222. Aucust 8, ~4/7AaA242-§ 4 (1111, o: the 80915. “ie Ze ome a | 6८: > BIBLIOTHEGA INDICA ; (oLLEcTION OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Senigs, No. 457. पता एणा CT Eats Th ee ee 7: वायपु रणम्‌ | THE VAYU PURANA. A SYSTEM OF HINDU MYTHOLOGY AND TRADITION. EDITED BY oe RAJENDRALALA MITRA, LL.D., ©. I. ए. VOL. II. FASCICULUS I. CALCUTTA : PRINTED BY J. W. THOMAS, AT TIIB BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET, ` 1881. z ~ ३९७ APTANA wa | वायुपुराणम्‌ । अथोत्तरभागे ` प्रथमोऽध्यायः | एथिवीदेदमं | —o—. aia उवाच । क्रमं मनन्तराणक श्ातुमिच्छामि तत्वतः । देवतामाञ्च सर्वेषां ये च यस्यानरे मनेः ॥ ९॥ खत उवाच । मनन्तराणां यानि स्युरतीतामागतानि इ। समासादिस्तराच्ेव gaat ३ fara ॥ ९॥ स्लायन्भुषेो aq: ys मनुः खाराचिषस्था | शरो त्षमस्तामस्ैव तथा शेवतचाचुषौ | षडेते मनवेाऽतीता वच्छाम्यष्टावनागताम्‌ ॥ 2 ॥ सावखोाः THCY Arar Ivara) । वच्छाम्येताम्‌ पुरस्ताननु मनेर्वेवखतस्छ इ ॥ ४ ॥ ` मनवः पञ्च येऽतीता मानर्वांस्ताम्‌ मिबेाधत | मन्वन्तरं मया VIM कान्तं BTA इ ॥ ५ ॥ ९ साव मम्बरौ चास्ति ze | बायुपुरामे [२ खर । अत ae प्रवश्यामि मनेः स्वारोचिषस्य ₹ । प्रजासमै समासेन दितीयस्य महात्मनः ॥ ६ ॥ आसम्‌ 9 तुषिता देवा मनुखाराचिषेऽन्तरे । पारावता विद्वांसा इवेव त गि WAT ॥ ७ ॥ हषितायां ससुत्पन्ञाः क्रतोः पुजा: खराचिषः । पारावता faery staat At गणि सते | दन्दजाख चतुर्वशरवासत परै तदा WAT ॥ ८ ॥ सेवष्यश्चाऽय वामान्यो गोपा देवायतस्तया(९) | अजस भगवाम्‌ TAT दुरोण महाबलः ॥ < ॥ आपश्चापि महाबाडमेराजाख्ापि वीयवाम्‌ | चिकित्वान्‌? निग्ता aq wit यद्येव पते । Saad कतुपुजास्तु तदासन्‌ खामपायिनः uy oi परचेतासचैव at रेवा विश्ेदेवास्तथैव च । ara विश्रुता यञ ्रजिद्धश्वा रिमदहंनः ॥ ९९ ॥ अजिद्धानमहीयानौ विधावन तथेव च | Barat चर महाभाग Bata मराबखः ॥९ २॥ ता यज्वा च waa पराक्रान्ताः“ परावता; | इत्येता रेवता WTI ST ATT ॥९ ail Vraarg तदा डोताखतुवि श्रतिदेवताः । तेवामिनशरस्तदा आसी देधञ्च लोकविश्रुतः ॥९४॥ ` ६ देवायनस््ेति we | ९ विविल्वानिति ° | ९ आजास्यौ चेति खर । * पदक्रान्ता इति Ss, ट° च। १ ae |] एयिवीदे(हमं | Bat वसिष्ठस्तु way काश्चप एव च । WAI तदा TTGT खषभोऽङ्गिरससतया ॥९ wit पालस्येव दत्ता जिरात्रेयो निखलस्तया | पालस्य च धार्वास्त॒ एते सप्तयः सताः ॥९६॥ येनः कविरतदैव wart विशता रविः(९)। ठह मवञ्ैव GaTSa®) नव खताः॥९७॥ wat: खारेाचिषटीते पुजा AWAIT: VAT | पुराण परिष्याता दितौयश्चैतदन्तरं ॥९८॥ सप्तयो मनुरंवाः पितरञ्च चतुष्टयं | मूलं warmed तेषाश्चैवान्तरे प्रजाः ॥९९॥ ऋषीणां देवताः पुत्राः पितरा रेवखमवः | ऋषयो tase इति श्रास्तविमिञ्चयः ॥९ on मनेः wa fawaa सप्तपिभ्या दिजातयः । एतश्मन्न्तरं प्रोक्तं समासान्न तु faery ॥९ ९॥ खायश्भृवेन विस्तारा wa: सखारोाचिषख तु | ग शक्यो विस्तरस्तस्य an वर्षेश्तेरपि | पुनरुक्वङलासु प्रजानां वै कुले कुले ॥९९॥ तीयस्य प्याय AMAA मनेः | पञ्च चैव गणाः प्रोक्रासाम्‌ वच्छयामि ara ॥९३॥ सुधामानश्च देवाश्च ये चान्ये वशवर्तिनः | १ विश्वत रविरिति go | ९ Aurea इति ze | 8 : PIELER | [१९ we | प्रत्॑नाः fear: सत्या गणा इदन्न वै WAT: ॥२४॥ सत्यो एतिदं मा दान्तः चमः BAT wih: lS: | CArsirg तथा wet वपु सैव sew । दत्येते मामभिः क्रान्ताः सुधामानस्त॒ ददन ॥२५॥ wearer विश्वात्मा श्रमितारो टद सुः | विश्वधा विश्वकमै च मनखन्ता विराद्य्नाः(^) ne di श्यो तिव विभाव्य atta, वंध्रकारिणः | ्न्यानाराधितेा देषा वसुधिष्णा विवस्सुः(९) tle ७॥ दिनक्रातुः सुधमा ख तवमा यश्रखिनः(९ | के त॒मांयैव waa कीरतितास्ठ प्रमहंना; ne sil eaatisteer देव प्रतदंनथश्रस्करौ | सदाने वसदानख सुमश्चसविषावभा een | जन्त॒वारयति खव सुविन्तसभयस्तथा | जवा Gia तु विश्ेया afsrat दादज्नापराः॥३०॥ सत्यानामपि नामानि frre यथामतं | रिक्पतिवंक्यतिसैव विश्वः wayeea च ॥३९॥ खण्डडीकाऽधिपसेव(५ वाधा सुद्धसनय्॑ः(४) | ६ fray थ्न ईति Se | ९ वसुधिष्ो विवखद्रिति se | a यण्खिलजा इति Se, ट" च। ४ ्यम्दताकाऽधिपद्खेवेति we | ४५ wists आआदणंसम्मता भुगितः, परन्वयमादशंदेषेड समीचीना भवितुं areata | १ we |] एयिवीदाशनं | वासवश्च शदाश्वश्च रेमामन्दो तथेव च eel सत्या Wa परिक्रान्ता afsyar दादशापराः | इत्येतां देवता WTA ATA AAT: 112 ३॥ श्रभश्च परश्टथेव दिव्यो दिव्यौ षधिन्नीयः | देवानुजखाप्रतिमे महोत्सादौ ATT ॥ ३ ४॥ विनीत सुकेतख afte: सुबलः wf: । श्रो समस मनेः पुजस्तयादश्च महा्ममः | एते क॑चप्रणेतारस्ततीयशचैतदन्तरम्‌ ॥ २ we श्रौ लमे परिस्ह्यातः सर्गः खाराचिषेण तु । विस्तरेणागपृव्या च तामर्णासतान्निगाधत ie ६॥ चतुर्थे त्थ पयाये तामसस्यान्तरे AAT: | सत्याः VET: सुधियो ecagqger गणाः ॥₹९॥ पलस्वपु्स्य HATA ATTA मनेः | गणस्तु तेषां देवानाभेकंकः पञ्चविंध्रकः ve ci दद्धिथाणां अतं यद्धि सुनयः प्रतिजानते | सत्यप्राणस्त॒ शीयेष्यास्तमसेवाष्टमस्तथा | cfrarfu तदा रेवा मनेसस्याम्तरे सताः tie S Go arn वैवखतसर्मवर्यमं | खत उवाच । THA लथ पयाये मनेर्विवख्तस्य श । मारीचात्कग्यपादेवा जच्चिरे परमष॑यः ॥९॥ श्रादित्या वसवा रद्रा साध्या faa aaa: | गवेाऽङ्गिरससैव Wet देवगणाः War: ॥२॥ श्रारित्या मरते रद्रा विज्ञेयाः कश्यपात्मजाः । - साध्याखच वसवे विशे धम्मपु्ास्तयेा गणाः well, wing भागव देवा दङ्गिरा-ङ्गिरसः सुतः । ` वैवखतेऽन्तरे स्मिन्‌ नित्यं ते छन्दजाः सुराः ॥४॥ एष सर्गस्तु मारीचो fava: साम्परतः Wa । ` तेजस्वी साम्परतस्तेषामिन्दो नान्ना महाबलः ॥५॥ श्रतीतामागता ये च वर्तन्ते ये च साम्प्रतं। ` सवरं मन्वन्तरे्रास्त॒ विश्नेयास्तख्यलक्षणाः ॥ ६॥ ऋतभव्यभवन्नायः THATS: पुरन्दरः | मचवन्तश्च ते सवं ष्टङ्खिणि agave: । स्थः क्रतुग्रतेनेष्टं एयक्‌ शतगणेन तु ॥७॥ Sara यानि aaa गतिमग्यबषलानि च | अभिश्टयावतिष्ठन्ते wad: काररीरपि ॥८॥ R? षायुपुराये [ewe | तेजसा तप्रसा FRU THYME: | गेतभव्यभवन्नाया यथा ते प्रभविष्णवः । एतै प्वच्छामि wade मे fara ॥<॥ ad wa afar Wa Saw FES: | अला काऽयं खता whacatd yd Ba | भवयं खतं fad Wag तेषां वच्छयामि ares ॥९ ou ध्यायता पुज्रकामेन ABUTS विभाषितं । भूरिति व्यातं पूवे गल केऽयमन्ध तदा ॥९९॥ भषन्तापां WaT PATA छोाकदशरेने | UAHA भलंकेाऽयमग्डन्तः अताऽयं प्रयमा लेका array fea: WA: ॥९२॥ waster भवदि्यकतं दितीयं ब्रह्मणा पनः भवद्ुत्पद्यमानेन कालक्नदेाऽयजुच्यते ॥९ द॥ भवनात्तु सुवलका निरकेनिरष्यते । ws सवस्तक्नात्‌ दितीयो लोक उश्यते ॥९४॥ उत्पन्ने त YTS दतीयं ब्रह्मणा पुनः । भव्येति व्याइतं यस्मात्‌ भव्या लेाकस्तदाऽभवत्‌ WA Wl अनागते wa दति भब्द एष विभावयते । . तस्माद्भये अषौ लेका मामतस्ह दिवं GA ॥९६॥ सखरिग्युक्ं SAAS भ्यो लोकस्तदाऽभव्रत्‌ | भावय इत्येष धातव भाव्ये काले विभाव्यते ॥९७॥ ____-------~~ =-= ब्‌ बब ६ भवनान्‌ gan इन्यादि दिवं खतमिवन्तः पाठः क °पुक्लके मास्ति t Rael] वेवखतसर्गवर्यमं | ३९. ग्रितीर्यं wart ग्दैमिरम्तरीलं भुवं खतं | fad खतं तथा भाव्य Fares संग्रहः ॥९८॥ बेलाक्ययुकवयारारसिसख व्याइतयेऽभवन्‌ । माथ इत्येष धातु धातुञनैः पालने खतः ॥९९॥ यस्नाद्भुतस्य लोकस्य भव्यस्य भवतस्तदा | ware नाथास्ते तस्मादिन्रा दिजः सुरताः ne ०॥ mera Saat गण्डतास्तथैव च । मन्वन्तरेषु ये देवा यञ्चभाजे भवन्ति हि॥२९॥ यक्तगन्धव्वं रक्तांसि पिश्रारारगदानवाः | महिमानः Wat देते देवेनद्राणाम्त Taw: ॥९२॥ SIRT AAT भाया राजानः पितरा fe a 1 रततन्तीमाः प्रजाः सव्वा AGE सुरोत्तमाः ॥२२॥ इत्येत्वं प्रोक्तं देवेन्द्राणां समासतः | सपर्षीन्‌ सम्प्रवद्छयामि साम्प्रतं ये दिवि खिताः ne gi गाधिजः atfaat धीमान्‌ विश्वामिचो महातपाः। WMA HAV SCAR प्रतापवान्‌ WR ५॥ टृहस्यतिसुतख्ापि भारदजेा महातपाः | staat गौतमे विद्वान्‌ शरद्वाक्लाम धाकः ne ai खायम्भुवोऽचिभेगवान्‌ ब्रहमकाशस्तु पञ्चमः । षष्ठो वाशिष्टपुचस्तह वस॒मान्‌ लेकंविश्ुतः ie oll वत्सरः काश्छपद्यैव TAA साधृसम्मताः | एते सप्तष॑यः सिद्धा वर्तन्ते साम्प्रतेऽन्तरे Ny TI Bz aTqquia [श ० | Sega नाभागो we: प्रयातिरेव a) | afceray विख्याता नाभ उदिष्ट एव च ॥२९॥ करूषश्च VINY AGA नवमः खतः | मनेोर्वैवसखतस्यैते नव gar: प्रकीर्तिताः । कीर्सिता परै मया Wa सप्तमश्चैतदन्तरं ॥ 2 ०॥ waa वै मया पादा दितीयः कथिते दिजाः। बिस्तरेणानुपृव्या च शयः किं वणयाम्यदं ॥ २ ९॥ दति ओ्रीमष्ापुराणे वायप्रोकषे वैवखतखगेवणेनं नाम ठतोयो- ऽध्यायः | SATA STATIS: । | १ यावातिरेव चेति कर, Se, S° HI [ इरे | अथ चतुर्थोऽध्यायः | प्रजापतिवंशानुकीरतेनं | षय ऊचुः । श्रत्वा पादं दितौयन्त्‌ क्रान्तं aaa धीमता । श्रतस्लतीयं पप्रच्छ पादं वे शांशपायनः ॥९॥ पादः क्रान्तो दितीयोऽयमनुषद्गेण यस्त्वया | wate विस्तरात्थादं सापोहातं प्रकीन्तंय । एवसुक्राऽब्रवीत्‌ सतः प्रदष्टेना न्तरात्मना ॥२॥ खत उवाच । कौन्तयिष्ये eatery Bored सविस्तरं | पादं समुदयाद्धिप्रा गदते मे fara hen मनेर्विवख तस्येमं साम्प्रतस्य महात्मनः | faataryyer च frat wea fae ॥४॥ चतुयुगेकसप्तत्था GEA: पूर्वमेव तु । ay देवगणेयेव चषिभिदनव्रैः सह ॥५॥ पिदगन्धव्वैयरुख Tha) | मानुैः amgfarda पिभिः erat: सह ॥६॥ मन्वादिकं भविष्यानतं श्राख्यानेवेॐ विस्तरं | वच्छे प्रैवसखतं सगे नमक्त्य विवखते iron By मन्वम्तरेऽतीताः सगा, प्रावरत्तकाश्च ये। ६ रच्तोभूतगणेरपीति Bo, Te च | 5 Re बायुपुयाओे [४ wel Tagamet वे TATE ये ALTA: । चाचषस्यारेऽतीते प्रापे वेवसखते पुनः ॥८॥ zee च षीणाश्च शग्वादीनां महज । शापाग्मदेश्वरष्यासीत्‌ प्रादुभावेा महात्मनां ॥९॥ गयः सप्तषयस्ते च उत्पन्नाः सत्त मानसा; | qua कर्पितास्ैव खयमेव Taya ॥९ ०॥ प्रजासन्तानरृद्धि AeA RASTA: | पुमः प्रवन्तितः Sir यथापूव यथाक्रमं ॥९९॥ ant प्रद्धतिं वच्यामि विष्टुद्धन्नानकम्मेणं | समासव्यासयेगाभ्ां यथावदनुपूर्वशः ॥९२९॥ येषामन्वयसब्भतेलं केाऽयं खच्राचरः | पुनः ख पूरितः खगा ग्रमच्चजमण्डितः ॥९ २॥ एतत्‌ FAT वचस्य मुनीनां अंभरयेाऽभवत्‌ । ततस्तं सं्रयाविष्टाः इतं संग्रयनिखये । ware परि पप्रच्छ मुनयः शसितत्रताः ॥९४॥ षय ऊचुः | कथं CATT पूष्वसुत्यन्ञाः सप्त मानसाः । gaa कश्ितासैव vet निगद सत्तम | तताऽ्वीम्महातेजाः खतः पौराणिकः शरभं ॥९ ५॥ कथं सप्तयः सिद्धाः) ये वे खायम्भुवेऽन्तरे | मनम्तरं समासाद्य ुनर्ववखतं किल ॥९ an ६ श्युडा डति Se | प्रजापति्वंशानुकीत्तनं | भवामिभ्रापात्छंविद्धा प्राप्तास्ते तदा तपः | उपपन्ना अने लेके सदागाभिनस्तु ते ॥९७॥ ऊचुः सव ततेाऽन्धोन्यं wary rede: | Seta महाभागा area वितते क्रतौ ॥९८॥ सवे aa प्र्यामश्चाचुषस्याग्भरे BAT: | पितामहात्मजाः da ततः Sat भविव्यति ॥९९॥ खायन्मवेऽन्तरे war सप्ताथ ते भयेन त॒ । fat वै cre इ जनलाकादिवं गताः(५ ॥९ on देवस्य महते an” वारणो विभ्रतु । ब्रह्मणो wea: wT ys HATA । षयो जश्चिरे oa दितीयमिति मः युतं ॥२९॥ अगरङ्गिरा मरीचिः Tee: Jee: करतुः | sfaga वसिष्ठश्च aut ते ब्रह्मणः सृताः Ue et तथास्य वितते aw देवाः स्व सभागताः | यश्चाङ्गामि च safe वषट्कार मुलतिमीान्‌ ite ah मृन्तिभन्ति च सामानि asia च सहसः | ऋग्वेद श्ाभवससज पदक्रमविग्डषितः ne gil यजर्वेदञ्च SHS ॐकारवदनेच्वलः | खिता यज्चाथेसंएकदकरब्राह्मणमग्तवान्‌ NR ५॥ १९ शगत्ताकादिष्टागता इति we, Go, Se च| ९ देवस्य मरता यच्छ इति ट ° | १५ वायुपुराये [ewe | सामवेदश्च SUT]: सव्वेगेयपुरःसरः | विश्वावखादिभिः arg गन्धर्वः सम्भुतेाऽभवत्‌ ॥२६॥ mace घोरै; छल्याविधिभिरव्ितः | परत्यङ्िरषयोगेखच दिशरीर शिरा ;भवते्‌(*) ॥२७॥ ल्तणानि सवरा स्तोभा निरूक्रखरभक्रयः | आश्रयस्तु वषरकारा निदयहप्रयदावपि ॥२८॥ ate atfafrear देवी fam: प्रदिश्रगीखराः(९) | देवकन्या WAY तया मातर एव च ॥९९॥ “IY: सवेत एवैते देवसछ यजते सुखे | मृन्तिमन्तः GENET वरुणस्य TAA ॥ द ०॥ स्लयमभुवस्ठ ता TET रेतः समपतहूुवि | ब्हरपेभावभ्तस्छ विधानाखं न संशयः nar रत्वा जाव any षेण परिग्रहम च | आज्यवन्छुडवाश्चक्र मग्रव पितामहः ly Rit ततः ष जनयामास तयाम प्रजापतिः | तस्पराग्धाकतेजसस्तस्छ GW लोकेषु तेजसं | तमसासावव्याप्यत्वं तथा सत्वं तया TH We an समुणान्तेजसेा fre} areata तमसि खितं । तमसस्तेजसत्वाख सव्दीढतानि जन्निरे te yi दि श्ररीरख्धिताऽभवदिति woe | ९ प्राटो$यं न समीचीनः a तमसाभावमाप्यत्वमाप्यत्वद्च तदथा cH xfs ze | eqe | प्रजापतिववंश्रागकीत्ेनं | यदा तस्िल्लजायम्त काले garg कष्मैजाः(९) | अज्यस्थाख्यामुपादाय BIH छतर्वांख इ ॥ ३ wi RR Basa afeig wget aude: । ज्वलन्तो वपुषा YM: सप्त वै प्रसवैगरैः ॥ र ६॥ डते WHT HER ज्वालाया मिः खतः कविः । हिरण्गभसतं get ज्वालां भिल्ला विनिःखतं | शगु स्वमिति are gerne स 3 गुः ॥द७॥ महादेवस्तथेद्भतं TET ब्राह्मणमत्रवीत्‌ | ममेष पुचकामसछ दीलितस्य asd प्रमा । विजश्चेऽथ शगु वा मम पुरा भवत्वऽयं ech तथेति खमनुक्षाते महादेवः Bayar | पु चले कन्पयामास महादेवस्तया wi । वारुणा सगवस्तस्मात्‌ तदपत्यश्च ख HY: ee दितीयन्त॒ ततः श्रटुक्रमङ्गारेष्वपतत्‌ प्रभुः । शङ्गारेव्वङ्गिरोऽङ्गानि संहितानि तते ङ्गिराः ॥४ on wyfa तसय तां दृटा वद्धिब्रह्याएमग्रवीत्‌ | | रेतेाधास्ग्यमेवाहं दितीयोऽयं ममास्ति ॥४९॥ एवमस्ति Mise ब्रह्मणा सदसत्यतिः | तस्मादरङ्गिरसञ्चापि श्राग्रेया एति नः ad nye FLATS पुनः LM ब्रह्मणा लाककारिणा(९) । Re १ सगु कात्तेनस इत्यादिः कम्मजा इदन्तः पाठः क०, ट ° RR afer ९ शाकधारिकेति ge | ३८ वायुपुराये [8 we Be समभवंस्तज षडब्रह्माण इति श्रुतिः ॥४ २॥ aif: sara मरौचिभ्यः eater: | कतौ afar सुता शन्न ATTA वै क्रतुः ॥४४॥ अदं ada इत्यथैस्तसमादजिः स ale | ` केण निभृतः पुलस्लसतेन स रतः ॥४५॥ Besa) घमुद्ध तस्तस्मान्त्‌ Yau: रतः | वसमध्यात्‌ समुत्पन्ना वसुमान्‌ वसुधाश्चयः ॥४ ६॥ विष्ट इति त्वन्नः प्रोच्यते ब्रह्मवादिभिः | At ब्रह्मणः FIT मागसाः THEI: ॥४७॥ लाकश्च सन्तानकरारीरिमा वद्धिताः प्रजाः | प्रजापतय इत्येवं पद्यन्ते ब्रह्मणः सुताः ॥४८॥ अपरे पितरो भाम एतैरेव महपिभिः | उत्पादिता शछषिगणाः सप्त लेकेषु विश्रुता; tis en मारीचा भागेवादचैव तथैवाङ्किरसाऽपरे । पौलख्याः पौखहादेव atfwerda विभुता; | श्राया गणाः प्राक्राः faut लोकविश्रुताः ॥५०॥ एते घमासतस्तात पुरैव तु ATT ` श्पववाच(? प्रकाशना च्यातिप्नन्तख विश्रुताः ॥५९॥ तेषां राजा थमे रेवा यमैविहितकलाषाः । ९ केशरजशेरिति se, ze च| ९ qaurata ze | 8 qo || प्रजापतिववंग्रामुकीत्तमं | श्रपरे प्रजानां पतयन्लान्‌ wea ॥५९॥ क्म: कश्यपः Het विक्रान्तः wea । बङ़पुः कुमारञ्च विवसाम्‌ afta: ॥४ an प्रचेतसाऽरिष्टनेमिवंखलख प्रजापतिः | CONTI aT प्रजेश्वराः ॥५४॥ कु नाशया बालखिद्याः सम्भूताः परमर्षयः | मनेाजवाः सब्वैगता; साग्वभौमाख तेऽभवन्‌ ॥५५॥ जाता WHA eat ब्रह्मषिंगणसग्मताः | Farrar सुमिगणास्तपःश्ुतपरायणाः ॥५९॥ ओतेग्यस्तस्य सेत्थन्नावश्िगौ ूपसम्िती | विदुजेग्मा्रजसेा विमला भेचसम्भवाः yen Set: प्रजां पतयः Mabe भञ्निरे । षयो रोमकुपेग्डस्तथा सेदमलेोद्भवाः ॥५८॥ दारुणा हि करोति सः । जते चानुग््काति प्रजाः संदरते तथा ॥९०४॥ इत्येताः कथितास्तिखस्तनवस्त॒ Baas | प्रजापत्या च रौद्री च परष्णवी चैव ता; WAT ॥९ ° wi एका तनुः Wat AZ धर्मास्ते पुरातने | साद्खयो ग परे वीरैः प्रय कीकत्वदभिभिः। श्रभिजातप्रभावननेच्छषिभिस्तत्वदभिभिः ॥९ ° ६॥ waa च gaa च तासु भिन्नाः प्रजास्िद | दरदं परमिदः नेति ब्रुवते भिन्नदश्नाः॥९०७॥ बरह्माणं कारणं केचित्‌ केचित्‌ प्राङ्ः प्रजापतिं । केचिच्छिवं aaa प्राङविष्ण' तथाऽपरे । अवज्ञानेन संसक्ताः खकरा रत्यादिचेतसा ॥९०८॥ त्वं कालश्च SHY RANA तत्वतः | कारणश्च WAT देता aravafeqe देवताः ॥९ ० cui ua निन्दति यस्तेषां सव्वानेव स निन्दति | एकं प्रशं समानस्तु सवेनेव प्रशंसति | एकं थो वेत्ति परुषं तमा्न्रह्यवादिनं ॥९९ ०॥ श्ररषस्तु सदा Hat देवतासु विजानता | न शक्यमीश्वर श्लातुरमैश्च्येण व्यवख्धितं ॥९९९॥ एकात्मा स faut wear सन्मनोदेयति यः प्रजाः । वा्यपीयप्रजासर्मः | एतेषाञ्च चयाणान्तु विचरनयन्तरं जनाः॥९९२॥ जिज्ञासन्तः परोकन्तः सक्ता ङूपाविचेतसः | ददं परमिदं नेति वदन्ति भिन्नदशिनः ॥९९१॥ य तुधानान्‌ fawn: पि्चाचां सैव तान्नरान्‌ । एकत्वेन yURT खचशभव्यवतिष्ठते ॥९९४॥ गुणएमाचाद्धिकाभिस्त तनुभिमादयन्‌ प्रजाः । तेष्वेक यजते यस्त॒ स तदा यजते जयं ॥९९१५॥ तस्मादेवास्वयो येते नैरन्तर्ये व्यवस्थिताः | तस्मात्‌ VURARAVAT SAAT Ad । wad वा ana वा तेषु के न्नातुमर्ति ॥९९६॥ यस्मात्‌ BETAS ग्रसते चेव ते प्रजाः | गुणात्मकल्वा सेकाल्ये तस्मादेकः स उच्यते ॥९९७॥ रद्र ब्रह्माएमिन्रञ्च लाकपालान्‌ ऋषीन्‌ दनून्‌ । देवं तमेकं बङ़धा प्राङ्नारायणशं fast: ॥९९८॥ प्राजापत्या तनुया च तनया चेव वैषएवी | मन्वन्तरे च कन्पे च MAA पुनः पुनः॥९९९॥ तेजसा यशसा वद्या Way च बलेन च | लायन्ते तत्छमा ञ्चैव तानप निबेाधत॥९२९०॥ राजस्या ब्राह्मणाऽशेन मरीचिः कश्यपोऽभवत्‌, AAMAY चांशेन कालात्मा रद्र Baa | सालिक्या पुरूषांशन यज्ञे विष्णुरग्डत्तदा ॥९२९॥ fay कालेषु तस्यैता ARMA SMT: । ९९ बायुपुराे | [५ खर । कालो ला पनख्चासौ रुद्रः संहरते प्रजाः LR RN सम्प्राप चेव कल्पान्ते सप्तरश्सिहिवाकरः | ला सम्ब्त॑कादिन्यो लेार्कास्वीन्‌स तदादहत्‌ UTR vl विष्णुः प्रजानग्डहाति नामरूपविपयैये । तस्यान्तस्यामवस्थार्यां तन्नदुत्यत्तिकारणं ॥९२४॥ TaN तु या परोक्ता ब्रह्मणः पौरुषी तन्‌: । vette विजश्चं ख दृद स्ायम्भुबेऽन्तरे | aKa मनसे देव उत्न्नः प्रथमे Fay: ॥९ २ wit ततः पुनः सवै देवे प्रापे खारोाचिषेऽन्तरे। ठषितायां समुत्यन्नेा छतीतस्तषितेः सद ॥९२६॥ saa चान्तरे वेर afar विदुः स वे । ` वश्वर्िभिरुत्यन्ना वश्वन्तीं दरिः पनः ॥९२९७॥ सत्यायामभवत्षत्यः सत्यैः AY सुरोत्तमैः | तामसस्यान्तरे चापि सम्प्राप्ते पुनरेव fet भायायां इरिभिः arg हरिरेव बग्डव इ।९२८॥ सारिष्णवेऽन्तरे चापि शरिदेवः पुगस्छ सः | ध्ेकुष्टायामसौ जश्न याग्धत्रजतेः TEI BOG: स TART सम्प्राप्ते चाचुषेऽम्तरे ॥९९०॥ galt नारायणः स्यः साध्यैः सह सुरर्त्‌ । स तु नारायणः ANA प्राप्ते वेवसखतेऽन्तरे ॥९१०॥ मारीवात्‌ कश्छपाद्िष्णुरदित्यां aera इ | fafa: करमैरिमाम्‌ छकान्‌ जिला विष्णररक्षमं ॥९३९॥ # अर] MATTE: | परत्यपादथदिग्धाय Shag स yy: | इ्येताखनवसस् व्यतीताः eA सप्तसु । मन्न्तरेग्वतीतेषु याभिः संरकिताः प्रजाः ॥९ Ret तश्मादिष्टमिदं सवै वाभनेनेह जायथता | तस्मात्च वै खता faenfaa rar: प्रवेशनात्‌ ॥९ २ RII इत्येते ब्रह्मणदयेव वामनस्य महात्मनः । एकतश्च vary विशिषटवश्च ated ॥९ १४॥ देवतानामिां चेन जायने arg देवताः | तासाग्तासतेजखा बुद्धा Bat च मरेन च । जायनो तत्छमाैव ता वरै तेषामगुगरहात्‌ ॥९ १ ५॥ safest ओरीमदू जितमेव वा । तत्तरेवावगच्छष्यं विष्णोसोजेंऽअसन्भवं ॥९ ६ ६॥ सख एवं जायतेऽ रेन केचिदिष्छम्ति मानवाः | तताऽपरे व्रवन्तीममन्येन्या$ रेन जायते ॥९९७॥ एवं विवदमानास्ते get ava द्रवन्ति इ। vara विद्यते भेरा मनसश्वेतसख इ | तस्मादनुग्रहासतर्षां SATS भवन्धुत A Bs एकस्त yw वै बधा भवतीश्वरः। ला यस्माच बधा भवत्धेकः YAY सः ॥९१९॥ तस्मालममसा भेदाष्लायको Arey इ | मन्वन्तरेषु way प्रजाः सा वरनङ्गमाः | सगारा सरदुत्पश्नासिष्टम्तीह परसंगथां ॥९४ on 9 ९४ वायुपुराये [५ Be | प्रापे प्रापे त कल्यान्ते रुद्रः संहरति प्रजाः | जायन्ते मेादयन्तोऽन्यानीश्रा योगमायया ULB UII शश्र्थण . चरन्तस्ते मारयन्ति(\) हनीश्वराः | तस्म्ाहषप्रचारेषु युक्तायुक्तं म विद्यते ॥९४१९॥ ग्तापवादिने दृष्टा मध्यस्था तभाविनः(९) | ग्तापवादिनः शक्रास्तयोा बेदाः प्रवादिनां nay ai दृ ढपूवशरुतवाच्च प्रवादाश्धेव atin | चतुभिः arated न विन्दति ॥९४४॥ पुवैमथान्तरे MT) कालाम्तरगता श्रपि । TATA खन्तमप्यथे देषन्न प्रतिपद्यते ॥९४ ५॥ दशानां Kensal यो ww तेषु a: | कर्ष्णां मनर्सां कन्त अभिजात्या च at महान्‌ | Bae: कारणेरतेखतरभिः परिकीश्यते ॥९४ ६॥ Sameer जानाति देवताः प्रविभागग्रः | इमौ चोदाहरक्धच war योगेश्वरं प्रति॥१४७॥ aaa: प्रतिरूपाणि परेषाञ्च qeaw: | कु्धाय्ोगबलम्पराप Aq सर्वैः सद्ाचरेत्‌॥९४२८॥ प्राज्ुयादिषर्या्ैव तथैवोग्रतपखरम्‌ | संदर पुनः सवान्‌ TART गुणानिव ag en दति अ्रीमदापुराणे वायुप्रोक्े कश्यपौयप्रजासगे नाम पञ्चमोऽध्यायः, * मादयन्तीति Se | ९ भूतिभाविन इति we | १ Gane न्यस्ता इति we | ` अथ षष्ठोऽध्यायः | ~$ कष्यपीयप्रजास्ः। षय ऊचुः । एतच्छुत्वा वचस्य मेमिषेयास्तपसिमः | पप्रच्छ ्छवयः WS वचनस्य यथाक्रमं ॥९॥ सप्तखिष्ट कथं देवा जाता मन्वन्तरेष्विह । . ददरविष्णप्रधानासे श्रादित्यास्ह महौजसः | एतत्‌ प्रब्रूहि मः सवै विषराद्रो मवण ॥९२॥ wagner ते विनयी ब्रह्मवादिभिः | उवाच वदतां Wet यथा ष्टा महषिंभिः॥३॥ ` खत उवाच | AAT वै मुखात्‌ Wat यया Tar: प्रजेखया । स्व WAM सता मन्वन्तरेष्विह ॥४॥ QUY पाणमासश seqe रथन्तरं | श्राकूतः प्रथमस्तेषां ततस्ाकूतिरेवं च ॥५॥ वि ्तिखचैव सुविन्तिख श्राकूतिः कूतिरेव श auleg तते fa: अ्रधीतिसैव तत्वतः | विन्नातिसचैव विज्ञाता मानवा येच दादश ॥६॥ Sat दादश्पु जख wean”) समाजयेत्‌ | तं इष्टा सात्रवीदूब्रह्मा जया देवामद्धयत ॥७॥ ` दाराग्निहेचसंयागे मिश्यामारभतेति च । एवमुक्रा त॒ तं ब्रह्मा तत्रैवान्तरधीयत ॥८॥ ९ पश्वाब्देनेति we | ९१८ बायुपुराये [ई We | ततस्ते MIAH तदाक्यं प्ररमेष्ठिमः । सत्यस्येह तु कमाणि वाद्नःकर्मजानि तु ue थ एवाप्यवतिष्ठन्ते दोषं दृष्टा त॒ कममसु । चयातिप्रययुक्षत्‌ ते eet कर्मणां फलं ॥९ ०॥ oman: प्रखतिश्च fret निमंमाभवन्‌ । असं काङ्गमाणास्ते विरक्ा दोषदर्भिनः ॥९९॥ wi wig कामश्च feat ते वे व्यवख्िताः | पौरवं श्रानमास्थाय तेजः संलिप्य चाख्िताः ॥ Veil aang तमभिप्रायं qian) ब्रह्मा gars इ । ATMA ब्रह्मा निरूत्छाहाम्‌ सुरागय ne VA अजामि युयं वै प्रजाखषटाऽस्ि नान्यया । WGA जयष्वसेत्युकवानख्ि यत्‌ परा ॥९४॥ यस्मादाक्यमनादृव्य मम वैराग्यमाख्िताः | aA: खं जका खन्ततिं नाभिनन्द्य ॥९५॥ HAUTE Bat न्यासा अन्टतत्वाभिकाङ्खया | ARTA TY खप्तकृलस्ठ॒ यास्यथ ॥९.६॥ ते WAT ब्रह्मणा रेवा sara वै प्रसादयम्‌(९) | मास्माकं महादेव Gaya Ba विभो ne ol प्रणिपत्य सासनयं ब्रह्मा तालत्रवीत्‌ पुनः । Sra मयामनुञ्चातः कः खातन्त्ामिदहाेसि ॥९२८॥ १ हृति ख. | ९ दकवचनान्तपाढो न VAT | q uel] कश्यपीयप्रलासगंः । १९ मया परिगतं सवे कथमच्छन्दतेा मम | ufaaceafer शतानि wou वा यदि वाऽश्ररभ ॥९९॥ लाके यदस्ति किंचिद सत्वासत्सव्यवखित | बुद्यात्मना मया व्याप्तं का मां लेाकेऽतिसन्धयेत्‌ uz on गतानाग्तकिंतं यच यच्ापेषां विधारितं । ` तथा विचारितं थश्च aga विदितं मम॥९९॥ मया स्थितमिदं शवे जगतस्थावरजङ्गमं | MMA तत्वेन कथ SAARATT ie vil यस्माखा्ं fant a सगाथमिह मान्यथा | दृह कमीण्यनारण्य का मे च्छन्ददिमाच्छते iz ai परिभाव्य तता रेवाम्‌ जयाम्‌ वे नष्टरेतसः | arte oer प्रे ताम्‌ दण्डे प्रजापतिः ॥९४॥ यस्माक्ममाभिसन्धाय सद्यासेा वः छतः पुरा | यस्मात विफणोऽयचरो MIs यः रतः | भविताऽतः सुखोदका रेवा भावेषु जायतां ue wi green वे जगम भविव्यति सुरामा | मन्वन्तरेवु मूढाः षट्सु सवं गमिव्यय ny ait व्रैवखतान्तेषु सुरास्तथा खायम्भुवारिषु | ताम्‌ न्नाला ब्रह्मणा AT शोका गीतः परातनः ॥२९७॥ wat faut agree प्रख्धतिं आ्आद्धमेव च। aya तु दामञ्च एषामेव तु Haat | a fe सखम विरजा wert वसतेऽन्यप्रसं्या ॥२८॥ वायुपुराणे [९ ae | स एवं BH Tal ठु जया देवानयात्रवीत्‌ | वैवखतेऽन्तरेऽतीते मत्समीपमिहेव्यय ॥२९॥ ततो युय मघा arg सिद्धिं प्राथ प्ाश्वतीं । एवमुक्ता ठ तान्‌ ABT तजैवान्तरधीयत We ol तता. देवास्तिरश्वते शश्रे Waitara | प्रपन्ना श्रणिमादैख युक्ता योगबलान्विताः ve ci ततस्तेषान्तु या स्तन्व स्ताऽभवन्‌ STH श्रदाः। |, जया इति समाख्याताः जाताख्ादधिषन्निभाः ve ei ततः Braga afar, सगे ते अश्चिरे सुराः | अरजितायां चेः पुजा अजिता इादश्रात्मकाः veal विधिख सुमयदैव खेमा मन्दोऽव्ययस्तथा | प्राणोऽपानः सुधामा च क्रतुश्रक्रिव्यवख्िताः । SAA मानसाः Ba अजिता Ae VAT: asi ते च यज्ञ सुरैः साद्धं यन्नभाजस्तदा रताः | सखायम्भुवेऽन्तरे पूवे ततः खारोचिषे पुनः । हषितायां समुत्पन्नाः पुनः पुजा खरोाचिषः ॥२५॥ हषिता माम ते दासम्‌ प्राणाखया यान्निकाः सुराः | gra तुषिता देवा SAR बन्तरे खयं ॥२६॥ उत्तमस्य हु ते aa: सत्धा्यां अश्निरे war: | ततः सत्याः खता देवा उत्तमे चान्तरे तदा ॥ २ ७॥ अभजन्‌ TAHA Bata इापरान्तरे | ते त॒ सत्याः TAIT, सम्प्राप्ते तामसेऽन्तरे ॥२८॥ ९ वयर || कश्यपीयप्रजास्ेः | ot इषा ये तमसः aT TNT इादशैव तु, रया माम ते देवा यश्चभाजस्तथाऽभवन्‌ ॥ ई ९॥ ततस्ते हरये देवाः प्राप्ते चारिष्णवेऽन्नरे । agwrat ततस्ते वे चरिष्णोजैञ्चिरे सुराः | Agar माम ते देवाः पञ्चमस्यान्तरे मनेः ॥४०॥ ततस्ते त्रै Jagat वैकुण्ठाः प्राप्य ae" | साध्यायां इादश सृता जश्निरे धममाद्धमवः ॥४ ९॥ ततस्ते वै पुमः साध्याः Sete चाचुषेऽन्तरे | उपस्िते मनाः शग पनर्वैवखतस्य ₹ ॥४९॥ Me चतायुगमुखे प्राप्ते वैवखतस्य gt sta साध्यास्तेऽदित्थां मारीचात्‌ कश्यपात्‌ पुमः ॥४ all afar दादशादित्था वत्तमानेऽन्तरे पुमः | UI त्वेते समुत्यन्नाश्चायुषस्याऽन्तरे मनेः ॥४४॥ ततः खायभ्रुषे साध्या Hye द्वादशामराः | एवमाद्या HATS प श्ापात्छमभवंस्तदा ॥४५॥ थ tat सप्तसम्भूति देवामां देव्ासनात्‌ | पठेः AAT युक्तः प्रत्यवायं न गच्छति ॥४ ६॥ Raa तयः सप्त जयानां सप्तलकणाः। ` परिक्रान्ता मथा चाद्य frye: ओतुमिष्छय is on चछषय He! दैत्यानां दामवानाञ्च गन्धव्वरगर्षसां । सब्वग्डतपिश्चाचानां पष्नां afaateut । उत्पतन्ति मिधनश्चैव विस्तरात्‌ कथयसख न; ॥४८॥ OR बायुपुराबे [ई Hel एवमुक्रस्तदा छत उवाच खषिषन्मान्‌ | दितेः goed oe कश्पादिति मः श्रुतं ॥४९८॥ RATTAN ती वै सवेभ्यः पुरवजौ सतौ t खल्येन्यतिराचस्य कणश्चपस्याश्चमे धिके ॥४०॥ हिरण्छकथिपनोाम प्रथमं लिगासनं | दिल्या मभादिनिःखूत्य तजासीमेाखसंसरि | रिरप्यकभिपृस्तस्मात्‌ कमणा तेन सः स्मृतः vai षय ऊः । रिरण्यकशिपोनाम अन्म चैव aera: | प्रभावश्चैव gare विस्ठरादब्रूहि भः प्रमा ॥५२॥ खत उवाच । क्दपस्याश्वमेधोऽ्धत्‌ पुछा वे पुष्करे पुरा । खषिमिदे वताभिख् गन्धव्वरूपणाभितः ye oman विधिना श्राख्यानार यथाविधिः | आसनान्युपक्घप्तानि काञ्चनानि तु पञ्च वै ॥५४॥ कु्पुतानि जौष्यन कूचफणकमेव a’) । Berry चत्वारस्तषान्तान्यपकण्पयेत्‌ ॥५५॥ wi तजासनं oy हेतुरयं प्रकण्ितं | हिरण्मय तथा दिव्यं दिव्यास्तरणसंखातं ॥५६॥ अन्तवव्। fafaga vale समुपागता | QM वर्षसदस्ाणि गभ॑स्तस्या श्रवन्तेत yon ख तु गभाद्विनिःखत्य मात उदराषदा | उपङ्घ्तायनं यत्तु Baw हिरण्मयं | १ पाठो$यं न समोषीनः | ¢ ae |) MATTIE: | मिषसाद सगऽ तत्रासीनः wie व ॥६८॥ ्आस्थानपश्चमान्‌ aa) महषः काश्चपेा यथा | तं इष्टा मुगयसस्य भामाकुवेस्त॒ तदिषं uve दिरणछकशिपरख्मात्‌ काणा तेन विश्रुतः । हिरण्धाक्ताऽनजस्तस्छ सिंहिका तस्य चानुजा । राहाः खा जननी देवी विप्रचित्तेः परिग्रहात्‌ ॥६०॥ दिरण्कभ्िपुरत्यश्चार परमं तपः । wa वघैसदख्ाणणां मिराषहारा छधःभरिराः ॥६९॥ तं ब्रह्मा छन्दयामास Fay तुष्टा वरेण तु| ear विपेभ्यः arte एव च | धेगाहेवाग्विमिजित्य सब्वदेवलमाखिितः ne et दानवाञ्चासुराखेव देवाः समा भवन्तु वै । भार्तेयकाहैशवव्थमेष मे दीयतां वरः ॥६ an एवसुक्राऽथ ब्रह्मा त AA TAT यथेरितं | दत्वा तद वरान्‌ दिव्यान्‌ तज्रैवाम्तरधीयत । दिरष्कभ्िपरदेतयः सषोकर्गीतः परातनः ud gi राजा हिरष्यकशिपुयां यामां निषेवते । तस्यास्तस्या fait देवा नमशक्र्मदषिंभिः ue wt एवं प्रभावे gate.) हिरण्टकश्पुदिंजाः | १९ ख्यानं पञ्चमाम्‌ वेदामिति ख०, ग° च| ९ ट्‌त्वख्विति ge | 10 ह्‌ ४ णण o wrqqcral aeretactie: ख विष्णग्डत्युः पुरा किल । mag तेन नि्भिंलस्ततः sgt नखाः सताः nd di fecuregat: पञ्च विक्रान्ताः सुमहाबलाः | VASE अदुनियैव कालनाभस्तथैव च ॥६ ७॥ महानाभख्च विक्रान्ता तसघन्तापनस्तया | fecaragat wa देवैरपि दुरासदाः nd ci तेषां garg पौ चाख्च ata) ee: समृतः । श्रतन्तागि सदखाणि निदहताक्लारकासये ॥६९॥ हिरप्छकभथिपराः पुन्राख्चतवारस्छ महाबलाः | AQIS: पुव्यजसतेवाममुङ्ादस्तथेव च । dyzq weed शदपुजान्निवोधत ॥७ ०॥ दारो निखन्दश तथा दपु MAT: | स॒न्दापसुन्दो विक्रान्तो निखचन्दतनयाबुभो ॥७९॥ नद्ा्रस्ठ महावीयं gag yeaa” | AU. GAINS ताड़काञुपपद्यते ॥७२॥ ताडका निहता साऽथ Tate बलीयसा । मूके विनिहतश्चापि किराते सव्यसाचिना te et उत्पला मता दैव तपसा भाविताः खयं | तिखः काखखस्त॒ तेषां वै मणिवन्तनिवासिनां । १ aaa xfa ख| ९ मकद्धस्वाततायिन डति ae | € अर |] HATTA: | श्रव्या देवतामां वै fire: eererfer ie vit श्रनृद्धादसता वायुः शिगीवाशी तथैव चं 1 तेषा शतसाहस्ता गणे हालाहलः स्मतः ॥७ ६॥ Strang ares पञ्च तसात भाः सृताः | गबेष्ठी काखनेमिश्च जम्भो वाष्कलं एव च) । wae अ्रनुजसेषां सताः प्राह्ारिख्नवः ॥७६॥ यथाप्रधमं वश्यामि तेषां पुराम्‌ दुरासदान्‌ । ares far विष्वक्सेने मराजसः ॥७७॥ गवेषिनः सुता Wa sara भतदुन्द्भिः | तथा दश्च wag) यस्त॒ जम्भद्धगवः Io ci विरोधश्च aya sere: कुशणीसुखः। ARTS सृता ते कालनेमिखताम्‌ wo ॥७९॥ बरह्मजित्‌ सचजिचेवं रेवान्तकमरान्तकौं | कालनेमिरचता हेते शम्भोस्ह प्रणत प्रजाः ॥८ ०॥ धुका wear च माबणलख ange: | गवा्चैव गेम wir पुजा; प्रकीर्ताः ॥८९१॥ विरोचनस्य gag बशिरेकः प्रतापवान्‌ | aa: Fad os रामः सव्व एव ते ॥८२॥ \ लम्भः पुष्कल खव चेति ग | ` ९ सण्डखति we | ९ ठकायुरिति ge | ६' वायुपुराणे तेषां प्रधानाखत्वारेा विक्रान्ताः सुमहाबलाः | सदसत बा ड्य्॑स्तु बाणो द्र विणएसम्मतः | मनामा MEATS, कुशिरिव्येव्रमादयः ॥८ ai शकुनी पृतना चेव कन्ये दे तु बलेः सते । बलेः Tay पीजाख् भ्रतशाऽय THEM ॥८४॥ afadt नामविस्यातेए गणा विक्रान्तपीरुषः। AUTH RATA लदित्यसु पपद्यते ॥८५॥ ` दितिर्विनष्टपुजा वे तेप्रथासाख aed | स HUT प्रसन्नात्मा सम्यगाराधितस्तया | वरेण दन्दयासास् सा च वत्र वरन्ततः TAI खत wa वरं प्रादात्‌ प्रायितं भगवान्‌ प्रभुः । ` किमिद्सि मयि wi मारीचस्तामभाषत ॥८७॥ मारीचं कश्यपं तष्ट भत्तारं प्राञ्चलिस्तथा | eau भगवन्‌ श्रादित्येस्तव खनुभिः ॥८८॥ ्रक्रहकारमिच्छेयं पुचं दीधेतपाऽन्वितं । ` ant avafterfa गर्भमाधातुमरंसि ॥८०॥ तस्यासत दवन BAT मारीचः WATT । प्र्यवाच महातेजा दिति परमदुःखिता ve ett एवं भवतु भद्रन्ते शट विभव तपोधने) | जनयिष्यति सतपुजं शक्रदन्तारमाइवे ॥९ ९॥ ६ तपानिषधे xf we | [९ ख. qui] कश्यपीयप्रजासर्ग। पुणे adwd तावत्‌ इरचियंदि भविग्यसि । qa चिलोाकम्रचरमथ लवं जमयिव्यसि ॥* ९॥ एवमुक्ता ALAM AIT समवसत्‌ wy: ॥ तामालिञ् जिशुवनं जगाम भगवानृषिः tte an गते wate घा देवी दितिः परमर्धिता | कुशलं वनमासाद्य तपस्तेपे Yared ve sil तपसस्यानु Barat परिचर्याश्चकार ₹ । BUSTS, सुरश्रेष्ठः परया गृणसम्यदा Ne wii afi समितङ्शं काष्टं फलं मूं तथेव च । न्यवेदयत्‌ सदस्ाक्ता यथान्यदपि किञ्चन eau गाजसवाहने्ेव अमापमयनेस्तथा | शक्रः ag लोकेषु दितिं परिचचार ₹ । एवमाराधिता शक्रसुवाचाथ दितिस्तथा tie ७॥ दितिरुवाच ॥ प्रीता ase arte amare gaa । श्रव्ष्टानि भद्रन्ते भरातर द्रच्यसे ततः ech safagt समाधास्ये लब्ध्वाहं तादृशं सुतं | बे लेक्यविजयं पुज प्रापयामि सह तेन धरै nee vagal दितिः शक्रमध्य प्राप्ते दिवाकरे | निद्रयापहता रेवी wear. शता fata vec on TET तामग्डुचि शक्रः पादयागेतमूद्धंजां । तस्यास्तदन्तरं लब्ध्वा जहास च BATT च॥९०९॥ तस्या; शरीर विटतं विमेश्राय परन्द्रः । बायुपुराखे [¶ we | प्रविश् wifad Ter गर्भमिन्द्रो ARTE । afirrg प्रधानन्त्‌ कुलिशेन महायग्राः ॥९०२॥ भिद्यमानस्तदा गर्भौ ayy श्रतपवणा | राद Wat भीमं वेपमानः पुनः पनः । मारोदीरिति तं गभं शक्रः पुमरभाषत ॥९० al तं गभे अक्तधाण्डतं Waa सप्तधा पुनः | कुलिशेन विभेरेश्स्तता दितिरबुध्यत ॥९०४॥ म हन्तव्यो न इन्तव्य इत्येव दितिरत्रवीत्‌ | निष्यपातादरादव्जी माह्वैचनगेरवात्‌ । प्राञ्जलिर्वस्जसदिता दितिं जक्राऽग्वभाषत te > un श्रएविदेवि सुक्नाशि पारयोगेतमूङ्जा । तदन्तरम लब्ध्वा शक्र न्तारमादवे | भिन्नवान गर्ममेतन्ते(\) बधा चन्तमरुसि ॥९ ० ६॥ afate विफले गभं दितिः परमदुःखिता । अदख्छाक AAT वाक्यं मातुमयनमन्रबीत्‌ ॥९ ° Ol ममापराधाद्गभाऽयं यरि ते विफलीङतः । नापराघाऽस्ि Zia Shays महाबल ॥९०८॥ warae न दोषोऽस्ितेनलां म ज्रपामिभो। ` भिषन्‌ कर्तुमिच्छामि मया wha मे छुर्‌ ॥१०८॥ भवन्तु मम gaat सप्त स्थानानि वे दिवि। १ भिघ्रवानस्मि aaa दति खम, so a que || कश्यपीयप्रजासर्भः | वातखकन्धानिमाम्‌ सप्त MUA मम TART: | मरुतञेति विश्याता गणास्ते सप्त सप्तकाः ॥९९ ०॥ एथिष्यां प्रथमसखन्धा दिर्तःयसैव ure ! ara sata विज्ञेयद्चतुथे च्यातिषां गणे ॥९९९॥ ग्रहेषु पञ्चम्येव षष्ठः सप्तधिंमण्डले | रवे ह सप्तमश्चैव वातसखन्धः परस्तु सः ॥९९९॥ तान्येते विषरन्वद्य काले काले ममात्मजाः | ATTA AAT ग्ला चरन्त मम FART ॥९९३॥ ए्रथिव्यां प्रथमखन्धो श्रमेध्येभ्या य श्रावः । चरन्त मम TAS प्रथमश्चरताङ्गणः ॥९९४॥ दि तीयञ्चापि मेध्येभ्य श्राद्धग्यात्‌ प्रवहस्त॒ यः | वातस्न्धं डितोयन्त्‌ दितीयश्चरताङ्गणः tye wll ख्थीङ्खन्त ततः सामादुद्हा यस्त॒ ॐ खतः | वातखन्धन्त्‌ TA MBH TATA HT: ॥९९ it Vays TAIT: सुवदस्तु यः । चतुथा मम gaat गणस्त॒ चरतां विभो ॥९९७॥ Ty तथेनाङंमाग्रहादिवदस्त॒ यः । पञ्चमं पञ्चमः शेभ्यः खन्धस्त ATT: ॥९९८॥ we aergfag षष्ठो या वे पराहतः | चरन्त मम GAZ तच षष्ठे गणे TA Ny gal सम्तषयसयेवेद्धमाधरुवात्‌ सप्रमस्त॒ यः । व्रातस्छन्धः परिवदस्तत्र fae मे gat: ॥९२०॥ <° वायुषु [4 ae | एतत्‌ Ga GAA काले काले ममाक्मजाः | तच तेन च माला वे भवन्त मरूतस्तिमे VR Ui ततस्तेवान्तु नामानि मातापृज प्रचक्रतुः । ` तत्ते कर्मभिसैव मरता SF एयक एयक्‌ Le Ril सत्वज्यातिस्तथादित्यः सत्धच्योातिस्तथाऽपरः | तिरयगच्यातिख सच्यातिञ्यौतिभ्रानपरस्तथा iy 8 all प्रयमस्त॒ गणः svar दितीय मे निनाधत। त जितत जिच्चेव सुषेणः सेनजिन्तया ye si सत्यमिजाभिभिचख हरिमिचस्तथाऽपरः | गण एष facdtag ठतीय मे faire ॥९२५॥ wa. सत्यो x x x x) war धन्त विधारयः । ` ध्वान्त्ैव धुनि्यैव Wat भीमस्तथैव च । अभियुः साचतिपञ्यैवमाहृयखच गणः खतः ॥९२९॥ tea चैव तथान्यादृक्‌ यादृक्‌ च प्रतिन्तथा-' erat समितिसैव संरम्भ तथा गणः ॥९२७॥ tra च पुरुषदचेव अन्याद्‌ चा श्च चेतसः | समितासमितद्‌ लाच प्रतिदृचाख वे गुणाः ॥९१९८॥ एते दकानपञ्चाभ्नकारते!८९ नामत; खता; । १ चराच्तरचतुदटयमादशुस्केषु पतितं | ९ “aa Marae” इत्ादिणिखनखर सेम एततपुव्वेमेकेागपशचा- ्र्नामप्राप्निराबग्की परन्त॒च्यादशपुस्तके तत्समुदायस्प्रा्ततात्‌ Fe कतिपयश्चोकाः पतिताः प्रतिभासि | qa] काश्यपीयप्रणासर्मैः | सहै परसंख्यातास्तथा anat दित्या eeu चैव हि ॥९२०॥ yer तेषान्तु नामानि fafafergare इ । वातसकन्धं Wad मम TITY पुजक । विचरन्न च भद्रन्ते देवैः सह ममात्मजाः ॥९१०॥ ATE FAT सदसा चः VHT । ware ave feet मात॒भवठ तत्तथा ॥९९ ९॥ सम्वेमेत्योक्रन्ते भविश्यति न awe । TRIAT महात्मानः कुमारा देवसश्मताः | देवैः षह भविष्धग्ति यज्ञभाजस्तथात्मजाः ॥९.१२॥ AGTH मरता देवा; wa चेन्रानुजामराः | विश्चेयाञ्चामराः सर्वं दितिपुजासतपस्िमः ey ai wait नियं श्चाला मातापुजजी तपोधन । लग्मतुच्िदिवं इष्टौ शक्रापि जिदिवं गतः nye gt मरतां fe श्एभं जग्म प्रणयाः पठेत वा । ` भाटृष्टिभियमान्नाति बद्धायुखच WIAA ॥९ २ vl दति श्रीमहापुराणे वायुगराक्े कश्पीयप्रजासगे। भाम षष्ठाऽध्यायः ॥ 11 चथ ATARI: | "यणी णी : VATA ATA: | छत उवाच । श्रत SS प्वच्छामि दनपुजान्निमाधत | अभवन्‌ दनुपुजास्तु वंशे ख्याता महासुराः ॥९॥ विप्रचित्तिप्रधामास्ते wa तीव्रपराक्रमाः | स्वं Saas सुतप्ततपसस्तथा ॥९२॥ सत्यसन्धाः पराक्रान्ताः HT मायाविनख ते । ANA अयज्वा छाब्रह्मष्माख दानवाः | कीर्यमानाग्भया सवान्‌ प्राधान्येन मिभेाधत ॥३॥ दिमूङ्खा(\) weaey तथा अरुनिरामयः ॥ अककण महाविश्चः(९) गवेष न्दुभिखथा ॥४॥ अजासुखाऽथ भगवाम्‌ fat वामनसस्तथा | भरीषिरच्चकदैव* मद्ागाग्यीऽङ्गिरादमः.* wan fairey” सुकेठुख gia; सुद्रदस्तथा | ९ fraxfa we, मर च। ९ मदाविन्न इति we | | a मरीचिबन्धकद्धेवेति we | 8 मदात्मा afyecraed इति खर | ४ चटद्दकेतुरिति ख. | ® qe |] कायपीयप्रंजासेमः | eafafaufires aur सुरविमहंनः nan Crem सुवा Ay महाबलेः | Surry पुलोमा च प्रवीणाऽथ भहाजिराः wow wiser च सुष्डकथ भासुरः | URE aay चन्र दृशश्च तापिनः ॥८॥ ` aaa frexg Beart मशाभिरिः । अरसिलेमा qawy सदशं awht ew ॥८॥ तथा गगनमृङ्धा च॑ कुम्मनाभः(९ मादरः । भरमार कपया शयग्रीवद्च वीरथवाम्‌ ॥९ ०॥ ` wary विरूपाः सुपथाऽथ भासुरः । ` अजा रिरण्मयसेव शतमायु्च wae) ॥९९॥ शरभः अलभसेव छयाचन्रमसावुभै | श्रस्रार्णां सुराषेता सुराणां साम्प्रताविमी ॥९९॥ दति पुजा दनेववेाः प्रधानाः परिकीर्भिताः । तेषामपरिसदङ्चेयं पुजपोजाश्चनन्धेकं ॥९ ai इत्येते AH: परोक्षा दैतेया दानवाश्च ये । SATAY WA दैत्यो इनुभानुद॑नेाः खतः । द्मे त वं्रानुगता दनोः FATS ये खता: ॥९४॥ एकार ऋषभाऽरिष्टः प्रबन्धनरंकावपि | इग्रमाधनके्ी च मेर: WITS Vg: ॥९१५॥ सह १ Haare इति wo | 8 gaa afa we | cy 8 : बायुपुराे [eo we | nafs गवाश aTataqy वीर्यवान्‌ | एते aqauarg Zar पा मया सताः ॥९९॥ शेव्यदामवसंदधं जाता भीमपराक्रमाः | सिंदिकायामथयोत्पला विप्रवित्तिसताख्लिमे yon Setar इति स्याताखत् ATs: | ज्रतगाल्रख\ बखवाच्यासः WATT च॥९८॥ सलकषाम्नः शुविरदव वातापिख सिर्तांधुकः । इरः कव्य; कालनामे भौमश्च नरकस्तथा ॥९९॥ Uweaies तेषां परे चन्रयथपरमनदनः । ead रिद्धिकाएचा रवेरपि दुराख्दाः NR ol दारुषाभिननाः करूराः सवं ब्रह्मदिषख ते । दध्रान्यानि सरस्ञाणि सेदिकेयो गणः खतः ॥२९॥ ` जिते यामदम्शेम भागवेण बलीयसा । GUAT प्रभा कन्या पुलकोऽथ श्वी तथा ie ei खपदानवीयमस्यापि शर्मिष्ठा वाषैपवेणी | पुमा कालिका Sa) वैश्वानरखते उभे ॥९ २॥ TATA AST पुजा जयन्त Weta: | qe अभेऽथ अरमिंष्टा दुम्नन्तसुपदानवी ॥९४॥ ्ेशानरसुते छते पुलोमा कालिका उभे । डमे पि तु ते कन्ये मारौचस्य परिग्रहे ॥२५॥ ६ प्तश्रा्यच्येति Ge | द कलिका चवेति गर | ॐ ख °|] कायपीयप्रजासर्मः | ताभ्यां qwawerfe षटटिदागवपङ्गवाः | सतुं तथान्यानि दिरण्यपुरवासिमां ue qi पैलमाः कालकेयाख्च दानवाः सुमहाबलाः | शअबध्या दानवानां ते निहताः सव्यसाचिना uy on मयस लाता चे पुजाः स्वं वीरपराक्रमाः | मयावी दुन्दूभि्ेव erg मरिषसथा ॥९८॥ बालिका aang कन्या मन्दोदरी तथा । Zarat दागवामाञ्च at एष प्रकीर्तितः ॥९९॥ दनायुषायाः८.) Garg Wat: पञ्च महाबलाः | श्रङ्र्वं लिजम्भो च विरक्तश्च विषस्तथा ie ot श्ररूरासखनयः HUT धुन्धुनाम महासुरः | निहतः कुबलाश्वेन उतङ्कवचनात्‌ किल ie ९॥ बलेः पत्र महावीर्ये तेजसाऽप्रतिमावुमै | कुमिलश्क्रवग्डी(९) च स कणैः पृवैजन्प्रनि ie et facgerfa पुती दौ कालकश्च वर्च तौ । विषस्य ल्भवन्‌ पुत्राञ्चलारः करूरककणः | TYR AME ततेव ब्रह्महा GET तथा he eli कान्ता TATAGTYAT: Swale fare । aft WHATS TARY युध्यतः ॥ द ४॥ ६ च्यकम्बुषाया इति Wo, Ae च | ९ कुटिलखक्रधम्म चेति Te | बायुपुराये [ewe WHIT मभसा श्याताः रालषाः सुमहाबलाः | ब्रतन्तानि BEATS TWAT: VAT ॥ २ wi सवं ब्रह्मविदः म्या urftian छष्छम्‌न्तं यः(९) | प्रजाखन्तगेताः a मिवसन्ति सुधा श्मिकाः ie di Zarat दागवाश्च सगे एष प्रकीर्तितः | परबाद्यज्ञमयत्‌ FAT ` यज्ञे वे गायनेन्तमान्‌ Ie ON RT: WHT RATT वीग्ैवा्‌ | तवीय ब्रह्मचारी सपाण्डुसैव सप्तमः Ach area ace’) सुचना दन्रमस्तथा | waa रेवगन्धवा fase: oftatidar een दति ज्रीमहापुराणे वायुपोक्षे कण्यपीद्रप्रजासगो नाम खप्तमेऽध्यायः । ६ Gana इति we, ग° च । ९ पुलमच्धेव बन्धेति ग ° । अथाषटमेाऽध्यायः | | —o— क्यपीयप्रजासर्मः | खत GTI गन्धवष्छरसः gur Hitan) परिकीर्तिताः । चिश्रसेनायसेनश्च ऊणायुरगघसथा(९) ॥९॥ VUE: पुलोभा च छर्थवास्तथैव च । युगपन्तुृणपत्का छिदि fare चरथयस्तथा ॥९॥ अयोादशो भमिभधिराः wsiery watw: | कलिः पञ्चदश्रसैव मारदसचैव षाडथः। इत्येते Varad भेनेयाः परिकीर्तिताः ven चतुस्विशथयवीयस्यसतेषामष्यरसः slur: | श्नन्तरा eae च agen gtruar ॥४॥ मिश्रकेशी) तथा प्राची पिन वायलब्बुषा । मारीची पुचिका चैव faqacr तिले समा ian अद्रिका सकणा चेव देवी रम्भां मनोरमा । सुवरा च सुवाङख्च पृणिता gufafear ॥६॥ पुण्डरीका सुगन्धा च सुदन्ता सुरसा तथा | १ द्ेल्ेया इति we, गर च| ९ ऊ्ंनाभेो ww इति woe | १ मिचके्ोति खम, बायुपुराये [= uel Vaara सुती चैव Gert RAAT @ AT ॥७॥ सुभुजा हंषपादा च SrfHatsywaan | गन्धरवीाष्रसेा Wat मानेयाः परिकौत्तिताः ॥८॥ गन्धव्बा्ां दुहितरो मथा चाः परिकौत्तिताः। तासां भामानि सवीर्थां कीत्यैमानानि मे seq en सुयशा प्रथमा तासां गान्धर्वी तदनन्तर | विद्यावती चार्मुखी(\ सुसुखी च वरानना ॥९०॥ ATA सयश्रापु्ा महाबलपराक्रमाः । RAG: सता थचास्तेषां नामानि मे ग्ण ॥९९॥ maa Utaag कपिलः काञ्चनखया | मेचमाली तु eat गण एष उदातः ॥९९॥ सुयभ्राया दुरितरखतखाऽप्छ रसः; WAT: । तां भामानि ¶ सम्यक्‌ तुवतेा मे मिनाधत uy al ज्ञाहेयी तभवञ्च्येष्टा भरता तद्मन्तरं | wurgt च fawrer च रूपेणाप्रतिमा तथा. ue vil लाभ्याऽपरे यशगणाखल्ारः परिकी्निताः | उत्पादिता विश्राखेन विक्रान्तेन महात्मना ॥९५॥ Seat uray रराङ्गेयख विच्युतः | fawraerg धच्ाणां पुराणे प्रथिता गणाः ॥९६॥ इत्यतरसरेीरे महाबलपराक्रमः । शेरकेचलगदैव्यापता लोका लोकविदां वराः ॥९०॥ १ wrqaifa Se | < |] कश्यपीयप्रजासरमः | गन्धवैीखाय वालेया विक्रान्तेन महात्मना | उत्पादिता महावीय्था महागन्धवेनायकाः ॥९८॥ विक्रमैदाययैसभ्यन्ना महाबलपराक्रमाः | तेषां मामानिं वदामि यथावदमुपूवेशः ॥९९॥ चित्राङ्गदा महावीय्यंशिचवश्मै(\) ada च | चिचकेतुग्डहाभागः सोमदत्ताऽय abdara | तिखो दुहितरद्ैव तारां नामानि वच्छते ne on प्रथमा लद्चिका माम कम्बला तदनन्तरं | तथा वसुमती माम रूपेणाप्रतिमौजसः ne vi ताभ्यः परे कुमारेण गणा उत्पादिताम्िमे | wat गन्धवेसुख्यानां विक्रान्ता युद्दुमंदाः ie ei श्राग्रेयाः काम्बलेयाञ्च तथा वसुमतीसुताः | तै्गणेविविपैवयाप्तमिदं सकचराचरं ॥२ el विधावन्तख तेनैव विक्रान्तेन महात्मना | उत्यारिता महाभागा ङपविद्याधनेश्वराः ie vit तेषामुदीण्वीयाणणं गन्धवीणं महात्मनां | नामामि कीच्येमानानि प्रटणएष्वं मे fara: ॥९५॥ रिरण्यरामा कपिणः सुलामा भमागधस्षथा | Ghose चर गाङ्गो गादयेव महाबशः ॥ ₹६॥ महविद्यावदातानां विक्रान्तानाम्तपसखिनां | ६ चिच्रकम्मति खण | 12 बायुपुराये (< wey waaatfate AGT FT चान्ये च सुलाचने ॥२७॥ शिवा च सुमनाखव ताभ्यामपि महात्यना | उत्पादिता विश्रवसा विद्यारणगाचराः ॥९८॥ शवेयासैव विक्राग्तास्तया मनसा गणाः | एतीव्धाप्तमिदं लाकं विद्याधरगरेस्तिभिः ue eit एभ्याऽनेकानि जातानि अरम्बरान्तरचारिर्णां | लाके गणश्रतान्येव विद्याधरविचष्टितात्‌ ॥४०॥ अश्वसुखाश्च तेनेव विक्राकेन महात्मना | उत्पादिता श्वसु खाः किलरां स्तान्िनाधत te cit aga: सेनः कालिन्दो महामा महाबलः | सुवफघोषः सुग्रीवा महाघेषख कीग्यैवाम्‌ ue ei इत्येवमादि we: किलराणां महात्मनां | इयाननामां विदद्धि विस्तीण; परिकीत्त्यते ne et तथाषमुत्थितेनेव विक्रान्तेन महात्मना | उत्पादिता Ager: किलराः बाश्पायनाः een eftay: सुषेण वारिषेणख वीयवान्‌ | खद्रदन्तश्रदन्ता च चद्रद्ुममहाद्रुमै ॥२५॥ विन्दुख विन्वुषारख चद्रव॑भ्राखच किन्नराः | इत्येते किलराः ओष्ठा लेके ख्याताः सुशाभनाः we au नत्यगीतपरगल्भानामेतेषां दिजसन्तमाः | लोके गणश्चतान्येव किन्नराणां महात्मनां ॥ र ७॥ यला यलापश्राम्तञ्च Var खूपशाखिनी | ८ आर |] कश्यपोयप्रजासगेः | et दुहिता सुरधिन्देति ware fegemar ec warartarate®) खयसुत्पादिते गणः | करालकेनं wart तेषां भामानि मे श्ण nee Wal तगरे श्चंया आ्रावेश्रकमि्ेशकाः | दन्येवमादिहिं गणा मिगोचर्कः wa: ॥४ ०॥ विज्ञेय दह लसकेऽस्िम्‌ aarat शतनायकः | थे seat भवनग्येषामम्नरान्तरचारिणां | ठलाग्रमाजमाकाश्ं ते चरन्ति भ संश्रयः iy an wea देवगन्धष्वाः प्रायेण कथिता मया । देवेपस्थाननिरता विष्ठेयासते थभखिनः ॥४९॥ मारायणं सुरगु विरजं प॒ष्करेक्षणं | दिरण्छगभञ्च तथा sada wear ॥४ an ETE महादेवमीग्रानश्च way | weyataanfaay रुद्रं ख वसुभिः ay ॥४४॥ उपतस्थुः गन्धवा मुृश्यगीतविशारदाः । frau, सवेलेाकस्था faout गीतवादिगः ॥४ vi रसा ae: BAA मध्यमौ च eet ee: | चतुथा fuanda तते वासिरुचिस्तथा iy a wey तम्बरस्तेषां तते faurag: समृतः । माञ्च रसा दिव्या विहिताः पु्लक्तणाः ॥४ ७॥ ` सुषेऽष्टौ महाभागा वरिष्ठा देवपूजिताः | ९ पाठोऽयमादग्रंसम्मते सुधितः | परन्त्वयं म समोचोमः। ९९ बायुपुराे [= we | अनवद्यामनवश्नामन्बतां मदनप्रि्यां । seat सुभगां भासीमरिष्टाऽषटौव्य जायत ॥४८॥ मनेवती सुकेशा च GAS सते उमे | पञचणुडास्लिमा दिव्या दे विक्योऽप्षरसा द्र ny eit मेनका सजन्या च पणिनी पुच्ि कसला । green चृताची च विश्वाची पुवचीत्यपि । प्न्लोचेत्यभिविख्याताग्‌ श्ञोचन्ती तथैव sven अनादिनिधमस्याय AB नारायणस्य या | उराः सवामवद्याङ्गी उवेष्लेकादश्ी खता ॥५९॥ ` Vara मेनका कन्या ब्रह्मणा इष्टचेतसः | सम्पा ब्रह्मवादिन्यो महायोागाञ्च ताः FAT. WAR गणा श्र्ठरसाश्चाताः प्छासते वै tag । आहताः शाभयन्तख्च गणा Wa VTA ॥५३॥ ब्रह्मणा मानसाः कन्याः Arpt मनेः सुताः। बेगवनधस्रिष्टाया ऊष्णायाञ्चा्निसन्भवाः ॥५४॥ BIW GIA AAT: TATA: | वारिजा नग्डतोात्पन्ना WAT नामतः FAT. WWW वायुत्पनल्ञा सुदा नाम मिजाता HATS a fagerg रयो भाम शख्याः कन्याख भरवाः ॥५९॥ ATT, कामगुणा गणाः प्रोक्ता चतुदश । सेन््रापेन्दरः gare: ङूपातिश्नयमि्मिताः ॥५७॥ wae महाभागा दिव्या नारी fara | < ue |] कश्यपीयप्रजासगः | €R AMVlarfagere रेवनारी प्रभावती | रुपयोवनसन्यज्ञा उत्यन्ना लोकविश्रुता ॥५२८॥ वेदीतलसमुत्पन्ना चतुवैक्तश्य धीमतः | माजा वेदवती माम सुरनारी महाप्रभा ॥५९॥ तथा यमस्य दुहिता रूपथैवमश्रालिनी | वरहेमविभा हेमा देवनारी सुखाचा ॥६०॥ . aad Wares भाखरा Warr: | देवतानाण्टषीणाञ्च WARN मातरश्च इ ॥६९॥ . सुगन्धाखम्पवणाश्च सवाख्चासरसः समाः | सम्प्रयोगे तु कान्तेम मदयन्ति मदिरां विना । तासामाणायते Urey Fags ud xi विनतायास्ठ gat इावरुणा "ETE ₹ । षटजिश्त्तु BUY यवीयस्यस्त॒ ताः War: ud en गायश्यादीनि च्छन्दांसि सौपर्वयाश्च ofan: | weaTerfa सवाणि faq सन्निहितानि च ॥६४॥ कण्डुनागसदललं वै चराचरमजीजमत्‌ । श्रनेकभिरसां तेषां खेचराणां महात्मनां | बङधा मामधेयार्मां vray निनेाधत ॥६५॥ तेषां प्रधाननागाञ्च wearer: । सकणीरख saya’) swat वाममस्तथा(९) ॥६ ९॥ ५ कौर चेव नम्भखेति we | र GA Tardis we । FRA बामनस्येति Te! 48 वायुपुराखे [= ° । हैरावतमदहापद्मौ कम्बलाश्चतरावुभे | शेलपचख wee) Haag iq on महाकर्णा महानीलो छतराद्रबलाषकौ । कुमारः wy सुमुख TSA ॥६८॥ भिलीसुखः(९ दधिमुखः arate: श्रालिपिष्डकः | विन्दुपाद्‌ः(२) पृष्डरौका नागखापूरणस्तथा ॥६८॥ कपिलश्ाम्नरीषख छ तपादख कच्छपः | WEIS: पद्मविज गन्धब्बाऽथ नमखिकः(*) Woot ABT छररामा च मणिरिष्येवमादयः | काट्रत्रेया मया ख्याताः खाशार्यास् निबाधत wo ci eur fart पमौ > @ @ ® ॐ @ @ ॐ ॐ @ क @ @ sees &@ 9 ॐ @ & ® @ ० ® ® @ @ > ® 9 9 ® 9 @ 9 ॐ Kaushitaki Brahmanopanishad, 2 fasci. Sankhyn-sdra, 1 पिला, ११०० ००१,१०० १,१०.००५ न Ter ee ; क Lalita-vistara, 6 fasci, ०१००१००१ ५००००.०. 9 33 . » + Jransiation, 1 fasci. , भ Taittiriya Brahmana, 24 fasci. १०१००००० ०००. 9 ® ॐ @ @ @ @ @ @ @ @ ® ® @ ® @ ॐ ® ® ® ® ॐ ® ® ® @ ® ॐ ® ® ० @ छ णु a i t t i r i y a 8 a 7 1 1 t i, 3 1 fa 8 ( 1 १ ह ॐ @ ® @ @ ® ॐ ॐ ॐ ® ® ४ । । ° e ; : : 3 i ४ : . , ; : ‘ . 1 : : : : : ; ४ : ; Tra i ttir i ya K ranya k ay 11 {186 1 ७ SC ०० ००७०७ ७०००००७ ००७०७ ०७००७०७७ ७०००७०७ ०००००००४ 011 ध 9.34 Anvalayana Grihya Siitra, 4 fasci...., ००११११००१००००. Mimansa Darsana, 15 पिला, ०००१०१००१ ००००००००... Tandya Braihmana, 19 fasci. ००००० ०००००००७ ०००००००७ ०५१०१००० ००१०१०० cove ०००९ Gopatha Brahmana, 2 fagsei. ७०७९७99 59 sees ee ७७७७ ०७ 5० es ०७ == ०० ७७ 08808088 ७००७ Atharvana Upanishads, ठ प्ल, ०००००००७ ०००००००० १००००००५ ०१११०१०००० cece secs Agni Purana, 14. ०७००००७७ ७००७ ०७७०७०७७ ७०७०७०७०००७ Sama Veda Sanhita, 37 fasci. 9७०७ ७७७9 ०००७०७9 DELETE ७०७० CESS ७००9०००० ००७७०७०७८४ 00781 Tapani, 1 fnsci... ७०००७०७ @ ७०७०७७७ ९००००७० ०००७७ ७०७०७०७ ७००००००० ०००००००७ BE Nrisiiha Tapani, 3 fasci. ००००००० @ CECEHHHH 5००७०५७ 5०००७०७ ०७०० ०७००९०७० ००००००१७ Chaturvarga Chintamani, 36 fasci... ७७०९७७९ PHOCE 99996 @ 9 @@@ SH SOSH EE EEK HE ०००१ Gobhiliya Grihya Sutra, 12 fasci. CO ७७००७०७ @ ००5७ COHEEe 5००७० @ ७७००७०७७ ०७०००७४ Pifigala Chhandah Sutra, 3 fasci.. 9 ७७००००७ ००99 ७७७०७०७७ 5९००७७७ ०७७७ ०७७ HEHEHE SE Taittiriya Pratis’akhiya, 3 fasci. ०७७००७० @ Oe ७996 Cee 6०००9 @ ०७९७७००७ 5०६००००७ se Prithiréj Rasu, by Chand Bardai, 4 fasci... 9००००७७ ००००७०७ ७७०७००७ @०००००७०७ ०००७००४ ‘6 = “A vanslation, 1411 0 24४5 Réjatarangini, ७9 ९००००००७ ०००० CHEE CHE THD ००७०७ ००००००७७ ००७०००७७ ०००७ ००७००००० Mahabharata, vols. ILL. and IV., 9००७०७०७ ०७०००००७ ७०७०७०७ ७००० ०७००७०७ ७७०७०००४ Purana Sangraha, ०५७७ ०००७७०० ०७७०७०७ ०७००७७७ ७००००७७७ ००००००७७ ०००००७७ ०००००००४ Péli Grammar, 2 fasci. CC CEH OOH SA @ 9०७ ०७७ @ CHEE ००७०० @ ७०००० क ०७ ००७० EH ७००९०७९ Aitareya Aranynka of tho Rig Veda, & fusci. १०००००० ०००००, ०५००००००० ०००५ Chhandogya Upanishad, English, 2 fasci. ७०००७०७ ७9 CH ee ७७००००० @ ०७००९5७ ७७७००००७ Sénkhya Aphorisms, पाहा सोप, 2 fasei. ७०७9 99 ०७७०७७०9 ® @@ ००००० ७ ०००७७००७ ०००००७९ Sahitya Darpana, English, 4 fasci. ७७७०००७७ ००००७७७७ ७००9७७०७ @ ७००७७००७ ५००७०००४ Brahma Sutra, English, ७०७०००७७ ७०० @ ००७०७०७ ७०००७०७७ OSE SE DE K&tantra, G TASC soc are 605 in 0 ows Wee. 60 6 ie NOES CAeG S56 es ००५००७९ ००००७ Kamandnakiya Nitisara, 4 fasci. (Fasci. 1, out of stock.) ०१०००००० ०००००००० ०००, Bhamati, 8 fasci. ® ® ® @ ॐ @ @ @ @ ॐ ® ® ® ® ® @ @ ® @ ® ® @ ® ® ® © ® © ® ® ® ® ee ® ® ® ® @@ ® ०9 @ ® ® @ ® ® छ श ० ॐ ० Aphorisms of Sandalya, English, Fasci. 1., १०१०१०० ०००१०००० ००११००० ०००००००००. Vayu Purana, 6 fasct. 9०७ ७9 ०७००७७० 5०७०७०७ 59 erry errr re YT ००७७ ee 5०७७७ ०७०००७९७ ०००४ Kathé Sarit Sagara, English Translation, 7 Fasci.,... secece ०००००००० ०००००००७ डि किक CO. € ॐ — oe © ® © & ॐ © © ॐ ^> @#»> 63 ^> @ = OC Prakrit Cakshanam, च 1 क रनम 00s ००4०, MS N i r u k ta +] 2 fu 8 Cc i ® ® © ® @ @ @ @ ® ® ० © ® see @ ® ® > @ @ @ @ @ ® @ ® 5 @ ® @ @ ® @ ® ® © ® ० 5 शक र wee Arubie 4 Persian Neries Dictionary of Arabic Technical Terms, 20 fasci., complete, ...cc0 oe eescsece KS. Risiluh-i-Shampsiyah, (Appendix to Do. 12५); .....6 esees 03 १111141 4 ५, os ancc sa eb eiese% 46505 ee kweee 3 ८ 9४ sie Nukhbat-ul-likr, ०००००७० ७०००९००० CEOS ०७००७०० Cees ०००००० ०००००, ७9००७०० ५०००७००९ Futuh-ul-Sham, Wagqidi, 9 fasci. ०१११०११ ११११ ११००१११ ०११११११,०१०५१०.०००००.... F 11 t 1 h नप 1 = S h a in 9 A Zu d 1, 4 fusci 9 @ 9 @ ® ® @ @ ® ® @ 9 @ @ @ ® @ @ @ ७ ® @ @ SG @ @ > @ @ ® ® @ @ ® 9959 eee Mayhazi of W aqidi, 8 fasci. 9 ० ७ ० @ 9 @@ 99 9 @ @ ०9 @@ 9७० श श ७००७ ७००० OLeLesTe Tsibah, 28 fasci., with supplement, १११०१०१ ०१११००५१ ००००१५ ००००००००. Vairikh-i-Pirug Shahi, 7 {ust scccee occ dae 6000 066 vee 0006 0000 e¥00 es Tarikh-i-Baihaqi, completo in 9 fasci. ११११११११ ०११ cous cee cone cece cece ens = Muntakhab-ut-‘lawarikh, vols. I. 11. and I1T., complete in 16 fasei. ....... ००४ १४.16.011) 0 9 ००4 44428 4 Tqbélnamuh-i-Jahangiri, complote in 3 fasci, ०१११०००१ ०००००५५ ०००००००० १... Alamgirnamah, 13 fusci., with index, .....6 ११००१११५ १०१००१५ १,१,१००००,०....०. Padshahndmah, 19 fasci., with index, .......0 ०... ०0. set Muntakhab-ul-Lubab, by Khati Shan, 19 fasci., with index, ........0. ecseee Ain-i-Akbari, Persian text, 4to., 22 fasci 423 Ain-i-Akbari, English translation by 1, Blochmann, M. A., vol. I, ०... Farhang-i-Rashidi, 14 fasci., complete,..... Kaeee bs ०००७००० ११०००००००००००००००. Nizami’s Khiradnimah-i-Iskandari, 2 fasci. counpleto, | ०१११११११ cece ce secccece Akbarnamaoh, 17 fasci. with Index, .... ccc cece ene cece eens ११.०००... ०9 Muaasir-i-’Alumgiri, by Muhummad Saqi, completo, 6 fasci., with index, ०००००००, Haft Asman, history of the Persian Masnawi,...... er eee ee ee Tabagqat-i-Naciri, nglish translation, by Raverty, 10 fasci. ...0 १११००००० cove 4 abaqat-i-Naciri, 1 crahin text © fuse) 9०००७ @ ७०9 9००७ ७००७9 @ ०७9 क@@ 99 ७०००००४ Flistory of tho Caliphs (English Trauslation), 6 fasci. १११००१११ ००१०१०५ ०००००००, MISCELLANEOUS. Journal of the Asiatic Socicty of Bengal from vols. XII to XVIT, 1813-48, vols. XIX to AX, 1850-51, to Subscribers at Ro. ॥ per number and to non-subscribers at Re. 1-8 per numbor; vols. XXVI, XXVIT, 1857-58, and vols. XXXIII to XLVIII, 1861-79, to Subscribers ५४ 1-8 per number and to non-subscribers at Rs. 2 per number. Asiatic Researches, vols. VII. to XI. and vols. XVII. to XX. euch, =, , , 1४8. Do Do Indox, Pee 9 न Wetec Ge Saw ale Catalogue of Fossil Vortcbrata,.........6 १०००१००००१ ००००००१० ००१०००० ०००००००० —§— of Arabio and Porsian Manuscripts, १११००००५ ०००००००० cece ०५००००० ees Tibetan Dictionary, ee ee ee ee eee Gramimar, 6 ciciw deen ed Ss-0 ces ere rrr errr era re ere Notices of Sanskrit Manuscripts, 14 सला. ...... esecce ce cevcce cove oe Istilahét-i-Sdfiyah. Edited by Dr. A. Sprengor, 8vo. ......ccccee ००००००००, Jawaémi’ ul-’ilm ir-riyazi, 168 pages with 17 platos, 4to. १११०० ००००००१ cone even Aborigines of India, by 7. TF. Modsom, 6.2... ११११११ ce cece ne ०१००००० ०००००. Examination and Analysis of the Mackonzio Mianuseripis, by the ov. W. ‘Taylor, Han Koong Tsow, or the Sorrows of Wan, by J. Francis Davis, १०१११०१ ०,००० aod ah, a Commentary on the Hidayuh, Vols. 11. 1V., 2... 1.0 ०००१००००. ००० ysis.of the Sher Chin, by Alexander Csoma do 16८6, = ०११०१०० ००००१०० ००००० Khazanat-ul-’ilm, @ @ ® @ ® ® @ @ @ ® ® ® © @ ce ॐ ® @ ® @ ® @ > @ @ @ > > @ @ @ > ० @ @ ® @ ® @ ® @ @ @ र @ @ ® ® ® ॐ @ ® @ Sharayat-ul Islam, 9०७००७०७ ७७ ०9 HEED ००००००७ @ ०७००००७ ०००७००० ००००००००७०००७०००७ Anis-ul Musharrihin, ०११०००० ०००००००००., = @ @ @ @ ® ® @ > @ @ @ @ @ = @ 9 >® ०००४ * ० 9 9 @ ® ® 9 ० श 6 Cutalogua Raisonné of the Socicty’s Sanskrit 2158. Want 1, Grammar,.... १००००० Moore and Hewitson’s Descriptions of New Indian Lepidoptera, Purt I, with 3 Culoured Plates, ® @ ® @ > > ® ® @ ® @ ® @ ® @ @ ॐ ® @ @ @ @ ® @ ® @ ® ॐ ॐ ० @ @ ® ०9 9 9@@ € @ ® @ ० ® @ 9 @ ® =® श [ह | to © ®= £> One © Ot O&O € ®= Or te 1 । RD Ge om 99> Om (९८ © DD i OOO ®= tm © >= OW € > K @ SO @ ®> © ain टि © Beseoeoeecceceocroeoeces 1889, August 3 41 ~ (24. +1{11. 00: tiie Society ग १ म टे BIBLIOTHECA INDICA ; (CoLLEcTION OF PRIENTAL Works PURLISHED BY TIE ASIATIC SOCIETY OF BENGAL. New Seniges, No. 476. वायुपुराणम्‌ । ; ; षृ THE VAYU PURANA, A SYSTEM OF HINDU MYTHOLOGY AND TRADITION. EDITED BY RAJENDRALALA MITRA, LL.D., ©. I. ए. VOL. II. | FASCICULUS ILI. — CALCUTTA : PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PRESS. AND PUBLISHED BY THE € ASIATIC SOCIETY, 57, PARK STREET i 1882 1 4 = = 2-7: chee Bo ` LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE fxsiatic POCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINAKLE FROM THE SOCIETY'S LONDON AGENT'S, MESSRS. TROBNER & UU. Ce aS eS ety 57 any 59, Lupears Hint, Lonvon, ८. ©, BIBLIOTHECA INDICA. Sanskrit Series. Atharvana Upanishads, Fasc. I—V @ /10/ each Aévalayana Gyihya Sutra, Fasc. I—1V @ /10/ cach Agni Puréna, Fasc. I—X1V @ /10/ cach os ध Aitareya Aranyaka of the Rig Veda, Fasc. -- ४ @ /10/ each Aphorisms of Séudilya, Fasc. I re as vr Aphorisms of the Vedanta, Fasc. III—X111 @ /10/ cach ., Bruhma Sitras, Fasc. I .. ar - Bhamat{, Fasc. I—VIII @ /1| each ee ६४ Byihat Aranyaka Upanishad, Fasc. I—IV, VI—X @ /10/ each Ditto English Translation, Fase. II—1]1 @ /10/ each 281108४ 8801115) Fasc. I—111, V—VII @ /10/ each is Chuitanya-Chandrodaya Natuka, Fusc. I—111 @ /10/ each | Chaturvarga Chintémani, Fusc. I—XXXVI1I @ | 10] each | „८, aac Upanishad, Sanskrit Fasc. I and 1V @ /10/ each tto English, Fasc. I and [1 @ ii 0/ each Categories of the Ny4ya Philosophy, Fase. 1I .. ss Daga Ripa, Fasc. 1-- 111 @ [10/ euch ८ (Continued on third pays of cover.) to (< ow © (क $ 6S me Co कक © €+ mm @ © OO © £9 €< @ <° || MURATA: | इत्येवसुक्ता भगवाम्‌ wureufaat तदा | पुचावाषय साजरा वे चक्रं समममीतयः(९) new ताभ्याञ्च यत्‌ छतं तस्यास्दाचष्ट तदा खना | माजा यथा समाख्यातं कम्मं ताभ्यां एथक्‌ एक्‌ । तेन धालथयेयोगेन तत्वदर्श चकर wea | यल दन्यष धात वादने wae च सः | TSM यसमात्‌ ARTI भवत्ययं We Si TS इत्येष wage: पालमे ख विभाव्यते | उक्र्वांसेव यस्मात्‌ तु रक्त मे मातरं out | मालजाऽयं राक्षसस्तस्मात्‌ भविष्यति तवात्मजः ॥९ ८॥ स तदा तदिधान्‌ get fafa: परिग्टग्थं च(९)। तयोः प्रादिब्रदाषशारं प्रजापतिरङग्बसे ॥८ ९॥ पिता ते चुधितै ger area तयोदश । युवयारस्तसंस मक्रमेव त॒ TIM ॥ ९.० oH मक्राहार विहारौ च दिवा खश्रापभो गिन (र । गक्रसैव बलीयांसौ at gaat युवां ॥९०९॥ मातरं Taras ध्ाद्ेवाम्‌भिव्यतां । द्युक्षा कश्यपः पज ततरैवाकरधीयत ॥९ © ९॥ गते पितरि at वीरौ निसगादेव दारमी | ® ॐ ६ पाटोऽयं म aaa: | ९ परिएद्य चति ue | ९ सुप्रोप्रभोागिमाविति we | 13 | @ ख aqua [= श्र | विपर्ययेण avivar faarar nifafeaar iy > an ACTS HUTT महाकाये दुरासद | मायाविन च दृश्यौ तावन्तद्धौनगतावुभै ॥९०४॥ ता कामरूपिरी घोर aang खभावतः । खूपानुरूपीरादारैः प्रभवेतामुभावपि ॥९ ° ४॥ देवासरानषींदेव गन्धवान्‌ किज्ञरानपिं । farety मन्या vary परिणः W374 ॥९ ° ६॥ भलायैमपि खिष्नौ aaa farwretr | इन्द्रेण g att शैव VAT दला सुबध्य्तां ॥९ ° ७॥ weg न कदाचिद निशीथे होककञचिरं । श्राहारं स परीप्एन्‌ वै बरब्देनानुचचार ₹।९०८॥ आससाद पिशाचै दौ अम्तुचण्ड च तावुभे | पि्गाचावृड्धरामाणे SUA ह॒ सुदाद्णोा ॥९०९॥ अू्माखवसादारो TESTS महाबलो । कन्बाभ्यां सहितौ तौ तु ताभ्यां प्रियचिकीषंया(५।९९०॥ डे कन्ये कामरूपिष्यी तदाषारे च ते रभे | आहारार्थमटन्ते At कन्याभ्यां सदहितावभे! ॥९९९॥ तेऽपण्ग्‌ Wad तज कामरूपं महाबलं | ससा सन्निपाते त दृटा सेव परस्परं NARA रमाणा ततेऽन्योन्य॑ परस्परजिधु्वः | ६ भदचिकीषेयेति we, we च| र< @ |) कश्यपीयप्रजासभेः | €& पितरावूचतुः कन्ये टुवामानयत Ta ॥९९३॥ जीवयां fags विस्फुरन्तं पदे पटे । ततः समभिखत्येनं कन्ये अग्णरतुस्तदा । ग्टहीला दस्योस्ताभ्यामानीते पिद्रष॑सदि ॥९९४॥ साभ्यां करे ग्टहीतं तं पिशाचमय wad | प्च्छरतां काऽसि कस्य तस च सवेमभाषत ॥९९५॥ ae कश्भाभिविन्नातं ज्ञात्वा ar राससषंभै(९) | अजश्च खण्डं तस्यैते प्रत्यपादयर्तां सृते | at get WANT तस्य कन्ये दं ददतुः सुते ॥९९९॥ चैशाचेन विवाहेन सुदत्या बुद्धवाहनः(९) । अरजः खण्डश ताभ्यां at तदाञ्रावयतां धनं ॥९९७॥ द्यं ब्रह्मधना नाम मम कन्या शलामिका। बरहमसत्वधनाशारा इति खण्डाभ्यभाषत ॥९९८॥ दयं जन्तधना नाम कन्या BATHS | जन्तवाऽस्या धनाहारा स्तावश्रावयतां धनं ॥९९८॥ VAP AA नारा च कन्या जस्तधना तथा । अकषैन्ताप्यरामा च कन्या ब्रह्मधना तुया UCR eon ब्रह्मधनं(* प्रता खा धनानाचैव कन्यका | १ राश्चसावुभाविति खम ग° च। द्‌ खड्रासदाविति we | १९ सन्वोङ्कजर्तिला इति we | * ब्रह्यध्याममिति ° | ९१९ वायुपुरागे [< qo | एवं पिश्राचकन्ये ते मिथुने दे प्रणयता । तयोः प्रजाविसगेश्च ब्रुवते मे निनाधत ॥९२९९॥ हेद्र-परहेदरुयख पौरुषेया वधस्तथा । विस्फजिञचेव(९ वातस रापो व्याप्रस्तयैव च ॥९६२९९॥ aig Wea Wa यातुधानात्मजा दश । BAVA छेते सह तेन wafer च ॥९२ all केढपुचस्तथा शङ्कुलंदादावेव चात्मजो । माच्यरवाखच सुमाली च प्रेढतगयान्‌ wT । प्रहेतनयः श्रीमान्‌ vara नामविश्चुतः ॥९१९४॥ बधपचे निङमभद्च रुरो वे ब्रह्मराचसः | वातपुजा FATT श्रापपुजस्त जम्बुकः Nee WI ्यात्रपु चा निरानन्दा जन्तूर्ना(\) विन्नकारकः | eee 8 परिकान्ताः कुराः स्व॑ त॒ राचसाः RR a कीर्तिता यातुधानास्ह ब्रह्मधानान्‌ निनेधत(९) | ew: पिता धुनिः चेमे ब्रह्मा पापाऽथ aE ॥९२७॥ खाकाटकः कलिः सपे ब्रह्मधानात्मजा द्र । ` खसारो ब्रह्मरालस्यसेषाञ्चेमाः सुदारुणाः ॥९९८॥ रक्रकणा महाजिह्ाऽचया चैवापदारिणी | एतासामन्वये जाताः Wat ATTA: ॥९९८॥ १ विष्डूजेवेति ग | (९ न्व A 2 मारव xfa we | GUT a डति S| द mute fraraa इति ख, ae च। ३.३ कष्यपीयप्रजासर्गः | ५०९ सेप्रातकतर्वेते प्रायस्तु कताणयाः | इत्येते Ween: क्रान्ताः(९ यक्षस्यापि fare ॥९१०॥ चकमेऽप्यरसं यत्तः पञ्चसथूलां aes । at लिष्यु्िन्तमामख नन्दनं स चचार इ ॥९३९॥ Gare सुरभिद्धेव तया देचरयश्च यत्‌ | दृष्टवान्‌ मन्दने तस्मिन्न्ठरोभिः सहासर्तीं ur 2 eit नापायं विन्दते aa तस्या लाभाय चिन्तयम्‌ । ` दूषितः स्वेन ूपेण कशंणा तेन दूषितः ue ean ममेादिजन्ते तानि भयादन्तस्य sam: | तत्कथं माम STAT प्रात्ुयामहमङ्गनां ॥९२४॥ कृ टरोपायं ततः साऽय श्रीच्रकारी व्यवर्तत | शला रूपं asad’) गन्धव्वेस्य तु TET: । ततः सेाऽप्छरसां मध्ये at जग्रा way ue zy” बद्धा च Galeri सा भावेनेवाभ्ववर्तत | GA: स तया साद्धं इश्यमानेाऽष्सरोगशैः ॥९ २ ६॥ तच स सिद्धकरणः सद्यो जातः सुताऽख्य वै | uftartragtam: सद्यो eat वलम्‌ त्रिया ॥९ ge राजादमिति भाभिरदिरुपितरं साऽभ्यभाषत | vara जते म भीतिः पिता तें प्रदयुवाच ₹ ॥९६८॥ १ ute xfs we | ९ wewea इति द° | १ मारीलामिति खर | KR धायुपुराये [< ° । माजानुङूपा रूपेण पित्वं यं ण जायते | जाते ख तसन्‌ दषंण SSG प्रत्यपद्यत ॥९१९॥ सखभावं प्रतिपद्यन्ते Tet यच्चराच्तखाः | भियमाण्णः प्रसुप्ता gt भीताः प्रदषिंताः ॥९४ on ARMAS स्यमानः स AVA: | Ze मे गच्छ Kafe agar वरवणिनी ॥९४९॥ इत्युक्ता ANAT तश्च दृटा खं रूपमाख्धितं | विभ्रान्ताः प्राद्रवन्‌ भीताः क्रोधमानाश्छरोगणाः ॥९४१९॥ गच्छन्तौ रक्रगच्छद्या Frat सा्वयम्‌ गिरा । गत्भवा्छरसां WA at नीला स TAA ॥९४३॥ ताश्च दृष्टा aga यत्तस्याप्यरसां गणाः । यचार््णां लं जनिजीति treat वे करतखलीं ॥९४४॥ जगाम सह पत्रेण AAT यत्तः Gara | AUNTS नाम WHAT यच शेरते | तस्ान्निवासा यच्चारण न्यग्राधः सकेतः प्रियः ॥९४५॥ यचो रजतनाभस्तु गद्यकानां frase: | अनुद्रादस्य Lara भद्रामतिवरां सुतां । उपयेमे स भद्रायां यस्यां मणिवरो वी ॥९४६॥ a8 सा मणिभद्रश्च अक्रतुच्छपराक्रमं। तयोः पल्यौ भगिन्यो त(९) mea” रुमे ॥९४०॥ ९ प्राठोऽयं न पुव्वोपरसङ्कतः | ९ ऋतुख्रल्याः सते इति Te | र< qo |] कश्यपीयप्रजासगेः | Lox मानना पुण्यजनी चैव तथा देवजनी च या । विजश्षे afwagrsy gar gust wary ॥९४८॥ fagra quay gaa ace तथा । कन्यकं(९) यविकश्चैव(९) मणिदन्तं ag तथा ॥९४९॥ सवानग्डतं(₹ शङ्खश्च पिङ्गाक्तं भीरमेव च । तथा मन्दरणोभिञ्च पद्म TAA तथा ॥५०॥ मघयपुणं Bury प्रोतश्च aes”) । शुतिमनकेतमन्तौ च मित्रं मौलिखुदशरंनौ ॥९५९॥ चलारो विंशतिस्ैव yar Gwe: aw । afat मणिभद्रस्य ते सर्वं पुष्लक्तणाः | तेषां garg charg धक्तः पुण्यजनाः प्रभाः ॥९५२॥ faaw देवजमनी gary मणिवरात्मजात्‌ | पूणभद्रं Pawel” मपिमन्नन्दिवद्ने ॥९५३॥ gaat पिशङ्गाभ॑ wand’ महाजयं | arg विपुलश्चैव पुष्यवन्तं भयावहं ue del पदमव grag ad बालं वकं तथा । कुमुदं Gangs wart तथा दमं ॥९५१५॥ पद्मनाभं वराङ्गश्च सुवीरं विजयं कृतिं । | ६ कर्पकमिति we | ९ पार्थिकसेवेति we | ufqnaaty se | ९ सव्यीर्थ॑भूतमिति ख०, we च। 8 महारसमिति खर | ६ हेमवन्तमिति we | aca [८ ° । guard दिरष्छातं सूपशचैवमादयः ॥९५६॥ पुत्रा मणिवरस्यैते यत्ता वै गुद्यकाः WAT. | qearg विष्ूपाखच खम्विनः प्रियदश्नाः । तेषां पुजाख पौनाख श्तश्नोऽय सस्र; ॥९ Won खभ्रायास्छपरे पुजा trae, काम्ूपिणः | तेषां यथा प्रधानान्‌ वे वरमानान्निबोधत ॥९५२८॥ लालाविः(९) कुथने ata) सुमाली मधुरेव च। faegferat fayferst मातङ्गो धूभितस्तथा uy wei TRA: सुकरा aw: कपिलामः प्रहाखकः(९ । क्रीडः परग्रएनाभख चक्राच.“ निध्राचरः ॥९६ on fafa ब्रतदंद्ख तष्डकेश्रख राचः | usu दुमुखख गिली सुखः ॥९९९॥ इत्येते राचषवरा विक्रान्ता गणङूपिणः | सवैलाकचरास्ते त॒ जिदश्रार्नां समक्रमाः ॥९६२॥ सप्त. चान्या दुहितरस्ताः woe यथाक्रमं | ताषाच्च घः प्रजा येन चोत्पादिता गणाः ॥९६३॥ आम्ना उत्कचा कृष्णा निता कपिला भवा | केशेनी च" महाभागा भगिन्यः सत्त याः इताः ॥९६४॥ १ eratafcfa we | ९ Feat भीम इति we | श प्रभाकर इति Ge | ४ वक्रात्तखेति कण | ४ वेथिनी चेति ao, we ay) = we || | कश्यधीयप्रजासगेः। ११६ ताभ्यो लाकामिषादश्च watt युद्दुमदाः eater राच्तषगणा ca उत्पादिताः wat: he ६५॥ श्रालम्बेयो गणः HL उम्कचेया गणस्तथा | | तथा का्ष्यक्तैवेया रासा हुलमा गणाः ॥९६६॥ तथैव AGA नाम waaay इ ।! ` उत्पादितः WATT गरेश्वरचरेण तु ॥९६७॥ खत्यादिता बहलव्रता उदीणौा यल्लराक्षसाः | विक्रान्ताः शोग्यैसन्पन्ञा Hvar देवराक्षसाः | येषामधिपतिर्यक्तो भाला स्याता विरूपकः ॥९६८॥ तेर्षां गणएश्रतानेका उद्धतानां मदात्मना | प्रायेणानुशरन्येते WHC जगतः प्रभु ॥९ ६८॥ दैव्यराजेन कुम्भेन AWA महात्मना । खत्यादिता AAA मदहाबलपराक्र माः ॥९७ ०॥ कपिशेया महावीय उदीणा Zarcrear: | Raat च थतेण केजिन्यास्ते परे अनाः ॥९९९॥ उत्पादिता महावाता उदीणेा यच्तराचसाः | केशिनी द्दिदुञचैव नीलायाः चुद्र मानसाः ॥९७९॥ श्रालब्बेयेन जनिता नेकाः सुरस्किन हि। भेला इति समाश्याता दुर्जया घोरविक्रमाः 11% © all सरन्ति एथिवों aaat तज ते देवलो किकाः। ` ङत्वां चैव aie तेषां वर्तं न. शक्यते ॥९.७४॥ aareata च नीलाया विकचा नाम crest । 14 AK क| बायुपुराशे [८ ऋ | दुहिता waaay मन्दसत्वपराकमा ॥९७१५॥ rar aly त्रिरूपेण नेतेनेद च प्रजाः | खत्पादिताः खरा घोराः प्रर तास्लनपवश्नः ॥९७ di ढ़ द्राकराखविङ्ता महाकणा AVTSTT: | हारका भीषकासेव तथैव कामका: परे ॥९७७॥ पैनकाख पिन्राचाख वादकाः प्राञ्जका; परे । न्निराचप्रका दयते मन्दाः युरूषम्करिमाः॥९७८॥ TORTS मालाकारा ATH: | . -खक्रष्टब्रलयत्ता ये ते च पै Sq War ॥९७९॥ aera चाकाशं gar ख्यं रन्ति 3) Wasa काकं ब्रत्ोऽय eeaw ॥२८१॥ 'मिरानतसकै; HALAS: लुद्ररालतेः । भानाप्रकारेराक्रामा मानारेश्ाः SAT ॥९८९॥ समासाभिरदताश्चैव शठ रान्रसम्नातरः। wat विक्नागा Gat हि विष्याता vega nace uzat निकराः केसिद्यज्ञनिष्यत्तिेतुकाः | ` खख तम्र्याता मत्देलेोकविचारिणः ॥९८३॥ पुतमा माटषामान्याख्तया तभयद्राः | बाज्ञानां मागुषे शेओ यहा वेमानरेतुकाः ॥९८४॥ स्कम्दण्दादयश्येव श्रापकास्तासकादयः। qian’ ठु विक्रेया बालानां यदद्य, ॥९८६॥ © qe |] केश्यपीयपर्जासर्मः | १०४ खन्द यदविश्षार्णा'*) मायिकानां तथेव 4 । पूतनानीार्भश्ैतानां ये चं लोकविनायकाः ॥९८६॥ avast awarafaaftat | ud गणज्नतन्पे चरम्ति एयिवीमिमां ॥९८७॥ याः Geral ate तया ये केऽपि गृद्धकाः | यक्ता देवजैनाश्चैव तथा पुण्टजनाश्च ये uy cei गंहयकानाश्च सष्वामगस्या ये चं राचसाः। पौलस्या रामा ये च विश्र॑मिचवाश्ं ये सताः ॥९८९॥ याणां weary पौलस्टयागस्ययंश ये | तेषां राजा महाराजः कुवेरो इअलकाधिपः ॥९९ ०॥ ` wat ड वरू पिवन्तीर aut भांसमङ्म्बष | रंषीस्यनै प्रवेशेन पिशाचाः परिपीडनैः ॥९९ di सवेलक्तणसन्पन्नाः समरुचाथ aa: | भाखरा बलवन्तश्च Haye Tae fam ॥ ९८९ FH अनाभिभ्तां विक्रान्ताः धन्यलोकमभकतैताः | खच्मास्चौजंखिनो मेध्या ater यजश्चियाश्च ये ude et (९ षकाः ee TH मिच्छद्रास्था वालाः पोतजाः परिकीर्तिताः | जश्तवेरिविकाराणि किरौषेभ्यो भवन्ति इ ee cl एवमादिरसंख्यातो गणः सुखेदजेा मया | समास्नाभिहितेा दष पाक्ष व्रजः सरतः ॥३९०॥ तथाऽन्ये नेच्छैताः TITS खता STITT: | gars थोनिजाः केचितकेचिदौत्पत्िकाः At: vee vi may देवाः खव § agar दपपत्तिजाः | केचितु घ्रोगिजा रेवाः कैचिरेवा निमित्त तः ॥२९२॥ दरलालाघसख कालश्च शिवा कन्या तथैव च। अपत्यं सरमाचास्तु गणा वै सरमादयः 118% Bil प्यास भ्रवलद्येव BAT इरितस्तथा । ष्णो धुारुणखेव दरलालाघञ्च कटुकाः ॥९९४॥ grasa विजश्चे तु शतमेकं fatr ad | \ garaged सन्वैब्नादशेपुस्तकेषु पतितं | = qe || क्यपीयप्रभासगेः। सपाशाग्तलको राजा भागानाश्चापि वासुकिः | ARABS इत्येव गणः क्रो धग््षामरकः ॥२९५॥ पुलदस्याट्मजात्‌सगस्तास्रायास्तन्निनेाधत । वङृन्य स्व भिविख्यातासाम्रायाश्च विजश्चिरे nee dil Wat भासी तथा क्रोश्ची धतराष्री spat तथा । श्ररणस्व भायौ wet तु वीर्यवन्तौ serve । ` सम्पातिश्च जटायु neat पिससमो nye on सम्ानिरजमत्‌ पुरं कन्यामेकान्तथेवं च॑ | जटायुषञ्च ये पुत्राः ATTA Wey Ti भाया गरत्मतखापि भासी Rrat तथा wat । धतराद्री च भद्रा च ताखपत्यानि वच्यते ua get Wat गरत्मतः पु चान्‌ सुषुवे षट्‌ परिश्रुतान्‌ | ` जिभिरं सुमुखश्चैव बलं ve महाबलं nee oil faugad सुमुखं ged सुरस बलं । ` एषां पुजा पौजाख गरुडानां महात्मनां ॥९९९॥ wen सरखाणि कराणां पक्नगाजिनां । पुजपौजविसमा ख तेषां प वंशविस्तरः nee ei व्याप्नानि यानि देश्नानि तामि वच्छे यथाक्रम | श्रास्मलिद)पमखिलं देवकूटश्च पेतं ॥९२३॥ मणिमन्तञ्च (९) Tax सदस्तशिखरं तथा | ६५ मखियन्तरश्चति Fe | 16 ARE ARR | वायुपुराबे | [< qe । पमां सुकेष्ठद्च अतद्रटङ्ग तथाऽचलं ॥२२४॥ कौरजं पञ्च भिखरं हेमकूटश्च wd | भ्रषष्डवायप्रभवैरदो पिते: पद्मरागिभिः RR Sarre व्याप्तानि गार्डेस्ेमहात्मभिः । भाखीपजाः AAT भासा उलूकाः काककुक्कुटाः(*॥२२ ९॥ मयूराः कणविद्ूाख Alta खावतिन्िराः | sitet वारदोणसाम्‌ श्येनी कुरराम्‌ सारसान्‌ वकान्‌॥१९७॥ ब त्येवमादयोन्येऽपि कब्यादा थे च पचिः | धृतराष्ी च taty कखषसांच भामिनी ee cn चक्रवाका विदगान्‌ स्वी देवादकान्‌ दिजान्‌ । एतानेव विजज्ञेऽथ पृजपौचमनन्तकं ॥३२९॥ गङ्डख्या्मजाः प्रक्षा दरायाः WTA प्रजाः । द्रा प्रजनने कन्या धरै तिस्तः कमखले चनाः ॥२३०॥ वनस्पतीनां sarat वीरुधश्चैव मातरः! खता Sara व्ली च वीरुधा चेति arg वे ee ul छता वनस्पतीन्‌ अश्न दपुष्यान्‌ पुणिमख्थितान्‌ । यु्नाम्‌ Granade खता धै सम्प्र्यते ee vi अय Tat त TNE लक्सारास्तुणजातयः | वीरुधा तदपत्यानि व॑ग्रखाज समाप्यते ॥२२३॥ एते कण्यपदायादा व्याख्याता; स्याप़जङ्गमाः | उसका खव Heyer इति we | $ Sh a t qe |] कायधीयप्रजा समैः | १९४. तेषां gare पौनाञख् यैरिदं पूरितं जगत्‌ NE Ret दति स्गेकरेघस्स कीर्लिताऽवयवा मया | Asa प्रजासगेः समाचेन प्रकीर्तितः | म शक्यं व्यासतो apa वर्वश्रतदिंजाः tee wl अदितिर्षम्मेषीला त बशश्रीला दितिः खता । तपःश्रीला त॒ सुरभिभायाशीखा दनः सता ie 8 ai quater तथा कद्रुः कोञ्च्यय शुति्ालिनी । दरा गंहणश्नीखा त॒ gaged रता ॥ ई २७॥ वादश्ीला हु विनता ताला 2 पाञ्जन्नालिनी | सखभावा लोकमादणां शीलान्येतानि सर्वः ie esi धमतः रता बुद्धा तमया बलरूपतः | रजःसत्वतमेोटन्ता धार्मिकाधार्भिंकास्तु १।२६८॥ मादरतष्याश्चाभिजाताः कश्यपस्यात्मजाः प्रजाः | देवतासुरगन्धवा यश्रा्तषपन्नगाः | पिधाचाः पशवश्चैव am: पतङ्गवी रुधः ॥२४ et यस्मादाल्ायणीव्वेते जन्िरे मानृषीौयिई(९) | मन्वन्तरेषु सवेषु ARTHETS मानषाः॥२४९॥ ध्माथेकाममेल्ाणां मानुषाः साधकास्त॒ प । AQIS MATA वे उत्यद्यन्ते सुरासुराः ॥२४२॥ लायन्ते कायैसिद्यथ मानुषेषु पुमः पुनः । a afedttatfa खर | ARG वायुपुराबे [< al qaqa वंशप्रभवः प्रसष्यातस्तपस्िर्नां es eli सुराणामसुराणाञ्च गन्धन्धाष्॒ TAT तथा | यज्ञरचयःपिश्राचानां सुपणारगपरिणां ies si व्याला fafarrga”) श्रोषधी गाञ्च सवशः | करमिकीरपतङ्गानां चुद्रार्णां waste ये । प्रश्ना ब्राह्मणानाञ्च staat पुलकं ॥ ३४ ५॥ wae wag stay दितसुखावरः । Araaqas सततं ग्राद्यदेवानुदधयता nese ` इमन्तु व्रं नियमेन यः पठेत्‌ मरां ब्राह्मणव्रै्संसदि । श्रपत्यलाभं दि खभेत्‌ सुपुष्कलं भियं धनं प्रेत्य च शोभनां गतिं ey on दति श्रीमहापुराणे वायुप्रोक्ते कश्पपीयप्रजासगेा नामाषटमेाऽध्यायः । ` १ ब्याभानासेव सर्नव॑षामिति we | चथ ATAU: | | | ऋधिवंशामृकी तनं | खत उवाच । एवं प्रजा wary कश्संपेनं भदात्मना | प्रतिषठिताश्च सवैश enatrg tty च॥१९॥ श्रभिषिच्याधिपत्येधुं तर्षा सुषयः प्रजापतिः। ततः क्रमेण राज्यानि व्यादेषुसुपचक्रमे ॥९॥ famatat वीरधाञ्च नरतां ae: सर । यन्नानां तपसाश्ैव सामं राज्येऽग्यसेचयत्‌ ye ठदस्पतिन्ु विश्वेषां ददावद्गिरसां पतिं । खगृणामधिपञ्चैव काव्यं राञ्येऽभ्य सेखयत्‌ ॥४॥ आदित्यां पुनविष्णु' वद्धनामथ पावकं | प्रजापतीनां Tey भङतामथ वासवं ॥\५॥ रव्यानामथ राजानं ners दितिभन्दभ॑ | नारायणन्‌ साध्यानां Eat ठवभध्वजं ॥६॥ विप्रचिन्निञ्च राजानं दामवानामथादिभत्‌। ITY TH राज्ये राभा वैश्रवणं पतिं । यच्चाणां राल्षसानाश्च पार्थिवानां धनस्य ध॥७॥ Saad पिद णाश्च यमं राज्येऽभ्यसेचयत्‌ | सवेश्तपि्राचानां गिरिशं श्यूलपाणिनं ॥८॥ एर्‌ बायुपुराये जैलानां दिमवन्तञ्च नदीनामथ सागर | गन्धवाणामधिपति चक्रं चिन्ररथं तदा ॥९॥ उचः खवसषमश्वानां राजानश्चाभ्यसेचयत्‌ | ष्टगाणामथ wage गोटषञ्च चतुष्यदां ie ol पक्तिणामय wast गरड पत्ता वरं | गत्थानां मातुलद्ैव तानामश्नरीरिणां ॥९९॥ शब्दाकाश्नलानाश्च वायु TAAL वरं । स्वर्षां Klamgirnimah, with Index, Fasc. I—XIII @ /10/each .. ,, 8 Kin-i-Akbari, Persian text, Mase. I—XXIL @ 1/1 each ‘ce ,, 27 Ditto English ‘Translation, Vol. { (nse. I-VI)... .. 12 Akbarnamah, with Index, Fasc. 1—XX @ 1/4 each ie ,, 26 Baddshahnamah with Index, Fasc. 1—X1X @ /\0/each.. . 11 Dictionary of Arabic ‘Technical ‘Terms and Appendix, Fase. I—XXI @ 1/4cach.. a os ac ne: .. 26 Farhang-i-Rashidi (complete), Fasc. I—XIV @ 1/4 640 .. we 27 Fihrist Tisai. or, ‘Tasy's list of Shy’ah Books, 1086. I—IV @ /12/each.. 3 Futah-ul-Sham Wagidf, Fasc. 1—-IX @ /10/ each ie ae Ditto ४2६41, Fasc. I-IV @ /10/ each - ०, 2 Haft Asmén, History of the Persian Masnawi, Fasc. I 2 ,„, 1 History of the Caliphs, English, Fasc. I—VI @ l\Jeach ,. -- 6 Iqbalndmah-i-Jahangiri, fase. {-- 111 @ /10/ cach ५ + | Isnbah, with Supplement, Fasc. I—XXIX @ /12/ each ‘ee ,, 21 । > @ @#> ॐ ६ न्वं ccm ta jae oe o> © 16. Maghazf of Waqidi, Fasc. I—V @ /10/each ,, oe Rs. 3 16. Muntakhab-ul-‘Tawarikh, Fusc. I—XV @ /10/ each ek ta 9 17. Muntakhab-ul-Lubab, Fase. I-XV111 @ /10/ each, and Fasc, XIX with Index @/12/_.. aa 3s as nae 18. Mu’dgir-i-’Alamgiri (complete), Fasc. I—VI @ /10/ each .. 3 19. Nukhbat-ul-Iikr, Fase. I ५ bj ea 0 20. Nizémi’s Khiradnémah.i-Iskandari, Fasc. I and If @ 1/ each er Te 21. Suydfy’s Itqin, on the Exegetic Scicnces of the Koran, with Supplement, Fuse. II—1V, VII—X @ 1/4 each.. ध va . 8 22. Tuabagat-i-Nasirf, 1:18. 1—V @ /10/ each oi ५८ a 9 23. Ditto 1011119}, Fasc. I~ XIV @ 1/ cach ei ०, 14 24. 1५111111 -1 ना Shahi. Mase. 1-- # || @ /10/ cach इ ०, 4 26. ‘Varikh-i-Buthaqi, ५६८. I—1TX @ /10/ cach oe oe o 6 26. Wis 0 Ramin, usc. I—V @ /10/ cach oe ०७ ve. 3 Notices of Sanskrit Manuscripts, Fasc. I—XVI @ 1/ each’ .. ० 16 ASIATIC SOCIETY’S PUBLICATIONS. 1, Asratio Reszarcues. Vols. VII—XI; Vols. XIII and XVII, and ध Vols. XIX and XX @ 10/ each .. ०» 90 Ditto Tndex to Vols. I~-X VIII .. 6 2. Pnocegpines of the Asiatic Socioty from 1865 to 1869 (incl.) @ /4/ per No. ; and from 1870 to dute @ /8/ per No. 8. Journat of the Asiatic Society for 1843 (12), 1844 (12), 18415 (12), 1816 (6), 1847 (12), 1848 (12), 1849 (12), 1850 (7). & 1/ per No. to Sub- ecribers and @ 1/8 per No. to Non-Subscribers ; und for 1851 (7), 1867 (6), 1858 (5), 1861 (4). 1864 (5), 1865 18), 1806 (7), 1६67 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8), 187-4 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (४), 1879 (7). 1880 (8), @ 1/8 per No. to Subscribers and @ 2/ per No. to Non-Subscribers. N.B. The figures enclosed ww brackets give the number of Nos. in each Volume. General Cunningham’s Archxological Survey Report for 1863-64 (extra No., J. A. 8. B, 1864) .. as ee - am: 2 1९०४५148 Catalogue of Reptiles in the Muscum of the Asiatic Society (Extra No., J. A 38. B., 1868) is “ es 9 Catalogue pf Mammals and Birds of Burmah, by E. Blyth (Extra No., J. A. 8. B, 1875) or 4 ए 3 -. 4 Sketch of the Turki Languago as spoken in Eastern Turkestan, Part I, Vocabulary, by 1६. B. Shaw (Extra No., J. A. 8. 1. 1878) . 4 A Grammar and Vocabulary of the Northern Bulochi Language, by M. L. Dames (Extra No., J. A. 3. B, 1880) es ae .. 4 4. Aborigines of India, by ए. H. Hodgson i es . 3 6. Analysis of tho Sher Chin, by Alexunder Csoma do Kirés ., ae | 6. Anis-ul-Musharrihin .. भ es a . 2 धृ. Catalogue of Fossil Vertebrata as 4 Sc 2 8. Ditto of Arabic und Persian Manuscripts .. त see 9. Examination and Anulysis of tho Mackenzie Manuscripts by the Rev. W. Taylor .. es a ध ws = 2 10. Han Koong Teew, or the Sorrows of Han, by J. Francis Davis ane | 11. Igtiléhaét-ug-Safiyauh, edited by Dr. A. Sprenger. 8vo. he ,, 1 12. Inéyah, a Commentary on the Hiduyah, Vols. If and TV @ 16/each .. 32 13. Jawdmi-ul-’ilm ir-riyézi, 168 pages with 17 plates, 4to. as . 2 14. Khizanat-ul-’ilm ts Ss ee an 4 16. Muhabbdrata, Vols. WI and IV @ 20/ench =. Ks .. 40 16. Moore and Hewitson’s Descriptions of New Indian Lepidoptera, Part I, with 3 coloured Plates, 4to. i ss oe . 6 1 7. Purdga Sangraha ee ee ee ee ee 1 18. Sharf’at-ul-Islam ०५ ०५ ee sce . 4 19, VYibotun Dictionary ee ee es ‘ie . lu 20. Ditto Grammur a és a | ४ 21. VWuttodaya, odited by Lt.-Col. ७. ए. Fryer ae ५ < €< =< ० ee scecnze € ©> © @ £ © += os BIBLIOTHECA INDICA ; [oLLEcTION OF PRIENTAL Works PUBLISNED BY THE ASIATIC SOCIETY OF BENGAL. New Seniges, No. 488. वायुपुराणम्‌ | ५ THE VAYU PURANA. A SYSTEM OF IIINDU MYTILOLOGY AND TRADITION, EDITED DY RAJENDRALALA MITRA, LL.D., ©. I. ए. VOL. IL. FASCICULUS III. a OO OO el ८6० CALCUTTA ; PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PRESS. AN!) PUBLISHED BY THB ASIATIC SUCIBTY, 57, PARK STREET, 1883. | LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE frsiatic POCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY’S LONDON AGENTS, MESSRS. TRUBNER & CO, 67 anp 59, Lupaate Hitz, Lonpon, ए. C. BIBLIOTHECA INDICA. Sanskrit Series. Rs. As. 1. Atharvana Upanishads, (Sanskrit) Fasc. I—V @ /10/ each.. o 3 2 2. Aévalayana Grihya Sutra, (Sans.) Fasc. I—IV @ /10/ each cae 2 8 8. Agni Purdna, (Sans.) Faso. I—X1V @ /10/ cach o 8 12 4. Aitaroya Aranyaka of the Rig Veda, (Sans.) Fasc. I—V @ /10/ cach .. 8 2 6. Aphorisina of Sandilya, (Iaglish) Masc. I - 0 10 6. Aphorisms of the Vedanta, (Sans.) 1५५. III—XI111 @ /10/ each - 6 14 7. Brahma Sitras, (English) 7०86, 1 .. we ० 1 0 8. Bhdmati, (88०8. ) Fasc. I—VIII @ /10/ each .. 5 0 9. Bryibat Aranyaka Upanishad, (Sans.) 1५३५८, [1 -1 र, VI—1X @ (10/ each 4 6 10. Ditto (English) Fase. II—111 @ | 10/ each ०* ० I 4 11. Brihat Samhité, (8०8. ) Fasc, I—III, V—V1I @ /10/ each - $ 13 12. Chaitanya-Chandrodaya Nataka, (8०98. ) Fuse. II—III @ /10/each ,, 1 4 13. Chaturvarga Chintémani, (Sans.) Fasc. I—XL @ /10/ euch . 26 O 14. Chhdéndogya Upanishad, (Sanskrit) Fasc. 1V .. , ० O 10 15, Dit (English) Fasc. II... ० 0 10 16. Oategories of the Nydéya Philosophy, (Sans.) Fasc. II ०७ - 0 19 Contnued on third pays of cover.) ११य.॥] | TRAM: | rae वाससा चावधूतानि वश्यानि आआद्धकर्मणि । सम्ि वेद विरेाेन केचिदिश्चागमामिनः ॥४ ६॥ WANA नाम ते AFA थथा TH: | दभि wa तथाऽभच्छाः wore’) विवदते ug on age वजैयेदयात्‌ खवागसमिषवागपि(९) । सन्धं खवणं GE तथा मानससर्भवं ॥४८॥ afad परमं Caz Teele वन्ते । sant निदि avtergen® प्रलिप्य ear: ue én marae चेव ब्रह्मतीयं हि तत्‌ स्मतं । । इव्याणां प्रों काय्य तथैवावपनं पुनः nye निधाय चाद्भिः सिश्ेत तथैवासु fate । अरिषटठसखे fel लिङ्गदश्वदनान्यपि ॥५९॥ विदलानाच्च सर्वेषां धर्मवच्छावमिव्यते | तथा दन्ताखिदारूणं इरङ्गानाच्चाबलेखनं ॥५२॥ सर्वेषां aera TATE उदाइतः । afeaqnarenrat सुक्राशङ्खमणेस्तया iy ei सिद्धार्थकानां कष्केन तिलकषकेमं वा पुमः | TAM सव॑वालामामाविकागाश्च Tw: ॥५४॥ आआविकानाश्च सर्वषां श्डद्धिरद्धिविधोयते । १ श्ुक्तमिति we गश. | | ९ श्चन सब्वोननामिषागपेति पाठ, way | ९ eKaaet इति पाठः स्मन इष्यते | Cee बायुपुराये [१९ Se | ्आद्यश्सयोस्ठु शावानामद्धिः प्रशालनं पुम, ॥४.५॥ den काष्पारिकानाश्च wert समुदाइते । फलपुव्पश्रलाकाननां सञावन्चाद्विरिग्यते ॥५६॥ संमार्जनं प्रोचणश्च गढ मे शेवेपलेपनं | निष्कम्य वा छतिग्ामादायुपूता वदुन्धरा ॥५७॥ धनुभ्रत्पचिणा दैव ata) शारं विधीयते । एवमेष agfes: शोखानां विधिरुत्तमः | अतः परं प्रव्छयामि तकम भिगदतंः. weg ॥ ६८॥ mre पथिमददि्नः इषु टेष घाकमाजं परश्च | कुमी + पुरीषं fatragea ग च girs भरः ty ct speagear areat पशचैवंणदखेन वा । हएमंयेभाजमैवोपि तिराधाय. वसुन्धरां ॥६ ०॥ खद्धतादकमाराच ब्डतिकाश्चेव वाग्यतः | दिवा seq gel राजौ 8 दकिणासु खः. ॥९९॥ दकिणेन च ear बरष्ीयाईं कमण्डलु | जरौ यञ्चः वामेसेन गरे तिवत. caffra: ॥६ ९॥ qe चापि वनदं्ादामहशक्र्मेण त्‌ । दाभां वापि पुनद याद सानां पश्च afr ud eH ददा Ware पादौ च Wea च यथाविधि | आपय्याच्यास्रयद्ैव छखग्यभ्रिपवनामसां ॥६४॥ ६ afafcit ae we १९ अर] TEMA: | | १९१४ gaia afafed frat प्राश्चस्तोथे कमण्डलृ | BUH कार्यमेतैययावत्‌ पादधावनं ॥९५॥ arent दितीयेन रेवकायें ततः परं | खपवासल्तिरा्रन्‌ TEC हुदाइतः ॥६ ९॥ विप्रशष्टेन शष्के प्रायखिग्छमुदाइतं | CIR श्वपाकं वा तत्तरच्छरं षमाचरेन्‌ ॥९ ०॥ मानुषास्छौनि dyes उपेोय्ये एटुद्धिकारणं | जिराजसुर्कं सच्छेदमेकराचमतेाऽन्यया ॥६८्] कारस्कराः पुलिन्दाश्च तथान्धश्चवरादयः | पीत्वा चापेग्तिखये गत्वा चैव युगन्धरां den चिन्धोडकरपय्यम्तं तथा faut wl | पापदेश्राख्च ये केचित्‌ पापेरधयुषिता HF: Ne °॥ fate वर्जिता ये च ब्राह्मेरवदपारगेः | गत्वा देशागपुर्याख्ड शत्र पापं समश्नुते ॥७९॥ मनेाव्यक्रि\) रथाग्रिख्च काले चेवापलेपमं | विषटयापनश्च(९ भला fanaa च een तान्यथा तु चः कुयाग्मोहाच्छे। चस्य wer पिज्नाचान्‌ aTquiaty फलं गच्छत्यसंशयं No en प्रो चमश्रहधामश्च भ्वेश्छजातिषु जायते । १९ मनेव्यभिरिति se च| ९ प्रत्याख्यानमिति पाटरोायष्छः। ६९६ वायुपुराबे [१९१ ae | mantad पापो वा तिर्थग्यानिगतेऽपि वा ॥७४॥ ग्नौ देन Ard Hara: Giaret भवेन्लरः | sgfearar fe देवा वै Tataqared ॥७५॥ dhreanfeua वजेयन्ति सुराः सदा । जीणि शचानि कुर्वन्ति न्यायतः ्रएभकमंणः ॥७९॥ बह्प्ायातिथेयाय भौ चयुक्राय धीमते । पिदभक्षाय दान्ताय शामुक्रो्राय चं दिजाः ॥७७॥ aa: प्रीताः प्रयच्छन्ति पितरायोागवद्धमाः । मनसा atin कार्मांस्तेलाक्यप्रभवानिति tre si दति श्रीमहापुराणे aR आद्धकण्यो माम STIRS: | | अथ सत्तदथाऽध्यायः | 1 BTA | षय ऊचुः । अहा idea खत argnerg aft: | ware श्राद्धकल्योते षिभिः परिकीनितः ॥९॥ श्रतीव विसूरेायस्य विशेषेण प्रकीर्तितः | वद्‌ गेषं महाप्राश्च ष सास्य ययामतं ॥९॥ छत उवाच | कौतंयिव्यामि ते विपरा कषे aay तन्‌ । श्राद्ध प्रति महाभागास्तकमे पररणत विस्तरात्‌ ॥१॥ उकं AT ways विधिख आद्ूकणि । परिशिष्ट प्रव्यामि ब्राह्मणानां यथाक्रमं ॥४॥ a alater: खदा विप्राः पविचं wag | देवे पित्रे च षततं शूयते 3 परीकषफं un यस्मिन्‌ दषाः प्रहश्छोरम्‌ afgar वजितस्त॒ यः । जानीयादापि शंवासा दष्छयेत्तं प्रयत्नतः ॥६॥ अविज्ञातं fasi arg परीकेत षदा बुधः । fagr हि विप्ररूपेण चरन्ति एथिवीमिमां ॥७॥ तस्मादतिथिमायाग्तमभिगच्छेत्‌ रताश्नलिः | पूजयेच्वापि पाद्यम पाराश्श्जनभोजनेः ॥८॥ १८८ बायुपुराये [१९७ we | Sal सागरपयन्तां रेवा योगेश्वरास्तथा | मानाङूपेखरग्धेते प्रजा धर्मण पालयन्‌ eI wefaen ततादद्याद्धि्रायातियये नरः । व्यश्चनामि quate फलन्ेषां तथेव च ॥९ on आग्निष्टोमन्तु GET TYAS तथाश्तं । सपिषा ह इभं चचतः षोडश्नाहफलं लभेत्‌ | मधुना त्वतिराजस् GY घमवाज्नुयात्‌ ॥९९॥ तत्‌ प्रा्रुया्छरहधानेनरेवै aa; कामे ae विप्रान्‌ । सम्बाथदः.स्वविप्रातियोयः फलं PW watever मित्थं ॥९२॥ यस्तु श्राद्धेऽतिथिं प्राय शैवे वायवमन्धति | तं वे रेवा निरस्यति हाता saz परां ag ॥९३॥ Zary पितरेव वद्धिसेव fe ताम्‌ दिभान । आविष्य yea तदे लेकानुयहकारणात्‌॥९४॥ अपुजिता ced ey: कामांख gfe: | सवस्तेनापि rane पृजयेदतिथीन्‌ सदा ॥९५। वानप्रखयोग्यदष्छद्च ग्टहमभ्यागनेएथवा | वाखा: faa’ यतिरेव जानौयादतिथीन्‌ eerie an अभ्यागतायाचकः wefafy: स्यादयाचकः | अतिथेरतिथिः अष्टः सातिथियाग उच्यते ॥९७॥ म चारा नापि संकीर्फानाविद्योानविशषवित्‌ । ` }\ वाणखिरूा शति प्राठः क्र, इ, ण, FAG इयते | ts a |] RTH | १९९९ मन च Gary Gay सेवी नाचरति; we au पिपारशिताय. आग्ताये भरान्तयातिवृभुते । AR सततय दातव्यं यज्ञस्य कल्मि कऋता ue an WIRY WATy गत्वा vet erat | श्रापगान्त्‌ aatqeat गङ्गा Sat महागदौ ng on हिमवतप्रभवा भदा याश्चान्या #र्विपुजिताः । सरस्तीथाभिसम्बेथा गदी गर्ववहारयी ॥२९॥ - गितम्‌ स्ते पपि; खं नियं भरहीयते । दशरानर्मश्रौ चनु प्रोक्ते ३ श्तदधतके 118 eH ब्राह्यणस्य fanaa शजिये इादेश्र ad | ऋद्धं मसिम्तु Faw मासाच्द्स्त Weis ite an उदक्या सखवेवणा्मां fatrag तु प्रदुष्यति | wernt खतिकीशचैवं शानमभधावसायिगं ie vn भग्रारीभ्‌ arercty qgriodte विधीयते 1 स्ताला wienaee creufirg waft tie an एतदेव waeatd Her नवभि"सधा । न्दा श्र्ख wet तु इयीश्छौचविधिक्षरः ie on rare चाद्विके च काला चेव दा पुमः | ad गृद्धो ततेादिष्षु gate as बुधः ue oH एवं Rrefafuge: सर्वववर्णंवु मित्या । परिदथाण्डरसिखाहस्तपादावसेयनं Ne 2. \ बसने इति Me Be we eng द्यते | ९ ® @ बायुपुराये। [१९७ wet आरण्छं Hreaay aed वच्छाम्यतः परं | uefa: पादयोस्ठ दस्तयास्तिख् एव च Neel ae पञ्चदभ्रामेध्ये शसादीनां विभागः | अनिर ad दथा दन्ते व्द्धिरेव त NRL कण्ठं fatrat प्रात्य रथ्यापादगतस्तु वा | WBA पादयोः भो चमाचान्तोऽप्यदरए चि्भवेत्‌ ॥ 8 २॥ were पाज fafay श्राचम्याश्युच्णं पुमः | LUAAA F तया इुग्यादग्युखणं पुमः Ne Vi पुष्पारीां दणानाश्च पोलणं इविवान्तया । पराइतानां द्रव्याणां निधायाभ्वचणं तथा Uy vi भ्रोखितन्तु uta किथिच्रादधे रवे तथा पुगः । उतरेणाहरेदे थां fear विषजेयत्‌ ie wi विच्छिन्नं स्याद्विपयैासे रषे faa तथेव च । दविरेग त॒ स्तेन दिर्णा(\) बेदमालिय्छेत्‌ ne di कराभ्वाज्ेव रेवानां पिदर्णां विकर soe । चुभितसखप्रयोयेव तथा मृजपुरीषयोः 19 en faarfaa तथा aa amt विपरिधाय च । खच्छिष्टस्य च SUH तथा पादावसेचने ॥१८॥ VGA Faas WIS wars च | eaeg च सर्वेषु frat मक्का तथैव Tee विभा यक्तपवीतेन anergy थथुपस्पशेत्‌ । ९ afwarqafafa me! .. १७ Ge | BHU ब्राद्शपरीसा | See cada cea सागधवासिमां ॥४ ot जिह्वया चैव संस्पृश्य दन्द सक्तं तथेव च । सषम्दमङ्गलीभिख प्रणतख्चावलेकयन्‌ ॥४९॥ यद्चाधमं खितेमेषहादाचान्तोऽणग्डचिभवेत्‌ । उपविष्ठ ष्चौ SH प्रणतः NYT ॥४९॥ ` पादौ प्रराच्छ हस्तौ तु ्रकजेनुरुपस्युणेत्‌ । , ` प्रसन्नास्तिः पिवेदापः प्रयतः सुसमाहितः ॥४ ei. fata माजन gary सषटदभ्युणं ततः | खानि मृद्धानमात्मानं wait पादौ तथैव च ॥४४॥ Myqu तथा तस्य यद्यमीर्मांसितं भवेत्‌ | एव माचमनं तख वेदा यज्चास्तर्पासि च gw . दानानि ब्रहमाचय्ञ्च भवन्ति सफलास्या । feat यः ङरते महादनाचम्येव नास्तिकः is ६॥ भवन्ति च ट्या ae क्रिया War न aw । वागभावश्ठद्धनिर्भिंक्मदुष्टं वाप्यनिन्दितं ॥४ ७॥ - मेध्यान्येतामि ज्ञेयानि दुष्टमेभ्योविपग्ययः | म ama: खदा विप्रः चृधितानास्ति किंञ्चम ॥४८॥ तस्म सृत्य यो TTI") यश्च उच्यते । aged wiry?) कशटत्ति(रमयाचक(“) yg et (x) दपूय ्ति क° we He | | (२) watarafafa so च. we | ठगीकाश्रमिति कर He | (द) gwefufafa ङ° | (8) मयावकमिति ae 26 ८२०९. Rok बायुपुराबे [१७ ख ° । uate द्ीमन्तं सदा श्राद्धेषु भोजयेत्‌ । धाददात्यन्तिमेभ्यश्च ष ब्रह्मन्नोदुरात्मवाम्‌ ॥५०॥ रपि जातिश्तङ्गत्ा न ख qea किल्विषात्‌। विषमं भोजयेदिपरानेकपंक्याञ्च योमरः ॥४९॥ निचुक्रोवा नियुक्रोवा daar इरति दुष्कृतं । पापेन द्ते चिप्रमिषटापु्ते च गब्ति ॥५९॥ यतिष्ठ सब्बेविपराणटं सर्गवषामग्य sea | इतिशदाख्पञ्चमान्‌ वेदान्‌ यः पठेन्न दिनेन्तमः Hy aI samt यथायोग्यं नियोक्कष्यो विजानता । भिषेदोनन्तरसस्छ दिवेदस्तदनमारः ॥५४॥ एकमेदस्तथा पञखाद्यायाध्यायी( ततः पर । पावमायेव daa वै तान्‌ प्रवच्छे निनाधत ॥५५॥ च एते पृम्बनिरदिं्टाः सथं ते इनुपूरवव्ः । qeyt विनयी योगी सम्यैतन्वस्तथेव च ॥४६॥ धाथावरख wea विश्चेयाः पद्धिपावनाः | werent विद्यानामेकस्मिम्‌ पारगोपि धः nye यथावदन्ममागख 4 ते पद्धिपावनाः | जिनाचिकेतास्ने विद्योयख धमम्‌ wig ॥५८॥ atte तया wre पारं oy दिजागतः। ad ते पावना विप्राः ogtat समुराइताः nae. wiafaag चः are योषितं सेवते दिजः | (१) पर्ात्‌ खाभ्यायी चेति we Te | १९ qe || BRAN ATTA | पितरस्तस्च तं मासं तस्य रेतसि wea ॥६०॥ WE दला च भुक्रा च Age यो निषेवते | पितरस्सस्य तं मासं रेतःस्था नाज श्रयः ॥६९॥ तस्मादतिथये देय भोजयेदह्यचारिण । ष्याननिष्टाय दातय सानक्रोश्राय urfiia ud git यतिं वा बालखिख्याम्‌ वा भोजयेचछाद्कबौणि | वानप्रखोपङव्बीणः पूजामात्रेण तोषितः nd gt aye भोजयेद्यस्तु विश्वदेवास्ठ॒ पूजिताः । वागप्रखेन ऋषयोवाणखिष्येः पुरन्दरः ॥६४॥ यतीनां पूजने चापि साकादृब्रह्मा त पूजितः। SAAT: पावनाः पञ्च उपधाभिरनाअ्माः ५६१५॥ CAT WHAT पूज्याः ATS शैवे तथेव च। . चतुराखरमवाद्ोभ्वः ATS मेव प्रदापयेत्‌ ॥६९॥ ख तिष्ठेद बुधुखुस्ठ चतुराश्रमवद्यतः। श्रयतिरभाखवादी च उभौ तौ पद्धिदूषको id ott ठथासुष्डाञ्च afer: स्वं काष्यरिकासतथा | निधैणान्‌ भिन्नदन्तांख सवेभलाम्‌ विवनेयेत्‌ ॥६८॥ कार्कादीमनाचाराम्‌ सवेषेदव दिष्कृताम्‌ । गायनान्‌ LATHE दव्यकव्येषु THA ॥९ ९॥ दिजेव्वपि रतं fra आरद्ककम्मणि asian | (१) दैति we | एतेषु ata यञ शतस्वव ४९) ख गच्ति | याऽश्नाति we Bru wa ते पङ्किदूषकाः woe व्यापादन,९) ufafaaed afa- ` arfusara पश्रुपालनश्च | FRAG ATTRA कायं मेतदिद्यते ब्राह्मणस्य ॥७९॥ . @a विप्रा faa fra ज्ञानिनेष्यागिनस्था । मिश्यासड्श्पिगः. सवं com. वा द्विजातयः ॥७९॥ मिथ्यातत्वविदावञ्न्ास्तया दमविद्धवकाः | उपपातकसंयक्षाः way विशेषतः ॥७ et बेरे भियोगदातारोलाभमेरफलायिनः। ayfanfauda आद्धकम्मेपि वर्जिताः ॥७४॥ ` म नियोगोस्ि बेदा्नां atfrag ख पाप्ररत्‌ | IMT बे दफलाद्मनष्देहाता दानफलान्तथा ॥७५॥ गताऽध्यापयते यस्तु अतकाध्यापितस्त यः | मारतस्तावपि wre: ब्रह्मणः ` क्रयविक्रयी(९) re qu क्रयविक्रयिणौ देव जीवितां बिगहा । . टृन्िरेषा त॒ AMG ब्राह्मणस्य | पातकं loi प्रावदन्‌ वेदविदो वेदान्‌ यस्ोपजीवति | (१) छंष्धवर्बमिति पाठः aa | (x) व्याक्ैडमिति पाठः सम्ब दृष्यते | (a) ब्रह्मख्परक्रयविक्रवीति क | १९७ ae ।] श्राडकल्ये AVILA | 3 २०४ उभौ तौ नार्तः arg पुजिकापतिरेव च esi SUT दाशं योगच्छेधायजेत TATE | मारईतस्तावपि श्राद्धं fatirraa नास्तिकः wee sara यः cee ग देवातिथिकारकः | नारेतस्ावपि are पतितौ ब्रह्मराक्षसौ ॥८ ०॥ स्ियोमक्ं परा येषां परदाररताश्च ये | श्र्थकामरतासेव न ताम्‌ आद्धषु भोजयेत्‌ ॥८९॥ वफाञ्रमार्णां way विर्दधाः आद्धकम्मणि ।` ang सर्वयाजी च खव ते पद्किदूषकाः॥८९॥ यञ WAAR यश्च पाणितले दिजः | a तद्स्नन्ति पितरायञ्च वामे eae Us RN स्त श्युद्रायानुपेताय आ्द्धाच्छिष्टे न दापयेत्‌ । ` योदधाद्रागमेएहात् न तद्गच्छत पिदन्‌ खदा ॥८४॥ ` aaa देयसु च्छिष्ट ward TAHA । ` अन्यत्र दभिषर्पपिभ्यां fed gare मान्यथा ॥८५॥ श्रगुच्छिषटक दातव्यं WATE तरै विशेषतः | पष्यमृलफलेवापि तष्टं गच्छन्ति चाक्नतः ॥८ ६॥ यावन्न्नामि gaia’) यावदुष्णं म मुच्चति । . तावदख्न्ति पितरोयावदश्नन्ति वाग्यताः ॥८७॥ दानं प्रतिहारामेभोजनं बलिरेव च। (x) वायुमिति Ho Ge Wr Bo Fo | (२) यावन्न qua चान्नमिति we ° च | Reg | बायुपुरागे [१७ सअ | AGT तथा HA TSCA भवेत्‌ ॥८९॥ एतान्येव च सब्वाणि दानादीनि विशेषतः । अन्तर्जान्वविशेषेण तददाचमनं भवेत्‌ ॥८९॥ मुष्डाम्‌ जरिखकाषायान्‌ AERIS वश्मैयत्‌ । faferarar जिदष्डिभ्यः श्राद्धं यल्लात्‌ प्रदापयेत्‌ ॥९.०॥ aqaa खिता faa न्नानिनेष्यानिनस्तया। देवभक्ता महात्मानः पमीयुदं शरेनादपि Ne. | सन्धं atacand लोक्यं ते निरन्तरं । तस्मात्‌ Watts ते सब्बे यत्कििष्नगतीगतं ॥९ ९॥ Tan ate सम्वश्छापि(९ ख यत्परं | सद षश्चेति Qed) षद महात्मनां ie ati adnate इष्टानि araretia महात्मनां । तस्ान्तेवु VATS: ARTA शुभं ne ४॥ que योवेद स वेद वेदान्‌ चशुत्रि योषेद स वेद्‌ Uy । सामानि योवेद ख वेद AY etary वेद ख पेद सम्वम्‌ ॥९ wl दति महापुराणे वायुप्रोक्ते BTR ब्राह्म्परीवानाम सक्तदशाऽध्यायः । (x) सन्न्यापि चति ख | (x) येजुटभिति we we | atafuta we ज | (a) uraterqafafa we | अथ अष्टादथेाऽध्यायः | अनवा पि क STEN दानफलं | ठदस्यतिरूवाच । ae परं प्रवच्छामि दानानि ¶ फलानि च। तारणं सब्वैणतानां ख्गभागं सुखावहं ॥९॥ सके Head खग्य॑माक्मनखापि यत्‌ पिं | सवै पिदणां दातं तेषामेवयारिना tie i लाम्बृनदमयं रिव्यं विमानं सग्यसन्निभं । दिथाश्चरोभिः सदडीणमलरालभते फलं tie आच्छादन चोदद्यादाहतं(र WTRAG | आयुः प्रकाभरमेशव्यै रूपश्च छभते सुतं ॥४॥ उपवीतस्त योदथाशच्छद्धकालेषु धशयोवित्‌ | पानश्च धवेविप्राणणं ब्रह्मदाभस्य यत्‌ फलं ॥५॥ we fang योरदाच्छाद्ध काले कमण्डलु | मधुच्ठीरख्तवा धेगृदेतारसुपतिष्ठति ॥६॥ चक्राविद्धनु Mais कमण्डलु" । धेनू स मते feat पयोदां काम्यदादहिनीं tron ginny”) योरचात्‌ पुष्यमालाविश्वषितां | प्रासादेष्युत्तमेाग्धला गच्छन्तमनुगच्छति ॥८॥ (९) दद्यादद्ुतमिति we ग | (२) पुखपजामिति च | बायुपुराशे [Ls qe | भवमं रजन सम्पूणं सन्नय्याखमभोजनं । द्धे द्वा यतिभ्यस्हु भाकष््टे ष मादते Ne सुक्र वदू ययेवासांसि रलानि विविधानि च । वाहनानि च दिव्यानि अय॒तान्यन्वैदानि च ॥९ ०॥ Greaney रन्रकामसखमग्वितं | खग्येवन्रप्रभन्दिव्यं विमानं लभतेऽक्तयं ॥९ ९॥ श्रसरामिः परिटतं कामगस्त मनेजवं । वसते स विमानाग्रे यमानः समन्ततः ॥९२॥ दिव्यगन्धैः प्रसिश्चन्ति पुष्पटष्टिभिरेव «| गन्धव्बा्रघस्तज गायन्ते वादयन्ति च ॥९२॥ कन्या युवतयोमुख्याः सदहिताश्चाष्सरोागणैः ॥ ` gare faq ea हि मनारमैः ॥९४॥ श्रध दानसदसखेन रथदानश्नतेन च | दन्तिनाश्च quay योगि्छा वसते नरः ॥९ ५॥ थात्‌ पिदग्योयोगिभ्यो यस्छग्बलनमम्भषि(९) | अथय निष्कमरहलाणां पालं प्राप्रोति मानवः te dit ली वितश्च प्रदानाद्धि भान्यह्‌ानं विशिष्यते | | तस्मात्‌ खवप्रयन्नेन Te प्राणाभिरलणं ॥९७॥ अङिसा सब्वदेवेभ्यः पवि्रा सब्वदायिनी | दामं हि आओीवितस्याह्धः प्राणिनां परमं बुधाः ॥९८॥ (१) fray पुष्पेः प्रसिष्मन्ति पुशडृष्टिभिरेव च इति पाठः सब्ब | (२) जग्तडर बमम्भसीति पाठः सब्बब्बादशपुरूकेषु ewe | १८ we |] श्राडकसत्पे TAT | Roe लकणानि सुवेणोानि age were दापयेत्‌ । रषास्तमुपतिष्टन्ति wer सौभाग्यमेव च ॥९९॥ पाज बे तेजसन्द्ाकनेन्नं भ्ाङ्कभोजने । पात्रं भवति कामानां रूपस्य च धन च ॥२ ०॥ राजतं काञ्चनं वापि दद्याच्छ्राद्धे तु कर्षणि.।. दत्वा तु लभते दाता Fa धमेव च ||२९॥ Uy द्धे ठ योदद्यादुषटिकृममोपदो्नां । | गावस्तमुपतिष्ठन्ति गवां पृष्टिखथैव च ie x fafaty तयालग्मिं बहकाष्टं तथेव च | | दन्धमानि त॒ योदद्याद्धिजेग्यः fafa’ ॥ R ail मित्यश्नयति dara भियायक्रश्च दीणते। सुरभीणि च arenta गन्धवन्ति तथैव च ॥९४॥ पजयिला तु पात्राणि ओआआाद्धे ara दापयेत्‌ | गन्धवाहा महानद्यः सुखानि विविधानि च ne wn दातारसुपतिष्टन्ति युवल्यख मनोरमाः | अयनासनानि रम्याणि ग्मयोवाहनानि च ॥ ९६॥ शराङ्धेऽष्येतानि येदद्यादश्वमे धफलं लभेत्‌ | राडूकाले Praag दभेश्राडं safe ie oy विप्राणां qwantat सतिं Aut च विन्दति । (९) पराकाष्छमिति का” we me Re ज ° | च चिङ्रितपुललक्े ख Brat arte | | (२) कायाभिदीपनिः प्राकाश्ये सूपं सौभाग्यमेव चेति we ग° ड. qe, ध २९६० बायुपुराओे [१८ ° | स्पिःपुषानि पाजाणि arg wey दापयेत्‌ le Sil guzrenaqat agtargy फलं लभेत्‌ । अरसिस्त मादते लोके स्यन्दनैख सुवाहनैः uve राद्धं यथेतं दला पृण्डरोकस्य यत्‌ फलं | रदम्यमावसयं TAT राजद्धयफलं BA Neon वनं पुष्यफलेापेतं दत्वा सौरभमन्नुते | कूपारामतडागानि क्तेनघोाषग्टहानि FW Un दवैतान्‌ मादते स्वगे नित्यमाचद्रतारकं | श्रास्तीएोयनं दत्वा are tals ne ei पितरस्तस्य तब्यन्ति खगे चानन्यमश्रुते । राजभिः पुष्यते चापि धनधान्येख TEA NR RN ऊणाकौरेयवस्ताणि तथा प्रवरकम्बसलौ | अ्रजिनं काञ्चनं पट्टं प्रवेणी aaa ॥२४॥ दानान्येतानि विपरेभ्योभोजयिला यथाविधि । भरा्राति अहधानस्त॒ वाजपेयश्चतं we") a wit ABT: Feary पुजा सटत्याख किंकराः | aa तिष्टन्ति शतानि श्रस्िंल्षाके त्वमामयं ie di atid स्तौ मकापसं दुकूलसहितं तथा । agate योदद्यात्‌ RATA पृष्कलान्‌ ॥ द On eae बिनदत्याश्रु तमः खगं दये यथा | | ¦ (९) बाजपेबफलं शभेत्‌ इति Go Te । TERT पाठेऽसंलमः। १८ we | BTR दानफलं | २१९. भाजते ख विमानाग्रे नचत्रेधिव erat: tacit वासाहि सवैरेवत्यं सवेरेवेस्वभिष्टुतं | वस्त्राभावे क्रिया नासि यज्ञा बेदासर्पासि च ॥१९॥ तस्मादस्ाणि gaff agate विेषतः । तामि aarwaratfa यज्नवेदतर्पासि स ॥४०॥ नित्यं आद्धेषु योदयात्‌ प्रयतस्तत्यरायणएः | सवान्‌ कामानवात्नोतिं खगे राज्यं तथेव च ॥४९॥ स्वैकामसग्डद्भस्य GHA HAAG, | भच्छान्‌ धानाः करम्भा पिष्टकान्‌ घुतशकराः ॥४२॥ BUTT मधुपक श्च पयः पायसमेव च । faraty Gora ये दद्यादग्निटामस्य यत्‌ फलं ॥४ ai दयि गव्यमसंखष्टं भव्या नानाविधास्तथा | तदन्नं शोचति श्राद्धे वासु च मघासु ष ॥४४॥ gia भेाजयेद्िप्रान्‌ चुतं श्रमो समुर्डजेत्‌ । गयार्या.२) इस्तिनसैव zat श्राद्धे न शोचति ॥४१॥ ओदनं पायसं सर्पिमधुमुलफलानि च । भच्यां श्च विविधान्‌ zat प्रत्य चेह च मादते ॥४६॥ waa wan नित्यमक्षयं | यञ्च सवत्सर प्रीत्या कशरे मेखुरेण च ॥४७॥ PTAA TA पूपा; छत्माषय्ननेस्तथा | —S aT (९) amtqaatettancy कामामनाग्नोती घन्तः पाठः च TaN मासि। (२) द्छायायामिति ae ख घर | AR वायुपुराणे fis we । सपिःक्तिग्धानि इद्यानि दभा ane भाजयेत्‌ | श्राद्धेष्वेतानि योदद्यात्‌ wf लभते निभिं ॥४८॥ नवसस्यानि योादद्यात्‌ श्राद्धे Vasey aaa: | खवेभागानवाम्नाति पूज्यते च fed गतः ge भच्यभाव्यानि साव्याणि पेथलेदह्यवराणि च | सवेश्रेष्ठानि GAYA स्वशरटाभवेलरः ॥५०॥ श्वरेवं च die च agate परं रविः | विषाणं asda erg श्रद्धयां ना्नयामहे ॥५९॥ भे जनेऽयासनं दद्यादतिथिभ्यः रताश्चलिः | सवेयन्नक्रियाणां स फलं wate ॥५९॥ चिप्रमल्युष्णमक्छिष्ट दद्याचान्नं ayaa | व्यच्ननं च तथा faved भका aaa यन्नतः ॥५ ३ तरुणा दित्यघकाश् विमानं दंसवाष्नं | श्रनदाखभते faa: कल्पकारी स्तधैव a) vag अन्नदानात्परं दानं विद्यते नेह faye | श्रन्नाद्भू तानि जायन्ते जीवन्ति च न संश्रयः nyu जौवदानात्‌ परं दामं न fafefze विद्यते | श्रगररजोवति चेलेक्यमन्तश्यैव हि तत्‌ फलं nye aq लकाः प्रतिष्ठन्ति लाकदानस्य तत्फलं | sy A (x) कन्धाकेटोसथव च इति पाठः ° पु्तकब्यतिरिकतेषु सर्वव दश्यते | US Bo || MIBAVT दानफलं | २९४ wa प्रजापतिः eran स्वमिदं ततं | तस्मादन्नसम दानं म शतं न भविष्यति yor यानि wnfa मेदिन्यां वाहनानि स्ियस्तथा | faa प्राप्नोति तत्‌ सवै foarte मानवः ॥५८॥ प्रतिश्रयं सदा दद्यादतिथिभ्यः रताश्चलिः | देवास्ते सप्रतीक्ंते दिव्यातिष्यैः सदशः ॥५९॥ सवषटतानि येदद्यात्‌ एथिव्यामेकराङ्भवेत्‌ | तिभिडाभ्यामथेकेन दानेम तु सुखी भवेत्‌ ॥६ on दानानि ware: सद्भिः aaa पूजितः । चले क्यस्याधिपत्यं हि दानादेष व्यवसितं ॥६ ९॥ राजा तु लभते राज्यमधनश्चोन्तमं धमं | कीणायुलेभते चायुः पिटभक्रः सदा भरः । यान्‌ कामान्‌ मनसाऽथेत तांखस्य पितरोविदुः ne et दति ज्रीमहापुराणे वायुप्रोक्ते आद्धकष्ये दानफलं नाम ROTM SMTA: ॥ अथ ऊनविंभाऽध्यायः | = त आडकक्प fafufata आपणं | टृदस्यतिरुवाच | अत oe परवच्छामि ाद्धकम्भेणि पूजित | काम्यभेमिन्तिकाजसं श्राद्धकग्ेणि नित्यशः ॥९॥ पुचदारधनमूला अष्टका ख्ख एव TI adqatafeette पवा fast उदाइता ॥२॥ प्राजाप्या दितीया स्यात्‌ तीया वैश्वदरेवका | श्राद्या पूपैः खदा काया ASTI AAT ॥२॥ mara द्रतीया स्यादे वंदरव्यगताविधिः । अन्वष्टका faqut & नित्यमेव विधीयते ॥४॥ यदयन्या ष चतुर्थी सान्तश्च gaara: | तासु आद्धं बुधः Gara wreath fara: ॥५॥ acae च weg नित्यमेव सुखीभषेत्‌ | पूजकानां सदेत्कर्ैनाद्तिकानामधगतिः ॥९॥ पितरः सम्ब॑कालेष तिथिकालेषु देवताः | सर्य पुरुषमायान्ति निपानमिव धेनवः Welt माक्ष ते प्रतिगच्छेयुरष्टकाः सुरपूजिता | मा चस्ल स्य waaaraagra विनश्यति wen gate दायिनायान्ति तियन्गच्छन्यदायिनः । प्रजां पुष्टि रटति मेधां पुजानेश्व्येमेव च vet १९ wo |] sane तिथिवि्रेषे sane | २९५ gare: पैणेमासाञ्च ga’) पणं समश्रुते | प्रतिपद्धनलाभाय wal चास्य म नश्चति ॥९ ०॥ दितीयायान्त॒ यः कुर्याद्धिपरापिपतिभवेत्‌ । ` वरार्थिना तीया a) शचरप्री पापनाभिनी ॥९९॥ चतुय कुरते आदं शचाण्डिटद्राणि पश्चति । ` पञ्चम्यां 2 प्रकुाणः प्राप्नाति महतीं भियं ॥९२॥ द्यां श्राद्धानि gard द्विजासतं पृजयनुत । कुरूते यस्तु anal आआद्धानि सततं मरः Uy a महासचमवाभ्नाति गणानामपिपाभषेत्‌ | सम्ृणारद्धिमाभ्नाति योऽष्टम्यां BCA नरः ॥९४॥ are nat Bw Daa काङ्कितां fers । कुवैन्‌ दश्म्यान्त्‌ मरोब्राह्ीं त्रियमवाश्रुयात्‌ ॥९१५॥ वेदा सैवा्रुयाम्‌ सवम्‌ प्रणाग्रमेनसस्तथा | एकादश्यां परं दानमेश्वग्ये सततं तथा ॥९६॥ द्वादश्यां राद्रलाभन्तु जयमाङवेद्धनि च ॥९७॥ प्रजां बुद्धिं aga मेधां ares पुषटिसुसमां nasi दीचमायुर थेश्वग्यै Farag चयोदशं wy युवान षता यस्य we तेषां प्रदापयेत्‌। WAU तु शता ये 9 तेषां दद्याचतुदंशों ॥९०॥ (९) सव्वेमिति we | (a) वरां Rat ढतीयान्तु इति Te | २२६ बायुपुराणे [१९ qo | तथा विषमजातानां यमलानां ठ ` सर्वशः | श्रमावास्मां प्रयत्नेन arg कुवथाच्छुचिः सदा ue vi सन्वन्‌ कामानवान्नाति खगेमानन्यमञ्ते | wa दद्यादमावास्यां सोममाप्यायनं महत्‌ ie ei एवमाप्यायितः सामस्वीन्‌ Matar धारयिश्चति | सिद्धचारणगन्धर्सरयमानस्तु fem ie ३॥ स्तवैः पुष्येमने भख सव्यैकामपरिष्छदैः | मृत्यवा दिनिगीतेख wate: सस्थः ॥२४॥ उपक्रीडववविमानेस्ह पिद्रभक्ं दृढव्रत | सवन्ति देवगन्धव्वाः सिद्धसद्नाख तं षदा ue wt पिद्रमक्रस्वमावस्छां सवान्‌ कामानवान्रुयात्‌ | म्रत्यचमश्िं तास्तेन भवन्ति पितरः सदा ॥९६॥ पिददेवा म्रघा यस्मात्‌ तसमानाखकच्यं सतं । ` पिच्चं इष्यन्ति cere विशेषेण विचचणः eo} aaraat वे वाञ्डन्ति पितरानित्यमेव हि | पिद्रदेवतभक्ना ये तेऽपि यान्ति परां गतिं ॥ ९८॥ दति अीमहापृराके ara aga तिथिविेष द्ध फलव शनं नाम ऊनविं्रोऽध्यायः gars | चथ विंशाऽध्यायः | START TUAW BAA | ठृरस्पतिरूवाच । ary यानि आाद्धानि प्रोवाच शिवविन्दवे(९) । तामि मे परण कार्तेन गचेषु एथक्‌ एयक्‌ ॥९॥ arg यः afaaran करोति संततं AT | अग्नीनाधाय सापल्योजायते स गतज्वरः ॥२॥ श्रपत्यकाभेरादि्यां सौग्येनाजसिता भवेत्‌ । परायः HAT तु वाद्रा्यां आाद्धमाचरत्‌ ॥२॥ सेज्रभागी भवेत्‌ Tat श्राद्धं क्वन्‌ पुगव्धैसौ । धनधान्यषमाकीणैः GAG जसमाङुखः ॥४॥ ष्िकामः पुमल्िख्े श्राद्धं gata मानवः | श्रसेषासु पिदनच्ये वीराम्‌ पुज्ानवाप्रुयात्‌ ॥५॥ ओाभवति श्नातीमां मघासु श्राद्ध माचरन्‌(र) | फर्गनीषु fare सौभाग्यं लभते मरः Han MUTATE सापत्यः SATS करोति a: । ख खलु सुख्योभवति रस्ते य सपयेत्पिन्‌ von चितायां चेव यः gary पश्ोद्ुपवतः ताम्‌ । सखातिना चेव यः garfeatera® मवान्नुयात्‌ nen (९) शश्विन्दवे इति ख° we, शिश्िषिन्दवे इति ge qo | (२) माचरेदिति qe | (द) विदान्‌ काममिति we | 28 । ५. बायुपुराबे [२० wel gain famerg argatea मामवः | शअनुराधांसु BAUER परवत्तयेत्‌ ॥९॥ आधिपत्यं eyes Surat सततं त चः। मृलेनारोग्यमिष्डनि आषाढासु ACTH: ॥९ ol आषाढाभिसेत्तराभिर्वीतभ्ोकाभवेश्नरः | WAV, Garay प्राजुयात्‌ परमां गतिं ॥९९॥ wep”) धनिष्ठा प्राभुयाद्धिपुलं धनं । wre लभिजिता वन्‌ विन्दतेऽजाविकं wal” 1a et mee sree Bay भिषकसिद्धिमवाक्रुयात्‌ । प Hert ar विन्दतेऽभाविकं Ta ny aN उन्तरास्ञनतिक्रम् विन्देद्गावः FS: । बङषूपरतं द्रव्यं विन्देत्‌ gaia रेवतीं । अर्वा सेवाश्विनीयुक्रोभरणष्यामायु era ॥९४॥ xa आडु विधिं gaa ब्रद्रविन्दु महीमिमां । wey खेम स weal लमा enews त ॥९१५॥ दति ओरीमहापुराणे Ta नचचविशेषे आद्धफलवणेनं माम विग्रोऽष्यायः समाप्तः । ` (x) दादयुभागिति ज | (x) सदा सन्ानमाग्रयादिति ae | (६) wilted फलमिति ae | अथ रकविंभेऽध्यायः। = areas भिञ्नकालिकटतिसाधमननब्यविशेव-गयाभाजादिफल- ATC ATL IATA, | viagqare | fafaqr fawat त॒ धिनोति वदतां वर । किं fe सिचिररा्ाय किञ्चागन्धाय क ख्यते ॥९॥ डदस्यतिर्वाच | शवींपि आद्धकाखे तु थानि आङविदैचिदुः । तानि मे श्टण सलाफि फलं रेषां भधाव ॥९॥ तिक्र हियवमे पैर द्भि्मलफलेन च । दन्तेन मासं प्रीयन्ते श्राद्धेन ठ पितभहाः ve aaa: प्रीणन्ति दौ मासौ चीकमासान्‌ हारिणेन त॒ । are) चतुरोमाखान्‌ पश्च प्रीणाति erga net वाराहेण त॒ षण्मासान्‌ कागलं साप्नमाधिकं। श्टमासिकमि्युक्ं यख पाषतकं भवेत्‌ ॥५॥ रौरवेण तु प्रीयन्ते नवमासान्‌ पितामहाः + गवयस्य तु मांसेन Vfa: arawarfaat ndn कर्मस्य सैव मासेन मासानेकादथेव हु । ` argaa विजानीयाङ्गव्यं dat भवेत्‌ ten तथा गव्यसमायुक्र पायसं मधुखपिषा । अप्रीणसस्य मसिन दरतिदादशवाषिकी wei ___---_---__________[_-~__्‌_-~_~_~_~_~_ब]ब]]~ (x) मेषज्विति wo ae । २२० वायुपुराणे | [२९ च्य | आननधाय भवेदयुक्तं Beate: पिट ये । छष्णच्छागसथा Tra) wads क स्यते et अर्जन गाथाः ` पिद्रगीताः कीन्लेयन्ति पराविदः । तास्तेऽं संप्रवच्छयामि यथावत्सेनिनाधत ॥९ ०॥ अपि नः खुले जायायोऽननं दथान्नयोदशें । प्रायं मधेषपिश्चां ायार्यां कु्चरख्छ त ॥९९॥ MIA WAV वषास च ATT च । एष्टव्या बहवः युजा यद्यकेाऽपि गयां ब्रजेत्‌ | गौरं agqqeRat ate वा दषमुेत्‌ ॥९९॥ BARTS | गयादीनां फलं तात परनि समष्च्छतः । पिदा Sa aqui मिखिखेन त्रवीहि मे ॥९ ail ठस्य तिरूवाच | गयायामच्तयं Ares जपषामतपांसि च | पिढच्चयाद्े AW पुज तस्माशजा्चयं Wa ॥९४॥ पुनीयारे कविन्त्‌ गौयासुत्पादितः सतः | मातामरहास्त Fed इति तस्याः फलं सतं ॥९ wl फलं saa वच्छयामि गदतेमे निनाधत | SHAS एनात्येव दश्रातीतान्‌ दजावरान्‌ ॥९ ९॥ यत्किञ्चित्‌ qua तेयैरन्तीणेन serene । saat fagut त॒ श्रयं शमुदाइतं ॥९७॥ + (९) ay (गेह ? ) इति Ge ज° ) ary xf Ge गन Ge चर | ater इति पाठः afaqa: | | (२) पिह चये fea इति wo Go Be Ho Ho | at a |) STEN: | or यद्यद्धि संस्पुशेलायं शांगलादिभिरन्ततः | सन्धं aged ae faqut नाज संश्रयः nec wae: Stat ug fagfmerfad aa: | मधुकुल्याः fade wearer भवन्ति वे ॥९९॥ सरस्तनस्वमा जेण AAT यथा अतिः | ठितः पिढण्णं वे तदुषस्याधिकेाच्थते ie oi ददाति गुरडमिश्रासिलान्‌ पै ्राङ्कमैणि । ` मधुना मधुमिश्रान्‌ at’) श्रलयं शव्वेमेव नत्‌ ॥९९॥ ACUACATS । म ब्राह्मणान्‌ परीकेत सदा दये तु मानवः | 23 कमणि feat च श्रूयते वै ated ॥९९॥ सवेवेदव्रतलाताः पक्रूी्मां पावना fear: । ये च भाव्यविदो(र९) मुख्या ये ख व्याकरणे रताः Ne BI श्रधीयते पुराणं च wanted तथैव च | जिणाचिकेतपश्चाग्निस्विसुपणेः षडङ्गवित्‌ ॥२४॥ बरह्मदेयसुतसैव छन्दोगेग्येष्टसामगः । पण्येषु येषु तौर्येषु श्रमिषेकरतत्रताः ne ५॥ सुखेषु येषु सत्रेषु भवनग्धवश्यश्रुताः(२ । ये च सद्योत्रता निव्थं खकन्मनिरताञ्चये ie dn क्रोधनाः शांतिपरास्ताम्‌ तरै arg निमन्त्रयेत । (१) मधुमां सद्चमिश्रान्‌ बा इति Ge Te | (श) भयविदे इति Go च ° | (द) आअवम्टतज्गुता इति Ge ae we He | RRR वायुपुराणे [Ry we ये चापि fae दश्रसु सुरतेषु व्यवसिताः we on एतेषु दनत्तम्व्यमेते वै पद्िपावना; | अद्धेया ब्राह्मणा ये ह योगधग्मोमनुब्रताः wees tl धमाञ्रमवरिष्टास्ते KARAT ते वराः | चयाऽपि पूजितास्तेन ब्रद्मविष्णमेश्वराः Ne न° । (९) सरष्वाद्॑पु रकेषु विनगि!डताः. इतिपारोवंैते। gory षिमि- ययुः इतिषरथागोवितंडः। . (४) awa इति कग-ज०। 96 REX बायुपुराशे [९६ Ge | येन गङ्गा efcreger faaaaqurfrar । दजाऽनेन(९ aque दुरितेन कलिता! अनाण्ुदाहरन्तीमं Ga पाराणिका जनाः ॥९६७॥ भगीरयस्हु तां गक्कामानयामास wate: | तस्माट्मागीरथी गङ्गा कथ्यते वं्नवित्तमैः ॥९६८॥ भगीरयद्तच्चापि Bara ब्व ह | नाभागक्तस्य aretha धष्मेपरायणः ॥९६९॥ अग्बराप्रः सतस्य सिन्धुदीपस्ततेाऽभवत्‌। - एवं वं्रपुराण्नञा गायन्तीतिपरिश्ुतं ॥९७ ०.॥ जाभागेरम्बरीषष्य भुजानां परिपालिता । बग्व वसुभ्रात्यथं तापचयविवश्निता.॥९७९॥ ` wena: सतस्तस्य िन्धु दीपद वीर्यवान्‌ । आरयुतायोस्ठ दायाद खतुप्णामहायन्राः ॥९७९॥ दिव्याचदयन्ता ऽष राजा मखलसखाबली | wet इाविति विख्यातौ पुराणेषु दृद्त्रतो ॥९७२॥ ARTA CASTRATE: | WAM YA HT सव्यैकामेजनेश्वरः ॥९०४॥ सदासस्तस्य Mare शंसमुखा(९) भवत्‌ | (x) xorsta इति ce च. | (६) woquaafafcardtgets थ भनान्तिजनितपाठवर्च॑न्ते यथा, दाना Wager इति we, राजहसमुखेा इति we, caret मखा इति Ge, राना TET इति wo Be जर |. R¢ we |) बेर्वखतमगवं श्व अंगं | "द्द सुदासस्य सृतः TM: सादासानांम पार्थिवः Ce wi स्यातः कल्काषपादोवे नाखा मिजमहख -सः | afwey सहातेजाः SF कल्माषपादके । - WAH जनयामास दच्ाकुङलण्डूये 110.0 41 श्रभ्रकस्छारकामस्तु मूलकस्तत्‌ सृतेऽभवत्‌ । अचराणुदाहन्तीमं मूलक वै नुप प्रति ॥९७७॥ स हि रामभयाद्राजा स्तीभिः परिटतोाऽवसत्‌ | विवस्तस्वाणमिच्छम्‌ वै मारीकवचमीशरः(९) noc FARA VAT राजा WATT: सरतः | तस्भात्‌ WUE राजा चेडिविड़ाबली ॥९७०॥ सीते डि विडः श्रीमाग्‌ रतग्ौ प्रतापवान्‌ । पुजाविश्वमहत्तस्य(९) पुचीकस्व्यजायत्‌() ॥९८०॥ featowe gina rare) ईति श्रुतिः । येन खगादिषहागम्य gen प्राय जीवित | 1 (६) माञित इति wo | (२) We He पुसतकयेरेतग्छोकाड्धान विद्यते | ao we चऽ we ज०. quay विश्मङक्षस्येतिपाङठेवर्तते। खच विन्मदंश्षसेतिपाटः Batata: | (९) पुच्रीकस्य श्यजायत इति ee च° we | पुचीकस्ये चतायता इति ` कर जर | अमयेभंमजमितत्वेन वाक्यार्थ प्रतिपत्तिं घठते | पचि कार्या व्यजायत इति प्रयुक्तं तु सलमेव | (४) Byrge इति se | ayy इति च । खच षडङद्‌ः अथवा wee: दरतिपाढठः.सम्भवितुमहतिः। . ८ RIE araqura [xq ० । भयोाऽभिसंडिता Great बुध्या सत्येन चेव fe ॥९८९॥ TATE: GAC रघुखस्मादजायत | अजः पुचारचेश्वाप्रि तस्ाद्जन्ने ख वौय्ेवान्‌ | गाजा दश्नरथेभाम दृशच्चाङुङुलनन्दनः ULSI रामे दाश्ररयिरवीरिध्यक्तालाक विश्रुतः | भरतालखच्छण्यैव WING महाबलः ॥९२८२॥ माध्वं GAG इत्वा गत्वा ATTY AA | WAT पुरी ae मथुरा efsaiway ॥९८४॥ Saw: HVT ्जुप्रयदिता वुभौ । पाखयामाषतः सुत वैरेद्या मधुरां परीं ॥९८५॥ अङ्गदयद्रके तख खच्छणस्यात्मजावुमे हिमवत पर्म्वताभ्याखे स्फीतो जनपदो तयोः ॥९८६॥ अक्गदस्ययाङ्गदीया त TH ATI पुरौ । GRAS AWS VAM पुरो War uy Son भरतस्वात्मजौ वीरे तचः WERT एव च, गान्धारविषये fag तयोः पर्थौ महात्मनाः ॥९८८॥ nea fag विख्याता रम्या aafaat पुरौ । gence fa वीरस्य विख्याता पुष्करावतौ ॥९८९॥ गायां ara गायन्ति ये पराणएविदजना शाने निबद्धास्तत्वाथा माहाव्यात्तद्य धौमतः ure on रा (९) चद्चक्रा xfa uo Me, WHR द्रति डर । | शद ae |] aera aa | RCE श्यामायुवा लाहितांशरीप्ताश्योमितभावितः(९) । ` WITS: सुमुखः सिंदखन्धामहामुजः 12 vi दष्ववंसंलाणि रामाराज्यमकारयत्‌ | ` ्छक्षामयजुषां घेषोज्याघोषश्च मराखमः ee en afafeatsragien®) दीयतां सुञ्तामिति,। .. लमस्छाने ad काय्यं जिदधानाञ्चकार & ye an लमागस्का रिषं पृष्वे Greve) भनु जषेभः | सीतायाः पदम॑न्विच्छनम्‌ निजघान wera: ॥९९ ४॥ aay शणसंम्पस्नादीष्यमानः खतेजसा । अरति gq afey रामोादाभ्ररयथिबभे ॥९९५॥ एवमेव महावा श्ररिच्वाङुकुलमन्दनः | रावणं सगणं wat दिवभाचक्रमे fag: ॥९९ ait MAA Fa दत्यभिपौयते | लवथान्योमहाकीय्ये(र) सयदि array ॥९९ (॥ are Arve राज्य पुर वापि इुन्रखसली । . ` रम्या fain तेन विन्ध्यपन्व॑तसानषु ॥९९ ७॥ SAUNAS THY लवस्य च महात्मनः | (१) नितभाषिता इति ae Ge qo Be Ho | (x) राद इति we me च०। १३) रि च्वाकुलनन्दन शादि लबखान्धेभेहावीय्ये xara कार ठक्च ° ज ° पुस्तकेषु पतितं | (9) faatfaat इति we qo | ९८६ ` बायुपुराबे [२९ wel: mraet लाकविषख्याता gudd निजाधत nen gaa yiradiat तिथिः सुप्रिवातिथिः । अतिथेरपि विख्यातेानिषधघामाम पार्थिवः ॥९९९॥ निषधस्य नखः पुचानभः पुचानलस्य त॒ । MAT FURY SAGA ततः खतः ॥९.० ol लेमधन्वसुताराजा देवानीकः प्रतापवान्‌ । . grataelagara देवानीकात्मजः प्रभुः ॥२०९॥ अहोमगेोस्त दायादः पारिपाजेा(९ महायशाः । दलसस्यात्मजखापि तस्मार्‌ अन्ने Tat! arg: ॥९०२॥ WTA स धम्मात्मा AGT TA इ । THT GATT WATS चात्मजः ॥२० al agra सुतेाविद्धाम्‌ ध्ुषिताश् tia ya w(qaragaalta राजा विश्वसहः. किख ॥२०४॥ दिरष्नाभः कौशद्धावशि्स्तत्छुतेऽभवत्‌ । , Gra जैमिनेः निष्यः खतः eg wag ie > ull रातानि afeararay पञ्च योाऽधीतग्रांस्ततः । तस््ादधिगतेायगेयाज्ञवस्क्येन धीमता ॥२१६॥ (x) पारियाच्नो इति Ge च ° Ge । CAB: Be गर पुखक्येा्िष- faa: | (२) सता इति we Se we | सता इति we Me । किन्तु रतेग्वेव OT ज्ञे के बलपुच इति प्रयेगोऽस्ति | (३) fawaw इति कर He | २९ Ge || येवखतमगुवं्रवयनं | Ure पुग्यसतस्य सतोविदान्‌ प्रैवसन्धिञ्च aga: | BUTTS सुना अग्निवणेः Galen ie ० on श्रभिवणास्य श्रीच्रसतु slaw भनुः(९) ea | Hae योगमाखाय Hargara’) मातः । एकेनत्िं्प्रयुगे सज्प्रावन्नैकः प्रभुः ॥९०८॥ परसुश्रुतेंमनेः एचः सुषन्धिस्य चात्मजः | CUNY तथामषेः TERT नामतः ॥९०९॥ श्रासीत्दखतः पुवोराजा विश्ुतवानिति । तस्यासीत्‌ विश्चुतवतः पुंजोराजा SETS: ॥९९०॥ एते श्खाकुदाथादाः राजानः yaw सूताः । ` aa प्रथानाः चे तेऽस्िन्‌ प्राधान्येन g कीर्तिताः ॥९९९॥ पठन्‌ सम्यगिमां ष्टिमारित्यस् विवखतः । ` ्रजावानेति सायोज्यं मनेर्वैवखतंस्त सः ॥२९१९॥ आद्धरेवस्य aq प्रजानां पुष्टिदस्य च । faarer विरजासेष श्रायुभ्मान्‌ waters: eo an दति श्रीमहापुराणे वायुप्रोक्ते वेवखतमनुव॑श्रवणेनं नाम वड्विध्रोऽध्यायः समाप्तः ॥ (१) मररिति wo we । खगयेारत्तरतं मनोः पंच दतिपाठदर्धनाद- च्रापि मनुरितिपाडेयुक्क। (x) कलाययाममिति ae qe | 7 ' अथ सत्र्विंशोऽध्यायः | ` - नक वैवखतमनुवंशकीत्तैनं । ` खत उवाच | श्रनुजस्य विङुेस्त॒ faa निगेाधत | योऽसौ निवेश्यामाख पुरन्देवपुरोपमं ॥९॥ जयन्तमिति विख्यातं गौ तमस्यान्रमाजितः। गष्ठान्याये य्न A जनकाद्‌ पिसन्तमात्‌ ॥९॥ नेमिनंम GUAT ससत्वनमङ्कतः । असीत्‌ पुजोमहारान्न सष्ठाकेभरितेजषः Wei a wits वषिष्ठ विदेः षमपद्यत । त्र पचोमिथिनीामन ज्ञनितः पवैभिस्िभिः ॥४॥ शअरपपरां मश्यमानार्यां भादुभतामहायगपः cava मिध्रिरितिख्याताजननाच्नकंमभवत्‌ ॥१॥ मिथिनौम्‌ महावीययेनासेमियिन्लाभवत्‌। राजासौ ज्ञगकानाम जगकाचाणयुदावस्रः ॥६॥ उदएवसेाः सधमाद्या जानितेानन्दिवङ्कनः | | नन्दिवद्धनतः EP सुकेतुनाम धाभ्मिकः ॥७॥ सुकतेएरपि wary देवरातामहाबलः | देवरातस्य waa cere) दति श्रुति; ॥८॥ (x) ङयुक्त इति we, ठदयुक्त इति ग० Cue Tit we | कन्जर मुकय नन्दिवङ्मतः मूर Kafe qyufeawe Kw, ° पुरूके देव राताम(वखः cafe पधुतेदप्रि धमता षन्तं aS Tate | | । oo ~ > © + @ १०१ प fend पछी peed £= ४० {~ @ Daga Ripa, (Sans.) Fase. T—TIT @ /10/ each. Rs. Gopathna Brihmana, (Sans. & Ing.) Fase, Land IL @ /10/ cach Gopala Tapani, (Sans.) Fase. I obbiliya Grihya Sutra, (Sans.) Fase. I—XIT @ /10/ each.. os Hindu Astronomy, (Inglish) Fase, I— 111 @ /0/ each... Vea Kena Katha Pragna Munda Mandukya Upanishads, (Sans.) Fase. VI Katantra, (Sans) Fase. I— Vi @ 1/ cach ; ह Katha Sarit Sagara, (Mnglish) 1788९. 1- र @ 1/ each oe ०१ Lalita Vistara, (Sans.) 1786. I—VI @ /10/ eac ‘ie et 11110 (1101191) Fase. {-- 11 gee Maitri Upanishad, (Sana. & English) Fasc, I—IIL @ /10/ each ४ Miinimsa Darsana, (Sans.) Fase. II—XVI @ /10/ cach... ex Markandeya Purana, (Sans.) Fase. LV—VIL @ /10/each .. १. Nrisimha Tapani, (Sans.) Fase. [- 11 @ /10/ each ग्ड ee Nirukta, (Sans.) Fase, I—VI @ /10/ each ७ ज ne Narada Pancharatra, (Sans.) Fasc. II—1V @ /10/each .. ८4 Ny:iva Darsana, (Sans.) Fase, [ पणात्‌ 111 @ /10/ each । Nitisara, or, The Elements of Polity, By Kamandaki, (Sans.) Fase. II—IV Difgala Chhandah Sutra, (Sans.) 108९. I—IIL @ /10/ each.. - Prithiréj Raésau, (Sans.) Fase. [—LV @ /10/ each ee ६ Tilto (English) Fasc. I. ea me Pali Grammar, (English) Fase. I and If @ /10/ cach es {6 Frakrita Lakshanam, (3618.) Fasc. I ee oe ee Rig Veda, (Sans) Vol. I, Fase. 1V ,, 5 ग Srauta Sutra of Apastamba, (Sans.) Fasc. I—V @ /10/ each ae lito ASvalayana, (Sans.) Fasc. I—XI1 @ /10/ each ४६ 1)11{0 Latyayana (Sans.) Fase. I—1X @ /10/ each os Sima Veda Sawhita. (Sans.) Fasc. I—XXXVIT @ /10/ each ५ Sihitva Darpana, (English) Fasc. I—LV @ /10/ each ps Saikhya Aphorisms of Kapila, (ISnglish) Fasc. I and II @ /10/ each .. Surya Siddhfnta, (Sana.) Fase. IV... oe we र Sarva Darsnna Sangraha, (Sans.) Fasc. IT be चा Safikara Vijaya, (Saus.) Fase. 11 पत्‌ LL @ /10/ cach भ क Sdfikhya Pravachana Bhashya, (English) Fase. LIT ee a Sifikhya Sara, (Sans.) Fase. व as ie ee Tailliviya Aranyaka, (Sans.) ९८. I—XI @ /10/ each oe 9 12111. Brahmana (Sans.) Fase, I—X XIV @ /10/ each .. a Ditto Samhita, (Sans.) Fasc. [—XKXXIT @/10/ each .. an Ditto Pratisakhya, (Sans.) Fase. [--111 @ /10/ each. Ditto and Aitarcya Upanishads, (Sans.) Fasc. IT and IIT@ /10/ each Ditto Aitareya S’vetisvatara Kena [66 Upanishads, (English) Fasc Land TT @ /10/ cach a i JVandya Brihmana, (Sans.) Fase. I—XIX @ /10/ each aie 6% Uttara Naishadha, (Sans.) Fasc. LI—XI1 @ /10/ each sie Vayu Purana, (Sans.) Vol. I, Fase. I—VI; Vol. 11, Fasc. I—II @ /10/ ch e ee ee Vishnu Smriti, (Sans.) Fasc. I—IT @ /10/ each त Yoga Sitra of Patanjali, (Sans. & English) Fase I—ITI @ /14/ each .. Arabic and Persian Series. ’Kamgirnamah, with Index, (Text) Fase I—XIII @ /10/ each es Kin-i-Akbari, (Text) Fase. I—X XII @ 1/4 each ee oe Ditto (English) Vol. I (Fase. I—VIT) .. es Akbarnamah, with Index, (‘Text) Fase. I—--XXIT @ 1/4 cach > Badshahnamah with Index, (Text) 1८. I—XLX @ /10/ each BReale's Oriental Biographical Dictionary, pp. 291, 4to, thick paper, 2 4/12; thin paper = ०. Dictionary of Arabic Technical Terms and Appendix, Fasc. I—~XXI @ 1/4 ench ae an F 0 i-Rashidi (Text), Fasc. I—X1V @ 1/4 each Fibrist-i-Tusi, or, dsy’s list of Shy’ah Books, (Text) Fasc. I—IV @ 12/ench .. ae Futuh-ul-Shém Wagfdi, (Text) Fasc. I—1X @ /10/ each .. si Ditto Azadi. (‘Text) Fasc. I—1V @ /10/ each si ee Hoft Asman, History of the Persian Musnawi. (Text) Fasc. I (8 History of the Caliphs, (English) Fasc. I-VI @ 1/ each .. aN |, w = at SONA Ow OD — WON OO @ be bet om BD ®=“ = et et 09 SO 0 @ DA © += „द @ bet et |, ^ ow wm @ bo b= p= ~Oooo Gm © >» © Iqbélnémah-i-Jahangiri, (Toxt) Fasc. I—IIT @ /10/ each .. Its. Isubah, with Supplement, (‘Toxt) Fase. I—XXXI@ /1 2/ each Maghaz{ of Wagqidi, (Text) Fase. I—V @ /10/ each a Muntakhab-ul-Tawarikh, (‘Text) Fase. [--XV @ /10/ each... i% Muntakhab-ul-Lubab, (Text) Fasc. I—X VII ८५ /10/ cuch, and Fase, XIX with Index @ /12/ aes es Mu’agir-i-’Alumyiri (‘Text), Fase. I—VI @ /10/ cach Nukhbat-ul-Pikr, (ext) Fase. I .. 21. Nigtini’s Khiradndmah-i-Iskandari, (1५४६) Fasc. I and 1 @ 1/ cach 22. Suydty’s ‘tgan, on the Exegetic Sciences of the Koran, with Supplement, (Text) IF. १८. TII—1V, VII—X @ 1⁄4 each = ,, ‘i i 23. Tabaqat-i-Nagirf, (Wext) Fase. 1—V (+ /10/ each ee oe 24. Ditto (English) Fase. I—X1V (oe 1/ cach ४ > 25. Tarikh-i-Firdz Shahi. (11८६) base. 1---+ {1 (८८ /10/ each ह me 26. ‘Varikh-i-Baihaqi, (Text) 1५4८. 1- > @ /1 O/ cach és 6 27. Wis o Ramin, (Text) Fasc. I—V @ /1 O/cach ,, ee a ASIATIC SOCIETY'S PUBLICATIONS. 1, Asiatic Resgarcuys. Vols. VII--XI; Vols. ॐ and XVIT, and Vols. XIX and XX @ 10/ each ,. we Ditto Tndex to Vols. I—X VIL Se oe 2. Proceeninas of the Asiatic Society from 1865 to 1869 (incl) @/V/ per No. ; and from 1870 to date (028% per No, Jouunan of the Asiatic Society tor 1813 (12), 1844 (12), 1815 (12), 1816 (5), 1817 (12), 1818 (12), 1819 (12), 1850 (7), (५ Vf per No. to Sub- scribers and (४ 1/8 por No. to Nou-Subseribery ; and for 1851 (7), 1857 (6), 1858 (5), 1861 (4), 1४64 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (४), 1873 (8), 1874 (४), 1875 (7), 1876 (7), 1877 (8), 1878 (४), 1879 (7), 1880 (४), 1851 (7), @ 1/8 per No. to Subscribers and (५ 2/ per No. to Non-Subseribers, N. B. The figures enclosed in brackets give the number of Nos. in each Volume. General Cunningham's Archwologicul Survey Report for 1863-64 (extra No., J. 4.3. B, 1864) .. sit १ ०७ ss Theobald’s Catalogue of Roptiles in the Museuin of. the Asiutic Socicty (Iixtra No., J. A 8. B., 1868) - ys es 9 Catalogue of Mammals and Birds of Burmah, by K. Blyth (Extra No. J.A.8.B., 1878). . = > ei Bketch of tho Turki Language as spoken in Eastern Turkestan, Part 1 Vocabulary, by R. B. Shaw (Extra No., J. 4.8, B., 1878) + ' A Grammar and Vocabulary of the Northern Balochi Language by M. L. Dames (Extra bee cr A. 3. B., 1880) ee "1 si Introduction to the Maithili Language of North Bihér, by G. A. Grj ५ Part I, Grammar (Extra No., J. A. 8. B., 1880) fed : c ene Part 11, Chrestomathy and Vocabulary (Extra No., J. 4.3. B., 1882).. Aborigines of India, by B. H. Hodgson Anis-u)-Musharrihin as és : : : ^ : : Cataloguo of Fossil Vertebrata ie is sé . ; Ditto of Arabic and Porsian Manuscripts... 4 sg Examination and Analysis of the Mackenzio Manuscripts by tho Rev. W. Taylor .. we ४ de ee Han K ong sew, or tho Sorrows of Han, by J. lrancis Davis Istilahat-ug-Safiyah, cdited by Dr. A. Sprenger, 8vo. Inayah, a Commentary on the Midayah, Vols. IL and IV, @ 16/ each ; Jawami-ul-’ilm ir-riyagi, 168 pages with 17 plates, 4to. Part I i Khizanat-ul.’ilm ०५ i Mahabharata, Vols. III and IV, @ 20/cach_ =, bs ६ Mooro and Hewitson’s Descriptions of New Indian Lepidoptera Parts I—II, with 5 coloured Plates, 4to. @ 6/ each Purana Sangraha, I (Markandeya Purana), Sanskrit Sharaya-ool-Islam - ie a i mi Tibetan Dictionary ee ee ee @ @ e । Ditto Grammar ds 99 ae ee ee Vuttodaya, odited by Lt.-Col. G. E. Fryer oe = ‘se Notices of Sanskrit Manuscripts, Fase, 1—XVI (@ Lf vach .. Nopuleso Buddhist Sunskrit Literature, by Dr. ॥६. 1.. Mitra to CO & GW = 1 ie @ ¢ < —_— Co On ote +~ < £ 90 5 ote e @ a BW LO b= कं BS P25 66 & m NS | ५ । [. om = t= OO > = te as: ~- ~ — eoceoeenrwec Seecocce oc eoocece ५ 1 Sin ARPA 1884 BIBLIOTHEGA INDICA ¦ (foLLecTION OF PRIENTAL Works PUBLISHED BY TIE ASIATIC SOCIETY OF BENGAL. New Sernizes, No. 499. = a DUOC -0िथ शिपि - Ve ५५4 ६1 1४ 4 be a ` ५०... sit ae eR न ¢ iF + | | | + १ : , i , . | |] ॥ 42१ ter | 13) 1 | | 9 | | 1s # ¶ # ‘a? bee 1h Be ; 7] | | \ ~ > । | ॥ ५ "| ie tp i | > + हि) जं | ie ’ a ४ ' I ~ र ¦ (1 1 ` 1१8. 1 ५ | कः ॥ ) 11 bel BE LB Se \ aa PES od 1 Le et SH ~ || =" i: oo ~~ pint —— 4. ५ es ' च = ४ (क्न | 2 (५ \ | ` 7 | ? SD CC @ © 8 Sewers Coewvevervwerrrs thers ~ eel ett ^ ~ 2 re wd at 2 ४ ~ न M ~ >. J | > ४ 2 वायुपुराणम्‌ । THE VAYU PURANA. A SYSTEM OF IINDU MYTITOLOGY AND TRADITION. EDITED DY RAJENDRALALA MITRA, LL.D., ©. I. ए, VOL. IL. . FASCICULUS IV. CALCUTTA : PRINTED BY J. W. THOMAS, AT TILE BAPTIST MISSION PRESS. AND PUBLISHED BY THB र ASIATIC SOCIETY, 67, PARK STREET. 1883. | ५ ~ LIST OF BOOKS FOR 8॥{ ६. AT THE LIBRARY OF THE prsiatic | POCIETY OF PENGAL, No. 67, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY’S LONDON AGENTS, MESSRS. TROBNER & CO. 67 anp 69, Lupa@atr Hix, Lonpon, E. C. BIBLIOTHECA INDICA. Sanskrit Series. ound ow a ® jon Zz Atharvana Upanishads, (Sanskrit) Fasc. I—V @ /10/ each.. Aévaléyana Gyihya Sutra, (Sans.) Fasc. I—1V @ /10/ each Agni Purdna, (Sans.) Fasc. I—XIV @ /10/ cach Aitareya Aranyaka of the Rig Veda, (Sans.) Fasc. I—V @ /10/ each .. 2 Aphorisms of Sandilya, (English) Fasc. I ४ $ 10 Aphorisms of the Vedanta, (Sar...) Fasc. II—AIIT @ /10/ cach ay Brahma Sitras, (English) Fasc. 7 = ०, oe es és 00 20६78४1, (8008. ) Fasc. I—VIII @ /10/ each... a + 270० Kranyoka Upanishad, (Sans.) 1186, 11- ए, VI—IX @ /10/ cach Ditto (English) Fasc. II—II1I @ /10/ cach a Brihat Samhité, (Sans.) Faso, I—III, V—VII @ /10/ each Chaitanya-Chandrodaya Nétaka, (Sans.) Fasc. II—III @ /10/each .. Chaturvarga Chintémani, (Sans.) Vols, I, Fasc. 1—11; 11, 1—26; III, ® CO bet oh Cn oe @ © Co OO & & me Ca 1—6, @ । i each Fasc, oe 9 a ,, 26 11 Chhéndogya Upanighad, (English) Fasc. II... - ०, 0 10 Categories of the Nyfya Philosophy, (Sans.) 29890. II ६ ee 0 10 Dasa Rapa, (Sans.) Fasc. I—IIT 10/ each .. ss - 1 14 Gopatha Bréhmana, (Sans. & ing} ‘aso. I and II @ /10/ each + | 4 Gopéla Tépani, (Sans.) Fasc. I oe ०७ ee ०० 0 10 Gobhiliya Gyibya Sdtra, (Sans.) Fasc. I—XI1 @ /10/ each.. ० प 8 Hindu Astronomy, (English) Fase. [-- 17 @ /1 0/ each... « 1 14 18६ Kena Katha Pragfna Munda Méndukya Upanishads, (Sans.) Fasc. VI 0 10 Kétantra, (Sans ) Fasc. I— VI @ 1/ each ०७ ee ०, 6 ¢ Kathé Sarit Sigara, (English) Fasc. I—X @ 1/ each ०१ ee 10 0 Lalita Vistara, (Sans.) Fasc. I—VI @ /10/ each 9 ०, 3 13 Ditto (English) Fasc. I—II @ 1/ each 3 v Maitri Upanishad, (Sans. & English) Fasc, I—III (in one volume) ०, 1 44 (Continued on third page of cover.) MAR24 1884 Re we |] वैवसखतमनुवं शको चमं । श्ट CUTE तनयोमरावीययंः प्रतापवान्‌ । मरावीयस्य ufaar सु्टतिस्तश्च सात्मजः ॥९॥ Quarta घमात्मा vata: परन्तपः | weagurats शय्यैश्वानाम विश्रुतः nq en wage भरः पैबोमरेः aa: प्रतिलकेः(९) । vias धात्मां राजां कीरतिंरथः सुतः Ue LH qa, कीिरथस्यापिं देवमीढ इति रुतः । देवमीढस्य विषुधोविवुंधस्ट सतेाश्तिः(॥१९५॥ मांएतिखताराजं athe”) प्रतापवाम्‌। कीर्िराजातमजा" विदान्‌ भंहारे मेति विश्रुतः uy en महारेश्नस्तं विख्यातः खंरंरेाभा व्यजायत | सणरामात्मजखापि Watrarsysga: ॥९४॥ इस्वरामात्मजाविदान्‌ खीरध्वजं ईति aft । Ufeat naar येनं सीता रश्च यज्रखिनी । रामश्च महिषी साष्वी सुत्रतातिपतित्रता ue wi जशरपायन उवाच । कथं सीता समुत्पन्ना रव्यमाणा यश्रखिनी | किमर्थ॑श्चारुषद्राजा रें afar बण्डव ere सत उवाच । Aaa BVA अश्वमेधे महात्मनः | (९) पतिन्धक इति we, पिदढन्धक इति ग °, प्रतिग्वक इति Se qe | (२) aerefafafa we me | (x) afacra इति we we we | (9) कीर्चिंरातात्जेा इति eo we we | की्तिराणद्त इवि we Ae! 37 २९9 बायुपुराये [२७ qe | विधिना . quanta तस्मात्सा समुत्थिता ॥९७॥ सीरध्वजात्तु जातस्त भा्‌मान्नाम मेथिलः | ` भ्वाता guage ख काश्चाधिपति\ qa: ॥९८॥ तस्य भागुमतः पचः प्रदयुच्रखच प्रतापवान्‌ | सुमिस्तस्य सुतश्चापि तस्मादूजवहः खतः vel GATT A सुतदाजः चकुनिस्तस Vy: | UAT: WHA: GA: सुव्ास्तत्पृतः खतः ॥२ oi शरुता ARTY दायादः श्रुतस्तस्य चात्मजः | GIA जयः पुजजयस्य विजयः सुतः ॥२९॥ विजयस्य wa’) Ga चतस्य सुनयः खतः | सुनयाद्रीतदव्यस्त॒ वीतशव्याकजेाष्टतिः ॥२२॥ VAT बडलाशोश्ठदडलाशसुतः रतिः | तस्मिम्‌ सन्तिष्ठते वशाजनकार्नां महात्मनां । इत्येते मेयिलाः परोक्षाः समस्यापि fared ue ai इति श्रीमहापुराणे arate वैवखतमनवंकीन्तेनं नाम सप्तविभोऽध्यायः समाप्तः ॥ (x) क्राष्लाधिपतिरित्षज सन्धिावेः। ` (a) छतः इति Go we. Sq अष्टाविंजाऽध्यायः। ut क -<>-Oo0em तथ सामनग्भविवरशं | खत उवाच । पिता समस वै विप्रा जङ्ञेऽजिर्भगवामृविः | तजचाजिः शवेलाकानां तखौ aaa एतः nei HAUT मनसा वासा Waa समाचरन्‌ | REFUSING ऊद्खंबाङमेहाद्युतिः ॥२॥ सद्शरं माम ANAT तप्तं ATT । “ife वषंसदस्ताणि दिव्यानीति fe नः अतं Wen तश्योद्धरेतसस्तच स्थितस्यानिमिषस्प्ा | सामवन्तुनृरापेरे aerafy: स वै दिजः ॥४॥ ऊद्धंमासक्रमे तस्य सामत्वं भावितात्मनः | सामः gata मेजाभ्यां za वा draw दिन्नः ॥५॥ तं गभे विधिनादिष्टा दश रेवयादधुखदा | समेत्यधारयामासुवेचतानश्नमसक्षवाम्‌ (९) ॥६॥ स ताभ्यः सहतैवाय fasta: प्रभाषितः । (१) खेममये wat इति ne Go Geo ल ° | तेन AWA इति Bore! aa स्वे नियमे छतः इति, खेम यमे एतः इति, खात्मयेदत शति at पाटोऽथंप्रतिपत्तिकरः | (२) रतच्छोकाड मले प्रद्िंताकार ्ादशरंपुतकमाते वर्तते । firey जेखकप्रमादजनितव्वेन वाक्धायंप्रतिप्तिरदुरूहा | तस्नादयमेव पाठः सम्भावनीयः | यथा, समं ता धारयामाप्ने च ताः TATA | RER बायुपुराओे [२८ ° | यथावभासयन्‌ लेाकान्‌ ्रीतां शुः शवभावनः(९) won यदा न धारणे श्क्रास्तस्य We ताः faa: ततः सख ताभिः भ्रीतांदरुनिपपात वसुन्धरां ॥८॥ पतन्तं साममालेाक्य ब्रह्मा लाकपितामहः | रयमापेपयामाख Barat हितकाम्यया ॥९॥ स हि देवमया विप्राः whet सत्थसङ्गरः(९) । य॒क्रोवाजिषदस्ेख सितेनेति fe a: Ail? ॥९०॥ तस्िजिपतिते देवा; पुज: परमात्मनि । GEAABS: GW: BAST aH विशुताः ॥९९॥ तत्रव ङ्गिरमस्तस्य अ्वगो चेवा तजस्तथा । कम्भिर्यजुभिवेडभिर यवोङ्गिरञेरपि ॥९२९॥ ततः संस्र यमानस्य तेजः WH भाखतः | ्रयायमानं लोरकास्त्ीन्‌ भावयामास Gam ॥९२॥ समेन रथमुख्येन सागरान्तां वसुन्धरा । जिः सप्नषटवो दिपुल(*खकाराभिप्रदचिफ ॥९४॥ aa यापि ate: एयिवीमन्वपद्यत | (१) खच्राकाङ्ितया sreraaranfeae जीका डंपतमं gue । (२) wa Garage इति ख ° | धम्मायस्चसङ्र इति Te qe | (a) सात्‌ Bary परं, समेन रच मु्येनेतिक्ञाकः । अनन्तर, afe- faufaa देवा इव्यादिक्षाकाः। ति पाठक्रमः बाक्धायस्य एस तिक्र | : (9) fran इति ° च ° । fran उतिपदस्यार्थ्न्यन्वेन भमभन्धलमव- ग्रस्यते | खच वियदतिपाढः aay । श र|] सामलन्भविवरशं | २०९ श्रोषध्यस्ताः समुद्धुतास्तेजसा SII ATT ॥९ ५॥ alfa rae Gary प्रजाश्चापि wafaan: | पेष्टा fe भगवाम्‌ सेभेजगताहि दिजेत्तमाः ॥९६॥ स शभतेजास्तपसा dqaay कष्पीभिः | तपस्तेपे महाभागः पद्मानां दश्रतीर्द श्च ॥९७॥ दिर ्छवणा या देव्याधारयनधात्मना जगत्‌ । faq eraraagq सामः प्र्याताः(₹ खेन aT ne cH AAA ददौ WS ब्रह्मा ब्रह्मविर्दावरः । वी जौषयधिषु विप्राणमपाश्च दिजसन्नमाः nee सेाभिषिक्रामदहातेजा महाराञ्येन राजराट्‌ ५) | लोकानां भावयामास खभावान्तपर्ताविरः ॥९०॥ सप्तवि्रतिरिन्दोस्ह दाक्तायण्योमहात्रताः | ददौ प्रचेतसा दलोगचचाणीति या विदुः । ९९॥ स तत्प्राप्य महद्राज्यं सामः सामवर्तां wy: । aay” राजख्य सरस्तश्रतदिणं ॥९२॥ दिरि्यगभशचोद्ाता ब्रह्मा ब्रह्मलमेयिवान्‌ | (x) याभिरिति कर | (२) विधुरिति कर क्र He | विभ्नूरिति Se qo | (३) प्रख्यातः Wo Go च | (9) खघ स्लोकः we ° पुस्तकयानेस्ति। ग ° ° पुरतकव्यतिरिक्तादभर- पुस्तकेषु महाराञ्येन राजराट्‌ इतिप रे विद्यते | खच मदासान्ये- SF राजराट्‌ इतिप्रायेागः ary | (५) BA GATE, वा, समायजत्‌ इति पाठः समीचीनः | = वायुपुराये। [Re ख | सदस्यस्तच भगवान्‌ हरिनारायणः Hy: | खनमतङ्मारपरसुखेरादयनहयषिं भिटैतः(९) ne en दक्िणामददश्सोमस््ौन्‌ लोाकाजिति नः शतं । तेभ्ये्रह्मपिमुस्येभ्यः सदस्येभ्यश्च वै feo: ue vi तं सिनी च कुङ्खव ay: पुष्टिः प्रभा वसुः । कोनतिटंतिद्च walty aa ta: सिषेविरे ne vi MIMaIUAAT: wIcafa पूजितः | अतिराजातिराजेग्द्रोदश्धातापयद्धिभ्रः ॥९६॥ तदा तत्‌प्राय दुष्यापमेश्वयम्डषिसस्ततं । a विभ्वममतिविप्रा विनये विनयोहतः ie on दस्यते: स वे भायैीन्तारां नाम यश्रखिनीं । जहार सद्दा सव्वानवमल्धाङ्गिरःसखुताम्‌ ॥२ TI स याच्यमानेदेवेश्व तथा देवषिंभिख | | नैव Maat तस्मायाङ्गिरसे तदा ue ei उश्रनास्तस्य जया पाष्िंमङ्िरसादिजाः | a fe framers faa: पृवं eat: eet Vay Asa भगवान्‌ रद्र स्तस्य ceaa: | पाष्णिरादहाभवह्‌वः(९) RAMANA: Nea तेन ब्रह्म्षिमुख्येभ्यः परमास्त्रं महात्मना | (श) इतमिति ota: साधीयान्‌ | (२) तेन सखेहेने तिन्चोकस्य gla ay ayfaface अस्मात्‌ ary कतिपयद्चोकपतनमुपलभ्यते | (x) तच्चेति ख Te | Re ye |] सामजन्मविवरशं | Rey Siem देवानुत्‌सृष्टं येनेषां माग्रितं aw ॥३९॥ तच तर्‌ युद्धमभवत्‌ प्रत्यक्लन्तारकामयं | देवानां दानवानाश्च साकल्यकरं मदत्‌ ॥३ Bll तच शष्टास्रयोदेवास्हषिताञ्चेव @ war: | बरह्माणं शरण जग्‌सुरादिरेवं पितामदं ॥ 2 gi ततानिवा्यै त्रम रुद्रः ज्येष्ठश्च wet | ददावाङ्गिरसे तारां खयमेव पितामहः ie vi श्रन्तवन्नीच तां Ter तारान्ताराधिपामनां | गभ AAAS न लं विप्रः प्राह टरस्पतिः 12 dn मदीयाथां तनौ योगौ aired: कथञ्चन | श्रथा MARIA कुमारं Tye ॥३७॥ $्पिकास्तम्बमासाद्य अ्वलन्तमिव पावकं | MAAS भगवान्‌ TITAN SITY: ॥२८॥ ततः संशयमावन्नास्तारामकथयन्‌ सुराः । सत्थं ब्रूहि सृतः कख सोमस्याथ eae: ee हीयमाना यदा रेवान्नाह सा साष्वसाधु वा | तदा तां गरतुमारसः कुमारोदस्रन्तमः ॥४ ०॥ सन्निवाये तदा ब्रह्मा तारां चन्द्रस्य wee: | यद च तच्यन्तदुन्रुहि तारे कस्य GATS ॥४९॥ सा प्राञ्जलिर्वाचेरं ब्रह्माणं वरद प्रभुं । सामस्येति महात्मानं कुमारन्दसयुदन्तमं(९) ॥४ ९॥ (९) awe कुमारादस्ुदन्तम, ढसिप्रयननन्तठः eee इतिप्रथमान्तपाठः समीचीनः | Red बायुपुराये [Re च्छ ° | ततः ख तमुपाघ्राय(९) सेामेदाता प्रजापतिः। बुध tantra ae पुज धीमतः ॥४ all परतिपुव्व grat समभ्युत्तिष्ठते gus’) | उत्पादयामास तदा पुज वै राजपुचिका ॥४४॥ तस्य पुजोमद्ातेजा BAIS: पुरूरवाः | उर्व्ां aft तद्य पुजा: षट स॒महोजसः ॥४ ५॥ प्रसद्य धर्षितस्तच विवश्चाराजयश्छमणा | ततेायच्छाभिग्डतस्त सोमः प्रखीणमण्डलः | जगाम श्ररणाद्याय पितरं साजिमेव तु ॥४६॥ तस्छ ततुपापन्नमनं चकाराजिमेहायभ्राः | BUMS सुक्रः भरिया जज्वाल Ta: iy ol एतत्छोमस्य वै vn कीन्तितं दविजसत्तमाः | वं्नन्तस्य दिजगेष्टाः कीत्यमानं निनेाधत ug Si धन्यमाराग्यमायु्यं FUCA | खामख्य WH Yaa सवपापः प्रमुच्यते ॥४९॥ दति श्रीमहापुराणे arate उपोद्धातपादे सेमेोत्‌पत्निनाम अ्ाविश्रो ऽध्यायः समाप्तः ॥ (५) शपादायेति Geo ग ° | (x) qu द्रति गर Se We | By ऊनत्रिंशोऽध्यायः | कक चग वंशकी त्तमं | खत उवाच । समस्य तु वृधः FAG तु पृरूरवाः। तेजखी दानशीलश्च यज्वा विपुखद्तिणः ॥९॥ ब्रह्मवादी पराक्रान्तः शचभियुधि दुजयः । आर्त्ता WNIT यज्वना ददो Ae Nel सत्यवाक्‌ कम्ब द्विश्च (र) कान्तः संडतमेथुनः । अतीव(₹) पचोलाकंषु रूपेणाप्रतिमेभवत्‌ iat त ब्रह्मवादिन दातं was सत्यवादिनं । want वरयामास fear मानं यशस्विनी ॥४॥ तया सहावसद्राजा दश्वषाणि चाष्ट च। सप्रर) षट्‌ an चाष्टौ च दन्न oat च वीयवाम्‌ ॥१॥ वमे Sara wa तथा मन्दाकिनीतटे | श्रलकायां विन्रालार्यां नन्दने च वनोत्तमे ॥६॥ गन्धमादनपादेषु मेहश्रटङ्गे नगोत्तमे | उत्तरांख कुरूम्‌ प्राप्य कलापग्राम(“ मेव च pol एतेषु वनमुख्येषु सुरैराचरितेषु च | sia सहिताराजा रेमे परमया सुदा ॥८॥ १) धम्मेनुिखेति we ao | (२) यतीव इति wo He | (र) wy xfa Ge qo | (9) nmunrafafa go qe | 38 REX aya Ta [२९८ ey षय HY । Aaa Haut दवी राजानं मानुषं कथं । देवानृत्ष्टज्य VATA तन्नोन्रूरि व्र॒त Net खत उवाच । ब्रह्म्ापाजिण्डिता सा मानुषं समुपस्थिता | ल त तं auntie समयेन व्यवस्थिता ॥९०॥ श्रात्मनः ्रापमेक्ताथं नियमं at कार a 1 श्रनद्मदशेनञ्चेव श्रकामात्‌ सद मैथुनं | दधौ मेक wean’ a) aragafaea । धृतमाचं तथाहारः कालमेकन्त्‌ पाथिव ॥९९॥ यद्येष समयोराजन्‌ यावत्कालश्च ते दृद । तावत्कालन्त TNA एष नः समयः रेतः ॥९२॥ Awe खमयं श्वे ख राजा पर्यपाखयत्‌। एवं खा चापसत्‌ तस्मिन्‌ (९) पुरूरवसि भामिनी ॥९ at वषय चतुःषष्टिं तद्धत्या ापमे7हिता । खवेश्रौ मानुषं प्राप्ता गन्धन्वािन्तयान्विताः ॥९४॥ गन्धव्वौ ऊचुः | चिन्तयध्वं महाभागा यथासातु वराङ्गणा। श्रागच्छन्तु PACA खर्गग्षणा ॥९ ५॥ तते विश्वावसरनाम तजा वदतांवरः | तया*) तु समयस्तज क्रियमानेामतानघः ॥९६॥ (९) डति Ge | (२) सा इतिप्रयेागः साधुः| (a) ्यादशपुखकमाे Aaah | परन्त॒ नायं समीचोनः। (8) ख्ादग्रपु कमान मयेतिपराठेवत्तते यन्तु न सम्यङ्‌ । २८ सर |] चन्दर वंशकी Te | ———_ समयव्यृत्रमात्‌ सा वे TTA यथा(९) , age वद्धि वः सवे यथा त्यच्छति सा मुपं yon wea”) Grae ama कायेसिद्धये(२ | एवमुक्ता Was प्रतिष्ठान महायशाः ॥९८॥ स निश्नायामथागम्य मेषमेकं wert वे । alana सा त मेषयाश्चारुहासिनी ॥९९॥ गन्धवागमनं Wat शयनस्था यश्रखिम | राजानमत्रवीत्छा त पत्रमे Plaafa वे ne ot एवमुक्ाविनिश्चित्य नग्रभ्विष्ठति वे नुषः. । an zeafa at देवी समयोावितये भवेत्‌ ie vi ततेग्डयम्ह॒ waa दितीयं मेषमादटदुः | दितौयेऽपडते मेषे शेलन्देवी तमन्रवौत्‌ ie en gat मम इते राजन्ननायाया इव प्रभो । एमुत्रस्तरत्थाय नद्माराजा प्रधावितः ne ei Aanat पदवीं राजन्‌ aaa” | उत्पादिता तु महती माया तद्वनं महत्‌ ॥२४॥ Ree (१) यथा इत्यत्र घ्रुवमितिप्रयागः साधीयान्‌ sae राजानं aad (२) ससादडहेति Noe Go Wo Be Fe | (३) वीय्यसिद्धये इति ne ° Ho aT! | (४) vafasy स त्थतः इतिप्रयोगेऽचर a_r | यथेतिवाक्छस्य पुनरर्तिदषेऽनिवस्कोयः। र्या खस्नात्‌ A काडात्‌ परः विश्वावसक्तकतिपगप्रवाक्छानि a afte | (५) खच, मेषयोः पदबीन्तच गन्धर्मेदिव माभि रितिप्ये(गाति sz | g @ @ बायुपुराे [Re We | प्रकाञ्चितन्तु खसा aaraqaaeg ar’) । न्म Fat तिरेभ्ठत्ा श्रपरा कामरूपिणी ue yn तिरेग्डतान्तु at mat गन्धवास्तत्र तावुभौ । मेषौ त्यक्ता च ते da तत्रवान्तहंताभवन्‌।९) ie ६॥ उन्बष्टावुरणो FAT राजा गटद्यागतः wy । saat त॒ वे राजा विललाप सुदुखितः॥२७॥ चचार एथिवीं चैव मागंमाणस्ततस्ततः | अथापश्यख at राजा CIF महाबलः ie Si quate पुष्कारि्छां विगाढठेनाखनाञ्ुतां | कोडन्तोमण्एरभिख पञ्चभि; सद waa ॥२९॥ swag ततः सुभूराजानमविदूरतः | gaat ताः सद्खीः are श्रयं स पुरुषोत्तमः ॥द्‌ ०॥ यस्िन्नदमवाखौ ति) दशयामास तं नृपं । तत श्राविबेग्डवुस्ताः पश्चचड़ा एरास्ठताः.*) ve ९॥ दृटा ठ tim at प्रीतः प्रलापान्‌ कुरुते aga | safe तिष्ठ मनसा घारे वचसि तिष्ठ हे nee (x) खत्छोकाजौत्‌ परः Breas पतितं वाकसमाप्तैरभावात्‌ | (२) wa सन्धिरा्रपयागात्‌ | (a) पुनरिति Go गन ङ° चर Ho | (५) सन्वव्ववाद्यस्तकेषु मवासीति इतिपाठेवृततैते । त्र मवातसं सेतिप्रयागाविशुडः। (a) खच, पञ्चचुङादयेोऽ द्राः इतिप्रयोगः समीधीनः। we Te Be जश पु way पश्यकरोड़ाप्रस्तताः xfamarsfe | २९ Be |] चन्दर वंगशकीसनं। एवमादीनि खदछाणि परस्यरमभाषत | उव्वैशी ल्व्रवीश्चेलं aye त्वया प्रभो ॥ ३ ३॥ संवत्सरात्‌ कुमारस्ते भविता मेव dua: । निशामेकान्तु वे राजा श्रवसन्तु तया सद ॥३४॥ सम्प्रहष्टोजगामाय खपुरन्तु महायश्नाः | गते संवत्सरे राजा उव्वर्ं पुनरागमत्‌ ॥ द ५॥ उषित्वा तु तया साद्धमेकराजं महामनाः | कामार्तश्ात्रवीहीनेभव fae ममेति ३॥३६॥ SIGNS गन्धवैास्ते वरन्द दुः | त॑ कणीव्व महाराज ब्रुहि चैतान्‌ स्वमेव दि ॥₹७॥ au नित्यं fe सालेक्यं गन्धवार्णां महत्मनां | तथेत्युक्ता at a8 गन्धाश्च तयास्लिति ॥३८॥ सखालीमग्नः पुरयिता गन्धव्वाञ्च तमत्रुवन्‌ । aaa दृषा लाकन्ते safe ववं नराधिप ween तमादाय FAITH मगरायेपचक्रञे | fafaa तमरण्डाश्च स पचन्त रहं ययो ॥४ ०॥ पुनरादाय दृष्छाञ्चिमश्वत्थ तत्र दृष्टवान्‌ | समीपतस्तु तं get wae तत्र विस्तः iy on गन्धर्ग्यस्तथाख्यात्ुमद्मिना at गतस्तु सः | ya तमयमखिलमरणिं तु समादिशत्‌ ॥४२॥ श्रश्वत्यादरणि कला मथलाभ्भिं यथाविधि | तेनेष्टा त सलाकं नः प्राश्यसि तवं नराधिप ug a RR बायुपुराये [Re Geo | afaarfa जिधा कत्रा ase नराधिपः | छा यततैवेडविधगेतस्तेषां सलाकतां ॥४४॥ वासाय च स naar ख महारथः | uatsta: पुषेमासौदै शलस्तींस्तानकन्पयत्‌ iy ५॥ एवं प्रभावेराजासीरेलस्त दिजसत्तमाः | Zi पुण्यतमे चेव aefefacaga ॥४ al राज्यं स कारयामास प्रयागे एयिवीपतिः । SA यामुने तीरे प्रतिष्टाने(* महदायश्चाः ॥४ on तस्य पचा बग्बुदि षडिन्द्रोपमतेजसः | मन्धव्वेलोाके विदिता श्रायुरदधौमानमावसुः ॥४८॥ विश्वायञ्च श्रतायुञ्च गतायु(रखोवेशौसताः । ्रमावसेास्त॒ प जाताभीमेराजाथ विश्वजित्‌ ge it श्रीमान भीमस्य दायादेोराजासीत्काच्चनप्रभः । facta काञ्चनस्यापि सुषा जेाग्डन्द्हाबलः ॥५०॥ gyrus: केशिकागभेसम्भवः । प्रतिगत्य ततागङ्खा वितते यज्ञकम्मणि ॥५९॥ grasa तं रें भाविनोथैख्य दशनात्‌ (९ | गङ्गया क्ञावितं दृषा Aas समन्ततः NYRI सोहा चिवेरदः(५) क्रद्धोगङ्गां रक्रलोचनः । (x) प्रतिष्टाने इति क चर Fe | (x) श्चतायुरिति खर | (a) देशनात्‌ इति च | (8) सौहाचिश्च तः; इति wo ग ० । असन्‌ Wats सम्ापकक्रियाया RE Wo |] QATAR सभं | ark श्रस्य गङ्ेवलेपस्य Fy: फलमवाश्ुहि ty si एतन्ते विफलं सव्ये gtaaan”) करेोाम्यदं | राजर्षिणा ततः पीता wet दृष्टा सुरषैयः was उपनिन्यमेहाभागा दुदिदढलेन STAT । यौवनाश्वस्य पौजीन्तु(९) कावेरश्चक्भुरावरत्‌ ॥५५॥ य॒वनाश्वस्य way गङ्गा येन(९) विनिममे । कावर सरितां set जङ्भुभाग्यामनिन्दरतां ॥५६॥ meq दयितं पुं Gers नाम धामिकं) कावेर्यां जनयामास श्रजकस्लस्य चात्मजः Wo WARD तु दायारोबलाकाश्चामहायशाः। ब्दबुख् गयः शीलः(*) कु शस्तशछात्मजः खतः ॥५८॥ BUA TIA चतवारोवेदवचेसः(*) | कुशाः कुशनाभश्च श्रमूत्तारयभावसुः ॥५८॥ कुशरस्म्बस्तपरपे पु चार्थी राजसत्तमः | ऊषशनीयतेन, सो हेचिर्वरदः, वा, ae ततः इत्च सोहा- चिरत्रवीदितिपाठः समी चीनः। (१) सन्वैव्वादणंपु रकेषु पीतमम्भ इत्य चर भ्नमेतपत्रपाठावत्तन्ते। यथा, पिवचभः इति ae, पिवन्तीभिः इति wo, auc: किण इति गर, पिवन्तंवः इति wo, पिवन्तभं इति we, fur: इति ge, पिवन्ताप्त शति Se | (२) पुचोभिति खर | (a) गङ्गाये न इति =° wo यन्तु न सम्यय्‌ | (9) बभूव च दयालः इति |e | (५) देवव्ेसः इति wo We | Rog वायुपुसाये [Re ख । gd वर्ष॑सरस्ते वे भ्रतक्रतुमपश्यत ॥६ ०॥ ख Sd तपसं Tel Gears: परन्दरः। समथः VIHA खयमेवास्य श्राश्चतः A vi Gad कल्पयामास सखयमेव पुरन्दरः | गाधिनेमाभवत्पुचः कौशिकः पाकश्रासमः ॥६२९॥ पौ स्कुत्छाभवद्वाया गा धिस्तस्यामजायत\) | एव्वं कन्यां महाभागां नाशा सत्यवतीं Wat , तां गाधिः ga: काव्याय रुषीकाय ददौ प्रभुः Id al तस्यां gag) वे भन्तं भागेवेभुशुनन्दनः | gard साधयामास चरं TGA च ॥६४॥ तथा चाहय णिति? रुषौकेामागवस्तदा | उपयोच्यखरुरयं लया माजा च ते wear) na wn तस्यां जनिग्यते पुजादौत्तिमान्‌ लजियषंभः । अजेयः लजियेरयुदधे चजियषेभद्धदनः ॥९६॥ तवापि ga कल्याणि frat तपोधनं | शमात्मकं दिजग्ेष्टं wate विधास्यति ॥६७॥ (१९) जनयामास इत्यर्थं खजायतेत्यार्षः | (क) प्रचायडति पाठः साधीयान्‌ | (९) Ho Ge we छ ° ज ° GRE शिश्टति इति खयम्रून्यपाडावर्स॑ते | we uM तया राजा बालभ्टतिरितिपाठः। Te पस्तके रतन्छो- wis vfs! खिति इत्च gufafafa प्रया गोऽथेप्रतिपत्तिकरः | (8) भाः इति पाठः aay आदशंपु स्तकेषु विद्यते | wt qa दति सम्बो धनान्तप्रयागः सङ्गतः | ee Be |] WRATH | १०४ एव मुक्ता at मायेष्टवंकाभगुनन्दनः तपस्याभिरतेानित्यं sei प्रविवेश इ ॥६८॥ गाधिः सदारस्त तदा शटवाकाञ्चममभ्यगात्‌ | तीथेया जाप्रसङ्गन gat दरष्टुं नरेश्वरः ॥६८॥ चरदयं zelar तु षेः सत्यवती aan’) । NCAA इष्टा ATS न्यवेदयत्‌ ॥७ ०॥ मातातु ae रवेन दुहित्रे खं चहं दरौ, तघ्याश्चह्मयान्चानादात्मनः सा चकार FNS अय सत्यवती गभं स्षियान्कर प्रभं | धारयामास दीपेन व एषा चघोरदशेना ॥७९॥ तद्धदीकसततेादृ ष्टा यागेनाणनुग्डश्च च | तराम्रवी द्विजचेष्टः खां भार्यां वरवर्णिनी ॥७ ३॥ मातुः सिध्यति ते az चरव्यत्यासहेतुना(९) | जनिष्यति fe पु चस्ते क्रूरकमातिरारणः ॥७४॥ ` माता जनिव्यते वापि? तयाश्चतं तपाधनं | ` fad हि ब्रह्म तपसा मया aa समर्षितं ॥७१५॥ (१) तदा इति पाठोयक्तः। (२) अच्च चखादश्पुस्तकमाव भ्नान्तिजनितपाठाः सन्ति। यया, माचा सिडन्ति ते सव्वं भत्रे चव्वेव्यानामा इति च इति we, याच्रासिद्यन्ि - ते wa वव्वेरस्य माति च इति me | कन Go qo wo ज. पुस्तकेषु, मात्रा सिद्यन्ति ता भद्रे इति पाठः साधारशः | इतः पर चतु भ्यासहेतु स इति we, चखविन्धासहेनतु इति co qo, चतु च्यन्यासहेतु तु xf eo 4 4 Bae Bq तुत रति ज. (श) चापि xfa wo ग°। ४9 २०९ TTT | [२९ Ge | एवमुक्ता महाभागा war सत्यवती तदा। प्रसादयामास पतिं Gara नेदृश्ोभवेत्‌ । ब्राह्मणापसदस्लन्य दव्युकरामुनिरनवीत्‌ ॥७ ६॥ मेषः wefea: कामेामया AL तया त्वया | sane भवेत्‌ पुः पितुमातुश्च कारणात्‌ ॥७७॥ पुनः सत्यवती वाक्यमेवमुक्रात्रवीदिद्‌ | इच्छन्‌ लोकानपि सुने जेयाः किं पनः GA ॥७८॥ WAH AY UA: पजं मे दातमरेसि । काममेत्रविधः पुजोमम स्यान्नु ae!) प्रभो Ned aaa’ wa वे कमेव दिजान्तम | ततः प्रसादमकरेात्‌ स तस्यास्तपसेाबलात्‌ ween पुत्रे नासि fanaa पचे वा वर्वणिनि । त्रया qa वचनं तथा ag भविति ॥८९॥ तस्मात्‌ सत्यवती पुजं अनयामास भागंवं | तपस्यमिरतन्दातं जमदग्नि शमात्मकं ॥८२॥ अगोखरुवि पयसे रो द्र वैष्णवयोः परा | quale ष्णवस्छाग्ने यैमदभ्निरजायत(२)॥८ ati विश्वामिचं त दायाश्ङ्गाधिः कुभिकमन्दनः। (x) स्यादरद इति Fe He | (र) यद्धन्यधा इति eo, मद्यन्यधा इति wo, ग° पुस्तके Tar Srna नास्ति, दद्यन्यथा इति ° we, पद्यन्धथा इति Eo mo) Ta qa पाठा, जलिपिकस्प्रमादजमिताः | (१) जममादेष्छवस्यमेजेमदभिरजायत इति न° । RE qe \] EAU THT | -2 ०@ प्राण ब्रह्मषिंसविता(\ जगाम ब्रह्मणा ठतः sell सा fe सत्यवतो पुणा खल्यत्रतपरायण्ण । कोरिकीति समाख्याता प्रन्तेयं महानदी we wl परिश्रेता मशाभागा कौशिकौ सरितां वरा i CEQ त्भवल्सुषेएनेम wea: ॥८६॥ AS कन्या महासामा कामली नाम रेका । रेणकाया काम्यां तपेषष्टतिसमण्ितः | श्रर्वकिजनयामास RAH: सुदाङूणं ॥८७॥ सवविद्यान्तगं श्रेष्टं Wage पारगं । रामं सजियरम्भार प्रदीप्तमिव पावकं ॥८८॥ चरौ व्व॑ददन्डची कस्य?) सत्यवत्यां महामनाः | यमद्िस्ततेवीग्याजजन् ब्रह्मविदां वरः | मध्यमश्च Wy ए्रएमःप्रच्छः कमिष्टकः ॥८९॥ feafaag wera aver विश्वरथः खतः | जन्ने ऋरुप्रसादेन iiwnreawagya”) ie oy fanfare पुचस्तु श्नः मेफोभवन्भनिः | efiqxe U8 तु INA नियतः ख ३। देवदतः ख पै यस्मादेवरातस्तताभवत्‌ ॥<.९॥ (x) समताभिति we Te | (२) ara च ऋ चोकस्य इति We Te | (३) महात्मनः इति we | (9) कौ प्रिकवंशवङेनः इतिप्रयेगः साधुः | ९०८ 7 वायुपु राखे [२९ Ge | विश्वामिचस्य qaret प्रुनःज्रेफोग्जः खतः | मधुष्छन्दोनयदचैव(५ छतदेर(%) yareat ee कच्छपः quads विश्वामिचसुतास्ह॒ वै । तेषां गोणि ager कौगिकानां महात्मनां ve an पावा देवराताश्च AAS: GAIT: | SIA उदु्बानास्तारका यमसुश्चताः(९ le gi लादिण्योरेणवस्ेव तथा कारीषवः(५) इताः। बभ्रवः पाणिनसैव WAHT च he ५॥ श्रालावत्या हिर्यालाः खटद्ता गालवा; Ware) | देवा यामदूताख ब्ालद्मायनवाखकला; lle ६॥ ददातिवादराश्वान्ये विश्वामिचसख्य धौम्रः. ऋष्यन्भरविवा यास्ते वटवः कौ चिका; WAT: ॥९ ७॥ कौ नरिकासेभ्रुमासैव(९) तथान्ये सेधवायनाः(०) । पौरेारवश्च gee ब्रं; कौ भिकस्छ तु ॥९ ८॥ दुष्दतीस॒तश्चापि विश्वामिनान्थाष्टकः । अष्टकस्य सुतायाहि प्रोक्रजक्ूुगणोमया We ९॥ (x) मधुडन्दो यमद्धेव इति ख०, गयपद्धेवेति ° च° | (२) qazat इति Geo we | (द) स्ताङ्कान्तभवास्तया इति we, खषद्ञोकेग ° पुस्तके नाखि, यतु- agar इति we जर, स्यतुमुश्चताः इति Ee | (8) कासिषर; इति कर ज° | (४) wena wifes: GEA गखलवः AA इति Ho Go Fe | (ई) wifaemargqaraafa Te we | (७) सौधवायना इति क, ज° | Ré we 1] WRATH सेमं | Rod षय ऊचुः । किं लकणेन धर्मण ashe BAA वा । aera”) समनुप्राप्तं विश्वामितचरादिभिनपेः ॥९० ०॥ येन येनाभिधानेम ब्राह्मणं सज्िया गताः | विशेषं न्नातुमिच्छामि तपसा रामतस्तथा ॥९० ९॥ एवमुक्रस्ततावाक्यमभ्रवीदिरमथेवत्‌ | अन्यायोपगतेद्रव्येराश्त्य यजने सिया.९) | धमाभिकाञ्घ ant न धमेफलमश्ुते ॥९०२॥ धर्मी SA समाख्याय पापात्मा पुरुषाधमः । ददाति दानं विप्रभ्यालेकानां दभ्भकारणानं ॥९० at जपद्ुलला(र तथा ate धनलेभात्निरङ्ुष्ः | रागसेहाजितेद्यन्ते पावमाथे ददाति यः॥९०४॥ तेन दच्ञानि दामामि श्रफलणानि भवशत | तस्य eet हिंसकस्य दुरात्मनः ॥९ ० ५॥ एव शन्धा धनं मेहाहदतायजतश्च € | सटाक्तिष्टकमेणोदानं न तिष्ठति दुरात्मनः ॥९ ° ६॥ न्यायागता दइव्याणं तीयं सम्पतिपादभं। कामाननभिसन्धाथ यजते च ददाति Feo ol स दामफलमाग्रोति तच दानं सुखादयं | दानेन मेगानाप्नाति खगे सत्येन गच्छति ॥९०८॥ (र) ब्रह्मणमिति ° qe | (२) trea दिजसत्माम्‌ इति ae Go He | (3) जयङ्कत्वेति पाठः gaya: | . ‘Ato वायुषु राये [Re Ge | तपसा त॒ Beat लोकान्‌ विष्टभ्य तिष्ठति । विष्टभ्य ख तु तेजसी लेकेव्वानन्धमश्नुते ॥९०९॥ दानाण्छरयस्तथा यश्चायन्नच्छरेयसथा तपः | VIA: श्रेया स्तस्मारन्नानं शङ Wa ॥९९ oi श्रुयन्ते हि तपःसिद्धाः लाजोपेता दिजातयः | विश्वामिषोनरपतिमान्धाता संकृतिः कपिः ॥९९९॥ aug” पुरकुत्सखच सत्थखानृदवागुथुः(९) | आर्हिेनाजमीरश्च भागान्योन्यस्तयेव च ॥९९२॥ कक्तीवद्यैव निजयस्तथान्ये च महारथाः | रथीतर Cory विष्युर्द्धारयोनुपाः ee eh च्वानोपेताः Bat Wa तपसा wfaarwar: | एते राजर्षयः aa सिद्धिं qaeatyar: | अरत ऊद प्रवद्यामि waa महात्मनः ॥९९४॥ दति ओरीमहापृराफे वायुप्रोक्ते चन्रवंभरकीन्टमं माम ऊमचिशाऽध्यायः समाप्तः ॥ (१) कपे रितिपारोशेखकप्रमादजनितः। अथवा कपे रितिपदप्रयेगसख- तात्पग्याथावगतिरुति Fear | (२) BAT TAT wyfcfa कर we ae | अथ विंशोऽध्यायः | भ्र | emda tat | खत उवाच । एते पुजा मरात्ममः पञ्चेवाखम्‌ महाबलाः । स्भागुतनयाः fam) प्रभायां aft नपः ॥९॥ ABT, प्रथमस्तेषां FANT ततः सतः | ध्मर्ड्ात्मजखैव सुतदहाजो(९) महायशाः ier सुतद्ेा चस्य दायादास्वयः परमधाभ्िकाः | काननः WY दावेतौ तथा गटत्समहः(२) प्रभुः ॥ ३॥ पबोग्टश्षमदस्यापि श्टुनकायस्छ नकः | ब्राह्मणाः चतरिया्चैव वैश्याः शद्राखयव च ॥४॥ एतस्य da सम्भूता) विचिः कशमभि्दिंजाः | शलात्मज द्यारिषेणख्चरन्तस्तस्छ चा तजः ॥५॥ शानकाशचा्टिषेणाख चाजापेता दिजातथः | काशस्य काश्याराष्टः पृजोदी्धतपास्तथा ॥६॥ wag दीघतपसेाविद्धाम्‌ धन्वमरिस्ततः | तपा सुमदातेजा जाताश्ड्स्य धीमतः । (१) fasts न्तेथा इति Gras: खाद पुरकमात्रेऽसि । (x) पुनरात इति कर ख च ° | (३) wane इति So, एएत्समयः इति eo । रष स्लोकः ख° गर पुूकयानेासि | (8) तस्य at aagar शति Go we | RRR aTaqural [ह ° we | श्रथेनम्टवयः sty छतं वाक्यमिमं aa: ॥७॥ षय ऊचुः । कथं धन्वन्तरि बे मानुषे fae जश्चिवान्‌ | एतडेदित॒मिच्छामस्ततेोन्रूहि प्रियं तथा ॥८॥ खत उवाच । want: सम्भवेायं यतामि वे दिजाः । ख सन्तः समुद्रान्ते) AMAA पुरा ॥<॥ SUR: सकलात्‌ एव्वं सब्वेतञ्च भरिया इतः | सन्वेसंसिद्धकायं तं दृटा विष्टम्भितः स्वितः। अजस्र मितिहेवाच तस््मादजस्त खः खतः ॥९ ०॥ aa, प्रोवाच विष्णु तं aati तव प्रभो। fauna भागं wing मम लेके सुरोत्तम ॥२९॥ एवमुकः ख दृष्टा तु तथा प्रोवाच सर, way: । छते यन्न षिभागस्त॒ यज्नियेदहि सुरसया ॥९२॥ बेरेषु विधियक्च्च विधिहेजं मरषिभिः। म श्रवधमिरह हेमे ae कन्तु कदाचन ue ai अवकसृतासि डे देव नाममन््ोसि ३ प्रभोः। दितीयायान्तु saat लोके स्थातिङ्गमिब्यसि ॥९४॥ श्रणिमादियुता fefgiree भविब्यति | तेमेव च घ्ररौरेण देवल प्रापस्यसि प्रभा । चादमन्तेधु तैगन्पयच्यन्ति at दिजातयः ॥९ ५॥ (९) agar श्च समुद्रान्तः-ढतिपाठः साधीयान्‌ | (x) व्थादश्पु्तकमावे स दति adisfa wa स्न इतिपदद्यल्लयेन त- मिपिपाठः समीचीनः | | Re अर ।| चन्द्रवंश कोषं | are अथ च लं area श्रायु्ेदं faurefa | अबश्सम्भावी ware प्राग्दिषटस्खवल्लयेभिना ny ६॥ faatd दइापरं प्राय भविता खं म संश्रयः | तस्मात्‌ (\) तस्त at gat विष्एुरन्तदंसे ततः ॥९७॥ दितौये इापरे प्राप्ते Satis: प्रका्िराट्‌(९) । पुचकामस्तपसेपे मुपोदीधेतपास्तथा ॥९८॥ ast Zag yard छयारिराधपिषुनु पः. । वरेण ढन्दयामास MAA ny ell मप उवाच | भगवम्‌ यदि geal पुमे धृतिमान्‌ भव । तयेति GAYA तचरवान्तरधीयत Ne ol तस्य गेहे eqraazarraacaar | RATATAT: SHCA: ॥२९॥ MITT भरदाजखचकार सभिषक्‌ क्रियं | तमष्टधा पुनश्स्य भिेभ्यः प्रत्यपादयत्‌ ॥२९॥ धन्धक्तरिसुतश्चापि केतुमानिति fay । ay केतुमतः पुचाविभोभीमरथेनुपः | दिवादाख दतिख्यातेावाराणएस्यधिपाभवत्‌ ॥९ ai एतस्मिन्नेव काले तु पुरीं वाराणसीं परा | wat विवेश्रयामास Gaara रासः ॥९४॥ (९) तस्मादित्यच णवं इतिपाठ' साधुः | (a) स काशिराट्‌ इति ख Te | 40 | ९९४ बायुपुरसाय (qe wey wat fe at पुरी ys निकुकेन महात्मना wat वषं वे भविजीति पुमः पुमः ie wl तस्सान्तु अरप्तमाजार्यां दिवेदासः प्रजेश्वरः | विषयान्ते पुरीं wat गेमल्धां सन्यवेशयत्‌ WR ६॥ षय Sy | वाराणसीं किमरन्तां निकुम्भः अर्वान्‌ पुरा । निङ्गम्भखापि wana सिद्धलेचं श्राप यः ॥९७॥ ga उवाच । feararag राज्धिनेगरों प्राण्य पार्थिवः | qua ष महातेजाः स्फीतायां षै नराधिपः ॥२८॥ एतस्िनेव काले तु छतदारेामहे श्वरः | रव्या; स प्रियकामस्तु बसानख GUA ॥२९॥ देवाश्चया पारिषदा विश्वक्ूपासख्तपधनाः | वीक खूपविनेरेस्तोषयन्ति महेश्वरी ॥ 2२ ०॥ इष्यति तेमैहादेषोमेगा नेव तु इव्यति। saya खा नित्यञ्च <4 दवीं तथैव च ॥2९॥ मम wa लनावार(५ खव भन्ता महेश्वरः । दरिद्रः सवे VAG अक्ति खडतेमधे evi माजा तथोक्ता वदषा स्तीखभावाखचारमत्‌ | सितं GAT तु वरदा इरपाश्वसमयागमत्‌॥₹ Ql विषश्षवदना देवी महादेवमभाषत | Ay वल्छाम्यद्धं देव मय मां खं निवेश्ननं ॥१४॥ ~~~ ~~ =-= ~ (x) दुराचार इति खर गर | ३. we |] चन्द्रवंशरकी त्नं | ११४ AAI मादेव स्वाम्‌ VATA | | वासाय trearara एयि्यां ठ दिजान्नमाः | वाराणसीं महातेजाः Faget महेश्रः ॥ १ ५॥ दिषादासेन तां aren निविष्टान्नगरीं भवः । Uae स समाहय मणेज्नं Aan” रवीत्‌ we di गणेश्वर tip wat वाराणसीं कुङ्‌ । aot चाभ्युपायेन श्रतिवीयैः स पार्थिवः ny on ततेगला frgarg पुरीं arrest पुरा । खप्रे सन्दश्ेयामास HET माम नापितं we ci Sage करिष्यामि खामं मे रेचथानघ | मद्रू पा(९) प्रतिमां शला aan मिवेश्रय Ween तथा aa यथा Fe aa कारितवान्‌ दिनाः । भगरीदार्येनन्नाप्य राजानन्तु यथाविधि iy ०॥ युजा त महती चेव नित्यमेव प्रयते । ok Eh माष्येख प्रेशणणीयेस्तयैव च ॥४९॥ शरनप्रदामयक्रेख अ्रत्यहुतमिवाभवत्‌ | एवं Gaya तजर नित्यमेव गणेश्वरः ॥४९॥ ततावरषहस्ताशि गरा प्रयच्छति | (१) सेपकेत्रवीदिति we | (द) मशुपामित, खादगपु्तकमात्रे suchas सन्ति । ee, मेश्यामिति ao, मण्ृषामिति go मर, मदुपामिति ङ qo eo Hel | ९६ बागुपुराओ [go we \ वलाम्‌ fermardfa सव्वेकामां खथैव च ॥४ an wwe afest Bet सुयशा माम विश्रुता । पुार्थमागता साध्वी रान्ना देवी प्रलादिता ॥४४॥ gare facet wen देगी पुजानयाचत | पुमः पुमरथागम्य ASW: पचकारणात्‌ ॥४ Wl भ प्रयच्छति usta निकः कारणेन त॒) राजा यदि तत्‌ क्रुध्येत ततः किञ्चित्‌ प्रवन्तते ॥४ ६॥ au दीर्घम कालेन क्राघोराजाममाविभ्रत्‌। तं विदं महाद्वार नगराणां प्रयच्छति ig on Mant aty इतनेन किञचिन्नु wari | भामकैः पुज्यते मित्थं rat मम चेव तु ॥४८॥ सनात awaits aA मे तच कारणात्‌ । न ददाति ष पजं मे कतत्रोबङमोजनः ॥४<॥ श्रतानारंति YAY मल्छकाभरात्‌ कथश्चन , ABT aaah तस्स स्थानं दुरात्मनः ॥५०॥ एवं g स विनिशित्थ दुरात्मा राजकिर्षिषी | स्थानं गणपतेसतस्छ माश्रयामास दुमेतिः॥५९॥ भग्रम।यतनं दृटा राजानमगमत्‌ Ay: | यस्माद तेऽपराध्र मे त्वया स्थानं विनाशितं ॥५२॥ अकम्पत्‌ तु परी war भवि ते नराधिप | AAG त॒ पेन BAIT वाराण्सौ AAT ॥५३॥ wat ot fagara महादेवमथानयत्‌ | Re ° |) चन्द्रवशकी ततम | ३९७ wat पुरी मंहारेवामिग्ममे परमात्मना ॥५४॥ get देवविश्डव्यास्त॒ Fenda महात्मनः | रमते aa व देवी रभमाणामरेश्वरः(९) nya म रंति तेज वे देवी लभते रदविस्यात्‌ | देष्याः क्रीडाथंमीभाने(र)देवेवाक्यमथातवीत्‌ ny ard वेशा faarenfa श्रविसुक्र हिमे aw | परहसयेनामथेावाचं faye हि मे ze ॥५७॥ até दैवि गमिष्यामि गच्छससेड care | नस्मास्दविसुक्रं हि प्रोक्तं देवेन वै खयं ॥५८॥ एव वाराणसी wat श्रविसुक्रं च॒ alfa । यस्ति वसति वै देवः edgar: | युगेषु fay wera स देव्या महेश्वरः ten mgt कला याति तत्परम्‌ मरत्मनः | शरन्तर्दिते at तिन्‌ पुरी सा वसते yt: ॥६०॥ एवं वाराणसी wat निवेश पुमरागता | भद्र ओेष्छस्य (९) पत्राणां अतभुसमधन्विर्नां ॥६ ९॥ wat मितरेश्थामास दिवोदासोनराधिपः | AHS UT इतन्तेन बलीयसा nd git (x) Dara सातु विस्मिता इति we Go me | (२) Be ग° Se wo RAG पुमयामीति at देवीं xfrarsisfe | अयनयवपपाठः | (द) भव्रखस्येति क °, भद्रसेनस्येति We Ne | arcs बायपुराख [Re Be | WAG ITY दुदमेनाम AAA: | दिवोदासेन बालेति gwar स विव जितः nd al दिबादाखादषदत्थां वीरेाअश्चे प्रतदनः। तेन gay बालेन aya तस्य बे पुमः nd gl Aare महारान्चा तदा तेन विधत्छता | naga gat दौ वर्षोग्ग॑खच fas: ud an TSIM HANG सनञतिस्तस्य वात्मजः । अलक प्रति राजविंगीनक्रोकौ पुरातनौ iden षटटिविऽसद्ख्लाणि षटटिवषशनतानि च | यवा GIG सम्यन्नोदयलकंः काभ्रिसन्तमः | लापासुद्राप्रसारेन परमायुरवाप्तवान्‌ ॥६८॥ MIA महानादा रेमकराच्चसं | रम्यामावाखयामाख पुरीं वाराणसी AG wd cit सन्नतेरपि दायादः gata” नाम धा्िकः | सुमीयसख त॒ दायादः सुकेतनाम धाभ्मिकः ॥७ on सुकेतुतनयञ्चापि wag” रितिश्रुतिः । YARATS दायादः सत्थकेतुमंहारथ; Wo Lil घा्यकेतुसलश्चापि विभुगाम प्रजेश्वरः । gfaya विभोः पचः BHAT खतः ॥७२॥ (१) gary इति we we | (२) बम्मेकेतु रिति Ge He | Re ख ।] चन्द्रवंशकीत्तमं। are BATE Gwe wag’ स धाभिकः(९) | VERATY दाथादोवेणहा जः प्रजेश्वरः ॥७ Vi वेणेजसृतखापि mars मामः विश्रुतः । mie गर्गग्डमिस्त(९) argrage धीमतः ॥७४॥ ब्राह्यणाः afar तयोः पुजाः सृधाक्मिकाः। विक्रान्ता बलवन्त सिंदतुल्यपराक्रमाः |e ४॥ ead काश्पाः प्रक्षा रजेरपि निबेाधत । रजेः पुचश्रतान्यासन्‌ पञ्च वी्यवतेभुवि | राजेयमिति विख्यातं लजमिनग्दभयावदं ire ६॥ लदा देवासुरे युद्धे समुत्पन्ने सुदारुणे | Zargarguaa पितामहमयाज्नुवन्‌ tool श्रावयोर्भगवन्‌ ag विजेता काभविष्यति। afe गः सवलके् श्रोतुमिच्छामहे वयं ॥७८॥ ब्रह्मोवाच | येषामर्थाय sare रजिरानायुधः प्रभुः । area ते विजेष्यन्ति जीं लोकान्ना च संशयः weet रजिर्यतसतेलक्मीर्यतोलक्छीस्ततेा्ट तिः । यता्टतिस्तताधर्मौयताधमेस्तताजयः ॥ ८ °॥ agar दामवाः सर्वै ततः YA TAT । अभ्यय॒जेयमिच्छन्तः स्त॒वम्ताराजसनलमं ॥८९॥ (१) दृष्टकेतुरिति Ge we | (x) सुधाभ्मिकड्ति Ge | (३) इतः परः स्ञोकाडैपतनमव गम्यते | ४२१ वायुपुराओे [ao क ° | ते Weare: सर्वं crea रेवद्रानवाः। उच्रखमन्लयाय त्वं ग्टहाण वरकामुकं ॥८९॥ रजिहवा च । श्र्के्यामि ने युद्धं देवान्‌ धरक्रपुरेागमान्‌ | दद्रोभवामि wart ततेायोक्छामि day vc yn qa ऊचुः । श्रास्माकमिग्रः प्रह्वादस्तस्धायं विज्ञयामड्े८९) | “fag समये राजंख्िष्ठेया देव नाऽदितेः॥८४॥ ख तथेति ब्रुवन्नेव देवेरप्यभिभोदितः। भविष्यषीन्रोजिलेति Zara निमग्तितः ॥ ८ ५॥ जघान दानवान्‌ Vary Haag’) aquifer: | a विप्रनष्टं देवानां परमश्रीः fared वत्र ॥८६॥ निहत्य दानवान्‌ स्वान्‌ व्याजहार रजिः way | तं तया त॒ रजि ae देवसह श्रतक्रतुः ॥८७॥ रज्िपुजोहमिन्यक्वा पुनरोवाग्रवौद्चः । Cate राजम्‌ देवानां Tagrara संश्रयः | यस्या हमिष् पुच्छे ख्यातिं यास्यामि अचुहन्‌ ॥८८॥ ख तु way yer aera मायया | तथेत्येवात्रवीद्राजा प्रीयमाणः Wad use afaig gaara दिवं प्रापे महीपतौ | (९) विनयामद्हे इति mo so | (९) ये quan xfa wo we | (q) स्मात्‌ Benq ac कतिपयद्चोकपतनं सम्भाव्यते cru रजिमोक्त बिवदस्याभावदश्रमात्‌। Re °|] चन्द्रवंशकीत्तनं ‘ १२९ SATSANG तनया रजेः ॥९ et सानि पुजरबतान्वस्च ae खानं कचीपतेः | खमक्रामन्त awe खगलाकं(९) जिविष्टपं ॥९ ९॥ लतः are बहतिथे समतीते महाबलः | इतराञ्योत्रवीच्छकराइतभागेो(? कस्यति vee वदरीफलमाजं वै परेड विधत्‌ख मे । aga येन तिष्ठेयं तेजसायायितसततः nie et ब्रह्मम्‌ ware faa इतराज्योइताद्ननः | CIM दुबेलोमूद्ारजिपुकरः प्रसीद मे neg खस्पतिङ्वाच | यदेवं चोदितः शक्र लया सया whats हि । माभविग्यत्‌ लतप्रियाथे arate ममामघ ne wt प्रयतिष्यामि 22% afgard महादुति । यथा भागञ्च राज्यञ्च श्रचिरात्‌ प्रतिपत्छसे ॥९ ६॥ तथा शक्र गमिव्यामि(र) मा भक्ते विक्तवं ममः । ततः HA चकारास्य तेजःसंवद्धगं मदत्‌ eon तेषाञ्च बुदिशंमाहमकरेदुद्धिसन्तमः | ते यदा खता मढ़ा रागेत्यल्ला विधरणः ve ८॥ ब्रह्मदिषश्व dont इतवीययेपराक्रमाः | ततालेमे सुरेशयथेमेन स्थानं AQAA ॥९ ९॥ (x) qaarnfafa we | .. (२) चतभाग्यो इति we, तभागा इति ग. | (a) गमिष्यामी्यत्र करिष्यामीतिपादः Taye | 41 RRR araycra [ee gel इत्वा रजिसुताम्‌ GAT कामक्राधपरायण्ान्‌ | य इदं पावनं स्थानं प्रतिष्ठानं ज्रतक्रताः qe on VITAE रजेवापि म स देरागव्ममाश्रुयात्‌ | ` इति श्रीमहापुराणे agin रजियुद्धं ara fwar- ऽध्यायः समाप्तः ॥ थ VRAIN: | चश््रवंशर वैनं | षय ऊचुः । मरतेन कथं कन्या WH दा महात्मना । किवीग्यासख महात्मानेजाता भर्तकन्यकाः ॥९॥ .. खत उवाच । श्राहवन्‌ (९) al’) मर्त्ताममन्लकामः प्रजेश्वर (१) | मासि मासि महातेजाः षष्टिसंवत्रान्रुपः ॥२॥ तेन ते मर्तस्तश्च मर्त्ामेन ताविताः | MII: प्रीताः सवेकामपरिश्छरः va अनन्तस्य सशत्पक्षमशाराचे न शीयते४) | का रि्ोदीयमानश्च सग्यैस्यादयमादपि(५ ॥४॥ मिजज्यातिस्तु^ कन्यायां मर्तस्य च धीमतः | ARIANA महासत्वा aT भेलदर्मिनः tw सन्यस्य ग्टदधन्माणि वराग्यं समुपखिताः । यतिध््मवाष्येह ब्रह्मण्याय ते गताः ॥६॥ अरमपाय(°)सताजातस्तदा.) Ane Aare | SIUIVAAM A: VATITAETAAT: ॥७॥ (९) खाजुकल्नि्यें खादवभनित्ार्षः | (२) स्पाशुग्धभ्नि्यं areata: | खाइरनमिति nese geome, (श) awacfafa we To | (8) छयतीत्यें सीयते xen: | (४) खतः परः कतिपयञ्चोकपतनमु पलभ्यते प्रक्रान्ते ऋषीं प्त्रे सता- क्तात्तरवाक्छस्याभावदर्रनात्‌ | (६) fasatte इति कन कन me) रष ज्ञोकः ख ° पुरकया नरतः | च्यग्वपपाठः | (७) gaya इति Go We Se च| (<) तदा xa तत इतिपाठः समी चीनः। RRS बायुपुशामे ॥ [ex qe} प्रतिपकसतञ्चापि सश्चयोनाम विश्रुतः | aera जयः पुचाविजयसस्य अग्पिवाम्‌ ॥८॥ विजयस जयः पुजस्तश्य wee.) खतः | इयेन्दतसतते(रराजा SULA: प्रतापवान्‌ ॥०॥ सषरेवस्य waren wala) इति विश्चतः । दीनस्य जयत्सेनस्य पुजोऽथ षद्धतिः yen सङ्कतेरपि waren सधा“ aera: | देते ewusratrwre निनाधत ny ch ASG तु दायादाः षडिन्रोपमतेजसः | उत्पन्नाः पिढरकन्यायां किरिजार्थां महाजषः ॥९९॥ यतिर्ययातिः संयातिरायातिः पञ्च ae” | यतिर्ज्॑टस्त॒ तेषां वै थयातिष्ड ततोऽवरः ॥९ १॥ काकुत्‌ष्यकन्यां at नाम लेभे cet यतिखद्‌ा । संयातिमीदमाख्याय ब्रहम्डताभवन्पूनिः ॥९४॥ तेषां wag पञ्चानां चयातिः एथिवौपतिः । रेवजानिमुखनखः सुतां भायामवाप इ ॥९ wt ्ार्मिष्टामासुरीच्ैव तमर्थां टषपवषः | यदुश्च ठवेसुश्धेव देवजागिर्येनायत ॥९.६॥ (१) earns: इति Be | (a) qaae तता इति we we । (a) wufear इति we we eats इति Ge we | (9) waar इति Be Te we | (५) wae: इति Ge बद्व इति we | Rt ae || चण्ड्रवंश वेनं | १२५ द अश्चानश्च पुरश्च ब्रमि्टा वार्षपर्वणी | ्रजीजमन्महावीयान्‌ सुतान्देवसुतापमाम्‌ ॥९७॥ CIHR ददौ शद्रः प्रीतः परमभाखर | असङ्गं काञ्चनं दिव्यमशयौ च मरेषधी uy cn aM मनेाजवेरसैर्थेन कन्यां समुद हत्‌(*) । ख तेन रथसुख्येन जिगाय च aa ॥९९॥ धयाति्युधि दुद्धं देवदानवमामवेः | पौरवाणां भुपाणाश्च सवषां Mana: ॥२ ०॥ येवन्सुरेश्रप्रमवः कौरवीजनमेजयः | BU yaa रान्न wey: afters € | लगाम Tale श्रापाङ्गाग्येष्य धीमतः ॥९९॥ गाग्येख्य हि सृतं षालः स राजा जनमेजयः; | दुबद्धि हिंसयामास लेहगन्धं मराधिपं ue a स खेाहगन्धाराजरषिः परिधावन्नितस्ततः | पौ रजागपरैस्छक्षान लेभे war RHETT He BN ततः ख दुःखसन्भपतागालभत्संविदं कचित्‌ । way रेत कम्डषिं wre व्ययितस्लदा ie gi emtarara faenarare: सुभिर्दारधीः | aivarara Sata: भौनकाजममेजयं | श्रश्मेधेन राजानं पावनार्थं दिनेक्मः ॥९५॥ - स लाहगन्धोव्यनश्न्तस्यावसयमेत्य इ | (१) समदुद ह दित्यं समुदहदित्याषैः | (२) ध्रोाः इति we | ३२९ बायुपु राये [Rx Ge Oe च fediraanreara दिपतेस्तथा ue dit ततः शक्रेण तुष्टेन लेमे तस्माद्ट्दद्रयः | qareat जरासन्धं भौमसखं रथमु लम | प्रददौ वासुदेवाय प्रीत्या कौरवमन्दनः ॥२७॥ स जरा प्राप्य राजर्िंययातिनेङषात्मजः | पुज ae वरिष्ठश्च यदुमित्यत्वीदवः ॥९८॥ जरावष्ी च मां तात पलितानि च पय॑ः | STATA: MATS च SAT यौवने yee a यदा ufare पापमामं अरया सड । जरां मे प्रतिग्णह्ीष्व तं यदुः प्रत्युवाच SUR et अनिर्दिष्टा मया frat ब्राह्मण्य प्रतिश्चुता । खाच व्यायामसाध्या वे ग ग्र्ीव्यामि ते जरां nec जराया बडहवोदोषाः यानभोजमकारिणः | AAT ते राजन ग्रहीतमहमुग्दे zi सितश्चश्रधरेदीनेाजरया भरिथिलीहतः | | बजीसन्ञतगाजस्च दुं शदुबेलाहतिः ॥₹३॥ अक्र; का्करणे परिग्डतस्ह यौवने | महोपभीतिभिदचैव(९ तां जराल्लामिकामये a git (९) स च दिग्योर्चस्तस्ादिति, ततः WAR TAA, ततेडत्वा जरा सन्धमिति च, भ्यः स्ेकाभ्यः प्राक्‌ कानिचिदाकयानि न सन्ति पुव्यपरसङ्कतिविर हात्‌ | (२) सहापवोतिभिखेवेति we Te We Be ज °; Gay न GHA | सकाभी खव सर्व्वामिति we | ३६ we || waaay | ३२७ सन्ति ते ava: gar aw: प्रियतरा मुप | परतिग्न्ु ध्मश्च पुत्रमन्यं cates 9 ie vi ख एवमुक्रायदुमा तीव्रकापसमन्वितः । उवाच वदर्ताश्रषठोज्येष्ठं तं गयम सुतं te at आञ्चमः कथ aah कावा धर्मविधिस्तव | मामनादृत्य TAZ यदात्थ भवदेशिक(९) neon एवसुक्का यदुं राजा शशापैनं स मन्युमान्‌ । यस्त्वं मे इदयाष्नातावयः ख म प्रयच्छसि ie cy तस्मान्न राज्यभाग्‌ मृड प्रजा ते तरै भविश्यति | तवसे प्रतिपद्चखर TU जरया सह RE खवेसुरुवाच | ग कामये जरां तात कामभोगप्रणाजिनीं | जराया वहवोदाषाः पामभोजनकारिणः | तस्माष्लरां न ते राजन ग्रीतमदसमुत्छटे ॥४ ol ययातिर्वाच | यच्छं मे इदयाणष्नातावयः खन्न प्रयच्छति | तस्मात्‌ प्रजा समुच्छेदं तुवा तव यास्यति ॥४९॥ ्रसङ्धीणा च धर्मोण प्रतिलामवरेषु च | पिशिताजरिषु चान्येषु मढ राजा भविथसि ig en गरदारप्रसक्रेषु तियग्योमिगतेषु वा । (९) आश्रमः कस्य केनन्धोऽस्ि इति ग° । अयन्तु न समीचीनः | (र) wraxigernars यदाह्नवदेशिकः इति प्राढोऽक्लि । अयन्त न सङद्तायंप्रयोगः। ars षागुपुराये [ay wey qualia”) quay भविव्यति(९) न संश्रयः ॥४ २॥ खत उवाच । एवन्तु Tag Wal ययातिः सुतमात्मनः | ufasrar, सुतं द भिदं वचनमबवीत्‌ ॥४ ४॥ द्रु लं प्रतिपश्चख वणेङूपविनाभिनीं । जरां वर्व॑षद्खं a योवमं खन्ददख मे ॥४५॥ पं वर्षदखे ते प्रतिदाख्धामि यौवनं | खश्चादास्यामि(र््योहं पाप्मानं जरया खड ॥४ ६॥ दुध उव्राच् । ग गणन रथं गाओं जीये शङ्गे न च fads न BRATS भवृति न ATA कामये ig Ol यया तिरवाच | wel मे इदयान्णातावयः खल प्रयच्छसि । तसाद परियः कामेन ते ered कचित्‌ ५४ ८॥ जाञ्चवोचरसश्चारस्तज fare भविग्यति । guste तच नित्यं afeafa®) ॥४९॥ श्रना लं प्रतिपद्य पाप्मानं जरया सह । एवं Taye चरेयं धावनेन ते ॥५०॥ शरनृर्वाच । ote: fargat दन्ते“) जरया श्चि; खदा । (x) weway इति we Te | (२) भविष्यतीत्त्र भविष्यसीतिप्रयगः साधुः | (a) ऋवदास्यामीति Ge ग | (9) चाप्यसि वान्धवः ति °च ०। रष Bre: Bom °पुरूकयेोनं Frag (५) wo mo Gem नीयः gerd इति, ge gem oft: चिग्ुरबदन्ते इति, लिपिकरप्रमादजनितप्राठोऽख्ति । ae ata: forge += €< € to | © $> ^=* @ॐ @ #=* ® ® ®$ (> € ©> (= OCMC @ ^= 66 fend > © m @ bo 1 #ॐ ०० *# @ @ ॐ > > Oh © 1. Muntakhab-ul-Tawérikh, (Text) Fasc. I—XV @ /10/ each.. Rs. Muntakhab-ul-Lubab, (Tuxt) Fasc. I—XVIII @ /10/ cach, and Fuse XIX with Index @ /12/ 1 एप्प 41 ह (‘Text), Fase. I—VI @ /10/ each a वि Nukhpbat-ul-Fikr, (Text) Fasc. I... or 3 ५ Nizgémi’s Khiradn4mah.i-Iskandari, (Text) Fasc. Land IT @ 1/cach ,, Buy dty’s Itqdn, on the Exegetic Sciences of the Koran, with Supplement, (Text) Fasc. II—1V, VII—X @ ४ ‡ (प ,* इ क Tabagat-i-N&girf, (1५४) Fasc. I—V @ /10/ each os = Ditto (English) Fasc. I—X1V @ 1/ each ss os Térikh-i-Firdz Shahi, (1८४४) Fasc. I—VII @ /10/ each ५ > Térikh-i-Baibagi, (‘l'ext) Fase. I—ITX @ /10/ cach ध 2a Wis o Ramin, (‘Text) Fusc. I—V @ /10/ cach =, oe ४८ SLATIC SOCIETY’S PUBLICATIONS. Astatio Reszancurs. Vols. VII—XI; Vols. दा and XVII, and Vols. XIX and XX @ 10/ cach ,, Ditto Index to Vols. I—-X VITI इ Purocegrpinas of the Asiatic Society from 1865 to 1869 (incl.) @ /4/ per No. ; and from 1870 to date @ /8/ per No. Journna of the Asiatic Sucicty fur 1813 (12), 1844 (12), 1845 (1 2), 1816 (5), 1847 (12), 1848 (12), 1849 (12), 1850(7), @ 1/ per No. to Sub- 8011068 and @ 1/8 per No. to Non-Subscribers; und for 1851 (7), 1857 (6), 1858 (5), 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870(8), 1871(7), 1872 (8), 1873 (8), 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), @ 1/8 per No. to Subscribers and @ 2/ per No. to Non-Subscribers. N. ie The figures enclosed in brackets give the number of Nos. in cach olume. | Gencral Cunningham’s Archwological Survey Report for 1863-64 (Extra No., J. A. 8. B., 1864 न 95 ज ध I Theobald’s Catalogue of Rcptilcs in tho Musoum of the Asiatic Soci (Extra Ne A न 7. 1868) ws ०* * : sh Cataloguo of Mammals and Birds of Burmab, by ४. Blyth (Extr: : J. A.8.B., 1876) .. व tae aide eg aa Sketch of the Turki Language as spoken in Eastern Turkestan, Part H Vocabulary, by R. B. Shaw (Extra No., J. A. 3. B., 1878) ee A Grammar and Vocabulary of the Northern Bulochi Language, by M. L. Dames fares ie a = 8. B., 1880) ह ae ie Introduction to tho Maithili Languaye of North Bihar, by G. A. Grier. Part I, Grammar (Extra No., J. A. 3. B., 1880) fi . = 0 Part II, Chrcstomathy and Vocabulary (Extra No., J. 4.8. B., 1882} ,* Aborigines of India, by B. WU. Hodgson ss ae am Anis-ul-Musharrihin 5 ह ee oe a Cutalogue of Fossil Vertcbrata ४6 ज oa ie Ditto of Arabic and Persian Manuscripts .. xe । Oar >» @ @ &ॐ © & +> "ण न = on OO © केः & bo ms Or DOD H HB Mp @ € @> @ॐ ff & © BB 09 ४ eo ©= @< ०० coecocnoe ©@@@2@@& © © € © @ = --=> -= - -~ BIBLIOTHECA INDICA ; eer NN NNO ree CALCUTTA : PRINTED BY J. फ, TITOMAS, AT THE BAPTIST MISSION PRESS. AND PUNLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET, A [POLLECTION OF PRIENTAL Works PUBLISISEN BY THE ASIATIC SOCIETY OF BENGAL. New Series, No. 528 age व एष्य ऋत पा पात पणता 210 = 5 ह igen इ | =£ & i pas 04 Tee wh ae = =© १- थ ; दव ०० vi भ = वायुपुराणम्‌ | 4 N T % THE VAYU PURANA. A SYSTEM OF HINDU MYTHOLOGY AND TRADITION, EDITED DY RAJENDRALALA MITRA, LL.D., ©. L ए, VOL. IL. FASCICULUS ण, | @ ¢ 1885. 4 8 ONG So es LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE fisiatic JOCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA. SND OBTAINABLE FROM THE SOCIETY’S LONDON AGEN'S, MESSRS. TROBNER + CO. 67 anv 59, Lup@are Hint, Lonvon, E. C. PPI NI ५. के, ०» BIBLIOTHECA INDICA, Sunskrit Series. Atharvana Upanishads, (Sanskrit) Fasc. I—V @ /10/ each.. Ra. Aévaldyana Gyihya Sutra, (Sans.) Fasc. I—1V @ /10/ cach ~~ Agni Purana, (Sans.) Fasc. I—XIV @ /10/ each ध Aitareya Aranyaka of the Rig Veda, (Sans.) Fasc. I—V @ /10/ each .. Aphorisms of Sandilya, (English) Fase. I Be a ; Aphorisms of the Vedanta, (Suns.) Fasc. LII—AIIT @ /10/ each ॥ Brahma 8४५8, (English) Fasc. [ .. Bhamati, (Sans.) Fasc. I—VIII @ /10/ cach... i = Brihad Aranyaka Upanishad, (Sans.) Fasc, ४, Vf, VIT & TX @ /10/ each Ditto (English) 1५8८. 11-- 111 @ /10/ each ig ति Brihat Samhita, (8०118. ) Fasc, I—I1I, V—VII @ /10/ each a Chaitanya-Chandrodaya Nataka, (Sans.) Fasc. II—III @ /10/each =, Chaturvarga Chintamani, (Sans.) Vols. I, Fusc, l—11; 11, 1—25; ITI, 1—9, @ /10/ each Fasc. e ee ee ee m™ eam bh orm O @ OO ® os om we Chhandogya Upaniehad, (English) Fasc. IT ., mi . : 3 Daéa Ripa, (Sans.) Fasc. I—I1I @ /10/ each... ५ तै Gopatha Bréhmana, (Sans. & Ing.) Fasc. I and IT @ (10 cach : ॥ 0०07६19 Tapani, (Sans.) Fasc. I es ध a a क Gobhiliya Grihya Satra, (Sans.) 14४५. I— XIT @ /10/ each ., इ र Hindu Astronomy, (English) Fasc. I—III @ /10./ each 1 14 Kétantra, (Sans ) Fasc. I—- VI @ 1/ cach 8 ie ध Katha Sarit Sagara, (English) Fusc. I—XI @ 1/ each ee ,, 1 0 Lalita Vistara, (88118. ) 1४8८. I—-VI @ /10/ each Ditto (English) Fasc. I—II @ 1/ cach iv a Maitri Upanishad, (Sans. & English) 119४6. I—11T (in one volume) न 7716 086 Dargana, (Sans.) Fasc. H--X VI @ /10/ each Markundeya Purana, (Sans.) Fasc. 1V—VI1E @ /10/ cach (Continued on third puye of cover) BO ms ह, OO mw को © ee नि € RY खर |] विष्यामाहास्म्यं। दस्र एवं प्रवलिलागभं वसतेऽम्बृदसन्निभः(९) ny cn वायुः प्रवेशनं चक्र सङ्गतः परमात्मना । र पञ्चधा शरौरस्थो विद्यते वद्धं येत्‌(९ पुनः ॥५९॥ प्राणापानौ ` समानश्च उदानेोव्यांन एव चं | प्राणोऽस्य परमात्मानं बद्धंयन्‌ परिवर्ते yet पानः पश्चिमं कायमुदानेद्धं्रौरगः(२) । . ` व्यानेव्छानस्ते येन समानः waaay ॥५४॥ ` ञतावार्चिस्ततसषस्य जायते दियगोचरा(४) | एथिवी वायुराकाश्मपोञ्यातिख पञ्चमं ॥५१५॥ - सर््व॑न्िया मिविष्टास्तं खं श्वं यागं प्रचक्रिरे | पार्थिवं देहमाङस्तं॑प्राणात्मानं च मारतं ॥५९॥ हिद्राण्याकाश्योमीमि जलाश्रावं प्रवर्तते । तेजख्चसुख्िता ज्योत््ञा तेषां यन्नामतः सतं | संयामा विषयाद्ैव यस्य वीयथोत्रव्तिताः yon द्येतान्‌ पुरुषः सव्वाम्‌ VHA सनातनः । | भैधनेऽसिन्‌ कथं लाके avd विष्ण्रागतः ॥५८॥ एष मः संश्याधीमन्तेष वे विख्मयामदान्‌। ` ay गतिगेतिमतामापन्नामानुषीं am wen. (१) wa wana वत्तेतेवंदसत्रिधे इति we ज०, रवं gata af aqtdqzataa इति we ae, रवं प्रवर्तते गभ वर्ततेवुदसनिमे इति Toyo ge | (२) aaa इति we} (x) aa विसर्गलापे सन्धिराधेः। (४) जायतेद्दरियगो चस इव्यच्र wart सन्धिराषः। 49 R<< बायुपुराओे (ea Ge | Hafan’ विष्णा: कम्माणि च यथाक्रमं | arya परं विष्णुवेददेवेख कथ्यते ॥६ °॥ विष्योरत्यन्तिमाख्यं कथयख महामते | एतदाय्यैमाख्यानं कथ्यतां ३ सुखावहं née TAMAS प्रादुभावा महात्मनः | कर्णणादव्यभूतस्छ विष्णोः aafatreaat nq Qu ga उवाच । awe atifeenta arid महात्मनः | यथा ख भगवान्‌ जातामानषेषु महातपाः id att खत्तसप्ततपः WAT BAM मानुषे | जायते च धगान्तेषु देवकाग्यायसिद्धये ॥६४॥ we faut विष्णो गेदतेमे मिनेाधत | aayal wee काले च fafa wy: ॥६५॥ कट Udererd जायते ara जि | wit; च्ापनिमिन्तेन देवासुररतेन a) nd dn षय BY | कथं TAGTHA अध्याहारमवाभरुयात्‌ | waa दितुमिच्छामेरन्त(र) रैवासुरं कथं ॥६७॥ त उवाच | रैवासरं यया इन्तं ब्रुवतस्तत्नि्ेोधत । A ज्ञां दिरष्कभिपद त्यस्वेलेक्यं प्राक्‌ प्रणाखति(९ ॥६८॥ बलिनाधिषठितं रा“ पुनखंाकजये क्रमात्‌ । (x) देवाद्धस्ङते fe सः इति पाठः साधीयान्‌ । देवा्रफुलेषु च इति we ग | (2) nafafa wo we | (९) चाद पुखकमाचे दिरण्यकण्पुे्य इति naif, qq म समीचीनः | (9) राण्धमिति we me Se च| ११ we I) विष्णुमाहात्म्यं | ace सख्यमासीत्परं तेषां देवानामसुरैः षड ॥६८॥ युगं वै दशङ्ीणेमामीदव्याइतं जगत्‌(९) । निदे शस्या यिनद्चैव तयेर्देवासुराभवम्‌ ॥७०॥ बलवान्‌ वै विवाराभ्यं Grew: सुदारुणः | रैवासुराणां च तदा घणोरस्थकरोामहान्‌ ॥७९॥ तेषां दायनिभिन्तं ३ संग्रामा वहवेाऽभवम्‌ । aU sear दश डौ च षण्डामारकैन्तराः WAT: ॥७२॥ मामतस्तु समासेन रण्व तान्‌ विव दतः | प्रथमानारिंदस्ठु डदितीयश्चापि वामनः iro ₹॥ ठतीयः स तु वाराद्तयैऽग्डतमन्धमः | संग्रामः पश्चुमसचैव सुघोारस्तारकामयः No gi वष्टोद्धारीवक(रसोषां सप्तमस्तेपुरः खतः | BUA SUA ष्वजश्च गवमः WA iho wit QUAY दज्मोश्नेयस्तताहालादलः BA: | सतेदादश्मसोवां चोरकालाहलेाऽपरः ॥७६॥ दिरण्कभिपरदेत्योनरसिंहेन खदितः। वामनेन बलिबेद स्ते लज्याक्रमणे शते oon हिरण्याक्ताइतेदन्द र) प्रतिवादे तु शैवतैः। (१) यमास्यादश्चसङकगड आसीदव्याहत जगदिति पाठः BUTT WT. ` माचरे aaa | (२) enatan इति we, द्याडीवक इति ग °, दयाव दति owe | (a) य॒धे इति we ze | ace बायुपु राये [eu Ges महाबलामहासत्वः संग्रामेव्वपरा जितः ॥७८॥ दं दायान्‌ वराहेण समुद्राद्धुयदा कता ti पराह्वारामिजितेयुद्धे दृद््रेषणग्टतमन्धने ॥८९॥ विरोचनस्तु प्रङ्कादिनित्थमिन्धबधाद्यतः | Rdg स विक्रम्य निरतस्तारकामये is on भवाद्‌ बध्यतां प्राप्य विभेषास्त्रादिभिस्ह यः | ween निहतः षष्ठे धक्राविष्टेन विष्णुना ॥८९॥ शरभरक्तुवन्तो वेषं पुरं गोपु जिरेवतं । निहताः दानवाः खवँ जिपुरद्यम्बकेण त॒ ॥८९॥ BIA लसुरासैव .राचषाखान्धकारका; | जितदेवमनु ष्ठ पिदरभिरसैव सङ्गतान्‌ us an संडतान्‌ दानवा खैव सङ्गतान्‌ Beare तान्‌(र) | तथा विष्णुसहायेन महेश्रेण निवहिता; ॥८४॥ हतोष्वजोमदेन्दरेण मायाच्छनख योधयन्‌ | ध्वजे ल्य समा विश्च विप्रबलिर्मंहाभुजः ॥८१५॥ हेत्या ख दामवां सैव संहतान्‌ छत्छरशख्च ताम्‌ । रजि; कोखादले सवान्‌ Za: परिश्तोऽजयत्‌ । ` यज्ञाद्टतेन(९) विजितौ षण्डामाक तु gad: ॥८६॥ एते दैवाः पुरा SAT: संग्रामा Tawa त॒! ` देवासुरयकराः प्रजानामभवाय च ॥८७॥ (x). सन्नसो इति wo He, TART इति we । ` (श) प्राप्य RATES | (a) यश्नायन्तेनेति ° | RY Ge || [वष्यमाहात्म्यं | ace दिरण्ठकशिपुराजा वषौाणामर्वदं वभौ | तया शतसहस्राणि द्यधिकानि दिसप्तति । sulfa च quae चेलोक्यसयेश्वरोऽभवत्‌ ॥८८॥ पयीये तस्य राजाऽनु बलिरेष वुंदं पुनः | वष्टि कैव सहस्राणि fine नियतानि queen बलेराज्याधिकारस्त॒ यावत्कालं ब्व | प्रह्वादेन ग्हीतोऽग्धनावत्कालं तदासुरैः ॥९ ०॥ दशद्रास्तयस्ते विख्याता श्रसुराणां avin: | दैत्यसस्थमिदं सवंमासीद्शयुगं किस ॥९ ९॥ श्रसपन ततः खव UW दशयुगं GT) | लो क्यमव्ययमिदं मेने त॒ पार्यते ॥९९॥ ` परह्ादस्य ततश्चादस्तेलोक्यं कालपर्ययात्‌ | पयायेण च संप्राप्ते चलोक्ये पाकशासमः Ne ३॥ ततोऽसुरान्‌ परित्यज्य यज्ञे देवा उपागमन्‌ | a8 देवानय गते काव्यं ते ह्यसुरान्रुवम्‌ Hes wd नोमिषतां Ue त्यक्ता यज्ञं पुनगेताः। स्थातु न श्क्ुमोद्यद्य(र) प्रविश्रामोरसातलं॥९ wi एवसुक्रोऽब्रवौदेताम्‌ विषः खान्वयन्‌ गिरा । ` aime धारधिव्यामि तेजसा खेन aE ne qt (१) पुनः इति Go च° | (२) wut इति we | (द) वे पुरा डति ख, ग° पुस्तके रतच्छाकाद्धाभावोवर्॑ते। we zo पु्तकव्यतिरि क्तपुस्तकेषु वे राः इति weird, चयन्वपपाटः। Ree बायुपुराये [२५ we इष्टिरोषधयसैव रसावसु च aga | wat मयि च तिष्टन्ति पादस्तेवां सुरेषु वै | awa प्रदास्यमि aga धायते मया ॥८७॥ . AMSAT TET शतान्‌ काव्येन धौमता | अमन्लयस्तदा ते वै afagr विजिगीषया ॥९ ८॥ एष काव्य इदं सवे व्यावर्तयति मोबलात्‌ | साधु गच्छामहे Be चीणान्नाणायवस् ate) । प्रसद्य इला शिष्टान्‌ प्रर) पातालं प्रापयामदे wee ततोदषाः Baca दामवागभिरत्य षै । HYSTA HEMATITE: ॥९० ot ततः RIG ताम्‌ दृष्टा BG देवैरभिद्रुतान्‌ । TARA GAT HTT देबेभ्यस्ताम्‌ दितेः सुतान॥९ © ९॥ काव्यादृष्रा खितान्‌ रेवान्‌ तज दवोभ्यचिन्भयत्‌ । तानुवाच ततोध्याला पूवैडत्षमनुख्मरन्‌ ॥९ ० ९॥ Sete विजितं aa वामनेन जिभिः wa | afaagrentsanfrera विरोचनः ॥९ ° ₹॥ (x) ्लीखानाप्ययम्धौदता दति we Be | स्तीवानाग्याययधिंमान्‌ इति we, परतश्छटोकादै ग° yee a विद्यते, eflarransafeary इति , ° चर, त्तीयानाप्यपग्धादतान्‌ इति Ge । रते पाठा MATA | (श) fata इति खादर पुस्तकपाटेाऽल्ति | (३) सर्वषु खाद पुत्तकेषु, समरच्तश्रसरा्तोन्‌ इति पाठेवकतेते, वं . नस्ममीचीनः। (9) fafamas इति we | ११ ae |] fragararesd | १९१९ महारंषु इादशसु संग्रामेषु सुरेताः | तेसेरुपाय भूयिष्टा मिता ये प्रधानतः ॥९ ० gi किञ्चिच्छिष्टासह ) वे यूयं यु्धष्वन्येषु वै खयं (९ | मौतिं atfe विधाम्धामि are: afeenatearat ॥९ ° un यास्याम्यहं महादेवं aay विजयाय वः। श्रभ्निमा्यययेद्धोता मन्धेरेव उहस्यतिः ॥९ ० ६॥ ततायास्याम्यरं देव मन्त्राय मीललोहितं | युभ्माननुग्रदीव्यामि पुनः पञ्चादिहागतः ॥१०७॥ युयं arated वै daar वरखलैवेने | भे वै देवा धिष्यन्ति यावदागमनं मम ॥९०८॥ ्रप्रतीपांस्ततोमन्तान्‌ देवात्‌ प्राय महेश्वरात्‌ । येद्यामडे पुनद वां सतः प्रा्यय वै जयं ॥९०९॥ ततस्ते BAA देवानुच॒स्तताऽसुराः | म्यस्तवारा वयं सवं लाकान्‌ यूयं क्रमन्तुर पै ॥९९ of वयं तपश्वरिश्यामः vem qenaaa | WRIA वचः अवा सत्यव्याहरणं तु तत्‌ ॥९९९॥ ततोरेवा निरन्ता वै विज्वरा मुदिताश्च & | ARIAT दैत्येषु स्वान्‌ वै HY यथागतम्‌ ॥९९९॥ ततस्लानत्रवीत्काव्ः कञचित्कालमुपास्यतां | (९) sear fiesta इतिपाठः साधीयान्‌ | (x) च्तयमिति we Te | € (३) आक्रामत इत्ययं क्रमन्तु इत्याषेः | RER बायुपुराये [२५ Go| निरत्छकस्तपेयुक्ः कालं कायोाथेषाधकेः । पितर्ममाश्रमस्था प सवं देवा; खवासवाः NVQ all स सन्दिश्ासराम्‌ कावयामदादेव॑ प्रपद्य च | प्रणम्पैनमुवाचाय अगत््ममवमोश्वरं ॥९९४॥ मन्त्ानिच्छाम्यदं दव ये न सन्ति दस्यते | पराभवाय देवानामसुरेव्वभयावदहान्‌ ॥९९ Wl एवसुक्रोऽब्रवीरेवो मन्ानिष्छसि वे दिज व्रतं खर मयोदिष्टं ब्रह्मचारी समाहितः ॥९९ ai पूणं वषं वै कुण्डधूममवाक्च्छिराः agate भद्रन्ते मत्तामन्तमवा स्यसि ॥९९७॥ तयोक्रारे वदवेन ख THY महातपाः | पार संसयुश्च देवस्स वादृरमित्यग्यभाषत ॥२९८॥ ad चराम्यहं षं ययोदिष्टासि F प्रभो | ` ततोनियुक्रादेषेन कुष्डधारोस्य yaad ॥९९९॥ असुराणां fearara तस्मिन्‌ wom गते तदा | ` मन्ताय तच वसति ब्रह्मव्यामरेश्वरः Ve oi meat मातिपुवैन्ु*) राज्यं न्यसे ATT: । तस्मिन दद्र तदामषै दवास्तान्‌ खषममिद्रवम्‌ । निभितान्तायुघाः खव रषस्पतिपुरोगमाः ॥९१९९॥ दृष्टा सुरगणा देवान्‌ प्रग्दीतायुधान्‌ पुनः । (१) amet नीपिपूववन्तु इति क° We we ज ०, ग Fay णतब्डो- काडंभावोदृण्डते | 6 Pe ee ee ee ye ee ३१ we || विष्युमाहास्म्यं | Rex GUT: SWAT सवं सन्धसासे ततोऽभवन्‌ Nd & Ri न्यस्तश्नस्ते जये zt श्रायार्यत्रतमाख्िति | सनधण्थं सभयं Tara सपन्नजिधांश्वः(९॥९९ at sarang”) ax ar विश्वस्तास्तपसि शिताः | चीरवल्काजिनगधरा निष्किथा निष्यरिग्रशः ॥९९४॥ रणे विजेहं देवाम्‌ 2 भ wae Hey । TSA NTT शरणं काव्यमातरं ॥९९२१॥ ज्ञापयामस्तत(रुमिद यवदागमनं गुराः। fafrest aa: काये योव्यामेारृधि ताम्‌ सुराम्‌ We १६॥ एवमुक्कासुरान्‌ Ses शरणं काव्यमात॑रं | प्रापद्यन्त ततेाभीतास्तदा चेव ATA ॥९२७॥ दत नेषान्तु भीतानां रेत्यानामभयाथिां | म ` भेतव्यं म भेतव्यं भयमयजत दानवाः ॥९९८॥ मत्छन्निंधौ adat वोन भीभेवितमरेति | भयाधाणभिपरललासान्‌ दृटा देवासुररास्तदा ॥९२८॥ श्रभिजग्म्‌ : vagaries बलाबलं | तांस्तान्‌ बध्यमार्माख रेवेदृषटास॒रां सदा nq een fal क्रद्धात्रवीदेनाननिन्न्व Hired । संस्तभ्य wih संरभादिशं साऽग्यषरसतः ie 8 vit ततः संखंभितं दृटा शक्र देवास्त यूपवत्‌ । (९) आाजम्मृरिन्यूहनीयं | “Qe == - (x) वयमिति war | (९) छत्खमिति we | 50 ace araqzral (२५ wet व्यद्रवन्त ततेभीता Fat शक्रं alae ॥९९२॥ गतेषु greedy विष्णुरिद्रमभाषत | मां वं nfan भद्रन्ते नेव्यामि लां gee uy a atl एवस्ुक्षखतो विष्णु" प्रविवेश पुरन्दरः | विष्णुना रचितं दृष्टा देवी द्धा वचाऽवदत्‌ ॥९२४॥ wnat fant arg’ दहामि मघवानिव । मिषतां सर्वण्डतानां दृश्यतां मे तपाबखं ee an तयामिश्वती नै देवाविन्रविष्णु seg: | ` कथं मुच्येव(९) सदत विष्णुरि्मभाषत tie agit इनदरो ऽत्रवौव्जहि Gat यावन्ना न इडेदिभा । वि चेषेष्भिग्डताहमतस्लश्जडहि मा चिर ॥९९२७॥ ततः समीच्छ at विष्णुः ated कर्तंमाख्ितः । अभिध्याय ततञ्चक्रमापन्लः सत्वरं प्रभुः Qs तस्याः सत्वरमाणायाः शीघ्रकारी सुरारिषा । स्ियो विष्णुस्ततोरेव्याः कूर बुद्धा चिकीर्षितं | ड़ स्तरस्तमाविध्य शिरञ्चिख्छिद माधवः ॥९९२९॥ a दृष्टा ated घोरं चुकाप wartye । ततेऽभिगरस्लो.रष्गुणणा Hapa तदा ॥९४०॥ ATA जागता waren स्त्री faafear । Tae THB मानुषेषु प्रपद्छयसि ॥९४९॥ (१२) यकाडतिकन्नु०। (१) दका इति wo qo | (x) gare डति पाडाविखडः। (द) खनित्र इति पाठः aya: | ३१ Ge |) विष्णुमाहात्म्ये | १९४ सतसतेनाभिन्नापेन नष्टे धमे पुमः पुगः । सके सवंहिताथाय जायते मानुषेषिड ॥९४ en अनृष्था इत्य विष्णुं स तदादाय fat: खयं । समानीय ततः काये च्रपोग्रहयोदमनरवीत्‌ ॥९४ VA एष at विष्णना सत्ये eat संजीवयाम्यदं | यदि शूत्लोमया धमेथरितेोन्ञायतेऽपि वा । तेम aan जीवस यदि सत्थं watery ॥९४४॥ सत्थामिव्यादता aa देवी संजीविता तदा । तदा तां प्रोच्य भीताभिरद्विर्जविति सेाऽग्रवीत्‌ ry wn ततस्तां wharf ger सुप्तोत्थितामिव । साधु साध्विव्यदृष्ानां वाचस्ताः सखस दिशनः eg en दष्टा सश्जीवितामेवं रेवीं तां श्टगुणा तडा । मिषतां सवग्धतानां तदहुतमिवामवत्‌ ॥९४७॥ असभ्नाग्तेन wu प्रीं सन्नीवितां ततः | दृषा WaT सेभेऽय अर्म काव्यभयात्ततः ॥९४८॥ प्रजागरे areata: gat | प्रोवाच मतिमान्‌ ard खां sat qamem ॥९४९॥ एष काव्यो हयनिनश्राय चरते दारणं तपः | (९) प्रजागरे इति ज्ञोकाडस्य we quay अभावेव्तते, wena इति Te, Bo ग °पुलकव्यतिरिक्तेषु प्रजागरे इति पाठोऽस्ति, खयन्त- शेखकप्रमादसम्भूत रव । प्रजागरे LAT प्रनागारे अथवा नजा- मार इति पाठः GATT | Reg बागुपुरा a [१५ Go | are age: पुजि छते्टतिमता दृढं ॥९५४.०॥ गच्छ THAT अमापनयनैः Ta: । ` नैसेमनेगकूलेख यपचारेरतन्दिता ॥९५९॥ Sat सा शीग्रदुहिता जयन्ती श्रुभचारिणी | य॒क््यानश्च wal’) तन्दुवलं छतिमाखितं uy wei fast यथोक्तं arei®) सा काव्ये हतवती तदा । गीभिसैवानकूखाभिः gaat वल्गुभाषिणी ॥९५४२॥ गाच सवारन; काले सेवमाना सुखावहः | प्डचवन्यमुकूला च उवास FSA: GAT: ॥९४४॥ पृं Yaa चापि घोरे वषेखदस्िकरे । वरेण न्दयामास Fray प्रीतेऽभवन्नदा ॥९ ४५॥ एवं aq त्वयैकेन Ste मान्येन केनचित्‌ । Ware तपसा बुध्या Bar च बलेन च ॥९५६॥ तेजसा सापि विबुधान्‌ सब्यानभिभविव्यषि। wa fafema age विद्यते सगुनन्दन it ५७॥ wiyE™ Bway यश्नोपमिषद्‌ान्तया | प्रतिभाष्छति ते aa तच्ाद्यन्तं न कस्यचित्‌ ॥९५८॥ (१) मुढक्तयधानं ्राम्यमिति क ज ०; amy शाम्बन्तमिति खर an व्यानश्च wre तमिति we, अग्डकूप धनं श्ाम्यमिति Se च? ब्टूपथानं wre) तमिति q । खतेवामथंरदितत्वतरकेऽपि TE भाषितः। Fa व्यानचत्यत् सुक्तपधाम्मितिपाठः ayaa: | ध्राम्- fers ग्रान्तमिति पाठः ary: | (९) wuarafer क्रियापदमुनीयं | Ry चर |) विष्णमाङार्म्य | BLO सवाभिभावी aaa farserifsafa | एवं दत्वा aca भागेवाय पुनः पुमः ॥९१५९॥ श्रजेयत्वं धनेशत्वमवध्यत्वं च ते ददे | एतान्‌ छमा वरान्‌ काव्यः सम्पडष्टतमूरदः ॥९६ ०॥ वीत्‌ प्रादुबभौ aa देवस्तोत्रं महेश्वर | तरा तियकखितस्खेवं gee गीरलोदितं ॥९९९॥ ममेऽस्ह शितिकण्ठाय सुरापायसुवचसे। fefrerara’®) Brava agra जगत्पते ॥९६९॥ कपर्दिने शङ्करो मृण इयाय करणाय च। संक्कताय सुतीयाय देवदेवाय रंहसे ॥ ean उष्णी षिणो सुवक्राय sara atysa® | वसुरेताय ङ्द्राय तपरे चीरवाससे ॥९६४॥ gala सुक्रकेभाय सेनान्ये रोहिताय च | कवये राजद्धाय तक्तकक्रीडमाय(*) च nee wi गिरिक्रायाकंनेजाय यतिमे५) जाम्बवाय च। gen Beara where भागवाय Tye en UwSAe चैव सदसामलवचुषे। (९) वरमिति we गर Fo ue Ke | (२) Vfoerara शापायेति Se we we | asa, खरि ननस्त्याय इति पाठः समी चोनः | (x) awa इति me ज ०, मोयुषे छर | (8) तच्छकाक्रीडमाय इति ० | (५) waa इति we | ९९ < वायुपुराओे [१५ et ख्ख कुये चेव सदस्तचरणाय च ॥९६७॥ avafaya चेव बङङूपाय वेधसे। भवाय विश्वपाय शताय परूषाय च ॥९६८॥ निषद्धिने कवविने aera” चपणाय(९) च । arama चेव भीमाय sora च गवाय च ॥९६८॥ aaa च पिश्रङ्गाय पिङ्गलायारुणाय च। महादेवाय way विश्वरूपशिवाय च ॥९७०॥ हिरण्याय च शिष्टाय अेष्ठाय मध्यमाय च। पिमाकिने चेषुमते चिजाय रोहिताय च॥९७९॥ दुन्ुभ्यायेकपादाय WY बुद्धये तथा । ` WMATA सपाय स्धाणवे भीषणाय च ॥९७२॥ बहृरूपाय Mae जिनेजायेश्वराय ख । कपिलायैकवीराय wed म्बकाय च ॥९७३॥ arated पिनाकाय ब्रहःराय faara qi आरण््ाय(९ awera®) यतिने ब्रह्मचारिफे॥९७४॥ साख्धाय चेच योगाय ध्यानिने दीलिताय च | अकहिताय Wala मान्याय मालिने तथा ॥९७१॥ बुद्धाय चैव wala सुक्षये केवलाय च | (x) zara डति Ge ae | (९) ware इति Se qe | (श) र णायेति Ge qe | (8) wwarats Geo च | २५ we || lama (area | ४९९ राधसे चेकितानाय ब्रहिष्ठाय महर्षये ॥९ ७ &॥ चतुष्यादाय मेध्याय धमिंणे शीघ्रगाय च | शिखण्डिने कपालाय द्टिणे विश्वमेधसे ॥९७७॥ अरप्रतीघाताय दीप्ताय भास्कराय सुमेधसे | aa frame वौभक्छाय शिवाय च yor सौम्याय चेव पुण्याय धामिंकाय श्टभाय च | ATS ब्हताङ्गाय नित्याय AWAIT च ॥९७९॥ aera”) श्ररभायेव शुलिगे च जिचचुषे । सोमपायाब्यपायेव धूमपायोञ्मपाय च ॥१९८०॥ wwe रेरिहाणाय सद्ाजाताय waa | fafwarara ware मेधाय वैद्युताय च esa aifsara अविष्टाय arararnfzaa®) । GAY सहमानाय सत्याय तपमाय च ॥९८२९॥ तिपुरत्राय दोप्ताय चक्राय trae © | तीग्मायुधाथ मेध्याय सिद्धाय च पुनस्तये ys al राचमानाय Brey स्फीताय Wary च। भोगिने पुश्जमानाय श्न्तायेवंद्खंरेतखे ।९ ८४॥ अरघतप्राय मखत्राय waa यश्चियाय च । छश्रानवे प्रेताय age fawery च ।९८४॥ (र) कवयायेति Se qo | (२) भार्तायान्तरि चवे इति Go च० we | वायपुराये [१५ ० । सिकत्याय प्रसल्लाय aterda aga") | किप्रगवे सुधन्वाय प्रमेष्याय पिवाय च ।९८६॥ रखोाघ्राय assure fanra यनाय च | विभ्राक्ाय मदकताय Waa दुगंमाय च ॥९८७॥ दत्ताय च जघन्याय लोकानामीगश्धराय च | अनामयाय Vga संशत्यािष्ठिताय च ॥९८८॥ facwarea चैव सत्या शमनाय च | श्रसिकच्याय माघाच Ufrardaqad ॥९८९॥ Sera वामदेवाय श्रानाय च प्रीमते। मदाकल्पाध दीप्ताय RAAT दसाय च Veen इतधन्वमे(९) कवचिने र्िमे च वदू यिने । wgarara ware afsefrera®) धीमते ॥९९ ९॥ अघाय अघषसाय विप्रियाय fram च॥ दिम्बाषःकलिवासाद्य amare ममास्त AO) ree पश्यूनां पतये चैव तानां पतये नमः । प्रणवे GUA खधाये च सुधाय च ॥९८ gil वषटारतमायैव GATT नमः । (x) वरेग्णयेकचशुषे इति ख ° | (२) दण्धन्िगे इति we Ge we ० । दठ्धन्वने इति प्रयामः समीचोमः। (a) afstara इति we Te | (8) mara: इति Go We | ३५ Be ।| Fragareied | 8०१ Ge धातर तथा era wa च लपणाय(र) च ॥९९४॥ तमभव्यभवायेव तुभ्यद्ालात्ममे ममः | वसवे रेव साध्याय रद्रादित्याश्चिनाय च॥९९१५॥ विश्वाय मर्ते चैव तुग्यन्देवात्मने नमः | अ्मिंखोमिगिज्याय पग्ररमग्त्ौषधाय च nee ६॥ दरिणावश्यायैव aed यज्नाह्मने ममः | तपरे शैव सत्थाय त्यागाय च शमाय च॥९२७॥ श्रहिंसायाप्यलाभाय सवेग्रायानिभ्राय च | सर्वतात्मश्वताय ह्यं योगात्मने ममः॥९९ ८॥ vfua चान्तरिक्षाय दिवाय च महाय च। अमस्तपाय सत्याय तम्य लाकात्मने AA NLA अव्यक्रायाय महते श्तायवेद्धियाय च । लग््ाचाय मराग्ताय BATT नमः ॥ Reel fara srefayra®) gene Sama च। ` svgta विभवे चेव तुभ्यं नित्याद्मने नमः ॥९०९॥ | mae fay लेकेषु खरान्तेषु९ भवादिषु । ` UA AWAY चतुरं च नमोऽस्त ते ieee ममः Ma मया wis सदसद्राइतं विभो | age शति ब्रह्मण स्ैन्तत्‌ चन्तमेसि te © aN दति श्रीमहापुराणे वायुप्रोक्ते विष्णुमा हाक शमभुसतवकीकैमं माम पष्चुजिग्ोऽध्यायः समाप्तः ॥ | (१) uaa इति we | (२) चाथ लिङ्गाय इति Be we, चाप्यलिङ्गाय इति qo | (8) ४ इति न. । 6 अथ षटकजिशाऽध्यायः। "क @ ®= विष्यामाहाम्यकीकतेनं | छत उवाच | एवमाराध्य देवेभ्रमीन्रानं नीललाडहित्‌ | agifa प्रणतस्तसमी प्राश्नलिवोक्यमन्रवी त्‌ ॥९॥ काव्यस्य गाजरं Gea खन प्रीतिमान्‌ भवः । निकामं देनं दत्वा तचेवान्तरधीयत्‌ ॥२॥ ततः Sister af Tawar”) तदा । तिष्ठन्तीं भरा्चलिभूला जयन्तीमिदमन्रवौत्‌ Wat कष्य लवं सुभगे कावा दुःखिते मयि दुःखिता। महता agar ani किमथे माश्ुगो पि"९ vel अनया सततं WMT प्रश्रयेण दमेन च। खेन शैव सुश्रोणि प्रीतेाऽसि वरवणिनि ny किमिच्छसि qutre कस्तेर) कामः weet । त ते संपूरयाम्यद्च यद्यपि स्थात्‌ सुदुलंभ ॥६॥ एवसुक्षाऽ्रवीरेनं तपसा HGS | चिकीर्षितं मे afge लवं fe वेत्य यथातथं ॥७॥ एवसुक्रोऽग्रवीरेनां get दिव्येन agar | arent नवं वरारोहे मद्धितायमिहागता wei अ (x) देवेष्रानुचरे इति पाठः खादग्तुस्तकमाजर बक्षंते । अच दवेदरेऽन्‌- अरामिति पाठः समीचीनः (x) किमथंमनुगोपसि ति we | (९) यत्ते इति पाठः Gaya | RC ae || विष्णमाहाल्म्ये | ७०९ मथा ay लवं सुश्रोणि दन्न वषि भामिनि। WER Gray संप्रयोगमिरहेच्छसि ven रेषेग्रागखवणाभ(९) वरारोहे सुलोचने | दमं ठणीष्व कामं ते मन्तो वलगुभाषिषठि ॥९०॥ एवं भवतु गण्छामोग्टहाम्‌ वे HAA | ततः GRAVATAR जयन्धा सहितः wz ne UN स तया HARTA TH वाणि arrw: | अदृश्यः सवन्तामां मायया FATS ॥९२॥ ङतायेमागतं ger) काव्यं aa दितेः सृताः | अभिजग्मुण्टंदं तस्य मुदितास्ते दिद वः ॥९२॥ गता यदा न TAMING FIAT | दाक्ष्यं तस्व तट्‌ बद्धा प्रतिजग्मुयैयागतं 1% ४॥ ठस्पतिस्त॒ deg श्नाला काव्यं चकार्‌(र)ह । पिजं द्र वाणि seer हितकाम्यया ॥९ an बुद्धा तदग्रं साऽय रैत्यानामिव चोदितः । काव्यस्य खूपमाख्ाय साऽसुरान्‌ समभाषत le ey ततः शमागतान्‌(“ get शहस्यतिहवाच ताम्‌ | (१) टेवेश््रानणवयोसि इति ne जम, टेचेग्द्राननवसमे इति ग०। (२) cya we ne पुस्तकव्यतिरिक्त खादश्रंपु कमात छत्वेतिपारो- ऽस्ति । aaa mais पाठः समीचीनः । (द) इदमिति कम्मेपदमृहनोयं । (6) सेमान्‌ गतान्‌ इति we ल °, समागतान्‌ इति Ge ज ° | शतत्‌- पाठदयं जिपिकर प्रमादजनित | बागुपुराबे [aq we | wma मम याश्यानां daratsfe हिताय च ॥१९०॥ ae बोध्यापयिध्यामि(९ प्राता विधा wat fe at i ततस्ते इष्टममसे विद्याथेसुपपेदिरे |॥९८॥ wine) wat aay समये दशवार्षिके(र) । ययौ च समकाशं ख घ्योत्पश्नमतिखदा NL समयान्ते देवयानी सद्योजाता सुता तदा | बुद्धिं चक्षे ततश्चापि याच्यानां प्रत्थवेच्चणे ॥९ ०॥ TH उवाच | देवि गच्छामहे द्रष्टुं तव Meany सुचिस्िते। faaranfat साध्वि जिवणायतखछोचने ie vit एवसुक्राऽत्रवीहेवी भज BATT HVAT | एष AWA सतां war धमं लोपयामि ते ue en षत उवाच्‌ | ततोगलाखरान्‌ दृष्टा देवाचार्येण धीमता | वञ्ितान्‌ काव्यरूपेण बेधसाऽसुरमत्रवीत्‌ ne १॥ काय॑ at तात जानीध्वं एष द्याङ्किरसादयुवि। वञ्चिता वत यूयं 9 मयि धके ठ दागवाः॥९४॥ शला तथा घरुवाणन्तं सम्भान्ता दितिजास्ततः । —— es, (१) qramfearates वे च्रापयिव्यामीति पाठः ary: | (२) पव्वेकाम्य Kes पुगेकामः इतिपाठः साधीयान्‌ | (३) परा काव्यस्य वु तदा समये दश्रवाधिकी द्रति water gaya: | aq ue || विष्णुम eed | 8०४ Hom खा भो तज सितासौत(\) इटचिद्मिताः(^९, uy a सम्यरमूढाः fear खवं प्रापद्यन्त भ किञ्चन । ATHY प्रमूढेषु RTT पुनरब्रवीत्‌ ॥९ ६॥ HAA LATHE) काव्यादेवाचा्यायमङ्गिराः। श्रगगच्छत मां स्वै त्यणतेनं(*) रस्यति ne Ol एवसुक्रासुशाः(४) सवे तावुभौ समवैसत(९) । तदाऽसरा विशेषम्‌ ग व्यजानंस्तयादयाः ॥९८॥ ठरस्यतिरुवाचैतामसम्भाोऽयमङ्गिराः(०) । RTA AIC मदर पोऽयं ठदस्यतिः ॥९९॥ स भेदयति रूपेण भामकनेष वेाऽसुरा | WaT AG ततस्ते वे संमन्हथाथवचोऽब्रवीत्‌ ॥ द oi अयश्नोदश्च वाणि सतत wife वै प्रभुः | एष FS गुर्रसममाकमनगत रेुरयं दिजः ne ci ततस्ते दामवाः स्वं प्ररिपत्यामिवाद्य च | णण (९) सितासीत इति we ne, स्थितासीग इति ख, खौताखीमा इति we, खितासीना इति we, खितासीता इति wo रते पाठा afar अन्न स्थिता भोता इति पाठः समीचीनः | (२) शुचिस्मिता xara सुविस्मिता इति पाठः aye | (श) watafa He Be, Yo Bo Fo | (8) asndafafa ge च ° । (५) रुवसुक्ताछरा इत्यत्र विसम्ञापे सन्धिराषंः। (६) समेतत KAT बव चनप्राप्तावेकब चनमोषें। (९) सम्भान्ताभामेजेङङकिसः इति ख* | 9०९ ~ ~~ ~~~ a anatg वायुपुराडे [aq Ge वचनं जग्दडस्तस्य चिराभ्यासेन arfear: ॥२२॥ ऊचस्तमसुराः BF कद्धाः संरक्रलाचनाः | अङ्गुररितेऽसराकं गच्छ त्वं मासि Arve: ny aI भागवोऽङ्गिरसावायं Wasaga AIYE: | खिता वयं निदेशेऽस्य गच्छ ल ary at चिर॥३४॥ एवसुक्काऽसृराः सवं प्रापद्यन्त टदस्यति। यदा न प्रतिपद्यन्ते atin तन्मदड्धिते tie wi BATT भागेवस्तेषामवलेपेन वे तदा | बाधितापि मया यक्मान्न at भजत दानवाः ॥३६॥ तस्मात्‌ प्रनष्टसंन्ना वे पराभवङ्गमिष्य | दति व्णाइत्थ तान्‌ काव्योजगामाय यथागतं WR elt भ्ालाऽभिश्रस्तानसुरान कायेन तु aaa | Ha: ख तदा इष्टः खरूपं प्रपद्यत | बुद्धाऽसुरां स्तदा wary कतार्थाऽन्तरधौयत ne ci ततः प्रनष्टे तस्िंस्ते विभ्रान्ता दानवास्तदा | श्रा धिग्वश्चिताः Ge परस्यरमयथा्रवन्‌ tect ष्ठते विसुखासैव नाडता वेधसा वयं | दग्धासवोपयेगाच @aq चार्थेषु मायया ig ०॥ ततोऽसुराः परिचस्ता देवभ्यस्बरिता ययुः । प्ह्णादमय्रतः BA काव्यस्यानुगमं पुनः ॥४९॥ (र) प्रत्वपद्यन्त इति पाठः सङ्तार्थः | ३९ we I) Feragarr ered | gee ततः Real समाशा श्रभितस्ुरवाडसुखाः। तानागतान्‌ पुमदृषटा काब्योयाब्धानुवाच इ ॥४२॥ मयापि गेाधिताः काले aatat नाभिनन्दय | ततस्तेनाव लेपेन गतां यूयं पराभवं ॥४२॥ प्रह्णारस्तमथोावाच मामे व त्यज ATA | खाम्‌ याज्यान्‌.» भजमानांख astaa विश्वतः ॥४४॥ त्या vel वयं तेन देवाचार्येण मोहिताः | NTT नस्तात Mat ate ar ॥४५॥ यदि गसं ग कुरुषे प्रसादं श्टगुनन्दन | अपध्यातास्वया खाद्य प्रवेच्यामेरसातश tie en खत उवाच | TAT काय्यो यथातत्वं कारुष्छेमानृकम्यया | एवसुक्रोऽनुनीतः सघ स्ततः कोपं न्ययच्छत ॥४७॥ Sarasa Aa न गन्तव्यं रसातलं | अवश्छम्भवी ह्य्याऽयं प्राप्नोष मयि जाग्रति ॥४८॥ | ग शवधमन्यथाकतु दृष्टं fe’) बलवस्सरं | संज्ञा प्रमष्टा या बेाऽद्य ara at प्रतिलस्यथय॥४९॥ प्राप्तः पग्यायकालाव दति ब्रह्माऽभ्बभाषत । मत्मषादाख Buri जलोक्यमूज्वितं ॥६०॥ यगास्थोद्र संपुरोदेवानाक्रम्य Ag | तावन्तमेव कालं वे ब्रह्मा राज्यमभाषत YL खावण्िके gage राज्यं किल भविश्यति | (१) भजास्माजिति पाठः समीचीनः | (२) खदटरटमितिपाटः साधीधाम्‌ | बायपुराबं [aq wel Sreraratatrarat awe ardfe: nage एवं किखमड fim: पौरसो ब्रह्मणा खयं । तथ्ाइतेषु लोकेषु atise न किलाभवत्‌ uve यस्मात्‌ प्रटन्तयख्ाख्य न कामानभिसषनिताः। तस्मादनेन प्रीतेन दन्तं सावणिकेऽम्तरे ॥५४॥ Zara] बलेभाव्यमिति मामीश्वराऽत्रवीत्‌ । तसमाददृष्योगूतानां कालाकाङ्गी स तिष्ठति iva प्रीतेन चामरत्वं वे दन्तं ae खयम्भेवा | तस्मात्‌ निरत्सुकस्छं वै पथ्यायं ay age: ॥५६॥ ग च we मया me परस्ता विसपि तं | wear प्रतिषिद्धोऽसि भविष्यं जानता प्रमा ॥४५७॥ दमौ च fat दौ ag qeradt ठदस्लतेः | Zak: षड सरभथान्‌ सववान वेाधारयिय्यतः wa ci एवभुक्रम्ह Pata: काब्येनाङ्कि्टकश्चेणा | ततस्ताभ्थां ययुः सादं प्रह्वादप्रसुखास्तदा ॥५९॥ अवश्छन्भावमथेल(र) HAT WHT STAT: | सलदाण्ंसमानासे जयं काव्येन भाषितं ne on दंशिताः खायुधाः च्व ततोदेवान्‌ CATES | अय देवासुराम्‌ दृष्टा sata समुपस्थितान्‌ nd vt ततः षंटत्त षन्नाहा रेवास्नान्‌ BATT । देवासुरे ततस्स्िन्‌ वन्तमाने चतं षमाः ॥६२॥ (६) खवष्छभाविनं छं मिति पाठः साधुः! १९ we |) faagarerey | 8०९ अजयन्नसुरा देवाम्‌ भद्रा रेवा श्रमन्त्रयम्‌ ॥६२॥ रेवा ऊचुः । षण्डामाकंग्रभावं न जामीमसख्वसुरेव॑यं । तस्माद्‌ यज्ञं wae कार्ये लात्महितश्च यत्‌ ॥९ et तजृन्नानापडतावेतौ BN जेव्यामह्ेऽसुराम्‌ । च्रथापामन्यन्‌ देवाः षण्डामर्के | तावुभौ Ne gil यक्ते समाहयिव्यामस्यजतमसुरान्‌ दिजौ | ue तं ar’) ्रहीवयामोद्गकित्य त॒ दागवान्‌॥९५॥ एवं तत्यजतुस्तौ हु NGA AST तते देवा ज्यं प्राप्ता दामवाञ्च पराभवान्‌॥६६॥ देवासुरान्‌ पराभाव्य षण्डामाकंबुपागमन्‌ । कावयज्ञापाभिभुताञ्च अनाधाराञ्च ते पुमः Ne or बध्यमानास्तदा देवेविं विष्ण इसातले | एवं faqgqara वै छता, waa दानवाः | ततः प्रण्ति arta ग्डगनेमिशकेन च ja =H ae पुनः पुगविष्णर्थन्ने च fafae प्रभुः | कन्तु धदव्यवयानमध्स्य FATA ॥६९॥ sere भिदे g येऽसुरा न व्यवद्धिताः। ` AFIT TAT ब्रह्मा काहारयत्‌ प्रभुः tv ०॥ ध्ानल्लारायणसस्मात्‌ सम्धूतश्चाखुषेऽम्तरे | aw प्रवलेयामास Sa) बैवखतेऽन्तरे ॥७९॥ (१) ऋत तस्ादुग्रशेव्यामेा इति we । 52 ष बायुपुराओे | ३९ ख । परादुभौषे agra ब्रहीवासौत्‌ पुरोाडितः । THUY युगाख्यायामापन्नग्वसुरेव्वथ ire ett qa: ख समुद्रा न्तं रष्यकथ्िपोवेधै | दितीयो गरसिंहोऽग्धत्‌ ax: arate tle an afedayg लोकेसु चतायां सप्तमे य॒गे | AMAA BATA दतीयोवामनेाऽभवत्‌ ire vii संशिप्यात्मानमङ्गषु ठ दस्यतिपुरस्यरं | यभमागन्त रेत्येश्रम दित्याः FATA: । दजला WH are बलिं वेरोाचनं पुरा९) ive vt अ लाक्यस्य भवान्‌ राजा afa aa fated । दातुमरसि मे राजन्‌ विक्र्मास्तीनिति प्रसुः we au ददामीत्येव तं राजा बलिरविराचमेाऽब्रवीत्‌ | वाममन्तं च विश्वाय ततेाऽनुमुदितः खयं ॥७७॥ ष वामना fea खच एथिवीं च fatwa: | fafa: कमैर्विश्वमिरं जगदाक्रामत प्रभुः ॥७८॥ SRA शतात्मा भारकरं खेन तेजसा | maaan fam. wat प्रदिश्रख महायशाः eet WIT ख AWAITS: GSAT प्रकाश्यम्‌ | श्रासुरीं भियमात्य sta tata ona: | खपुचपैजानसुरान्‌ पातालतखमानयत्‌ NG ०॥ (x) GAGE सरः इति We Te चन Bel , (२) fear भत्वा इति चोकाडत्‌ पर ज्ञो कां पतितं । ३९ खर || विष्छमाहात््ं | 9९१ नमुचिः wares प्रक्षारदयेव विष्णुना | करूरा इता विनिङ्धुता fem: संप्रतिपेदिरे ॥८९॥ महाण्तानि गतात्मा सविशेषाणि माधवः | कालश्च सकलं विरमासबादुतमदश्यत्‌ ॥८९॥ तस गाते जगत्छवमात्मानमगुपश्ठति | म किथचिदस्ि लेकेषु यदव्धाप्तं महात्मना ॥८३॥ तद रूपसुपे ग्रस्य देवदानवमानवाः | TE सुमुखः सर्वे विष्णुतेजेाविेादिताः ॥८४॥ बलिः सिते महापाशैः सबन्धुः GANTT: | fatreage aa पाताले सन्निवेशितं ॥८५॥ ततः सवामरैयं TARTS महात्मने । मानुषेषु महाबा प्रादुरासीष्लनादंनः ॥८ ६॥ Uaffea: सखतासस्य दिव्याः ATs ब्ररभाः । ATA सप्त यास्तस्य शापर्जांस्तान्निगाधत ॥८७॥ Taran तु दशमे TUM WIT I ष्टे धर्मे चतुथे माकणष्डेयपुरःसरः ॥८८॥ पञ्चमः पश्चदर््यां ठु चतायां aaa || मान्धाहुखक्रवर्सिवे तस्थौ तथ्यपुरःषरः ॥८९८॥ एकामविं ॐ जेतायां सव्व्जाम्तके!ऽभवत्‌ | जासदन्धसथा षष्टो विश्वामिचपुरःसरः ve on चतुविंश युगे रामो afaea पुरोधसा | सप्तमे रावणस्या GH दशरथात्मजः ॥९ ९॥ 8 वायुपुराये [aq we | wear erat विष्णुरष्टाविंशे पराग्ररात्‌ | बेदव्यासस्ततो जज्ञे जाद्रकणेपुरःखरः tle २॥ तथैव नवमे विष्णुरदित्थाः कण्चपात्मजः | देवक्था वसुदेवान्ल ब्रह्मगाग्येपुरःखरः ॥८ Vil शरप्रसेयो faery यज कामचरो ant | ऋीडते भगवान लेके बालः क्रौड़मकीरिव ॥९ sit न प्रमातुं महाबा; भरक्योऽसौ मभुखदमः। at परम(\मे तक्ादिश्रूपाक्न विद्यते veut अष्टा विंश्रतिमे तदद्भापरर््या ्रषङ्खये | we धर्म तदा जश्न विष्णरष्णिकुले प्रभुः He ai HY धर्मेधवस्याममसुराणणा UTA | मोहयन्‌ स्वेभूतानि योगात्मा योगमायया ॥९ ७॥ विष्टो मानुषीं योनिं प्रच्छनलखरते मो । विहारा मनब्येषु सान्दीपनिपुरःखरं ॥< ८॥ यच कंसश्च arg दिविदश्च महासर | afte टषभदचैव gaat केभिनं खयं een नाग क्रुवलयापीडं मल्लराजग्टहा धिपम्‌ | Tar मानषदेदष्यान्‌ छदयामास वीर्यवान्‌ ॥९० on fad भाषस वाणस्याहुतकमेणः | ATHY शतः VE] यवनख महाबलः ॥९०९॥ (१) पर इति Bo qo Re | ee कतो ६९ ae |] विष्युमाहात्ष्ं। ere तामि चं महीपानां सवैर्ानि तेजसा । दुराचाराश्च निता पाथिवा ये taraa ॥९०२॥ एते लोकंडिताथायं प्रादुभावा ATA: । afadia aa कीणे angifad भविति nye a कख्किविष्णयश्ना मामं artim: प्रतापवान्‌ | देशमा ATAU था्चवशक्यपुरःसरः ॥९ ० ४॥ श्ननुकधम्‌ सवसेनां शस्लश्वरथसङ्कुलां | भ्रम्रहीतायुैविप्रिकतः भ्रतंस्खथः ॥९०५॥ मात्य धार्मिका G4 a4 धमेदिषः कचित्‌ | उदीच्याश्चष्यदे णं तथा विण्ध्याप॑राम्तिकान्‌॥९ ० ६॥ तथैव दाकिण््याश्च xfagr सिंहले; स्ट । गान्धारान्‌ पारदा खैव परवान्‌ यवनान्‌ शकान्‌ ॥९ ० ७॥ तषाराम्‌ ववैराैव पुलिन्दाम्‌ दरदान्‌ खसान्‌ । लम्यकाभन्धकान्‌ रद्रान. किरातांओेवं घ प्रभुः ॥९०८॥ प्रटन्तसक्रो बलवान WMATA | arm: saat एथिवीं विचरिव्यति ॥९०९॥ ara: स तु संजज्ञ autem vlad | पुवेज नि विष्णुयैः प्रमितिनाम वी्थंवान्‌ ॥९९ ०॥ WAY वे WRIA: पणं कलियुगेऽभवत्‌ | CHATS TAS TH TAHT VAT: ॥९९९॥ तं त कालश्च कायश्च तत्तदुदिश्य कारण | siaa fay लेकेषु तास्ता यागौ; प्रप्यते ॥९९१॥ 8९8 घायुपुराओे [eq Ge पञ्चविंशात्थिते ae vyfaafa ॐ समाः | fafraey ख्वेभूतानि मानुषानेव सब्ब; 12 9 at wan वीजावशेषानत्‌ aut क्रूरेण कम्मेणा | संग्रातयिला टठषलाम्‌ प्रायघ्रस्तानधाभ्भिकान ॥९२९४॥ ततः सवे तदा aferafcard: सपैभिकः। कमंणा निहता ये तु सिद्धासते ह पुनः खयं ॥९.९५॥ अकस्मात्‌ कुपितान्योन्यं भविष्ति च मोडिताः। लययित्वा\) तु तान्‌ खवेान्‌ भाविनार्थेन चोदितान्‌॥९९ hi गङ्गायञ्नयेोमध्ये fret प्राति सानुगः | ततो व्यतीते Heat तु सामान्यैः we Sas: ॥९९७॥ मुपेय्वय विनष्टेषु तदा लप्रग्रहाः प्रजाः | रणे विनिटन्ते त॒ इवा चान्योन्यमाष्वे ॥९९२८॥ परस्यरहताश्वासा निराक्रन्दाः सुदुःखिताः | पुराणि feat यर्म aera निष्परिग्रहाः ॥९९९॥ ` अनष्टन्रुतिधमीाञ्च नषटधमोश्रमास्या । इसा अरयाय॒षयेव वनौकस दमे खता: ॥९२०॥ सरित्पर्वतसेविन्यः पजमृलफलाश्ननाः | चोरपजाजिमधराः set घोरमाखिताः ॥९२९॥ श्ररपायषो AVA बह्ाबाघाः सुदुःखिताः । एवं कष्टमनुप्राप्ता; कलिसर्न्ध्यां्के तदा ॥९२२॥ (x) ा<शेपुस्तकमाचे छपयित्वेतिपाडेबत्तते | aq अधर |) Faagareiey | ७१५ प्रजाः सयं प्रयास्यन्ति ag कलियगेन तु । ote कलियुगे afer प्ररे च एते पुमः ॥९९४॥ प्रपश्यन्ते यथान्यायं खभावादेव नान्यथा | wana कीतितं सवै' देवासुरविचेष्टितं ॥९ ५॥ यदुवशप्रसङ्गेन महदो वैष्णवं aw: । awry प्रवच्छामि Fue eA ॥९२९६॥ षति श्रीमहापुराणे वायुप्रोक्ते विष्णुमाराक्यकथनमं माम वट॒विंश्रोऽध्यायः समाप्तः ॥ अथ सप्तजिंगोऽध्यायः। "यी अनृषङ्पाद्‌ः | खत उवाच | तवेखाग्त स॒ते वद्किवक्रगंभानुराक्मजः | गोभानेस्त सुता वीरस्तिषानुरपराजितः ॥१॥ करन्धम स्तिश्रानेस्त मर्त्त्य न चात्मजः । शन्यस्लवोचितेा राजा मर्तः कथितः(९ पुरा ॥९॥ श्रमपत्यो ACHE स राजासीदिति Aa: | दुष्कृतं पौरवं चापि af पुचमकर्ययन्‌(९) jen एवं ययातिभ्रापेन जरायाः संक्रमेण at’) | gaan पौरवं वंशं परविवेश्र पुरा कि ॥४॥ SHIA त॒ दायादः HEAT माम पार्थिवः । WITH Wage aT चात्मजाः ॥५॥ पाश्च केरखसैव ve: कुष्यस्तथेव च । तेर्षां जगपदाः Her: पां्ाखाखाः सकेरलाः ॥ १॥ Swe तनयौ वीरौ mz: सेठ frat । (१) waren इति कण Ge wo द° ge, tue चतुराः इति We, रतच्छाकाद्धं Te पुस्तके नास्ति। (x) wan इति आषंप्योगात्‌ पश्चम्यथं प्रथमा | (१) पन्यपरसष्कतिविर्डादच कतिपयद्चोक्षाः पतिता इत्यवगन्सश्यम । (४) जरसा सक्रमखेपुरा डति Be He Ge qo He Ho | (५) wast इति de | Re ख ° || GATT! | ०९७ REE: सेतपुषस्त वाश्व yet ॥७॥ धवनाश्वेन समिति शच्छरेण निता बली | युद्ध समदटदाखीत्त मासान्‌ परि wags ॥८॥ BUSY तु दायादे गान्धारा नाम पार्थिवः t ख्यायते aa नाना तु गान्धारविषयो महाम्‌ etl गान्धारे ्जाश्चापि तुरगा वाजिनां वराः | MATT VAY FATA सुताऽभवत्‌ ॥९ ०॥ GAY Fat AH VATE चात्मजः | प्रचेतसः gawd राजानः wa एव तें ॥९९॥ नते च्छराद्राधिपाः(* सवं हादीषीं दि्रमाभिताः । श्रना: पुजा महाल्मानस्तयः परमधाभ्विकाः॥९२९॥ सभानरख TY WITT च | BATTS YRS विद्वान्‌ कालानल नुपः॥९६॥ कालानलस्य ध्ात्मा र्या माम धार्विकः । WHAT प्रो वीरो राना पुरश्जयः ॥९४॥ MARI महासलवः पुरश्च यस॒तोऽभवत्‌ । जममेजयस राजपमंहा्रालेाऽभवनश्नपः ॥९ ५॥ श्रासीदिषद्समो राजा प्रतिष्ठितयशा दिवि । मरहामभाः सुतस्तस्य Herrera धार्मिकः ie ९॥ सप्रदीपेश्वरो राजा चक्रवर्ती aera: | ETAT पुत्री दवौ जनयामास विश्रुतौ ॥९७॥ ~-- ~ ~ प (६) कच्छा रादाधिपा इति च । 53 “9 बायुपुराने [१७ ° | उक्नीगरश्च wis तिति सैव धार्मिकम्‌ । खशीमरस्छ TRG TE Ueda: ॥९८॥ am wat मवा दवौ पञ्चमी च दृषदती । SWAT FATS पश्च तासु कुशोदहाः। तपसा ते स॒मदहता saga धार्मिकाः ॥९९॥ AMUN BW Yt भवाया गवे एव हु I we: भिस्त दवायाः सुव्रतो नाम धार्मिकः ne on दषदतौसुतञखापि भ्रिविरी ्रीनरो fear: | faa: भिवधुरं end Sey ae तु ॥२९॥ सवस्य नवराद्रन्तु BH कृमिला पुरी । wane तद्या cer” श्रिविपुजाजिबोधत ie ati faag भवयः पुचाखलारेा arene: | waa Daiwa’) केकयो मद्रकस्तथा ॥२ aii Rat जनपदाः alan केकया माद्रकाखथा । हषदभः सचीदभसितिचोः sat प्रजाः He Bit तैतिचुरभवद्राजा पूवस्छान्दिति वियुतः | GATT महाबाङस्तस्य हेमः स॒तोऽभवत्‌ ie wi Faw सुतपा AH स॒तः Gram) बली | erat ममष्वयोन्यां वे ste ast प्रञेष्यया ue dn महायोगी ष तु बलिबंद्धो यः स महामनाः। (१) बद्धा इति we, चेषा इति Be गर war xfs Ee | (a) giice इति ख० ग ° | खव सचीदभेः दतिपाठः समीचीनः | (३) BaaVr इति खादश्पुखकमाचे पाठो ees | ~ --= ae | Re ue |] आनुषङ्पादः | ७१९ पुजागुत्यादयामाख चातवेछकरान्‌ भुवि ॥९७॥ ङः स लमयामास ay Gee’) तथेव च । que कलिङ्ग ख तथा बालेय शचमुच्यते^) ne ci बालेया ATBUTHA तस्य वश्रकराः yt | away ब्रह्मणा दन्ता वराः प्रीतेन धीमतेः te en महायो गिलमायुश्च कण्यायुःपरिमाणएकं | dura चाणजेयतवं धर्म चेव प्रभाव्रना ॥३ ०॥ चेलेक्वद्रेनद्ेव प्राधान्यं प्रसवे तथा । ` घले चाप्रतिमलं वै धमतत्वाथैद शनं ॥ 2 ९॥ चतुरा नियतान्‌ aur, ल च स्यापयतेति च । ` दयक विभुभा राजा बलिः शान्तिं ott थयौ nee कालेन महता विद्धान्‌ ख बै श्यानसुपागंतः। Bat जनपदाः स्फीता वङ्गङ्गसुर्हकासतथा ve २॥ पुष्डाः कलिक्गाञ्च तथा तेषां dw fare तशय ते तनयाः सवं Sant सुमिषम्भवाः | सम्भूता दीर्ैतमशः सुदेष्णाया AWM: ॥२४॥ षय ऊषुः । कथ बलेः सृताः पञ्च जनिताः See; प्रभो । विणा दीचेतमसा एतन्नो ब्रूहि weeds ॥ द ५॥ खल उवाच । afean® नाम विख्यात श्रसौद्धीमानुषिः पुरा । (९) aeefhers ब्रह्ममितिपाटः सङ्गतः उत्तरच तथादशंगात्‌ | (२) aaa: च्च उच्यते इतिपाठः साधीयान्‌ | (६) afaa इति खरग. BRe वायुपुराणे [ge Ge । भाया ॐ समता ATA बण्छवाख्य मरा्मनः ॥१६॥ शरभ्रिजस्य stata पुरोधायो दिवौक्षां । इदस्यतिरेहन्तेजाः समतां Mead ue en उवाच समता तन्तु टदस्यतिमनिच्छतां | श्रमाठेन्यसि ते भरातु््य॑ष्टाषटमिता इति esi श्रयं हिमे मदागभा रोादतेऽति बृष्स्यते | ufast ब्रहम Wea षडङ्गं वेदमुद्धिरन्‌ ec अमोधरेतास्वञ्चापि म मां भजितमहषि। अस्मिन्नेव गते काले थथा वा मन्यसे प्रभो ॥४०॥ एवसुक्रस्तया सम्यगढदन्नेजा Tala: | RAT मदात्मा चं गाह्मानं सेाऽग्यधारयत्‌ ॥४९॥ सम्ब्धपरैव धर्मात्मा तया are ठदस्यतिः | SHI तदा CAT MAG: ऽभ्यभाषत ॥४९॥ गोद्ातक(\) न्यसे शिन carterfa सम्भवः | अमो घरेतास्ल पि पृकेद्धाहमिदागतः tie zl जभ्राप तं तदा HE एवसुक्रा रहस्यतिः। आसिजन्तं सुत age भगवागुषिः ॥४४॥ मात्वमीदु थे काले सवग्डतेष्ठिते खति । मामेवसुक्षवान्‌ Arena ste प्रवेच्छसि ng wu mat रीर्धतमा माम शापादृषिरजायत । (8) नाखातक इत्च नौ तातक इति पाठ, सङ्गताः । ge |] च्पनषङ्कपादः | 8२९ surfast इर त्‌कीरतिरं दस्यतिरिवोजसा tig ६॥ ऊद्धरतास्लतखापि न्यवषद्शभ्चातुराश्रमे | गोधमे सोरभेयान्तु इषभाच्छरतवान्‌ प्रभो ॥४ ६॥ तस्य भ्राता पिदव्यस्त॒ चकार भवम तदा । afaa fe aa वसति यदुष्छाभ्यागते aa: ॥४८॥ दणा्थमादइतान्‌ TBAT सुरभीटतः। care तं दीर्घतमा विस्फुरन्सश्च श्टङ्गयाः uy स तेन निग्टहीतस्त न चवाख Gare | ततोऽतरवी दषस वे सुश्च मां बलिनां वर ॥५०॥ म मयासादितस्तान बलर्वास्लदिधः कचित्‌ । यम्बकं वहता देवं यता Wash तले ॥५९॥ मुञ्च मां बलिनां ae stay वरं इण । एवमुक्रोऽत्रवीदेनं Sie मे क यास्यसि ॥१२॥ तेन are ग मोच्छामि ware चतुष्पद । ततस्तं दोधेतमसं स Se: प्रत्युवाच ₹॥५२॥ मास्माकं विद्यते तात पातकं सेयमेव वा। any न जानीमः पेयापेयश्च wm ॥५४॥ कायाकाय म 8 विद्मो गम्यागम्य तयैवं च | न पाप्मान वय॑ विप्र wat ह्येष गवां सतः ॥५१५॥ गवां नाम ख वै Feat संभ्राग्तस्ममुच्य तं। भक्ष्या सामुश्रविकया गोषु तं 3 प्रसादयत्‌ yal रसादिते गते afar, ated भक्ितस्ठ तं । BAR qrayqcral [ge qe | मनसैव तदादने तजिष्टस्त्यरायणः ॥५४७॥ तते यवीयषः पनी मोतथ्यस्प्ाग्धमन्यत | विचेष्टमानां रुदतीं दैवात्‌ स मूढचेतनः was अवसेयन्त्‌ तं मला भरदा सतस नालमत्‌ | गोधमे वै बखङ्कुला शुषं ख खममन्यत्‌ ॥५९॥ विपर्ययन्तु तं दृटा way प्रत्यचिन्तयत्‌ । भदिब्यमर्थे sat च महात्मा च न ग्टव्यु्तां ॥६०॥ प्रोवाच दीर्घतमसं ATA HUME; । गम्यागम्यं न जानीषे गोघमात्‌ प्राथेयत्‌ खुरषां ud ut दुटततस्लं MATS गच्छ तवं पेन HAUT | gaa Tze waa दुरनुष्टितः। तेनासि त्वं परित्या्षो दुराचारोऽसि मे afar: ॥६२॥ ga उवाच । कमेखक्ि्ततः क्रूरे तद्य बुद्धिरजायत । fag वैव बछग्ो बाङ्भ्यां afew च। ate age प्रिय गङ्गाम्भसि षसुत्ख्जत्‌॥६ २॥ उद्यमाबः समुद्र स्त. सक्तां खोता तदा | तं water बलिभाम राजा धमाथेतत्ववित्‌ । BUPA खोतशभ्यासमागतं id g || तं avtat ख धमीत्मा afeatreraat । अन्तःपुरे जुगोपैनं way MITT NA ५॥ प्रीतः ख धै वरेणाय इन्दयामाख त्रे बलिं \ ` Sg See eas ere ` (१) Seat a_ra दतिपाठ, aya | Ro Ge |) च्छनुषङ्पाद्‌ः। BRR सख च तस्नादरं वव्रं पुशाथे दानवषेभः ॥६६॥ बशिर्वाच | सन्तानाय महाभाग भार्यया मम मानद। पचाम्‌ धमेाथमयुक्षाम्‌ उत्यादयिुमरसि ॥६७॥ एवमुक्स्त॒ तेमवषिरथास्तितयुक्रवान्‌ हि तं । act भाम भायै 8 cee प्राहिणोत्तदा ॥६८॥ ai Sze तं दषा a wt zat जगाम ह। ary wisest ae श्टषयिला व्यसजेयत्‌ ॥६९॥ कीवचचुषौ तस्यं इद्र योन्याग्डविवंशी । जनयामास धर्मात्मा पुजावेतौ महौजसौ ।७ ०॥ कल्लीवचसुषो तौ ठ FET राजा बलिस्तदा । grata’) विधिवत्सम्यगीश्चरौ ब्रह्मवादिनौ ॥७९॥ सिद्धौ प्रव्य्धमाणो बुद्धौ श्ेष्ठतमावपि। ममेताविति Bare बलिर्वेरो चमस्ुषि ॥७२॥ मेद्युवाच aaa भमैताविति चाब्रवीत्‌ । खत्यन्नौ शूद्रयोनौ त॒ भव HW सरोमौ ॥७३॥ yal बद्ध च मां मला सुदेष्णा महिषी तव । परादिणोद्वमानाय yxt धातयिकां मम॥७४॥ ततः प्रषादवामास पुमनस्तम्टषिससमं | बलिभीया सुदेष्णां च भत्छेयामास F Wy: eo wn पुनसचैनामणदुत्य षये प्रत्यपादयत्‌ | तां स दौषेतमा देवीमनत्रवीत्‌ यदि at द्रुमे ean (१) श्रीयुताविति we ae, प्राद्योताविति se qe | ऋ निनीषितः ` वायुपुराये [१० qe । दघरा लवणमिभ्रेण qa नद्मक तथा | लिरिष्यस्यजुगृष्यन्तां sarge te ol ततस्तं पायसे देवि vatgq मनसेखितान | तश्च सा तदवो देवी सवं कृतवती तथा pec अपानश्च समासाद्य Tay न्यवजैयत्‌ | aga ततः afaaa परितं श्रमे । विनापानं कुमारं ल जनयिव्यसि gst ॥७९॥ ततं दीचेतमं सा देवौ प्रत्युवाच ©) नाखि @ महाभाग पुं दातु AAT ॥८ ०॥ षिरवा च | तवापराधो Tay गान्यथा भवितान्‌ ै। दवीदानीश्च ते पुरमदन्दास्यामि yaa) ॥८९॥ तस्यापानं विना चेव योग्याभात्रौ भविष्यति । at ख दीर्घतमास्चैव कुचौ स्ट दमनत्रवीत्‌॥८९॥ afad दधि aise ममाङ्गादे श्रटुचिसिते । तेन ते पूरितो गभः पौणेमास्ाभिवोदधिः॥८२॥ भविष्यन्ति कुमारास्ते पञ्च देवसुतोपमाः | तेजखिमः पराक्रान्ता यज्वानो धार्मिकास्तया ॥८४॥ AMPS सरेष्णाया Beast व्यजायत । वङ्गस्तस्मात्ककिङ्गस्ठ Fat ब्रह्मस्तथेव च ॥८५॥ (१) खव्यक्षमिति पाठः ary: | (२) Rat इति ख गर | ---- --- --=> अ ज्व १० BW |] च्छनमुषङ्कपादः | 8२५ वंश्रभाजस्तु THA बलेः रेंभऽभवस्सदा | इत्येते दीधैतमसा बलदं साः घता; पुरा॥८६॥ प्रजास्वपदत।(९) स्तस्य ब्रह्मणा कारण प्रति । श्रपत्यामात्यदारेषु खेषु मा WAM: lc oll ततो मगुब्ययोर्न्यां वै जमयामास स प्रजाः(९ | सुरभिर्दीषितमसमथ प्रीतो वचोऽव्रवीत्‌ ॥८८॥ विचायं garg त्वमेवं शतवानसि ।, तेन न्यायेन(₹) gqe ae प्रीतोसि तेन ते ॥८९॥ vara तमे ate निरुदाम्यदः पश्च. 8 । वारैस्पत्यञ्च यत्सेऽन्यत्पापं सन्तिष्ठते तनौ eet गराग्ल्युभयद्चैव sary प्रणदामि ते । waa: सेाऽपश्यत्‌ ayaa awa ne rit sanity यवा Sa aquig ततोऽभवत्‌ | गवा दीषतमाः शोऽथ गोतमः समपद्यतः॥० ९॥ wala ततो गत्वा ae fam fafinat | यथो दिष्टं हि पिजं wary विधुल तपः॥९ en (१) पजाखूपद्ता इति we, प्रजान्धुपहता डति ख ° ग °, प्रजाम्तप- wat इति कन, प्राडान्युपदता इति जण, इत्येते दीषेतमसा शत्यादि सम्तानाखोभयोसतयोः श्यन्तं द° we पुतकयोनं विधते | (२) प्रजाश्वपदता इत्यादि जनयामास स प्राः cared, Sat न्चाका- नां परस्परं सद़्तिविर हात खच कतिपयद्योकपतमं सम्भाव्यते | (द) न्यायाद इति कन es जर, Tag Himes खन्येव्वादरंपुरकेषु न विद्यते) 5+ ४२९ वायुपुराबे [२७ qe} ततः कालेन महता तपसा भावितः स वें। विधूय मनुजो दोषान्‌ ब्रह्मं प्राप्तवान्‌ प्सु; lest ततोऽजरकीत्‌ पिता दैनं qwarrgae प्रभो | खतपुक्रेण त्वया तात छतायास्ि यश्रस्िना te x यक्रात्मा डि ततः सोऽथ ATRIA ब्रह्मणा चय । ABU प्राय कच्ीवान्‌ खहखमङ्जत्‌ सताम्‌ ॥९ ६॥ हष्णाङ्गा(\) गौतमास्ते $ सूताः कशीवतः सुताः । र्येव दीर्घतमखो बवंरोचगद् त eon समागमः समाख्यातः TATE eat: । गजिखानभिषिश्ेड पञ्चपुजानकलाकान्‌ ॥९ ८॥ ware: सोऽपि योगात्मा योगमाभित्य च प्रभुः | WER: Tera कालाकाङ्की TAA een AMPA तु राजर्वे राजासौ रधिवाइमः । सापराधसरेष्णाया श्रनपानाऽभवन्नुपः ॥९ ott MANAG पुरस्तु राजा दिविरथः सूतः | पनोदिविरयष्याषीङ्‌ faery धमेरथो TG: ॥९०९॥ ख व धर्मरयः भीमान्‌ येन विष्णुपदे गिरौ । शामः धकरेण सदह वे यन्न पीता महातना।॥९०२॥ ष्टण ध्रथस्छापि राजा चिचरथोऽभवत्‌ | Sra इति ख्याता SS चागन्ता सुताऽभवत्‌ ॥९० Bi (x) grag बति. Te Be He | pel ty + wer २७ आ ° |] खमुधड्पादः | exe aH 9 चण्डिकशस्य वारणः शक्रवारणशः(९) । आनयामास स मरही मन्धोवाहभसुग्मं ॥९०४॥ wis तु दायादो राजा भद्ररथः किल । अथ भद्रयद्यासीर्‌ ङदत्कमे प्रजेश्वरः ॥९०५॥ खटद्रयः सृतसश्य तस्मादुजन्ने STAT: | इनामास्छ WIR जमंयामाख T सुतं ॥९०६॥ मारा जयद्रथ भाम तस्माहटरथयो ra: । अआसीहढरवस्यापि विश्वजिस्णममेजयः ॥९ ० ७॥ VACHS चाङ्गेग्यो यस्मात्‌ कण(ऽभवसुपः । RUG Brg दिजसख्यात्मजः We: eo ch ऋषय AY: । खतात्मनः कर्थं कणः कथं चाङ्गद्य वंश्रजः | 'एतरिष्छामडे ओतमल्यये gwar इसि ॥९०९॥ खत उवाच | TUATAT: सुता Hy माचा राजा zene: । तस पद्यं चासीत्‌ शैदप्योभे च ते सुते ॥९२०॥ autzat च सत्या च anat away भिद्यते | जयद्र यस्त॒ THR यशोरेव्यां Waray ॥९९९॥ mae) खत्थाविजये नाम faga(®) । ` विजयस तिः gare पुत्रा warm: ॥९९ ९॥ तत्रत्य FI सत्यकमे महायशाः | स्कमेसुतखापि waaay F ॥९९१॥ (९) चक्रवारश xfa गर | (2) maaan इति खन me | (१) ब्रहमच्चचान्तर Get विनयं माम विश्रतमिति पाडा fora: | BRS वायुपुराये [९७ ° | ख क्ण परिजयाष् तेन aug तजः | एतदः कथितं श्व कणं यदै प्रचोदितं ॥९९४॥ एतेऽङ्गवं्रजाः सवं राजानः कौल्िता मया । विष्तरेणागुपृव्या च पुरोख्‌) WTA WIT: ॥९९५॥ डत उवाच । पुरोः Gat महाबाद्राजासौष्लनमेजयः | अविद्धस्त yaaa यः प्राचीमजयदिशं igo an अविदतः प्रवीरस्त मनस्युरभवल््तः | TATA जयदो लाम मनस्योरभवत्सुतः ॥९९०॥ दायादसत ब्रा्ासीड्‌न्पुनेम मद्गीपतिः। धुन्धोतरंड गवी एनः PATA चात्मजः ॥१९८॥ wera dare पुजाज्निबोधत | रोद्राशष्य धुताश्यां वे qeraThs खनवः॥९९९॥ रजेयुख wag वचयुः weedy च । धतेयु् अलेयुख खेयुखेव सप्तमः ॥९९ ०॥ धर्मेयुः सन्नतेयुख् वनेयुडं मस्त खः रद्रा BRT च मद्रा च श्भा जामलजा TAT NLR A तला खला ख Baal या च गोपजला Wari तथा ताघरसखा चेव रन्कूटी च तादृजी nye ei श्रार्या वं्रतस्तासां VAT ATHT प्रभाकरः | शनमादर्टस्ठ राजषीं MAGS चात्मजः Le Vl रिषे योढ्वखना नाम भाय वे तच्तकात्मजा | wat zat ख राजर्पीरम्तिं गाम लजीजनत्‌ ye gi RO अ° || ATH! | ९२९ रन्तिनारः सरस्वत्यां प्ानजनयच्छभान्‌ । चतं तथा प्रतिरथ धुवद्ैवातिधामििकं nee vi गौरी कन्या च विख्याता मान्ातुजैनमी war | yar प्रतिरथस्य्ापि कष्टस्तस्दाभवत्‌ सुतः ॥९ eR ail मेधातिथिः gage यस्मात्‌ काष्टायमा feo: | दतिमानुयमस्यासौत्‌/*) कन्या साजगयक्ुताम्‌ 11 8 oll सुः सुदयितं पुरं मणिनं ब्रह्मवादिनं | | उपदातं तते Gal चतुरस्िति सात्मजान्‌ ॥९२८॥ aun) मथ gaat प्रवीरममघन्या | amare तता om दौप्नान्तिनंपसत्तमः ॥९९९॥ शक्नला्यां भरते यस्य AMAT तु AIT | quel प्रति राजानं वागृवाचाश्ररीरिणी ye ott माता wet fag: gar येन जातः स एव सः | भर GIF TWH सत्यमाह शङ्धन्ला ॥९२९॥ Vara: पुत्रं गयति भरदेव यमचयात्‌ | Ea धाता mig मावमंस्थाः weet ie eet भरतसिद्धषु aly भव पजानजीलमत्‌ | माग्यगन्दश APL राजा नामुरूपाममेत्युत ॥९ ९ ३॥ ततस्ता मातरः HRT पुजानिन्युयमषयं । (x) इतिनानृमा यस्यासीदिति we | TAT Beas खर To qe पुरूकव्यतिरिक्तादश्रपुखूकेषु न विद्यते। (x) समन्त मिति we ze | 9९ बायुपुराये [९७ qo | area ate वितथं srry तत्‌ Vasil ततेमर्द्धिरानौय aay स डस्यतेः | wqrfaar भरदाजा wef: क्रतभिवि्चुः ॥९२५॥ तजवादादरम्ीद भरदाजसख धीमतः | जग्मसद्धुमण द्व मरद्भिभेरताय वं ॥९२६॥ पल्यामाबन्ञगभायामसिजः संस्थितः किख । waa स FRI डस्यतिश्वाच इ । अत्य aT खान्‌ Hat देहि मे ws ॥९२७॥ एव सुक्राऽब्रवीरेनम कवेनी We विभो । गभः परिणतख्ायं ब्रह्म व्याहरते भिरा NY REI अभेषरेतास्छ्ापि धर्मदेव विगतः | एवबुक्रो ऽभरवीरे्नां यमाने twats: ॥९२८॥ विनये नेपदेषटव्यस्छया मम Heys | इवेमा णः प्रस्ना मैथुनायोपयक्रमे ॥९४ ०॥ तते डदस्पतिं गभ इषमाणमुवाच इ । सन्निविष्टो इं पूव मि तात हस्यते ॥९४९॥ श्रमोाघरेताख भवान्ञावकाग्नोऽल्ि ष इयोः | एवसुक्रः स TAT कुपितः प्रव्युवाच | ॥९४२॥ यस्माश्मामीद्भ्रे काले सवश्धतेख्िते सति । अतिषेधसि awa तमे दीष प्रबेच्छयसि ॥९४ en पादाग्याकेन तच्छनलं मातुदारं रदस्यतेः। MAND तयोमध्ये feared: बिश्काऽभवत्‌ ॥९४४॥ ge अ || खन्‌घङ्पादः | ७९९ सथोजातं HATA इषाय ममताऽत्रवीत्‌ | गमिष्यामि गं खं प भर Tit Twas ॥६४ aN Vagal गतार्यां स पुजगधजति तत्छणात्‌ | WCE वाढमिल्युक्तो भरदाजसतता ऽभवत्‌ ॥९४६॥ amatfamat sam ददाथ मर्तः शिष्ुं | ग्टहीलेनं भरदाजं WES छपया ततः ॥९४ Ott तसन्‌ काले ह भरता मदद्धिः maf: क्रमात्‌ । काम्यमैमिलतिकेयश्नेयैजते पलिया ॥९४८॥ यदा स यजमाने वै पुचान्ञासादयत्‌ प्रभुः । यङ्ग तता मरो FAA पुमरारत्‌ ॥९४९॥ तेन ते मरूतस्लस्य मरत्छोमेन तेाषिताः | भरद्वाजं ततः oF वादस्पत्य मगीषिणं ॥९५.०॥ भरतस्ह भरद्वाज पुत्रं प्रा तदाऽजरवीत्‌ । प्रजार्यां संहता्यां वै रतार्थं लया विभो ॥९१५९॥ पैन्‌ वित्थं तद कत वे gun fe) ततः घं वितथे भाम भरदाजसयाऽभवत्‌ ॥९५२॥ AAEM भरद्वाजो ब्राह्यष्यात्‌ रजियोाऽभवत्‌ | दिसुख्यायमगामा स(\) सरतो दि पितरस्त.९) any van ततोऽथ वितथे आते भरतः स fed ययौ । (९) खच, द्योमख्थायननामा स इति पाठोऽपि सकृतः | दयामख्थायब- नामानः इति Se Ge, इहामख्यायश्रनानाम इति Bo To | (२) fafuan शति पाटो faze: | १९२ बायुपुराे [ae qe > वितथस्य त॒ दायादो भुवमन्य॒बग्धव द ॥९५४॥ महण्डतापमाञाखंचलारो YARIS: | seaaat® महावीर्या नरे गाय्रख वीयवाम्‌॥९५५॥ मरस्य साङ्कुतिः Grae get मदौजसौ । एरुवीयेस्निदेवखच साङूत्याववरौ wat ny adi दायादाख्चापि arae fafaagre’®) बग्डव(९) ह | AAA तते गाय्याः च्ाजोपेता दिजातयः ॥९५७॥ मदावौयैसृतख्ापि भीमस्तस्माद्भक्तयः।*) | तस्य भाय विश्राला तु सुषुवे वै सुतांख्रयः(४) ॥९१५८॥ warefd afta ठतीयं सुषुषे कपिं | कपेः(९) च्षचवरा ga तयोः प्रोक्ता मरषंयः ॥९५९॥ गाग्ाः सराद्कुतयो वयोः लाजोपेता fears: । संञिताक्रिरस पं seqane वच्यति ॥९६ ot टत्‌चचस्य दायादः BRAT नाम धार्मिकः । सुहाजस्सापि art wat नाम ब्व इ। तेनेदं निमितं एवं नाक्ञा वै हसना पुरं ॥६९९॥ इस्िनखापि cara: परमधार्मिंकाः। अजमीढो दिजामीढः पुरमीठस्तथेव च ॥९६२९॥ (९) cwqas इति खर, AWE इति ग. | (२) शितिबन्धादिति we | (a) ब्व इत्र UIT चनम्‌ | (४) दुदच्छयः इति Ge | (a) रय इति दितीयायं quar | (4) क्पेरित्धनन्तरस् wa <= वा वाक्ये पतितं। ~ ~ ~न य Re ख० |] TAHT: | one w अरजमीढसख Fag) sat: श्रएभकुलेददाः | तपसाऽन्ते सुमहता WHT ठदस्य धार्मिकाः ॥९६९॥ भरदाजप्रसादेन wae तस्य विस्रं | अ्रजमीढस्य केजिन्यां कण्टः समभवत्किल ed gi मेधातिथिः सुतस्तस्य तस्मात area दिजाः। अजमीढस्य धूमिन्धां जन्ते ठदद्स(रनृ पः॥९६५॥ खदसाडेददिष्णुः पुज शस्य HUA: | SURAT सुतश्च FAAS THT: ॥९६६॥ विश्वजिन्तमयसस्छ सेनजिग्स्य चात्मजः | श्रय सेमजितः Gaga शाकविश्ुताः ॥९ ६७॥ शचिराश्चख काव्यञ्च रामोदृढधम्‌ २ सया | वत्छ("दावम्तको) राजा यच ते परिवत्छराः ॥९६८॥ सचिराश्स्य दायादः एथुषेणा मदायश्राः | प्रथुषेणस्य पारस्त पारान्नीपोाऽथं जज्िवान्‌ uy dei यसय चेकश्तश्चासीत्‌ पुचाणामिति नः अतं । गीपा इति समाख्याता राजानः सवं एव ते ॥९७०॥ तेषां वंश्रकरः श्रीमान्‌ राजाषोत्कीर्तिवद्धंमः। (१) waa शति eo we | (२) डषडनुरिति seo we | (श) ृएतमुरिति wo ग° | (9) aay त्यज काश्यः रामे वा इति, GUAT काव्य शच Tae इति; अथवा राम इत्च वत्य इति पाठः aaa । ` (५) चावन्तिके इति पाठः are: | 55 see argyzral [ee qe | aire) समरा नाम ख रेष्टषमरोाऽभवत्‌॥९७९॥ मरस्य परः पारः way इति जयः | पुजाः खवैशणोपेताः पारपुजो gaat ॥९७२॥ wae सुकृतिनां सुरतेनेर कर्मणा | भन्ने खवणपेता विभराजस्तच्य चात्मजः nee an विभ्राजस्य त॒ दायादख्लणा नाम पार्थिवः | मश्व VAAN Way AGA: ॥९७४॥ WUT तु दायादो ब्रह्मदत्तो महातपाः | योगण्मुः BTS विव्बक्सेमोऽभवसपः ॥९ ७ an (र विभराजपुजा राजानः Gatti कमणा । विष्वक्‌ सेमश्छ gag उदक्षेनो mq इ ॥९७६॥ भनह्लारसस् दायादो येन राजा पुरा em | UMS तु दायादो राजासीष्णनमेजयः | sages तस्यार्थे सवं नीपाः प्रणाजिताः ue eon षय AY: | खग्राथुधः wa सतः किन्‌ वंशे च कीर्तयते । किमथेद्धैव ator तेन सरवे प्रणाशिताः ॥९७८॥ खत उवाच । faalze त दायादो विद्धान्‌ a8 थवी नरः । vfaatae aay ae सत्यष्टतिः सुतः ॥९७९॥ अरय सत्यष्टतेः पुजो दृढनेमिः प्रतापवान्‌ । बृठनेमिखुतख्ापि सवमा नामः पार्थिवः॥९८०॥ ~ (रकाभ्मिखेश्तिखन्गर। — (x) काभ्मिख्ये इति we we | — (२) faarager इति Genk पुन्वापर ्ञोकराभ्यां a_fafeceny लेखकेन MAA Bras ze । = = वि aig ~ ए न= = == Re अर |] च्यनुवष्पाद्‌ः | 9 ` श्रासीत्‌ सुवर्णः पुचः सवेभोमः प्रतापवान्‌ । , सावभौम इति स्थातः एचियामेकराङबभौ ॥९८९॥ marae च मरति मरत्पौरवनन्दर मः | महत्पौरवपुभस्त॒ राजा CST: स्तः ॥९८९॥ अथ रुक्छारथस्छापि सुपारा माभ पार्थिवः । सुपाश्वेतमयञ्चाषि सुमतिनाम धार्मिकः ॥९८१॥ खमतेरपि wera राजा सन्लतिभान्‌ प्रभुः । तस्तासीत्सनतिगोाम हत(\लख्छ gars ॥९८४॥ fren दिरण्यनाभेस्त कोयुमस् महात्मनः | चतुविश्रतिधा तेग प्रोक्रासाः सामलंहिताः ॥९८६॥ WATS प्रानामामः BAT VAY सामगः | का्तिरायुधः सोऽथ वीरः पौरवगन्दमः ॥९८६॥ अश्व येन विक्रम्य ware’) पितामहः | atar नाम महराबाञ्ः पञ्चालाधिपतिर्हतः ॥९८७॥ उग्रायुधस्य दायादः GAT माम मरायन्राः | सेमाल्ुवीरः daw सुवीरस्य arse: | मुपञ्जयादीररथो waa पौरवाः सताः ॥९८८॥ smalze मीलिन्यां नीलः समभवन्नपः | नीलस्य avery सुज्ान्तिरभ्यजायत ॥९८९॥ yeaa: सुशान्तेस्तं frag was: | (९)कतिरितिखन्गर। © (र) nfafcfa wo we | (२) प्रतपस्येति ख ° ग °, युषल्तस्टेति Se च° | Te जोकः Bee Fowe पुर्तकव्य तिक्तादशप्स्तक्रेषु न विद्यते। OR¢ araqural [२० qo । ततस्ठ रिक्दायादा भेदाञ्च तनयास्लिमे ॥ ९९ ott ORS was राजा टषरिषुस्तथा | adtatarfa विक्रान्तः कम्पिखसेव पञ्चमः॥९९९॥ पञ्चानां रक्षणाय पितैतामभ्यभाषत्‌ | | पञ्चानां विद्धि weary स्फीता जनपदा युताः ॥९०.९॥ अखं संरच्वणे तेषां carer इति विश्रुताः | सुद्धलस्यापि atgen: ्ाजोपेतदधिजातयः ॥९९ alt ते हङ्गिदसः परते संथिताः Regge: | QRS Tat व्येष्टो ब्रद्धिष्ठः सुमहायन्नाः Wye sit दृन्रसेना यतो गभे बध्यश्चं परत्यपद्यत । बध्यश्वात्िथुनं अश्न मेनका इति नः भुतिः ॥९९ ५॥ दिवोदासख्च राजषिरदष्या च चश्रखिनी | ACA दायादमश्द्या समयत de ६॥ ज्रतानन्दग्डषिश्रष्टं तस्यापि Gaara: | युषः खत्य्टतिनाम धमुवेदस्य पारमः॥९९ ७॥ अथ VITA: WK इटष्यरषमग्रतः | AGS WU AGT TATET ॥९९८॥ ` कृपया AG TUTE अन्तनुन्दंगयां गतः । कृपः खतः ख 8 तस्ादौतमी च wat तथा ॥९९९॥ एते ऋारदताः प्रोक्ताः तथ्यो गौतमाग्वयः । अत ag प्रवद्छयामि दिवोदासस्य सन्ततिं vee ot दिवोदाशद्य दायादो afyet मिजयुनृ पः | RO Ge |] VATHATS: | ९९ Haag ततो og सता एतेऽपि शंत्रिताः nee un एतेऽपि संश्रिताः oy लाजोपेतास्त॒ arian) | राजापि यवन विद्धान्‌ ततः प्रतिरथोऽभवत्‌ ॥९ ० ९॥ श्रथ वे श्यवनाद्ीमान्‌ सुदासः समपद्यत | सौदासः TERA TART INAH: ue © Vit अजमीढः Yaa: Ste I स Vrs: | Rrra gat wea तस्मिन्‌ wl विभो ॥९०४॥ (र९)पुषाणारमनमीषख सोमकले AEA | तेषां यवीयाम्‌ एषतो पदस्य पितामहः ॥२ ० ५॥ VEY: सुतस्तस्य धषटकेतुख तत्सतः | afest चाजमीद़स्य धूमिनी पुगर्भिनी ue ० gi gaat तपरूपे श्तं वाणि दुरं | तान्धमिद्रा इाभवत्‌ पविचरमितभोजमा ie ० ol Bes कु शेष्येव Ga Ya | rat वे धृघवणायामजमीढ़ञख्च वीर्यवान्‌ ॥९०८॥ we संजनयामास yaas सिताग्रजम्‌ | लात्‌ संवरणो HH कुरः संवरणादग्छत्‌॥९०९॥ चयः प्रयागं पदाक्रम्य कुरुचेजद्चकार इ। wed सुमहातेजा वाणि सुबहन्यय॥२९०॥ (१) भागेवमिति पाठः सङ्गतः | (२) एषामिति ज्ञोकात्‌ प्राक्‌ कतिपयद्ञेकपतनं सम्भावनीयं चखर्ध- सङ्कति विरात्‌ | (३) quenfaars एषतामिति पाठः aya: | BES बायपुराबे [8० श्च BHAT तदा WHAAT वरदो बभौ | परञ्च रमणीयश्च पुष्छष्द्धिनिंषे वितं ॥९९१॥ AQAA, ख्याताः कुरवो AIGA: | GIG इयिताः FA सुधन्वा WTA च ॥९९२॥ afcfaar महाराजः पृजकद्चारिमदंनः | QUIZ दायादः पुष्ाचो मतिमान्‌ Ba: ॥ RL a चयवनस्तस GIS राजा धमाथंकाविडः | च्यवनस्य हतः FA CT AAA ॥ २९ ४॥ fanaa कमदाम्नास पुजमि्धसद्छं Tu: | विद्योपरिषरं att ag मामान्तरिखगं ॥२९५॥ विद्योपररिषराश्जश्चे गिरिकापत द्धनवः | महारथो भगधरो fagat यो र्द्रयः ॥२९९॥ प्रत्यग्रहः BARI चमाङमण्िबाइनं | ardeg wfeayq मग्यकालख aaa: Ne dol SURV TUT: FATOT भाम विश्चतः। OMIA जैव Wet नाम वीर्यवान्‌ ॥९९८॥ THAT दायादः पुष्पवान्नाम धार्मिकः । विक्राकस्तख्य दाचादो राजा सत्यहितः खतः even तस्य पचः GUAT FARES प्रतापवान्‌ । RHA मभस; FARA ख वीयवान्‌ ॥ waa दे सधि जातो जरया सन्थितस्त॒ षः | जरासन्धो महाबाडजरया VAG षः ee ol RO Ho | खनृधङ्पाद्‌, | 8२९ सवं तजस Ha जरासन्धा महाबलः | जरासन्धस्य FIG सदेवः प्रतापवान्‌ ॥९२९॥ सददेवात्मजः ओरीमाम्‌ समाधिः सुमहातपाः | Aye सामाधेमागधः परिकीर्तितः ॥९९९॥ aa sala oftfare दायादो wera जनमेजयः | OmaQarea दाथादो भीमसेनेाऽपि नामतः ue ge ail THEI पुषं सुरथं नाम शमिपं । सुरथ तु दायादो वीरो राजा विदूरथः ne esi तदू रथसुतखापि सवैभौम इति श्रुतिः | सार्वंभो माश्जयत्सेम श्राराधिखतस्य चात्मजः We Rw श्राराधितो महासलं श्रयुतायुस्ततः सृतः | शरक्रोधनोऽयुतायोऽस्त॒ तस्ाहेवातिथिः GA: nee a ‘arts रायाद खश एव बव इ । भौमसेनस्तथा wefeatrera चात्मजः ॥९२७॥ दिखीपद्धमुः प्रतिपरसतस्छ पुजास्यः समृताः । देवापिः wenpga वाङ्खीकदेव ते चरथः ॥९९८॥ रवाह्वीकस्य तुं fava: खप्तवाङ्णीश्वरो aa: । वाह्खीकस्य सुतेव सामदक्लो aera: | afat Raga शरिभूरिभ्रवाः अलः ne eet रेवापिस्त vant वनं udatqar | (x) qadareafa ज्ञोकारैत्‌ प्राक्‌ स्ञोकेकः ज्चोकषाञओ वा पतितः। (a) प्रतिभ दति we | (९) रखततङज्ञोकाड लिपिकरप्रमादाष्ननितम्‌। 9१९ बायुपुराये [९७ qo! उपाध्यायस्ठ देवानां इेवापिरभवश्मुनिः ue Rei च्थवने.स्य हि IIE इटकखच महात्मनः | waren विद्धान्‌ वे ख महाभिषः ue avi इमं चोदादरग्यच चोकं प्रति महाभिषं । थं यं राजा gals वे जीणे खमयतो नरं ne eet पुमयुवा स भवति तस्मात्ते wey विदुः । ततोऽखछ ward वै प्रजाखि परिश्रुतं । ष उपयेमे aA WHATS FT ॥९२२॥ तस्यां देवव्रतं भौमं पुत्रं सोऽजनयक्च्ुः | asain’ इति ख्यातः प्राष्डवार्नां पितामहः | २२४॥ काले विचिनवीयन्तु श्ान्तमुजंमयल्ृतं | बर कनेदंयितं पुज प्रजाहितकर प्रशं । wus रेच वै चिचवीयक ॥९ १ ५॥ छतराद्रश्च पाण्डुञ्च विदुर श्चा्यजीजनत्‌ | छट तराद्वात्तु गान्धारौ पुचाणां Gs भतं ue edi तेषां दु्यधने Se: Tew | प्रभः । माद्री wet wer चैव wren बभूवतुः ॥९ gel zag: सुतास्ता््यां Tay विज्धिरे । धर्माद्युधिष्ठिरा न्ने वायोजनने TMT. Ne Bel दण््ाद्धनश्नया AH शक्रतुख्यपराक्रमः | afpat aexag Neely मादिनी we Ve (x) धम्मे इति ख ae | RO अ ° । | छन्‌ घङ्पाद्‌ः। Bar पश्चैव पाण्डवेभ्यश्च द्रौपद्यां aye gar: । द्रौपदयजमयत्‌ sae श्ुतिविद्ध"९) यधि्ठिरौत्‌ neg on हिडम्ना भीभंसेनान्तु aH पुजं घटौत्कचभ्‌ | काश्चा पुनभींभ॑सेभार्‌ जन्तं श्वैकं सुत ॥१४९॥ awa विभयां माद्री सशदेवादजाथत | करेमल्यात वेा्थां भिरभिचस्तं लाङ्गसिः(९) tie gett सुभद्रायां cat पाथादभिमन्य॒रजायतं | उन्तरायान्तु वैर छं परिखिदभिमन्युजः nes en परिक्षितस्त॒ दायादो राजाषीश्नन मेजयः | ब्राह्मणाम्‌ खापयामास स ३ वाजसनेयिकान्‌ ॥९४४॥ saya तदामवादैश्न्पायन एवं तुर | मस्थास्यतीद eg तत्रैतदचनं भुवि eg WI यावत्‌ स्थास्याम्यदं लोके तावद्धैततं wwe | श्रभितः रुंख्ितञख्यापि ततः ख जनमेजयः 118 8 ६॥ पोणंमास्येन इविषा देवमिष्ा प्रजापतिं | विज्ञाय संखितेाऽपण्छत्तद धीष्टां(*) विभोम॑खे ney ol परिछित्तमयश्चापि पौरवे जनमेजयः | दिरश्वमेधमाइत्य तते वाजनसेयकं | (९) प्रतिविन्धिमिति So wo | (२) माकुलिरिति Ge | (द) असपल्नमिति ज्ञोकाडात्‌ परः कानिचिद्वाक्छानिं न सन्तं युपलभ्यन्ते सङ्कतिविरहत्‌। (8) aufegfafa पाठोऽचप्रतिपत्तिंकरः | 66 ०७७२ वायपुराडे [Re ° | परवत्तयित्वा तद्ब्रह्म feast जनमेजयः ॥२४८॥ खष्वैमश्वकः९) मुखानां खव्वमङ्गनिवासिनां | wag मध्यदेश्रानां feast जनमेजयः | fanaa”) ब्राह्मः argafiore: चयं ययो ne sen qa पुवः शतानीको बलवान्‌ सत्यविक्रमः । ततः सुतं रतानीकं विप्रास्तमभ्यषेचयत्‌ ie yen पुजोऽश्वमेघदन्तोऽग्डत्‌ शतानीकस्य वीय्येवान्‌ | पुजोऽशसेधदन्तादे जातः GATT: ॥२५९॥ अधिषामशुष्णो WaT साम्परतोयं Hera: | यस्िम्‌ प्रशासति मों यश्नाभिरिदमाइतं ue wei दुरापं aad वै जीणि वषाणि दुरं । qdad कुरुकेने दूषदर्थां दिजोत्षमा, ॥ २४९॥ षयः ऊचुः । ओतं भ विश्मिच्छामः प्रजानां वे महामते । खत ag Waa” व्यतीतं कीर्तितं लया ॥९१५४॥ यत्त॒ dered शत्थसुत्पव्यन्ति च ये नृपाः | वषाग्तोऽपि परब्रूहि MATT ताचुपान्‌ UR ५६॥ कालं युमप्रमाणञ्च गुणदोषान्‌ भविष्यतः | सुखदुःखे प्रजानाञ्च धमतः कामतेऽयतः ॥२५६॥ एतत्‌ खव Fee एच्छतां ब्रुहि तलतः | स एवमुक्तो मुनिभिः छते बद्धिमतां वरः । Sa (१) avn इति se | (२) प्रमादादितिपाठः aya: | (द) वै शअमितिपाठः gaya: | एओ खर || चधमृषषुपादः । ४४ MIs यथाटसं sarge”) यथाश्रुतं ne won खत उवाच । यथा मे ated सव व्यासेनाद्भुतकशयैणा | भाव्यं कलियुगश्चैव तथा मन्वन्तराणि त॒ ॥२५८॥ अ्रनागतानि सवाणि gaat मे faery | wa wg प्रव्छयामि भविष्यन्ति jury ये ॥९५९॥ रेखां यैव तयेच्छाकून्‌ सोया ैव पाथिवान्‌ । येषु wera Sa एैच्छाकवमिदं sei ॥२६ ०॥ ताम्‌ war कीन्तयिव्यामि भविष्ये पटितान्रुपान्‌ । तेभ्यः परे च ये चान्ये उत्पत्स्यन्ते मरहीकितः ॥२९६९॥ GA: TCM शरुद्रारथा ये च दिजातयः | aout: शकाः पुलिन्दाश्च दखिका यवनैः खद Re dei केवत्सोभीरश्वरा ये चान्ये स्चेच्छजातयः | वषीग्रतः प्रव्छामि मामतसचैव ता्ुपाम्‌ ॥९६३॥ अचिषामरष्णः साऽयं साम्पतं पौरवान्नुपः(९) | aerate वच्छयामि भविष्ये तावत भुपान्‌ ॥९६४॥ अधिसामहष्णपु चा fat भविता किल | गङ्गया पते तस्मिन्‌ मगरे मागसाहये | त्यक्ता च तं सुवासश्च कौशाम्ब्यां स निवत्छति ॥९६ ५॥ भविव्यदुव्णसतत्पु् SUPA: खतः | nfexufqarargiiaty ्चिद्रयात्‌ ॥२६६॥ (१) यथाश्चाममिति पाठः साधुः | (र) Great पः इति पाठः साधीयान्‌ | वायुपुराओ [३७ ° \ सुषेणो वे महावीर्या भविष्यति aeram: | तसालसुषेष्ाद्भविता सतीर्य नाम पाथिवः ue € on ङ्च; gildrafaat fase) भविता ततः । fraqa तु दायादो भविता ठे सुखीबखः(९) ॥९२६८॥ सुखीबलसुतखापि भाग्यो राज्ञा परिशु | परिश्ुतञ्चतखापि भविता सुनयो नुपः ne den aut gram भविष्यति नराधिपः | मेधाविनः grafts दण्डपा पिर्भविव्यति ॥२७०॥ दृष्डपाणेनिंरामिजो मिराभिजाख Gar: | पञ्चविश्ननप्रा Ga भवियाः पववं्रजाः ue oq अजाजुवं्रदे्राऽयं गीता किः पुराविदः । ABTA यो यो निवेश्ादेवषिखल्छतः ne exit Sag प्राप्य राजानं संस्थां प्रापयति वे कलौ । ewig पौरवे aut यथावदनुकी नितः eo an Whig; पाण्डुपुचस्य अनस्य महात्मनः । श्रत Be प्रवच्छामि इच्छकं महात्मनां uy ogi SECU दायादो वीरे राजा SETI । . ततः क्षयः FAVA वक्वयुहखतः चयात्‌ ॥९ © ५॥ वह््यहात्मतिस्तस्स J दिवाकरः । wg रखाप्रतमध्याके watat नगरों नुपः ॥२७६॥ (१) farey इति Go च ° | (२) सधीबल इति Ge गर | (a) परिव इति Se | रः —— ee जकन aga ७३ Foe |] ARKIN! | 8 ९५ दिवाकरस्य भविता सदेवा महायज्ञाः | सददेवस्य दायादो ङदश्चो भविव्यति ie oon तस्य भानुरयो भाव्यः प्रतीताश्वञ्च तत्सुतः । प्रतीताश्चसतञ्ापि guatat भविष्यति ॥९७८॥ WUT: सुतस्तस्य HAVIY तत्सुतः ॥९७९॥ faarg सुनच्षचाद्ध विश्यति परंतपः | भविता चान्तरिकषस्ठ किन्नरस्य gat महान्‌ ॥९८०॥ श्ररिच्ाुपस्त सुपणाचखाणयमिचजित्‌ | TAGS भरद्वाजो WAL तस सतः खतः ॥२८९॥ ga: कृतञ्जयो माम धमिणः स भविष्ति | छतश्जयसुतो AAT तस्य पचो CHAT le ce भविता स्नयश्चापि वीरो राजा THAT ॥ SHIN सुतः शाक्यः शाक्यात्‌ शद्धोदनेाऽभवत्‌ ie cal giana भविता शाक्या use: खतः | प्रसेमजिन्तता भाव्यः चुद्रका भविता ततः ॥२८४॥ धुद्र कात्‌ चेलिका भाव्यः शुलिकाल्सुरयः खतः | संमिच्रः सुरयस्यापि weg भविता ag: ne cyl एते Qersan परोक्षा भवितारः कलो युगे । SEAT जाता भवितारः Het युगे | wey रतविद्याञ्च सत्यसन्धा जितेद्धियाः ue sen शरचानुवं ्लोकाऽयं भविष्यश्ेरुदा इतः ! द्च्छाकूमामयं da: सुमिचान्तो भविष्यति ne con Sed वायुपुराये [pe qe | सुमिचं arg राजानं dat प्रा्यति 8 कलौ । दत्येतत्मानवं खेच्रमैलश्च समुदाइतम्‌ ॥२८८॥ श्रत: ऊद प्रवच्यामि मागधेयान्‌ दद्यान्‌ | जरासन्धस्य ये वणे सददेवान्ये ATT: a Sell अतीता वन्तमानाश्च भविथाख्च तया पुनः । प्राधान्यतः प्रबच्यामि गदतो मे निबोधत ॥९२९०॥ dua भारते afar खददेवो निपातितः | सोमा पिस्तस्य तनयो राजिं; स गिरिव्रजे ॥२९९॥ पञ्चाशतं तथाष्टौ च समा राज्यमकारयत्‌ HAF: चतुःषष्टिषमास्तस्य सुतोऽभवत्‌ ॥ manag षड्विंशं राज्यं वषोष्छकारयत्‌ । समा; शतं निरामिनो wel भुक्ता दिवङ्गतः।९९२॥ UQiad समाः AST GAM: प्राप्तवानहं | जयो विशं टशत्कमो राच्यं ववाष्कारयत्‌ Uk < ३॥ सेमाजित्छाम्प्रत चापि एतां वे मुज्यते समाः । शरुतंजयस्त वषाणि चत्वारिंशत्‌ भविष्यति ee sit महाबाड्महावदडधि मदाभीमपराक्रमः(९) | agate वषाणि मरी पालयिता नृपः ॥२९ wi अष्टपञ्चाश्नतं चानब्दान्‌ wey स्यास्यति वै wee 1 अष्टा विश्वमा पृण: SAT राजा भविव्यति wee ६॥ भुवतस्त॒(९) चतुःष्टौराञ्यं प्राशयति वौग्येवान्‌ । (१) महाबबों मडाबाडमंदाबुदिपयाक्रमः इति दण He | () सवत डति Be, युवत दति Wo Wo | Ro Fe || च्पनुषङ्पाद्‌ः | ee पञ्चवधाणि gare wast भविव्यति ॥९९ on Chita qafaga wergiad समाः | अष्टा चिग्रतसमा राच्यं सूत्रतख्य भविष्यति lee ८॥ चत्वारिंशद च दृढसेनो भविश्यति । wafdan वधाणि सुमतिः प्राते ततः ॥ २९ ९॥ दा विश्तिषमा राञ्य Gear) भोदते ततः। चतारिंब्त्छमा राजा GIA भोदते ततः ee on सत्यजित्‌ एयिवीराज्यं अ श्रौतं भोच्छते समाः | प्रायेमा बोरजिषापि पञ्च जिंशद्धविष्यति ie oi श्ररिश्चयस्त ववाणि पश्चाश्रप्राखते we | aiftwe मुपा हते भवितारो दृदद्रयाः ॥९०२॥ qu qdeed वे तेषां राज्यं भविव्यति । इदद्रयेष्वतीतेषु वीतो जेषु वतिषु ee en मुमिकः खामिनं इत्वा पुतं सममिषेच्छति | मिषतां wfrarut fe प्रद्योतो afar बलात्‌ ee gl a धै प्रणतसामन्तो भविष्ये मयवख्निंतः | चयो विंशछमा राजा भविता सष ana: ee ५॥ खतु विं शत्छमा राजा पाको भविता aa: | विशाखयुपो भविता नुपः पश्चाश्तीं समाः nee di एकजिं्त्खमा राञ्यमजकस्य भविध्ति। (१) इतः प्राक्‌ Bence पतितत्वेनोपलभ्यते | (२) gaia इति Se we Ke, युवाना इति we | rags बायुपुराये [Ro ° | भविव्यति षमा विशत्‌ agatafiaga ॥ द्‌ ° ol अष्टा चिंश्च्छतं भाव्याः प्राद्योताः पञ्च ते सुताः । ear तेषां यरः aed चिदश्नाका भविव्यति tee Si भाराणस्यां सुतस्तस्य संप्रापस्यति(?) गिरित्र । fanaa anfu चत्वारि घद्धविव्यति ee Ke He | (३) भविष्यति च स्नन्ततिरितिपाढ खादंपुसहकमाच्रे waa | मेधा दृति समाख्याता बुद्धिमन्तो नवैव त॒ | मैषधाः पारिवाः सम्ब भविधन्यामनुक्तयात्‌ ॥ ३७ ०॥ मलवशप्रतास्ते वौयवन्तो महाबलाः | मागधानां महावौयो बिश्वस्फानि(» भैविष्यति ॥९७९॥ उत्साद्य पार्थिवान्‌ wary सोऽन्यान्‌ वणान्‌ करिव्यति। केवन्ताम्‌ पश्चकांखेव पुलिन्दान्‌ ब्राह्मणास्तथा ॥ ३ ७२॥ स्थापयिव्यन्ति cma’) नानादेशेषु तेजसा । ` विश्वस्फा णिमहासत्वे युद्धे विष्एसमो बली ॥३७३॥ विश्वस्फानिनेरपतिः क्ीवाङतिरिवोच्यते | उत्सादयित्वा way saa करिष्यति ॥२७४॥ देवान्‌ पिदरं विप्रांख तर्पयिला सन्पुनः । जाक्रवीतीरमासाद्य शरीर Baa” बली ॥२७१५॥ सन्यस्य खश्रीरन्तर शक्रलोकं गमिय्यति | नवनाकास्त भोच्छन्ति पुरीं दन्पावतीं मपाः ॥३७६॥ मथुरा पुरीं wat नागा भोच्छयन्ति सप्त वै । WAIT ATG साकेतुं मगर्धास्तथा | एतान्‌ जनपदान्‌ सवान्‌ भोच्छन्ते THAT: ॥ १ ७७॥ निषधान्‌ यदुकांसैव भर शरौ तान्‌ कारतोपकान्‌ | एतान जनपदान्‌ सन्वन्‌ भोच्यन्ति मणिघान्यजाः ॥३७८] (९) विश्वस्फानिरि च विग्छप्‌सानिरितिपाठः ary: | (२) crest & डति qa: are: | (३) mea इति पाठः aya: | sud बायुपुराबे [pe ae! कोश्लांखान्परपौष्डा खच ता्िप्ताम्‌ ससागराम्‌ | at चैव पुरीं रम्यां भोच्छन्ति देवरितां nee कलिङ्गा afeaaa महेन्द्रनिलयाख्च ये । एतान्‌ जनपदाम्‌ स्वान्‌ पालयिष्यति वै गृहः ॥१८०॥ स्ीरादं भच्यकां सैव भोाच्छते कनकाह्वयः | quate भवि्यन्ति वे द्यते महीकितः ॥२८९॥ WUE हयन्‌ता महाक्रोधा दधामिका; । भविव्यन्तीह यवना धर्मतः BAAS Wee en मेव मृद्धाभिषिक्तास्ते भविव्यन्ति नराधिपाः | यगदोषदुराचारा भविव्यन्ति नुपास्त॒ ते area स्रीणां aqauta इत्वा चेव परस्पर । भोच्यम्ति कलिशेषे त॒ वसुर्धां पाथिवास्तया ॥ ८४॥ उदितोदितवंशरास्ते उदितास्तमितास्तथा | भविथयन्तीह पयाये कालेन एथिवौकितः ॥९८१॥ fagtarg भविययन्ति wala: कामतोऽयतः । मैर्विंमिश्रा जनपदा SATAY Baw: ॥३८६॥ विपय्यैयेन वन्नन्ते नाश्रयिव्यन्ति प्र प्रजाः | ख्खानुतरतादव भ वितारस्तदा नृपाः ॥३८७॥ तेषां व्यतीते पर्याये awat® युगे तदा | BATRA WIA WISI: ॥१८८॥ तथा wary ३ काष्ठां प्रास जगतीश्वराः | राजामः BYU RSMAS 1s S11 ९७ aI] BATH AN: | eve करकिमोपहताः(२) wf eer धाख्यन्ति am | werfaary तेऽत्यथे पाषष्डाञचेव सर्वः ॥६९ ०॥ प्रनष्टे नुपश््दे च सन्ध्याच्िटे कलौ युगे | किञ्चिच्छिष्टाः प्रजासा'९) वे wal मषटेऽपरिग्रहाः veel असाधना wararar व्याभिश्नोकेन पीडिताः । .. अरमारष्िदता सैव परस्यरबधेन © ee en श्रनाथा हि परित्रस्ता वानतामुृन्य दुःखिताः | want पुराणि यामांश्च भविष्यन्ति वनौकधः nee en एवं नुपेषु नष्टेषु WITT ग्टहाण ह॒ । नष्टे खे CUI भ्रष्टकाः FASMMT: Nee gn वणाश्रमपरिभरष्टाः set घोरमाखिताः | सरित्पवतसेविन्यो भविष्यन्ति प्रजास्तदा ॥३९५॥ सरितः सागरानृपान्‌ सेवे पवेतानि च| अङ्गान्‌ कलिङ्गान्‌ वर्गश्च का्ोरान्‌ काजिकाभ्रलाम्‌ ree dy वषिकान्तगिरिद्रोणीः dafeafa araar: | Se हिमवतः ws कूलं च लवणाम्भसः lie coll श्ररण्ठान्यमिपत्छन्ति walt Beant: सह । महगेर्मीनर्विरङ्ेख श्वापद सक्षुभि(र स्तथा । मधुक्ञाकफलेगूलेवैलेयिव्यन्ति मानवाः ॥१८८॥ (x) कलिंनेापदता इति पाठः gaya: | (२) ware इति पाठः सङ़तार्थंः परथ तथादश्र॑गात्‌। (a) awa: अथवा ऋद्यकेरितिपाङेऽचप्रतिपक्तिजरः | 68 १५ वायपुराये [२७ ae । चीरं पणंञ्च विविधं वल्कलान्यजिनानि च। खयं aa विव्चछन्ति यथा सुनिजनास्तथा ॥१९ ९॥ वोजान्नानि तया fadatern: काष्टश्रद्ुभिः | AIT Giivg पालयन्ति Waa: ॥४००॥ adiaafa Arad कूलमा्चित्य Ararat: | पार्थिवान्‌ व्यवहारेण विबाघधन्तः परस्परं ॥४ ° ९॥ aga प्रजाहीनाः प्रो च।चारविवजिंताः | एव भविद्यन्ति नरास्तदा धश्च व्यवस्थिताः ise et lara हीनान्‌ तथा धर्मान्‌ प्रजा खमनुवत्तते । wa Vag जयोविभरं न कञचिदति तेते ॥४ ° an दु बेला विषयन्लाना जरया संपरिञुताः । पचमूलफलादाराः च।रकृष्णाजिनामनराः ॥४ ° ४॥ दत्यथमभिलिष्यन्तख् रिष्यन्ति वसुन्धरां | एतत्काख(*मनप्राप्ताः प्रजाः कलियुगान्तके ॥४ ° ५॥ ate कलियुगे तस्मिन्‌ दिव्ये वषेषदखके । नि.रेषास्त्‌ भविग्यन्ति ag कलियुगेन तु | ससर्न्ध्यांे त॒ निः रेष कृतं वै प्रतिपद्यते ॥४ ° ६॥ यदा चन्द्रश्च Bag तथा तिब्यहृदस्यती । एकरा भरिष्यन्ति तदा रतयु्गं भवेत्‌ ॥४ ° On एष dana: aaa कौतिता वो यथाक्रमं | [9 ee (१) ऋय रि त्च ISR रकवनमाव | (२) रखतत्काक् स्तदवस््ामिन्ययः | १९७ ° |) GATHFUTE: | bye अतीता वन्नमानाश्च तथैवानागताश्च ये ॥४०८॥ मरारेवाभिषेकान्ञ जनम यावत्परिदितः | एतदषंसहसरन्तु छेयं पश्चाशदुत्तरं ॥४०२॥ प्रमाणं वे तथा SrA’) मरापद्माननरं च यत्‌ | अन्तरं तच्छतान्यष्टौ ware षमा: WAT ॥४२९ ०॥ एतत्कालान्तरं भाव्या श्रन्नान्ता ये प्रकीर्तिताः । ` fates सञ्खाताः पुराणज्ञैः अतर्षिभिः ॥४९९॥ सप्तषयस्तदा प्राहः प्रतीपे रानि fw सप्तविभरैः शतेभाव्या श्रन्राणं a) een) पुनः ॥४९९॥ सप्तविं ्रतिपय्यन्ते छत्रे ATTA | सप्रषंयस्तु तिष्टन्ति पयायेण ad श्तं । andfut युगं ह्योतदिव्यया सह्या wad ॥४९३॥ at art दिव्या wat षष्टिदिंयाङ्ाचचैव सप्तभिः). । tha.) प्रवर्तते काला दिव्यः सप्तपिभिस्तु तेः॥४९४॥ सपर्घीणान्त ये gat pad उन्तरादिि । ततो मध्येन च शेतं दुष्यते aed दिवि ॥४९५॥. तेन eager युक्ता Hat aif थनं समाः | मच्तचाणाग्टषीणाच योगस्मैतन्निदशनं ॥४९६॥ (१) amfafa ao wo ज | (२) खन्धून्तास्ते इति पाठः साधुः | (a) तदा इति पाठः aya: | (४) afefeensrea सप्तभिरिति पाठो न सभोचीमः। (५) तदा इति पाठः साधुः। ०९० बायुपुराशे [ge qe । शप्तवयो मघायक्षाः काले पारिङते wei अन्ना cfd भविष्यन्ति मते मम iy coll एमास्तदा त प्रतिव्यापक्छन्ति प्रजा att अनृतोपदताः सवै धमतः HAASE: tig gS aimed प्रजियिले wal वणाश्रमे तदा । wet दुब॑खात्मामः प्रतिपद्यन्ति मोहिताः ॥४९९॥ vanrg भविव्यन्ति भद्राः arg दिजातिभिः। बराह्मणाः WAST: AT वे मन््रयोनयः ॥४९०॥ उपस्थास्यन्ति तान्‌ विप्रास्तदा वै afaferga: | छवं छवं भ्रस्यमानाः प्रजाः सवो: करमेण त॒ ॥४२९॥ शयमेव गमिवयन्ति ature ree | afar wut fed यातस्तसिन्नेव तदा दिने ॥४१९२॥ mace: कलियुगस्तस्य स्यां निबोधत । खद्दखा्णां warty wife मानुषसद्यया | afd चैव awarfy वषाणामुच्यते af]: ge an दिव्ये वषेषखन्तु aqrgia(’) प्रकीर्तितं | निःशेषे च तरा तस्मिन्‌ कतं ठे प्रतिपद्छते ॥४९४॥ एण रच्वाङुवं रच ष भरैः प्रकीर्तितौ । Certs Wa: लचः सुभिजान्ते विवखतः॥४ २ ५॥ Qe wi रेमकान्तं सेामवं्रविदो faz: (९) feardawery ससन्ध्यं इति पाठः साधीयान्‌ | 28 खर t] च्यनघङ्पाद्‌ः | 8 ध ६ एते fram: पुजाः कीलिता: कीलिवद्धंनाः ॥४२६॥ अतीता THAME तथेवानागताञ्च ये | ब्राह्मणाः तिया वश्या शदराञचैवान्ये सताः ॥४ Vel युगे युगे महात्मानः समतीता; THAN: | बङत्वाश्नामधेयानां परिसंख्या) कुले कुले ny eal raat aware म मया afta Han’) | वैव खतेऽन्तरे wie fafaam खमाण्यते ig ve एवायान्तु(९ युगाख्यायां यतः शत्रं प्रपद्यते । au हि कथयिष्यामि गदते मे मिबोधत ig 8 ot देवापिः पौरवो राजा दखाकाखेव यो मतः | मरहायोगबलेापेतः कणाप्राममाखितः॥४ gil Bae सामपुजस्ठ wary भविव्यति | एतौ करप्रणेतारो wast war is ee न च fad युगे सामवंशरस्यादिभंविव्यति । देवापिरषपन्नस्ठ शिलादिभैविता aa: ue ३ ai कतर प्ावत्तंकौ gat भविष्येते waar | एवं सवच विज्ञेयं सन्तानाय तु GAT ॥४ ३४॥ शीण कलियुगे afery भवियये तु छते य॒गे | सप्र्िंभिस्त॒ तेः साद्ंमाद्ये चेतायुगे पुमः ॥४ २५॥ (१) कतिषया इव्युहनीयं | (a) सव्व सह्या शयुं । (श) र्द्मायामिति चर, ख्यायामिति wo | 9९२ वायपुराखे Re ख ° । गोचा्णां efaqrurg भविष्येते प्रवत्तकौ | दापरराथे न तिष्ठन्ति चजिया ऋषिभिः ae ॥४२६॥ काले कृतयुगे चेव ate चेतायुगे पुनः | वी जायन्ते भविव्यन्ति agra वै पुनः ॥४ २७॥ एवमेव तु सवषु तिष्ठन्तीरहान्तरेषु वे । सप्तर्षयो नृपैः साद्धं सन्तानाथें युगे TAs eer त्जस्येव wed: waar वे fs: aa: | मम्बन्तरार्णां सप्तानां सन्तानाख्च Wary ते ॥४२९॥ परम्परा BATE AIT चोद्धवः यथा vafaaat ब wenrat तथा चयः ॥४४०॥ सप्तषेयो विदुसर्षां दीचपुष्राचयन्त्‌(र) ते । एतेन क्रमयोगेन शैलेच्छाक्रम्वया दिजाः ॥४४९॥ उत्यश्मानास्तेता्यां waar कणौ पुनः | अरमुयान्ति युगाख्यां gq) याव शऋन्वन्तरक्थः ॥४४२॥ जामदन्येन रामेण त्रे निरवश्रेषिते | छते anger: war: afadiagurfys: ५ | दिवंश्रकुरणासेव atufaa निबोधत ॥४४३॥ शलस्येचाकु नन्दस्य प्रतिः oar | (९) स्येव इति Qrarara पर Bears पतितं साकाङ्गलवात्‌। wa | इत्र सद इति पाठः TAT: | (२) दीधायुखाच्यमिति we | (द) प्रतियुगमिति पाठः सङ्ताथः। (8) ठते wager: सव्व चचिया वप्धाधिपाः इति पाठो frre | Re Be |] GAT UTS! | oa राजानः ्रणिबद्धास्त तथान्ये छचिया मुपाः ॥४४४॥ एलवंश्स ये स्यातास्तथेवैच्छाक्वा ATT: | तेषा मेकश्तं पूरं कुलानमामभिषेकिनां ॥४४५॥ तावदेव हु भोजानां विस्रो दिगृणः खतः | भजते fins oa चतुथा तद्ययादिभं(९) ॥४ ४ ६॥ तेव्वतीताः समाना ये ब्रुवतस्ताज्निबोधतः | श्तं पर प्रतिविन्ध्यानां शतं भागाः शतं दयाः ॥४ ४ On छतराद्राञ्ेकश्चतं श्रश्री तिजेनमेजयाः | wag agent शौरिणा वीरिणं चतं ॥४४८॥ ततः ad पृलामानां ओेतकाञ्र्ुश्रादयः | ततोऽपरे awe वे येऽतीता: श्तविन्दवः ॥४४९॥ tfat चाश्वमेधेस्ते सवं नियतदरिणेः | एवं राजष्योऽती ताः शतश्नोऽय सद्लशः ॥४५०॥ मनेर्वेवखतस्यास्िन्‌ वर्त॑मानेऽन्तरे तु ये । तेषा(९) मिभोधतोत्पश्ना लेके सन्ततयः aa ng wen म way faat तेर्षां खन्तानानां परम्परा | तत्‌पव्वौपरयोगेन वक्षं AMATI ॥४५२॥ wefan yg गता वेवसखतेऽन्तरे | (१) भोजानामिल्यमन्तरः कतिपयवाक्यानि म सन्ति सङ्कतिविर हात्‌ | (२) भजते इत्यादि Sears लिपिकरप्रमादअमितं। (३) तेषामिति aqee षष्ठी | (8) Mat इत्यच दिजा इति पाठः ससङ्तः | (4) खदाविशदुगख्या इत्यत्र सप्तविशययुगाख्या इति पाटेऽविर्डः। ede वायुपुराये [३९ ae I एता राजर्षिभिः ag fast aver निबोधत ॥४५३॥ चत्वारिंश्रख ये चेव भविय्या ae राजभिः | arent विश्ष्टास्त ततो वैवसखतचये ॥४५४॥ एतदः कथितं सब्बे मासव्याषयोगतः1 पुनरक़् बडङत्वाख ग शक्यन्तु युगैः सहः॥४ ५५॥ एते चयातिपुब्राणं पञ्चवि्ा विधां हिताः | कौ त्तिखामितता९) ये ये लेकान्‌ प धारय न्युत ॥४५.९॥ लभते च वरेष्छञ्च cay लौकिकान्‌ | we: कौत्ति धनं पुभान्‌ खगे चानन्यमश्रते ॥४५०॥ धारणाच्छवणाशैव ते लोकान्‌ धारयन्त) | दयेव वो मया पादसतीयः कथितो fro: | विसरे्ानुपूर्गयी च feat वर्तयाम्ब्ं ॥४५८॥ दति श्रमहापुराणे वायुप्रोक्ते अनष ङ्गपारो माम सप्तजिग्रोऽध्यायः Para: | —_—_— ~~] (९ ) हि संहिताः इति कण 9 हितास्तथा इति we | (२) कीत्तिंखाभिमता इति पाठः समोचीमः | (8) पश्चविंशस्य धीमतः इति ख ०, We, ह° | + = (व 7 Se ` चना - -ज्न्ु ~न" अथाषशाधिंभाऽध्यायः | च्पनुघङ्पादः | न्क ofa क्ण Wal पादं ढतीयनत्‌ क्रान्तं aaa धीमता | तेतखतुथे पप्रच्छुः पादं प छषिसन्तमाः ॥९॥ षय चः । पाद्‌: कान्तस्तृतीयोऽयमनुषद्गेग यस्वया । चतुथं विस्तरात्पादं संहारं परिकीत्तंय nei मन्वन्तराणि safe पुवीण्छेवापरः स । सपतर्घणामयेतेषां साम्प्रतस्यान्तरे मनेः Vai विस्तरावयव श्चैव निसगेस्य महात्मनः | faaturqyat च स्वमेव ब्रुवौहि मे ॥४॥ wa उवा व। भवतां कथययिव्यामि सवेमेतद्यथातयं | पादं विमं ससंहारं चतुथे मुनिषन्तमाः ॥५॥ मनेर्विवखतयस्येमं सांप्रतस्य महात्मनः | विष्रेणानुपुव्या च मिसगे पररणत दिजाः ॥६॥ मन्वन्तराणां dad भविष्यैः सह सप्तभिः | प्रलयश्चैव Barat aaat मे निबोधत ven एतान्यक्ानि प्र सम्यक्‌ सप्तसप्तसु वे मया । मन्वन्तराणि संखेपात्‌ प्ररणेतानागतानि मे ॥८॥ सावर्णस्य प्रवच्छामि antiaeaqe इ | 59 ०९९ बायुपुराओे [as ° । भ विधस्य भविष्यन्ति) समासान्त निबोधत wet अ्ननागता च Gad Warley ase: | कौ भिका गालवश्चैव जामद्म्यश्च भागेवः ॥९०॥ देपायने afesy aa) शारदतस्तथा । राजयो रौतिमां सेव WaT काश्छपः॥९९॥ भारद्वाजस्तथा द्रौणिरश्वत्थामा ARTI: | एते सप्त मदात्मना भविव्याः परमषेयः ॥९२॥ सुतपाञ्चामिताभाख gers गणास्वयः | तेषाङ्गणणम्तु देवानां एकको fan: Ga ne VN मामत प्रवच्छामि निबोधध्व॑ समाहिताः | रितलपञ्च wong युतिज्यातिःप्रभाकर ॥९४॥ प्रभासो भाषशृद्धममसेजारम्मिष्छेतु arr | श्र्चिभ्मान द्योतना भानः कीर्ति्भे्टतिः । fanfa: सुतपा देते नामभिः परिकीर्तिताः ue an प्रभुव्शचुविभासख लेता इन्ताऽरिषश fra: । सुमति; safaatfa” समाख्याता agar ne en रेषा मुनिनयो we’ समः सत्यञ्च farsa: । (१) ये इति कटेपदमृदनीयं । ` (२) wa xfa कण द्र; छत इति we | (a) विभावद्चरिति खर | (४) दीप्तः दति कम) afm: इति चण Ge | (५) मतामान्‌ इति Ge | (९) ददातुमुनिमायेच्छे इति कण Ge | Rs Yo 1] च्नषङ्पादः। ०९७ । ead मिताभास्तु विरतिः परिकीर्भिताः ॥९ on za दाता fag) सामो fawaat यमो मिधिः। Sle व्यं छतं दानं देयन्दाता तपः Wag sil ya स्थामं विधानश्च नियमश्चेति fanfa: | BM हेते समाख्याताः सावे प्रयमेऽम्तरे ॥९९॥ मारीचस्येव ते पचा कश्छपस्य मात्मनः | सास्प्रतस्छ(*) भविन्त साव्रणेाम्तरे मनोः॥ २ on तेषाभिन्धो भविष्यत्‌ बलित्रिरोचनः पुरा । व.रर्वाञ्चावरीर्यांशच fare: सत्यवाक्‌ wat le cn चरिष्णुराज्यो faug are सुमतिरेव च । arate मनोः पुत्रा भविष्यन्ति भवेव तु ॥९९॥ जव चान्येषु वच्छयामि साव्ं्चान्तरेषु वै । सावणंमनवश्चान्ये भविष्या ब्राहमणः सताः Ne ett मेरसाउणिनसे a ger ये दिव्यदृष्टिभिः। zoe ते fe atfear: प्रियाया दुहितुः gat: ne en महता तपसा IMT ACTS महाजघः | बह्मा दिभिस्ते जनिता cata च धोमता॥२५॥ महलाकगताश्त्य(९) भवि मेरुमाश्रिताः | (१) दामा इति Be | (२) faa इति चन्दर | (श) मया इति we | (8) भविष्यस्य इति पाठोऽविश्डः। (a) वाम्मोति पागे विगडः। (q) मरलाकगताडव्य इत्यत्र वि स्गेज्ेपे सन्धिरा्ैः। 9९२८ बागुपुराने | [Re ae | महाभावाच्‌(९) ते ga fat चाचुषेऽश्तरे ॥९६॥ षय ऊषः । CaO जतिताः FI: कन्यायामात्मनः कथं । भवेत ब्रहमणसैव धर्मेण च महात्मनः |e ol छत gare) wart भविग्यान्‌ वच्छामि सावणेमनवस्त॒ a तेषां जग प्रभाव aa प्रचेतसे(९) ॥२८॥ वैवसखते woes किशिच्छि्टे च aad | लन्निरे मनवे fe भविग्यानागतान्तरे(९) ween प्राचेतसस्य दलस्य दौ हिरा AMAT ये । atau मामतः पञ्च चत्वारः परमपिंजाः(५ ॥ २ ०॥ संश्चाधु जस्तु eras एको वैवखतस्था | de; संज्ञासुतो नाम ममुवैवस्तः AY: Ne Lit वेवस्तेऽन्तेर AA समुत्पन्िस्योः war । चतुद ते मनवः कीर्सिताः कीलतिवद्धनाः ॥ १९॥ AT खता पुराणे च खवं ते प्रभविष्णवः | प्रजानां पतयः सर्वँ श्टतामाम्पतयः खिताः ॥ ३ ३॥ Afia एयिवी मवा सप्तदीपा खयवेता | पू यु गखद्ख' वै परिपाद्णा नरेश्वरः ॥ १४॥ प्रजाभिस्तपसा चैव विस्तरं तेषु वच्यते । चतुईशैव ते Har: वगाः खायग्भुवादयः ॥२५॥ (x) महाभागा इति wo | (२) qaaya इति ग° | (a) भविष्यविगतान्तरे शति पाठः साधुः | (9) परमयः इति पाठः साधीयान्‌ | (a) प्रोक्ता xfa खर | RT Ge || SATHUTS! | 84९ मन्वन्तर धिका रेषु वतन्ते च सत्‌ GA | विनिटन्ताधिकाराके agar समाचितः te di समतीतास्तु ये तेषामष्टौ gar सथापरे । iq”) सम्परतश्चायं भान्त्विव्वतः Tyg ol धे शिष्टास्तान्‌ प्रवच्छयामि we देवर्षिदानवैः | ay प्रजानिसगेण स््वांख्वनागतान्‌(९ दिजान nec ठवश्चतनिसर्गण तेषां Hay विस्तरः। sat ानिरिकरास्ते यस्मात्‌ सव्व विवस्वतः Ren पु नरकं बडवा“ वच्छे न॑ तेषु विस्तरं | मन्धन्भरेषु भयेषु wala तथैवं च ॥४०॥ कुलै ga निसर्गत तस्यो विभागक: । तेषासेव हि शिष्टा) fata क्रमेण स ॥४९॥ zeae कन्या after gaat नाम विश्रुता । सवैकन्यावजिष्टा तै Se waa gat । adler at पिता कन्यां जगाम ब्रद्यणऽन्तिके ॥४२॥ तरराजस्तसुपासीनं waw चं waa च | (१) षटवे शति पाठः साधुः| (२) पव्व घट्‌ इति पाठोऽचप्रतिप्रसिकशः | (3) सव्वेख्यानगतान्‌ इति we | (8) पुमरक्त वत्वे तु इति We (५) सिद्धायेभिति चर we | (६) सव्वकन्या चै श्च star इति we Se | (७) पाचारिणा इति क so, aaa च first Saat था वा- र्का xfa qe | 8 © ® areqera [Re we । भवधमसमीपस्थं TS ब्रह्माभ्यभाषत ॥४ all दश्च कन्या तवेयं वे जनयिव्यति gaat चतरो वै मनून्‌ पु्ांखातुवैष्यैकरान्‌ प्रभान्‌ ॥४४॥ ब्रह्मणा वचनं श्रुत्वा Tat VAT भवस्तदा | तां कन्यां मनसा HAAG ब्रह्मणा सद ॥४५॥ सत्याभिध्यायिनां तेषां सद्यः कन्या व्यजायत | खद्‌ श्ानदटर्पासोर्षां चतरो वे कुमारकान्‌ ॥ ४ ६॥ संसिद्धाः कायकरण सश्भुतासते चरिवान्िता; | उपभो गसमर्यैख सद्योजातः was ॥४ ol ते दृष्टा तान्‌ Bag ब्रह्म यादारिण्स्तदा | संरब्धा वे gaia मम पुता ममेल्युत ॥४८॥ शरभिष्यानाकनेत्पनानु ते परस्परं । थो यस्य वपषा Gat भजतां ख तुतं सुतं ॥४९॥ यस्य यः षदृश्खापि खूप वीयं च नामतः | तं WHI सुभद्रं वो वणेतो यस्य यः समः ॥१५०॥ wi ed पितः as सोऽनृरुध्यति sagt | तस्मादात्म खम: यजः पितमाठख जायते(९) ॥५९॥ एवं ते समयं BAT Vata ow: सुतान्‌ | यस्मात्‌ सवणसतेषां वै ब्रह्मादीनां कुमारकाः wwe सवणा मनवस्तस्मात्‌ sane हि ते यतः.९)। मननान््माननादेव तस्मात्ते मनवः WAT WY gM (१) बीय्येतः इति ae) (2) कथान्ते ते मनीषिभिरिति पाठः साधुः | > ` च्या णय ` जक ="-ज्य Rc Fe ] AATF: | ४०१ सालुषस्यान्तरोऽतीते प्राप्रे वैवखतस्य द | रुचे; प्रजापतेः पुत्रो रौच्यो नामाभवस्सुतः ॥५४॥ भरत्यासुत्पादिता यस्त॒ भौत्यो मामाभवत्‌ सुतः | तैवसख तेऽन्तरे राजा at मन्‌ तु विवखतः ॥५५॥ वैवसखता HAVA सावा यञ्च विश्रुतः । ष्ठः संश्नासता विदान्‌ मनू्देवसखतः Wy: ॥५६॥ सवणाया; gag: खता वेवखता(९ मनुः । ` सवण मनवो ये च चत्वारस्त॒ मदषिंजाः ॥५७॥ तपसा सश्भुतात्मानः खेषु मन्वन्तरेषु वै | भविय्येषु भविव्यन्ति सव॑कायारथेषाधकाः ॥१५८॥ प्रथमं मेरुसावंदं ्षपुवस्य 3 मनोः | पजा(^९) सरीचिगभाञ्च सुशरमाणञ्च ते चयः | स्पताञ्च९ महात्मानः सवं वेवखतेऽन्तरे ॥५८॥ दकपुच्छ पुत्रास्ते रहितस्य प्रजापतेः | भविव्यस्य afserg एकका इदो गणः(५)॥६ °॥ रेश्वयसंग्रादा रादा.) बाडवशस्तयेव (९) | पारा दादश विज्ञेया उतरांस्त॒ निबोधत ne a (१) सावणिके इति। पाटः साधुः | (२) पारा इति पाठः समीचीनः परव AUT ATA (र) सम्मृताखेति Go द ० । (४) waar मनवे गणा इति Ke | (५) Var इति wo ae (¶) इतः पर Brus पतितं। । च बाग्रुपुराओ [ex qe | qifsan® afafata प्र्डतिश्च aaa | दिक्राबाद्रपक्राख(९) प्रणीता विजयो ay ॥६२॥ तेजसान्नयवा(९) दौ तु“, arena मरीचयः | सुश्रश्माणएस्तर वच्छयामि नामतस्त॒ विबोधत ॥९६३॥ वप प्तयाणङ्गविश्चौ ^ सरण्या ब्रजनो मतः | शमितार द्रपकतखच जमभोस्थाजखश्रक्रकाः ॥६४॥ सुनेभिर्चुतपादेव gma: प्रको्तिताः। तेप्राभिन्दस्तदा भाग्यो श्रद्भुता नाम AAA: 1G Vil सकन्दः Ranta) कातिकेयस्तु पावकः\८) । माघाः<) fafag geet वसुः area एव च ॥६६॥ ष्योतिद्मान्‌ भागेव्ैव चुतिमामङ्गिरास्तया । वसित्चैव वासिष्ठ श्राचेयो इव्यवाहनः ॥६ ol gaa. पौलवद्यैव Baa रोाहितान्तरे | vfaaacifaag शाप्स्ता निरामयः ॥९८॥ (९) वाजिनो इति eo, वाजिपे इति we | (2) दधिक्ये दधिपत्तादति इति ग°, दधिक्रावपिपक्ाख इति चणन्ढ०। (३) G8 प्राठा न समी चीनः। (४) warm: प्रयितखेव इति ae | (४) वयास्तय।य afaa इति खर qe, वयं (स्त्याय मनि इति we Bo | (द) खामित इति द° ज०, खामिन्र इति |e Te | (9) स्कन्दो खौमां पतीयो बे श्ति ae we क ज ° | (८) पावकिः इति we चण Go He | (€) मघा इति To We we | एयुश्रवासथा ara) afteyat ठषद्रथः(९) प्रथमस्य ठु सावर्शेनेव gar, प्रकीर्तिताः ween दशमे लथ पयाये धमपुत्रस्य तै मनेः | दितीयस्य त॒ शावणंभाव्यस्यैवा नरे AAT ॥७०॥ germ”) विरुद्धा दामेव त॒ गरी सतौ । लिषिवम्तश्च(४) ते सर्वं waaay ते समाः eu प्राणानाय॑च्छतः ara विभिः पुरषेषुं वै) । देवास्ते वै भव्रिव्यन्ति धर्षोपुचख वै मनोः ire et anfaxaar विद्वान्‌ afer शान्तिह्च्यतें ।. विद्याम्‌ पौलः sitar, सुकीरति्ापि ata: Wo en श्रापोमू्तिस्तथातरेया वखिष्ठञ्चापि यः खतः। पौलस्त्यः प्रतिपञ्चा पि anata काश्चपः । श्रमिमन्यु<) चाङ्गिरसः खैत परमर्षयः ॥७४॥ gurginaing °रिषेणश्च वीर्यवान्‌ | शतानीको भिरासित्ो ठषसेने जयद्र यः Io yi (९) नीके इति wo wel (श) ठत्तपडति खः (३) मनेारिति पाठी न समीचीनः (9) स॒खमने इति च०, सखव इति खर Te | (४५) तिधावन्त इति पाटो fare: | (ई) प्राणानां यच्छत पोक्तमिति we we we | (७) प रषेऽन्तरे इति we | (ख) प्रतिषश्चापि इति se ae (€) खभ्यमन्युरिति र) खत्यमन्धरिति ye) ` 60 999 वायुपररागे [Re we | भरिधुखः सुवचास(९ दरते मानवाः खताः | एकाद्त्रे तु पर्याये सावं षै उतौयके ॥७६॥ निग्भाणरतयो देवाः कामजा पै मनाशवाः। ToS चयः ख्याता देवतानां महात्मनां ॥७७॥ uaa fiaqaat गणास्त॒ fafzataat | माखद्राहानि fama यानि a कवयो विदुः ॥७८॥ जिग्माणरतयो देवा राजयस्त॒ विदङ्गमाः । ` mare वै जयः; परोक्षा रेवता्नां भविष्यति ween मनेाजवा Bene इति देवाः प्कौर्तिताः | एते बि ब्रह्मणः पुजा after मनवः सूता; ॥८१॥ तेषामिक्रो gat भाम भवयः सुरराट्‌ ततः | तेषां सप्तषंयखापि कौत्यमानान्निगोधत्‌ ॥८१॥ . हविश्मान्‌ काश्छपञ्चापि वपश्मान्‌ ae भागैवः । . वारूणिद्व चाज्ये वासिष्ठो aa एव ख ।॥८९॥ पुषटि.शखाङ्गिरणा we: Greet निखरस्तथा । पौलष्टो छयभ्रितेजाखच रेवा Warder wee खन्वेवे गः“) gudt च देवानीकः पुरवः । Gaya ररेषुख weet cheat मतः ॥८४॥ (र) उवख इति He | (२) नग इति de &e | (a) मुषटिरिति Se Ge | (9) सम्येजम इति Fe ae | Rc ge |] SATUS! | 6 ` सवस त ते पुनाः sage बै मनोः । ` दादे ay पयाये ase वै भगोः ॥८५॥ चतय तुसाव॑ते Zarearne ws qed तु गणाः प्रक्र शेवतानामनागताः ॥८६॥ हरिता trfearaa रेवाः समनसरथा । सुकश्माणः सुपाराश्च पञ्च देवगणाः सताः ie Si ब्रह्मणे मानसशा Wa VAR दग्रा गैः । अर्‌म्तिजे.९ eftaa विदि aq’) षसः it cn पवेतानुचरखेव WASTE”) waa | SRT Ser खधा तारा ana दरिताः शताः weit aarnfrifaga वाचा aay यः संतः । maa तु राजश्च खण्पादस्तथेव Geen afefafeg वै देवो देते रोडिताः wart | उषिताथास्त ये देवास्रयस्िं्त्‌ प्रकीतिंताः ॥९९॥ - रेवाम्‌ ganar विद्धि सकमाणो निबोधत । . gust टषभः ve: after विप्ितेः ॥९९॥ ` .. विक्रमश्च क्रमस्व fara: aI Ta च। एते सुकर्मणा देवा gataat®) मिबोधत ॥९ en a -~--~~~~~--~-~-----~-~ (x) ्थन्वान्तिजो इति wo च ° | (२) facia इति गर क्र जर | (द) qaqa इति Ge । (8) सोषामिति we | 8१९ वायुपुरामे [१८ ० । व्यादित(*, सथा frat वचैखी(\धुतिमान्‌ इविः | प्रभो हविङतात्‌(*) प्रा्भिव्याण् यो(५) दग्रमस्तया ॥९ ४॥ सुपारा aan” qa देवा a सम्प्रकीर्तिताः | नैषामिन्रस्त्‌ fawa ऋतधामा महायन्नाः New wfa® dfeeqwey wie: सुतपास्तथा | तपेमूतिखागिरषस्तपस्री FraTee4 ed it तपोऽशरवानः Vee: पुल तपोरतिः । भारोवः सप्तमस्षां fares तपोमतिः(०) neon एते anda: सिद्धा wa खावपिकेऽनारे । देववानुपदेवञ् रेवश्रष्टो विदूरथः ॥९५॥ ` भिजवान्‌( भिलविन्दुख मिजसेना wire | favs: सुवचा arta मनेः सुताः ॥९ ९॥ WAH त॒ Wa भाव्या रोच्यान्तरे पुनः । (x) qarfea इति Go se | (२) aafer इति Se we He | (a) विः छतः इति पाठो विखडः। (8) वार्य दहति So qo Ho | | (a) मामता इति Se Ho, माम्वा इति Se | QA सुपारा WaT इति ata: साधुः। (६) दय॒तिरिति so ge | (9) तपारृतिरिति go qo we, तपाश्धिरिति Ho we | (<) faafarst श्ति Se qe | (९) खच CMSA MH TM संस्यकताभावाच्र असात्‌ न्ञोकाडधात्‌ प्राक्‌ Tr Tt ae काकः पतितः। Rs ae || SIHTHUTT! । geo जय एव AUT, परोक्षा SATAY खयम्भुवा ॥९ ° ०॥ बरह्मणे मानघाः vara हि सव॑ wera | सुत्रामाणः उध्माणः BRAY ते चयः ॥९०९॥ जिदश्नां गणः प्रोक्ता भविथाः सामपायिनः। जयस्तिंश्हेवतायाः प्राभविय्यन्त९ aria: ॥९०९॥ आज्येन एषदाज्येन ग्रदश्ेष्टेन(९) चेव दि(२) | देवेदंवास्वयस्तिंशत्‌ waar भिगोधत ॥९० eli सुचामाणः प्रयाच्यास्तु श्राद्याज्यास्ह साम्प्रतं | सुकर्मेणाऽमुयाच्यास्त एषदाज्याभिनस्त ये ॥९ ० git उपयाश्याः weary इति देवाः प्रकीतिताः। दिवस्पतिमहासत्वसेषामिन्दरा भविष्यति nye vit पुलहात्मजपुबासते विश्रेयास्ह्‌ रुचेः सताः | श्रङ्िराशचैव ` एतिमाम्‌ पौलस्त्यः पच्यवांस्त५) सः॥९ ० ६॥ पौलदस्तत्वदरशा च भागव निरत्छकः(९) | निष्यकन्पस्तयात्रेयो निमेषः कश्यपस्तथा ॥९ ० ७॥ waeuga वासिष्ठः aaa g चयोदग्रे | (१) प्रविभातडति कण प्रतिभानज्य a afi we प्रतिभाष्यत इति खम, प्रतिमष्यत इति चण we प्रविष्यजा इति ज०। (२) zeBeafa Go च ° । (३) area एष्टदेषेम TANS Faw डति क. जण, ASA एष दाम यशखेदटन वे वषा इति | | (9) ere चाव्येन इति पाठो ox मवितुम॑ति। (a) पौलस्योपश्ययालत्‌ डति Ge wel (१) fara इति ae | "89S ¦ वायुपुराओे : [RE Ge | , ` feagar विचिजख तपोधमष्टते(\ भवः ॥९०८॥ अनेकच्तचबद्भख सुरणा fade: एयः(९। tread मनोः पुजा न्तरे तु षयोदजरे ॥९०९॥ चतुरे तु पयाये waar” मनोः | ` . देवतानाङ्गणः पञ्च wat येतु भविव्यति ॥९९०॥ चातुषास कनिष्टाख पविज्रा भाजरास्तथा | वाचाट्द्धाख(“) इत्यते पञ्च देवगणाः WAT: ॥९९९॥ aa तान्‌ ताम्‌ भागान्‌ विद्धि राचुषसंञ्ञकाम्‌^) | ङ दाद्यानि सामानि कनिष्ठान्‌ aa तान्‌ faz: | सप्त लोकाः परिनास्ते भाजिराः सप्त faa ॥९९२॥ बाचाडद्धानुषीन्‌ विद्धि मनेः erage बै । सवं मन्वन्तरेन्द्राख्च विक्नेयास्तुख्धलच्णाः nee el तेजसा तपसा बुध्या बलभ्रुतपराक्रमेः | Yate यानि सत्वानि गतिमन्ति धुवाणि च। सर्वेशः खेगेशेस्तामि careistraafa वै ॥९९४॥ भ्तापवादिने इष्टा मध्यस्था गतवादिनः। तानुवादिनः क्रास्तयो वेदाः प्रवादिनां ॥९९५॥ (१) नयधम्मंएत इति so चण Ge 4 (२) ZG दति Se Ue Be | ३) भौ बस्याप्यन्तरे इति च° we | (8) वचा इति We | (५) दं afafca ादरपुरके रतच्छोकाडस्य पुर्वैवरबं नास्ति yucca तु, ara fafa चचुषानिति पाठो वत्तते। ara |] अगघङुपादः | ७९९ afi: काश्चप(९ सेव tet मागध यः । भागंवो wfvatsy शएसिराङ्गिरससलथा। श्रोजसखी . सुबलस्ैव भौत्यस्यैते मनोः सृताः॥९९.६॥ सवणा मनवे Ya चलारो AYU: सुताः | एको वैवखतदचेव VAT ATTA ॥९ ९ ७॥ that भौव्यश्चयौ at तु मनोः cheat | भौत्यैवाधिपग्ये oye Hey FAT ॥९९२८॥ खत उवाच 1 भिःशेषेषु च सवेषु तदा मन्वन्तरेखिद । अरकोऽनेकयुगे afar Ste संहार उच्यते ue Ge aia भागैवा देवा श्रके THT तदा । भुक्ता Sareea युगास्थां छयेकसप्ततिं ॥९ ee पिढभिमनुभिदधेव arg सप्तषिभिस्ह॒ ये। यञ्वानञ्चैव Asa TAM तैः स ॥९२९॥ aware trata gar चलोक्यमीश्वराः । . : ततस्तेषु Naas SG मन्वन्तरे तदा। ` श्रमाधारमिदं af Fareed ३ भविव्यति nee en ततः खानानिं शन्यानि स्थानिनां तामि वै दिजाः। प्रभश्न्ति विसुक्रानि ताराखलंगरहेलया ॥९९ द॥ ततसेषु व्यतीतेषु बेलेाक्यस्ेश्वरेष्विह | Aggy aera यक्िंसे कच्यवा सिमः ॥९९४॥ प , (१) काश्यप इति wo Go qe wey te ` वापुपुराये [az Ge | जितादाख्च ९ गणा Ws चालुषान्ता खतदं अ । मन्वन्तरेषु सर्वषु देवास्ते वै मरोजसः ॥९९१५॥ तत्तेषु गतेषृङ्धं सायोज्यं कल्यवाधिनां । समेत्य देवास्ते घव प्राते संकलने(९) तदा ॥९२६॥ महक परित्यज्य Ura वे Vata | सन्नरीराख शूयन्ते WASH सदानु गाः(९ ॥९९.७॥ एवं देवेव्बतीतेषु मरलकाच्जन प्रति । तादिष्ववभिषटेषु स्यावरान्तेषु चाप्युन ॥९२८॥ श्एन्येषु लकस्यानेषु मरान्तेषु शरादिषु“) । देवेषु चः गतेषु धं सायोच्यं क्र्पत्रासिनां ge सत्य तांस्ततो ब्रह्मा देवषिं पिढरदानवान्‌ । संस्थापयति वै सगं म्या युग्ये ॥९१०॥ .. तच युगसदखान्त^) मयंदहयणा विदुः । राजिं चुगष्खान्ता(९) महाराजविराः जताः ue ३९॥ ेमित्तिकः प्राकृतिको थद्धेवात्यन्तिकोऽथेतः। (९) येति we! (२) कालानल इति पाठः साधोयान्‌ | (a) सहामुगेः इति पाठः साधुः । (४) अूतादिग्बवभिेषु इति स्ञेकाडत्‌ परं we FRA, गतेषु लक भाद्धेषु महान्तेषु महायेवे इति Hes TIT | (५) चतुर्युगसदहाखान्तमिति क ° ° de Go Fo | (१) यग सदखाखामिति Ge | ` (७) खहा राच विदुजेनाः इति पाठः समोचीमः। , . . Nrisimha Tapanf, (Sans.) Fase. I—ITT @ /10/ each Rs Nirukta, (Sans.) Vol. 1, Fasc. 1—6 ; Vol. 11, Fase. 1—1TV@ /10/ cach Fasc Narada Pancharftra, (Sans.) Fasc. 1 ए @ /10/ each a Nyfiya Dargana, (Sans.) Fasc. I and III @ /1 uy each ee Nitisara, or, The Elements of Polity, By Kamandaki, (Sans.) Fasc, II—1V Parisishtaparvan (Sans.) Fasc. I. (५ Pifigala Chhandah Sutra, (Sans.) Fasc. I—ITI © /10/ each.. न्क Prithiraj Rasau, (Sans.) Fasc. I—V @ /10/ eac oe Re Ditto (1५18118) ) Fase. I .. oe oe Vishnu Smyiti, Sana.) Fase. TIT @ /10/ onch ४ Yorn Sttra of Patanjali, (Sans, & Knglish) ८8८, I—V @ /14/ each... The BANC, bound in cloth ee ee ee ee Arabic and Persian Series *Alamgirnimnh, with Index, (‘Toxt) Fase. I—XIII @ /10/ each क, Kin-i-Akbari, (Text) Fasc. I—XXII @ 1/4 each ee re Ditto (english) Vol. I (Fasc. I-—VII) ‘ey ष Akbarnamah, with Index, (Text) Fasc. I—XXVI @ 1/4 each 2 Dadshahnamoh with Index, (Text) Fasc. I—X1X @ /10/ each ४ Beale’s Oriental Biographical Dictionary, pp. 291, 4४0, thick paper, @ 4/12; thin paper .. Dictionary of Arabic Technical Terms and Appendix, Fasc. I~XXI @ V/Acach.. es ae Farhang-i-Rashidi (Text), Fasc. I—X1V @ 1/4 each Fihrist-i-Tisi, or, Tusy's list of Shy’ah Books, (Text) Fasc. I—1V @ [AN2erch .. és Futtth-ul-Sham Wagqidi, (Text) Fasc. I~IX @ /10/ each .. $ Ditto Kz, di. (‘I'ext) Fasc. I—1V @ /10/ each oe 9 Haft Asman, History of the Persinn Mansawi (Text) Fasc. I ss History of the Caliphs, (English) Fasc. I-VI @ 1/each .. 5 Iqbainimuh-i-Jahangiri, (‘Text) Fasc. 1—I1I @ /10/ each 36 Ieabth, with Supplement, (Text) 34 Fasc. @ /12/ each .. ०५ Maghazi of Waqidi, (Text) Fase. I—V @ /10/ each 8 Muntukhab-ul-Tawarikh, (‘Text) Fasc. I—XV @ /10/ each sig (Turn over.) 69 ह्य = "= +» ©> @ > 68 © © ^“ © @ ^ 8 € क w © © cr ~> ®= bo Ol €> os bs री mrs 2 ®> @ ~> => © >> €> &< ती out pee [ ह pt oon @ © 14 md hh © > Om Oe pnd | ५ © 0 € @ © ० € ~ Muntakbab-ul-Tawarikh (English) Vol. IT, Fasc. I Rs. Muntakhab-ul-Lubab, (Text) Fasc. I—XVITI @ /10/ cach, and Fasc. XTX with Index @ /12/ a 6 Mu’ asir-i-’Alamyiri (Text), Fase. I—VI @ /10/ each oe se Nukhbat-ul-Fikr, (‘lext) Iase. I . oe Nizémi’s Khiradnamah.i-[skandari, (ext) Fase. land IT @ each .. Buvity’s Itqén, on the Excyetic Scivaces of the Kuran, with Supplement, Text) Fasc. II—]V, VIT—X @ 1/4 cach ae is $ Tabagat-i-Nasirf, (Text) Fasc. 1 --# @ /10/ each oe ee Ditto (1111150) Kase. 1 - 2६ 1 ४ @ 1/ each oe ०* Varikh-i-Firiz Shahi, (Text) Mase. [---# [[ @ /10/ cach ia ae "Varikh-i- Baihagi, (“Pext) Fase. 1 -- 1 >+ @ /10/ cach oe oe Wis 0 Ramin, (‘Text) Pasc. I—V @ /10/ each... a 8 ASTATIO SOCIETY'S PUBLICATIONS Asiatic Resgancugs, Vols. Vit, IX to XT; Vols. 11 and XVIT, and Vols. XIX and XX (८ 10/ each .. 1६5. Ditto Indcx to Vols. I—X VIII Proceeninaos of the Asiatic Socicty from 1865 to 1869 (incl.) @ /4/ per No. ; and from 1870 to dute @ /8/ per No Jounna of the Asiatic Sucicty fur 1813 (12), 1844 (12), 1845 (12), 1816 (5), 1847 (12), 1848 (1), 1६19 (12), 1850 (7), @ 1/ per No. to Sub- ecribers and @ 1/8 per No. to Non-Subseribers; and for 1851 (7), 1857 (8), 1858 (5), 1861 (+). 1861 (5), 1805 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8), 1874(8), 18 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1831 (7), i882 (७)) @ 1/8 per No. to Subscribers and @ 2/ per No. to Non-Subscribers N.B. The figures enclosed in brackets give the number of Nos. tn cach lume General Cunningham's Archwological Survoy Report for 1863-61 (extra No., J. 4.8. B, 1864) Thoobuld’s Catalogue of Keptiles in tho Muscum of the Asiatic Sucicty (xtra No J. A 8.B 1868) ee Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J. A. 8. B., 1875) is Skutch of the Turki Language as spoken in Eastern Turkestan, Part I Vocabulary, by R. B. Shaw (Extra No. J. A. S. B., 1878) A Graminar and Vocabulary of the Northern Balochi Language, by M L. Dames (Extra No., J. A. 8. B., 1880) + Introduction to the Maithili Language of North Bihar, by G. A. Grierson, Part I, Grammar (Extra No., J. A. S. B.. 1850) Part IT, Chrestomathy and Vocabniary (Extra No., J. A.S. ए. 1882) Anis-ul-Musharrihin Ss oe oe és es Catalogue of I*ossil Vortebrata as es a ६ Ditto of Arabic and Porsian Manuscripts ., Examination and Analysis of the Mackenzio Manuscripts by the Rov W. Taylor .. a Han Koong Tsew, or tho Sorrows of Han, by J. Francis Davia a Tytiléhat-us-Safiyah, edited by Dr. A. Sprenger, 8vo 4 क Indyah, a Commentary on the Hidayuh. Vols. [ and IV, @ 16/ each ,, Jawdmi-ul-’ilm ir-riyagi, 168 pages with 17 plates, 4lo. Part I - Khizinat-ul-’ilm ०५ és = Mahibhadrata, Vols. IfT and IV, @ 20/each = ,, ie a Moore and Hewitson’s Descriptions of New Indian Lepidoptera, Parte I—II, with 6 coloured Plates. 4to. @ 6/ each sia ae Purana Sangraha, I (Markandeya Purana), Sanskrit as a Sharayn-ool-Islam ee ee ee = a Tibetan Dictionary oe as a ४4 न {0६५७ Grammar Pa 2 ए Vuttodaya, edited by Lt.-Col. G. E. Fryer eo i Pa Notices of Sanskrit Manuscripta, Fasc. I—X VIII @ 1/ कलो Nepalese Buddhist Sanskrit Literature, by Dr (९. L. Mitra 1 2 8 0 2 8 3 14 4 5 9 80 5 eo WwW to = m= BD = 8 66 th bo ths if 08m |] we a bad ~ Oo OO bh tv @ td eens -_ Won © ww ६< co Se ef COGS @@००० ०2 Sooeso © € @ € 2 ee ee ee aug > BIBLIOTHEGA INDIGA ; | ४4 A (oLLEcTION OF PRIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New Series, No. 553. वायुपुराणम्‌ | ‘ / THE VAYU PURANA, A SYSTEM OF HINDU MYTHOLOGY AND TRADITION. EDITED DY RAJENDRALALA MITRA, LL.D., C. I. E. VOL. II. FASCICULUS VI. Be ON ne eee ee "` CALCUTTA : PRINTED BY J. W. THOMAS, AT THE BAPTIST MISSION PRESS. AND PURLISHED RY THB 5 ASIATIC SOCIBFTY, 57, PARK STREET. ९ द 1885. 8 85g —_—___ -__________________ 2 LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE prsiatic SOCIETY OF PENGAL, No. 57, PARK STREET, CALCUTTA AND OBTAINABLE FROM 57 anp 59, Lupa@atrxe Hii, Lonpox, E. C. ai at थ) BIBLIOTHECA INDIOA. Sanskrit Series. Atharvana Upanishads, (Sanskrit) Fasc. I—-V @ /10/ oach.. Rs. Agvalayana Gyihya Sutra, (Suns.) Fasc. 1—1V @ /10/ each oe Agni Purana, (Sans.) Fasc. I—X1V @ /10/ each ४ Aitareya Aranyaka of the Rig Veda, (Sans.) Fusc. I—V @ /10/ each .. Aphorisms of Sandilya, (English) Fasc. I $ Aphorisms of the Vedanta, (8५08. ) Fasc. III—XAIII @ /10/ each ०७ Brahma 80४8, (English) Fasc. I... ०५ oe Bhamati, (Sans.) Fusc. I—VIII @ /10/ each. ae Byihad Aranyaka Upanishad, (Suns.) Fasc. VI, VIT & 1X @ /10/ each .. Ditto (English) Fase. 11-- 111 @ /10/ each $a ws Brihat Sau hita, (Sans.) Fasc. I—III, V—VI1I @ /10/ each cs Chaitanya-Chandrodaya Natuka, (Sans.) Fasc. II—III @ /10/each = ,, Chaturvarga Chintamani, (Sans.) Vols. I, Fasc. 1—11; LI, 1—26; III, 1—11, @ /10/ each Fasc ee oe ee Chhandogya Upanishad, (English) Fase. II... ee ०५ Dasa Ripa, (Sans.) Fasc. {- 111 @ /10/ euch... on Gopatha Bréhmana, (Sans. & Eng.) asc. I and II @ /10/ cach oe Gobhiliya Gyihya Sutra, (Sans.) Fasc. I— X11 @ /10/ cach .. oe Hindu Astronomy, (English) Fasc. I—II] @ /1५, euch as Bo Katantra, (Sans ) Fasc. I- VI @ 1/ each a ५ Katha Sarit Sagara, (English) Fasc. 1-- > 11 & 1/ each... ०१ Kala Madhava, (Sans ) Fusc I ee ee ee Lalita Vistara, (Sans.) Fasc. I—VI @ /10/ each uP ed Ditto (English) Fasc. I—11 @ 1/ cach 4 Maitri Upanishad, (Sans. & Enylish) l'asc. [-- 111 (in one volume) oe Miméwaé Dargana, (Sans.) Fasc. II—XVII1 @ /10/ each =... is Markandeya Puraga, (Sans.) Fasc. IV—V1I @ /10/ दष्टो =, oe Nyisipha ‘Tépani, (Sans.) Fasc. [-- 111 @ /10/ each 3 Nirukta, (Sans.) Vol. I, Fasc. 1—6 ; Vol. II, Fusc. 1 & 6, @ /10/ each Faso Narada Pancharatra, (Sans.) Fasc. 1V @ /10/ each es ee (Continued on third page of cover.) w ६८ m= CS bt ® Gy oe Co © 69 OO 8D Go = ॐ ६⁄9 @ €8 @ क ०३ कत ह (> & wT क OS की कि oO THE SOCIETY'S LONDON AGEN''S, MESSRS. ''TROBNER & CO. RS ° |] अमुषड्पादः। ९९८ जिविधंः aehracnfaaia प्रतिसरः ॥९ eet aTEt मे मित्तिकस्तश्य(९) were: प्रसंयमः । प्रतिस तु शतानां प्रातः करणत्तयः(९) ॥९ 9 etl ज्रानाषात्यम्तिकः Th, कारणानामसम्भवः। ततः संत्य ताम्‌ ब्रह्मा रर्वाख्वेलेकयवासिनः ue eit TET प्रकुरुते TG प्रलयं पुमः | BTU गवाम्‌ ब्रह्मा परजाः SETA तदा ॥९ BAI ततो युगशरलान्ते STA च युगलये । AMAA प्रजाः कत प्रपेदे ष प्रजापतिः ॥९६६॥ तदा भवल्यनाठ्हिस्तदा खा अतवार्षिकी। तया यान्यस्पसाराणि सत्वानि ए यिवीतले ॥ ९ १ ७॥ तान्येवाच प्रलीयन्ते मिलसुपयान्ति च | सप्तरभिरयो शला उदतिष्टदधिभावसुः ॥९ १८॥ श्रषयरश्िभंगवान्‌ पिवश्नभो गभस्तिभिः | हरिता रश्षथसतस्य दीप्यमानास्त॒ सप्तमभिः(२॥९९९॥ रय एव विवर्तन्ते व्या्रुवन्ता val?) श्रमैः । भौमं are धनं तेजा श ्रमद्धिस्त दीप्यते ॥९४ ०॥ (र) arafet पाठः BRA | (२) acuraa: इति क° ज० | (श) an हि इति पाठः स्तः | (9) खादंपुरकमाे वरमिति पाठो वत्तते | (५) भोमकाे इति He Se we Be जर | 61 BSR | वायुपुराजे [ax qe । wees Bia तपताऽति fe क्रते । नारका तपते खया ater परि विग्यते ॥९४९॥ ` नारश्या परिचिन्वन्ति) वारिणा दीप्यते रवि; । तस्मादपः पिवन्‌ धा बै दीप्यते रबिरम्बरे cg en तष्य ते र्षयः on पिवन्यम्भो महाणवात्‌। तेनादारेण सन्द्रातः GA: सप्त भवत्युत ॥९४२॥ ततस्ते रय; सत्त Bevratwafey । चतुलाकसिम ad दहन्ति भ्रिखिनस्तदा ॥९४४॥ mya ¶् भाभिस्ठ Sex ayy र्िभि; । दीप्यन्ते भाराः मप सुगान्ताभ्निः प्रतापिनः ॥९४१५॥ तरे वारिणा च षंदौत्ता बहषादखरमायः | @ समाट्श्य तिष्टन्ति निदेदन्ता वसुन्धरां ॥९४६॥ ततस्त्वां प्रतापेन दद्यमाना वसुन्धरा | afgaquat wat fader समपद्यत ॥९४७॥ . दौप्राभिः anata feat समन्ततः । अधोमख fava च संद एयेरशिभिः ॥९४८॥ garaint प्रटद्धानां eget at । एकत्वसुपयातानामे कञ्वासं ATT ॥९४ Ll सवलाकप्रणा श्रव सोभ्निभूला त मण्डली । (९) तद्मातदकपुव्केस्य स्य्पतेति fy द्रति क° yo, तस््नासदकः खगस्य तपतावि ति Se च °, तखतान्तुदकखग्ेख पतेति हि इति we । (२) aM बङबचनमाव | चत॒लाकमिरं oF मिरदशतयाद् तेजसा ॥९५०॥ ततः प्रलीयते सव्ये जङ्गमं wWrat तदा | निदा निखुणा श्मिः कूरमषष्टसमा भभेत्‌ ॥९५९॥ श्रम्बरौषमिवाभाति स्वँ भारिषितं(९) जगत्‌ ` सवंमेव तेद विभिः पुणे जञ्वाक्यते नभ(९)॥९ QR tI पातालै धानि तानि महोादसिगतानि चं | ततस्तानि प्रलीयन्ते मिलसुपथामि च ॥९५६॥ दीपश्च धवंता्ेव वषाणखथय aerate: | स्वे ARVIN स्वाद्मा पावकस्तु सः ॥९५७॥ समुद्रेभ्यो भदीभ्यञ्च पातालेभ्वश्च सर्वतः | fossa: समिङोऽभ्िः एथिवौमान्रितो ज्वखम्‌॥९ wun ततः संवर्तकः ओला मतिक्रम्य aefeer | लाकान्‌ sera दीपा घोरः Saar ॥९५६॥ ततः स एथ भित्वा रसातख्मशाषयत्‌। face तस्ते पतालंान्नागलेकमथादरत्‌ Ne Wort muegfaat दग्ध्वा ऊद्खं स दहते दिवं । योजनानां awenfe श्रथुतान्यव्व॑दानि च॥९५८॥ उदतिष्टर्छिखास्तस्य ay: data तु । गन्धर्वांश्च faarety समहेरगरालसाम्‌ | तदा दहति सन्दा गोलकं चैव aa ॥९५९॥ (१) मारीषतमिति so we, मारिषतमिति ae we | (श) sam इति Ge we | बाय॒पुराओ [as Gey aaa yaaa खलाकश्च ATT | धारं दहति ararfatd लाकचतष्टयं ॥९६ ०॥ व्या्रीषु तेषु लोकेषु तिवंगृडधमयाप्िना | तन्तेजःसमनुप्राप्तं शत्रं जगदिदं अभेः । श्रयोगडनिभं सव्वं तदा a प्रकाशते ॥९६९॥ ततो गजद्कलाकारास्तडद्धिः rasan: | . खन्तिष्टन्ति तदा घोरा atfa संवन्तेका धनाः ॥९६२॥ केचिन्नीलेत्यलश्ामाः केचित्कमुदसननिभाः । केचिदैदूयंसंका्रा इृनदनौलनिभाः परे ॥९६२॥ शङ्खनकुन्द निभाखान्ये नात्यच्लननिभाखया । yaad घनाः केचित्‌ केचित्‌ पीताः पयोधराः ॥९६४॥ केचिद्रासभवष्णभा लालारक्षनिभास्तया । ज्नमःगरिलाभास्लपरे कपो ताभास्तथाम्नदाः ॥९९६५॥ इृगद्रगेपनिभाः केचिदुन्तिष्टनम्ति चना दिवि । केचित्‌ पुरधराकाराः के चिद्गजल् लापमाः ॥९६ ६॥ केचित्पवैतसंकाश्राः केचित्‌ सखलनिभा घनाः । क्रुष्ड़ागारनिभाः केचित्केचिन््ीनङ्लापमाः ॥९६७॥ AEST WEA धोरस्वरांननादिमः | तदा जलधराः सं पूरयन्ति THAT ॥९६८॥ , ततस्ते जलदा चोरा नवीना भासकरादत्िकाः । घप्तधा खंटतात्मानस्तमभ्चि was ॥९६९॥ द ततस्ते जलदा वषे मुद्न्ति च महेाद्मं i : Re ge || BATFUTR! | सुघोरमशिवं स्वे माश्रयन्ति च पावकं ॥९७ ०॥ परेश्च तथात्यये वारिभिः पच॑ते जगत्‌ । श्रद्धिखजाऽभिण्डतश्च afi: प्रविशत्यपः ॥९७९॥ नष्टे चाग्नौ वर्षशते पयोदाः पाकसम्भवाः | क्ावयन्ति जगत्छवं ठदजालपरिशवरैः ॥९७९॥ धाराभिः पूरयन्तीमं षोद्यमानाः Waar | aa a afaatig नेलामभिभवन्यपि । साद्धिदपान्तरं vet af: शाते तद ॥९७३॥ ` - तख इष्वा. च तोयं weet हि परिमण्डित । ufamgeut विप्राः पौतं ale रभ्विभिः-॥९७४॥ श्रादित्यरग्िभिः पीतं जलमभ्वेषु तिष्टति । ga: पतति agat तेन पू्यन्ति चाणेवाः ॥९७१५॥ ततः समुद्राः खां वेलां परिक्रामन्ति wae | न्ध - पर्वताच्च विग्रीयन्ते(९) मही चासु निमण्नति ॥९७६॥ ततस्त UHRA: पयोरदांस्ताम्‌ सभस्तले | संवेष्टयति घोरात्मा दिवि वायुः समन्ततः ॥९७७॥ तस्मिन्नेकाणेवे घोरे ae स्थावरजङ्गमे | We qa a निःशेषः कम्य उश्यते ॥९७८॥ ्रथाम्भसा इते लेके प्राहरेकाणवं बधाः । श्रय भितलं खश्च वायुश्ैकाणवे तदा । (१) सिन्धवः इति पाठः समीचीनः। (२) विपग्येन्ते इति we | कि | धायुपुराये [gc qe | we भावेऽवलीमं aa) प्राञन्नायत भ किञ्चन ॥९७९॥ पार्थिवास््थ सामुद्रा रापो Sarg eam: | प्रसरन्यो area सजिलास्यां भजन्दुत ॥९.८०॥ श्रागतागतिकं चेव तदा तत्सलिलं सतं | प्रादय तिष्ठति महीमणेवाख्यं च ane ॥९८९॥ अ्राभान्ति carat भाभिभा अष्दव्यार्भिदीभिषु | भख VaR Tae निरुच्यते ॥९८२॥ गानात्वे चेव शीषे च धातव अरर उच्यते | एकाणेवे तदायावेन ज्ीघ्रासेम ता गराः॥९८९॥ तैकषिन्‌ qragert दिवसे ब्रह्मणो गते | तावन्तं ASAE तु भवत्येकाणवं जगत्‌ । तदा ह स्वव्यापारा निवन्ननते प्रजापतेः ॥९८४॥ wanes तस्मिमे नष्टे स्थावरजङ्गमे | तदा स भवति ब्रह्मा सदाः सररूपात्‌॥९८५॥ सषटखश्रौषौ सुमनाः सदस्तपात्‌ खस चक्तवैदनःसदस्तवाक्‌ | awa: प्रथमः प्रजापतिच््रयीपयि यः परुषो free can आदित्यव्णा भुवनस्य ata श्रपुव्ये एकः प्रथमस्तराषाद्‌ । दिरण्यगभः पुरुषा महान्‌ पर संपद्यते वै तमसः परस्तात्‌ ॥९८७॥ चतुर्युगसदस्तान्ते स्वतः सलिलञुे | सुषु्युरप्रकाशां खां राजित कुरुते my: nace (६) भावे वभी नुग इति क °, भानेकलीनं तत्‌ इति °, verter तत्‌ हति चम, maaan शति we Ho | ९८ ख. |] अनुषङ्कपादः | ace चतुविंधा यदा ओते प्रजाः सव्ीण्डमष्डिताः | पश्यन्ते तं मात्मानं कालं सप्तमरषयः ॥९८९॥ - जनलाकविवन्तम्तसपणा लब्धचक्षः | WAM महात्मानः पुतं -यास्यातलक्तणाः nee ei सत्यादीन्‌ anata वे ते हि पश्यन्ति veer | बरह्माण ते त॒ पश्यन्ति महाब्राद्यीषु राजिषु॥९९९॥ सप्तयः प्रपश्यन्ति guar खराजिषु । HUT परमेषटिवान्तस्माराद्यः स पयते ॥९८९॥ स यष्टा सवेश्धतानां कल्पादिषु पुनः पमः | ` एवमाबेशयिला तु खात्मन्येव प्रजापतिः ॥९८ द॥ अयात्मनि महातेजाः स्वमादाय Tae | ततसते(९ वसते रात्रिं तमस्सेकाएंमे जले neg तते राज्ये प्राप प्रतिबद्धः प्रजापतिः । मनः सिक्तया युक्तं खगाय निदधे पनः nee un एवं सखलोाके fata उपश्ान्ते प्रजापती । ब्रह्ममैमित्तिके तस्मिम्‌ कलिते वे प्रसंयमे ॥९९ ६॥ Via: सत्वानां तसम्‌ वं wen qr ततो zag wag स्वव्वारित्यरक्विभिः । ` रेव्विंममुवर्येषु तस्मिन्‌ सङ्लने तदा ॥९९ on गन्धवादीनि सत्वानि पिश्राचान्तानि aden | (९) ततः स इति पाठः समीचीनः। बायुपुराये [as qe | कश्पादावप्रतप्तानि जनमेवाश्रयन्ति चै ॥९९ ८॥ तियग्योनीनि शल्वानि नारकेयानि यान्यपि | तदा तान्यपि दग्धानि धुतपापानि स्वे; । अने तान्युपपद्यन्ते यावत्‌ संब्रवते जगत्‌ ॥९९९॥ ्यष्टायान्तु रजन्यां तु ब्रह्मणेऽव्यक्रयोनये | जयन्ते fe पुनस्तानि सब्वे्डतानि wae: ee ०॥ च्षयो मनवे रेवा प्रजाः सववाखहुविधाः | तेषामपीह सिद्धानां निधनेात्प्तिरुच्यते nee vi थथा इयस्य लेकेऽसिन्‌ उदयास्तमनं Wa | तथा जन्मनिराघसख azarae दृश्यते ॥९०२॥ आग्डतसंञ्चवान्तसराद्धवः संसार उच्यते | यथा सन्वाणि तामि जायन्ते डि वषालिंड॥२०३॥ ख्ावरादीौनि सत्वानि कल्ये क्ये तया प्रजाः । यथान्ताटतुलिङ्गानि नानाङूपाणि पय्थैये( jee gt दृ ष्यन्ते तानि तान्येव तथा ब्रह्मान्तराजिषु | पर्याहारे च सगे च गतिमन्ति varie च ॥९०१५॥ निस्कमन्ते fan च प्रजाकार्‌ प्रजापतिं । बरह्माणं सर्वग्डतानि महायोगं ABQ ie ० ६॥ . dear सवेग्डता्मां कल्यादिषु पुमः पुनः। Mat महादेवस्तस्य Baas जगत्‌ ॥२० ७॥ (x) खावरादीभियमाम्‌ इति खा दश्रपुरूकमाच पाठे वर्तते | (२) खयं पराठा न GAA | Re Ge |) ATK ITT | येनेव Wet wa प्रयाता आपे चि मार्गेण महीतलेऽस्मिन्‌ । पवैप्रयातेन तथा इपोऽन्याः तेनेव ata ते शंत्रजन्ति eo cy थथा प्रदभेन aia सेव waa aaa विवर्तमानाः | HATS रेहाग्तरभावितला- Aare डमधश्चरन्ति Re a थे चापि gar मनवः yaa sata थे खगगताख fegr: | तद्धावितास्यातिवन्राख धम्म्याः पुमर्निसर्गेण भवन्ति सलाः ॥९९ ०॥ अरत SS प्रवच्याति कालमाश्तसंश्ञवं | मन्वन्तराणि यानि warenaifs मथा fear: | सह प्रश्चामिसर्गेण सह देवैखतं् ॥२९९॥ ख युगाख्याषदस्तं तु सवष्छेवाकराणि वै । रस्याः we है पूणं fate: ger उश्यते ne cen एतद्ुाह्यमहा wa तस्य set मिबोधत | निमेषस्तस्यमात्रा (५ हि wat लष्वत्षरेण तु Hee et मानुषारतिनिमेषास्त॒ काष्टा पञ्चदथ्र सता | शवः GUY Tea fawenrer त॒ ते चयः ॥९९४॥ (९) तुष्यमातरा इति We wo ज ° तुल्यमाच्रे इमि ० | 62 << 9९९ वारपुराड [ys ° । Te: wateatad साधिकाम्तु खवः खतः(*)। छवा सविंरत्कला नेया सुह्सस्ििंभ्रतः कलाः ॥२९५॥ genrg पुनस्तिंभ्रद हराचस्मिति खितिः। mers कलानाम्‌ व्यधिकानि रतानि षट्‌ ॥२९६॥ aaa dere?) शेयं चन्द्रादित्यगतियंया । निमेषा Ta पश्येव काष्टास्तास्तिंश्तः कला We Qo (AUS FRAG दशभागः कला खता | चत्वारि ्रत्कालानान्तुर) gaa इति dfs: २९८ Tey लवाखापि wares: प्रकल्पिताः | aeTaaraeTgifa®) qayayy अयादभ्र ॥२९९॥ मागघनेव ara garnet विधौयते | एते चापद कप्रस्याखत्वारो मालिका धद; ॥२२०॥ हेममाैः waferuahiaqatye: | सरसारनि च राजी च सुदक्षा प दिनालिकौ ॥२२९॥ रवेगेतिविेषेण स्वेषु ay नित्यः । अधिकं षर्‌ श्रतं TE कलानां प्रविधौयते ॥२९९॥ (१) निमेषस्तक्य माजा fy Kents साभिकासतु खवः Ge Kay पाठो न समीचीनः। (a) च्यथिक्ानि wef षद्‌ इन्यादि ताच्धेव संख्यया इलन्तं पाठ- $साधुः। (३) wert त्वृचा at इति ख ° | चत्वारि शत्कखा कारा KA ES | (४) wat ऽयमविश्रुडः । खचर प्रख्मोऽनेनाम्भसाश्चापि इति पाठः BRIT | ५) am afi So We Go Ho | Re Go] च्पमुषङ्प दः | et AIAG जेयं avez दत्राधिकं | सावनेन त area अब्दोऽयं ATT, RA Ul unfeattiusfafa शस्रविमिखयः | GEIST ते धा शङ्का भासवैयनवािको ॥९२९४॥ तदा बद्धमिदं wet der at’) qaeeat | कलानां guitararare इत्यभिधीयते ॥ ९९५ धरशनरह्मणः tim दिव्या केटी तु aq खता | marry eeaifa दैभैदिगु शितीनि ¶ । मवति धशा णि तैयेवान्यानि धानि तु ॥९९१६॥ एतत्‌ Fat ठं षये विष्यं परमादुतं । संस्था संमाजनं नानमच्छश्ननरेनद्‌। RV oN षय HY: | संभावभकारभु areas eae | arta sta मिश्छामेः saardearat ॥९९८॥ tat set 8 ag araetranfed रतः । saarigaregur way भगवान्‌ प्रभुः teen एते राश्य भी FF कौर्भिते विह शौक । ताशां सद्या TH ATE वच्छाम्यहः सये ॥९१०॥ few च॑लारि वाणि मानुषाणि gq | दातरिंश तथा कच्छः सद्ाताः saya FE cea लथा शतसहस्राणि एकाननवतिः ga: | श्राशीतिख सदख्छाणि एष कालः श्वस्य तु Rae (९) संख्याया इति Ge च ° | न बायपुराये [९८ wet मानृषाख्येण स्यातः काले दयाश्तसंज्ञवः । स्न छग्यासदाऽयेषु तदा लेकेषु तेषु 9 eran Hea जीयन्ते प्रजाः eirgafaur: । सलिलेनाञ्ुते लोके गष स्थावरजङ्गमे ॥२२४॥ fafa च षंहारे उपश्नान्ते प्रजापतौ | निरालोके प्रदभ्धेतु aan तु wared | $्वराधिषटिते wiser Garey तदा ue तावरेकाण्वेा Hart धावदासीदहः प्रभोः। बाजिस्त॒ सखिलावस्था निटत्तौ were: सतं ॥९९६॥ श्राराजस्तथेवाख्य करमेण परिवर्ते । अआग्तसंस्चवो हष WVU उतः प्रभोः Newel Sara यानि सलानि गतिमन्ति धरुवाणि च । asda: प्रलीयन्ते तस्मादातसंञ्चवः ॥९९८॥ श्रये तः प्रजानान्तु ABTA: परजापतिः । श्श्धतः अवते चैव AMT: legen ब्नाश्वते Wades च we चाग्डतसंश्नवः | अतीता व्तमानाख तथैवानागता; प्रजाः । दिव्छसद्धा Feat श्रपराधगुणीरता(९) ॥२४०॥ पराधदिगुणञ्चापि परमायः प्रकौल्तितम्‌। एतावान्‌ fafaarag wwe प्रजापतेः ॥ ख्ित्यन्ते प्रतिसगेस्य age: परमेष्ठिनः nes. [रा (x) खपराद्या श कोकता इति Sargeras पाठे। वत्तते। १९८ |] GATTI: | 8९३ थथा वायुप्रवेगेन दीपाचिरपशाम्यति | तथैव प्रतिसगंण ब्रह्मा समुपशाम्यति ieee सथा छाप्रतिसंङटे मददादौ महेश्वरे । मरत्मलीयतेऽव्यक्त गुणसाम्यम्ततो भवेत्‌॥२४३॥ Cale ज समाख्यातो मया WeTaaya: | ब्रह्मने मित्तिको हष सप्रलालनसंयमः ॥२४४॥ waaay समाख्यातः खयः किं वयामि वः। थ दं धारयेन्नित्यं एटणुयादायमीच्छघ्ः | कौलनाच्रवणाचापि awit सिद्धिमाभ्रुयात्‌ ॥९४५॥ इति श्रीमहापुराणे वायुप्रोक्ते अ्रनुषङ्गपादो नामं शष्ट जिश्ोऽध्यायः समासनः | अथ ऊनचत्वारिशोऽध्यायः। अनुषङ्गपाद | oh Hae वायुरुवाच | WATUTTUSH YT छतप्रेषादिभिरदिंजैः । ध्ये पिरवे सेव arquaerefafe: ॥९॥ ते देषैः षड तिष्टन्ति मरलाकनिवासिनः | Saga मनवः कील्तिताः कीर्तिवर्धनाः ue कतीता वन्तेमामाखच तथेवानागताखच ये | पिभिरदैवतेखेव ae गन्ध्वराचपैः ॥२॥ मन्वन्तराधिकारेषु जायम्नौद पुनः VAT: | देवाः शप्तषं यैव मनवः पितरस्तथा ॥४॥ सर्ववं ह्यपि क्रमातीता ager समाभिताः | नादरः afaaaauraia: afer: सुराः ॥५॥ तेस्तथ्यकारिभिर्युकेः अङ्धावद्धिरदपितेः। वणाश्रमार््ण wag भोतस्ार्नेषु df: | विनिढन्साधिकारासते aTaaraaTee: ॥६॥ चषयजणुः | AVS चपप्ोक्ं मातरिश्वस्लथा विभो | ufaara च ava) ata: समधिष्ठिताः nen थावम्तसैव ते साका दहयन्तेये न ते mit । (९) प्रतिज्ञाकात्मरकत्तव्यभिति चण ufsarafa कर्तव्यमिति wo qe | RE Ge |] GAVF MN! | ७९५ was: कथय प्रीत्या ल॑ fe वेत्य यथातयं॥८॥ एवसुक्षस्तना वायुमुंभिभिविगयात्मभिः | प्रोवाच मधुरं वाक्यं थथातच्येम तत्वचित्‌॥ ९॥ वायुरुवाच । चतुह शैव खानानि वण्तानि महर्षिभिः । लाकाल्यानि तु यानि सुरेषु तिष्टन्ति मानवाः ॥९०॥ सप्त तेषु कतान्याङगछतानि ह सप्त ¶। ग्डरादयस्तु BRAT: सत्न लोकाः रतास्खिड ॥९९॥ sami a ana seats ह चानि षै। ernfa खामिभिः arg anit त॒ निबन्धनं ॥९९॥ विवी qaftd च दिव्यं ae ae: खत | स्थानान्येतामि चलारि सतान्याणेवकानि च Neen लयातिशययुक्षानि तथा युक्तानि वच्यते । यानि भेमित्तिकामि शयु्तिष्टम्याश्तसंषवं ॥१४॥ जनस्तप सत्यश्च waa ्रीणि a एिकाज्मिकानि सत्वानि(९ तिष्ठन्तीह प्रसंयमात्‌॥९५॥ व्यक्तानि त प्रवद्यामि खानन्येनानि सप्त 81 श जाकः प्रथमसोरषां हितीयस्तु ya: खतः ॥९६॥ waaay विश्चेयद्च त॒था प महः सतः | ATS पञ्चमा लाकस्तपः षष्टो विभाव्यते ॥९०॥ सत्यन्‌ सप्तमा शोको निरालोकस्ततः पर । रिति व्याहते पृवे भूलाकश्च ततोऽभवत्‌ ॥९य्द (x) तानि स्युः इति so qo we | ७९९ वायुपुराये (ee wen दितीयं ya cam अन्तरिक्तं ततोऽभवत्‌ | wate खरितीन्युक्ते दिवं organza इ ॥९९॥ व्याहार स्तिभिरेते श्त न्रह्मलोकमकल्पयत्‌। ततो भूःपा्थिवौ खोकः waits ya: खतं ॥९०॥ सखलाके वे दिवं हयेतन्पुराणे निखयं गतं । ग्तस्यापिपतिखािस्ततो ग्डतपतिः खतः ॥२९॥ वायुशुवस्याधिपतिसेन वायभवस्यतिः | wae साऽधिपतिस्तेन ग्या दिवस्पतिः ॥२९॥ महेतिव्यादतेनेवं म्ला कस्तोऽभवत्‌ | विभिटन्लाधिकाराण्णं देवानां तज 8 तयः nee मस्तु Gear लाकससाष्नायन्ति वे जनाः | तासां खलायभुवाद्यानां प्रजानां जननाख्जनः ॥९४॥ यास्ताः aragaret fe पुरस्तात्परिकीर्तिताः | awge तद्‌ ate प्रतिष्ठिन्ति तदा तपः ॥९५। शवनत्कुमाराद्या यन्न TAZA: । ` तपसा भावितात्मानस्तच् सौति वा तपः ued सत्येतिब्रह्मणः शब्दः SATAY स GMA: | बहाखोकस्ततः सत्यं सप्तमः स तु AAT ॥९०॥ गन्धवोष्छरसा यश्चा ATHY शराच्चसाः | सवग्धतपि्ाचाद्च गागा सह मानुषैः खल कवासिनः शवं देवा भविं निवासिनः acy मर्तो मातरिश्वानो रद्रा देवास्तथाश्रिनौ | Re Ge |] च्मवद्पाद्‌ः | 8९ ॐ अनिकेतान्तरिकास्ते भुवलाकया दिवौकसः ॥९८॥ श्रादिद्या शभवो fag साध्याञ्च पितरस्तथा | षयो त्विरससव atin समाञ्जिताः ॥₹ ०॥ एते वेमानिका देवास्ताराग्ररनिवा सिनः | इत्येते MAM: प्रोक्ता ब्रहमयाहारसम्भवाः ॥ ९९॥ भल कप्रथमा लेका Away ते रताः | आरभ्यन्ते तु त्म: उरद्धा्तेषा(९ परस्यरं nee पक्र ाञख्ाचषान्ताख ये व्यतीता भुवं जिताः। महल क खत यस्त aaa कल्यवासिनः ॥ 2 ३॥ ग लाकप्रथमा लाका मदन्ता ये War: | तान्‌ सन्वन्‌ सप्त WATS श्रखिभिनिंदषदन्ति धै esi मरीचिः कण्यपेद कस्तथा खायश्रवेऽङ्गिराः। षः THA: पुलहः करतु रिग्येवमादयः ॥२५॥ प्रजानां पतयः सव aa तच तैः सद । निःखला निमेमाद्ैव तत्र ते शङ्धरेतसः ue an ऋभुः सनत्कुमाराधा ATT तपेधनाः(९) । मन्वन्तराणां स्वेषां सावणार्नां ततः खता; | aagmat सवषां पनरारत्तिहेतवः eon या गन्तपश्च सत्य समाधाय तर व्यनि | qe काले faated anare विपर्यये vec (१) Sarfrars स्ते वे इति पाठः साधुः | (२) ऋभुः समत्कुमाराद्ा इति ज्ञे काडात्परं ज्ञे काद पतितं | 63 (1 ॐ बायपु राओ [ne qe ¢ da gaat लेके अपुभमागंगामिर्मा(९) | AMOR: VASAT WAT WAGES: eet पया पारिमाेन भूखौकः खमितिः९ छतः । wert थदादित्धादन्भरिकं भुवः सातं ty ०॥ खय्यभुवाकरं यच eee दिवः संतः । YATE यच ALIA TT ॥४९॥। विख्याताः waatarg तेवां वश्यामि सिद्धयः । गलाकवा सिनः स्वं अन्नादास्त THAT: ॥४२॥ ya खगं च ये सर्गं Bran ware a चतुथं येऽपि वन्ते asta षमाचिताः tg en विज्ञेया भांगसी तषां fered पञ्चल॑दणा । स्स त्पद्यते तेषां भनसा estate ig ४॥ एते देवा यजनते प aH: सर्वैः परस्परं | अतीताम्‌ warty वक्तमानाननागताम्‌(९) ॥४ ५। मथमानन्तरैरिटा अन्तराः साम्पतः पुनः | निषनतैतीत्धासम्बन्भे(*)ऽतीते Sard ततः ॥४ ९॥ विनिदत्ताभिकाराणा सिद्धिखेषान्‌ मानसी । Aang मानसी Het श्रद्धा सिद्धि परन्परा iy oit ORT Sarg tr जगश्यानुविधिखथा | [वा शा क्वा a een (१) खअपुममागमामिनानमित्वच खपुनमागमामिनामिति पाठः समी चोगः। चअपुनमारगामिनामिति se qe | (2) vara इति समितिरिति च पाठः लिपिकरप्रमादजनिवः। (३) पाठाऽथ किपिकरप्रमादादुत्मन्नः। (9) पाडाऽयं न faze: | Re अन I) VAVFUTS: | KER समासेन मया fart wee ama वः ug si वायुर्वा | Wufe: कण्छपारस्तो वसिष्टञ्चाङ्गिशा aa: 4 Gem: qawda क्रतरिग्धेवमादयः ag ei Ua ते egg ब्रह्मणा मनखा TE । ततः Wat: afaera जनमेवाञ्चयन्ति ते wen कल्पद्‌ाप्रदपेनु तदा काकेषु तेषु वै, ग्दरादिष्रु महानोषु we aaa ia fear davar श्ञोया प्ाभरुवन्ति खदा ear: । VATA गणाः स महतकनिवासिनः Nye करली ढेषु दीभेषु जममेवाओ्रद्न्ि ते | BS GIRS TAG भवन्ति ते uy ey तर्षा ते तुख्यणामथ्यौम्हच्य मृन्तिधरा सलवा | eras feat यावन्सन्रवते जगत्‌ ॥ ६.४॥ Yorary Treat वै ब्रह्मणोऽव्यक्यो गिनः । अषरादौ प्र यन्ते yaaa) कमश सविह ean WIAA: सवं मरच्यन्तास्त साधकाः । दवारे वै पुनरेषां जायन्ते गिभगेभि(९) ॥ ५ qn यामादयः करमेशैव कनिष्ठायाः प्रजापतेः | wi पुव nee पञचिमे प्रसिमास्तथा ॥४७॥ देवान्य देवता हि TH स्यूतः सताः | व्यतीताः क्नासषां fre: जिष्टासथा -परे ॥५२८॥ $$ (१) eam: इति Ge qo | (९) पुगय षां भायन्ते निश्चननिविह डति .पाठः.सा(धीयमम्‌ | बायुपुराये [३९ We | आवर्तमामा देवाकते MATA न सव्व; । गत्वा जवन्तवीभाव(\न्दब्रत्वः पुनः पनः ॥५९॥ ततस्ते वै गणाः स्वं दृ रा भावेष्वनित्धतां | भाविनेाऽयेस् च बलात्‌ पुण्छाख्यातिबदेन च ud ०॥ निटत्तटन्तयः सवं खस्था: सुमनसस्तथा | बैराज BIT VA Ay ॥६ ९॥ ततोऽन्येभेव कालेन मित्थयकरास्तपख्िनः | कथनाचैव wae तेषां ते afters ॥६२॥ दहेत्यन्ञाखतसते वै स्थाना(९ aera | देवये च ies च ATA च सवशः ॥६ aI Ua देवगणाः सर्गव quae faa वं | ध्ैराजेषृपपन्नास्ते दश्च ति्टनधुपञ्ञवान्‌ ud vit रं पूं ततः aed fear वेराजके पनः । agar विवन्तेते gcse तु av wafaa ब्रह्मलेके त॒ क्पे वैराजके गते । Bere पुनरप्येके कश्यस्थानमकर्पयन्‌ ॥ ६ | it एवं पृष्वागुपू्व॑ण AHS वै । एवं तेषु व्यतीतेषु तपा परिकश्यिते । राज द्वपपद्यन्ते द शरवे भिवन्त॑ते ॥६७॥ ua रेवयुगानौद व्यतौतानि सहखश्नः। (१) नीवं जवीभावमिति खर) यवं यवीभावमिति se । रते स्वं पाठा किपिकसप्रमादादुद्धुताः। (a) खज सखामान्‌ इति पाठः सम्भवपरः | Re खर || ATTA! | wet faut ब्रह्मलोके तु गतानाष्डषिभिः ae ॥६८॥ खत उवाच। म शक्यमानुपवण तेषां वक्षः परविसतर' । अनादित्वाच्च कालस्य ्रसंख्यानाश सवेन: | एवमेव म सन्देहो यथावत्कथितं मया॥६९॥ ALIA वाक्याथेग्टवयः संशयान्विताः | खतमाडः पुराणं sana खहामतिं io oi षय ऊचुः । वेराजस्ते यदाहारा TGA यदाश्रयः | तिष्टन्ति चैव यत्कालं तन्नो ब्रूहि यथातथं ॥७९॥ तदुकर्टषिभिर्वीक्धं श्रता सोाकाथतत्ववित्‌ | खतः पौराणिकि वाक्छं विनयेनेदमव्रवरीत्‌ ire eit ततः प्रान्त ते सव्यं इ्द्धिष्ररदतमाख a आग्डतसंश्नवास्तच on तिष्टन्ति ते जनाः Wo an स्व warts वि दासि घनमुत्तेयः। खितलाक्ाखितलाच aat भूतं न विद्यते ॥७४॥ By सनत्कुमाराद्याः fegea योगधर्मिणः | ख्यातिं भेमिन्तिकी तेषां vara समुपस्थिते ॥७६॥ स्थानत्यागे मनञ्चापि युगपल्प्रवन्नेते | ऊचुः सम्य ACI वेराजान्‌ WEIR: lo di एवमेव महाभागाः प्रणवं सम्युविश्छ इ | AAA प्रवन्तामस्तन्नः Hit भविव्यति oon एवमुक्ता तदा सवे Ag वयवसायिनः। याजयिता तद्‌ा aa वन्ते योगधर्मिणः oan # ० बायपु रामे [Re ऋ, । aaa प्म्यश्लीयन्ते श्रान्ता दौपाचिषा यया । रह्कायमवन्तन्त पुगराड्ल्निदुकञेभं ॥७८॥ लाकम्तं समनुप्राप्य सव्वं ते भावनामयं । WAL ब्रह्मपरः प्राप Badal ते गता; We oN वेराजेभ्वस्तथेवे दं अन्तरे GT ततः | WQS: RABAT यच द्या प्रादहितः ॥८१॥ ते ध्र प्रणव्रात्मानो qeweATHET | आनन्द ब्रह्मणः प्रा्ाग्टतत्वन्न AHA IT RI TAG लाभिभूयल्ते भावजखविन्ष्विताः । mifacai विना gen नणयो सदौ जसः ॥८२॥ प्रभावविजसग्थेस्यि तिवेराग्यद नैः | ते ब्रह्मलौकिकाः सवं मतिं प्राप्य तरिवर्तमीं ॥८४॥ BBY सद Taq ATA प्रतिस्चरे | तपश्ने ऽन्ते क्रियात्मानो agree मनी षिषः। र्यके सं्रज्लीयन्ते खं ते शणद्शिनः ॥८५॥ इत्येतदब्डतं wom नित्यमक््यमद्धयं | रेवषयो AWTS सनातमगसुपाषते Ne ६॥ myrarinatat तेषां Satgtast | कमैग्वासद्वता शएद्धितंदान्तेषुपलच्यते ॥८५॥ तज तेऽभ्यासिमो ae परां काष्टाञुपाखते । fear रीर पाप्रानमब्डतल्राय ते गता; ॥८८॥ वीतरागा जरितक्राधा निमोादा सत्यवादिनः । ge qe |] अनुवङ्पाद्‌ः | ¥eR शाकाः प्रफिडितात्मानो दयावन्तो जितद्िधाः ween = मिःसङ्गाः wera ब्रह्मसायौज्यगाः इताः | अकामथुकर्ये वीरा फपोभिरंग्धकिल्विव।ः | तेषामथ्वंशिमेा लाका श्रप्रमेयसुखाः WaT te ०॥ एतद्रंह्यपदन्दिष्यं परमं व्याजनि भाखर | धच गवा म चन्ति Mate ब्रह्मणा Ve le vt WAY AS | RMT पराद्धंख क्यषः पर उश्यते | witfafamadt निगद्‌ सक्षम ॥९९॥ खत SUI) wy मे परांश्च परिसंस्थां परस्य च । एकं WH wads सदस्तसेव सङ्खया ie vi fayaarevery षरसाणि quad | Ua शतसदखन faan प्रोच्यते at ॥९ vi तथा wigeararagqd कारिङ्च्यते। अवदं quarag wel atfewd विदुः ॥९५॥ avaafa कोटीनां खतेमाङमेमीषिणः। दको रिसषस्ता खि गिखवमिति तं विदुः nea भतं कोरिसदसाणणं agitated | ससन्तु axarat काटीनां gaat पुमः | शुणितानि vag वै प्राज्ञः संख्याविदो war: eon कोटीनां सहखरमयुतमित्ययं मध्य THA | को रिमस्तनिखता ख चान्त इतिशं्चितः tec atfzatfzewatfu पराद्धं इति aia । वायपुराये [Re ° । पराध दिगणश्चापि परमाङमेनौ षिणः eet aaqare: aftze ava परिपद्मकं(९) | fasizaad तस्माज्ियुतं प्रयुतं ततः ॥९ ° on mag नि्दद्यैव wie) ततः wit wada frag WE TPMT च ॥९०९॥ समुद्रं AVAGa पराद्धंमपरं ततः। एवमष्टारन्ैतानि खानानि गणनाविै।॥९०९॥ श्रतानीति विजानीयात्‌ संज्रितानि aefater: | RUGBY प्रत्तस्य WTS ब्रह्मणः खतं (५।२० ah तावच्छेषोऽपि Raise तस््रान्ते प्रतिषधश्यते। पर एष WiSy संख्यातः संख्यया मया ॥९०४॥ धस््नादस्य परं वीयं परमायुः परन्तपः | परा शक्तिः परा ध्मः परा विध्या परा एतिः॥९०५॥ परं ब्रह्म परं Wat परमेखर्यमेव च। तस्मात्परतरं ya ब्रह्मणोऽन्यन्न विद्यते ॥९ ° di परे feat ह्येष परः सवाथैषु ततः परः। STAG परो ब्रह्मा ^, Arg त॒ पराद्ता ॥९ ०७॥ संख्येयं चाप्यसंख्येयं ead चापि तं जिक(९)। (९) परिङ्ए इति Se | (२) aquaanfafa we, परि सद्मकमिति se | (९) aga इति ° च ० | (9) पाराय म समीचीनः | (४) धम्मे इति we इ. | (q) ते ज्रयमिति we me | RE |e |) च्यगुषङ्कपादः | ४०६ सस्थेयं daar इष्टं अपराद्धादिभायते(९)॥९ ० cy रारो दृष्टे ग संस्थासि aera’) weet sage सिक्राखेषु(र) दृ्टवाम्‌ पश्चलसणा(*)॥९ ० ९॥ ईर लत्मसंस्यातं इरङ्लादिव्यदु हिभिः। एवं शागप्रतिष्ठलात्‌५) सब्बे ब्रह्नानुप्सति(९॥९९ on एतच्छला तु ते स्वं भेमिषेयाखपसखिनः । ` वाष्यपग्याङ्लालास्त॒ प्रहादद्ररश्वराः ॥९९९॥ पप्रच्छ मातरिश्वानं सरं ते बह्वादिनः। AMAHY भगवम्‌ यावच्याजान्तरः प्रभो ॥९९२॥ योजनाग्रेण संख्यातः साधनं tee gi - mime च परीमाणं खेतमिच्छामिं cre ie. an तेषां तदचमं ser मातरिश्वा विनीतवाक्‌ । उवाच मधुरं वाक्छ यथादृष्टं यथाक्रमं ॥९९४॥ वायरूवाच | एतदोऽह प्रवच्छयामि sages मे विवचितं | EMTS व महास्यृखो विभाग्यते(२) ॥९.९५॥ (१) अपराय च विद्यते इति we | (२) तदस्या शति क we we | (द) अगगयसिक्ताखेषु इति no we, सिक्ताज्येषु go च ° | (8) Fe चान्यं त्वलचलं इति we | (५) ऋचानास्प्रतीद्यत्वादिति खर qo go | | (ई) संख्येयं चाप्यसंस्थेयमभिव्यादि सम्ब त्रद्यानुपा्ति दन्त पाठो a fram | (eo) विभाश्यते इति se | 64 arg वायुपुराने (ne We | ¦ दभेव महतां भागा warig: a उच्यते | दव्रभागाधिकं चापि भूतादिः परमाणएकः ॥९९ ६॥ ` परभाणः सद च्छमस्त.* भावग्राह्य न चलृषा । यदमेयतमं शोकं fared परमाण तत्‌ ॥९९०॥ ववालानरगतं भाने्यत्‌ BA दृष्यते रजः। प्रथमं तस्ममणणानां परमाणुं TEST ॥९९८॥ werat परमाणूनां खमवायो यदा waz! ALG: समास्थातस्तत्पश्मरज उच्यते ॥९९९॥ watery येऽणष्टौ CHGS स शरतः। ` तेऽणष्टौ खमवायख्वा gard’) तासृतं बुधैः ye on ` बलागराणषट लिला स्वादुका werent’) भवेत्‌। GREK यवं प्रा ङरङ्ुखनः। GASH ॥९२९॥ इादग्राङ्गुलपम्याणि वितलिस्यागसुश्यते | रनिखाङ्लपवापि विश्ञेयो श्येकविंधतिः॥९९९॥ चलारि विभरतिखेव wa: खादङृलानि त॒ । किष्कुरिंरजि विज्ञेयो दिचत्यारिभरदङ्खः ॥९९२॥ qwaageaa धनुराङमेनी षिणः | एतद्गबयूतिषंश्या्यां पादानां धनुषः wa nee sn (१) परमायवतिदकासत इति se ज ° | ' (२) ` बालाय इति Ge we | (a) ताखाङ्का इति पाठो fare: | (9) पाठोऽयं शिपिकरप्रमादादुद्धूतः | १९ खर |] च्मुषष्पाद्‌ः | Ye weet युगं नाली तच्ान्येतान्ययाङ्गखेः । - धनुषस्तिश्रतं नस्वमा ङः संख्या व्रिजो जनाः ॥९.२ ५॥ ayaa इ चापि nace । wet धमुःखदसत्राणि योजनन्तु विधीयते ॥९९६॥ एतेन धनुषा चेव योजनन्तु समाणयते । `: एतत्हसतं fae अक्के TATA ॥९९७॥ योजनागान्त्‌ संख्यातं GAMA: ` एतेन योजनाय wg ब्रह्मणोऽन्भरं nde SH महोतलात्‌ awaret waza दिवाकरः । ` दिवाकरात्षद्ेठ mage frac ye _, Sapeqwreamngagnin vvgen . TaTHa | | , वैश्वानग्ग्तमभव्यव्याच्राञ्वानुगामिनः eg Bh (९) पश्क्यपव्वाखमिति se | THT Lo oe एते ये वे बया am; fewer’: gy ये चान्ये ब्द्धि्क्याप्ना मातरिश्वा जगाद इ॥ २.३ ५॥ wee परमं तत्रं समास्या्लामि ट्त. । विश्नाते श्रवूसद्धावमयक्त प्रभवं तथा vee di तज ANAT कुमारा ब्रह्मणः; सुता; | ara, सनन्दश्च दरतीयज्च सत्तातन; ez oly वोढुख क्रपिलस्तेषामा सरिख Aram: 1 मुनिः पञ्चशिख ये चान्येऽेवम्नादयः ue ery ततः, काले BRS at पयये गते | मरदतुव्रिना्ाक्ते, Wwe प्रदुप्रशिते Ne Ren WARARB TS याः प्रबला. महेश्वरी । ` weary, विषयान्‌. भोगान्‌ सत्य्याटविधखयात्‌ ay oy प्रवि प्वश्ठतानि HAA तेज्नम्ना । वेहायपदमव्यप़ तानामुनुक्रष्वा NEB LL तच यान्ति मक्रात्मनः परमाण" APA | तरन्ति सुमहावन्ता जग्म्डत्युदकां नदीं vag et ततः पश्यन्ति gare’) परं ब्रह्माणमेव च । रेया 9 षद्धिताः सप्र या देका.) परिकीर्तिताः ॥ RB Bil ana aee सिंहानामादित्थानां aia च | (x) ar Bart इति we | श९ Ge || व्यभ ङ्कवादः। ५६९ serif तनि ध्वनि Her Grag_at Va | लोकान्‌ Ga Tate ष्याम्‌ महाभतानिं VE Hey wi तिष्णुणा ae dem करोति विकरेति च। स हद्रा धः सामेभयकयेवे च nae ।॥₹४६॥ सः एष छत प्रीत वरिश्न्तश्च निखवात्‌ | एका हि भगवान्नाथ(र श्रभावी शअनतकदिजाः॥२४७॥ ततस्ते षयः सवं दिवाकरसमप्रभाः | seria भ.रुमारोप्यश्चिं तथात्मनि ॥३४८॥ कर्मणा भनसां वाचा विग्रद्धनान्तरा्मनि । अरमन्यममसे WA प्रपद्यन्ते AVA ॥३४९॥ त्रतोपवासनिरताः सवभ्रतदया पराः | योगमनपमन्दिवयं प्राप्न तेन्कित्म्यैः ॥२५०॥ प्रपद्य परया भक्तया श्ञानयुक्रेन तेजसा | Awal सद्र सालोक्यं शाश्वतं पदमव्ययं ॥३५९॥ यः Save युक्रा वायुप्रोक्रामिमां स्हतिं | ब्राह्मणः त्रियो वापि वैश्यो वा खक्रियापरः ey en लभते terete भक्रिमान fanaa: | (१९) अयं पाटो Aangatarqaanfa | (x) ava इति क| (a) तस्य स्या मसं वासमिति eo we, सस्य was वाखसमिति कर| रखते पाठा sada! खव खं खमा्नमसंवासमितिषाडाऽचै- प्रतिप्तिकरः | VAR araqera’ [१९ Ge । मद्यप चः श्रो wt जितेश्ियः ey ei madara श्रप्रतीधातखचणः | गाणपत्यं ख खमते खानं वा शठैकामिकं evs मद्यपा HQT: ate wake मोदते | atswarat aetwe मश्यानां वरदा भवेत्‌ । दतिहवाच भगवान्‌ वाटवेक्यमिदं वरः ॥₹५१५॥ दति भीमदापुराणे arene अनुषङ्गपारे निवपुरवण्नं भाम ऊगचलारि ्रोऽध्वायः TATA: | =-= = a = --- -=-=~ ig ae STC AIST aT: । ———20386/00e—— न्‌ षङ्पाद्‌ः | खत उवाच । (प प्रद्याहारं प्रवच्छामि arene खथस्भुवः | ब्रह्मणः खितिकाले त॒ कीणे तस्िंसदा प्रभोः ॥९॥ यथेदं कु रतेऽध्यात्मं gael विश्वमीश्वरः | श्रव्यक्नान्‌ ग्रसते GN’) प्रल्याहारेच were: ॥२॥ परं ATA कश्पामामपुणं qa | खपस्िते महाघोरे quae त॒ wafer ॥३॥ अन्ते द्रुमस्य TTA पञ्चिमख्छ मनेाखदा | अन्तो कलियुगे तस्मिन्‌ eta भंहार उच्यते ॥४॥ VYSTAR तदा न्ते प्रत्याहारे qafqa® | प्र्याहारे तदा afer श्वततन््ाजसंकये ॥५॥ मशदारे विकारस्य विशेषान्तस्य संशये | (९) He ख° च> Be पुतकेषु पल्ाहारादिकतिपयविवयनिर््ान- नारं मन्धसम, rea | तेषु गयामाशाक्यवयंनं मास्त | ख° ग ° TERT प्राहारादिषिषयनिहे श्रो नास्ति गयामाहाव्यकथनागन्तरं यन्थसमान्नि- ered | af qt TaTecitefaqrquanne गयामाडहाग्यमुग्रा- Kat ्न्थसमापिभेविष्यति। (२) wae मसते sey इति पाठः समीचीनः | (९) wafart इति पाठः सम्भवपरः । सम्प्रषामे इति क्लोकाओात्परः ह्यो काढ पतितं साकाङ्कुषात्‌ | yRe वायुपुरामे [8०० | सखभावकारिते तस्िन्‌ wen प्रतिसञ्चरे ॥६॥ श्रापो यखभ्ति धै पूव भूमेर्गम्धातमकं गणं । WMT तता श्मिः प्रलयतलाय कल्यते | प्रविष्टे गन्धतन्ाचे Arar धरा भवेत्‌ ॥७। आपस्तदा प्रनष्टा वै वेगवत्या Aran: | , सवेमापुरयितेदं तिष्टन्ति विचरन्ति च ॥८॥ ` रपामि nut ag च्यातिषे लीयते रसः | नश्यनधापस्सदान्ते च रसतम्बमाचसङ्खयात्‌ lhe ` साजवेत्यहतरा(९ व्यो तिद myer । va च घलिखे तेजः सब्वेतेसुश्मीच्छते ॥१ *॥ Ufa: सवता व्याप्त WITH ASAT | सवेमापुच्ेतेऽचिभिस्तदा जगदिदं शनैः 2 ९॥ शरभः ema afar तिचगृ मधत; | श्यो तिषोऽपि aw पं वायुरन्ति(९) प्रकाञ्नकं । प्रलीयते तदा afar दीपा्िरिव मारते yeu परगट खूपतन्माजे इतङूपेा विभावसुः । ` छप्रशनाम्यति तेजा fe वायुना धुपते(९ मरत्‌ ie al निरालोके तद्‌ क्ञोके वायश्ते च तेजसि | (१) ता नवेव्य तरसा इत्च, तजसा Aware इति पाठा विदः|| (x) सन्ति इति पटे किखकप्रमादजनितः। रन्ति cen इत्ति डति बाठः समीज्रीनः। (a) wad इति Ge we | ) i „ 1 ४०.य्ध०. || GAIUS! | ४ ९४ ततस्तसुल(*) मासाश्च वायुः ` सम्भवमात्मम। ॥९४॥ wg चाधश्च तियकच दोधवीति दिशे zw | | वायोरपि गकं स्ध्साकाशं ` यसते "च तत्‌ ॥९५॥ mena तडा वायुः aa तिष्टत्यमाटृत | शररूपमरसस्यभमगन्धं। न “च मूतिंमत्‌ः॥९ AI: सवेमापृरयन्तारैः सुमहत्तत्‌ प्रकाशते | परिमण्डलन्तैच्छं पिरमाकाथं WETGT ॥९.७॥ ` शब्द मातं तदाकाशं saree fase | तने अन्द गुणाम्तं WATE: DEA पमः ॥९।६॥ शतेद्ियेषु युगपद्भुतारी' संखितिषु वे । अभिमानाण्मकेा दोष गतारिस्तामसः खतः ॥९९॥ wate cad चापि, महान्‌ ३ बुद्धिललणः। महानात्मा हु fave: संकश्पो व्यवसायकः tie ०॥ afgere लशिङ्गेश्च महानच्चर एव च । पयौायवा GA: श्रै लमा ड सत्व SAT: ॥९ ९॥ , सम्प्रलीनेषुः way, गणसाम्य AAA |: खा्मन्येव धिते चेव कारणे लोककारणे ॥९२॥. विभिडन्ते तदा सर्ग, प्रकत्यावखितेन वे । तराद्चन्तपरासलाददृ टला कस्यचित्‌ ॥₹ ३॥ (९) ततः खं मूलमितिप्राठः समोचानः | (2) दधीति इति we we Bt धवीति we | रते स्वय॑.पाठा. शिपि MCSA SAT | भ बायुपुसाके । [ac wey STATA ATTA TAUNTS । श्रागतागतिकलाख गणं aq’) विद्यते ne sil भव्रय्ाद्यानमानाख चिन्त यिलेदमुश्यते | स्थिते ह॒ कारणे तस्मिन्‌ नित्ये सद सदात्िके ne a अनिरे्या प्रततित खात्मिका कारणेन त॒ । एवं सप्तादयाऽग्यस्तात्‌ क्रमात्महृतयस्त॒ वै ॥२६॥ प्रत्याहारे तदा सगं प्रविश्रन्ति परस्परं | येमेदमाटतं खव ABVAG प्रलीयते iz el सक्नदीपसमुद्रामतं सप्तलोकं षपव्वेतं । उदकावरणं ay च्यातिर्षा(९) शीयते त॒ तत्‌ ॥२८॥ ean चावरणमाकाञ/र) यसते तु तत्‌ । यदायव्यं चावरणमाकाभरं सते त तत्‌ ॥२९॥ श्राकाश्रावरणं यख तादियंखते त तत्‌ | तारि रसते चापि महान्‌ वै बद्धिलशणः॥२०॥ AGA यखतेऽगयक्तं WIT ततः परं | एतौ संशारविस्ारौ mare ततः पुगः ॥३९॥ gaa aaa चेव विकारान्‌ खगंसंयमे । dfar यंकराः संसिद्धा भ्ागिनस्त॒ ये nee गला जवश्चवीभाषे खानेब्वेषु weary । ` [का (१) यहस्तम्सित्च इति पाठः समीचोनः। (a) eatfafa इति पाठः साधुः | (३) मादता इति पाठः साधीयान्‌ | ge qe |] SIATHUTS: | ११७ पर्याहारे वियुज्यन्ते Say: करणेः पुमः ॥ ९ aN Bun सेचमित्या इन्र say उच्यते | साधम्पैवेधभ्यंृतसंयोगोऽनादिर्मां सयोः Ne vt एवं सर्गेषु विज्ञेयं Saafae ब्राह्मणाः | भह्मविचैव विदेय; रेचन्नानात्‌ एयक्‌ एथक्‌ ne dn विषयाविषयतश्च शेजंसेचक्षयोः(\) सूतं | aw त विषयो श्ेयोऽतिषयः Saget ie di चजश्ञासिष्ठितं Gt रजश्च प्रचकते । | aware धरौराणां शरीरी वडधां wa: ॥३७॥ यदार्यं च्यातिवेच व्यवख्ितः । ` warnfamt हि सुखदुःखोपलंसिता । marge विज्ञेयं तु विजागतां ॥९८॥ थद्‌ा sana चेषां भेदानां चेव daar: | सखभावकारिताः स्वं कालेम महता Aare en faata तदा ae? खितिरागः aaa: | gear याच्यक्तः aa) ब्रह्मसा कनिव।सिभिः ॥४ on fafaen तदा रागे सितावाद्मनिवाभिनां । तत्कालवासिनीं तेषां तदा तष्ोषद्चिनां ॥४९॥ GAYA वैराग्यमात्मवादप्रनाशनं | (१) Bawasanfefa पाठः gaye | (२) acrava xfa ष्ट“ (१) सशसाये खक सर्य इति xe सदसा AM wat fate Bo we 68 RRS qraqural [se met भोज्यभोकवमानाले तेषां तद्धवदर्भिर्ना(९ ug en ए्यगश्नानेन SINT ब्रह्मलोकिकाः | Ret करणा नीता; सर्ववं मागाप्रदर्भिनः ॥४ ३॥ स्लातमन्येवावतिष्ठन्ते प्रभान्ता दथ्नात्मकाः | Wel निरश्चमाः सव्वं चतनाचेतनास्तया ॥४४॥ ata परिनिवाणाः खता नागामिनस्त a । निरेणलान्निरात्मानः प्रशत्यन्ते व्यतिक्रमात्‌ us wi xed प्रातः aim: प्रतिसरः aaa: । भिद्यन्ते aazamt करणानि प्रषंयमे ig dt इत्येष संयमदैव तत्वानां करणेः सह | तत्वप्रसंयमे Gq खत wane fear: ng on खत उवाच । धमाधमा AIT at WOH सत्यागुते तथा । ऊङ्कभावे इधोभावे सुखदुःखे भ्रियापरिवे ny ci खवंसेतत्प्रयातस्छ(९) गण माजात्मकं खतं । निरिद्धिया्णां च तदा क्ञामिनां यच्डुभाग्भं ॥४९॥ neat चेव aga पुछं पापं प्रतिष्ठति । ase ara च“) देहिनां तु निषिच्यते) ney जनानां पापमुश्छम्‌ रतौ यस्मतिषतं। (x) भोग्यभोहयुलनानानवसेषां तद्भाबदर्िंनामिति we | (x) Fafa we me % इति Se | (x) प्रपातस्येति ee we & | (४) qarae दति Go ae! ' ` (४) fafaat दति क र न° | ge qo |] SHIFT: | are meme तान्येव पुष्छपापानि जन्तवः | ये गयन्ति gage देशान्यतये तथेव च ॥४५९॥ wae त Rat गृणमाभात्मकावुभौ । करणः सैः प्रचीयेते कायलेनेह जन्तभिः ॥५६९। Stat: प्रलीयन्ते रेन्नाषिषहिता ver: | खगं च प्रतिषे च dart चे जनव। ` संयुज्यन्ते वियुश्यम्ते करैः सद्चरन्ति ₹ ny eit राजसी तामथी चेव साविकी सेवं टेनयः। गफमाजाः TAHA पशषाभिषठितास्िधा ॥५७॥ ` Be TAK BHAWAN तमः; | तयोः प्रवर्स॑कं मध्ये C Raa va रजः ॥ ५५॥ दयेव परिवन्तन्ते रयः श्रोतो गुणात्मकाः | arg सवनानां aa area) विजानता | Bd It sfaqrmaartat sro हि aaa: | Varese गतयस्तिखलः शरभाः पापाद्धिकाः स्ताः ॥ ६७ ॥ तमसाभिभवाश्जम्तरथातथ्यं म विन्दति | samara साय चिविध॑ बध्यते तत॑ः ॥ ye प्राकृतेन च बन्धेन तथा वेकारिकिनच। . . दचिणाभिस्तुतीयन बद्धोऽत्यन्तं विवर्तते ॥ ५९ ॥ येते १ षयः प्रोक्ता बन्धा दश्नागरेतुकाः श्रमित्ये नित्यरुक्ता च दुःखे च सुखदश्ैनं ॥ ६० ॥ (१) तेतु वाग्धा इति पाठः समौचचीनः। रीरि म ४.११ qaqa [४०१ we | असे खमिति च श्रानमग्रु्ौ sfafiraa: | येषामेते मनेदोषा श्चानदोषा विपय्येयात्‌ ॥ ६९ ॥ रागदषमिरत्तिख तजन्नानं समुदाइतं | WU तमसा मूलं काद यपफुलं रजः | SGA FATE महादुःखं प्रवन्तेते ॥ ६२ ॥ ओजजा नेजजा Yq लगजिह्ाच्राणतस्तया | पुमभवकरी दुःखा कणं जायते त॒ a!) i den सदष्णोऽभिदहितो बालः Gua: कमणः; We: | तेखपाक्गीकवष्लीवस्तैव gata’) ॥ ६४॥ तस्मात्‌ य॒लमनश्रानासन्ञानसुपदिम्वत । तं wa? मवधार्थेकं WA यजं परमाचरेत्‌ ॥ ६५॥ श्ामादिजयते सवैनधागाद्बटिविरश्यते | वैराग्याच्छष्यते वापि श्रद्ध; TIT सुष्यते ॥ ६६ ॥ श्रत Sg प्रवच्छामि रागं दताप्दारिणं । अभिषङ्गाय at यस्माद्विषयोऽप्यवश्रात्मनः(*) ॥ ६७ ॥ अनिष्टमभिषञ्गं fe प्रीतितापविषादन (५) । दुःखल्लामे म तापञ्च HAART तथा ॥ ६८ ॥ (९) ओजं Basi चेव त्वग्‌ जिाघ्राबतस्तथा। Gaerne दुःखं कम्मेडा saa gf तत्‌ इति पाठो fase | (२) तेलपीक्कवष्नीव इति we तेसपीचश्षवच्लीव इति ० | (३) wafafa पाठ, समीचीनः | (४) श्त) ्ञोकाडात्पर Bars पतितं | (४) प्रतीतापविषादममिति Se qo) धीतितापविषादद्त्‌ इति पाठः इणनायः। ge र।] च्यम घङ्पादः | ४४१ इत्येष वषयो रागः wre: कारणं स्तं | ब्रह्मादौ स्थावरान्ते पर संसारे आधिभौतिक । अश्नानपुवकं mae RTH विवजयेत्‌ ॥ ६९ ॥ यस्य चाषे न प्रमाणं जिष्टाचारं तथैवं च। वणञ्जमविराधी थः गिष्ट्ास्तरविराधकः ॥ ७० ॥ एष माः हि मिरधितिर्म्योनौ च कारणं | ति्यग्णामिगतश्चैव कारणं घ गिरच्यते ॥ ७९ ॥ विविधा थातना ena तिर्यग्योनौ च॑ षद्धिषे। कारणे विषये सैव प्रतिधातस्त॒ sam: ॥ ७२॥ saga aga. तिघातात्मकं सूतं | | waar तामसी ठल्तिर्मूतादीमां afar nov tt षन्ख मात्रकश्चिन्तं यथा सत्वप्रद शेमात्‌ | तत्वााश्च तथा तच्च दृष्टा वै away ॥ ७४ ॥ सत्वक्तेचश्चनानालमेतजन्चामाथदशेमं । AMATI शानं श्चानादयागञुच्यते ॥ ७५ ॥ ` तेन age वै बन्धो Bret qaw तेन च | संसारे विनिट्न्ते त सुक्र लिङ्गेन मुच्यते ॥ ७६ ॥ मिःसम्बन्धो चैतन्यः खात्मन्येवावतिष्ठते | स्तात्मव्यवख्ितश्चापि विष्ूपास्येन लिख्यते ॥ ७७॥ VAATIG WIM समाषाजन्नानमकयेः | स चापि जिविधः stat मारो वे त्वद्िभिः॥ ७८॥ ` ua वियागो maa दितीयोा रागरुचयात्‌। । ४४९ ब्रायुपुराये [se अ लिङ्गाभावान्तु केवद्य कैवद्यान्तु facet ॥ ५९ ॥ निरश्जगलाच्छ्कग्ठ ततो Aa! न विद्यते। व्रषणाच्रालतीयस्त व्याख्यातं ATER ॥ ८०॥ निमिन्तमप्रतीचाते इष्टश्रब्दा दिकन्नचणे(९) | ष्टात्रेतानि ङूपाणि प्राङ्तानि यथाक्रमं ॥ ८९ ॥ SIAR रणमानाद्मकानि F I अत Ge प्रवच्छामि वैराग्य Tracey ce दिव्ये च ATTA Ga विषये पञ्चशश्षे | WGI: BHAT TSM ॥ ८९॥ तापप्रीतिविषादानां काययम परिवजैनं | wa प्रेरार्यमाख्याप wet निमेमेा भवेत्‌ ॥ ८४ ॥ अनित्यमभ्रिवं दुःखमिति बुद्धानुखिन्ध च | fag कायकरणं सलाम्येति वराम्तुय(९।८१५॥ परिपक्षकषायो fe santa दोषान्‌ प्रपश्चति। ततः प्रयाणकाखे fe दोर्नेमिन्िङगष्ठया ॥ ८६ ॥ SU भङ्कुपितः काये तौत्रवरायुषम्नी रितः | ख ्रीरसुपाभरित्य Baar दोषान्‌ णद्धि वै ॥ ८७॥ प्राणस्ानानि भिन्दम्‌ fe छिन्दग्भमेप्छतीत्य च | (x) नेता नेता इति Se च | (x) शछुखमिति me &e | (९) सत्वान्‌ पतिवशन॒पे इति co सत्वान्येतु qwrt इति wo समा व्येति aciqat इति ee | रते पाठा जेखकप्रमादेत्यत्ाः। qs, सत्वो- ऽभ्येति वसन्‌ तपे इति पाठः सम्भावनीयः । . . .. | ४० qe |] च्थमुघङ्कपाद्‌ः। ४४९ भेत्थातप्रकृपितेा वायुर्द्धेन क्रमते ततः ॥८८॥ स सायं सवैष्छतानां yrange: | समासात्‌ dea wr ंठतेषु चं कश्यं ce. ॥ स जौषेऽनभ्यषिष्ठामः कर्वाभिः खैः पराकः । ` अष्टा्गपराणटनतौर्वे ख fread पुमः een ` अरीरं wet वे निरुच्छासरतो भवेत्‌। `एवं प्राणैः परित्यक्रो aa श्त्यभिधीयते ॥ ९९॥ यथेह लेके qed नीयमाननमितस्ततः | wae तदधे ey नेता मेता न ater ti easy व्याख्यातं माकलकण । = अब्दा विषये दाषविषये gee ॥ ९ र ॥ ्रप्रदेषाऽनभिषव्वङ्गः प्रीतितापकिवि्जनं | वैराग्यकारणं हेते प्रहतीनां लयस्य चं ॥ eg अष्टौ प्रह॑तयो Hat परवीरा तरै यथाक्रमं, satay विन्चेयां xara प्रशतेरंयाः ॥ ९१५ ॥ वणाश्रमाचारयुक्ताः feet: भराञ्ाविरोधिनः। वणाश्रमार्ण waltsd रेवस्यामेषु कारणं ॥ ०१६ ॥ ब्रह्मादीनि पिशाचान्तान्यष्टौ wren देवता | Qysafwary हि कारणं Weed ॥ go |i fafananatar ९ शब्टारिलसषणे | अष्टावेतामि रूपाणि seni यथाक्रमं ect SwRI गणमाबात्मकामि त । ४१९ घायप॒राये [४० qe । Wes एथकत्वेन TAME न चलषा ॥ ee ॥ पश्यन्येवंविधं सिद्धा जीवं fee चकुषा | श्ाविति aaa’) योनीः प्रविश्तस्तथा ॥९००॥ तिकोगूदधंमधस्ताच्च धावतोऽपि यथाक्रमं | लीवप्राणास्तथाशिङ्गं कारणस चतुष्टय ॥९०९॥ पय्यायवाचकैः ण्दैरेकार्थैः खाऽभि लिख्यते । RMT प्रमाणाऽयं सश्र रूपं त॒ BAW NA eRe अव्यक्रान्तग्टहौतं ख स्ेचन्नाधिषठितञ्च यत्‌ | एवं wat wi भूवा ज्ञानाद्‌ विप्रसुच्यते ॥९१२॥ ngea यथा ae त्वामा तत्वदग्रेनं | aad परिभिग्याति fara रेरे alread ॥९०४॥ भिद्यते करणश्चापि श्रव्यक्रान्नानिनस्ततः | सक्ष गणथरीरेण प्राणादयेन त॒ खवः you मान्यचछरीरमादत्ते BA वीजे TAGE | जौ विकः(९) सरवैमसारादीजन्नार्‌रमानखः(९॥९०६॥ श नाश्रतुदं च्छदः walt शमवते । रहति सत्थमित्याङर्विकारोऽनुतसुच्यते ie en तत्मद्धाबेऽनुतं शेयं TATA: सत्धसुच्यते | अनामरूपसेश्नमामशूपं TTA ॥९०८॥ =-= (x) रितं खानपानख्च इति ठ स्वावितं व्वानपानख इति we wifafa ऋ्ान्तपानख् इति &e | (२) नालीक इति we we we! (१) fri शरीरमानस दति Tous He । e* qo || व्यमुषद्कपाद्‌ः | यस्माच्‌ oy विजानाति तसात्‌ Sug. waa Sq) यस्मात्‌ GIy, LT THA ॥ ९०९ ॥ Saw’) qed तस्मात्‌ Samoa |: Syne Ts Saw प्र्ययी सदा ॥९९०॥ PAV करणाशेव रतचाणाशयेव च । | भोज्यलाद्विषयलाश शे Safest विदुः ॥९९१॥ neared विशेषान्तं धवेरूप्यै विलं शणं | विकारलशणं तरे साररश्षरमेवर) च ॥ weer तमेव च विकार gare ea”) पुगः । ware कारणाचैव तररमित्यभिधीयते ॥ २९९५ पखदुःखमोहभावा भोग्यमित्यमिधीयते । ` surety विषयसद्धि ध्विभुः खतः ॥९९४॥ ग शीयते म सरति विकारप्रतन्त्‌ तत्‌ । ` HIT चाणुक्रमसीणलानलयैव च॑ ।॥९९ ४॥ : यसन्परयभुेते च तस्मात्‌ पुरूष छच्यते। =! पुरपरत्ययिका*) यस्मात्‌ पुङ्षेत्यभिधीयते ॥९९६॥ रषं कथयखाय कथन्तजुङीविभाव्यते | बरद्धौ भिरच्नमाभाचा शज्ञानाज्ञागविवजितः ॥९१ On च 8४ (x) eae: प्रयता इति Se ae | (x) चचदेरिति पाठः ary: | (१) aacwcfafa पाठः समीचीनः। (9) cera इति चण He | (५) पौरप्र्यिक इति पाठो frre | 69 10g वायुपृराये | [४० qe} wfea नास्तीति साऽन्योवा बडे gut गतः खितः । श तिकाननिरेग्वद्धक (९ wing विद्यते ॥ १९८॥ WATT त Tels इटलात्छमद्नः । अआतमप्रत्ययकारौ घारमुगश्चापि Vaal’) । भावयाद्ममन्‌ मान्यं चिन्तयन्न TAWA ॥९९९॥ ` दा पश्यति sant चान्ताय Teas | दृष्सादुष्टेषु fatramar तदुद्धरं at vx on एवं war स विन्नाता ततः wri नियच्छति | कर्ये च कारणे Sa बद्धादौ भौतिके तरा TR Re avant वियुक्रो at जीवता वा wae Wy .. faut ग च दृष्येत एयक्नोने़ सव्य, ॥९.२ eh . द्ेनाक्मानं तमात्मानेर कारणात्मा नियच्छति । परज्टतौ कारणे शेव खात्मन्येवापतिष्ठति॥९२३॥ अस्ति भास्तीति Ursa बो इहाञुचेति वा qa: | एकत्वं वा OURS वा खेजननपुरुषेतिश्वा ॥९२९४॥ आत्मवान्‌ ख निरात्मा वा चेतनेाऽचेतनेाऽपि वा। कल्ल वा चाऽपकन्ता वा मक्षा वा मो्यमेव are ean erat म faa awe तु निरश्जने । अवाच्य तदनाख्यागादग्राद्मलाददेतुनि ॥९२६॥ (x) न्धेतिका तु निर्दिंष्ठ दक द्रति कर च KE | (२) आत्मप्र्ययकारी स न लुगं चप्यहेतुक इवि पाठो सम्भावयते | (a) तथ्याक्नञाममिति we ह° | श्रप्रतवधैम चिंगधलादवाष्यलाश्च TSN: | गाभिलिन्यति aad erga मनसा सद ॥९९७॥ Say निर्गुणे wg भान्ते खी निरञ्जने । ` व्ययेतसखःदुखे च frag ्ान्िमागते nee ch मिरात्मके पुमस्तस्िन्‌ वाच्यावाच्यो म विद्यते । एतौ संहारविसारौ apa ततः पुनः ॥९९९॥ जते vat चेवं ae” पयवतिष्ठते। छेजश्चाधिष्टितं सवे qa: सव Rata ॥९ २ ०॥ श्रधिष्ठानप्रटततेम ae a) afggda । साधम्म्यैवेधम्म्यहृतसंयागेा fafuagern: | अनादिमान्‌ ख? Sarat महापुरुषजः We nt ec aay ainfrannte- warae तिष्टति सुसन्निर्ष्य | पूवे हितव्ये तदबुद्धिपुवे MAHA तन्पुरूषा यमेव NY Veil एषा faarnfaan ud" प्रधानिको चेश्वरकारिता च। अनाद्नान्ता हाभिमानपवेकं विजयन्तौ जगदग्युपेति nye aN (x) यस्तो इति कर Bo Be Mo | (२) अधिष्ागप्रत्ेतत्तस्य वे इति पाठः गुडः | | (श) व्यनादिमांखेत्‌ इति कण Bo He | + 4 Vey aragira [8० qe | Cay प्रारनः Gigatat Iqaww: | ORD हिं खदात्यन्तं. aaa प्रसुश्थते ॥९३४॥ दयेव, प्रतिख्गी वस्तिविधः कीर्तिता मया। वि्रेणानुपव्या च न्यः fe वर्लयाम्यं ॥९ २ ५॥ इति श्रीमहापुराणे att अरनृषद्गपारो माम सल रिग्रोऽष्यायः ware | (९) acu हति ge चन wo करज दवि न | अजर कविभिरिति प्राठः साधः 1 अथं रकवेचत्वारि ऽध्यायः | । = 0) रही 00 ६ अमुषङ्गपादः। WIA TT! खत समहदास्थानं भवता परिकीर्तितं । परभार्गां wafer, arg देवानन्डपिभिः घ ॥९॥ पिदगन्धवेश्धतार्मां विश्ाचोरगर सां | Sant दानवानां च याणामेव afeat ॥२॥ ` sgt कष्माणि विधिमान्‌ ध्षोनिखयः। faferrg कथायोागा जन्म चाण्ममनुनर्भ॥१॥ तत्कश्यमानमस्नाकं भवता wea गिरां। ` अनःकरंसुखं सौते shared ॥४॥ एवमाराध्य ते छतं ama) च महैः | पप्रच्छुः खजिणः सवं पुनः ST ॥५॥ ` कथं खत AWAY पुनः सैः प्रपद्यते । बन्धेषु शम्प्रलीरनेषु aware तमोमये ॥६॥ विकारेष्वविखटषु अव्यति चात्मनि faa अप्रटकते. ब्ाह्मणाम्‌.र) महासायोज्यगैरदा । कथं noe aes: पर्ररि पृच्छतां ॥७॥ (x) सत्कु ताखेति we | | (२) rant ब्रह्मणस्त दति प्राठोऽचप्रतिपरक्तिकरः। श बायुपुराये [ex we ॥ एवमुक्रस्ततः GATT Vraews: । याख्यातुसुपच्क्राम पुमः स्ेव्तनं EN ` अं वो वन्तंयिव्यामि यथा सगेः प्रपश्छते । पुवेव्छ तु fae: खमासान्तं fared ॥ <॥ TE चेवानुमेयश्च तकं वच्छामि afr: | तस्माद्धाचा(४ निवन्तन्ते श्रप्राप्य मनसा खद्‌ ॥९०॥ WEA TUTE TET तदरासदं | विकारैः भति?) aware निवत्तंते ॥९९॥ पधानं Teme घाध्येखेव तिष्ठति । ytyay प्रलीयते want माणिनां सदा ॥९९॥ घ्लमाजात्मके walt nowt प्रतिष्ठितः । तमेमाजाक्मकाऽधर््ा गुणे तमपि तिष्ठति uy an अविभागवतावेतौ गणसाम्यस्विताबुभौ । सर्वकारं.) afggd ware weed ॥९४॥ wafegd aun अधिष्टाखधति तान्‌ गुणान्‌ । एवं तानभिमानेन प्रपस्छेत Geeta!) ॥९५॥ यद! परव्नितथन्तु रेचरेनश्येादयाः । भोज्यभोकलसम्न्धं wea युताबुभौ uy di (९) w@reret दति पाठः Taye | (२) विकारैः प्रतिखंखष्टो दति पाठो frre | (a) waareifafa पाठः साधुः (४) qaacfata ve ae | तस्माच्छ रणमव्यक्तं साम्ये खिला गृणात्मकाभ्‌(९) | रेजन्ना धिष्ठितं aq aq भजते तु तत्‌ lyon ततः प्रपद्यते व्यक्तं छेज्ेबज्नयोदंयोा; | शेबन्नाधिष्ितं ead विकारं जनयति nen मदां विशेषान्तं चतुवि शगृणांतमकं | Sty Wea Fare प्रपते ॥१५॥ `. ब्रह्माण्डे प्रथमः साऽ भवितां चेश्वरः पभ! । `: ततो Hae शैत्लंस्य sara: शिवः ॥९०॥ ईरः सम्पसुक्तानां धा यमयो भान्‌ । `" ; श्रादिरेवः प्रधानस्यानुयदाय प्रवच्छयते(९) ॥९९॥ are वैरमुत्यादौर उभौ शौ तु तौ हतौ । शअननारिसयोगयुतौ शवैरेचशषभेव अ ॥२२॥ श्रवु डिपूव॑कं युक्तौ मशकौ त॒ att तदा । श्रपर्यथमनाद्ं च खितावुदकमश्ज्ः(५)॥९ १॥ ` भक्ते gaa: Ys Ya: सगे प्रपद्यते । BMT: TT रजःसलतमातमकं NR Bit प्रहल्िकाले रजसाभिपन्न- अर्वश तादिविरयताख | (x) गुणात्मकमिति पाठः समीचीनः | (२) waa इति ख० | (a) खयमुत्यन्नो इति पाठः साचीयाम्‌। ` (a) शष ज्ञोके। लिपिकरप्रमादाद्भनान्तिपुणः | ४४९ WHR araqual [७२ wot विषेषता Sfxaarg धान्ति ण्ठाद्घाबे(९) पतिभिमेनुगा; UR wt सत्थाभिष्वाचिन(९ ere ध्यायिनः इत्निमिरक्रं । रजञःपत्रतना sat Fae: TET ॥२६॥ WTR TT TINT FAM: | संसिङ्काययकरणा खत्प्रञ्मकोऽभिमानिगः uy ol सवं प्रलाः प्रपधको अद्क्ात्पूवेमेव च । Wat चा उ BAR माधिकाञ्चाप्यसाश्ठिका nest daca ते सव errant: षद । ` कस्यापि मतिपकछलो चतप्र्नो पुकः पुमः ॥९९॥ Pe ee धर्ाधी प्रकरं । HACER AAT वरे्रानग्ेश्य च ॥ ह १॥ घ॑ gen swe viral aria विक्रा | qeray प्रतिध्रावन्ते तस्मात्‌ तच रेते ॥१९॥ jure यानि wirfe प्राक्‌ दृष्टेः प्रतिपेदिरे । ` तान्यत्र अतिप्रचन्ते WEA: पमः प्रबः URN दिंखारिखे east शकाधारतानृते । तद्भाविता; प्रपद्यन्ते तस्मा ्त्तश्य रे चते ॥१ १॥ अहाग्डतेषु बानावमिद्धिचायेषु aft । fanararg तानां aia: शरप्रवरते ॥१४॥ (९) शयावधानौ इति Ge qe | (२) सश्वाभिध्यायिन दति कर | ४१ ख” ||] व्मन्‌ षङ्कपादः | ४५९ kag वे भया ख्यातः पुगः a: समासतः -। समाथादेव वंद्यामि ब्रह्मणाऽथ समुद्भवं Ne wll अव्यक्ात्कारणान्स्मालित्यात्‌ सदषदात्मंकात्‌ | - प्रधानपुरुषाभ्यान्तु जायते च महेश्वरः ॥९६॥ ` घ पुतः सम्भवंपिता(? जायते ब्रह्ममंज्चितः | खजते घ पुनताकानभिमानगुणा तमकाम्‌ ॥ १ ७॥ अदरस्त॒ ALATA HAT WAM | युगपत्‌ शम्परवन्तेन्ते तान्येषेद्धियाणि च | भतमेदाख तेभ्यः इति सगे प्रवत्तते. ॥ श ८॥ . विस्तरावयवसेषां यथाप्रज्ञं sera) `` कर्तितं वो यथा पूव तथैवाभ्दुपधायैतां ie eit UAHA मेमिषेयासदामीं लोकात्यत्तिं संखिति च aay) । cafe सचे(रऽवभ्ट्थ*) प्राय इडा: - ` पुष्यं लेकम्डषयः प्रानरुवन्ति^” ॥४ oi थथा yu विधिवदेवतारी- निद्रा. चेवावश्डयं प्राप्य gr) | त्त सन्नावधिताद्रतिखनचर। = (x) ware दति ख ° च °, TITY इति ह” (१) Bt शति we | | (9) maufafa se we, ऽवभ्टतमिति ee | (५) प्राप्तवन्तः दति पाठः समोचीनः। (१) विधिदेवतादीनिष्णा इति se | (७) पुश्य ज्ाकम्टषयः परा्रुवन्ति ॥ ४० ॥ यथा युय विधिवद्वतादोनिहा चेवावनग्टयं प्राप्य BRU KAAS Se च ° पुत्तक्षयेम त्रिद्यते | 70 १९४ वःयुपुराबे [ex wey aT रेदानाथषोऽक छताथीन्‌ पुण्याम्‌ लोकान्‌ प्राप यथेष्ठं afta’) ॥४९॥ एते ते मैमिषेयावेष्ष्टाषश्षटा चवै तदा। जग्मु वग्यद्छाताः खगे सर्वे तु ales tig wi विप्रा्ठया यूयमपि शटा बङकिधिमेखेः । आयुषोऽन्ते ततः खगे गन्तारः खः दिजेमाः NB २॥ प्रक्रिया प्रथमे पारे कथावस्ठपरिग््ः | BAY VICI Bde एव च ॥४४॥ एवमेतषतेष्यादं प्राणं लेाकसकते उवाच भगवाम्‌ सालादायुरलाकरिते रतः Og vit नैमिषे षवमाषाद्य सुजिग्या gira: ततमषादादखंदिग्धं शतोत्पतिलयामि aug ६॥ प्राधानिकौमिमां ष्टं तथेवेश्वरकारितां | सम्यग्‌ बिदिला मेधावी न मोादमधिगच्छति ॥४७॥ द्द थो ब्राह्यणो विदधानितिहासं पुरातनं ॥ शटणयाच््रावयेदापि तथाध्य.पयतेऽपि च॥४८॥ way ख AERG मोदते ्राखतौः ar: बरहासायोश्यगो Bat ब्रह्मणा षड मेच्छते ge तेषां atfinat कीरं प्रजे्रानां महात्मनां । (१) ्यादषरंपुस्तकमाचे, रतत त्यादिपद्यदये बङलपाटाम्तरदश्रना- ष्दन्दामङ्ूदश्रनाच्च रखततपद्यदयमञुद्धमेव AAT) खगयेग्डन्द्‌ः प्राजि- रोति चेयं | et ° 1] वधनुषङ्कपाद्‌ः | ११9 प्रथयन्‌ पुथिवशानां ayprara गच्छति ॥६१॥ धन्यं यशस्यमायुग्यं wel वेरेखं प्रवातं । WU artim पुराणं ब्रह्मवादिना ॥५९॥ मन्वमारेश्वराणां च चः alfa प्रथयेदिमां ti देवतानाग्दप्रीणाख afi विणतेजर्षा। स ससुत पापैः पश्च महदाप्रुयात्‌॥५९॥ ` wad श्रावयेदिदाम्‌ धश पवंणि पवि । धूतपाभ्रा जितखगेा agrees wert ॥५१॥ ` येद्‌ AGTH ब्राह्मणान्‌ पादमन्ततः | अयं सावकाभीयं पिटेस्त्ोपतिष्ठति ॥५४॥ यस्मात्पुरा WRIST पुराणन्तेन चोश्ते । मिरुकमस्य यो वेद सवपापः प्रमुच्यते ॥४५॥ nba faq वर्णेषु खे मभव्याः प्रधानतः । दतिहासमिरं श्रवा ware त्रिदधि भतिं adn थावगवस्य अररौरेषु रेमकूपाण्ि saw: | तावतकारिग्रद्लाणि वषार्णां दिवि मादने । ब्रह्मसायोग्यगो शला देवतः खड मेदते on स्ैपापश्रं पुन्यं ofawg यद्रखिं 4) mgt ददी अास्रमिदं पराणं भातरिश्वने ॥५य८॥ तस्माखोज्रनघ्ा प्राप्रं तस्माश्वापि शद्स्यतिः। दहस तिष्ु प्रोवाच विज तदनन्तरं ॥४.९॥ शेविता waa are BART वै ga: | ५५९ बायपुराओे [ex we | warty afaera शाऽपि सारखताय च ॥६०॥ सारखतस्तिधान्ने च ज्धामा च weed | शरदतस्तिविष्टाच साऽ्रिच्चाय दन्तवान्‌ ॥६९॥ afae चान्तरिच्ो पर सोऽपि sareura च | FAG धनश्चये ख च प्रादात्‌ BTS ॥६९॥ BAA HUAN भरदाजाय सोऽ्यय | TATA भरद्वाजः सोऽपि निैन्तरे पुनः ॥६ २॥ ।नव्रन्तरस्त प्रोवाच तथा asaya). च | ख रदो atau ख ददौ दणविन्दबे।॥६४॥ Buia TH दक्षः मोवाच WHT । अतेः TUNCAY -गभखः BATA ॥६५॥ . पराश्राव्जातुकपखसादुदपायगः प्रभः | पानात्‌ पुनञखापि मया प्रोक्तं दविजेन्तमाः ॥ ६६॥ रं्पायग sary । मया वै तत्पुनः भोक्त पुजायामितबुङ्े। | इत्येव वाचा ब्रह्मादिद्ररूणा समुदाइता ॥६७॥ गमस्कार्याञ्च शरवः प्रयनेन मनीषिभिः। धन्यं यश्रस्यमायुख्यं पुष्यं सवाथेसाधकं ॥६ FH gag भिथमेनेदं ओतव्यं argo: सदा | नाश्एचौ . नापि पापाय भायष्वत्छरोषिते॥६८॥ मासहधानाविदुषे नापुचाय TIGA | arfeara प्रदातव्यं १विनमिदमुन्तमं ॥७ ०॥ (x) चालखवायेति च° | et ख. |] च्यगषदुपादः। ५५७ aan 8 ae योनिं वद्म्ति व्यक्त दषं कालमन्तगेतद्च | afe वज्रं चणा च भेजे fam StF व्राणमाडश्च वायु ॥७९॥ वाचो aataraftd शरीरं fafa पादौ तारका रोमकूपान्‌ | सवानि चाङ्गानि तयेव तानि विच्चाचचाङ्गानि यख पच्छ ॥७९॥ - ` तं देवदेवं जनमं जनानां wag लेकेषु प्रतिहितश्च(\) | वरं वराणां वरदं मदेशवरं ब्रह्माणमादि प्रयतो AAA ॥७ ३॥ दति श्रीमहापुराणे वायुपरोके श्रनुषङ्गपारे खष्टिवणनं नाम एकचलारिथोऽध्यायः TATA । . a ec eee (९) aman amaranfaterg इति कर Sel अथ दिचश्वारि शशध्यायः। द्ाससण्यापनेद्रनं | न्रौ नकादिष्छषयः ऊचुः । खत खत महाभाग वया भगवता सता | व्यासप्रषादापिित्नास्तसम्नोधनेन च ॥९॥ अष्टादथपराणानि सेतिहासानि शानध | उपक्रमापसं हार विधिनेक्रानि weer: ॥२॥ चतुदश्सदसं च are प्रोकमतिष्णुटम्‌ | awe भविखच्च win Gena faa |i Rll माकण्डेयं AUT प्रोकं MTV | कथितं ब्रहुतिवक्तेमष्टा दभ्रसदण्लकं ॥४॥ ्तान्नरशच ब्रह्माण्डं खयंखुंख्यासदख्कं | अथय भागवतं दिव्यं ्र्टारज्रसदस्तक ॥४॥ सरख्छा णि दश्वो पुराणं AYA । अयतच्चाकघरितं पुराणं वामनाभिधम्‌ ॥६॥ तथेवाय॒तसंस्यातं षट्अताधिकमादिकं | जयो विं्रतिषादस्तम निं aga इर भं ॥७॥ जयो किंश्रतिषादसखं मारदीयमुदा तं | एकेानविं्रषादस्तं वेगतेयमुदा इतं ॥८॥ सडहस्रपद्चपश्चाभ्त्‌ प्रोकं पाद्मं सुविखरं | सततदश्सहखन् AH प्रोक्न मनोर ॥९॥ 8२ ° |] ्थाससंगयापनेादमं | १५९ चतुर्वि ब्रतिषारसं ज्नौकरं परमादह्ुतं । एकाश्रीतिषरस्ताणि छन्दमुकं gfaqa ॥९५॥ एवमष्टादशोक्रानि पुराणानि Sela च। पुरार्येषु वश्व ware विनिङ्ूपिताः ॥१९॥ .. रागिणाश्च विराभाणणं यतीनां ब्रह्मसां रिण । ग्टहस्यानां वनस्छानां स्त्ीश्युदरा्ां विशेषतः te eit ब्राह्य्णलजिधविश्रां ये च serra: | गङ्गाद्या था महानद्यो यन्ञत्रततर्पांसिं च ne vn अनेकविधदानानि यमाश्च नियमैः स | थोगधमा ASAT: VV भागवतासथो ।९४॥ भक्िमानो श्ञानमागे परेरार्थानिखनीरजाः | खपावनविधिशथोक्षः कमेषंश्ट चेतसां ॥९५॥ ब्राह्यं शैवं Goud च सौरं शाक्रं तथाईतं । वदद शेनामि चोक्षानिं सभावनियतनि व ।॥१६॥ एतदन्यच्च विविधं प्राणेषु निरूपितं । `: श्रतः परं किभर्पस्ति न वा Arges iden म न्ायेत afe शाखा गोपयेदथ वा wart । ` श्च मः संशयं छिन्धि gu: पौराणिका यतः ॥९८॥ डत उवाच । zy शागक वच्छानि प्रश्रमेनं संदुलंभं । श्रतिगोष्यतरं दिव्यमनास्ये यं reat ॥ ९९॥ पराश्रसुते व्यासः त्वा पौराणिकं wat । सर्ववेदा थेवटितां चिन्तयाधास चेतसि le oy १६१ बायुपुरे ` [ex ख| वणाश्रमवत। Wat मया सम्यगुदाइतः | सुङ्किमागा वह्विधा ear वेदाविरोधतः nea जीवेश्वरबरह्ममेरो निरस्तः wafers । निरूपितं परं ब्रहम अतियक्रविचारतः ॥९९॥ = श्रत्तरं परमं AB परमात्मा परं पदं | | acd ब्रद्ायादिवाणप्रस्धयतित्रतं ॥९३॥ आचरन्ति महाप्रान्ना धारणाञ्च एयग्विधां । श्राषने प्राणएराधख प्रत्याशहारख् धारण ie sit’ wrt समाधिरेतानि यमेख नियमः ay | ष्टाङ्गानि यदथेश्च चरम्ि सुनिपुङ्गवाः we vi यदथ. क्म gif बेदान्नामाचतत्पराः | परार्पणपिया सम्य्निष्कामाः कलिले क्षताः ॥९६॥ ear frat पापाचरणमाक्ममः । ` गङ्खादिती्थवया णि भिषेवन्ते प्ठचित्रताः ue ow तद्ब्रह्म परमं श्टद्ममाद्यन्तममामयचं | निधं सवगतं याण Fee क्रुटवजितं ॥९८॥ सरवद्धियचराभाषं mama शियवजितं | रिक्रालाद्यनवच्छिनं नित्यसिग्माबमव्ययं ue ci mare सर्वेवद्यज विश्ठमेततप्रकाच्नते | बिश्वस्िज्पि चान्वेति निविंकार रणष्छवत्‌ tect सम्यग्विचा रित यदत्फनामिंबुदुरोदकं | तथा विचारितं ब्रह्म विश्वस्मान एयग्‌भवेत्‌ ie ti ४९ qo I] TAY ATs | १९६ स्वै wet Mare नास्तीति निगमां जगुः । ` ` यस्माद्भवन्ति भरह्याण्डकोटयो ग wafer’) चं We eit यदुकोषनिमेषाभ्यां sat प्रलयौदयौ | भवेतां था परा भरक्रियदाधारतया सितौ (16 ett धंसिल्नि्दं यतश्चेदं येनेदं यदिद wi । ` Vamenta यस्मिन्‌ art जंगल हिं ॥ हे ४॥ असत्यं uae दुःखं wafer feeds ` ` विपरीतमते यदं सखिंरागन्दमून्तिक ue a ala जायति विश्वाख्यं ae and खतं । - `. agit wre या्छकवश्वासु dail’) ॥₹६॥ - Gegat wate ओ्रोजार्णा श्रीचमपति। aq eet रसनं re प्राणं प्राण य्दिदुः॥१७॥ afgert च प्राणाः क्रिंयाशक्रया निरन्तरं । .- wafart सभभ्येतुं ws च IWATA Nest - cenrafeatt वारि aifeat गभशने यथा 1. - असदिश्वमिदं भाति यसिलन्चानकर्पितं ॥ 8 é 11: aerate एवायं महाकाे। विभिद्यते | कारयापाधिपरिच्छिन्नं तदद्व्नीवसं शिक ॥४.०॥ मायया चिचकारिष्छा विचिज्रगणन्रीखया । `, ब्रह्माण्डं ferane afer भित्ताविवार्पितं ॥४९॥ (१) ब्र्माखकाटयः प्रयन्ति इति पाठः धमी चीनः । ` ` (९) तत्द्मृतमिति पाठः ary | = बायुपुराये [s& wel धावतेाऽन्यानतिक्रान्तं वदता वागगोचरं | बेदबेदान्तसिद्धा न्मे विनिर्णीतं तदचरं ॥४९॥ aera परं किञ्ित्छा काष्टा खा परा मतिः | दर्यं. शयते वेदे वङधाऽपि विचारिते ng an अशरस्यात्मनखापि खातारूपतया fad ` ` परमानन्दसन्देदरूपमानन्द विग्रं ॥४४॥ खीशाविशासरसिकं वल्लवी यूथमध्यगं | गिखिपिष्छकिरीरेन भाखद्रन चितेन च ॥४४॥ छहसदिदुदाटोपडुष्डलार््यां विराजितं । कणौपान्तवरसेजखश्चरौर मनेाहरं ॥४ ६॥ कु ङ्श्लप्रियाटन्द विखासरतिखन्पपरम्‌ | पीताम्बरधरं दिव्यं चन्दनासेपमण्डितं tig on अधराग्टतसुिक्रवेणुमारेग awat: | मोदथन्तश्धिदानन्दमनङ्गमदभश्चनं ॥४८॥ काटिकामकलापूण कारिचन्रश्टनिमेखं | जिरेखकष्टविलसद्र नगृ grange ॥४९॥ थमुगापुखिने तुङ्गे तमाखवनकानमे । कदम्बन्प्रकाजाकपारिनातमनेषरे ॥ ४ ०॥ शिखिपारावतश्ररकपिककालाइलाङुले। ‘fatrara गवामेब धावमानमितस्ततः ॥४९॥ शाधाविलासृरखिकं Baral पुरषं परं । HATA RHA यतद्नोवरोऽभवत्‌ HR ९२ qe) GATT: | ४९९ एवं ब्रह्मणि fenre fare भेदवर्जिते । गो खाकसंज्निके छष्णो दीव्यतीति चुतं मया ua Rn मातः परतर किञ्चिक्ञिगमागमंयारपि । ` तथापि निग॑मा aft qa परतः परः NASH MAHI भगवानशषरात्‌ पर उचखते। ` तस्मादपि परः काऽसौ मीयते अतिभिः सदा ॥५५॥ ufgat वेदवचने विषो श्चायते कं । जुतेवोर्याऽन्यथा Are परतस्लक्तरादिति na du: गत्यै संशयापन्ना Be: सत्यवतीसतः | विषारयामास चिरन्न प्रपेदे यथातथ won खत उवाच। विचारयन्नपि aftr वेदाथनिश्चयं । . बेदो नारायणः wares Bal Bry nya तदापि मशतीमातिं sat इद्यतापिनीँ । पुगविंशारथामाष कं व्रजामि करोमि किं॥१९॥ एच्छामि (९ ग जगत्यस्सि्‌ सवनं algae । ` ` अन्नालाऽन्यतमं खाक खन्देहवि मिवन्तेकं ॥६ on -: मेरोः करिणीं गला चचार aaa यच RAAT MART निरन्तरः ॥६ ९॥ . सदा प्रबाधते विष्बक्तमःसामं दृशद्‌ । ` चका यच परमं कानतारमतिखन्दरं ॥९६९॥ (९) पश्यामीति पाठः साधीयान्‌ | वायुपुदराे [४२ me} गागाद्रुमखताकुश्चकूजत्य लिमिमादितं | शत्पिपासाभवश्नोधतापन्लानिविवजितं ॥९३॥ ` लल्ला्रथेवंङविधेः पञ्चिनीखष्डमण्डितेः | लातद््पजिलागद्तरषश्चारपशिमिः॥६४॥ दयुक्मस्नोजपव्मैः सेव्यमानं समण्ततः। ज्िरष्यासितमविरिखेः aa: ससुव्रितं nd wi fast रिव्यशूतिकाभियखण्डविराजितं। FR: पारावते CRT AT Tere ॥६ ६॥ SAIN Wearsiegye | तजाप्रि काश्चिनी fear गृहा परमशोभना ॥६ ७॥ at प्रविश्य जिताहारो जितचिन्ता जिताम्ननः।. eax वेदांखतुरस्तदेकाधमना सनिः ॥६८॥ ध्री जगाम सरदां (*) शतस्य (र) warts हि । प्रादुरास बर दाखचल्ारखारद शेना; ॥६०॥ FCA TTA AT लदासुढुरधारिणः। कुञसुष्टिकराम्भाजा ्धगववडम्म्छितांसकाः ॥७०॥ BU: TOUT: HATTA, प्रणवानाराः | कचवने द्ववः पश्चावयवपाणद्रः ॥७९॥ ` परवर्गदन्नश्दणष्णा वामपादास्तवगेतः। शान्तननधन्तवर्ीख येषां कुकिदयातकौ(९ een (x) wear इति पाठः GMMR? | (२) तथ at हति पाठः साधुः| (१) कुच्ि इयात्का, इति पाठः aya: | ९२ ° ।] VTA! | नाभिनिद्राः STATTET सादराः यरलखवेात्कलाः | sfuzatwefecr धराग्रीवा भूर्ताखकाः tree अन्तस्खसस्पिषस्याना बै खरीवाग्विजुम्िताः। अरप्यश्मथुरा मेषां इदयेम्भोजकख्पितां ॥७४॥ दरेभगवतः सालादाविभावस्यली हि सा। RMAC मायामाधार्खितां ॥७४॥ शिद्गदेे ततः काञ्चीमवनीं नाभिमण्डले | Beat दारका मेषां प्रयागं ATU MATT ॥७६॥ सव्यापशष्ययास्तेवां गङ्गाऽपि agar नदौ | AQ सरसखती सासादयासेजग्यानने ire oli इनुयीवा मध्यगतं प्रभासकतेचसु AA । वद््थश्रममेतेषां AGH ददशं इ ॥७८॥ पौडवधेननेपाशपीठं नयनयोयुगे | पीठम्पुणगि रिल्लाम ललाटे खमदृ सत ॥७९॥ कष्ठे च मथयुरापीठं काश्चीपीठ करिखितं । .. Heat तथा ts स्लमदे शेव्वद ष्यत ॥८०॥ भृगुपीठं करदे .श्रयेध्यां भासिकापुटे । agra fed ary शव सीमन्तसीमनि ॥८९॥ wim जिक्राग्रधिषण वैष्णवं इदयास्नने । सोरञचलःप्रेधसयं बो डूञ्कायासुसङ्गतं ॥८९॥ सौजामणिं कण्डदेभ्रे पश्टबन्धमयोरसि | वाजपेयं कटितटे safest तथामने lice ४९५ udq वायुपुराबे [४२ et अश्वमेधं कटितटे मरमेधमथोदरे । UAB fase आवसथ्यं तथाऽधरे ॥८४॥ Sse दकिणाग्निश्च गारपत्धं सु खान्रे | wa श्रुतो मन्त्रभेदांखथा रमस्व खितान। yatta महाराजं पुराशीन्यायमिक्जिः ve wl सदिताभिखच wig एयकृष्टथगपासितान्‌ | कमेन्ञानेपासमाभिजेनानुयदरकारकाम्‌ ॥८६॥ Tel सुविस्ितमना मुनिः wat बण्डव ATL ब्रह्मतेजामयाम्‌ दिया सपताऽकानिव qa । उ्वलतेाऽग्री गिवोदकान्‌ कारीन्दुसमदभेनान्‌ ॥८९॥ ववन्दे BEATTY दण्डवत्‌ पतिते yf: BANA रतायाऽहं छतायाऽहमितीरयम्‌ ॥८८॥ र्य मे सफलं जग्म ay मे सफल मम्‌ः(९) | अद्य मे सफलश्चायुयेद्धवन्ताऽ्तिगोचरा; ॥८९॥ अलौकिकं शोकिकश्च यत्‌ किञ्चिदपि विद्यते । म तदोऽविदितं वेद्यं तं भव्यं भवच चयत्‌॥९ °०॥ न प्रद्तिफला युय द शेयन्ताऽपि तान्‌ TET | यद्‌ लाकरसङ्ोचविधानायेह (र रागिणां ॥९ ९॥ प्पश्चश्यापि fama ब्रह्मले वा विधीतरौ | (९) fear इति पाठः साधुः| (२) तपः इति पाठः समीचीनः | | (३) लच्तणाकर सङ्को चविधानायेष् इति qua यटब्शाकरसङाच विधानायेषध इति पागेऽध्प्रतिपरत्तिकरः | 9२९ Ge || STFA | uge म श्षारागविषयौ aqagtefaftreat ॥८९ ९॥ wat ल्ाकहितेर्ममं परमाेनिरूपणे | स्वोक्राः सगा दि विषया aac इति निन्दिताः We en अरधिकारिविभेरेन कमंन्नानेपरेग्रतः। तं सवं" भगनग अ्दग्रहमातममू्तिमिः॥९.४॥ तेऽहं प्रष्टुमिच्छामि भवन्तखेन्‌ छपालवः। कमणां फलमादिष्टं सगः कामेकचेतसाम्‌ ॥ ९ ४॥ ईैशर्विंतधियां पुंसां हतस्यापि च कमणः | fenzfgaar शानं मोद्य तदनन्तरं ne ६॥ मोखा ageafaad सचिदानन्दमेव थत्‌। wa समायते तस्मिन्‌ wa यद्धि wired ॥९ <॥ afar चिदाकाशं arreqadad | finterae इटद्धमगणं ara खतं ॥९८॥ ` विकारेषु विमश्यत्‌सु निर्विकारं भ भश्यति। यथान्धतमसा व्याप्तखाकस्यं Wear) ॥९८॥ . लेख्येव भणिस्तददमणिथाशेतयिद थत्‌(९) | यदाभासेम खा सन्ता प्रतिपद विजुन्भते ॥९००॥ जीवेखरादिरूपेख विश्वाकारेण east | तस्यामपि प्रजीमा्थां कूरस्छश्च यदेक्ं(९॥९०९॥ (९) रविराभसा इति पागो$च्र Barre | (२) acfacad यथा इति पाठोऽथावगतिसाधमगः | (द) ewes केवलं इति पाठः TNT | acs वायपु राजे [७२ qo | wafata fafa anaa म संश्रयः | तथापि मम जिन्नाषा aid केवलं इदि ॥९०९॥ अतोऽपि परमं किञ्चि दतत far at म ati ACTA महाभागा भवन्तस्लत्वदभेना; ॥९ ० BN QRH sat मे रतायेता । एवं उवस्त मनघं ध्यास सत्यवती सतं । aly साध्विति षङीत्ये प्र्यूचनिगमा वचः ॥९०४॥ वेदा ऊचुः। साधु साधु महाप्रा्न विष्णुरात्मा wifcot | WHS जग्म सम्पद्य साकानुग्रदमीडइसे ॥९०५॥ अन्यथा तन WTA इंसारकषम बन्धनं | अस्पृष्टो मनाया Tet कदाक्िज्जञानगरूहया ॥९ ° «i विभषिं Geqar रूपं Gusta fies । VHGA LATA भवता घम्प्रदभितः॥९००॥ पुरारेजितिहासेषु जेष्यपि च Fawr | CHE घा परमं सवेकारणकारणं ॥९ ०८॥ तस्छात्मनेश्या्मभावतया FU गन्धवत्‌ | qaaat fart रूपं अवेहि परमं fe तत्‌॥९०९॥ अनुतं तदस्माभिजाते प्रातिन्रे खये । अरात्‌ परतस्हस्माद्यत्‌ परं केवला रसः (९) | म॒ च तज वयं चक्षाः METALS तदात्मकाः ॥९९०॥ दति जौमद्ापुराणे AAA VITUS व्याखश्रयापनेदनं माम दिवतारिभाऽष्यायः | (x) fe सः इति पाठः ary | [ ude | अथ बिचत्वारिओाऽध्यायः५। गयामाहाग्य | वायुरुवाच | श्रत ऊक प्रवच्छामि गयामाहायसुन्तमं | यच्छ्रुत्वा सव्वेपापेग्यो सुच्यते माचसंश्रयः ॥९॥ . BANS | सनकाथेष्हाभागेदवषिः स च नारदः | सनत्कुमारं पप्रच्छ प्रणम्य विधिपुत्वक ९) ॥९॥ ATE उवाच | सनत्कुमार मे ब्रूहि तीथे ती्यात्तमो्मं | तारकं सब्वष्धता्मां पठतां weat तथा ॥३॥ ` सनत्कुमार उवाच | वच्छे atest’) gel श्राद्धादौ म्ब॑तावकं । a rot ea Pe PEP ee (९) Bo ग श्यादशपुस्तकयेागेयामाहाल्नयेध्यायसंश्या ने दृष्यते | gfraqea तु गयामाङास्म्याध्यायेषु प्रथमदितौयटतीय इादिसंख्थाः ata! खस्मिम्‌ qua क्रमानुरोधात्‌ चि चत्वारि णपञख्चचत्वारि्रदयादि- स ख्याभिगयामादहात्म्य सुग्रयामः। (२) गयाया्थां प्रबच्यामि yar नारद aferet 1 ` गिष्कुतिख्विह कतुं ब्रह्मगा गौयते पुरा ॥९॥ WOM TAS गोग्रहे मरणं तथा | वासः Gat Feast सुक्तिरोषा चतुविधा॥ २॥ ब्रह्यन्ननेन किं काये गोग्रहे मरणेन किं। ` fa कुरच्तेववासेन यदि gat गयां ब्रजेत्‌ ॥ ₹॥ गयायां पिण्डदानेन यत्फलं समते गरः | ग तच्छषध मया वक्त कल्यकोटिश्तेरपि ॥ 9 ॥ इति अत्वा तदा वाक्यं मारदो मुगिसन्मः। सनतक मार पप्रच्छ प्राभ्य विधिपव्वक॥५॥ इति पाडा मुडितपस्तकं वत्तते | (a) तीथं परमिति सुदितपु° , अ qraqura [४१ wel गयाती थै essa” तीयग्योऽप्यधिकं we ॥४॥ गयासुरस्तपस्तेपे ब्रह्मणा क्रतवेऽथितः । प्राप्तस्य ae शिरसि feet war इअधारयत्‌(९) tan तज ब्रह्माऽकराद्याग feagifa गदाधरः(९ | फलरतीधादिरूपेण निखलार्थमरहनिं्ं | गयासुरस्य faa बह्मायेरदेवतिः ae) ॥६॥ BIE ददौ ब्रह्मा ब्राह्मणेभ्यो गदादिकं । QAR त॒ वाराहे गयायागमकारयत्‌ ॥७॥ गयानाच्रा गया ख्याता सेच ब्रह्माभिकाङ्किति(€ । ' काङ्गन्ति पितरः पुजान्नरकाद्धयभीरवः ॥८॥ गयां qrafa यः पुजः ख wera भविव्यति । गयाप्राप्तं सुते दुद्रा पिदण्णसमुक्छवे भवेत्‌ । qqrafa जलं Get Used किं म राखति wen nat गलान्नदाता यः पितरस्तेन पुजिणः । पल्लचयनिवासी च पुमात्थासक्तमं Ae । मा चेत्‌ Tame वा सप्तराचिं जिराजिक(°) ॥९०॥ (x) गयातीयेम्टषिचेक इति सु्ितपु° | (२) गयासुरख्तपन्तपे ब्रह्मा त्र जगाम इ । छलेन प्रातविलोव्वें भिजां त्मुभराधारयत्‌ ॥ इति trays | (६) ख्यापयित्वा गदाधरमिति मुरितपु ° ॥ (8) गयास्रस्य विपेग्र Tages 4 साधु, मुशितपुश्लङ्गेऽपि न विद्ते। (५) गवाख्यानमिति सुद्रितपु ° | (६) त्रर्पिकाङ्धितमिति मुधितपु* | (७) रतश्छरोकाडं सुगितपुस्तके न ewe | 8१ ay] गयामाहात्ष्य | WOR महाकम्पहृतं पाप॑ wat प्राय विनष्यति | पिण्डं दद्याच पिजादेरात्मनाऽपि तिषचर्विंमा ॥९९॥ ब्रह्महत्या सरापानं सेयं गृब्वङ्गनागमः ।. पापं तत्‌ ays स्ये गयाश्राद्ादिनश्ति(\ iq en अत्मजाऽचन्यजा(९) वापि गयाग्धमौ(९ चदा तदा । Var पातयेत्धिष्डं तन्नयेर्त्रह्म शाश्वतं ॥९१॥ aU गयाश्राद्धं Wee मरणं तया | ava: पुंसां कुर्क मुक्तिरेषा चतुविविधा ॥९४॥ mamas किं काव्ये गोग्टहमरेणोन कि | वासेम किं geaa यदि gat wat waz ne a गयायां सव्वकालेषु पिण्डं दद्यादिचस्षशः | अरधिमासे जन्मदिने चारोऽपि गृर्दएक्रयोः ॥९६॥ म anal गयाश्राद्धं सिंदस्येऽपि शस्तौ | तथा रैवप्रमादेन greg”) व्रणेषु च | पुनः कम्माधिकारी च श्राद्धङ्‌ब्रह्मलाकमाक्‌(५) ॥९७॥ सछद्रयाभिगममं wafaqwe पातम(९। (९) ब्रह्मइत्याघ्ठरापानमिव्यादिगयाख्ाडादिमष्यतिदत्न्तपाडे मुगित- qua न विद्यते । (२) arasraraar इति सुितपु* | (श) amare इति मुद्धितपु ° | (8) प्रतेषु इति पाठः समीचीनः। gaz इति वा पाठः। (५) सुद्धितपुश्तके रतच्छरोकाभावो वत्तते | (¶) पिणप्रपातनमिति सुद्धितपु° | YOR arequra [४९ ख ०। दुलंभं fa पुनन्नित्यमसिन्नेव व्यवखितिः ॥९८॥ प्रमादानधियते GT ब्रह्मा मुक्गिदायके(९) | ब्रह्म्नानाद्यथा Aiea नाच संश्रयः wen atacifaaararg faaut तारणाय च | तस्मात्‌ सन्यैभयन्नेन HHA सु वि चक्तरीः ॥२०॥ ब्रह्प्रकल्यितान्‌ विप्रान्‌ दव्यकव्यादिनाऽचयेत्‌। नस्तष्टैस्ताषिताः स्वाः पिभिः ay देवताः ॥२९॥ मुष्डनश्चोपवासश्च wilted विधिः | वजेयिला gaa famet विरजां ग्यां ॥९९॥ aw प्रदशयेद्धिबुरगयां गला म पिष्डदः | द ण्डं aa विष्णुपदे पिदभिः ay qa ne an न दण्डी faferd धत्ते पुय.९ वा परमार्थतः | अतः सम्या क्रियां त्यक्ता विष्णु ध्यायति भावकः ॥९४॥ ayaa शब्वैकष्याणि वेद मेकं न सद्यसेत्‌* | मुण्डं gare पूर्व्वऽसिन्‌ पञ्चमे दल्िणास्रे ॥९५॥ argmiucad मानं गयेति ब्रह्मरेरितं। पञ्चक्रोशं Tass क्रो्मेक गया भिरः ॥२६॥ तन्ये सर्व्वतीयानि Sere धानि षन्ति प। (९) मुच्छिदायकमिति मुद्धितपु° | (२) स्पृष्टा इति मुद्धितपु ° . (९) पन्धमिति पाठ, साधीयान्‌ | (४) न द्डोढल्ादि वेदमेकं न सद्नासेदि्न्तषाठे मुभितप कतके ना- वराके | eR ye |] TWATAT STE | DY age wares पिदणामनुणो हि सः neon शिरसि argaqea”) कुलानां अतसुद्धरेत्‌ | aerefaaaray गयायां गमनं प्रति | खगेरोदणसेपानं पिद्णाश्च पदे पदे ॥९८॥ पदे STAY यत्‌ फलं गच्छतो गर्या(९) | तत्‌ फलञ्च wage’) समरं माज संशयः ॥९९॥ पायसेनापि चरुणा सक्रमा fasta वा । Tee: फलमूलादेगोयायां freq”) ty ey तिलकल्केन खण्डेन गुडेन सघतेन वौ । केवलेमेवं दन्ना वा उजैन मधुनाऽथ वां ॥३९॥ पिष्छाकं aga खण्डं पिदभ्याऽक्यमित्युतं । ` दञ्यते वान्तव॑ भोज्यं हविव्यान्नं सुनी रितं ween एकतः सुव्वेवत््रानि रसवन्ति मधूनि fe | खला ATS TS फलगतौथोस्ं Yat: ॥६९॥ पिण्डासनं पिण्डदानं पुमः प्रत्यवनेजमं | | afam wae विधिः ॥९४॥ arated न fanaant™ म दोषो दुषहिसम्भवः | (९) यःसहति मुदधितपुर। (a) मवेदिति सुडितपु° | (३) लभते मूगमिति सुदितपु* | (8) पिण्डदो भवेदिति qfaagqe | (५) माभिदग्धो इति पाडऽचर सम्भाद्यते। yo वायुपुराओे [sq aol सकारष्छेम(९ aay Taare विचक्षणः ॥१५॥ श्न्यचावाहिताः काले पितरा arag प्रति | तों षदा वसाग्येते तस्पादावाइनं न दि ॥९६॥ तौर्थञनाद्ं प्रयच्छद्धिः Gea: फलकारक्किभिः । कामं क्रोधं तया लोभं wat काग्या क्रियाऽनिश्ं gon ब्हाचार्यैकभोजो च wars) सत्यवाक्‌ LS: | GRA रक्षः स MARAT AT ॥श८॥ तो यीन्यतुखरन्‌ GG पाषण्डं TTS । पाषण्डः; ख च fatal या भवेत्‌ कामकारकः ५१९॥ Mag ये नरा पोराः wa कुन्ति तद्गताः | थथा ब्रह्मविरो ae वस्त॒ चानन्यचेतखः | प्रविशन्ति परेशस्य ब्रह्म बरहमपरायणाः ॥४०॥ ara प्रतरणो नाम नरी चेखोक्यविश्चता । घाऽवकोणा गयाक्तेचे fagut तारणाय वे | giat गोदो aatat चिःसप्तकुलमुद्ध रेत्‌ ॥४९॥ तथयाऽयवटं wat विप्रान्‌ सन्तोषयिद्यति | ब्रहप्रकस्पितान्‌ विप्राम्‌ इष्यकव्यादिनाऽखेयेत्‌(९) | Raberfaa. ear: पिदरभिः सह देवताः gs Rn narat न fe तत्‌ स्थानं यच ata ग विद्यते। [न ee (x) eared इति पाठः सक्तः | : (२) सुभितप॒सतक,--तिलकख्केन way इत्यादि weuafenwa- fama पाठा न विद्यते। eR ° I] TATAT HTT | १५७५ सान्निध्यं स्वतो यामां गयातो्थं तते at igen मीने मेषे खिति र्थं कन्यायां कामुके घटे | que faq लेकेषु गयायां पिष्डपातमं ॥४४॥ मकरे वन्तमाने च यणे सन््रखु्योः | aii fag लोकेषु गयाश्राद्धं TTT ॥४५॥ गयायां पिष्डदामेन यत्‌ फलं लभते नरः । न तच्छक्यं मया ay कल्यकारिश्तैरपि ॥४६॥ दति ओरौमहापुराणे वायुप्रोक्र शयामाहावयं भामं जिचत्वारि णोऽध्यायः समापनः | [ ४७९ | अथ चतुश्चत्वारि शाऽध्यायः। गयामाद्ात्भ्य | नारद उवाच । गयासुरः कथं जातः किप्रभावः किमात्मकः । तपस्तप्तं कथं तेन कथं देदपविन्ता॥९॥ सनत्कुमार उवाच । विष्णो संग्यस्वजाल्जातो ब्रह्मा लोकपितामहः | भजा; खजं SHIM: Yeas विष्णुना ॥९॥ WAZ भावेन श्रसुरानखजत्‌ पुरा । सौमनस्येन भागेन देवान्‌ भुममसाऽजत्‌ eli गयासुरोाऽसुराणाखख मदाबलपराक्रमः। योजनानां aay अतं तस्याच्छरयः Wa: ॥४॥ we: षष्टो जनानां ओेष्टोऽसौ Paya: खतः | केलादखलगिरिवर तपस्तेपे सुदारुणं wun बङवषंसदस्राणि fear fet saz । तत्तपस्तापिता दवाः Sata परमं गताः८९) ॥६॥ amas गता देवा; प्रोचस्तेऽथ पिता) | गयासुराद्र च देव ब्रह्मा Zataatsaatey ॥७॥ (२) farat इति सुनितपु° | (९) ययुरिति मुदढधितपु°। (9) ऊचुस्ते प्रमितामदमिति मुितपु° | {ततप Smyiti (Sans.) Fase. I ०७ Rs. - Nytiva Dargana, (Sans.) Fasc. Land IIT @ /10/ cach as Nitisara, or The Elements of Polity, By Kamandaki, (Sans.) Fasc. II—V Parifishtaparvan (Sans.) Fasc. I—III @ /10/ each ०१ Pingala Chhandah Sitra, (Sans.) Fasc. I—111 @ /10/ each., ०५ Prithiraj Rasau, (Hindi) Fasc. I—V @ /10/ each ०१ eu Ditto (English) Fasc.I .. ०१ ee Pali Grammar, (English) Fasc. I and If @ /10/ each ०१ ve Prikrita Lakshanam, (Sans.) Fasc. I ee ०१ Parasura Smyiti (Sans.) Fase. [---111 @ /10/ each ee ०१ Srauta Satra of Apastamba, (Sans.) Fasc. {- र @ /10/ each ०७ Litto Agvalayana, (Sans.) Fasc. I—X1 @ /10/ each és Ditto Latyayana (Sans.) Fase. I—IX @ /10/ each ee Ditto Sdnkhayana Fasc. I. (Sans.) —. Sama Veda Sawhitaé, (Sans.) Vols I, Fase. 1—10; 71, 1—6; III, 1—7; IV, 1—6; V, 1—8, @ /10/ each Fase oe oe Sahitya Darpana, (English’ Fasc. I—1LV @ /10/ each ee Sankhya Aphorisms of Kapila, (English) Fasc. I and II @ /10/ each .. Surya Siddhfnta, (Sana.) Fase. LV... ०१ oe Sarva Dar&inn Sangraba, (Sans.) Fasc. 1] ०१ ee Stukara Vijaya, (Sans.) Fasc. IE and IIT @ /10/ each ०५ = vinkhya Pravachana Bhishva, (Knglish) Fase. IE 45 ०७ Sankhya Sara, (Sans.) Fasc. I ०१ ve Snéruta Samhit ng.) Fasc. I and II @ 1/each oe ०* Vaittiriya Aranya Fasc. I—XI@/1"/each , ०१ oe Ditto Brahmana (Sans.) Fase. I—X XIV @ /10/ each .. ४ Ditto Samhita, (Sans.) Fasc [—XXXIII @ /10/ each .. = Ditto Pratigakhya, (Sans.) Fasc. I—1II1 @ /10/ench .. Ditto and Aitareya Upanishads, (Sans.) Fasc. II and LIT @ /10/ each 110 = Aitareya Svetiévatara Kena [दक Upanishads, (English) Fasc orm [| @ /10/ each = es ~ २११९९१५ Brahman, (Sans.) ase. I-XUX @ /10/ each 9 | Tattva Chintamani, Fasc. I & IT (Sans.) @ /10/ cach oe ee Uttara Naishadha, (Sans.) Fasc. [[- X11 @ /10/ each * Voyu Piana, (Sans.) Vol. 1, Fase. 1—6; Vol. I, Fasc. 1—6, @ /10/ ach Fasc + ee oe Vishnu Smrifi, (Sans.) Fase. I—II @ /10/ cach oe Yoga Sutra of Patanjali, (Sans. & English) Fasc. I—V @ /14/ each .. Tho same, bound in cloth we ae oe ee Arabic and Persian Scries *Xlamgirnémnh, with Index, (‘Text) Fasc. I—XI1I @ /10/ each ee Ain-i-Akbari, (Text) Fasc. I—XXII @ 1/4 each a ०७ Ditto (English) Vol. [ (Fasc. I—VII) .. oe Akbarnamah, with Index, (‘Lext) Fasc. 1[—XXX @ 1/4 each oe Badshahnamah with Index, (Text) Fase. I—X1X @ /10/ cach t's Beale’s Oricntal Biographical Dictionary, pp. 291, 4to., thick paper, @ 4/12; thin paper... i es ० ee Dictionary of Arabic Technical Terms and Appendix, Fasc. I—XXI @ 1 / 4 each e ee ee Farhang-i-Rashidi (1४). Fasc. I—XIV @ 1/4 each es Fihiist-i-'Tusi, or, Tasy’s list of Shy'ah Books, (1९५४) Fasc. I--IV @ 12/ (लो ,, os ति) ul-Sham Wagidi, (Text) Fase. [--1 र @ /10/ cach .. ०५ 12:५0 Azadi, (Text) Fasc. I—1V @ /10/ each oe ५ ae Haft Arman, History of the Persian Mansawi. (Text) Fase. I oe History of tho Caliphs, (English) Fasc. I—VI @ 1/each .. Tr Igbdainamah-i-Jahangiri, (Text) Fasc. 1—IL] @ /10/ each क Isabsh, ९.२7 Supplement, (Text) 37 Fasc. @ /12/ each .. oe Maghazi of Wagidi, (Text) Fasc. I—V @ /10/ each ee ee Muntakhab-ul-‘Tawarikh, (‘Text) Fasc. I—XV @ /10/ each “a Muntakhab-ul-Lawfrikb (English) Vol. II, Fasc. 1 & IL@1/each =. (Turn over.) १ bo ^= | "= =» > @\ > £ SOM & @© = &8 © @ © @ @ — we OH [= ह = © ar = & @ bt p= pw += BO ४२ ~ 0 om & may i om 8 “Ia हॐ DC € NE + @ ^= 6 @१ € Muntakhab-ul-Lubab, (Toxt) Fasc. - र भा @ /10/ cach, and Fasc. XIX with Index @ /12/ S6 १ Mu’ ésir-i-’Alamyiri (‘Text), Fase. I—VI @ /10/ cach ०७ ee Nukhbat-ul-Fikr, (‘Text) Fase. I ४ Nizémi’s Khiradnaémah.-i-Iskandari, (Text) Fasc. land I] @ 1/each ., Buydty’s 1480, on the Exegetic Sciences of the Koran, with Supplement, (Text) Fasc. II—IV, VII—X @ 1/4 each os ‘is Tabagét-i-Ndgiri, (Text) Fasc. I—V @ /10/ each ee 5४ Ditto (English) Fasc. I—X1V @ 1/ each ०७ ०१ Térikh-i-Firdz Shahi, (Text) Fasc. [- शा @ /10/ न्म्ल = र, ०७ Térikh-i-Baihag{, (Text) Fasc. I—IX @ /10/ each ०७ oe Wis 0 Ramin, (Text) Fasc. I—V @/10/each .. i we oe Zafarnamah, Fasc és a ASIATIO SOCIETY’S PUBLIOATIONS 4814710 Resgarcues. Vols. VII, IX to XI; Vols. XIII and XVII, and Vols. XIX and XX @ /10/ each .. Rs Ditto Index to Vols. I—X VITI Prooggvinos of the Asiatic 01 from 1865 to 1869 (1०५. ) @ /4/ per No. ; and from 1870 to date @ /8/ per No JourNnaL of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1816 (6), 1847 (12), 1848 (12), 1849 (12), 1850 (7), @ 1/ per No. to Sub- ecribers and (6 ए No. to Non-Subscribors; and for 186! (7), 1857 (6), 1868 (5), 1861 (4), 1864 (5), 1865 (8), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870(8), 1871 (7), 1872 (8), 1873 (8), 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), £882 (6), 1883 (5), 1884 (6), @ 1/8 per No. to Subscribors and @ 2/ per No. to Non-Subscribers क्षि. B. The figures enclosed ww brackets give the number of Nos. in each Volume Oentenary Review of the Rosearchos of the Sociuty from 1784—1883 .. General Cunningham's Archwologicul Survey Roport for 1863-64 (1५४६५, No., J. A. 8. B, 1864) Theobald’s Catalogue of Reptiles in the Museum of the Asiatic Socicty (Extra No., J. A 8. B., 1868)... Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J. A. 8. B., 1876) aie Sketch of the Turki Language as spoken in Eastern Turkestan, Part II Vocabulary, by R. ए. Shaw (Extra No., J. A. 3. B., 1878) ८ A Grammar and Vocabulary of the Northern Balochi Language, by M L. Dames (Extra No., J 3. B., 1880) ave Introduction to the Maithili Language of North Bihér, by G. A. Grierson, Part I, Grammar (Extra No., J. A. 8. B., 1880) Part II, Chrestomathy and Vocabulary (Extra No., J. A. 8. B., 1882).. Anis-ul- Musharrihi ee Catalogue of Fossil Vertebrata ® ष) ०७ Cataloguo of the Library of the Asiatic Society, Bengal ०० og ere and Analysis of the Mackenzie Manuscripts by the Rov Taylor .. ee Han Koong Tsew, or the Sorrows of Han, bv J. Francis Davis ca, Parts I—II, with 5 coloured Plates, ito. @ 6/ each a eee Puréna Sangraka, I (Markandeya Purana), Sunskrit oe ee Sharaya-ool-Islam ee ee oe ee ०७ Tibetan Dictionary ०५ oe ०१ ee oe Ditto Grammar ee oe os Vuttodaya, editedby Lt.-Col. ७. E. Fryer ०७ ee ०९ Notices of Sanskrit Manuscripts, Fusc. I—XIX @ 1/ each.. Nepalese Buddhist Sanskrit Literuturo, by Dr. ए. L. Mitra ae et —_ = @ con om mp © © NO Ww 80 5 ce © mm 0S को कर्कं = किति w ed =) oat =) छ 0 © > = bo ond >» & 0 @@ <€ ©©& oeceorvo wmooo0ene @ @ € € This book is a preservation photocopy. It was produced on Hammermill Laser Print natural white, a 60 # book weight acid-free archival paper which meets the requirements of ANSI/NISO Z39.48-1992 (permanence of paper) Preservation photocopying and binding by Acme Bookbinding Charlestown, Massachusetts पपि 1996