dee wee ves ue wr 4 0 Anjs-ul-Musharrihin, 3.0 Ugtalosye [५५५०४५६ of the Socicty'’s Sanskrit अकण] (Grammar),,,, 2 0 1889, Ausust 3 Gift of the Society 70 BIBLIOTHECA INDICA. ¦ । COLLECTION OF ORTENTAL WORKS एणा, शाण BY THE ASIATIC SOCIETY F BENGAL. New Senies, No. 445 ~ ait $; (९। ; Ved iH ५ म (व. १.३ ८८4 # | Ri a anit “+f! || + ९ ^ va, ध, a 1 ||| | | i} 7 । ॥ ( { 14 | ik ॥ ॥ ¬! ae } ¢. ह| | „+ Wage. 1 oe 1१ १ + ~^ | 7 | HE ~. ॥॥ 141. | (4111119 ee | ia #, ||! ke 5 ॥ i! i Pict ५ by (; Abihe ; f | Fl | J 1 (1 F iad { — ------ - =f CULUCE COOEU ER ET पच्स्स्स्त्त Serre te 94५ VA 111 SS = ¢ Sao Re ee {8 ५ ह 1.29 } 3} + = ¶ ऊ 1 | ¢ Viet रत प ॥ 4 J = * >i} | — =e - ।- - = ष ॥ (8. 1 9 +| । 9 $ = >| छि, र ~ ड tf |. f 1 4 * - | , = ate WE Gop, )) १, ५ t es [Putas woes 1 3 ¦ वायुपुराणम्‌ | Ghe Vayu Purana: A SYSTEM OF HINDU MYTHOLOGY AND TRADITION EDITED BY RAJENDRALALA MITRA, LL.D., 1.7 FA SCICULUS VI CALCUTTA. PRINTED BY T. C. BISWAS, AT TIF KALICA PRESS 1880. Digitized by Google [yo we यज्व । ; ae are frau चैव 23S महोजसा । स्वाय्भूवेऽन्तरे देवे्यन्नास्ते प्राक्‌ प्रवर्तिताः ॥ ९२४ सत्यं जपस्तपो दानं तरेतायां wy उष्यते | क्रिया ware सते ware: प्रवत्ते | ९१७ प्रलायन्त ततः शूरा WAM महावलाः। न्यस्तद्‌ ण्डमदहाभागां AIAN ब्रह्मवादिनः ॥ ९४॥ UAT ANS TATA: सुसंहिता; | सिंहा न्तका महासत्वा; (१) मत्तमातह्गगानिनः ng ५॥ मडाधनुरराचैव त्रेतायां चक्रवत्तिनः। सव्वलत्तयसम्यत्रा न्य्ोधप्ररिमरछलाः nag | aaa तौ स्मृतो बा व्यामो MAY उच्यते । वाभेनेवोच्छरयाद्‌ यस्य खम Akay देहिनः | समुच्छयपरो णा Rat न्यग्रोधमण्डलः (२) ॥ ९७ | सक्र रथी मणिभिया निधिरण्ा गजास्तधा। शप्तातिश्यरत्रानि स्व॑षाश्चक्रीवसतिंनां ॥ qc ॥ चक्र Tal alu खङ्ग धमूरव्रद्च wea | केतुनिधिख ana प्राण्डोमाः प्रकौ्तिंताः॥ ९८ ॥ भाया पुरोहितषेव सेनानी Tana यः | मन्ता: कलभयेव प्राणिन; सप््रकौन्तिता; ॥ ७० ४ रन्नान्येतानि दिव्यानि संसि्ानि महासर्नां। चतुरश विधानि सर्वव॑षां चक्रवसनां॥ ७१ ॥ १ सिहातका इति qe | २ न्यप्रोषावित्वादिः न्वयोषपरिमनष्छंल cam पाठः We, zo पुरुकहये नाखि, C ९१ ] WER वायुपुराणे [yo We | विष्णोरंशेन जायन्ते एधिव्या amafe a: | मन्वन्तरेषु WAY थतोतानागतेषु वे ॥ os भूतभव्यानि यानो वत्तमानानि यानि च। वताय गादिकेष्वत्र जायन्ते mafia: ॥ og ॥ भद्रारीमानि तेषां वं uate avifaat अन्तानि च चत्वारि बलं wh: सुखन्धनं ॥ ०४ + अन्योन्यस्याविरोधेन प्राप्यन्ते वे ad: समं । अर्य धमय कामस am fara wa qs ७५ रष्यय्यैयाणिमादोन wT तथेव च | अन्येन तपसा चेव ऋषी नभिभवन्ति च । बलेन तपसा चैव देवदानवमानुषान्‌ ॥ ७६ ॥ लच्तेवापि जायन्ते शरोरस्थेरमानुषेः | केणखिता ललाटे। गी faxt चास्यप्रमाजनौ | तास्प्रभोषठदन्तोष्ठाः MARSA AN + ॐ ॥ भजानुवाहवषव TAKA ठषाङ्िताः। न्यय्ोधपरिणाष्ाय fare: भुभेष्ना; | गजेन्द्रग तयेव मडहादहइनव एव चख ॥ज्द८्॥ पादयोयक्रमब्धयोतु WEAN तु इस्तयोः। पञ्चाश तिसषस्नाखि ते भवग्छजरा कृपाः ॥ ७९ ॥ असशय गतयस्तषाश्चतस्रबक्रवर्तिनां। VUNG VHF च पाताले THAR च ॥ ८० ॥ द्व्या दानं तपः सत्यं aarat wy उश्यते | तदा AGIA धर्मो वर्णी्रमविभागयः॥ ८१) %2 We ||] away | ४८१ मयादाखापनाधेख् दण्डनोतिः wan a | WGC: प्रजाः सर्व्वा WAT पूगमानसा; 1 ८२॥ एको वेद चतुष्यादस्तरेतायु गविधौ सखतः | श्रोणि avageaifa तदा जौवन्ति मानवाः ॥ ८३ ॥ पत्रपोवसमाकौग मियन्ते च क्रभेणतु। एष Taya धर्मम्नेतासन्धौ निबोधत ॥ ८४ ॥ बेतायुगस्वभावम्त्‌ सव्यापादेन वत्त ते। | सन्धपायां वे awa य॒गपादेन तिष्ठति ॥ cea शश उवाच (१)। कथ त्रेतायुगमुखे यन्नस्या सौत्यषतनं । पूवव स्वरायग्भषे सगे यथ्रावत्तद्रवौहिमे॥ cea अन्ति तायां सन्धायां ae छतयुगेन तरै | कलाख्यायां प्रत्तायां प्रापे Aaya तदा। वणौ यमव्यवस्थानं RAIMA वै पुनः ॥ ८७ ॥ सम्भारस्तांखच समत्य कदं यन्नः प्रवर्तितः | एतत्‌ अुत्वाऽब्रवोल्सूतः art शंशपायन ॥ रर | यथा त्रेतायुगमुखे यन्नस्यासौत्प्रवतनं। | श्रोषधौषु च जातास wea ठटिसर्जने | ufafsarat वार्तीयां खटहाखमपुरेषु च ।॥ ८९ ॥ वर्णी खमव्यवसानं Hat vata संहितां। मन्त्रान्‌ संयोजयित्वा दहासुचेषु HAY ॥९०॥ तचा विण्ठभगिन्दरसत्‌ aw प्रावतयत्तदा। दैवते; सहितः सर्वः VSAM TAMA nel ॥ १९ शा्मपायम उवाचेति we वैशम्पायन ख्व।चेति We | ८४ MAQUI [५७ Wo} ans 6 ¢ waaay वितते समाजग्मुमं हषयः | a~ न्प | यलन्ते प्रशभिमष्येः इत्वा (१) सव्व समागताः ॥ ९२ ॥ quay whag सतते यज्ञकर्यणि । ` सम्प्रगौतेषु तेष्व वमागभेष्वघ सत्वरं ५ ९३ ॥ परिक्रान्तेषु लघुषु भष्वय्युदषभेषु च । waaay च मेय्येषु तधा पशगणरेषुवे।॥ ८४॥ इविष्यम्नो इयमाने देवानां 2awafa: | भाहतेषु च देवेषु away away yey a a इन्द्रियाकका देवा यज्नभाजस्तथातुषे। तान्‌यजन्ते तदा देवाः कश्पादिषु भवन्ति चै + ८१॥ भध्वयतरः प्े्रकाले व्युत्थिता 2 महर्षयः | महषयस्तु तान्‌ Cet दौनान्‌ wT खितान्‌। weft, ara alsa यन्नविधिस्तव ॥ <७ ॥ अधर्मो बलवानेष हिं साधश्मसया तव । नष्टः WIHT तव यन्न सुरोत्तम ॥ ८८॥ भधर्मा wyqrara प्रारब्धः पशयभिस्त्मया। मायं धर्मोद्यघर्मोऽयं a fe ar aa oad wees भागमेन भवान्‌ TH करोतु यदिद्ेच्छसि। विधिदृष्टेन awa धश्चमव्ययेतुना। यश्रवोजेः tae येषु हिसा न विद्यते ॥ १.० + जिवषेपरमं कालमुषितेरप्ररोह्िभिः। एष धर्मो महानिन्द्र खयब्धुदिहितः पुरा core १ कचुदिति Tey yo We || TATU । ४८५ एवं विश्वभृगिन्द्रस्त सुनिभिस्त्चद भि भिः। aa: खावरेवंति कगशटव्यमिष्ोच्यते ॥ १०२॥ तेतु fou विवारेन awgar महषयः | सन्धाय वाक्ममिन्द्रेण WR AT वसु ॥ १०३॥ ऋषय AG । महाप्रान्च कथं ewer यन्तविधिर्गप | उत्तानपाद प्रब्रूहि संशय दिन्धि मः प्रभो ॥ १०४॥ शरुत्वा वाक्व ततम्तेषामविचाय aaa | IAT AAAA DT यन्नतश्वमुवाच Ft यथोपदिष्े्यंटव्यमिति्ोवाच पार्चिंवः ॥ १०५॥ यष्टव्यं पद्चभिमध्येरव वौजैः फलैस्तथा । हिंसास्वभावो ane इति मे qaqa oes an यथे संहितामन्ा हिंसालिङ्गा मपिभि,। दोघ तपसा युके शं नेस्तारकादिभिः। सत्‌प्रामाश्याखया चोक्तं AAA मन्तुमर्हघ ॥ १०७ ॥ यदि ware तान्येव मन्ववाश्यानि वें हिजाः। तदा प्रावत्तंतां यन्नो न्धा Asari वचः | एवं WANT वे युक्तामानस्तपोधनाः ॥ १०८ | पध भवन हृष्टा AAG वाग्यतो Ua | मिष्यावादौ पौ यस्मात्‌ प्रविवेश रसातणं ॥ १०९ ॥ इत्यक्षमान्र कुपतिः प्रविबेश रसातलं | STUN वसुभूत्वा रसातलचरोऽभवत्‌ + ११. ॥ वसुधातलवासौ तु तेन वाक्येन सोऽभवत्‌ | ` धर्माणां Saya राजा वसुरथागतः ॥ १११ ॥ ४८६ वायुपुराण luo Wet AMA वाच्यमकेन बद्ुप्ननापि WUT: | बह्वहारस्य WUT सुद्याद्रमुपागतिः॥ ११२१४ तस्मात्र निखयादक्तं ध्यः गक्वम्त॒ केनचित्‌ । डेवाढृषोनलुपादाव BAIA AT ॥ ११३ ॥ तस्माच feat धर्मस्य हारमक्तं महषिभिः। ऋषिकोटिमदस्रारि कर्मभिः खेदिंवं ययुः ४ ११४४ Aa Va यक्षा प्रणंसन्ति AEST: | तुच्छ' मून्तं फलं WHAT ANA: | wa दत्वा विभवतः स्वर्गलोके प्रतिहिताः ॥ ११५॥ टरोहयाप्यलोभस दमो YASIAT AT} | ब्रह्मचर्यं तथा सत्यमहुक्रोशः War wea: | सनातनस्य WHT मूलम तष्टरासदं (2) ११९१४ PRAAIAR यज्ञम्तपवानशनामक। awa डेवानाप्रोति बेराग्यं तपसा पुनः॥ ११०॥ AWA RATATAT, प्रेक्षते AT | Siar प्राप्नोति Aare waa गतयः War! 6 ११८ एवं विवाद्‌ः सुमद्धान्‌ यश्रस्यासोत्‌ पवत्तेने | ऋषौगां टेवतानाच् FI खायन्धुवैऽन्तरे । ११९ ॥ ततस्ते ऋषे दृ्टाऽ्तं am बलेन gt वमोर्वीद्यपनादटत्य BIBRA व यघागताः॥ १२०॥ गतेषु टेवसङ्षु देवा AWAAAT: | शयन्ते fe तपःसिद्ा ब्रहमत्षत्रमया SAT: ॥ १२१ ॥ ______ ~~~ १ wand 7a su दति Go. ५७ अ. I] यश्नवणनं। gts fraadtaramial ya भेधातिथिवंसुः | gaa facqaa शह्पाद्रज एव च । प्राचो नवः पञजन्धो इवि्चनाद्यो war: ॥ १२९॥ एते चान्ये च वद्वा वृषाः सिचा feagar: | राजर्षयो Herat येषां Alfa: प्रतिषिता ॥ १२२ ॥ तस्मादििष्यते यन्नात्तपः सवषु acta: | ABU तपसा Be aafemfas yun ers J तस्माब्राल्ये ति aay तपोमूलमिदं wa | यन्न प्रवत्तनं ह्यवमतः स्वायश्भवैऽन्तरे | ततः प्रति यज्ञोऽयं युगैः सह व्यवर्तत (१) ॥ १२५॥ ति ग्रौमदापुराणे वायुप्रोक्ते यन्नप्रवत्तनं नाम सप्पदया गोऽष्वायः ॥ के & € ° १ aa: UTS Tat Cia wet अथाष्टपश्चायोऽध्यायः। 000 चतुय गाख्यानं | सूत उवाच | Wa जदं प्रवच्छामि इापरख्य पिधिं पुनः। तत्र वेतायुगे BIS हापर प्रतिपद्यते १॥ इापरादो प्रजानान्तु सिदिद्तायगेतुया। परिहत्त युगे तसन्‌ ततः सा संप्रणश्यति ५ २॥ ततः प्रव्तते तासां प्रजानां erat पुनः । Shitsufad fara तस्वानामविनिखयः | ३ ॥ सम्मदयैव वर््यानां काथाखशाश्चाविनिषंयः। ARAN: पशोरदण्डो मदो दश्योऽशमाऽबलं | एषां रनस्तमोयुङ्ञा प्रहत्तिदीपरे खता ॥ ४॥ We छते च धर्माऽस्ति भेतायां waa | RINT व्याकुखौभूत्वा प्रशष्यति कलो घुगे॥५॥ aviat विपरिष्वंसः षकोच्यते तथाखमः | ` देषसुत्पद्यते चैव qa तिन्‌ gal तो ॥ ९ ॥ दधात्‌ Ba: समते खेव नियो नाधिगम्यते | अनिखयापिगमनादश््तन्तवं fara | wae तु भिन्नानां मतिभेदो भवेचां॥ ७ ॥ परस्यरविभिनरैस्तदं टौ नां (१) fate च । waa जिति qe | त Tey) चतुयुगाख्यानं । Boe अथं घर्मो ws नेति निश्चयो नाभिगम्यते (१) 0s 0 कारणशानास्च THAT कारगस्याप्यनिश्चयात्‌ । ` मतिभिदट च तेषां वे दृष्टौनां विमश्चो भवेत्‌ ॥९॥ ततो दषटि विभिनैम्तेः ad शास्त्रकुलन्तिदं | एको azaquica afay विधौयते wee ॥ संरोधादागुषचैव दश्यते TITY च। वेद्व्यासैषतुघौतु व्यस्यते हापरादिषु॥ ११५ षि ~ A ऋविपुनैः पुनवंदा भियन्ते टृिविश्रमः। a © रे मन्तनब्राद्यणविन्धासे; स्वरवयविपययः॥ १२॥ संहिता waar संहन्यन्ते चुतषिभिः। सामान्याद्‌ वैकताचैव टरटिभित्रेः कछषचित्‌क्षचित्‌ ner ब्राह्मणं कल्पसूत्राणि मन््रप्रवचनानि च। अन्ये तु प्रहितास्टीर्यैः केचिन्तान्‌ प्रत्यवसिताः ॥ १४॥ हापरेषु wana भिव्रहत्ताखमा feat: | e | १। QA ® एकमाष्वश्यवं पूव्वमासोद्रेष FART: ॥ १५॥ [५ 9 fard सामान्यविषपरोताथः क्तं WATKAT || श्राष्वथवस्य प्रस्तावेवंडधा व्याकुलं कतं ॥ १६॥ तयेवाधर्वककसास््रां विकल्पे षाप्यसं येः | व्याकुलं हारे भित क्रियते भिवदभेनेः॥ १७॥ तेषां मेदाः प्रभेदा विकल्पे घाप्यसं षयाः (२) हापरे सम्प्रवतन्ते विनश्यन्ति पुनः कलौ ॥ १८.॥ १ माधिगभ्यत «fa qo | 2 Yaqlary] vag मन्वन्तरं यथा पूवदषिभिद्‌वतः सद । मवश्यन्न।विना्ंम यथा तहे निवत्तते॥ १४८ ॥ “ a = अस्मिन्‌ मन्वन्तर पूरवे वरलोक्छस्येण्वरास्तये। © ~ ° ४ सप्तषषयद्च देवस्ते पितरो मनवस्लया। मन्वन्तरस्य कालेतु सम्पूण साधकास्तथा।॥१५०॥ सोशाधिकाराः संहत्ता qe पखायमाकनः । महर्लोकाय ते सुव sya दधिरे गतिं ॥ १५९१ ॥ ततो मन्बन्तरे afar प्रचीणा देवतास्‌ ar: | सम्पू fafanra q तिष्ठन्त्येकं कतं युगं ॥ १५२॥ ठत्पयन्ते भत्तिष्याख यावश्मन्वन्तरे ष्ठ राः | Ran: पितरखेव ऋषयो मनुरेव TH १५३ ॥ मन्वन्तरे तु सम्पूणं यच्यन्यद्‌ वै कलौ Va | umaa ad तेषु कलिथिषेषुबे तदा १५४॥ यथा छषतस्व सन्तानः कलिपूवः खतो yes तथा मन्वन्तरान्तेषु भादिमन्वन्तरस्य च ॥ ११५५॥ MI मन्वन्तरे पूवं NIT. चापरे पुनः सुखे कतयुगस्याघ तेषां facia Saar yen BAIA AQAA कालानलस्य fear: मन्वन्तरं प्रतोच्चन्ते Maa तपसि feat: ॥ १५७॥ मन्वन्तरव्यवस्थाथे सन्तत्यधस्च ays: धूव्ववत्‌ सम््रवत्तन्त प्रहत्तं ठष्टिसत्नने ५ १५८॥ CRY सम्प्रवत्तेषु उत्पत्राखौषरघोषु च। प्रजास.च निकेताञ् संखितास कचित्‌ कचित्‌ ॥१५८॥ ९१ we |) प्रजापतिद॑यानुकौत्तमम्‌ 1 ४३3 aratay प्रहत्ताथां awa ऋषिभाविते | निरानन्दे गते लोकं AS ावरजह्मे ॥ १९० ॥ अग्रामनगरे चेव autaafaafsa | पूर्व मन्वन्तरे fae ये भवन्तो धारकाः संपर्षयो AAG a सन्ताना व्यवखिताः॥ tae ॥ VARA तपतान्तेषां तपः परमदुखर | €त्पशन्तोष सवषां निधमेष्विह सवशः tek tl डेवासुरा! विदगखा सुमयो मनवस्तथा | सर्पौ भूताः faarare गसव्वा यच्तराचैसाः ॥ १९१४ ततस्तेषान्तु चै fren गिराचारान्‌परचचते | GAGA मनुखेव अदौ मन्वन्तरस्य इ। प्रारण्भन्ते BRANT मनुष्या दैवतः सदे eas it मन्वन्तरादौ प्रागेव WAANFS ततः। पू देवास्ततस्ते वे खिते wag सवैश १९५॥ ऋतो णां ब्रह्चय्यण गत्वाऽकष्यन्तु वे ततः. पितणां प्रजया चैव देवानामिज्यया तया ॥ १९६॥ शतं वषसहसराशि wa वशोक्षके खिताः sat arnt दण्डनौति way वणाोज्र्मास्तथा। wrafrarrateaa खगाय दधिरे मतोः ॥ १९७ ॥ yea देवेषु AS खगाय प्रमुखेषु च | gat देवास्ततस्त वे खिता wae छत्शः॥ १६९८॥ मन्वन्तरे ATTA ्ानाग्धुरखल्य TAM: | aa; avewefa aedtaaarad vt qe i [ ६८ | ARS वायुप॒राखे | (qt Wot विनिहत्षविकारास्तं मानसीं सिदहिमाखिताः। sauara वथिनस्तिष्ठन्याभूतसंन्नवः ॥ ९७० ॥ ततस्तेषु व्यतीतेषु सर्व्य॑ववेतेषु सवदा । शून्येषु देवस्थानेषु ame तेषु aaa: | उपस्थिता इष्धेवान्ये देवा ये खगवासिमः॥ १७१ ॥ ततस्तं तपसा YRC ख्यानान्धापूरयन्ति वे । BAA ब्रह्मचय्यण Yaar च समन्विताः + १७२ ॥ anitat wate a देवानां पिभिः ae । निधनानौह qaaraifeat ख भविष्यता । tog tl तिषामत्यन्तविष्छेद्‌ CW मन्वन्तर स्यात्‌ | एव पूर्वागुपूषव्वण सितिरेषाऽनवखिता । मन्धन्तरेषु PAY यावदाभूतसंञ्नवं ॥ १७४ tt यवं मन्धन्तराणशान्तु प्रतिष्न्धानल्ण | पतोतानागतानान्तु प्रोक्ष TANIA तु ॥ १७५५ मन्वन्तरेष्वतोतेषु भविष्याखान्तु साधन | यवमत्यन्तविच््छिब्रं भवत्याभूतसंद्चवात्‌ ॥ १७६॥ मन्वन्तराणां परिवन्तनानि । पकान्ततस्तानि महगेतानि | ACAAVA जमन्तपख यकान्तगानि a भवन्ति सत्ये ॥ {७७ ॥ anifaat ay q दभेनेन नानालदृशेन च प्रत्ययेन | सत्ये खितानोडइ तदातु तानि ९१ Ho} प्रजापतिषंयालुको त्तं नम्‌ । प्राते विकारे प्रतिखगैकाले॥ १७द॥ मन्वन्तराणां परिवर्तनानि सुखन्ति सत्यन्तु ततोऽपरान्ते । ततोऽभियोगादिषमप्रमाणं विशन्ति नारायणमेव देवं ॥ १७८ tt मन्वन्तराणां परिवन्तंनेषु | सिरप्रठन्सेषु विधिखभावात्‌ | शणं रस तिष्ठति जीवलोकः लयोदयाभ्यां परिवन्द्मानः॥ १८०॥ sanuaaafaaaat. wiraat दिष्यहशां मनूमां। वायुप्रणोतान्धुपलभ्य दृश्यं दिव्यीजसा व्याससमासयोगैः । १८१॥ सव्वाणि राशर्विंसुरषिमन्ति ब्ह्मधिदेवोरगवन्ति चेव | सुरे शसपरपिं पिदप्रजेगे- युक्तानि सम्यक्‌ परिवसषमानि ॥ १८२॥ खदा रवंशाभिलजमनद्यतोनां प्रलषटभेधाभिसभेधितानां | वौर्तिदयतिख्यातिभिरन्वितानां gu fe विख्याप्रनमोष्ठरा्णा ॥ १८२॥ खर्मीयमेतत्‌ परमं afew धभोयभेतच्च पर रहस्य | use वाथुषुराणे [ae set AY मदत्पवेसु चेतदयंय दुःखप्रान्तिः परमायुषेयं ॥ १८४ ॥ प्रजेशरेवपिमनुप्रधानां चुष्य प्रसूतिं प्रथितामजस्य | ममापि विषख्यापनसयमाय सिदिं जुषध्वं सुम्रहेशतस्त्वं ॥ १८५ ॥ LAAT प्रोक्तं मनोः खायश्भूवख त्‌ | faatargzent च भूयः किं वणेयाम्यडहं ॥१८९॥ इति मौमडायुरारे agi प्रलापतिवंयागुकौत्तनं । नामेकषच्यष्यायः | समाप्तम्‌ WARTS | LIST OF BOOKS FOR SALE AT THK LIBRARY OF THR ASIATIC SOCIETY OF BENGAL No. 57. Park Street, Calcutta AND OBTAINABLE FROM THE SOCIETY'S LONDON AGENTS, Messrs. TRUBNER & Co., 67 AnD 59. Lupaate Hitz, Loxnon, EB. © a ae ee ~- न~ ~ यद —— ~~ = BIBLIOTHECA INDICA Sanskrit Series. Chnitanva-chandrodaya, Nataka, 3 fasci Srauta Stitra, A/bvalayana, 11 fasci. ,,, Létraéyana, 9 fasci. es S4ankara Vijaya, 3 fascie र. ans DaSa-nripa, 3 fasci. .. + Kaushitaki Braéhmanopanishad, 2 fasci Sankhya-sara, 1 fasci pick ae Lalita-vistara, 6 fasci ह ee Taittiriva Bréhimana, 24 विहत ae Taittiriva Sarhité, 3 fase. ,., ६ Naittiriya AYranyokna, 11 fasci. ee 210 Upanishad, 3 fase). ... ५.3 Agyaliyana Grihyn Stitra, 4 fasci, ५ Miata 12:00 नवी), 14 flasei ., a Tandya Brahimana, 19 fasci.... es Jopatha Drahmanna, 2 fasci. ... ee A’‘tharvana Upanishads, 5 fasct ee Aeni Purana, 14 fasci ees ‘ew Sama Veda Saiihita, 37 fasci ‘ies Gopala Tapant, 1 विरमा ae ५६ Nrisiiha 1118111, 3 fase ve ००० Yhaturvarea Chintamant, 36 fase ००१ Jobhiliya Grihya Sttra, 10 fasci ० (19६18 Chhandah Satva, 3 fasci és CVaittiriya Pritisakhya, 3 fasct rithirs] Rasu, by Chand Bardai, 4 हला, vayataranginy * lehSbhavata, vols. LIT. and IV ( urana Sangraha ,,, ४5४ ae ali Graminar, 2 fascl. \itercya A‘ranyaka of the Rig Veda, 9 fasch ... hhandogya Upanishad. English, 2 fasci efkhya Aphorisms, English, 2 fasci, ००९ whitya Darpana, English, 4 निष्ठा ०, 1911108 Sdtra, English Be 9 २६111, 6 fasci. .. Camandnakfya Nitisdra, 4 fasci. (Fasc. 1, out of stock.) 0811061, 7 fused. .,. wae iphorisms of S‘andalya, English, 1 fasct. ayu Puraya, 6 fasci. ५०७ oe | b> toed @ wt कन्य = OM ew CO OW = = OI ™ ODO OD i] cae © He BD Cd ND = + €9 == tS me © "~ += @> +~ ।~~ bas peat bad > , । pons ॐ > @ © @ @ 00 ।#> PNR @ CG hh