विधानपारिजातः स्मृतिनिबन्धः काण्वभनार्वीय-ग्रौनागरदैवमष्टकज- खो मरंदनन्तभदटर- विरचितः कलिक्ातास्य मंक्कतविदयान्नयाभ्यापरकैन खोताराप्रसन्र-विदयारब्रेन सम्पादितः पाक त्मनि मपरपरचागत्‌ मग्बाक-मवने प्रतिषितया आसियारिक-समित्या प्रकाशितश प्रथमः Ge: कलिक्राताराज्धान्यां faten fata qata aqfdsasra aula 4 ¢} + । 1 द गिरिग-विद्यारन्र-यन्् शग्रिभूप्रग कतिर मदट्राचव्यन मुद्रितः १९.०५ RIRTAOTIECA INDICA CoLLECTION OF PRIENTAL Works | PUBLISHED एर THE: ` ‘ASIATIC SO@IETY OF BENGAL _New Serres, Nos. 1034, 1046, 1057, 1066, 1082, 1096, 1107 and 1122, (ल = (AL THE VIDHANA-PARIJATA A SYSTEM ‘OF HINDU LAW BY AVATLTABRATTA. PANDITA TARAPRASANNA VIDYARATNA Professor, Sanskrit College, Calextta. VOLUME I. CALCUTTA : PRINTED BY SASIBHUSANA KRTIRATNA BHATTACARYA AT THE GIRISA-VIDYARATNA PRESS, 24, Giriga-Vidyfratna’s Lane ; AND PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL, 57, PARK STREET, 1905. विज्ञ पनम्‌ । खद्नोऽपि यस्य कपया गतिभेति मद्यो मूकोऽपि वाम्मिवातां वधिरोऽपि कर्णो | श्रातं विधानदितिषद्र nasa तं देवमौशमनघं प्रणतोऽस्ि भक्तया | विधानपारिजातोऽयं स्मतिनिबन्धानां प्रायः गीर्षस्यान मधिकरोतोति पटितेतच्रिवन्धानां सब्बषामेव afaatuaifa सम्भावयामि | पारिजातपुष्पाणां स्तवकरूपत्वात्तत्रानेवा् परिच्छेदसंन्ना छता सन्ति चश्च पच्च स्तवकाः, aa— “प्रथमे waa afaar -यादिकमुखतं, हितोये दुशटकक्तादिजातगान्तिकमो॑ते । , aaa गुरुथान््यादि व्रतबन्धविवाहयोः | प्रकोणीनि विधानानि कौच्यन्ते$त्र चतुर्थक | मरणस्य विधानानि कोौच्यन्ते पञ्चभेऽब्र तु 1” दूत्यनेन agetaa विषयसूचिः agian प्रदशिता | प्रसिदसद्गदकारेभ्यो रघुनन्दनाटिभ्योऽघस्तनत्वेन ze वच- नानिन तेषां केनापि प्रमागतया उदतानि | यद्ययं तभ्यः प्राचोनतमोऽभविष्यत्‌, तदा तः aata भरस्य वचनानि प्रमाण. तया NYA उदुतान्यभवि्यन्‌ | न केवलमयमेवाख afa: ; दानपारिजातः, शान्तिपारिजातः, ब्राह्किकपारिजातः, दान- सागरः, कुण्डमण्डपविधानम्‌, कुग्डमण्डपोमविधानम्‌, ग्रह [ Wwe | यच्चविधानम्‌, waraafafe; (aitarenaegy ), एतान्य- ५1 ~ aR प्यस्य कतः ' च्न्ति। यद्यप्येतानि axen facanqatfa, तथ प्येतषार्ुफयो गिल प्राधान्य टेणान्तरेव्वल्ुखतया विराजते दूति हटेतकेदक््यमक्ञोकायम्‌ । , fi ४ पनरयं विप्तौर्षतमः, बुप्रकरणसमन्वितख | Wa यावन्ति प्रकरणानि सन्ति, तानि aared विम्तोखीनि स- युक्गिवं सप्रमाशच्च मोमांसितानि। ग्रहयन्ञप्रकरणन्तु विगरेषतो विस्तोणतमम्‌, न क्तापि एतादगभेतमकरणं ea) इत्यादिगुश- बाडृल्याब्रुःप्रायस्यासख्य संस्करणमवश्यकन्तेव्यमिति मन्यमानेन विनुपप्रायप्र्रपुसठकनिवहसंस्करणशोत्सगांक्लतजोवनन शासना म्बुधिमन्यनमन्द्रायमाणधोरपिषणेन कलिकराताखराजकोय- संस्तविद्यालयाष्यत्तेण महामहोपाष्यप्योपािभाजा Waar; हरप्रसादशास्िणा dentine मयि न्यधायि, भअरदायिषत च चत्वाश्चादशपुम्तकानि कलिकाताखराजकोयसंष्लतविन्या- लयात्‌ भक्तियादिव, wtarciafate । तेषां हे ब्रसम्पूगे aad false, सम्पूणं च क खु au fafed तत्र कः fafea संसतविद्ालयप्स्तकं, ख fafed सोसाडटोपुस्तकश्च | यत्र यत पाठवेषभ्यं दृष्टं, aa प्रायशः wate अधिकपुम्तकश्टतः पाठो मूते (उपरि) न्यवेजि, इतदचाधस्तात्‌। यज्रयत्रचस्ह् होत्रा वैदिकानां पौरारादोनाञ्च मन्ताणां gear परतोकमाचर aad, तत्र तजर प्रायो aaa cues: पुराणादिभ्यञ् deg सम्पूण एव ते प्रधस्तात्रिवैभरिता मया। बरद्धितास [, ee | लतश्चरडनम्‌ कन्द गादिसंख्यद्गनः\ यदपि वैदिकमन््ाशं तत्तच्छाख मिदादहवो मेदा sana, तथापि तैषां सवषा सुहरणं गन्धकं तेवरविस््रतिहेतुरनतिप्रयोजनदब्वेलि विवि एकरूपा एव तै saat: तन्ङेदाष तत्तच्छादिभिस्तत्तत्‌- पपचतिम्ो न्रातव्याः। एवं वर्ष्यं वावत्‌ Metta समासि गतससम्पूषमादभे qaaed ata संस्करगकाथस्यासौकर्ययसुपलब्धवता मय। wach भ्रादशपुम्तकान्तरदानाय Waser: गास्तिमहोदयाः मद्मार्धनां सङ्गतां मन्यमानाः पुनरपि पश्चविंगत्यधिकेन मद्रा शतन सम्पूणंमेकमादशपुस्तकं वाराणस्याः क्रत्वा मम समपित- वन्तः 1 पुम्तकमिदं च वर्णन fefsd विष्हतमच् सर्व्बषाम्‌ | ageial aa fare भरनन्तभहः afay समये कतमं टेगमनलश्चकाग्ति favagy नल्युपायान्तरम्‌। परन्तु We ईन बन्धस्य प चमस्तवङ्नीयो - ्रोमत्काण्वकुलास्िगौतकिदणो विद्यकिलानां निधिः रोमरिष्णुपदायितः सरमगुविंहशच्चकारप्ियः। SEE इति भूत्‌ एशुयग्रास्तस्यामजोऽभूकडा- अन्द्राचन्द्रकसेव शुदगुणगक्छरोनागदेवाभिधः॥ तस्माच्छरोमदनन्त भाविरभवद्यजन्नानमक्धादिक- aan नास्ति qty यस्व वच we: dey वरोहव्यतं | तेनायं रचितो faarafefargatsfaasenc: NTE हाषएषहेकलाङविभिते का्ठामगान्‌ पूगताम्‌ । [vw ] watfaararten एवं निर्णोते यदयं जह्भटसूनोनाशदेव- महस्यामजः कारशाखोयः (१६८२) इयथोत्यधिकषोहथशततम- शकाब्दोयो वारशसोवासतव्यदेति । ` निवन्धस्यास्य सं्करणभारोऽयन्नतिद्वंहोऽपि यत्‌ समूढो मया, तन्र प्रभुसश्नावनेव हेतुलेन प्रतोयते । तथाच कालिदासः- | सिध्यन्ति wag aveafa यत्रियोन्याः सम्रावनागुणमवेहि तमोश्रासाम्‌ । fa प्राभविष्यदरुणस्तमसां वधाय तच्चेष्छषशस्रकिरणी धुरि नाकरिष्यत्‌ a भशुरप्युपकारः स्यात्छम्सत्या चेक्ममानया । तदा सफलतां यायाच्छरमो मे संस्तावयम्‌ ॥ भ्नमाद्रमादादथवान्नताया यदत किञ्चित्ब्वलितं ममाभूत्‌ | fagadi शष्दो दयाद्दी- नयन्तु तदिन्नवराः समस्तम्‌ t मूला जोडसंसतविद्यालयाध्यापकचरस्य कलिकाताख- राजकोयसंसछतविद्यालयाध्यापकानामन्धतमस्य भह्टपक्ञोवास्तव्यस्य वशिष्ठवं्रकरोरस् विश्यारन्रोपाधिकस्य विनोतस् ोताराप्रसमर्श्मणः | विधानधारिजातस्य प्रथमखण्डे VATATAMNUT संग्रहकाराणास्च अ्कारादिवर्णा नुक्रमेण नामनिधेष्टः | ate a च अगस्यः ७३९,१४ | ७४०,१२ | दमि; ४९अ.८। ५०१,१ 1 ७६<,१८। श्रा CITT ४९८,१। ४७०,१७। BEE ४९५,४ | ५००,११५ | | सामलायनः ४१५७४,१२ । ४८२,५,१२ । ५२५,११। ख उशनाः ५२,१४ | ५२३०,१५। A कश्यपः BEE । 4,2 1 ५२,१। २४०,१३१ | ७१५१२ | कात्यायनः ५०,१८। ४३०,१२। BS,LE I ४९५१७ | BEL BI ५११,२ । ५१३,१५। KL । ७२२,१३१। ७२५,७ । ७ १३,१५ | ७६२,२० । क्षात्यायनिः ७५७,९ | | १ | काच्ाजिनिः 20,0) २८७ १६। ५१५,५। ORBLE काश्यपः ४९१,१। ६८९,१। FHA: reer CO गगेः २४४,८। २४५,१। २०८.१९ । ३११,७। १२२,१४ | १२३१ ३२९,५। ४०१,१९ । yaar ४४२,९१। ४५१,२० 1 BEL Let VER LI I ४७१,६। ४७२,६ । ४ ०४,१२ | ४७८,११ । BOL Le | WoO eel ५१४,१।। ७२३,२ ० । ॐ२४,२ १ । ७२६,१० | ORO S । ॐ१३,१८ | ७४२,११ 1 9४३,१५। ७४४,२ | भाष्यः ५१०,१९ । . गोभिल; ४७५,४। ५१४,१० | ५१९,२०। गोतमः ५४,१४ । २४८,१४ । BES Le । ४९८.१,१५,१८। ४८७,११ । ५१०,१ । ५१३,२२ । ६८८,१२ । २७.१४ । - ७१९.,१९. | | q MGMT ४७५,१७ । ख wee: ८६,११।८८,१। जावालः २७२,६,१६। अभिनि; ४८०,१७। ४८१,१। Ce] व्योतिःपराशदः ५१२.१०। श्वोतिवचिहः २४४,१४। त विक्ाष्छमण्डनः ७ १०,७ | ७६०,४। द्‌ दशः ४८,२ 1 ४९६२,१२। Heh, | SATIN: २५०.,४ | हिवलः ५४,१५। ४१४,१८ | ४४५,८ | OVO, AL । ७४०३४ | न्‌ नारदः VEL, CO । २७३, ८ | ३२५७ | ४०१,१७ । ४०५,१० । ४४ ९,२.११ | ४७३,४ | ४०४,३, ७ । ४७९,६ | ४७,८,२२। ४ ऽ८,१५ | ५२९, । ५२८,५. । ६ ७६११८ । ७२२,६ । OATS] ORe Lo । ७ ३१,८। ७ १२,१२ । ७४१,२० । ©४२,१० । ७४२,१,१७ । -०५४,२१ । 94,2 | ०१४७,४ | SEL, UE । ॐ ६२११२ । ७६२,२० | afdy: ४७३,८ | शुसिंप्रलादः ४७६,९ | प पराशरः ४८.१० । ९८,९ । २४०,१ । VER CK! ४९ ०,१५। ४९१,६ । BEG ES | ५२२,११ । G29, %E । OGRE | पाराद्ररः 9G 9, Ro 1 HOS LR | OV8,F | 9A, 2 | [ ४ UM २४७,२। २७१,२ | Usiafa: ६८४,५। ६८२८११६ | प्रजापतिः ५२५१२ । २६८२० | प्रवरसङ्हकारः ७०१,२० । प्रवरसूज्रकारः ७००,१२। ब । बौधायनः ७१,१। २३२१,१२। २७४,१९ 1 ४०८९,१५। ५१५.८। ५२९११ 1 ६२४,१६ | ६६७, । ९७०,९६ । ६७६,८। , ६९ ५,१७ । ७०१,११ । ७६०,१,९ | न्न WT: BSR LL । ५११;९६ | ७४४,१४। q ABA, ४८०,९ | भनुः ५४,६ | २६७.१० । २०८.,८। २१०,१४ । ४६६,२। VET AL । ४७०,७। GOLA | ४८८,१६ । ४९ १,१७। ४९५,६। BEG LOT ४८८,२,१८ । ५००,२। ५०१,४,१३। Wo, Be । ५०७,१७ । ५१२.६,११ | ५१९४ | ५२१,४। ९९५,१४ । ६९८,११ । ९६८,११ । ९७१,१२। ६७३,१२।। GOH, CR! ९७६,१। ६९ ०,५। ९८१,१५। ६९५,२। ६९८,१,६ | ७२३,९,१६ | ५८,१२ । OVE, LO | | मरोचिः २७४,८ | ७३०,१ | 949,22 । RIGBY, ७६१,१०। [x ] ATHWA २०६१,१२ | ४४७,११,२० । ४८ ०,१०। मिहिरः ७ १८.,१७। भुद्लः २४९ १८ । मेधातिधिः ७६५,१२। य UUM: २७२,१८ । , यमः CMLL । ४६१,५। ६९ १,२० । ४९.४,१२ । 8ES,2 | ५००,७। ५०५,११ । ५२२,१८ ' ५२५,१७ । ५२०,६। (OUT | ७१६,६ । ७२७,७ | ७६२,११। . GUNA, २२,१४। ३०,१.०७ । 82,8 1 ५४,४। 62,2 1 ABR, FL १०८,५। ४७०,१ ( ४८२,४,२ ० । ४८७१६ | ५०५१ । ५०७,१४। ५१७९ । MERI AVAL ४५२२,४ 1 ५२१,१४ । ५१५१,१ ६९४१४ । GSU, CGI ७१ 9,४ | ७२२,१ । ONG, VS | ७५८, १५ | COGS UK योगोश्ठरः ५०३,१७ । “ ब्‌ राघवभटहः २७३,१७ | TWHATHW ४६२,८ | ४७२,६ । ४ ७४,१६ | ४७७,१९ | लं । WM: ४७८१८ | ७३८८ । ७४०,९ । ७४२,१। ७५५,५। Fanta: ४६२,४। शोगािः ४४६,७। ६८९,१३। [a] व वराहमिहिरः ७१५,५। अधिः १४२ । 20,09 1 २४८६१ । REST । ४२८५ । ४४७,६ । ४९०,१६ । ४७१,११ । ४०४१६११ । ४९ ४,२ | ५०४११ । ५११,९ | ५१९५० | ७२६१४ । ७२०,८,१७ ॥ ७१४,७,१० । ७६०,१ | ७६३१५ | विश्नानेश्वरः ˆ २७१,१४ | विष्वकना (84,0 | निश्च; ४ 9०,९ 1 ४८८,१९ | ४९१,८ । Roe, ke । ६०६१२९० । HUNTS: ३८९,५। ४१२,११ । ४१४,११ 1 ४८११११५ | हद गौतमः २१६,४ | 8८ ०, | UCAT: “LC, VL | ७२१,३१। oye,e | छव गिष्ठः 222 Ce 1 ७२४,८. | O22, 02 | BCMA: ७९६५,१। BRATIMT १९२,११ | ५८२,१ । ५८४,१२ । ATER हछषदयमः ५०७,१। हडदिष्णुः ४८५,६ | ९८९.,४। BCA: ९८५,१९ । WR LS । २५८.२० । १०८, । ४३१,०। ४१७,४ । ४१८,१५। ४४२,१२ । ४७१,१८ | ४७१,२१ | ४७६,२० । ४००,११। ४८०,१ | ४८४२० FALL, CE | ६९५.८ | ७४०,१६ । OBL, LL | ७४२,१६ । ७४१,६। SHAT: २६९अ,१६ 1 २६८,७। $ १ व्यासः २४९१४.८ । २९५८,३। २०६,५। ४४३,१ । ४ ७५,०। ४८१,८। ४८५,२० | ५१०,२ । ५१५,११ । ५१६९,१,१७। wre ce । ४२२१५ | श शषः २७३,६ । ४४५,११.। ४४६१८ | ४८१,८ | शातातपः 28,41 Re १,१० | ४८९,१ । ५०४११४। ५००,२० | ९.०६,१६ । ६८ १,१२ । ६८ ५,५। ७२४,१४। NIACTAA ४४५,१४ | WAM ६9,१७ । ९.७,१८ । AVA S| ४२९,५ । ४८१,९ | ४८४,१ 1 ४८०,१८ | Hee, gl ५२५, ६५३,१९०। ९६९९.,१५ 1 ६७१,१ । ७२८,११ | ७५७,१८ | शोनकेयः २२०,१२। गोधर २००,१। १०८,१ । ४३२,७ | ४१०,८ | ४४२.८। ४४३,५ । ४४६,१७ 1 ४६४,८ | गोगुतिंह; ४३२२,१४ ls गोपतिः ४२१,१४ । ४ ३८,४ |-७३८,१ । ७५३,७ । ०५४,११ I, । | GAM ५४९ । ४८५,१२ । 9२८,१६ । सत्यव्रतः ९८,४ । वत्वावाढुः g29,8 1 बुदधननाणकादः geek | GAY 023,02 | हरदत्तः ४१८,६ । MTA २६८.१०। 8९.१४ ५०५,४। ५०८,१७॥।. ५१७,१२ । ५२०,९. । ५१३,१२ । ७२४,१। ७५०,११५। माद्भिः ९८,१५ । CRS | १२५,५।२०४,१६ । AES, १३। ` ३८१,७| ४२८,५। ४४५,८ | ४७१,१४। ४९०,७। ५१४,९८। ५३६,२। ५७१,१२ । ५७६,२ । ५७८,२। ४५८९,२२ । ५८८७ | ६१३,२३ । ६४६,१८ | Qua, । ग॒न्यनामनिषष्ः | GRA च WHAMTAT: १८०,१२। अणवः Bee’ | क्रा अ्आदित्यपुणणम्‌ २६८,१४। भादिपुराणम्‌ ४८०,१। WIGAN 92,02 | पापस्तम्बसू्रम्‌ ९७,६।०४७०,१२। पाणलायनकारिका ९६,११। ४६२,८। ४८६,११। ४९८,११। ४५१४,१६ | ६५२,६ 1 CERO । ६०४,२ | पाष्लनायनग्डन्ञम्‌ ४८०, ७ । ६७२,११ | ७१५,१०। ७४५,२१ | ७५२१२ | साश्चलायनग्दन्नपरिशिष्टम्‌ १०८,१४ । ६८५,८ । (< १,४। ७६१,१६। साष्वलायनण्यश्चसुषम्‌ 24,04 | 26,2 | ऋम्विधानम्‌ २४०,५। २५०,११। २६५,११। २०६,४। ६६८,१५ | ६७२,४ । ७२३,५। WMS, ६८२,१ | mracafifaey ६२,१२। cS कपिलसंडिता ४४८,५। का्मविपाकसमु्चयः २५४,१५। कात्यायनग्द्यम्‌ ६६९.८ । ७५२,६ | कात्यायनसूभम्‌ ९५,१। ९८६,११ । ३०८,१० । ११०,७। काशविधानम्‌ ऽ७,११। कालादेः ४७१,१९ । ५१६,१०। कालिकापुराणम्‌ ४२५,१४। काशोखण्डम्‌ ६७०,१५। 22,06 । MATT ५६२,१४। कूगपृराणम्‌ ४९४,१५। ५२४,१४ । ६०१,४ | HAY ५२४,९। क्रियाक्ालो्तरम्‌ २५२,३ । AVAL । g wifexumy ५१७,१५। q famrafe: ५अ७१,४ | [ ११ | द हछन्दोगपरिशिषटम्‌ ए ७,७ | इन्दोगशुतिः ६६९,१। | व्योतिःप्रकाश्ः ©4452 १ श्धोतिःथाखम्‌ 209,001 BAGG । ५२०२ । ६५९८ । ६५०,८ । ६६,२ | ॐ २,१७ | च्योतिःसागरः ७९९,१०। श्यो तिरणेवः ७३२४,१९ | बधो तिनिबन्धः get te | "ge ०,१० 1 808,89 | ४७३,८ | HOR LS 1 ४७५,७ । ४७६,१२ । ४७०,८,१४। ४०७८१२२ । G93, 02 | O88, RK | a amaaracdfeat १७६,१६ | तापनोयश्ुतिः ९६६,४। तैत्तिरोयम्‌ ७७,१। ६७१.८ | तेत्तिरोयारणण्छकम्‌ ९६८,१ । ९७०,११। चिखलोखेतुः ४९०,४ । द्‌ दौपिका ४४९,१ । ४९४,२०। Vague ४८८, | [ ९१ J न मारदसंहिता ३५०,१२ । ६८०,१२। नारायणशपहतिः. ३१०,२१। कृलिंहषुराणम्‌ ५८२,१०। प पद्मपुराणम्‌ १३,१८ | २४०,११। VEN LB । ४२०,२०। पाणिनोयथिक्ता ५२२,६। पारस्करसबम्‌ २५०,१५। प्रतिष्टासादसङ्गहः ६४५,११ । ९४७.१२। भयोगपारिलातः २१,४। २१८,९। Wet! Ager) १०६,५। २११,७। ४०१,१८९ | sare ४ २५,८ | BRR LS । ४४०,१४ | ४८२,५। Bloggs ६५११६) ७ १०,७ | ॐ१९,१। NAAT ४६९,१२ । ४८१,१८। प्रयोगसारः ४१२,१। q UTAH ३०४.२। बोधायनसू्रम्‌ ६८६,७ | ्मजामशम्‌ ४२१,२। बद्माण्डपुराशम्‌ ५२३,४। ब्राह्मम्‌ ४५२,१४ । ४८१.१२। [ ११९ | न भविष्यपुराणम्‌ २०८,७)। ४२१,१० । BEER] ५०१,१०। ५९६११९१५ | भविष्मोल्तरम्‌ €८,१५। १२५५५ । ५१४,१८ । ६०२,१.। ९६०५,९ | भागवतम्‌ ४१५,१। भृगुसंहिता 948,22 | q AMIGA २०४,१९ | MALL 1 HR! मदनमहाशंवः ४०,१७।२०१,१० | २१६१४ 1 BRET | मदनरब्रम्‌ ४४९,७। ४८०,१४ | ७२३,१ | O88,9 | ATTA: AAT Lo | माद्यन्‌ ५२९१७ | ५२७,१०,१८ । URE Qo । ५४ १,७ । ५४६,१ । ५५१,२० ।७ ५७८,२ । ६८&१०। AAA AT २८२,६ । माकणेयपुराणम्‌ ४५०,२। (८०,१६ । ७२६,११। मिता्रा ५०,४। मुहत्तदोपिका २४३,१२। मेधातिचिनिबन्धः ७६४,११ | 946,02 | q TYRE 445,45 | | + # < रब्रकोषः २४४,११ 1 048,02 | TAATAT 222,91 ५२०,११। CTAAFE: 892,09 | 89,2 | रामवाजपौयं ६४७, 9 | a लसणसङ्हः ६४६,१ | {लिङ्गवा शिष्टम्‌ २०५,१२ | लुब्धजातकम्‌ ४५९१ | any (लिङ्गपुराणम्‌) ७१९,११९ । व वराहसंहिता ४२,२। ॐ२१,१४। विष्ठिता 4२४.२ । ६८५.२। वाक्सारः ४८०,५। वाजसनेयकम्‌ १५,१८ | वायुपुराणम्‌ ४८९,११। ५१५,२०। विधानमाला १७१,१७ । २५१,५। ४२२,१४ । BABE! ७६४,८ । 9७ ०,१ | fargo निबन्धः ९८७, । विषाद; ८६,१।७०८,१। [ १५ | ] FaYwRtaTH २२,१। ५५,२। १७८,१८। ४३८५५ । BEE LL । ४५३,१। BELA] ४६८,८ । ५४११० | ५४८,५ । ६०८,१८ | ६१३,३। | विष्णुपुराणम्‌ ५११,९ । ६७०,१२ । ६८८,१६ । हषशतकम्‌ ४७१,२२। | हद गाग्यंसंडिता ३८४,२। | शतपथब्राह्मणम्‌ ६० २,११। शान्तिकार्म्‌ १२०८ | शारदातिशकम्‌ २३,९। ९०६,१ । ६११,७ । ६४०२,१४। शिश्रलारत्रम्‌ २५१,५ | शुलवकारिका ६२४,५। शौगकौयम्‌ २१,१२। १११,५। ४०८,२ | ४५४,१७ | ४५०,३। ९५५,७। ९९२,१७। श्रोधरोयम्‌ ९५,४। २४९.,८। ४१८,१५। ४१३, १३ | EGE | ७५२,१० । 948,04 | । | घटतिंशकतम्‌ ६५२,१९ | ७०८,४। q संडिताप्रदौपः ७३१,१० | संहिताणारादलशो ञ३२.,३। [ १९ सायनोयम्‌ ४५४,३। ७३३,४। सारसङ्कहः ६५३,४। सिद्ान्तपिखरः ६४६,१२। ख्वन्दप्राणम्‌ १७,१ । € २,१० । १८०,११। २७६८,२। २९४,११। OLE LE I स्कान्द्म्‌ ३१४,११। ५१८,२१। ५३१६,२ । ५३७,६ । ५१८,१। ५१२८११२ | ५४२१५ । ५५३,१२ | ५४६,१०। स्मृतिचद्दिका ४०,१४ | ४६७२ । ४८८।,१५। ४९५१२ | , ७१॥,१ । ७६४,१७। खतिदोपिका ४६८,७। समृतिभामतौ ५१५,११ | सम तिभास्करः -२४४,८ । ५१३,३ | 9२८,९ | सातिरनावलौ ४८,११ । ०६५,१९। सृ तिसङ्गहः १०,१६। २६०,६। १०९।,११ । सतिसमु्चयः ५९.१२२ । ५१८,४। MAT ५२५,२२। ५१२,१५ । WMA: ५,१४। ५१,११। २९८,८। ४७४,२२। KOU TEL ALL, VL | MAB, | ¥ इरिवंपम्‌ ४४९,९। इारोतस्मृतिः gaa विष यसु षौ विषयः श्रक्षरसूमो कारविधानम्‌ अम्निकायविधिः श्ररिनिनामानि अमनेजिन्नासपतकनामानि पअध्ययनतिथिनिणंयः WAAL: WIATAAAIAS TTA अध्ययनप्रकारः अध्ययनदिधानम्‌ भव्यापकधन्माः अनव्याप्यनिरूपणम्‌ अनध्यायनिशंयः अनध्यायापवादः पनुपनोतधन्मकथनम्‌ अन्नप्राशनम्‌ अपुष्यवतोगमननिषेधः ४ ९४ ४९८ ५२० ५२४ ५२० ५२६ oe ५२८ ARR ५२० ५३४ ४६७ ४४६ ४१ um १४ विष्यः अपुष्पवतोल्हरं विधानम्‌ अप्रतिरथसक्म्‌ | भभिवादनविधिः भम्विकाया उपस्थानम्‌ भयुतलक्षादिषहोमविधानम्‌ कृसिंपुराणोक्षम्‌ भयुतदहोमविधानम्‌ भघेदानमन्त्ः अव्दपूत्तिविधानम्‌ अशुच्स्य seatfeun श्रुदिविधानम्‌ अक्तेषाजननशान्तिः भश्वलयध्यानम्‌ waaay विधानम्‌ सश्वग्थसेवनम्‌ भरणन्मोक्षम्‌ WHA gay अष्वदानमन्वः ST पआचमनदानमम्ः अआचाथप्राधनामन््रः wifzantfer: ५६२ २१० ५ € ९९२ awit १६. १९ [ १९ ] विषधः । ware ज्ये्ठमासादौ faarefate- कथनम्‌ साभ्यन्तरलक्षणानां WANT TATA prarenaaay प्रा सनदानमन्बः ज्नविधानम्‌ | नयनविघानम्‌ पनयनोपयुक्ञ विचारः पाकरणविधानम्‌ दं दन्तजननगान्तिः तुखरूपम्‌ तो गुरुशक्रीदयफलम्‌ तौ मङ्गलाचारः तो योगादिफलम्‌ तौ राशचिफलम्‌ ऋतो लम्नफलम्‌ पं १२ [ २. ए विषयः शठ एकनक्षतजननशान्तिविधानम्‌ २९८९ एकमाजानाभेकदिनादो विवाह निपेधकथनम्‌ ३० एकमुखकोटिषहोमविधानम्‌ dea एकराशिनक्षव्रनिषयः 5४४ क कन्धादाहनिरंयः ७५९ कन्धानदपातरकथनम्‌ ७२२ कन्धानां शमाएभमलक्षणानि ६७० करवेधविधानम्‌ ४४२ कुण्डमक्डपविधानम्‌ ९२५ gerry ९१३ कृनख्यादोनां खस्तिवाचने दण्य॑ताकथनम्‌ १८ जशापकर्षकारणकथधनम्‌ ६७९ कूटनिशंय ७४ छच्छरादिनिरूपणम्‌ । ९ हष्णचतुहशोजननशाल्तिविधानम्‌ १२२ काटिहोमविधानं हत्पराशरोकषम्‌ ४८२ क1 रिषो मविधानं हेमाटुयक्षम्‌ ४५८८ १९६ १५ दिषयः खङारोहणविधानम्‌ ृणाध्यस्तस्नपनम्‌ गस्धदानमन्वः गरुडा वाइनमन्तरः © गभधारणतद्रशशविधानानि गभधारणविधानम्‌ ¢ TATA विधानम्‌ THA अ्टममासे षेदनाहरमौषधम्‌ , चतुधमासे „ तोयमे „ दशममासे » हितोयमासे नवममासे पच्चममासे प्रथममास वष्ठमासे सप्तममासे गभस्नावहरमन्ताः 29 पतौ [ aR | वियः गभ॑स्रावहरविधानप्‌ गर्माधाननश्चत्राणि गर्भाधानविघानम्‌ गभिंणोध्ाः गभि णोपतिधन्माः yan न्तिविधानम्‌ गुरोः सिंहस्था तिचार्यादिते कत्तव्या- , कंत्तव्यविधानम्‌ गो व्रनिण्यः गोदानव्रतविधानम्‌ गोमुखप्रसवशान्तिः ग्रडणजननशान्तिविधानम्‌ ग्रहनिख्भाणघातवः ग्रहमण्डलशकथनम्‌ ग्रइयन्नसाधारणविशेषाः ग्रहयन्नस्रूपम्‌ ग्रहशान्तिविधानम्‌ ग्हस्यानानि ग्रहाणां दक्तिणाकथनम्‌ ग्रहाणां नेषेद्यकथनम्‌ प्रहाणं समिन्निणयः २४० XBR ६५५ ७9३९. Soo ६६२ २१९ ४१२ ५२८ ९ ० ८ ५७६ ५२५ २० ५३९ १२ १२ ३२ पी re [८ SO eee 26 छ Fo दिष्य चघटिकाभिषेकविधानम्‌ चटडाकरणम्‌ क।गदानमन्वः कुरिकाबन्धविधानम्‌ जनननत्तचरफलम्‌ ज पमनक्तत्रकन्तव्यविधानम्‌ जनमाठकानामानि जनयात्रा जतकम जोवपुतच्चतोत्पादनम्‌ जोवमाढकानामानि श्यष्टाजननशान्तिविधानम्‌ ताम्बलदानमन्तः ताब्बुलदानमन्व; (frre) १२५ ५६२ GOR ६०८५ १५ १४ २९० ६१५ १५ ३९४ १६० ata unt ११ १९ १२ १४ | २४ | विषयः ताम्बलमक्षगविधानम्‌ , तिष्यादिगण्डान्तशान्तिविधानम्‌ वरसरेगवादिपलपय्यन्तमाननिरूपणम्‌ विकप्रसवशान्तिविधानम्‌ दत्तकपुचचविधानम्‌ दशजननशान्तिविधानम्‌ दैगमुखकोटिहोमविधानम्‌ दिनक्षयादिगण्डशास्तिविधानम्‌ दोपदानमन््ः 9 टुग्धपानविधानम्‌ देशभेदे grade waaay दिमुखकोटिहामविधानम्‌ धान्यमानम्‌ धृपदानमन्ः 99 धेनुटानमन्वः ध्वलारोप्रखविधानम्‌ विप्रः Nae गा न्तिविघानम्‌ नत्त ्रटेवताकथनम्‌ नत्तचाणां शान्तिबिधानम्‌ नग्न कालन्षणम्‌ नवरन्ननामानि नामकरण विधानम्‌ निषक्रमगविधानम्‌ नोराजनमन्त्र नेवेदयदानमन्तः नेवेदययदानमन््रः (गिवस) नहिकब्रह्मचारिधकमाः प पश्चमे मासि बालकोपवेशनिधानम्‌ पश्चरब्रनामानि प्चिन्यादिलक्त्णम्‌ परिषैचचादिनिणयः धावलक्षणम्‌ पाद्यदानमन्तः (शिवस्य) चार्थिवगिवनिङ्गपूजनविधानम्‌ 17 ६८४ (14. ६४९ २१० ०५ ०2 अह न> st A विषयः पंसवनविधानम्‌ खव परोकोपायकथनम्‌ पुण्याहवाचनम्‌ पुनङ्पमयनविधामम्‌ पराणशक्नविधानम्‌ Fat gay VATA पश्चोपवारपूजनम्‌ पुरुषस्य सतम्‌ पुष्यदानमन्बः (शिवस्य) पुष्पाक्नलिदाममन्वः पूर्णाइतिविधानम्‌ प्रचमरजोदग्रनविधानम्‌ प्रधमरजोदशने तिथिफलम्‌ 9 द्रद्कलम्‌ नशत्रफलम्‌ मासफलम्‌ „ SAHRA „ वारफलम्‌ „ वैलाफलम्‌ „ खानफलम्‌ प्रदलिणमन्वः 39 १६१ [ २७ ] विषयः, ए प्रवरनिणंयः Joo प्रसवद्योनिग्रोखितिहरं far 1 प्राचोसाधनम्‌ २५ q बन्यालहरविधानानि श्द् वन्याभिषेकविधानम्‌ १२० बालपिढघन्माः ४६९ बालपोडाशमनविधानम्‌ (रावश्रोक्षम्‌) २८५ बारसम्बन्ोजि विधानानि | २७८ Tas दन्तसङ्कषदोपे तत्मरिहारविधानम्‌ ४५० बालानाम्‌ ष्टम -दिनमासाब्ददेवतापोा- शमूुनविधानम्‌ २८९ „ एकादक्ष- म २.३ » चतुः २८४ » ढतोव- ” २८१ „ दशम ध RL % इदमः ध ९४ „ नवम- र gee $ पञ्चम » २८६ हितौष- र QER १२ [ ३८ ] fanz: वालानां waa-ferarareeaaraiet- अमनविधानम्‌ ण्ह 2 „ सपरम ध बाण्यवेधव्ययोगी शान्ति विधानम्‌ ब्रह्मचयेकालः ब्रह्मचारिधन्ाः अद्मचारिप्रायदधि्तविघानम्‌ भ्‌ भूमिदानमन्बः भूमिमानम्‌ म मण्डलदेवताकथनमम्‌ मतिमाग्यादिदोषादधष्ययनाशक्कस्य प्रायचित्तम्‌ मन्वन्तराकथनम्‌ मयु्यादिमुद्रापश्चकलणम्‌ महायुतग्रहहोमविधानम्‌ महालल्षमहाकोटिषोमः मातृणां नामानि Ww iat [ xe | विष्रथः, परह tat माव्यदानमन्तः १५८ १९ मूलजननशान्तिः कात्ाय॑मपरिशिष्टोह्षा ace | मूलादिजननदोषश्ान्तिः शोनकोक्ता ३३१ ४ q यन्नपूजाविधानम्‌ ५९५ ९ यज्नोपवोतदानमन्तः १५८ १५ २११ र्‌ यमलजननगान्ति विधानं कात्यायन * परिशिष्टोक्षम्‌ ४१५ १५ यमलजननशान्तिविधानं देवलोकम्‌ ४१४ १७ युगाद्यानिणयः ५२१ १० योनिमेखलाप्रकरणम्‌ ६४१५ १२ योनिनलक्षणम्‌ ६४९ १९ यो निलेपनमन्ः २६४ é र रन्षामन्तः २४० १ रचोत्नसूक्षम्‌ २४० रजःकालसन्दह कन्तव्यनिशंयः ४५२ १५ रजःकालान्ताने कन्तव्यनिरयः ५२ १२ रजखन्ाया ज्वरादिसम्भवे शृहिविधानम्‌ ५३ १० [ ३, } विषयः रजस्लाशौचनिशयः रजखलास्पशशुहिविधानम्‌ रजोदशने शान्तिविघानम्‌ रजीदोषशान्तिविधानम्‌ ys TITIAN AA (चन्द्रस्य ग्रहणे) of widened प्रायचित्तविधानम्‌ दत्रदानमन्वः राविसक्गजपविधानम्‌ राविस॒क्म्‌ Tat रजोदशने विशेषः रद्रसूतम्‌ शद्रललानम्‌ (बौ्ायनोक्तम्‌) (भवि्योत्तरोक्तम्‌) रद्रानुवाकः , रेख फस कथनम्‌ @ शचहोमकोटिहोमषिघानं हमाटुगक्तम्‌ लक्षहोमविधानम्‌ SWAIN लक्मोसूकषम्‌ लोहदानमन्ः ५५. ५९२ २७४ २०६ AR २२५ १०५ # ^~ ठ २४० ORE १४ १२ विष्रयः वंशापत्रटानविधानम्‌ वरलच्णानि वरुगप्राधनामन्वः वस्वदानमन्तः वाग्दानविधानम्‌ वाब्द्ानानन्तरमाकस्मिकप्रतिक्ूलशान्ति- विधानम्‌ वाम्दान जातं प्रतिकूलविधानम्‌ वाग्दानोपयुक्तविधानकथनम्‌ विक्ततजननशान्तिः विनायकगान्तिविधानम्‌ ` विवाहकालनिरूपणम्‌ विवाहकालविधानम्‌ faaryfada: विवाषमेदमिरूपणम्‌ विवाहविधानम्‌ विषघरिकाजननशान्तिविधानम्‌ विष्णुमूत्तिदानविधानम्‌ am) 20 व्रिषथः हषदानमन्त्ः वेदिनिश्चागविधानम्‌ वक्षतपसवशान्ति; वष्णवचरुविधानम्‌ व्यतोपातादिजननगान्तिविधानम्‌ q शङ्दानमन्ः शतमृुखादिकोटिहोमविधानम्‌ शय्यादानमन्तः शिषश्रक्ताविधानम्‌ त षष्टोपूजनविधानम्‌ षष्टोप्राधनामन्ः षष्ठयावाहनमन्तः स संस्कारातिपत्तिप्रायसित्तम्‌ सदन्तोपरिदन्तजननगान्तिविधानम्‌ समावत्तनविधानम्‌ सपसंस्कारविधानम्‌ (बोधायनोक्तम्‌) ५६१ ६२८ BRR २०१ द ५९१ ९०२ ५६२ ४४८ २०४ २०५ २०५ ४८२ ४१९ ६९४ VR १० १६ १९१ १४ | ३३ | विषयः सपसंस्कारविधानम्‌ (शोनकोलम्‌) सञ्बतोभद्रादिमण्डलकथनम्‌ सर््षधिखरूपकधनम्‌ सामगानां रद्रसाम सामुद्रकलस्षणशानि भिनोबालोकुह्ृजननशान्तिविधानम्‌ सोमन्तोव्रयनविधानम्‌ मुखप्रसवोपपवः सूतकिधश्चकथनम्‌ सूतकिधश्मविेषकथनम्‌ सूतिकाग्टहनिश्राणविधानम्‌ सूतिकाख्जानविधानम्‌ स्तौ सन्धाच्रणहरविधानम्‌ | स्थण्डिललक्षणम्‌ खलमाटकानामानि खातकधश्मनिरूपणम्‌ ara नानाविधलकथनम्‌ खानोयदानमन्वः सुग्लक्षणम्‌ रुवलक्षणशम्‌ सखशंदानमन्वः दिषयः efranaanenife शूरिवंशख्रवगविधानम्‌ @ sm» ति।नधारिजातः। ————_ SRLS Waa, aR: | ATTA नमः | श्रौरसु । वन्दे गोमदनन्तस॑श्नगिरिपं लश््मोनिवासं शरि विघ्रष्वान्तदिबाकरं सुरगुरुं सर््वाधसिरिप्रदम्‌। ब्रह्मा शव्वसुरेन्दरपूर्वकमुरा TA प्रसादासदा सर्व्वा दममसमातिमोयुरमलं महं देवं परम्‌ ॥ नत्वा asad क्ष्णं तथा ब्रह्मादिकान्‌ सुरान्‌ | गणेशं विघ्नर्तारं वन्दे हैमवतोसुतम्‌ | aqeug विद्यासु निष्णाताः शडमानसाः। भपरोचत्रह्मतत्ला जयन्ति गुरवो मम ॥ चुतिरुकलरहस्यं faferd यस्य चिन्त aac इव fage दोषमालिन्धशूने | विधानपारिजावै खपटुशविमलभक्या यस्य तुष्टो रमेशो जनकजनकपन्घं भटमेनं aaisfa | जातोऽहमभरेपरम मनो रथेन यस्यानुकम्पारतहष्टिषुष्टः | पारं गतश्चाखिलदशनानां नागीगभटं जनकं नतोऽस्ि। वन्दे भागोरयोमम्बां गुणेरम्बेव शालिनो। यत्रसादादहं परान्नः सच््ञातो जडधोरपि | श्रोमत्काग्वकृलाव्िशोतकिरणो विद्याकलानां निधिः alafequetfaa: सरसगुवि दशच्चकोरप्रियः। were ta पिटव्यमभिनम्यानन्तभट्रः सुधोः नानाशान्तिविधानसत्सुरतसं व्यारोपयहुतले | विधानपारिजातोऽय पञ्चस्तवकसंयुतः। नानाविधानगन्धात्ः संमेव्यो faqufces | प्रथमे wan स्वस्तिवाचनादिकमुचयते। दितीये दुष्टकल्षादिजातशान्तिकमो गते ॥ ढतोये गुसशान्त्यादिव्रतबन्यविवादहयोः | nainifa विधानानि कोर््य॑न्तेऽ्र चतुर्थके ॥ मरणस्य विधानानि ated Teast तु| जननादिक्रमेणैव शान्तिक्रम इहेरितः ॥ = ~न — = # सखपट्‌ इव्यव Waals ग-पुच्क पद. | प्रथमः स्तवकः | a पाण्षित्याभिमाेन न च वित्तस्य वाञ्छया | निबन्धो waa किन्तु विदुषां परितुष्टये । यक्विशिकम चापल्यं want तहिवचतनैः | गुण्याः सदा सन्तो बालस्य पितराविव | ग्रन्यस्थानि विकोर्णानि विधानानि aa qa | agaifa सतां tte तन mtg केशवः ॥ साधारणविधानानि प्रोयन्ते सव्व शाखिनाम्‌ | असाधारणकन्यस्य FAA AAA: | तत्र तावत्परिभाषाप्रकरणम्‌ | दिभामनुक्लो प्राचो स्यात्‌ तथा wey दलति; | शमे काले शुभे eH गान्तिकश्य समाचरत्‌ | नमित्तिकविशेपेण fated लन्यधापि च) यथा मूनादिका शान्तियथा पष्टयादिपूगनम्‌॥ प्रवत्तमन्यधा कुर्याद्यदि ASIA | यतस्तदन्यथाभूत तदारभ्य पनथरत्‌ ॥ प्रधानस्याक्रिया यत्र ary तत्क्रियतं qa: | तदङ्गस्याक्रियायान्तु arate: मव्वकर्मगः ॥ यज्ञोपवोतिना काय्यं प्रागुदकमंखिनन च। शदेन कन्म कत्तव्यं विणणुस्मरणपूव्व कम्‌ ॥ विधानपारिजातै | । 8 toed नवं ad सदशं यब्रधारितम्‌# | नि्ंजकान्चालितं aed वास उच्यते | aay धर्मकार्येषु पतौ दक्षिणतः एभा । श्रभिषिके वामभागे सव्वज्ान्यत्र दक्षिणे ॥ षे छन्दो cade विनियोगस्तधेव च | वेदितव्यं प्रयन्नेन ब्राह्मणेन विपञ्चिता॥ ufafeat तु यः क्िद्याजनाध्यापने जपम्‌ | यदन्यत्कुरुते किञ्चित्‌ aaa निष्फलं भवेत्‌ ॥ भग्निप्रतिष्ठाकन्ादि aurgta समाचरेत्‌ | विभेषविहितं aa तत्सर्वषामपोष्यते । Galata खगश्ाखायां पारक्यमविरोधि यत्‌ | विदहदविसदनुष्टेयमग्निहोत्रादिक्मवत्‌॥ पुश्याशवाचनं माठखापनं चाहमेव च | शान्तिकन्धाङमुदिष्टं शोनकस्य वचो यथा ॥ सखस्तिवाचनभेवके ब्रूयुः शम्तिककम्मरि। afaata न कश्व्यं बोधायनवचो यथा। शाखान्तरे खशाखायां यच्डान्त्यादिकमोरितम्‌ | AUG a तदा काय्यं परोक्तं न समाचरेत्‌ ॥ - ET a द्रः — — * yaufcafaasy amuifcafater T-JAR पाठः| † aaa दिशे cay शेषेष्वनियमो मत इति, शिलः कष्यते ofeccaquafad इति शब्दाय चिन्तामङिः। प्रधमः WAR: | दूति भविष्यपुराणोक्षम्‌। era द्रोणासु षोडश । यदा | पल कुडवः प्रख Visa Vw waz! धान्यमाने नियोक्षव्याः क्रमशोऽमो चतुर्गुणाः + gaa धान्यमानोक्तिमूमिमानमधीश्यत | परमाण परं AH बसरेणुमहोरजः । जालाग्रच्चाय लिक्षा च युका चाथ aa AT | क्रमादष्टगुणान्धाइयंवानष्ट ततोऽङ्गलम्‌ ॥ aera पदं प्रावि तस्तिदिगुणः wa: ही वितस्तौ ततो eat awatat दिषेष्टनः 4 चतुदम्तो धुरदण्डो नालिका तदुयुगन तु | क्रोशो धनुःसस्र हे गव्युतिखच चतुर्गुणा ॥ हिगुणं योजनं तस्मात्‌ wa संख्याविशारदैः | दशहस्तेन dng रिंगदस्तो निवन्तनम्‌ | दश तान्येव गोचस्ममानमाद प्रजापतिः। इति मद्यपुराणारिर्य कच्छरादि aa? | एकभक्तन AHA तघेवायाचितेन च । उपवासेन चैन पादङ्ञच्करः प्रकोरितः।॥ यथाकधञिसिगुणः प्राजापत्योऽयम्‌च्यते। प्रातः TRS प्रासाः सायन्तु हादभ BAT: I चतुविवंशतिरायाश्ाः परं निरशनं सृतम्‌ । १० दिधान पारिजात दति ग्रास्परोमारं+ मुखाविक्ततिकारणम्‌ | एककं ग्रासमश्रौयादहानि Aha yaa | अरहश्चोपवसेदन्यमतिक्लच्छरं चरत्ररः | द्त्यादि धम्मशास्ोक्तमथान्यत्यरिभाश्यते। सम्भमाल्निंते भूप्रदेशे षोडशं वाष्टहम्त कम्‌ ॥ मण्डपं वाध FW वा कत्वा वैरि प्रकल्पयेत्‌ | मण्डलं सव्वतोभद्रं खस्तिकं पद्ममेव वा ॥ रजोभिः carta लिखित्वा तत्र धान्यकम्‌। रागोक्षत्य तथा Ha धवलं तत्र निक्तिपित्‌ । उदकेनाथ सम्पू भ्रोष्तानि च निक्षिपेत्‌ | मदनं ay पुष्पाणि पत्पानाशसषपाः ॥ श्रपामार्गो गुडोचो च विडद्गो शहन्पुष्पिका | विष्णुक्रान्ता महादेवो सव्वोंषध्यं शतावरो ॥ यहा | कोष्ठ" मांसं हरिद्रे हे मुरातरोलेयचन्दनम्‌ | वचा RAT मुस्ता च aay: प्रकोत्तिताः | सव्वोसामप्यलामे तु गशतमूल्तो प्रशस्यते ॥ यदह | यथा यथा च. सम्प्राप्तं ag तत्र fafafaag | न्यग्रो धपिष्यलग्र्तजम्बु चु ततर्इवाः । + परिमाणमिति @-gaa aia: | { के)ठमि्यच asfala ग-पुक्षके ais: | प्रथमः स्तवकः | "पल्लवाः फच्च चैते स्यु्वचम्तेषामपि fate | वजमोकिकवेदूधाः प्रवालशचन्द्रनोलकम्‌। ° © ¢ उक्तानि पञ्चरत्नानि नारदेन महषिणा॥ Garand Silay वैदूखं पद्मरागकम्‌ | प्रष्परागञ्च गोमेदं नोलं गारुमतं तधा ॥ प्रवालमूुक्तान्येतानि महारत्नानि व Aa | अभावे सव्वरलानां हेम Waa योजयेत्‌ ॥ यवत्रोहितिला माषाः कङ्कश्यामासुहकाः | दूमानि सप्त धान्यानि गद्दितानि महपिभिः। TATRA ATR कात TATE दात्‌ । रष्यागोष्ठोद ताव सदः aA प्रकोत्तिताः ॥ पञ्चाख्तानि vata मूतादोनि विनिक्तिपेत्‌। पूव्वपात्रं Mea राजतं aaa वा ॥ यहा ANAT पात्रं MAI तंव च । वस्तं शुभं न्यसेत्तत्र कलमे वर्गं BAZ ॥ Wiai विन्यसेत्तत्र कर्षाद्ाईविनिश्धिताम्‌। तत्तिद्गकमन्ेण क्म काय्यं विचक्षणैः ॥ एतनेदं कश्य काय्यं aa नियमो afe | तेन मन्तेण तत्कग कायं नान्येन निश्चयः॥ ददं काश्चमननति ea च क्रचिदिधिः।# +~ मणी) « न्‌ कशिहश्तं विधिर्ति @-gea पाडः | १६ १२ दिधानपारिजात लिङ्दैषैदमर्धतमेतेषां मन्तरसंन्रकाः ॥५ प्राजापत्यसुपां Brag: aay एव च। can शौनकगेये तु शौनकैन महषिंसा । दूतयेवं सव्व॑कर्मरोपयोगिशास्त्ं समो रितम्‌ | विशेषो वच्यते तत्र शान्तिकर्मणि waa: ॥ aa भअग्निनामानि। लौकिकः पावको म्नि; प्रथमः परिकोत्तितः। अग्निस मारतो नाम गभाधाने प्रकोत्तिंतः॥ «Gad चमसो नाम शोभनः शभक्ममु। MAG Waal नाम गर्भो जातकदमणि ॥ पार्थिवो नामकरणे UTA वे शविः | सभ्यनामात्‌ qerai व्रतादेथे TARA: ॥ गोदाने CAAA स्यात्‌ केशान्ते याजकः BA: | वैश्वानरो feat स्यादिवाहे धनदः सखतः | aquinafe frat एतिरम्िस्तथापरे | TIT BATT: | भ्रावसथ्यम्तथाधानै वेशदेषे तु पावकः । बरह्माभिनिर्गादपत्ये स्यादस्िणाग्निरिथे श्रः | विष्णुराइवनोये स्यादमिहोते प्रयोऽग्नयः॥ लल्षद्ोभेऽभोष्टदः Wea महाशनः | 9 {a लिङ्गादैवमधलमेषां ते मन्सश्काब््ति च क-पुक्षके पाठः, + ततचच्छान्तिकब्यषि इतिष a-gae qa: | प्रधमः स्तवकः | एक तार्चिंषं प्राहरम्िध्यानपरायणाः | रुद्रादौतु मृडो नाम शान्तिके YARAAT | भरादिपष्दाहषुर्द्रख्लयरुद्रातिरुद्रा लभ्यन्ते । ` पौष्टिके waepaa क्रोधागिनिशाभि चारके ॥ TATA वशक्षद्रोक्ती वनदाहे तु पोषकः | BSt जाठरो नामु क्रव्यादः TAWA | समुद्रे ASA नाम लये संवत्तकस्तथा | सपविं शतिसंख्याता wats: HAY War: तं aurea होतव्यं यो aa विहितोऽनलः॥ अनन्यथा विफलं aa सव्वं तद्राक्षसं भवेत्‌| भादित्यादिग्रहाणाञ्च साम्प्रतं शछ्ग्निर्च्यते। sifea काप्रिलो नाम fare: सोम उच्यते| धूमकैतुस्तथा भौमे जठरोऽग्निरवभर बतः ॥ वदस्यतौ fawt नाम wa भवति हाटकः। WAAC महातेजा शङौ केतौ हुताशनः It करालो धूमिनो श्वेता लोदिता alan fear | फ ` श्ण पद्मरागा च सप्त जिह्वाः प्रकोत्तिताः | fa विधानपारिजाते अभ्निनामानि। पाष \ इति परिभाषाप्रकरणम्‌ | Py ¥/-6 [ , eee or ee ee ee eee a: aya ware इति ख-पृलक्ते GIs: | —— WH LUI वनद्‌ इति ग-पुलके qs: | ++ न्वै aaa इति a-ya4 qs. अधुना वच्छमाणसव्वविधानो पयो गिजलयात्रष्विधानम्‌ वशिष्ठः | शान्तिकं पौष्टिकं वापि जलया तां विना qa: | कुर्ते यदिवा मोहात्कश् तस्य च निष्फलम्‌ ॥ तडागादिप्रतिष्टासु देवतायतनादिषु। ल्मे कोटिहोभेऽयुतद्योमे तथेव च ॥ AANA महादाने यन्न वा विततं qa | तो ल्ग व्रतोद्यापन इत्य a: | जलयात्रां YU GAT ATA समाचरेत्‌ ॥ aaa: सम्प्रवच्यामि जलयाज्राविधिं qq | यज्नश्ालामतिक्रम्य कलि मिभित्राह्मणैः सह ॥ यजमानः AAI: सुददन्धुजनेठतः | श्रारूढो WATSST वस्नरालङ्गरभूषितः ॥ रहोतलोपस्करं सव्वं गन्धपु्पापतादिकम्‌ | सुवा खिन्योऽग्रतः Hat सव्बालङ्कारभूषिताः | जलाशयं तती गच्छदोतवादित्रनिखने; | अनिन्यञ्च इदं गच्छेत्रदोख्चाध समुद्रगाम्‌ ॥ हैमराजततास्त्रान्‌ वा WHAT] कलग्रान्‌ शभान्‌ | ROA गन्धपुष्यादौरच्ितान्‌ YEsTq Mary | जलाशयं GAAS alt गोमयकलेपिर | a -- ~~~ ~~~ -~-~ * We हत्यत वाच sfq a-Gas Gs NYA: WaT: | १५ चतुरस्रे कम सेते तत्र स्रस्तिकमालिखेत्‌ ॥ यर्वर्वा away पद्ममष्टदलं लिखेत्‌ | चतारः कलशाः साप्याघत्‌रदितत विचत्तणे; ॥ तावन्तश्च% YA WAT: कोणेषु च समाहितः । तत्र waged वरुणं यादस पतिम्‌ । जलमातम्तु सम्पूज्छ जोवमालृस्तयेव च । कनलशाग्नेयकोणे च स्रस्तिकादिकमरण्डले | मलौ कूं च वाराहो द्रो मकरो तथा | जनकौ ATR चैव सप्तैता जलमाटकाः॥ कुमारौ धनदा नन्दा विमला महुना बला। पद्या चेति च विख्याताः मलिता जोवमाढठकाः॥ wfaaata STATS यानदटेवो तथेव च। वारुणो निना गाधा सप्तताः स्थनमातरः॥ एता अपि प्रपूज्याथ दिक्पालान्‌ fey चाच्चयेत्‌। दीपान्‌ ममन्ताग्रज्वास्य देवतानां विमज्नम्‌ ॥ सतिन वाथ दक्नावा जने दद्यात्ततो वलिम्‌। व q il सनेयक्र अण्वभेधप्रकरणेऽघोताः | PAA: स्वाहा, व्यन्द्मानाभ्यः ¦ म्वाद्धा, सूदयाभ्यः ABT, धायाभ्यः 1 १६ ' विधानपारिजातै सत्राहा, WATT स्वाहा, समुद्य are, सरिराय IT | इति यथादेवतं त्यागः काथः । ततो वर्णप्राथेना । VAAN नमम्तभ्यं सव्वीघीषविनाशन | पवित्रं कुर्‌ मां रैव सञंकार्ययेु सव्वदा ॥ ज्नानतोऽन्नानतो वापि भगवन्‌ waar क्तम्‌ | awa पूशमेवास्तु वग्रसादाल्ललाधिप। न्रानतोऽन्नानतो वापि यावान्‌ विधिरनुषठितः। स सव्व॑स्वद्मसषादेन पूर्णौ भवत्वपां पते ॥ ग्टहोत्वा तु ततः कुन्भान्‌ पश्चपल्नवसंयुतान्‌ | क्रत्वा सुवासिनोदोःषु गोतवाद्चिनिखनेः। <.षु₹म्तषु। यागभूमिं समागच्छन्‌ मध्ये माग-बलिं fade | उपलिप्य तथा भूमिं गृतेनासैन वा तधा | तत्र WaT: | ॐ aul भगवते क्षेत्रपाल भासुर faz श्रवतर saat किलि fuga az. fafa fafa fafa fafa ga कुस wa aa st ste a: afet wer AFA WIRIT च कुर्य्यात्रीराजनं त | यज्नमर्पमध्ये च खापयेहे दिकोप!. ^ ..लामुख oof जिद्राललन्‌ इर मुरु चल चल caret | इति। प्रथमः स्तवकः | १७ कु्मानिति ओषः हारेण पथिमीनेव प्रवेशो नेतरेण तु। इति जलयात्रा | अथ TART कभूतपुख्याइवाचनविध * ® तञ्च येषां शाखायां aaqaret fred सद्धिं at षमि- | feaafa tata भरुष्ठातव्यम्‌ | era वा खशाखोक्तं यख्य यावद्मचोदितम्‌ | तेन तावति शासना BF सव्वं: क्षतो भवैत्‌ + fa छन्दोगपरिथिष्टे काल्यायनस्मरणात्‌ । येषां वाजसतेवौ. पथृतिथाखिनां खद्मादौ ate तेसु बब्रुचपरिगिशोक्नं गोनका- a वा wet सव्वंशाखाप्रत्ययमेकं कर्ति जैमिनिखरणात्‌ | यनत्राकातं खशाखायां पारक्यमविरोधि वत्‌ । विष्दिसरदरुष्टेथमग्निषशो गादिकश्यवत्‌ it SS मङ्ङ्वचना्च । खृतिप्रदेतृषां मन्धादोनां सव्वसाधारखेन भथ पुरा ve । afray । पुण्येऽ मिद्‌ सम्प्राप्ते विवाहे Stak तधा | व्रतबन्धे च i ग तथा जननक्यखि | WIT Waal तौर्थाभिगमने तथा | नवग्रह ऽमन्तो भदुतानां तथेव च ॥ 4५००2 श विधानपारिजाकै ष्टशप्वेशने चैव ग्रामस्याभिनिषेशने । “ TATA तुर्काणां दासेराणाश्च awe ॥ सर्वेषु WUATAY MITA ख स्तिवाचनम्‌ | अदहिश्राहमानेषु न दुर्यत्पुखवा चनम्‌ | वाचनोया FEAT: सम्यग्बेद्शास्रपरायणः | न तजर कुनखो काणो शोनाद्नेऽङ्गाधिकस्तथा । VATA च कुष्ठो च श्यावदन्तोऽभिशस्तकः । ware विधुरो वाग्मो क्रुरसु खलसेवकः ॥ वकहत्तिञच दम्भो च हेतुको न्रानदुबेलः | सष्टोपपति%रग्धत्तो aaa सोमविक्रयो ॥ कन्धा विक्रयक्षहाजिबिक्रयो पिशनोऽनृतः । MARE: TATA राजद्रोषपरायणः ॥ एतै चान्ये च विप्राश्च न ara: खस्तिवाचे। ताम्बुलमच्चता द्रवयं FAT पुष्पाणि चन्दनम्‌ i "कुष््माक्ञानि पान्राणि अक्ताः कुङूमान्विता; | पुष्यतीर्थोदकं aafeura wat शमे ॥ सुवणं फलशपुष्या णि द्रव्यमानं निधापयेत्‌ । .. SEAS: WS वा यजमानः समानि ` निश्ची ara पोठे खिता भन्ये face. १२म. यजुः |) सुदृव्वापाणयः सव्यं शुचयः शुचिव्‌ (१०. ०१. vem |) _ ॥ (श्म, acy, (Wa |) [ए 0 the re ete, 9 सहोपपत्तिरिति w-gat पाठ ta (श्म ॐह्श.श्कक |) प्रधमः स्तवकः | १९. कलन्नालादिकं ङुव्यादगुन्नातो दिजातिभिः। era सपिधानन्तु कलसं हेमपूरितम्‌ a पश्मासनसमाविष्टो नमस्कय्या प्रयत्नतः | पश्चाग्रजापतिरिति ब्रूयुः प्रयतमानसः ॥ gare वाचविष्येऽहमिति वाचयिता वदेत्‌ | वाच्तामिति भाषन्ते वक्तार सुतेजसः ॥ wet जाते च शकुने सामगायसि पूथ्यकम्‌ । ऋचं सव्वं सह Tata वाचयिता दिजः ॥ सोमुक्तिपूव्वे gure भवन्त इति भाषते । परे qafeafa ब्रुयुरों पुश्याहमितोतरे । पुनरप्येवमेव fe: AT पुण्याहवाचनम्‌ | ततः खस्ति न इन्द्रेति ऋचं ब्रूयुः सष्टोभये I ततो वाचयिता yaat खष्तोत्यभिधाय तु । पथाइवन्त इति च qafeafa प्रभाषते | ॐ खस्तोति तर्धवाच्ये प्रतित्रूयुस्ततः परम्‌ | ०, प्रारिख्ठितं aqutan aa वाचयिता ततः॥ Mga हवन्ते व पूव्ववत्छमुदोरयेत्‌ | a UTAH TAT ॥ Tee a प्रतिब्रूयुरव aaisha ते fea: | e napera, खलिनः पुषा fate: , खनि नस्या vice ¢ तिक्कषातु। (Ras, (em. ay: |) . ‡ yaad az विधानपारिजावैं 3 ऋध्यामम्तोममित्यादि^ कवं Ay: सहोशकः | ततो वाचयिता ऋषिं भवन्त इति-पूर्वकम्‌ | हुवण्छिति aaa ्रूुरोखध्यतामिति ॥ एवमेवोभयेऽपि हिरभ्यसेयुरिदं ya: | पण्याडारेखिरभ्यासे मन्द्रमध्योच्चनिस्रनाः ॥ भाखयेरतरिमे सव्वं यथागमपरम्परम्‌ | ततो वाचयिता Raat संस्काधमूरैनि | fafafaduaara ब्रूयु विविधाथिषः। प्रापो fe छादयस्तिखः शत्रो टेवो§ ऋचेकया ॥ ईशानावार्याणामिति¶ 'शुदवत्यघमषंणम्‌ | तरत मन्दौति सुग | सर्वबपापप्र्णोदनम्‌ । पवस सोम + इत्यादि ऋभ्मिः wher समन्ततः । पुण्यां वाचयिल्वेवं सव्वकस्थाणवान्‌ भवेत्‌ । Ewer getter १, यी म ए. षि, 7 षा श 11 क त 9, ए. 7 ए ete al © WANA सवृयाम वाजमानो AA सरथेहोपयातम्‌। QM ATH मधु TAT yrial Waa: MAQUI: | (wom, Leg, Cems † वदेदन्ये waa भौनकोयः पाठः समौपौनः। आपो fe wl मयोभुव-सान उजं saa a: 1 ++ AF रणाय Wad pA. Lem, Bq: |) § श्रो र्गौरभिर्ये ard) मवनु पौतये। भंयोरभिखवन्तु ay १२म, AT: |) च्‌ trae खयन्तोखगदोनाम्‌ | भपी याचामि मेषजम्‌ १, 24. UWE |) † वर wet धावति धारा gaara: | तर्ष मन्दौ aah, ५८त्‌, UE) oo पवद सोम aad size wife सोमषानमाविन्न। Gu wT बाधाईुरितानि पारय सेषविहि fem जाह fagven.eryewe |) प्रधमः स्वकः Ef खस्तिवाचनमेतत्त सब्बषासदहिकश्मणाम्‌ | भादावन्ते च कत्तव्यमिति यच्चविदौ विदुः| इति शौनकं ये पुर्या वाचनम्‌ । गपारिजातै हारोतेनाज्र विशेष om: एख्छाहवाचनं Te सारं ब्राह्मणस्य च । तदैव च निरोहारं.कुथात्तचियवे श्ययोः ॥ पारिजाते यमः | नोक्लतजानुमग्डल इत्यादि हेमाद्विग्रन्योक्षं सव्वकमापाधारणं प्रहवाचनम्‌ । तथाच Mame | पुण्याषवाचनविधिं वश्यापोऽथ यथाविधि । योक्षव्यः# RTCA भन्ते.चोदयसिइये | भिता ब्राह्मणाः Yet MATA: सदचिे; । तिष्ठेयुः प्राशुखा युग्मा Tee eT TT: ॥ उदश्चखो वाचप्रिता fasta sige | विशवत्पुशैमपां gu पिहिताननमच्चितम्‌ ॥ waterara इत्येवं वटेहाचयिता ततः | प्तद्तोऽपि शिवा ata: afraid qaza ॥ RR विधानपा रिजातै सौमनस्यमिति ब्रूयुरलुशब्दान्मत्वराः ।* पञ्ादक्तत इत्येकं ब्रुधाहाचयिता ततः i wana aad नुुरर्विताः । ततो वाचयिता विप्रो दिशा setae । खस्तिशष्टादयसुचाय्य दिशाः पाज्छितोतरे | ay देयमिति ब्रुयुरसुशब्दान्तमत्वराः ॥ mae दल्तिणं जातुं पातयिता महोतसे | उद्रो Ria अ शयेत्ये वमा दि कम्‌ ॥ जपित्ोलाय तं कुम्भं विभ्नत्तिष्ठबुदभ खः | मनः समाधोयतामित्येवं वाचयिता वदेत्‌ ॥ समादहितमनसः स्म इत्येवं WATT । प्रसोदन्तु भवन्त इत्येवं वाचयिता वदेत्‌ maar: सर इति प्रोताः प्रतिबरयुरधेतरे । शान्तिः पुष्टिशुरिकऋदिरविघ्रमित्डनुक्रमात्‌+ । आयुष्यमारोम्यमिति शिवं at तथापि ष। कमध्षेदशास्रधनधान्धषटसम्पदः ॥ असुगब्दान्तमु चाण वाचयित्वा तथा पर । , प्रजापतिः प्रोयताभिल्येवं वाचयिता वदेत . पर प्रथममुचाय्थं प्रोयतां भगवानिति, गोमयेनोपलिष्योवो' रङ्कवत्िक्षया्शंःःत्‌ ॥ fi eae Be eta TEE an ee Cie 9 तथा तुरिकडाविघ्रान्यगुक्रषादिति ग-पुशङ्क पाठः । प्रधमः स्ववक्षः | 38 प्रखधान्धोपरि खाप्यं पूर्णं हि कलसहयम्‌ | दक्षि चोत्तरे चेव सुवणन समन्वितम्‌ ॥ प्रमाणमुक्तं विशुधर््मोत्तर। यत्रोदाषहप्रतिडादौ FUT: स्युरभिपैचने । पञ्चदशाङ्गलविपुलमुक्रधः TST: ॥ हादभाङ्लकं मूलं, सुख म्ल BAF | पण्याहवाचनध्रैव ब्राह्मणस्य विधोयते | तदेव च निरोडहारं कुग्यार्लचियवेश्ययोः ॥ दूति qervarad विशेषविधानम्‌ | अघ सर्ववकर््ाह़ भूत 1वनायकश्ान्तिविधानम्‌ तस अनिषटनिहत्तिफलवात्वेन काम्यत्वेऽपि एषं विनायकं gre ग्रहां श्ेव विधानतः | कश्यषां फलमाप्रोति TUNA यन सब्बे कराह तोके | शपाम; | ik ध करमविन्न सिषा विनियोजितः मग्न र धिपत्ये च रद्र ब्रह्मणा AUT I cau जलं मुण्डां च पश्यति | 1 1 1 श ' ' ' ee © Beene धुष्छानिति बरानिनयल-१८द४ ais: | 38 "विधानपारिजाै काषायवासस्चेव क्रव्यादांशाधिरोषश्ति। भन्यजेर्गहमेरष्टः सष्ैवा वतिते | aaaly तथामानं मन्य तैऽनुगतं परः । विमना विफलारम्भः स सोटत्यनिभिन्तः ॥ तेनोपङ्ष्टो लभते न राज्यं राजनन्दनः | FATA न च भ्तारमपत्यं गमेमक्ना ॥ अचाथ्यत्वं wife न शिष्योऽध्वयनं तधा। वशिब्लाभ्च नाप्नोति afar छषोवलः ॥५ सथ AM प्रयोगो यथा |. ज्ञापनं तखा करस्य gas विधिपृष्वैकम्‌ | गौरसर्षपकस्येन साश्यनोत्सादितसख्य५ तु ॥ सव्वीषधेः सर्व्वगन्पेवि शिप्तथिरसस्तथा | भद्रासनोपविष्टस्य afer वाच्या feat: शुभाः ॥ स्ठसानादजस्ानादत्योकाबङ्स्ादुदात्‌ | सन्तिकां रोचनां गन्धं garturg नि्धिपेत्‌ ॥ या जाहताख्मेकवर्णेखतुभिः कशवेकृदात्‌ । ` CHATTER TTT: सुगन्धयः ॥ . WUAITSS TH UIT भद्रासनं ततः | सहसरा गतधारमपिभिः पावनं कतम्‌ 4 तेन लामभिषिश्चामि पावमान्यः पुनन ते) भगन्ते वरुणो राजा भगं सूर्य्यो ठस्य तः ॥ ` ae ae | निरयिणः री गणगौर) PR RRR, © सष्छादितल खदर्तितख। i प्रधमः स्तवकः 1 देष भगमिन्द्र वायुख भगं MUTT ददुः । यत्ते aay दौर्भाग्यं समन्ते यच Zee | ललाटे कर्णयोरश्णोरापस्वदुश्रन्तु ते सदा । खातस्य सापे सेल: सुषेणौदुम्बरेण तु । शुडयाम्भूरैनि कुथान्‌. aaa प्रतिखद्च। मित सम्ितयैव तथा शालकटद्टौ ॥ HUB राजपुश्चसेत्ये तेः खाडासमन्विैः | नान्नभिर्वलिमन्वैख नमस्कारसमन्ितेः ॥ दद्या्चतुष्यये yu कु शाना स्तोग्यं aaa: | martes लाख पलष्लोदनमेव च ॥ तान्‌ सक्लदवषतान्‌, पललौदतं तिलपिष्ट Wier इत्यथैः | AAT पक्षां स्तथेवामाशां समेतावदेव तु । qu fat सुगन्धश्च सुराश्च जिविधामपि। Gat arent चेति जिविधा gta: | मूलकं पूरिकपू्थासौधेवोणछरकसरजः† | .दष्यद्नं पायसषरेव गुडमिश्रं समोदकम्‌ ॥ प्रातम्‌ सर्व्वागुपाद्त्य भूमौ ल्वा ततः Fire: | = जनभोमुप तिष्ठे सतोऽभ्विकाम्‌ ॥ Ra भविधानपारिजातै देहि am efe भगं भवति देहि & | guy efe धनं देहि सर्व्वान्‌ arate दहि भे। ततः शङ्ञाम्बरधर, शक्तमाण्यानुलेपनः | ब्राह्मणान्‌ MAI TAA गुरोरपि | एवं विनायकं पश्येति । .. खण्डरकाम्तण्डलविकारा अपृथविशेष्राः | TaN Bera: | राजा गौरसवपकश्कादिसामभ्रीं सम्पा शमे YA छषतनित्थक्रिय)ऽमुकप्रयोजनसिष्धयथे विना- यकभ्ान्तिं करिष्ये इति aye श्ताध्ययनवन्तं ब्राह्मण- माचाथल्वेन हतवा चतुरोऽन्धादटुलिजो हला च wafa: सष आचार्येख ay कारयेत्‌ । तत भाव्यः शमि warfea देणे cere: पिषटेभद्रासनाधमेकं खस्तिवं wat सभ, र ° मारषुशं we उन्तरलोमं प्राम्मोवं संखाप्य aw योपर्णादि- We निधाय ेतवस्तेणाच्छादय तस्व wafey छतखस्िक- मण्डलेषु भव्रशास्फटितेकबणांतुरः कलथांखन्दनादिथ्चिताम्‌ पुष्पमालाषेष्टितकण्ठान्‌ वसवे चधान्धराश्यौ fen टोदक्ेन भदोसङ्कमोदक्ेन वा wanda a वाप. यिला SHAT वराहेण HUA NAAT EAT | आर्य मम गाजाखि सव्ये पापं प्रमं चय॥ इति aay पञ्च सदः aie पातयन यन 0 a 1 9 राला इवच वणमाने Cag andar! Lass ।,. प्रथमः स्तवकः ॥ ae गन्धां दुराधरषां नित्यपुष्टां करोषिणणन्‌ | tact सव्वभूतानां afadiana त्रियम्‌ | दति aay चन्दनादिगन्धौद्धिचिष्य गुग्गशमपि fated स्- कारादिपक्ञवाञ्रिधाय gear विन्यस्य ay vee deste वारे; सम्यूज्य खशाखोक्षां णान्तिं user ugreraiant देधे एणान्धां वा dierfey, विनायकम्‌ पभ्विक्षाञ्च aware: मन्ाभ्वामावाहनप्रष्ठतिभिरपचारः सम्पूजयेत्‌ | मन्ौतु। ॐ aqua विद्रे बक्गतुर्ाय धोमहि | तन्नो दन्तो प्रचोदयात्‌ ॥ १॥ ॐ. सुभगाये fan? काममालिन्यै धोमहि । तन्नो गौरो प्रचोदयात्‌ ॥२॥ इति) wa खथाखोक्तेन विधिना wit प्रतिहाप्य शरु ज्रपयिल्वा भराश्यभागान्तं MAT WaT ACTIN sefing सर्वोषधिचू्ेबन्दनागुखक ar रिकादिभिद् बिलिपताङ्ग ` mart भद्राश्ते उपवे खग्यद्यादिमार्गेख सस्तिवाचमं “aig | अथ ऋलिक्छडित भाषाः पतिपुचदतौभिः पुर- प्रौ, एाक्षनोराजनं यजमानमभिषिष्धेत्‌ । तज प्वदेशाष खितं gh | as i यतधारङ्षिभिः पावनं weg | Tha पावमान्धः पनन्तुते॥ (ति मन्तेशाभिष्िषि ततो द्चिरशं कुश्चमादाय राजा भगमिन्धो ठडसतिः। RG । विधानपारिजातै भगमिन्द्रश्च वायु भगं सप्तयो ददुः ॥ बूत्यनेन मन््ेणाभिषि्य ufaafenafed quarera यन्ते केशेषु दौर्भाग्यं सोमन्ते यच्च मूरैनि। ललाटे कण्योरश्णोरापस्तदघ्रन्हु ते TT It aft मन्ते णाभिषिच् उत्तरं कुब्धरमादाय award शतधारखषिभिः पावनं क्षतम्‌ । तेन लामभिषिश्चामि पावमान्यः पुनन्तु ते॥ दूति मन्धेखरिरभिषिश्चेत्‌। भरथाचायः खतव्यपाणिग्टहोत कुशान्तरिमे यजमानथिरसि सार्षपं तेलमौदुम्बरेण सुवेणादाय षडाइतोजंहइयात्‌ | AM AMT यथा, | ॐ faara aret | यथादेवतं त्यागः। ॐ afeqara,. AIST | ॐ QIATA AIT । ॐ ACIS ATCT ^ ॐ FUNG खाहा । ॐ uagwa aes! |. af यजमानभिरसि yar एतैरेव ag finia सस्िब्रम्नौ पूव + छतं चरु इता Wand समाप्य wa: wag प्रागादिटिश, इन्द्रा दिब्रद्मान्तेभ्यो दे यदेवेभ्यश^प्तन्तलिङ्गकमन्तेः aly न्‌ दश्वा यजमानं ज्ञापयेत्‌ | भथ ज्ञातः VATA”. वजमानो गुरुणा सहितो विनायकाय म monk कायै च किरि दवहतसम्पणा वष्ततण्लांस्तिशपिषटभिितोदनं पक्ापक्षा({ मद्यान्‌ तवा- re ee ee ७ Snkte way entte इति aida wa’) देना दिक्सन्बन्धौदा Raga इत्यधेः । प्रथम, स्तवकः | Re fauate मूलकं पूरिकापूपान्‌ वरलपिष्टविकारान्‌ उष्डरका रपूपभेदास्तव्छजः दध्यन्नं पायसं सगु्पिष्टमोदर्कांश्च उप- हारत्ेन हयोर्गपेशाभ्विकयौविचिव्रारि पुष्पाणि त्रिविधां सुरा मपि निषैदयेत्‌ प्रत्येकम्‌ । मल्छणाने माषादिः, सुरास्थाने mawafed Ok देयमिति fren । ततः पूर्व्वक्षगायवोभ्वां — qurafe fran विनायकमुपतिष्ेत्‌ | पश्यानमन्ा यथा | eu देहि यशो देहि भगवन्‌ देहिमे भमम्‌। qerete धनं देहि सश्वोन्‌ arate देहि मे ॥ reg भम्विकोपस्थानम्‌ | तदुषसानमन््ाः | wu देहि ast देहि भगं भवृति देहि भे। qurefe इत्यादि समानम्‌ tt पः WA FMAM A sawed कताक्षतं तण्डलादि aaa निधाय चतुष्पथं गला तत्रोपलिष्य क्खमाश बलिं निदध्यात्‌ । ` ` ग्बाञ्च यथा | ५ er 74२ श्नन्छिमे देवा भ्रादित्या वसवस्तथा मर =F TAT; सुपर्णाः TANT VT: urare पिशाचा मातरस्तथा ताज्ञा योगिन्यः पूतनाः शिवाः ॥ दि गन्धष्वां नागा विद्याधरा नगाः, असुरा शाकिन्धो 3 TUAT [11 11 ए To te tad | अन्धका इति ख-पुतड qa: | qe । विधानपारिजातै दिक्पाला लोकपालांश्चये च वित्रविनायकाः। जगतां शान्तिकर्तारो ब्रह्माद्याख महषयः | मा विग्र ata & ard ar सन्तु परिपन्विनः। सौम्या भवन्तु SATS WARAT: FSTAAT: + एवं वलिं car zea weer aaeqefent दचिर्णां सप्रतिमामाचार्याय cer wane aaat दिशां दा ब्राह्मणान्‌ भोजयिलला च तदाशिषो wataTy | इति विनायकशान्तिविधानम्‌ | भथ waited ग्रहथानि विधानम्‌ | तख ग्रौकामः शान्तिकामो वैति फलसंयोगैऽपि एवं विनायकं पूज्य avida विधानतः कमणां फलमाप्रोति दूति याज्वटक्येन सववकामसाधारणवोक्षेः | तश्च येषां शाखिन्‌. खग्रद्मादावभिहितं तैम्तदेवारुष्ेयम्‌ | awe वा aE ~ मित्यादि qa: | येषां च wma नोक तेरो -प्गादि- सत्यु ल्ञमरुषयं खृतोनां सव्वेसाधार ण्ठेन प्रहतः 1.८.“ यान्नवद्कधयः | ` 1 ओकामः शान्तिकामो वा ्रहयज्नं ॥माचरेत्‌ । हच्यायुःध्पुशिकामो ar तथेवाभिचः नपि I ण + इष्यायुरिति क-पुशके पाठः| प्रचमः WaT: | aa सोमो महोपुच्चः Tage हह स्तिः शक्रः WHA राः कैतखति ग्रहाः स्मृताः ॥ ताख्कात्सछरिकाद्रक्तचन्दनात्वरंकादुभौ । रजतादयसः सोसातांस्याक्राया TIT: क्रमात्‌। BAVA TS लेख्या AAAWAIY वा | यधावगी प्रदेयानि वासांसि कुसुमानि च । खपंकादुभाविति हयोः खणमयत्वम्‌ | WATS बलय्चैव धूपो देय गुग्ुलः | RUM मन्तवन्तश्च चरवः प्रतिदंबतम्‌ ॥ साक्तष्णेनः इमं Zarp श्रमिमूश दिवः ककुत्‌ | Sema fas च ऋचो यथासंख्यं प्रकोत्तिताः ॥ + Wada रजसा वतमानो निवेशयत्रमतं awe | ह्रिण्छयेन सविता char Sat याति yaaifa पश्चन्‌ ॥ व (१. ९५्‌, र्कक्‌ |) = = ~ ~~ ~ - ~ ॐ = a . = Rt + ga देवा भसपनं BIR महते UMA महते ज्येष्ठाय महते नानगन्यायेन््से- ९ `“ पाय । इूममन्नष्य GHAR पच्रमप्तषये gua fan एष vise राना FT ब्राह्मनं रान्‌।। (2. Boh, यन्रुः।) $ = fem ककुत्पतिः vfaar a4 | अप) taifa f इ eraaid प्रति ति ॥ (TH, ४४१. (CS |) fe afaergn संजय aay aiuqqua भङ्खोतरसिन्‌ विवरे देवा यजमागष सोदत। (१५अ. ABH, Bq: 1) § काणात्काख्डाम्ररोडन्ति परुषः परूषस्पदि। RX ॥विधानपारिजातै ह्स्ते भतियदयथशसयेवाव्रात्परिच्रुतः१ ।. शत्रो देवोस्तथा Aways कतु क्णखवमिमास्तधा ॥ war: पलाशः खदिरसूबपामारगोऽथ पिप्पलः । छदुम्बरः Mal Fal कुशाख समिधः क्रमात्‌ A एककस्य aenaaerfantata वा | षोतव्या मधसपिभ्यां दघरा New वा युताः। गुडोदनं पायसच्च हविष्यं च्ोरषाटिकम्‌ | दध्योदनं हविशुणं मांसं चित्राब्रभेव च ॥ ददाद्रदक्रमाटेतदहिजेभ्यो भोजनं बुधः | शतितो at यथालाभं aa बिधिपूव्बंकम्‌ | धेनुः शङ्कस्तथानद्ान्‌ हेम वासो इयः क्रमात्‌ | RUT गोरायसन्डाग एता बं दच्तिणाः क्रमात्‌ | यस्य यख यदा FM: तदा यत्रेन पूजयेत्‌| । बरह्मणेषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ ककन ee = ee ee oe ret

यजदत्य् mefefa ayaa WG: | १८ विधानपारिजातै शनो राहुः कैतुरगिनिः was परिधिदटेवताः। ऋतुः सत्यो वसुदे्तः कालः कामोऽनिलोऽनलः ॥ पद्धिराः पुतदहथेव क्रतुः प्राचेतसस्तथा | वशिष्ठश्च शगुधेव तथा नारद एव च ॥ uate sana दक्तिणि पंकिदेवताः | ब्राह्मो मारैष्वरो चैव कौमारो वैष्णवी तथा ॥ Alsat चैव चामुण्डा वर्णः सरितां पतिः। दशुदख सुरोद् दध्योदो रुडसागरः । gate: ल्ोरसिन्धुख पिमे पंकिटेवताः | WITT Was सोम धयवानिलीऽनलः ॥ अजेकपाटदित्रभ्रो विरूपात्तोऽध रवतः, VATS प्रभासश्च FATaT देवताः | एता उत्तरतः पुज्याः सव्वलोभद्रदेवताः | इनद्राम्निमध्ये खाने च viet परिपूजयेत्‌ | पागनेययमयोमध्ये विश्वेदकाः सपैदकाः । यमनेक्छेलयो मंष्ये सष यत्तां पूजयेत्‌ | नेकतवरुणयो मध्ये भूतना गां ख" पूजयेत्‌ | वरुणवायव्ययोमध्ये गन्धर्व्वापरसस्तथा | वायव्यसोमयोमध्ये TINS तु कारयेत्‌ ॥ # पत्य द्यपि gaa पाठः| † yamuty vata क-पुलक्ष qa: | प्रथमः स्वकः | १९. सोमस्येशानमध्ये च इद्रानेकादशान्‌ यजत्‌ | ईशानस्येन्द्रमध्ये तु भादित्यान्दादभेव तु | खयग्भसोमयोमध्ये महादेवं प्रपूजयेत्‌ । ` स्कन्दं नन्दोष्ठर श्चैव तत्रैव च HUTA । हुहिषैशानयोमध्ये दक्तादोन्‌ सप्र पूजयेत्‌ परभष्ठोन््रयोरमध्ये दुगं वि शुच पृजयेत्‌। दु हिणाग्ने ययो म॑ध्यं aut वे at संयजेत्‌ | ब्रह्मणः पादमूले त एथिवीं तत्र पूजयेत्‌ ॥ विरिञ्चियमयोमध्ये ay रोगां पूजयेत्‌ | ्रह्मनैक्तयो मध्ये पूजयेश्च गणाधिपम्‌ | ्रह्मवायव्ययोभध्ये मरुतस्तत्र. पूजयेत्‌ | विरि्धिपाशिनोमध्ये भां खानं विदुबधाः ॥ गग WAT RUT यमुना च सरखतो। तापो च AAS] चैव यजत्तज्रैव सप्तकम्‌ ॥ लवगच्छादिकान्‌ सव्र सागरां स्तत्र वे यजेत्‌ | कणिकोपरि भेर स्यात्सत्ये परिधिकं ततः ॥ सोमादिसब्रिधौ चैव ्रायुधानि क्रमेण | गदां वरिशलं assy शक्तिदण्डासिपाशकम्‌ ॥ अङुःश यैव तदाद उत्तरादिक्रमेण तु, गोतमोऽय भरदाजा विश्वामिब्रोऽथ कश्यपः। जमदम्निवंगिष्ठश्च भज्रियैवाय ana: | प म णाक करान - i ny ar =. — _~ "णीय इ 8 | 9 Be प[र्[धद तत्त पुरक qa: | Bo विधानपारिजात भरन्धत्यष्टमो चव प्रयष्टव्या भ्रथान्तिमे% ॥ परिधो प्राकूक्रमेणेव Tess मातरः । मण्डलस्य वदद पूत्वदिक्रमयोगतः ॥ मध्ये aa प्रतिष्टाप्य सोमादिग्रहकान्‌ यजैत्‌। स्था प्येवं देवताः WAT: सम्धुज्य च यथाविधि ॥ कुण्डं वा खण्डिले वागन प्रतिष्टाप्याय होमयेत्‌ | तिलाज्चैदेशसंख्या का sem: प्रतिदैवतम्‌ | aed ब्रह्मणे तु इन्द्रादोनां यथाविधि | बलि दन्याग्रयन्नेन यथालाभं विचक्षणः | एवं मण्डल दे वां पूजयेन्मण्डले TF तस्य देवाः प्रसोदन्ति छतं क्म शुभावहम्‌ ॥ अनिष्टा मण्डले दवान्‌ कश शान्तिकपौष्टिकम्‌ | य: कराति a gaat मोघं तत्तस्य चेष्टितम्‌ ॥ दति सव्वतोभद्रादिमर्डलविधानम्‌। प्रथ स्रोसम्बन्धोनि विधानानि saya | तत्रादावपुष्पवतोत्वहरं विधानम्‌ | मदनमहाणवे पितामहः | सुत्परिपासातुरं नारो भत्तीरमवमत्य art | सिष्टात्रे खयमश्राति तेनापुष्यवतो भेत्‌ ॥ मी 2 । ~~ ~ ~>" * भानुर्‌ इति ग-पुश्रके पाठः| प्रधमः स्तवकः | ४१ war: शान्तिं प्रव्यामि सविधानं हिजोत्तम | पायसं जुहयात्त्र मधुसर्पिःसमन्वितम्‌%# | अष्टोत्तरसहस्रं वा शतमष्टोस्षरं तु वा॥ | zat a THAI ATTEYTATA | मिथनानि च पञ्चाशद्धोजयेन्िष्टमनब्रकम्‌ | दद्यासोभाग्यवस्तनि तेभ्यः शक्चतु सारतः ॥ द्तवस्तवराजञ्च eftgraa धान्यकम्‌ । विकारवश्च गो्तोरं कुसुम्भं कुसुमं तधा | तवणञ्चाष्टमं श्येतस्सौ भाग्या्टकसु च्यते ॥ तवराजं सोभाग्यकरं सुवण्दरावकं द्रव्यं, कपूर WATT aT | विकारवदोन्नोरमामिक्चा दधि at | एवं क्रते विधाने तु चेद्रजो- गनाभावस्तदा शक्यलुमारण कर्णामाहत्ति. कार्या | इति भ्रपुष्मवतोत्वहरविधानम्‌ | प्राग्रजोदशनात्पतीं नयाहता पतत्यधः | BART शुकस्य ब्रह्म -यामवाप्रयात्‌ । ति प्रयोगपारिजातैऽभिदहितलादवश्यं wierd कर्म mu fafa भावः| —~e ० @ अन क 9 ee षी भी ee er ee eee aafaafafa क-पुमाक ais: | अध प्रधमरजोटशनविधानम्‌। लत्रादौ शभाकभनिरो्षणम्‌ । वराहसम॑हितायाम्‌ | Waa fers वा शभाशमनिरोक्णम्‌ | waa ज्नातिभिः सम्यग्धद्मश्ास्रविधानतः ॥ अथ वस्रफलम्‌ | शुभाय waar रोगिणो रक्तवाससा । नोलाम्बरधरा नारो विधवा जायत way | भोगिनो पोतवस्त्रा च हद़वस्त्रा पतिव्रता | SHAT शोणवस्तरा च सुभगा Marae ॥ भालोरिते भवेदश्या wart च पुचिणो। WY च विधवा नारो wraag लक्षणम्‌ | ऊढा संवस्सरादन मासे TF तथा खलु I रजसं दश्यते Slat सब्ब देधाशमावदहम्‌। wa तिथधिफलम्‌ | वैधव्यदं प्रतिपदि हितीया qaafeat | सौभाग्यदा SHAT च चतु्धीं सुखनाशिनो i पञ्चमो PANT Aq षो सम्प्तिनाशिनी। सप्तमो धननाशाय पुचदा सौख्यदाऽष्टमौ ॥ मवमो AUST MU wal च qa | पकादश्य्धनाशाय हादभो रतिवर्दिनौ ॥ प्रथमः स्तवकः | जयोदशो शमा श्रेया दुर्भगा च चतुरौ | पौणमासो लमावास्या दुःखरोगविवर्चिंनो ॥ ध मासफलम्‌ | तत्रैव । चज मासि विशेषेण quat लभते yaq | TUS बहु राग्या We रोगाहता भवेत्‌ । WATS छ्प्रजा प्रोक्ता स्राव धनिनो waz | भाद्रे तु THAT ala wifes च यशखिनो५ । कार्तिके निर्धना वाला माभ बड्प्रजा। पौषे स्यात्पुंखलो नारो मापे पुचसुखान्विता | फार्णुने सव्वसम्यन्रा प्रथमर्तौ फलं खलम्‌ | भध वारफलम्‌। भादित्ये विधवा नारो सोभ दैन्यमवा्रयात्‌। मङ्गले चामघाताय बुधे च धनिनो भवेत्‌ ॥ गरौ च भक्तमुखदा कन्य पुचप्रसूर्भृगौ । पबल्यकारणं मन्दे नियते भर््तुरप्रतः + wary Taare | रोगो पतिव्रता eat पुचिणौ भोगभागिनो । पतित्रता क्र भागो सूखधवारादिषु क्रमात्‌ + भथ वेलाफलम्‌। प्रातःकाले रजः सोणा प्रथमं थोकव्ईैनम्‌ । सङ्कवे सुखसम्पस्तिमेष्याङ्‌ धनसन्ततिः । ~~ aqfamafa @ quae पाडः BR ४9 विधानपारिजातै WIN धनावातिः साया मध्यमं फलम्‌ | ूर्व्वरा्े सुखायालं मध्यरात्रे wre: | भपररातेऽधनाशाय प्रधमर्तुफलं स्मृतम्‌ ॥ भथ खानफलम्‌ | VIA सुखावाधिष्छंहदारे वियो गिनी | शग्थायां सुखदा भूमावनेकाप्रत्यसन्ततिः | भय द्रष्फलम्‌ | परत्र हश्यते यत्तु रजः Stat सुखाय aq | वि्ठम्तया तु wee रजो वेधव्यदं ख्मतम्‌ I रजः पश्यति चेत्कन्या पुमान्‌ वा awa भवेत्‌ | स्वयं हृष्टं तथा स्रोणामाकघाताय कर्पते | faq? रजो क~ कामि दुटमिव्यद yqefafa a-yea ais: | NIT: सवकः | ५९ तदाह कश्यपः | उदिते तु यदा qal नारोणां दृश्यते रजः ¦ जननं वा विपत्तिर्वा 'यस्याहस्तस्य wad it भदैरात्रावधिः कालः सूतकादौ विधौयते। रातिंकुर््याचिभागान्तु हौ भागौ पूव्बगामिनौ । उत्तरो शः प्रभातेन युज्यते सृतस्तके | दातावेव समुत्पन्ने सृते रजसि gai | qana दिनं ard यावन्राभ्युदितोरविः॥ शति। तापि देणाचारादिना व्यवस्था द्रष्टव्या | भच रजस्वलाया Beata शुहिविधानम्‌।| सृत्यथेसारे | | रजखलां ज्वरितां aqusefa सचेलमवगाद् भाचम्य दशक्ञत्लो SST aT War at wet भाचाभेदिति। उशना afi | ज्वराभिभूता या नारो रजसापि परिष्व । कथं तस्या भवेच्छौचं शहिः स्याकेन HAT | चतुर्थऽहनि सम्प्राप खगेदन्यातु तां खियम्‌। सा सवेलाऽवगाद्यापः नाता BA पुनः WA I दशदहादशक्षलो वा भाकखामेच पुनः YA: | WR YT वाससां त्यागस्ततः शचा भवेत्त AT | ZITAT ततो दानं पुश्याहेन विषश्ष्छति। भरातुराणान्तु सर्व्वासाभेवं एडिविधोयते ॥ शइति। ५४ विधानमपारिजात भथोदक्याखृष्टानां चेतनानां ate खानम्‌, भ्रवेतनपौटादौनान्तु waaay | तत्र उदक्यादिखष्टाचेतनस्शं भाचमनम्‌ | उदक्छांऽएचिभिः स्ञायासंस््टस्तेरपर्शेत्‌ इति यान्नवर्क्स्ररणात्‌ । उदक्यादिष्टचेतनसखर्थे तु fea. स्यापि ल्ञानमेव। यथाह मनुः , दिवाकौत्तिमुदक्याञ्च पतितं सूतिकां तथा । शवं तत्स्यशिनेव wer स्नानेन शुध्यति ॥ SUIS तु भाचमनम्‌। यथाह aT: | तस्सखणिनं स्फेयस्‌ खानं तस्य विधीयते । जह माचमनं प्रोकं द्रव्याणां प्रोक्षणं तथा ॥ इति , एतदमति विषयम्‌ । बुद्िपृव्स्मशें तु तोयस्यापि aaa | पतितचाण्डालसूतिकोदक्याशवस्पितत्सर््य पस्मे सचेल- सुपस्मशनाच्छध्येदिति गौतमस्ररणात्‌ | चतुथेस्य ताचमनम्‌ | यथाह Sea | उपसपश्याशवचिखष्टं ठतोयच्चापि मानवः | हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य श॒ध्यति ॥ अशस्य उदक्यादिसखशतु देवलः। अशुचाग्खयमप्येतानशुदसु यदि रेत्‌ | स शध्यत्युपवासेन तथा कच्छ्रेण वा पुनः | वादिस्पशं तूपवासः Hay खपचादिके ॥ इति स्मरणात्‌ | एवं प्रासङ्धिकं परिसमाप्य प्रक्ञतसु्ते। विष्णुधर्मोत्तरे | पश्चमे दिवसे खाता हाभ्यामप्यध मङ्गलैः | erat दम्पतिभ्यामित्यथः।' sue वारिभिः ae: पञ्चपल्नवसंयुतैः | तिलकल्कन शदेन शुभकल्वन वं पुमः | wifsag fafagar विधानं नूनमाचरेत्‌ | शुभाचारसमायुक्तः यद्या परया युतः ॥ स्थणख्डिलन्तु ततः क्त्वा स्वस्ति are festa: | भम्निप्रतिष्ठापूरव्वेन्तु हवनं तत्र कारयेत्‌ A अषटात्तरसदहस्रख् जुहयात्तिलसपिषा | प्रधानं पायसं प्रोक्तं सष्टतञ्च सगरकंरम्‌ ॥ साकष्णनति# aay समूहन सिति वा पुनः । quant जपैदिदान्िष्णुसूक्ंः तथेव च ॥ ® मन्दोऽय ३१ पृ wefan: i † anit feat भरतिं एथिव्या वैन्रानरमत भाज्ातमप्रिम्‌। कविं समानमतियिं जनानामासत्रा प्राचन्ननयन दवाः 1 (११ अ,८म. am: 1) ‡ खदु व्यं जातवेदसे देवं ayia केतवः। Vn fawia पयम्‌ | अपत्ये तामवो यदा गचचायं mle) सूराय विबरषचसै। दयादिकमग्वेद्‌)यत्रह्कषय श १९ vse yave बन्यम्‌। § विखोनुकं बौयाखि प्रवोचं यः पाथिवानि विम्मै रजांसि। यो अखभयदुत्तर eee विचक्रमाशस्नषोङहगावः। द्ाटिकमग्देदोवन्रह्मककोकि १५ प्ख परए्टे ग्यम्‌ ye विधानपारिजातै सूपूजापूर्वं कच्च FIA: करवोरकैः। सुरवगगुलुदेयो yore दोप एव च ॥ वङकेरत्तरतो विदान्‌ खापयेकदलीं TATA | 2a. पश्चपलाश्नाच्च पलस्यापि सुलक्तणाम्‌ | पलारईन तदन ATHTRA वा YA: | gaa पश्चपत्राच्चां कदने विराजिताम्‌ ॥ राशौ कतप्रतिष्ठान्तु तण्डलानां DUTTA | AWA परोमागमाढ़कानां चतुष्टयम्‌ । दद्यात्तं विप्रवव्यीय AAATY सदस्तिणाम्‌ | अनलङ्कताय विदुषे ्रोतियाय कुटुम्बिने | दानमन्तो Fat | qua qua देवि रम्भं भाखरवह्नमे । ve मां रजसो दोषादृ्टस्यास्य विगर्हितात्‌ । दाभन तव देवेशः सविता सप्तवाहनः | प्रोतो भवतु मे स्यो Ss FIG FEAT ॥ अथ भाचाथप्राधनामन्वः। पचायत्वं महाभाग रजोदोषं विनाशय! दानस्यास्य प्रभावे रजोदोषाच्च पाहि माम्‌। WIAA पूजयेडल्या AAAATT तोषणः» ॥ ततो वंश्पात्रदानम्‌ | (0 7) = न re प पौर e तोष्पर रित्य ताषथेदिति agus wis: | प्रथमः स्तवकः | गोधमेः पूरयेहं शपात्रं पष्यफलान्वितम्‌ | AAA STAT सोभाग्बदरव्यतं युतम्‌ I तदानमन्ो AAT | श्ररिष्टविनिहन्य्ं मामव गाभिहठह्ये । रजोटोषाषनुखथ सौभाग्यं टेहिमेसदा।॥ इति। ततोऽभिषिचनं Fra eae विशेषतः | वेदविद्धो धनं 2a यथाश्क्या च तपणम्‌ | यस्मिन्वाससि age रजो दु भयावहम्‌ | तदासो यब्रतस्त्याज्चं ततः शान्तिकरं भवेत्‌ ॥ पुच्पोत्तादिसंयुक्लो धनधान्यसुतान्ितः | पत्न्या सह चिरं जोषैव्नोववत्छा qx मोदते | बति faquatat रजोदशनशान्तिविधानं समापम्‌ । सथ शोनकोक्तम्‌ | ्रात्तवानान्तु arent शान्तिं वयामि शौनकः | तिधिवारक्षयोगेभ्यो लैगनसद्रहसप्तमात्‌ ॥ ग्रहेभ्यो दुःखितभ्यब तत्तदोषक्तयाय च। भरवरपुच्ादिलाभाय दम्पव्यारभिददये | vuasts चतुधं वा ग्रहातिष्यपुरस्छरम्‌। तस्मिन्नहनि कत्तव्यमतुदोमं विधानतः | भ्रावाय्यं alanis भुवनेश्डचनुहितम्‌ | way waa वरथेटति जो बहन्‌ ॥ aw eee ~ 9 जोववन्धरतिप्राढीयुक्रः। wala पाठे Gaya | ४ वधानवारिजार् यजमानो fest: साहं शान्तिरोमं warez | गहादोगानदिम्भागे ठेवतापूजनाय च॥ द्रोशप्रमाणशधान्धेन व्रोहिराशिव्रयं भषेत्‌ | कुग्धत्रयं ween तम्तुवस्तादिषेष्टितम्‌ ॥ पूरये्ोयंसलिलैः प्रतिङ्ञमं एक्‌ एथक्‌ | GMAT नवयन प्रसुव भाप इत्यध ॥ WAT प्रयतस्तहदायठ्या च ततः YA: | aaga लिपिदान्यमोषधघानि a ta a ततश्च पञ्चरत्रानि गग्धपुभ्ात्षतादिक्ान्‌। पौषधानि च वश्छन्ते सुनिभिः गान्तिकारणात्‌ । पोडुम्बरं कुशा gat राजोववकविखकाः | विष्णुक्नान्ताय तुलसो विषं शङ्कपुष्पिका ॥ _— we = = क oe ==> = ^~ = ~~ =e == ~ म = ज कि ह 1 7 77 18. 77. ह 1 © मवचंसूतां ववा--ख)।पो fe wad ya. तान ठव Ewa महे रथाय aad: at ata; शिवतमो ta तस्य भाजयवेह नः ऊषतीरिव WING तद्या भरं गमामवः | यथ सत्याय faq, Gt wid} ननययाचनः। (११. ५० म. क्जुः।) ¢ nga चापो महिमाननुतमं कादयो चाति दने faqaa: | nus oT चेषा ह चक्रतु; ५ दइतरौकलामतिसिन्ुरोनसा। (१० म्‌, 9६ तु. HE ) ‡ जापः पुनन ahead get पूता garg aq | gag wmeafade पूता gay aq ॥ ९ खर सभोव्यच aur दुखरितं aq | ae पुनन्तु MITT) Weare प्रतिष्डं लाहा प्रथमः MATH, | #.€ शतावय्येख गन्धा च निगृण्डो सषपदयम्‌ | अपामामः THING पनसो TANT ॥ प्रिय ङ्वश्च गोधूमा तोंहयोऽष्लय एव च । चोरश्च दधिसम्मिथं पद्मपत्रं तथोत्नम्‌ कुरण्ट कतय FU वचाभद्रकसुस्तकाः | दातिंशदोषधानोह प्रधासग््मवमाहरेत्‌ A गजाग्वरग्यावर्ोकसङ्माद SM HAT | राजहारप्रवेशाच्च सृदमानोय fafqaz । कुख्रखापनभित्याद्यास्तन्तश्मन्तेण कारयेत्‌ | सृत्तिकाश्चौषधादोनि aay प्रतिपैत्क्रमात्‌। कुख्भोपरि ater कास्यं वा तास््रभेव at BUG वेणुपात्रं वा खवश्रवित्तानुसारतः॥ पाब्ोपरि न्धशेदस्तं प्रतिमां भुवनेषखरोम्‌ | AHS वा MAGA CTU पुरन्दरम्‌ ॥ चार्यः पूजयेहेवोमक्गाद्यावरणानि च । भन्योवा पूजनं FATA मन्तसारया। इन्द्राणीं पूजयेदवोमिद्रागोमास नारिषु" | क्रमेण पूजयेदिन्द्रमिन््र ला aud वयम्‌ A eo, कः a —— = क च्छ = न्क जकः = - EE eee ge er © aq द्यत्र लयति ख-पृश्के az: 1 † शन्द्र।खोमासु भारि मुभनामहनग्रम्‌ । We अपरम arg ALR तविश्रशादिद््र ene: चछमगवेदद्रह्मकद। ¡| अगिवहुषर्च दव्रयिथते। ce Te Zeer | ya विधानपारिजार, यजमानो fest: सां शान्तिहोमं समाचरत्‌ | गहादोशानदिगम्भागी टेवतापूजनाय च॥ द्रोशप्रमाणधान्धेन व्रोहिराभिव्रयं भषेत्‌ | quad न्यसेद्राशौ तन्तुवस्त्ा दिवैष्टितम्‌ ॥ पूरयेत्तोथसलिलेः प्रतिङुग्भं एथक्‌ एक्‌ | QAM AAA प्रसुव श्राप इत्यध tt WAT प्रयतस्तहद्रायठ्या च ततः YA: | wage लिपदाग्धमोषधानिचर्मच। ततश्च पञ्चरत्नानि गन्धपुभ्पाक्तषतादिक्रान्‌। भोषधानि च qed मुनिभिः शान्तिकारणात्‌ tt Wyant कुशा दूणा राजोववकविखवकाः | विण्शुक्रान्ताय तुलसो विषं शङ्पुष्िका ५ ४ gra pene non [1 श ee eS ee ee =e —————w = a श 1 । [व 9 ०9 1 ` © FIVER यवा--अापोडिहा ममोपुवः।, ता नठ्ज्जं दषातनः। महै waa awa ost ata: शिवतम te ae ate मः Salita HAG | Aaa गमामवः। ae स्वाय जिन्वध । St Val लनययाचनः। (Ut W Xe म. 8% 1) ¢ nee चापो afeaaqaa कादं चाति eek faraa: | ५७, oT चेध। [इ amg; प्इलरोषामतिसिनुरोनसा। (१० म, ०२ सू. रक्‌ ) ‡ जापः पुनन्तु viet get पूता पुनातु arm | yng awmeafate पूता garg साम्‌ | uqieuniiang aur दुश्खिति aq | ae पुनन्तु लामापो भअदताख प्रतिबहं लाहा। Memes. ७, = - प्रथमः सवका; । ` ५९, शतावय्येख गन्धा ख निगृ्ो सषेपहयम्‌ | अपामागः पलाशख्च पनसो नोषकस्तथा ॥ प्रियङ्गवख गोधुमा ब्रोहयोऽशय एव च| ace efuafaa पद्मपत्रं तथोत्यलम्‌ ॥ कुरण्ट कवय FA वचामभद्रकमुस्तकाः | दातिंशदोषधानोह प्रथासममवमाषरेत्‌ | TAVATAT TM HAF AS STAT | राजहारप्रयेशाचच सृदमानोय निक्षिपेत्‌ । कुखखथापनमित्याद्यास्तन्त मन्तरेण कारयेत्‌ | सृत्तिकाश्चोषधादोनि aay प्रतिपत्क्रमात्‌ ॥ कुशोपरि gear ate वा तास््रभेववा। wag ayaa वा qaufaarqarea: it पात्रोपरि न्धसेदस्तं प्रतिमां भुवनेखरोम्‌ | AAS वा UIT इन्द्राणोश्च पुरन्दरम्‌ | चार्यः पूजयेहेवोमक्काद्यावरणानि च । Wl aT पूजनं क्ुग्याद्रायत्या AMAT । इन्द्राणीं पूजयेदवो्मिन्राणोमासु नारिषु | क्रमेण पूजयेदिन्द्रमिन्द्र at हषभं वयम्‌ | । [षी —_— = ta _—_—- A eet SPT $ aq इयत व्यति ख पुरक पाठः। t द्न््रशोमामु नारिषु मुभगासहमन्व्म्‌। नाजा बअपर्चन लर नर. पतिदश्रादिन्दर snc: | wetfenune | t waguesenfagna: ६१४ Te zea | विधानपारिजातै भरतेन त्रिधिनाचार्थंः प्रूजवेहेवतात्रयम्‌ | भरावाहनादिकषकलेरुपचारीः TTR TAR ॥ TUT CITT FA Heat भुवनेश्वरीम्‌ | जपेदाचायये Welln TTT ॥ ana दचिणं gauafanat जपत्तया | चत्वारि agqartfay चतुर्मन्नान्तराणि a | daguaat Fal भद्रय्ोरुद्रसंख्यया | was walfaaqay तत्रैव च स्प्शच््नपेत्‌ | कुम्भस्य ofat देशे शान्तिहोमं समाचरेत्‌ | अन्वाधानं ततः कुखादोमं तत्र समाचरेत्‌ | पूणप्रात्रनिधानान्तं weararatt feat: सह | दूव्वोभिस्तिलगोधुमिः पायसेन तेन च ॥ [कवक ee? क्म => ~ = ~~ = ~ ~ =-= हरग्यवणां Way सुव्रजतप्रभमम्‌। ret हिरण्यं लौ matt म agp दध्यादिकं Nama Waeqh ~ eee भि ७ विधानपारिजातै समुद्रज्येढाः+ शत्रो वातः पवमानः YI: द्येतेरनुवाकै- रमिषिश्च दम्पती अहतवासांसि धारयिता भाज्यावेत्तणपातरं सम्पाद्य रूपं sabia विलोक्य anima सदक्िण- arora aay अवःपिर्डकार्पासकं बलोयकमादाय वोज-. ग्भमन्तसुचाथ सत्यखरूपं aI सदक्तिणाकं . दला नोराजनममुभूय दं प्रविश्य भ्राचायेब्रह्मकलिग्भ्यः फलं प्रति, मष्ट तेषां efaut दत्वा warata प्रतिमादानं कला दश- दानानि कछला पङ्कदोनान्यल्लपणजनान्‌ सन्तप्ये शतं पञ्चाशत्‌ पञ्चविंशतिं वा ब्राह्मणान्‌ भोजयेदेवं सव्व रिषटणान्तिभवतो- त्याह भगवान्‌ बोधायनः | इति बोधायनौये णान्तिकाक्डे रजोदगंनशान्तिखण्डः | # मन्ोऽयं ६२ TR प्रदशितः। t Mal वातः पवतां शर्र्तपतु सूयः | शत्रः afanzea: प्रजन्धी अनिवर्षतु ॥ (९६ भ्र, १०, यजुः |) ङ्प दपं प्रतिङूपौ बभूव ++ aee कपं wiaqaqr | sea} मायाभिः पुरुद्प दूयते युका हाश्च इरयः NAM I (९ म, ४७य्‌. १८ कक्‌ |) अध. बौधायनोक्षशान््ुपयोगोनि तेत्तिरोयशाखोश्ञानि सर्वनकत्राणामष्टौ वाश्ान्यु्न्ते | ॐ अग्निन; पातु कत्तिका: न्च टेवमिद्दियम्‌ | Scala विचक्ष विरासं Geta नः | यस्य भान्ति रश्मयो यस्य केतवः यस्येमा विश्वा मुवनानि सवा । स सत्तिकाभिरभिसंवसानः ufaat 2a: सुवितं दधातु । प्रजापते रोहिणो वेतु पत्रो विश्वरूपा वहतो चित्रभानुः ॥ १ ॥ सानो AWA सुविते दधातु यथा Mia शरदः Bale: । रोहिणो देव्युदमात्पुरस्तात्‌ विश्वा रूपाणि प्रतिमोदमाना ॥ प्रजापतिं इविषा वहैयन्तो प्रिया देवानासुपयातु यन्न्‌! सौमो राजा BAATT भागन्‌ शिवं aaa प्रियमखय uta i भाप्यायमानो बुधा जनेषु रेतः प्रजां यजमाने दधातु ॥२॥ धट. विधानपारिजाते यत्ते नचत्रं खृगशोषंमस्ति प्रियं राजन्‌ प्रियतमं प्रियाणाम्‌ | तस्यैते सोम हविषाविधेम wa एधि feat शं चतुष्ट i श्राद्रया रद्र प्रथमान एति sat देवानां प्रतिरन्नियाणाम्‌ | नक्तत्रमस्य इविषा fata मा नः प्रजां रोरिषन्मेति वोरान्‌ ॥ हेती रुद्रस्य परिणो gua राद नत्तत्रं जुषतायः हविनः॥ १। प्रसुञ्चमानो.द्रितानि विश्वा WaT Mey सन्रुदतामरातिम्‌। gaat देव्यदितिः शृणोतु yaad नः पुनरेतां यत्नम्‌ ॥ पुनर्नो cat भभियन्दुः way पुनः gaat हविषा यजामः | एवा न देव्यदितिरनवं विश्वस्य wal जगतः प्रतिष्ठा | पमब्बस् इविषा वरयन्तो प्रियं देवानामप्येतु पाधः॥ ४॥ Sela: ATA जायमानः तिष्यं नक्चन्रमभिसम्बभूव | प्रथमः स्तवकः | ष्ठो देवानां एतना fay: दिशोनु सववा Waa at भलुं I तिष्यः परस्तात मध्यतो नः avafaa: परिपातु पात्‌ | बाधतां इषो Ws AGATA सुवोश्चस्य पतयः स्याम । दद्‌ सपेभ्यो हविरस्तु जुष्टम्‌ प्राग्रेषा येषामनुयन्ति Aa: i ५॥ ये भन्तरित्तं एथिवीं लियन्ति त नः सपाः सो इवमागमिष्ठाः। ये राचने सुथ्स्यापि सपाः ये दिवं टेवोमनुसश्चरम्ति॥ येषामाग्ेषा अनुयन्ति कामं तभ्यः aaa yA Ae उप्ता; पितर ये मघासु मनाजवसः FAAS YRAT: ॥ त नो aaa हवमागमिष्ठाः autfuad प्रयतं जुषन्ताम्‌ ॥ ९ | ये अग्निदग्धा ये नाग्निदग्धा; येऽमं लोकं पितरः ्ियन्ति। aig वियामुचन प्रविद्म मघासु AWY PRA जुषन्ताम्‌ i विधानपारिजातै गवां प्रतिः फलानोनामसि लम्‌ तदशमन्वरुणमित्रचार्‌ | ad at ad सतितारय्‌ सनोनाम्‌ जोवा जोवन्तमुपसंविशेम ॥ येनेमा विश्ठा भुवनानि सनिता यस्य टेवा अ्रनुसंयन्ति चेतः ॥ ७ ॥ भयमा राजा जरसतु विष्मान्‌ फद्गुनोनाश्षभो रोरवोति | ग्रष्ठो देवानां भगवो भगासि तत्वा विदुः फर्गुनो स्तस्य वित्तात्‌ ॥ भस्मभ्य WAAAY सुवोखं गो मदश्वद्पसन्ु SE | भगोददाता भग द्व्रदाता भमा Sat: फगुनोरा विदेश ॥ WA प्रसवं गमेम यत्र देवैः सधमादं मदेम Ic I wat ea: सवितोपयातु हिरण्मयेन qaar रथेन | वदन्‌ FAY सुभगं विद्म नापसं प्रयच्छन्तं पपुरि पुण्यमच्छ ॥ हस्तः प्रयच्छ Bad वसय: दत्तिणेन प्रतिण्द्वोम एनत्‌ | प्रधमः सवक, | दातारम सविता विदेय योनो दस्ताय प्रवाति awe tt तशा नत्तब्रमभ्थति चिरं way ad युवतिं रोचमानाम्‌ ॥ € | निषेशयन्रमताकल्याप्च रूपाणि fauna भुवनानि fanart aaa ag faat विचा तन्नन्षत्रं भूरिदा wy मद्यम्‌ | तत्रः प्रजां वौोरवतो सनोतु गोभिर्नो अश्वः समनक्त ATT | वायुने व्रमभ्यति निच्यां. तिम्मश्द्गो हषभो रोरुवाणः ॥ समौरयन्‌ भुवना मातरिश्ठा अप दइषायृसि नुदतामरतोः।॥ eeu तत्रो वायुम्तद्‌ eat गातुः Amar भूरिदा Wey मह्यम्‌ | तन्नो Saal भ्रनुजानन्तु कार्म यथा तरेम दृरितानि वि्वा॥ दूरमस्मच्छ त्वो यन्तु AAT: तन्नो वायुस्तरितानि विश्वा । [9 9) । ee एणी ee क ee भक क न = SL I eS ae e निहा प्रषोतौति ख-पत्तके az: | It ८६ GR fauraatfcata afemiat ayat तददिशाखे तत्रो देवा भनुमदन्तु TNA | पशात्पुरस्ादभयनत्रो भसु नक्तब्राणामधिपन्नो विशाखे ञरेष्ाविन्द्राम्नो भुवनस्य गोपौ ॥ ११॥ विषूचः श्रजरुनपवाधमानीौ श्रपक्ुधं नुदतामगरातिम्‌। पूर्णा पञ्चादुत BMT पुरस्तात्‌ उक्मध्यतः पौणंमासो जिगाय | तस्यां देवा ्रधिसंवसन्तः उत्तमे नाक इह मादयन्ताम्‌ | wal सुवश्च युवतिः सजोषाः पौण माख्यदगाच्छोभमाना ॥ श्राप्याययन्तो दुरितानि विश्वा SU दृष्टां यजमानाय यज्ञम्‌ ॥ १२॥ चित्रभानुर्यजमाने दधातु इविनः पाथवेतो जुषन्ताम्‌ | चेतो मदेम रोचमानामरातो- गोपौ यन्नम्‌। इति प्रथमोऽनुवाकः । अथ हितोयोऽमुवाकः | WAR इव्यैनभसोपसद fad देवं fanaa at we | भतुराधान्‌ हविषा वहैयन्तः शतं BAA शरदः TAT: | चित्रं नक्षश्रसुद गात्पुरस्तात्‌ भनुराधास इति ददन्ति | तच्छिर एति पथिभिदेवयानैः हिरमयै वि ततेरन्तरिचे ॥ Cal ज्येष्ठामनु नक्षब्रभेत्रि थस्िन्‌ ot SATA ततार ॥ १। तस्मिन्वयम रतं दुहानाः तुधन्तरेम .द्रितिं दुरिष्िम्‌ | पुरन्दराय aug ष्णवे भ्रापाढाय सहमानाय Blea ॥ इन्द्राय ज्येष्ठा मधुमदहाना BARU यजमानाय लोकम्‌ t मूलं प्रजां बोरवतों विदेय पराये तु निक्तिः पराचा ॥ गोभिनचत्रं पशभिः समम्‌ श्रहभूयादृयजमानाय AWA ॥ २॥ ८४ विधानपारिजात अहर्नो भरद सुविते दधातु मूलं नक्षचमिति यददन्ति | प्राचीं वाचा निकेतं नुदामि शिवं प्रजाये शिवमस्तु मह्यम्‌ ॥ या दिव्या भ्रापः पयसा सम्बभूवुः या भन्तरिक्षा उत पाथिंवोयः । यासामाषाढ़ा अनुयन्ति कामं तान रापः शथस्योना भवन्तु ॥ UTS कूप्या ATA नाद्याः समुद्धियाः याच वैशन्तोर्त प्रासचोयः ॥ 2 ॥ यासामाषाढा AY भक्षयन्ति तान WIT NUMA भवन्तु | aa विश्वे उपगणखन्तु देवाः तदाषाढ़ा भ्रभिसयन्तु AAA ॥ AANA प्रथतां पशव्यः कषिद्ठ्टिर्यजमानाय कलयताम्‌ | UUM कन्धा युवतयः सुपेशसः AURA, FRA वोय्यवतोः ॥ विण्वान्दवान्‌ हविषा वचैयन्तोः अषाढाः काममुपयन्तु यजनम्‌ ॥ ४॥ यस्िन्‌ ब्रह्माभ्यजयसन्बमेतत्‌ मुद्ध लोकमिदम्‌ च सब्बम्‌ । प्रथमः स्तवकः | तत्रो नक्ष्रमभिजिदिजित्य fad दधालद्ृणोयमानम्‌ ॥ उभौ लोकौ ब्रह्मणा सच्ितमो amt नल्षत्रमभिजिदिचष्टाम्‌ । तस्मिन्‌ वयं पृतनाः सच््नयेम तन्नो देवासो अनुजानन्तु कामम्‌ ॥ Rafa योणाममृतस्य गोपा पुण्यामस्या उपगरणामि वाचम्‌ ॥ 4 | मदी देवीं विष्णुपन्नोमजुखयां प्रतोचोमेना्ं इविषा यजामः aut विष्णुरुरुगायो विन्नक्रमे avi दिवं एथिवोमन्त रितम्‌ | AMI खव इच्छमाना पुणः श्लोकं यजमानाय क्षगवतो | अष्टो Sal वसवः सोम्यासः चतस्रो देवोरजराः खवः ॥ ते यज्नं पान्तु रजसः पुरस्तात्‌ संवत्सरोणम रतं खस्ति ॥ ६ ॥ यज्ञं नः पान्तु वसवः परस्तात्‌ दङिणतोऽभियन्तु खविष्टाः | पुण्यं नल्षश्रमभिसंविशाम मानो भरातिरचग्रधसागन्‌ | ८४ ८६ विधानपारिजातै चस्य राजा AAAS ars: aaararey शतभिषग्वसिष्ठः | तो देवेभ्यः AYA दौषमायुः श्रत awart भेषजानि धत्तः | यन्त्रो राजा वरुण उपयातु त्रो विश्वे भरभिसंयन्तु देवाः ॥ ७ ॥ aa Tea शतभिषग्जुषाण दो॑मायुः प्रतिरद्ेषजानि | TH एकपादुदगा्पुर स्तात्‌ विश्वा भूतानि प्रतिमोदमानः। तस्य देवाः प्रसवं यन्ति wa प्रोष्ठपदासो भरतस्य गोपाः | विस्ाजमानः समिधान उग्रः भान्तरित्तमरुहदगन्द्ाम्‌ ॥ avy qa देवमजभेर्कपादं प्रोष्ठपदासो waafa सव्वं ॥ ८ ॥ प्रहिर्बक्चियः प्रथमान एति ASl देवानामुत मानुषाणाम्‌ | त॑ ब्राह्मणाः सोमपाः सोम्यासः प्रोष्ठपदासो मभिरल्षन्ति सं | चत्वार एकमभिकर्म देवा; प्रोष्ठपदास इति यान्‌ वदन्ति ¦ TAA: सवक | ते afua परिषद्यं सुवन्तः ufe caf नमसोपसद्य | पूषा रेवत्यन्वेति पन्यां पुष्टिपतो पश्पावाजवस्यौ ॥ € ॥ इमानि हव्या प्रयता जुषाण qual यानैर्पयातां यज्ञम्‌ | चुद्रान्‌ पशून्‌ Tag र्वतो नः गावो नो अश्वामन्वतु पूषा | अत्रं रत्तन्तो बहुधा fred बाज सनुतां यजमानाय AAT | तदश्विनाव्वयुजोपयाता्धं शरभं गमिष्ठौ सुयमेभिरण्वैः ॥ खं नक्षत्र ५ हविषा यजन्तौ मध्वा TAA यजुषा समक्षौ ॥ ee ॥ यो carai भिषजौ waratet विश्वस्य दूतावख्तस्य गोपौ | तौ Tat जुजुषाणोपयातां नमोऽख्िभ्यां ज्णुमोऽष्ठयुगभ्याम्‌ ॥ भरपपापानं भरणोभरन्त॒ तद्शरमो राजा भगवान्विचष्टाम्‌ | लोकस्य राजा AKA मान्‌ हि सुगं नः पन्यामभयं RANT ।॥ ८9 द विधानपारिजात यस्िन्रक्त्रे यम एति राजा यस्िब्रेनमम्यषिश्वन्त Zar: | तदस्य चित्र हविषा यजामः भपपामानं भरणोभरन्तु निवेगनौ यत्ते देवा अदधुः । ११॥ ततार AW प्रासचोर््या यान्तु aa aay af दवा अनुयन्ति | सव्वं वाजवसूथो समुङ्गौ देवास्लोणि च॥ दति दितोयोऽनुवाकः। येषां मन्ताणां त्यागाः | MM AIST! क्रत्तिकाभ्यः Bret) wars खादहा। SAG खाहा | नितन्न्यै खाहा। way खाहा। Raa खाष्टा। वषयन्दै TST | BMA arefa ॥ १॥ प्रजापतये arer । रोदि aret | रोचमानायै aret । प्रजाभ्यः स्वाहति ॥ 2 Il सोमाय खहा | BAMA खादहा | इन्वकाभ्यः स्वाहा। MATA: खाषहा | राज्याय are | श्रभिजिल्यै खाहति |e | र्द्राय BINT | «Waid aret| पिन्वभानाये खाहा। पशुभ्यः खारेति ॥ ४॥ | भरदित्ये खाहा। पनव्वैसुभ्यां खाहा। भूत्यै Aree प्रजात्ये Ba । ५॥ प्रथमः सवक; । ` te ayaaa are! तिष्याय खाहा। ब्रह्मवधेसाय qrefa ॥ én सेभ्यः खाशा। भात्रेषाभ्यः eer, | zeae: खाहेति ॥ ७ ॥ faz: aTet| मघाभ्यः ATE) नघाभ्यः खाहा। गदाभ्यः खाष्टा। रन्धतोभ्वः खाहेति ॥ ८ ॥ थमे AKT) WHAT Ae | TW: स्रा हेति ॥ ९ । भगाय खाषहा। फलगुनोभ्या खाषा। Asa खा हेति ll १०॥ सवित्रे TET | हस्ताय खहा । ददते खाहा । wae खाहा। प्रयच्छते areti fazed खाहेति। ee i ae ater! चित्रायै खाहा। Saaz खाहा। प्रजाये खाहेति ॥ १२ ॥ वायवे खाहा। निषधे खाहा। कामचाराय rer ufufaa स्वाहेति ॥ १३॥ पौणमास्ये IST] कालाय खाहा। गव्ये खा- हति ii esl मित्राय ret | भनुराभ्यः arer | मित्रघेयाय arer | भभिजित्ये warefa ॥ १५॥ warfare खाहा। विशाखाभ्यां खाहा । Aer खाशा। भ्रभिजित्ये arefa i १। । 12 ९.० विधानपारिजाते इन्द्राय खाहा। Sls खाहा। च्यष्टयाय खाहा। अभिजित्यै खाहेतिः॥ २॥ प्रजापतये SET! मूलाय Bret! प्रजायै खा- fa vai UAT: खाहा | भ्राषाटृाभ्यः खाहा । समुद्राय खाद | कामाय खाह्म। भरभिजित्ये खाहेति॥ ४॥ विशवभ्यो देवेभ्यः TET । ्राषाढाभ्यः खाहा | भनप- जय्याय खाहा । भभिजिव्यं खादेति ।॥ ५॥ ब्रह्मणे AST | भ्रभिजितं खादहा | ब्रह्मलोकाय खादा | अभिजित्य खाहति ॥ ९ | विष्णवे खाहा। ओ्रोणाये खाहा। श्लोकाय खादा। Jaa Arefa ॥ ॐ ॥ वसुभ्यः Bet । अविष्ठाभ्यः खाहा। waa ares परोत्यं Area | | वर्णाय ATR) शतभिषजे खाहा । भेषजेभ्यः refer te! अजायकपदे खाहा | प्रोष्ठपदेभ्यः खाहा । तेजसे are} ब्रह्मवच्चसाय Aisha १०॥ wea BIE | बुभ्रियाय खाहा। प्रोष्ठपरेभ्यः खाशा। प्रतिष्ठायै खाहति nee | पूष्णे खाहा। taal खाहा। पश्यः खाति | १२॥ सणिभ्य स्वाहा। ` भष्ठयुग्भ्यायं खाहा। योगाय खाहा | गुत्ये खाडेति | ee | प्रचमः स्तवकः | ९१ यमाय AT ATTRA खाहा। राज्याय ATV ufufaa arefa ues | THATS खादा | कामाय खाहा | WaT ATV १५॥ इति नक्षत्रमन्ताः। अरेदमाक्ूतम्‌। यत्र कर्मणि अनेके सजातोयाः प्रयोगा उपलभ्यन्ते-- यथा रजोदर्भनगान्तिङगे arate विष्णुधर्त्तरोक्षः प्रयोग एकः, भोनकोक्तो दितोयः, बौधायनोक्गम्तलोयः--तच्र कर्तरिच्छया भरन्धतरप्रयोगोऽनुष्ठातव्यः, त्रोहियवशास्नवत्‌ | यहा शौनकीक्ञ ऋम्बेदिनाम्‌ बौधायनोक्त श्रापस्तब्ादि- तैत्तिरोयाणाम्‌। तत्तच्छाखोपरि शोानकादोनां प्रहत्तेः। विष्णुषर्म्रोत्तराद्यकलप्रयोगस्तु इतरेषां श्राखिनाम्‌ । पराणस्य सव्बसाधारख्येन प्रहत्तः। श्रवा afaentel यः प्रयोग- श्राचारविषयौभूतः स एव तत्र सर््वरनुषेयः। सव्वशाखा- प्र्ययभेकं aafa जेमिनिसिडान्तात्‌। यत्र॒ महाप्रतिबन्ध- निहत्तिहारा महाफलरहेतवोऽनेके विजातोयाः प्रयोगा उप- लभ्यन्ते- यधा प्रजोत्पह्यधं रद्रस्रानवन्धयाभिपेकविष्णुय्ाहादयः -तत्र प्रतिबन्तारतम्येन प्रयोगानुष्टानतारतम्यमवगन्तव्य मित्यास्तां विस्रः | अच गभाधानविधानम्‌#। दजोदश्नानन्तरमादययदिवषचतुष्टयं Walle च aA राजौ fad सक्लदच्छत्‌ | तथाच यान्नवरक्धः | | षोड़गर्तनिशाः स्रोणां ताञ gray संविशेत्‌ | ब्रह्मचार्येव पर््वाख्याद्यासतसख्च THAT ॥ एवं गच्छन्‌ fad चामा मघां मूलश्च aay | शस्त इन्दो TATU लक्ष्यं जनयेत्पुमान्‌ | यथाकामो भवेहापि स्नोणां वरमनुखमरन्‌ | सख दारनिरतसैव feat Tat: प्रयत्नतः | ान्देऽपि । ऋतुकालाभिगमनं धर्मोऽयं wheat परः । AU MAHA यथा काम्यथवा भवेत्‌ । दिवाभिगमनं पुसामनायुष्यगपर मतम्‌ | याहारः सव्वेपष्वोणि यब्राद्याज्यानि धोमता । तत्र गच्छन्‌ fad मोहादग्धा ग्रश्ववतं परात्‌ ॥ ऋत्‌ कालाभिगामो a: खदारनिरतस्च यः | 4 अय गर्भाधानेवादौ ख-चिङधितपुसके wa azaiatafa पाठौ दश्यते, ema च तख सन्ताः प्रयोगा, तथापि क-ग-विह्ितपुलक्यीः पाठखेक्यात्‌ एकापेचया इयोः प्राधान्यादिषयाषिक्याच्च पुलर्वदयषटतः पाठ एव अरुलियतेऽ्यानिः, नाति बागयोड्द्र wag, अनन्रमैव तख AAAI | प्रधमः WaT: | eR स सटा ब्रह्मचारोह fata: स ष्डाश्रमो। ऋतुः षोडशयामिन्धखतस्लस्तासु गदिताः | YMA Al युग्मासु युग्मासु च कन्यकाः॥ भवन्तोति शेषः| व्योतिःशास्ते | सर्पाश्िमघमूरैन्द्रपौष्णे गर्भो विगहितः। खोकामसतु VAT पश्चम्यासुत्तरा्रये॥ दति समथ तन्रच्षन्राणि। RAG रोहिणो CAT चानुराधोस्तरा्रयम्‌ | खातो शतभिषक्‌ येष्ठा निषेके फलदाः सृताः । इति उक्तराश्रयस्य विहितनिषिहलादिकल्पः.। तधा | नाज्ञातान्तु fad गच्छे AAT न रजखलाम्‌ । नानिष्टां न प्रकुपितां नाप्रथस्तां न गुर्बिंणौम्‌ | गभिकोगमननिषैधः षरमासवदृषम्‌ । WGI सपतमामासाद्र गच्छ भिण स्ियमिति वचनात्‌ | बद्वोनां पन्नोनाखतुयौगपद्ये गमनक्रममाडह रेवलः। यौगपद्ये तु तोर्थानां विवाहक्रमभो व्रजेत्‌ | TAUGAGA वा म्रहणक्रमगशोऽपि ar | तो्धमतुस्तदयौगपदये सति wate वणक्रमेण Taq सवर्णासु तु विवादक्रमेणं। यदातु काचिदपुच्रा vat: पुच्रवत्यस्वदा तामग्रतो गच्छेदिति प्ारा्रमाधवोये व्याख्यातम्‌ | ay विधानपारिजात तधा | हापैतावश्चौ स्यातां दम्पतो शयनं गतो । शयनादुयिता नारो शुचिः'स्यादशचिः एमान्‌ ॥ ऋतो तु गभं शङ्किता ata मेयुनिनः स्मृतम्‌ | ऋतुं विना यदा गच्छे च्छोचं मूत्रपुरोषवत्‌ ॥ इति शातातपरः। एवस्तुकाले भरगव्छतो दोषमाह स एव । RABAT यो भाश्यां ख्यः सन्रोपगच्छति | स चाभ्येति न सन्देहो भ्वुणदत्यारृताठतो ॥ इति । ऋतावुपेयात्‌ aaa वा प्रतिषिदवल्नेमिति गौतमस्मरणात्‌ | अज्र क्यमणि इतिकत्तव्यताविशेषस् खघसूच्ाटवगन्तव्यः |e इत्यनन्तभट्विरचिते विधानपारिजाते गभाधानविधानम्‌ | भथ पुंसवनम्‌ | तवर WAM AAT | aaa naar तिष्येशेति | [ , ripe 6 ee ee ककः शक = => SF रि, a ee ce न= = छो. क = $ अच सुत्बमेरंगनेचतिनखादयेः सुरतं यदि। प्रसूते चतुर पुचं विन्न हान्द्सर्मशच। देकः धोको.चिक्षो ग-चिज्ितपुसतके aa, प्रन we प्रकरणातुपयोगितामालीशं aWfawia ऊतम्‌ प्रथमः स्तवकः | ९५ कात्यायनसूजंऽपि + भथ पुंसवनं पुरा wea दति मारे feta ढतोये वा यदहः पुंसा नदत्रेण चन्द्रमा युज्येतेति | ग्रोधरोयेऽपि। कुर्यात सवनं प्रसि हविषे गभं ढ तोयेऽघवा मासि स्फोततनो तुषारकिरे पुष्यऽचवा वैष्णव | feat ककंटकं कृयुम्ममवनामन्येषु युग्मे faut शरदे नेधनधानज्ि शुक्रशगण्धदिखमन्विणां वासरे ॥ नैधनमष्टमखानम्‌। विदधः। ठलोये मासि गर्भो यदि प्रसिहविषयो न स्यात्‌ तदा चतु पुंसवनं कुर्य्या दित्यधः। तथाच जातूकण्यः | दितोये वा ama वा मासि पसवनं aq | व्यक्तं गभं wala सोमन्तेन सहाधवा ॥ इति। हितोये arama वा इति मामस्य प्राधान्येन विहितत्वाहुर्‌- शएकमोव्यादावपि तत्रैव AAA | तथाच avafa: | AAIAMAAY Bsa गुरश्क्रयोः| न दोषक्षत्तदा मासनक्तणो बलवानिति ॥ मलमासेऽपि कायभित्यादह यमः) गर्भ वादपिके त्ये खादकग्मणि मासिक्ग। सपिण्डोकरणे नित्ये नाधिमामं विवन्लयेत्‌ ॥ = करकाः ney ॥ ee 7) ~= ~~~ = ~ ~~~ ~~~ 9 पुसामिति क-पुनके पाठः| ९९ ` विधानपारिजाति विश्ठादगेऽपि । हदिदास्यं पंसवादि प्रेतकर््रानु मासिकम्‌ | नित्यमाखधिके तत्तु स्वं देवादि चोत्तरे ॥ इति । परव्ववचने गभ इति सामान्यनिर्हेयाहर्माधानेऽपि न दोषः | aaa शिष्टाचारा | त्रापि इतिकत्तव्यताविशेषः खश शाखातोऽवगन्तव्यः | दति पुसवनविधानम्‌ | भय सोमन्तोब्रयनविधानम्‌ | तच्राश्वलायनसूज्म्‌ | भापूथ्यमागपत्ते यदा पुरेति! कात्यायनसूकेऽपि। अथ सोमन्तोब्रयनं पुंसवनवप्रथमे गर्भे षष्ठे्टमे वैति | पाष्वलायनकारिकापि, चतु THATS सासोमन्तोद्रयनक्रिया | Wasea वा कुर्व्वीत सूत्रान्तरविधानतः ॥ पूरववपूरव्वस्यासम्भषे GE मासे यदा अष्टमे भवेदिति। इदं ah म प्रतिगभमावत्तते स्नोसंस्कारत्वात्‌ | सोमन्त उन्नीयते यस्िन्‌ वामणोत्यन्वधसंन्नाकरणात्‌। नन्वयं गभसंस्कारो Maat एवं गभमाधैहोत्याश्ललायनसूषदशनात्‌ । सत्यं तथापि नावर्तत अाधारसंस्कारस्य प्राधान्यात्‌ । कुतः प्राधान्यमिति चेव्रीमन्तो- जयनमिति समाख्यावलात्‌ | प्रथमः स्तवकः) a9 WHT ठतसंस्काराः+# सोमन्तेन दिजस्तियः । थं यं गं प्रसूयन्ते स wea: deat भवेत्‌ | नावत्तत इदं क प्रतिगभभिति खितिः। दूति दारोतसख्मरणाचच । सोमन्तोद्रथनं प्रथमे गभं चतुरे मासी- त्यापस्तम्बसूत्राश्च | ATU aay भाप्रसवातगकालमाड। TUAUAATLAT यावन्न WATT | सोमन्तोब्रयनं कुर्याच्छङ्कस्य वचनं यथा ॥ इति | मासोऽन्र सौरसावनयोरन्यतरो ATG: | कालविधानेऽपि । चतुचषष्ठाएटममासभाजि. सौरेण गभं प्रथमे विध्रेवम्‌। waaay हिजमभाभिनोनां मासेऽटमे विष्णुबलिख garg शति। चतुथं सावने मासि षष्टि वाप्यधवाष्टमे। ति च वासिष्ठे | WARE | Was च पुंलिद्गनन्रव्रश्ये दिवाकरे | तिथः पुनब्वसुषस्तोऽनुराधः अवणोऽष्ठयुक्‌ ॥ इति | waa प्रयोगविधिः खखसूव्रादवगन्तव्यः | ETS TT Saas Gi Kis पारररमूनाषये पाठ;। 13 ठ विधानपारिजाते जातूकणयः | सोमन्तोब्रयनं कुव्बन्‌ Farad यदि । ` qua प्राग्बिनिवल्य ततः सौोमन्तसुब्रयेत्‌ ॥ सत्यव्रतः | मृतो देशान्तरगतो war स्तोसंस्छतेषु च | देवरो वा गुर्वापि वश्यो वापि समाचरेत्‌ ॥ स्तो यदयक्षतसोमन्ता प्रसूयेत HATA | qu wzelar विधिवत्वुनः संस्कारमहति | पराशरः | ब्रह्मोदने च सोमे च सोमन्तोन्रयने AIT | जातश्राहः नवाह भुक्ता चान्द्रायगणद्यरेत्‌ | इति। दूति सोमन्तोब्रयनविधानम्‌ | अथ बन््याव्वहरविधानानि। तत्रादौ रुद्रख्ानम्‌ | हेमाद्रौ भविष्योत्तरे ओरोक्ृणष्णं प्रति afafec: | रद्रस्रानं विधानेन कथयख जनाहन | सज्बद्‌घोपशमनं सत्शान्तिकरं दृणाम्‌ | ala उवाच | देवसेनापतिं कन्दं Aza षड़ानमम्‌ | भगस्य Braet: सुखासोनसुवाच ह । [री 1 © जातये SITUS CT क-पुतनङ़्े पाठः| प्रधमः Waa: | aagisfa कुमार लवं प्रषादाच्छङरस्य वे | agara विधानेन ब्रूहि कस्य कथं भवेत्‌ ॥ स्कन्द उवाच । BATA J AT नारौ TAT कतुवजिता । at ad कन्यकां बन्ध्या ल्लानमासां विधोयते। Meat वा चतुरदश्यासुपवासपरायणा | ऋतौ We Aqasfs प्रापे सूशुदिनेऽथवा ॥ AG सङ्गमे FAUT fanaa: | fraraasaat me विविक्तं at weigs | aifsatfa दिजं शान्तं wad मत्यशालिनम्‌ | aaa प्राधयेदेनं fag रोद्रकश्चरणि | ततम्तु मण्डपं कुग्याचतुरसखरमुदकप्रवम्‌ | ब इचन्दनमाल्यच्च गोमयेनानुलपितम्‌ | तन्मध्ये MACHA सम्पूणं पद्ममालिखेत्‌ | मध्ये तस्य महादेवं स्यपयेकरणिकोपरि | दद्यादेषु नन्धादींचत्‌र्यं विधिप्रूनकम्‌ | इन्द्रादिलोकपालांश्च दलेष्वन्यषु विन्यसेत्‌ i देवीं विनायक दैव स्थापयेत्तत्र पाथिव। SUIS गन्धं TE ys दोपं गुोदनम्‌ | भच्यान्रानाविधान्दद्यात्फलानि विविधानि च| चतुष्कोगषु भद्गारम्लयदलभूषितम्‌ ॥ AFIT कन्तग्म्‌ | विधानपरिजाते एकेकं विन्धसेद्ष्रन्‌ स्बोषधिसमन्ितम्‌ | मण्डपस्य चतुद दद्यद्ुतवलिन्ततः | wraai दिशि कत्तव्यं मण्डपस्य समोपतः | ufiqaral शमे कुण्ड पत्रपुष्यदलङ्कते ॥ लवणं सपिषा ga एतेन मधुना सद | मा न स्तोकेन जुषुयान्क्ञतष्ोमे AIT I हितोयस्याशिकाथस्य कत्त च ब्राह्मणो भषेत्‌ । रद्रजाप्यक्षदाचाय्यं कितचन्दनचितम्‌ | सितवस््रपरोधानं सितमाल्यविभूषितम्‌ | शोभयेतकङ्गेः कण्ठाः कणवेषटाङ्कलोयकंः ॥ मण्डपस्य lM जपै द्रान्िमल्लरः | यावदेकादशगुणाः+ पुनरेव AIA तान्‌ ॥ दैवमरडलवत्कायं हितौयं मण्डलं शुभम्‌ | तख मध्येतु सा नारो खेतपुष्यरलङ्कता | श्वेतदस्रपरोधाना ेतगगानुलेपना | सुखासनोपविष्टान्तामाचार्ययो रंद्रजापकः ॥ अभिषिश्चे्ततघेनामकपन्रपुटाम्बुना | अच्छिदरा्यप्यनूनानि arate विनियोजयेत्‌ | ~~ re eet + मसान सोके aay ar a भयुषिमानो गीषुमा नो VAG रौरिषः। | मानो वौरान्‌ te भामिनो वधौडइविष्रनष्छद्सि स्वा इकामहे ॥ (१६ अ, १६९ म, 9: 1) गुणा cas गता एति हमाद्िपाढः। प्रधमः Wadi | १०९ चतुःषटिक्रचेनेवःः सद्रेणकादशेन तु। शतानि aa वर्णानां चतुभिरधिकानितु। वर्णानार्चामित्यथंः। तासां चतुःषरटिसंख्यानामेकादशक्ललः पठितानामिय संख्या | भच्छिदरेशेति मन्ेण ज्ञानां विनिवेशयेत्‌ । WAAR AUT SAHA FATE ATT ॥ बेश्याङ्गनाद्राजसूयाद्रोष्ठादानोय वं गदम्‌ | aman रोचनाञ्च नदौतीर्थोदकानि च | एतग्मसिप्य aan शिवसंज्ने सुपरूजिते। पादतलङेशान्तं कुत्तिटेशे विशेषतः ॥ स्वाङ्ग लेपयेद्क्या सुशोला काविदङ्गना। शद्राभिजपिन ततः ल्रापयेक्लगेन ताम्‌ | तोयपूीष्टकनशरश्वयदलपूरितंः । सम्बतोदिक्सितेः पयात्न्नापयेकनलगात्ततैः ॥ नमो FZ मन्यवे उती त इषवे AA: | नमन्त अरन्‌ धन्वने बाह्भ्यामृत ते AA: A यात sy: शित्रतम। शिवं बभूत त um: | far NTI At तव तथानौङ्द्र By | प्यादिकाश्तुःषटिकवो aqecey i sary (इद्राभ्याय वा) aT: | ufeze fata qua cian.) saad saqi saga भये SHAT as नयताये angina yard anal Bagaqs (एष, Cea, VF 1) १०२ विघानपारिजातं एवं AAT AITATT दद्यादा काञ्चनन्तधा। Watara fafeet दच्चिणा गौः पयखिनो ॥ त्राह्मणानामघान्येषां anda मुनिपुङ्गव | गोवस््रकाञ्चनादोनि दला दत्वा समापयेत्‌ | कतैनानेन.विप्रन्र रुद्रख्ानेन भाभिनो । सुभगा काज्िसंबुक्ला बहुपुतच्चा च जायते ॥ सर्जष्वपि हि मा्ेषु ब्राह्मणानुमतो शुभम्‌ । तस्मादवश्यं कत्तव्यं Vay स्तो सुखमच्छति। या ज्ञानमाचरति श्द्रमिति प्रसिबं खडदाज्िता हिजवरानुमतौ नताङ्गोे | दोषात्रिदरग सकलान्‌ खशरोरभाजी भर्त; प्रिया भवति भारत staat ॥ इति ईमाद्रौ शान्तिकार्डे भविष्योत्तरपुराणोक्ञ- र्द्रस्ानमूलवाक्यानि। VITA Wena: | यस्यां 'कस्याच्धिदष्टम्दां चतुदष्यांवा सम्भारान्‌ समृत्य agate कतुख्ातायां सुगयवारे वा नदी- सङ्गमं गल्ला तदभावे शिवालय(रदिकमुपेलय gure वाचयिता भाहिताग््यादिगुणविशिष्टं दिजमाचाथ्ल्वेन दला ब्रह्माण SUITE? । भधाचार्ध्ाऽषटस्तं चतुरं मण्डपं क्षता तस्ये ACAI श्रषटदलपद्ममालिख ब्रद्मादोन्‌ ABACT AIA कण्ण = = ow eae ~ [ क रि ee ee 9 ze ras सब्बा[नति Safaris: | | WA AGATA | प्रधमः म्तवकः। १०३ पूजयित्वा कणि कायां ena मन्त्‌ खापयिला दध्यत्तता- दिभिः शोभयित्वा aa महारेवमावाद्य qatfeaqy दलदयेषु नन्दिनं भृङ्गरिटि कालं महांकालञ्च क्रभेणावाद् तेष्वेव शर्ट दकेषु इन्द्रादोनषटदिक्पालांघावाद्न महादेवस्य वामभागी पा्न्वतीं दच्तिणभागी विनायकच्चावाद्य पोडगोप्रचारः पूज धित्वा पश्चचत्ष्वोगेषु कुमचतुष्टयं मन्तवत्‌ स्थापयिता उदकः मासि श्र्ठयपल्लवादौनिःः fafaa aquaria कलभं सम्प्राधयेत्‌ | तमनन्तो यथा | देवदानवसंवादे मध्यमाने महोदधौ | उत्परब्रोऽसि तदा ga faval विष्णुना सवयम्‌ ॥ तत्तोये स्रतोर्थानि देवाः aed तयि खिता; | त्थि fasfa भूतानि afa प्राणाः प्रतिष्ठिताः ॥ शिवः खयं aaatfa fayeag प्रजापतिः | श्रादित्या वसवो रुद्रा" विश्वदेवाः सप्टकाः। लयि तिष्ठन्ति aasfa यतः कामफनप्रदाः ॥ तलग्रसादादिमं IH AVA ART | सान्निध्यं qe देवेश प्रसत्रो भव सन्दा ॥ इति । ततो मण्डपस्य अष्टरित्न कुखाष्टकं खापयितवा इनद्रादोन्‌ सम्पूज्य ~ eee a — ee eee =e ० — = - - - — = म चाः "ति wifeqan उदुम्बर्जदचुतन्धग्रीपपहञव। QUA, "अनवरत्यदुम्बग्प्रचचतन्ययराष- gmat” इति वचनात्‌ | १०४ विधानपारिजात इनद्रादिभ्यो aay द्वा FAY संरएशव्रेकादश्ाहन्या रुद्रान्‌ जपेत्‌ । तस्मिन्‌ काले ब्रह्मा पद्मादाम्नेव्यां दिशि ae खण्डिले वा भरग्निमुपसमाधाय दधिमधुषतोपेतं लवणमादति- परिमितं मानस्तोकति मन्तेण ब्टोत्तरगशतवारं नवग्रहहोम- TAR जुहुयात्‌! तत Waal दैवमण्डलवन्मण्डलान्तरं क्त्वा तत्र यजमानदम्मतो श्वेलवस्राहतो उपवेश्य पूव्वादिकलशोद केन रद्राध्यायस्य एककमन्तसुक्ता भ्रकपवपुटण्टहोतेनाभिषिच्ेत्‌ चतुःषरटिमन्वविभागेन । एवभेकादशाहत्त चतुरधिकसप- शतानि भवन्ति । श्यं संख्या वाजसनेयिशाखायामेव सम्भवति ¦ अच्छदरिण पवित्रेण इत्यकपत्रग्रहणमन्वः। अथ र्द्रकलगोदकेन्‌ सप्तख्त्तिकासब्बोषधिमोरोचनादिुषेन आापादतनलकरशान्तं विशेषतः afaeta श्रभिषिचेत्‌। ततो मण्डपस्य अश्दिक्ख्यापिताषटकलशोदवंरभिषिञेत्‌ | एवं BTAT सखानवस्तं परित्यज्य वस््रान्तरं परिधाय wrarara सुवणादि efauraa द्वा होम कं पयखिनो गो्दया अन्येषाञ्च भूयसो दस्िणादेया । ततो यथधाशङ्गि ब्राह्मणान्‌ भोजयेत्‌ । इति भविष्योत्तरपुराणोक्तं ङद्रख्रनविधानम्‌। "णी ee ee # मन्तोऽगरं १०० TH प्रदजितः। + गमप दद्र मन्यवे variant १०१ TS प्रदर्ितानाकनराषामेकेकनिवयवः| { मणोऽ १०१ We nals: | WT वोधायनासार्योक्षङटदरक्ानविधानं प्रयोगेशोश्यते। ठटगयनादौो गुरशक्राम्तादिरडिते शदे मासि शक्तपचे mara वियेषतशतुरथेःडि weet चतुद्यां वा रविवासरे वा WANT चन्दरताराद्यारुक्ख्ये काम्‌ | we चलतुविंधवन्धयाल भवति, विशेषतो तापत्यते जेयम्‌ | इदश्च महानद्योर्नद्योर्वा अशोयसङ्गमे सङृममात्रे वा कायम्‌। तव yet कर्ता सभार्यो दोघायुः-सुपर्रादुत्यलिप्रतिवस्कषशूप-दुरित-निरासार्षं यथाशक्ञि प्रायड्त्मनुतापयुक्लः कुयात्‌ | तच्च फलतारतम्याव. गतद्‌ रिततारतम्येन षडष्दव्यब्दसाराष्दरूपं चान््रायशकच्छाति- ABET वा द्रव्यहोमतोचत्राद्मणभोजनादिप्रत्याशायैवी काय्य सभ्योपदिष्टम्‌। ततः eget हष्णाभेकां धेनुं शक्योप- स्करयुतां दद्यात्‌, तव्राशक्तौ wl तदटश्मयुतं वा गायत्रौजपं तहशां शेन faring कुयात्‌ । एवं wants: सभार्यो यज- मानः प्रागुक्त काले देशे च क्तनित्यक्रिय भासनोपविष्ट- पाचान्तो भूतशदिपूर्व्वकं प्राणानायम्य देशकालौ खत्वा- मम पभाशख टोर्घायुःसुपुच्ादिषम्ततिप्रतिकङन्धकेन शह जन्मनि अन्यजन्मनि वा aaa भषटकापवादिपैटकनेमिन्तिकाकरषेन वा UTA वा गुङ्हेषैण वा सृगशावमत्तरेन वा बालघातैनवां Tarawa वां वद्मवियोजनन वा पिठमादठदेषेयवा waa 9 aniqaia एति ग-१५३ az: | । 14 १०६ विधानपारिजाे वा दुष्टकर्णा उत्यब्रचतुविधवग्यात्वा चतमबन्यातदटोषनिरास- हारा तधा fear: कुचिगतदोषश्नाताज्नातान्यदष्टस्नोचेलाञ्चल- US म-तदे कासनाशने्व्यादि-जनितदोषादि -सर्धसन्ततिप्रति- बन्धकनिरारशरा च उमासहितवोरुद्रगोत्या दीर्घायुमत्‌- सुपु ्ादिसम्तत्यवाश्यधं बोधायनोक्ञविभिना श्दकलगस्रानाख्यं wa करिष्ये -इति awe गणेशपूजनपुश्याहवाचनमाठका- पूजननान्दोञ्राहानि सङ्ल्यपूव्वंक कु धात्‌ । एतानि क्त्वा वा प्रधानसद्कल्यः ATH: | लत भावाः ब्रह्मर्लिम्बरणं af इति सकलब्राह्मणान्‌ प्राधयेत्‌ | वशमन््ो यथा | व्राह्मणाः सन्तु मे शस्ताः पापात्पान्तु सदा fear: | वेदानाश्चव दातारस्तातारः सन्बैदेहिनाम्‌ ॥ HIATT BWlaciae fafaw: ga: | देवानाञ्च पितृणाश्च See याजकाः क्षताः | येषां टह स्थिता वेदाः पौवयन्ति जगचयम्‌ | ति मां Tay सततं जपयन्नेव्यवखिताः ॥ ततद | भाहितानिनं fest शान्तं wind सल्शालिमम्‌। ज्ञानाये प्राथयेदेनं निपुगं श्द्रक्मीखि। इति ल्शखयुक्षमा वायं ठणयात्‌ । तते ब्रह्माणं हत्वा एका- दश wham हणएयात्‌ । ततः Waly मधुपकवखालडारा- दिभि्यंथाह्नि पूजयेत्‌ तत पाचाादिसहितो यजमानो प्रधमः स्वकः | tos aed प्रविशेत्‌ । ततः सरत्विगाचायः erage cree मण्डपे कूटे वा रे्ान्यां खन्बतोभद्रं लिङ्गतोभदमष्टदलं वा प्रसेकं दादश रचयित्वा awala परितो apart सष चान्यानि निधाय रलोहणकुमिव्यायेकेदमन्तेः-- यद्र संखितं भूतं खानमाश्रित्य सवेदा | खानं UW तु तत्वं AA AX गच्छतु । अपक्रामन्तु भूतानि पिशाचाः सर्बतो faq सर्वेषामविरोधेन TWA TATA | दूति पुराणमन््राभ्याच मण्डपान्तः TAA: सषपान्‌ विकोय पञ्च- गव्येन VR वो WATS wae Aways विधाय भासने उपविश्य भूतश्दयादिकामामरलाङ्कत्वा Metz ध्यायन्‌ | पाराधितो ATU सिद्ेदेवासरादिभिः। साराधयामि veal af at VETS APA | नीय ee aoe } 9 wes familia w-yaa पाटः | † भखलाथसिति क-पुसकं ad: | { cies बलगहमं वेखवोम्‌। ददनं तं sangiguia बं मैनिद्यी mania निचखान । इदमद तं कलगतुत्किरामि a 8 समानो यमदनागो निचद्ान। enya बलगसुत्किरामि यं मे सवन्धुय मखवन्धुगि चद्छान । cad तं वजगन्त्किरानि बं प gam यमसज्ातो frag! छर्नलवां किरानि। (धच. Rem, ay: 1) § yet at var aan: एषोनाप् एचि हिनीष्यनरप पबिष्वः। अतन सन्यमतसाप Gaze GVW: TIA: पावकाः | (बौधावनः २९१ 72) १०८ ` विधानपारिजातं इति स्रा दनद्रादिदिकपालान्‌ प्रशवादिनमोऽन्तेस्तत्तन्नाम- मन्वेरोभिद््रायं नम इत्यादिक्ूपनला मो दौकरिति भूमिं WU Wawa: संवदन्त" इति यवान्‌ feat wrananp fata लालितान्‌ कलशांस्तत्र निधाय इमं मे aes इति तो्ध॑जले- Aya तजर गन्धहाराभमिति गन्धं भ्रोषधयः daca इति यवाम्‌ या भोषधो|रिति sated: काणालाख्डा दिति gar: याः फलिनो न'रिति फलं स्योना एथिवो फति सप्तरदः भण्वलेवई§ इति पश्चप्नवान्‌ स fe caratfagg पद्रन्रानि feceen|| छ 8 ए ए 1 — at at + ati दौः एथिदौच न sa as जिमिचताम्‌। पिपरतां नो भरिमनिः॥ (स्च. श्रम, यजुः |) मन्नोऽयं ov पृहे प्रदिः । Amis Og VS ण्दशितः। + ‡ ६ मग्रोऽयं qe ve दितः | q wae २७ Te प्रदणितः। | wattsd ७४ पे प्रदशितः | 99 मनौऽयं ३९ Ve Vein: | 11 याः फलिनौः दा sme पया are पुथिताः। हृडस्य तिप्रसूताला नो ZFeAvva: | (१२अ. Cem. ag: 1) {$ ऋगियं on प्रे परदागत। | §§ अरतये वो निषदनं od वो वसतिष्कृत । नोभा इत्किलासथ UATE पूरुषम्‌ ॥ (१०, ९०त्‌. ४ ।) वृष्‌ कगियं oy ve पदतिता ! || हिरण्यरूपः afecade-aai ग aie gigceree: | हिरष्छयात्रियोनेरनिषथा fecag eames wilfermaale | Waa: म्तवकः। १०९. इति च fered feat युवा सुवासाः इति रक्गसूजेणावैच्च पूणा दर्वीतिण धान्यपूर्णनि वंगपाज्राणि कलेषु स्थापयिता कलशस्य मुखे विष्शुरित्यादिनायुः कलेषु टेवतोधान्धावाद्म देवदानवसंवादे§ safer पूव्बेप्रयोगपटितेन कलशान्‌ ward ससुद्रादूर्िं¶रिति कलशजले समुद्रं भावयिता कल- मुखे ब्रह्मजन्नान|मिति ब्रह्माणम्‌ मध्ये इदं विष्णुशछरिति विष्णुम्‌ कण्डे नमः शद्वै" चेति रुद्रम्‌ सुखे wart ए. = ह | ~न re a a EP कनको 2 कककाकक ~ मै o> tft युवा gaat: पररिक्रोत भासत्‌ ख ठ यान्‌ भवति लायनानः। तं धौराख; कवय saafay are aaa! दवयन्तः॥ (म, SG, 8H |) gut दव्वि परापत agar पुमरापत। awe famlwray cage शतक्रतो ॥ (शब. BSR. By: |) fayafia कल्पयतु ae safe fara | wifaag प्रजापतिर्धाता गभं cag लाह = wafawarate | सनर)ऽयं १०९१ VE प्रदितः। मननोऽयं ९१ पृहे प्रदध्ितः। AWAWMA प्रथमं पुरस्ताहिसीमतः Gest यैन ara: | ड बुषन्वा उपमा Ge वहाः ay aifaneay faa: 4 (१११. Qa. वशु. 1) ददं fagiqund aur faze पदम्‌ | समूदृनख पापपुरं SIG (UG. १४१. यजुः) नमः: ATE च पशुपतये च नम उयायच भीमायच ननोयवषाथचद्र उष च नमो इने इ इनौोधसे च नमो saa Wiad) ARGUE | (१६. ४.६, Og: 1) tte विधानपारिनातै स्गतश्मितीन्द्राग्नो aaa capfafa ame श्वे at- Sapa सर्वर देवान्‌ wiferaasfa aaa विश्वत- auifea परभेष्ठिनश्च पाश्वयोनंमोऽसु सर्पेभ्य दति aly qa भग्निमोले| शति ऋन्बेदम्‌ दक्तिगे et लोज्ेतेति यजु- aeq पञिमे wa भायाहोति सामवेदम्‌ sat wat दैवी *4रित्यधब्ववेदम्‌ मध्ये च तत्वितुकफरिति गायतं |, ॥ शि, ति e ॥ ^ ) 0 १ ॥ 8) » ~ * . - - - ww न ~ ~ ~ [ [1 ~~ eee — | बद्र waaay सुतं गौनिर्मभी वर्ण्यम्‌, अख पातं चिधेदिता। Saga ग्हौतो,खौन््राप्रिथांला। एषते aifafeaiiwe ar | (ऽअ. ९१. ag: ) aan od चित एनमायुगसिन््र ce प्रथमो अरध्यतिहत्‌। गन्धं अस्य रखनामगभेषणात्‌ AUST बसव) fame (RVG. १३म. यजुः) दपि तवचं ल। वायवस्य देषो वः विता धापयतु Awami whe | (US. १, बुः |) aifenae रेतो ज्योतिष्पश्न्ि वासरम्‌ परो यदिध्यते fear i wafermaate | faqnaqaa faamga”l विश्रतोव।हुहत विग्रतश्यात्‌ | सं बाहुभ्यां धमति सम्यतवेदावाभूमौ जनयन्‌ S4 oa: i (rem, २९, वशु: |) afan@ पुरोडितं ane रैवमल्विजम्‌। Wat रब्रधातमम्‌॥ (म. शष्‌, CRE |) अप्र भाया Naa wee इव्यदातये । निहोता afer बहिबि। (QM. १६१. ११०अक्‌) Basa २० TH NAMA: | सन्वीऽयं Og पह uelma: | प्रधमः सवकः | ११६ श्यसेत्‌। ततः पूर््वादष्टदिकु इनद्रादिमन्वस्तन्रामभिवा दृषरा- दोन्ट दैवान्‌ न्यस्य काण्डात्कारह्ादितिः zat बह्वीः शिरसि fafata | ततो वंगशपाश्रषु ष््टदलयुतानि वस्त्राणि waa तत्र॒ निष्क-तदर-तद्सृवेणनिश्धिता saat वक्लावरसुषण- faftrat: जरुदरपरतिमा हादभाग्नुत्तारणपश्चा्‌ ताभिषेकपुव्वकं संखाप्य ताभ भ्राता वन्तु हरय इति ओोरद्रमावाहयेत्‌ । अथ सटोजातं प्रपद्यामि इत्यासनम्‌ । सद्योजाताय वं नमो नम इति पाद्यम्‌ | भवे भवे नातिभवे; भवस्व मामित्यष्यम्‌। NARA नम इृत्याचमनोयम्‌ | वामदेवाय aa arat fe sr- Taq Gay! तत श्राचमनं दश्वा ष्टभिदच्यमाणेमन्तस्तप- iq ॐ भवं देवं तपयामि । ॐ शबरं देवं तप्यामि । ॐ दरं देवं तप्यामि ॐ पशुपतिं देवं तपयामि। ॐ उग्रं रेवं तपयामि। ॐ tart देवं तपयामि। ॐभोभं देवं पयामि। ॐ महान्तं देवं तप्यामि ततो ज्येष्ठाय नम एति amy) तृष्णौमाचमनत। Fea नम श्युपवोतन्‌ lala नम tara | कालाय नम इति गन्धम्‌ कन- वकरशाय नम दति पुष्पम्‌ बनलविकरणाय नम दृति धूपम्‌ | ० नियंश्र्ष्ेष्दत्नवा, । † Wer 4इन्ु इरा oad सोमपीतय ष्नदत्वा भूरथचयस्‌ः। (*म, UCT, CRA |) { agafafa म-पन्तके aia: | $ safeudt afa qrmmentivei wz, | q २० TE पद्भिः ११२ विधानपारिजातं बलाय नम इति दौपम्‌। बलप्रमथनाय नम इति नेवेद्यम्‌ | तूष्णोमाचमनम्‌ | सबेभूतदमनाय नम इति ताग्बुलम्‌ । मनोक्रनाय नम दति दत्तिषाम्‌। कैचिन्षु सयोजालभिति प्रतिष्ठाप्य सद्योजातायेत्यासनम्‌ | at ua इति पाश्चम्‌। भवोद्धवायेति खञानमष्टमिस्तपणम्‌ । च्येष्ठायेत्या वमनम्‌ | येष्टायेति मधुपकम्‌। कालायति गन्धम्‌। कलविकरणायेति yey) सवंमुतदमनायेति धूषम्‌ । मनोखनायेति दोपम्‌ । भवोडवायेति नेवैद्यमित्वादो- न्यादः | पयाषटपुष्याश्जलयः | भवाय देवाय नसः। शव्वीय दैवाय नमः। tera देवाय नमः। पश्पतये देवाय नमः। उग्राय देवाय aa: | श्शानाय देवाय नमः। भोमाय देवाय नमः। महते देवाय नमः। भ्रथास्वाचोरतनुरघोरेभ्योऽथ Me इत्युपतिष्ठेत | ततो नमस्कारः | : विश्वेश्वर fagara विष्ठरूप सदाशिव | शरणां भव BAN करुणाकर WHT I र शम्भो महादेव fanaa | शिव शङ्कर सञ्बामव्रोलकण्ठ नमोऽसु ते+ BAAN रुद्राय नोलकण्डाय श्वे । wading wala महादेवाय ते नमः॥ इति। ततः प्राना | प्रथमः स्तक: | ११२ राजसेन स्वयं ब्रह्मा afaaa खयं हरिः | लामसेन खयं र्रस्तितयं त्वयि संखितम्‌ | नमामि लां विरूपाच् नोलग्रोव नमोऽसु वै, विने्राय नमसलभ्यमुमादटेहाष्ेधारिणे ॥ तिशुलधारिणे तुभ्यं भूतानां पतये नमः | पिनाकिमे नमस्तुभ्यमोदृष्टमाय ae ममः । नमामि लां महादेव पतये लां नमाम्यहम्‌ | Via भोज्यं GATE भक्तानां THE: खयम्‌ | सूर्यरूपं aarera देहिनां देहधारकः। सुनोनां सुक्षिदाता च भक्ञानां भुक्तिद: खयम्‌ ॥ TEA सव्वमिदं त्वामभ्येति च याति च, नान्यस्य विजयं era शक्किरस्ति त्वयाकविना॥ इति ततः | भ्रागाधयामि Waa AT AT VEIT BERT | दत्यालानं निवेदयेत्‌ । ततः फमलस्य पूर्व्वादयषटदलेषु इन्द्रारौ- ब्टलोकपालान्‌ सम्पूज्य श्न्रादिवलिमुपड्त् प्राधयेत्‌ | | SRT सुराः VA TATA च । atfeat वस्वा द्रा विष्ठद्वा मर्द्रणा; 1 त aaa पूजिताः शान्ति प्रयष्कन्तु सुखानि च। बलिदानादिना तुष्टाः प्रयच्छन्तु यथ्खितम्‌ ॥ दति। मौदरमाय Say भाद्ररमायरति Beye पावर; | १६४ fauraartcanra ततः सव्वं प्राणानायम्य STAM BAT यजमानस्य W- 'अत्शुपुचादिसन्तत्यवाष्यधं रद्रेकादभिन्धर जपं Wee सरधारण- न्धासान्ते विशेषन्धासं ge: । यथा- ॐ भूमुवः खः खद्योजातं प्रपश्चामिति% पटिप्वा ॐ aie: wily इदयाय नमः। ॐ भूर्वामदेबायेति मन्त्रान्ते भूर्भुवः wily शिरसे ater ॐ भूरघोरेभ्य इति मन्त्रान्ते भूर्भुवः way fred वषट्‌ । ॐ भूस्तत्पुरुषायेति मन्वान्ते भूभेवः way कवचाय हम्‌ । ॐ भूरोशानायेति मन्त्रान्ते भूमेव: स्वरोम्‌ ने््रयाय वौषट्‌ | ॐ yaa यजामहे सुगन्धिं पुष्टिवरैनम्‌ | RACHA बन्धनाम्सत्योमुश्ोय ATA ॥ इति मन्तान्ते भूर्भवः ala करतखष्ष्टाभ्यामस््राय फडिति faaw एवमेव कलतेषु न्धसेत्‌ | ततो राजसेन खयं ब्रह्मा इत्यादिना शक्षिरस्ति स्वया विना इत्यन्तेन" Talat waaay देवं सुत्वा खसखकलशान्‌ खषा शभं way, प्रत्येकं शदरेकादशिनीं अद्रा राजसेन खयं ब्रह्मा इत्यादिना मन्धषट ङ्न पुनः सुत्वा च समापयेगुः | AMAT यथा | दोनो faufarta aaty ata | जपो भे qeaat देव ware ge किर a SO काणक I =७2०--> ~> 9 == = == “uo —— ee e waaifaas प्रपद्यामौति ख-१शके gis: | ¢ ११९ Te neinaa | | एष ` ' | ee eer KH _ eee waa: waar: | १११४ ATTRA यो मे न्यनौ वाप्यथिकोऽपि at | wea; TTT A यातु त्श्रसादात्‌ सदाभिव | यदशरपदभ्यषट५+ ATITHAT ANAT | are चर्यां दैव प्रसीद परभेश्वर ॥ इति । AA WAT HS खरििले वा खशाखोक्कविधिना whet प्रतिष्ठाप्य quit निव्वापादिना चरं Gwe भाज्यमागान्तं छता Saqaaten: प्रति द्रव्यं जपदशांशेन होमं कुग्याषटति गमिः wer शअभ्राचाग्यादोनां दादशेकादथिनोजपैः रूपाणि शतं हा- ang भवन्ति | AER salen रूपाखि | ड रूपे वशिष्ट । तहां थोऽ्टाबलवारिग्रत्‌। मन्धविभागपश्ै प्रतिरूपं नमस्ते इत्यदि पच्च पुनर्ममस्ते इत्यादि पञ्च cad दश । सव्बौहतयो- इटा च्लारिं गत्‌ पके वटशतानि चतुक्िंशतिष्च " भवशिष्ठ- रूपयाइतयो TM | चमकाहतयश्चतुहं थ | एवं सम्बा भिलिता- पाहतयो इय]न्युनसारैषट्‌््तानि भवन्ति । एतावान्‌ प्रति, zai Tia: | aarane पोढशधादिपक्लाख्रयदेन होमः wat तु प्रति- मन्वे होमः कायः | प्रतिमन्वपचेऽवशिष्टरूपदयस्व. दशांशः प्रतिश्पं सप्तदश सप्तदश इत्येवं चतुख्िशत्‌ | तत एकादशशतसंखेरकंपषेमूलमन्ते रोम: कायः | मूल- मन्त परभेष्टो ऋषौ दद्र टेवता पं्विम्डन्दः होमादौ विनि- योगः | Ware ग्धासः । ucafea ऋषये नम इति शिरसि । ११६ विधानपारिजातं प्ये छन्दसे नम दति ga) «ata दैवताय wea नम इति शिखायाम्‌ | waa aa: शिरसि चेति छले । मय इति aaa. | भव इति ओरोज्रयीः। चेति नासिकायाम्‌ । नम इति मुखे। शङ्करायेति ग्मोवायाम्‌। देति wea मय इति जठरे, स्करायेतिश नाभो । चेति are) नम इति | may । भिवायेत्युर्वोः । शिवतरायेति जानुनोः | चेति पादयोः। भमः शम्भवे चेति wea मयो भवे चेति शिरसि। ममः शङ्रायेति शिखायाम्‌ | मयस्कीरायेति कव- चाय दुम्‌ । नमः शिवायेति नेत्र्रयाय कोषट्‌। नमः शिव- तरायेत्यस््ाय फट्‌ । sfa raat पूर्योक्ञहोमं wat खिष्टकदादिपूणी- ृतिपर्यन्तं aT च श्राचार्ययादयो गन्धायुपवारं रुदरस्यो- तरपूजां हला अभिषेकां रद्र प्रसाद्य भमनेरुत्तरतख्तुरसतर afamltd मण्डलहयं कत्वा ततर उदुम्बरकाष्टपोटइये परि हितादतश्ेतवस्नौो दम्परतो प्मक्ुखावुपवेश्य खयसुदश्मुखा- स्तिष्ठन्तखतुरधिकसप्तशताकंपतरे र्दरकादशिन्या मूलमन्तेण च प्रभिषिश्ेयुः। wa वाजसनयिनां र्द्राध्यायस्य चतुःषष्टि कण्डिकामकत्वात्‌ तस्यैव waren चतुरधिकसप्तशत- संख्या भवन्ति । चतुःषष्टिप्रकारसु । नमस्ते" षोडश | नमो (न शि , त epe—e e muy इत्यत्र कन्धायति ग-पुखके yrs: | † aad हर सेशी-चिपं wag sefaa | Seg GANG हतयः पावका ane शिताचेव; (१६अ. र्म. यनः) प्रथमः स्तवकः | ११ हिरण्यबाहवे # पश्च । नमं safe पञ्च । ATMA यश्च । नमो ज्येष्ठाय पञ्च। नमः सत्याय पञ्च। नमः पा्यीयेति| पञ्च पञ्च । द्रापे अन्धसोऽष्दथेति। एतस्य एकादणाहत्तो चतुरधिकसप्रशतानि भवन्ति| तेन Saat मन्वेण एकंकाकपत्रेणाभिषिष्य पत्राणि त्यजेयुः | # नमौ fecal सेनान्य fenra पतये नभा नमो aay इरिकैरेष्वः पगरूनाप्यतय नमा गनः Magy लविगोनत पयौनाभ्पतव नमा नमा इरिर्कश्रायाप- बो तिनं पुटानाम्पतय नमः| (eae. १७५. यनु: 1) † नम satigg गिरिचराय कनुश्चानःम्पतय नमं] नम दृषुमदृभ्यो घन्वापिभ्यश्च ब नम) नम widest: परतिद्चानभ्यशता नमां नमन््रायच्छदृग्याऽव्यद्म्यश् वी नमः| (१९१. २२म. UA: 1) t MAAS रथक।रेभ्यश्चवो नमो नमः कुलालेभ्यः VIVA at नमी नमी निषादभ्यः पु्िष्भ्यश् वौ नमी नमः Bla aT at नमः । (१९अ० २७. यजुः।) ४ नभा ज्याय च कनिष्ठाय च नभः CED चापरजाय च नमी मध्यसय चपगन्माय च नमा जघन्याय व AMT ST (दअ. RA. UA: 1) शु नमः सव्याय च पथ्याय च नसः काथ्या च नोप्यायच ममः rq च BLY च नमा नर्दूयायच Anda Mi (LEM, YOK. यजुः |) | नमः: Gray च।बायय aa ACU Mutua च aAalaty RPT च नम; RTI फेश्ययच । (१९अ. ४२म. ay: |) eo अव्‌ पच्च दव्यप पादौ वुक्तः। पडपडति पाठ चतुःषणपषया Gea. विक्यापतसः। tt 2 भन्धषष्यते ददरत्रौललोहिति। भासाममजानेपान्पदूनान्नाननातनम भाष न; जिच नाननत्‌। (EW, YOR, भरतु. । ११८ भिधानपारिजातै भव्येषामापस्तम्बादोनां मूलमन्त्रणेक तावदादस्तेन श्रभिषेकः इति बोधायनसश््दायः। ततः कलशस्यपक्ञवराशः शिशान इति सुकन ware aft सोममूक्तेन† यदद्य केत्यादिभिः4ः फावमानोभिऽरापो- हिष्ठत्यादिभिः¶ wager द्त्यादिभिः| सङ्सराक्षमिति ढवचेनः सुराख्वामित्यादि पौराणेमन्त॑ैःखाभिषिश्य शिवं faafafa वदेयुः। शह तु आचार्ययोऽन्यान्यकपज्राणि सटह्ो- यादिव्येे। ऋत्िज एव श्रकेपबरेकादभिन्धार्षः अभिषिशेयुः, waa पक्चवेयाशुः शिशान इत्यादिसूक्ञरभिषिश्चेदित्यन्धे | ततः सर्न्बोषधिभिः सप्त जहि: नदा उभयकूलबदा च स्न्बा- > =-= -----~ -- ~ = ~~~ ~~ ~~~ = ee + आणः जिनो caer र मौना चनाघनः चामभनद्षबानाम्‌। संकन्दनो निमिष cna: शतं सैना अजयत्‌ छाकनिद्रः॥ ( १७, QRH. बलु: |) † सूजरनमिदं ९८ एह nef | $ यद्य कच्च उ चरहन्‌ उदगा अभिषूय | wall तदन्ते az | (289. २५. यनु.) § acai. aefstafa: | ¶ २० WR प्रदद्धितनिः। || ९२ We प्रदर्िताभिः। we २८ UB Naima | tt O4 TG welma: + | tt एकादजिन्वा ददेकाद्जिन्या Cad: साक एकादब्रह्नतः SHIA इद्राप्याष्य WSK ) तशा; पाबनतभलं “Omang May fates: | सन्वेपापड़र Wa ददरेकादुद्धिनो aay” cateesa: alaqifeag प्रथमः WIR: | ११९ Fayfant दम्पती विशेषतः afwet wafant तां fad war शिष्ेनोदतेन aanamizia क्षालिताङ्गो Tera रयिं द्वा महानव्योनेद्यो्वा GEA खात्वा YE वाससो परि- धाय wera ये दोषा ये दोषा गभेवोजयोः। सन्ब' ते नाशमायान्तु ककणानेन भो FEST: | वति मन्तरसुचाख अभिषेकवाससो war We वाससो परिधाय च श्छ चन्दनमालाद्यशङ्क्तो भवेताम्‌ | ततो दम्यतिभ्यामन्वारव्य भावाय्यः समुद्राटृश्विरित्यादि- मन्ते TUTE Yat वसोर्धारां शुद्यात्‌ । सत्र | खावयेत्सुक्षमाग्नेयं IAs रोद्रथमेन्दवम्‌ | मशावेश्ठानरं साम च्य्ठसामई च पाटयेत्‌ ॥ ततो यजमानः SHA: क्तवयायुष्यकरणः FAIA माचा्यीय पयखिनों aq gate यथाशक्ति दक्तिणालेन cut amy हषभमतिग्भ्यो यथाशक्ति सुवश्च द्वा समाप्य र्द्रा दावाहितदेवता विदश्य ओोरुद्रभत्यथं शतं तद तदं वा ब्राह्मणान्‌ भोजयित्वा तैः सम्बृशतां वाचयित्वा जौवत्पति- = = = ~ -~ . ॥ 771 = - ~~ त ल © ९१ पृहे Haina: | + विजोनकमिल्यादि faqan ५५ परे प्रद्थितम्‌। ‡ ददरूकत ९० TE प्रदशितम्‌। § waa सकम्‌, एन्दवं तूक्तं, महवत्रामरं साम, ATTA चेति ae Gate कन्यम्‌ | १२० विधामपारिजार्तं प॒चाभिः स््रोभिवर्दापनादिक्षतभङ्गली ब्राह्म णाशिषो णह्योयात्‌ | प्रल््यञ्चले नारिक्लादिफलं सुबासिनो दद्यात्‌! saa विधिना कार्य्यो रुद्रः कलगसंन्नकः। भुङक्ते स सकलान्‌ भोगान्‌ प्रसादाच्छडइरस्य च । त्याह भगवान्‌ वोधप्रयनः | दति बौधायनोकं शद्रल्लानविधानं समाप्तम्‌ | भय बन््याभिषेकविधानम्‌ | aa हेमाद्रौ शान्तिकाण्ड कात्तिकेय उवाच | पुव्वभेव त्वया व्यातं सन्ति aaa न हि faa: | aa षिविधाकारग्रहधातुविकारजैः | बन्ध्या Malad तासां स्नानमावद Aaa: I Swat उवाच | ग्रहदोषान्‌ प्रवच्यामि TY YA यथाधतः | हा विंशतिग्रदहाः परोक्षा नारोपोडाकरासु पै॥ ` ग्रहाः कौमारिकायान्ये दातिशकेऽपि atfaan | चतुःष्टिष संख्याता ग्रहाणां क्रुरक्यकाम्‌ | चतुःषटिसषस्रासि चकंकस्य प्रविस्तराः । तषां मध्येतु wea चतुःषष्टि नायकाः॥ दोपररहादशभिवस ग्रहा wafer योषितम्‌ | एकपा!वेण पानेन परश्यासनन च | प्रधमः स्तवकः) परपंसः Way परवस्त्रविभूषणशेः | लालोच्छिष्टकमाल्थेन -चं कभाजनभोजनेः ॥ केशोद न संसेकादनायस्य च गहनात्‌ | एतेदपि ते सव्वं ग्रहाः पोडाकराः Har: ॥ प्रथमं Wea योषां MAA तदनन्तरम्‌ | TAMA बालभेवमा दन संशयः | ग्रदनामानि aenfa शवरो taat शिवा । सुखा नन्दो चं लम्बा च पूतना जग्भपूतना ॥ गोमुखो च विडाला च तधा चैवामला बला | काकोलो च CUA FT TERA जया तधा ॥ qaamt faze? च भ्रजामुखो. च रोचना । सुकुटा पिङ्गला नाम विनासा तथा प्रा ॥ स्कन्दग्रहास्तथा चान्ये स्वेषां नायकाः खता; । रजनो FARA च तापसो रात्तसो परा ॥ मोदनो रोदनो चात्र धमनो नकुला AUT | चतुःषष्टिः समाख्याता मातो बालमातरः ॥ भ्राल्लको warat वोरो भोमास्यः खकन्दपश्चमः | वालानां पोडनाः wa भ्रमन्ते बलि काणः | बलिं दद्याददिधानेन ततो qafa नान्यथा | चतुरखद्कतङ्कबं सम सुतरं समन्ततः | e छते चेषं समं qafala व पृतडे पाठः| 16 १२१ १९२ विधानपारिजावै सप्त भागान्‌ समान्‌ Sealy क्तवा Ws विचक्षसे; | श्रन्तराग्तरकोष्ेषु नव पद्मानि कारयेत्‌ | NM चाभ्यन्तरे दे तु चक्रमध्ये प्रयोजयेत्‌ | सवाद्याभ्यन्सरे वद्य aay यत्रतः ॥ पअष्टपब्रयुतं शभ कं सरैः सषह-कर्णि वीः | तेषु aaNet: सर्गे चतुःष्टियंधाक्रमम्‌ + पूर्वादि पूजयेसब्बां स्थाष्टालकमषटधा | शिवन्तु कणिकासध्ये पञ्चेषु नवसु सितम्‌ + कमते मध्यमे वक्ष wey सहितं शिवम्‌ | पूजयेत्यष्वविधिना कर्पयिला तथासनम्‌ | we कर्माणि क्ष्यामि येन qufa योषितः। svat तासां विकारांश्च स््बाभरणभूषितः # wary furry उपवासपरायणः | व्यतोपातादिनिमुकते art कुाच्छमे दिने ॥ रिषुत्तरेषु रेवत्यां परालापे पुनवंसौ । सख्िन्धामथ पुष्ये च रोदिण्यामथवा गु ॥ Varad मागे पि ठगी aqua | MI कूपे वागे वा नदोनां away वा । एकह BANA वा Saarary सत्रिधो | अष्टभ्यां राजपनोन्तु AAS Baa: | । +त श , SE i श = ey 9 पश्चान say aaife sft ष पलक qa: | NIA: WIAA: | १२४ पुच्चकामातुगां तीचे राजपव्रोन्तु ८... अाचाय्यसु पुसम्पूतः# URIS: शुचिः सदा ॥ अष्टहस्त प्रमाणेन चतुषस्तमधापि वा । AACA Taare तोरणं ध्वजश्ोभितम्‌ a चन्द्रातपक्ञताटोप Fearne fray | तरिरजोभिः समालिख्य wed साव्बकामि कम्‌ । Gia: पाने मेवैदीवि विधं कारयेदलिम्‌ | शेतं TH तधा SU वशानाख् क्रमेण तु । ईशो ब्रह्मा तथा विष्णु रजसामधिपाः स्मृताः| AVIAN भाग कुय्यात्ल्लपनम ण्डलम्‌ | चतुर स्त प्रमाणेन वण कंरुपशोभितम्‌ । THAT अरटटकलशाचतुरखप्रमाणतः॥ चूतपल्ञवसंयुक्घान्‌ यथेष्टपरिवैरितान्‌ | हिरण्यातदृव्वाभिरोषधोभिख संयुतान्‌ ॥ नदाख्ोभयकूलान् वस्ोकाह्तमूलतः | WEA BAA: थापयेग्रथमे घटे ॥ हितोये गोमयं खाप्य ठतोये गन्धवारि च। चतुर्थे हेमरजते पञ्चमे सव्यमोषधम्‌ a ee ee er en ee: * gaa cay game इति ख-ग-पतडवोः पाठः, परनु षङ्गतलान्‌ पून ware fnafaa: | † agafaay aneafafs g-yas qa: | १२४ विधात्रपारिजाते षष्टे तो्थान्‌ प्रविन्यस्य सप्तमे सप्त सागरान्‌ । HAT चाष्टमे न्यस्य wet माढभिः सद | aaa विधिना मन्तो afata समाचरत्‌ | BAIT Magar seat चापि प्रसूतिका i श्रवोजा वोजतां याति at वाध पुरुषोऽपि वाः अरभिचारक्षतं दोषं मन्तोऽयं नाशयेदिति ॥ श्रनेनैव विधानः मुख्येन सव्ववन्धुना | दुर्भगा सुभगा VTS कन्धा प्राप्नोति ETH ॥ ` देवोभिशोपद्ष्टानां बालानां ग्रहपोडने | क्रियामेतां सदा ङ्व्यास्ाघकसु यशस्करम्‌ ॥ सभाय दक्षिणा देया नगरे वाथ खेटङ्े । इस्यश्वरथयानानि qe कुण्डलानि च. ॥ धनधान्यहिरण्यानि येन वा तुष्यते aa: | तेन तुष्टेन तु्यन्ति देवताः मातरो ग्रहाः श्रथाभिषेकको देयो यजमाने WATT | यो हि जोवति तस्यापिन मतश्चापततिकुः प्रवम्‌ ॥ ॐ फट्‌ ATR | a ८८ कनक ^> ee ees र । - = => oe ee ee = ¬» चना = @ विधानेन cay प्रयोगख धति ग-पुशके Ws: | † वतद्यामि seas तथाप्येते इति, send एति च ख-ग-पुशकयो; प्रादौ | { बतखापतति इति @-yas aa; | ee > rr ee ce ey प्रधमः स्तवकः | सषपैरक्तेर्वापि तं रेरे ताडयेच्छिशम्‌+ | मौमङ्धेत्खोयते बालो रोदते जोवते ध्रुवम्‌ ॥ इति भविष्योत्तरोक्तं बन््यानिषेकविधानम्‌ | श्रध घटिकाभिषेकविधानम्‌। हेमाद्रौ भविष्य ईश्वर उवाच | AY TMG awa ज्ञानं घटिकया परम्‌ । धारयिष्यन्ति ये aa घटिकां देवनिग्पिताम्‌ ॥ तषामययथ काम सौभाग्यं ठहिभेष्यति | gata मर्डलङ्कत्वा गोरं तत्रैव पूजयेत्‌ | स्वस्य वित्तानुसारेण faunal न कारयेत्‌ | sii दिशि dara घटिकां मधुपूरिताम्‌।॥ पुष्यमास्येरलष्कत्य TAIT वै्टयेत्‌ | हिरण्यं निचतिपेत्तच न "शून्यां कारयेदधः ॥ aay तु समाहत्य गन्धांसतत्रव fafade | कुडुमागुरुकपूरचन्दनेन विलेपयेत्‌ ॥ उशोरं चन्दनं मुम्ता वालकं सव्वमोषधम्‌ | तथा चामलकं sar: किपेद्गोरोचनां qu: ॥ शतमष्टोत्तरं Hal गौयां वे मूनविदयया। ततोऽभिमन्ा घटिकां गौरोमन्तेण at पुनः ॥ [न — Sn ee ee ee ee * ्छ्ित्यव wditia a-gaa ws; | १२१ १२६ विधामपारिजातै ्रता्टधिकजपेनं भभिमन्तयोदक्ं गु । ततोऽभिषेकं gate योषितो वा ace च ॥ ufzalzafant & at नारो AWA गुह । सुभगा सा भवेजित्यं मरखेव सदा शु । STAT लभते प्चमजोवा जोविनो भवेत्‌ | अनेनेव विधानेन गुणो यदि कारयेत्‌ ॥ GU प्रसूयते सातु महावोयपराक्रमम्‌ | राजा विजयमाप्रोति धारयिता gaye ॥ यातु रूपवतो कन्धा ATT लभते यदा। तदा चटाभिषिकेण सौभाग्यमतुलं लमेत्‌ | येन येन हि भावेन घटिकां कारयेदधः। तस्य तस्य डि भावेन तत्फलं लभते पुनः | maaan fafqagen षडानन | तत्सवं मूलमाचित्य WAT तु कारयेत्‌ + मूशमायित्येति पू्ग्वाक्षमूलमन्धेत्यधेः | न घटिकायाः परं किञ्वित्ौभाग्ये कारणं मतम्‌ t न घटिकायाः परं स्कन्द धर्यकामाथेमो्तदम्‌† ॥ चटिकां धारयेद्यणु स कामाजिखिलाक्षमेत्‌ | अपुत्रो लभते पुत्रमधनो धनमाद्रयात्‌ I इति भविष्ये चटिकाभिषेकविधानम्‌ | ——— ~ नन नगण a ated OTS PE @ तेन तेनं fe wide दति a-gae qs: | † अष प्रचमटतोवपादमोनेवादरलाच्छन्दो दोव ILOIC MIL Hans भव fared | तच्च क्षयाय | क्मविपाकाहि सृतापत्यतमनपत्यलं वा जायते तदधमिदमनुष्टयम्‌। तद्यथा । क्यशां विशेषेश पचनं पाकः wafer: | स fafadt जग्मावुर्भगिः। जग्म छम्यादि। पतितं याजयिता तु afar प्रजायते। इत्यादिस्मरणात्‌ | WY: पश्चवर्षादिकम्‌। त्र जोवति वषाणि दशर पञ्चच वा दिअ इति स्मरणात्‌ i भोगो यमयातनादिः। यमलोक्षेतु तै घोरं लभन्ते यम- यातनामिति aa: | aaa येन कश्या अदृतभाषणादिना बाणनिधनादि जायते afacrata ददं जाहम्‌, मु भरल्यायुष्टादि terra: फलम्‌ कथं afy विणु्ाडा- दिना तच्धिरासः प्रार्कर्णां भोगादेव wary । सत्यम्‌ | तथापि बलोयसा दिष्णुश्राहादिना aaa नानायोनि- प्रविष्टप्राश्युहारवत्‌ जग्माल्यायुष्टयातना नश्चति | aq गयाश्राहेनापि मानायोनिप्रविष्टानां कथमुहारः। ASAT वा कथं समत्यविरोधः। sat) तोधपुचसामर्थयन नानायोनिप्रविष्टा अपि खगब्रह्मलोकयोः शुत्पिपासादिरहिता- स्तिष्ठन्तस्तएव वं प्रच्छदभयात्‌ पुनः संसारं प्राप्य पुराशां योनिं प्रवि्न्ति। १२८ विधानपारिजातै afar प्रतिबन्धकाभावे सत्येव wart यातनाथेतां बोधयति | चलएवोल्म | SHAT ये गया श्राह ब्रह्मलोकेषु ते शमे । yaad चुत्पिपासा वा न तेषां जायते कचित्‌ ॥ न चापि पतनन्तस्मात्स्यानादवति भूमिप | वं शच्छेदात्पुनः मवऽवतरन्ति महोतले ॥ भ्रागत्गास्मयत्ततो लोकात्रिपत्य जगतोतले | पापाः पापां समायान्ति योनिं ret शुभाच्िताः॥ aq किमिदं विष्णुख्राइम्‌ । विष्शुरूपिपितरह शेन क्रियमाणं ae विश्णुग्राहमितिचेत्‌। न पिद्टस्वरूपौ जनाईनवासुटेवः प्रोयतामिति विष्णुभावनया पित्रादुदेश्यकक्तयाषग्ादस्यापि विण्णुयाइतप्रसङ्गात्‌ । कथञ्च विष्णदरेगेन भतुष्ठोयमानकब्म- विशेषात्‌ कूटवादादिरतानां कन्ब्त्तयः | faq किमधमिदमनुष्ठेयम्‌। वोजिश्दोषपरिष्ाराधं वा प्राणिदोषपरहारायं वा। नाद्यः कूटवादादिरतो इाराधत्वात्‌ | नान्यः HADI HAM: फलस्य लननात्‌। उच्यतै। मृत- प्राणिदोषनिराकरगद्ारा दोर्घायुःपुच्चादिप्राश्यधं तथा fay- भावनया अतोहेशेन क्रियमाणखराइस्य विष्णुश्रादलात्‌ पूत- लादिगुणविशिष्टपुचेण युच्चत्स्य† जातेश्येव खवंशजानां = atin इत्यत्र वोज इति ग-पुर्के gia: | t+ Yun yaag द्व्यच gfau yfaae si ख-पुमङ qa: | प्रथमः Wee: | १२९ छम्यादियोनिनिराकरशेन fot arma सति तरपत्यषक्वस्व ` कक्तमिशटफश्नलात्‌ | aaa दम्प्योर्टोषपरिषहाराधं श्द्राभिषेकप्रायसिषानु- छानात्‌ प्राणिना दोषपरिषारायें प्रायिन्नग्राहयोरनुष्टाना- होजिप्राणिनोः कर्बल्षयान्तस्येव प्राणिनो Aualqerfefafae- ayuafaud विण्ुच्रादानुष्ठानमिति सिषम्‌ | NT | बालस्यापि च दम्पत्योरश्नाते craaafe | ये दोषा गभस्भूता ये दोषा वौ जिनस्तरथा a सपंदंशादिजा ये च कर्मभिः afgare zt ते सबं नाशमायान्ति विण्णुग्राहइप्रसादतः | भनादिकग्मसम्भूतं कड च्रानेन SWS वदग्माणिङ्लतं पापं विष्णुश्ादेन ema a इति। HATA गर्भेषु सण्भूतासतहता इत्यथः | तथा | येन क्मविपाशेन शयन्ते बालकानिच। तलग्यपरिहाराेमुश्यते Ang s ॥ बालकखापि दम्मत्योरज्नाते arene | कग्यायतिक्ञतिन्तन कुशरूपां यथाविषि ॥ योमे प्रजां नाश्रयति जवो नश्यति वा aay | RAMA कश्मयौं wats स विग्रलिमाम्‌ । 17 Qo विधानपारिजःकै अग्मजश्ान्तरक्ललानपराधगन्‌ कतेन: पातकोपमहापापं वायुरूप क्षमख नमोऽम्त्‌ विष्णुरूपाय atte at शर निष्कृतिं ते करिथामि नवाद्दाह् तस्य काश्यपगोच्रख्य वायुरूपस्य दे हनः । प्रेतस्य चोशारविधिं सदयः wana ॥ योभे प्रजां नाशयति जोवो नश्यति वा aq | तस्य प्रेतस्य casas पिण्डोऽयसुपतिष्ठतु ॥ लभते चोत्तमगतिं पिण्डोदकविधो कते | नवानि नवभिश्ाणि प्रतखाहानि यानितु॥ तस्िशये प्रकत्व्यं हातरिंशदिजतपेशम्‌ | योभे प्रजां नाश्रयति stat नण्छति वा स्यम्‌ | विष्णुरूपः स लभतां afi ब्राह्मणतपणात्‌ | पिष्णुशराशं ततः कुथाव्लन्तत्ये सुतसिये॥ शति। तस्मात्तं faye कत्तव्यतवम्‌ | aa भनपत्यत्वादो निदानानि | चतुर्विधा च या aaa भवेद वियोजनात्‌। इति वायु- पुराणे | सखवद्भां water qa बालकं ef at विषः, शति हद- गौतमः | ~ नण - = — — ee te, ee Ap ne ter जि Se re er EE को जि e दसोऽयसिन्यव Wedfafa ख-पृरके पाठः, सएव समौचौनतया परतिभाति, यतसचाले अयमि िदकिदोदो a aia प्रधमः सर्वकः १३१ वालघातीः च पुरुषो wage: प्रजायते | इति arava: । एवं सति । वश्या च काककम्या च स्नोप्रसूश्च BAVA | एवं चतुर्धिधा बभ्या तस्याः शान्तिकमी्य॑ते | दूति प्रक्रम्य वि्णुश्रादोपदेशाच्तुविधवन्यार्वनिराकरगार्धलवं विश्ुश्राषस्य | a7 TAM ब्रह्महत्यायाः TES कच्छमा चरेत्‌ | SURAT WSS तदहं GAS ATH GIA at Rat aarana कुय्यीदादौ च Arey काद्द्रहयमयापिवा। प्रायचित्तमिदङ्कतलप विष्णुगरादं समाचरेत्‌ ॥ भरत्यु्ञेयान्द्रायणे चान्द्रायणं वा यथाशकिपरषदुफखानादिप्रकारेण Vaal सत्तिकाखरानादिपच्चगव्बादिप्रकारेण च साङ्ग प्राययिन्तं विधाय पशाच्छराहमनुष्टयम्‌। तत्र Weert वच्छे दत्युपक्रभ्य एतदिधानपूव्वन्तु agate समाचरेदिन्युक्तवादादौ qari कारम्‌ | तन्बृलभूतवाक्यानि TAT । रद्रज्ञानविधिं वश्ये दम्मत्योख सुतायिनोः। कष्णाटम्यामुपोष्ेव नवम्यां gaarfeat ॥ नानावररधौन्धपिष्टः पद्ममष्टदलं लिखेत्‌ | विन्यस्य कलशानष्टो दिश्छष्टाञ च सोदकान्‌ | नकं Gat कलशं विन्यसेत्ततः | पद्मखोपरि संविष्टौ दम्मतो प्रास्ुखौ एचो # ११२ विधानपारिजाकि TATA AAT ATS ATT ATE दात्‌ । नया उभयक्ूलान्त CATWA यत्रतः I भपरित्यक्नवस्नौः तु fanart त्या खटा | अच्छिद्राष्यकपन्राणि निधाय शतसपतकम्‌ ॥ द्रखानं पुरा RAT इद्ररूपाख्ययो जपेत्‌ । दिष्वष्टखष्टरूपाणि नकम भ्रोशिवे तथा ॥ ` ख्पाण्येकादगेवन्त॒ जधा तु विधिपूव्बेकम्‌^ । इष्टानां कलभानां वद्दकं शान्तिदं चिपेत्‌॥ तहारिणाकंपत्रेण दम्पत्योशाभिषेचने | भकपन्रशतानाश्च सप्तानां त्याग इष्यते |i प्रत्येकं रद्रमन्तेण MATTE दस्पतो ततः | त्यक्ष Tare serie ततोऽन्यांशकधारिणोौ ॥ न ग्राह्मारि तु qatfe arate पूजयेत्ततः । पूजितां शद्रमूत्तिख्च निष्कमानमितां शमाम्‌ । सवानां सालहारामाचायाय निषेदयेव्‌ | एतदिधानपू्न्तु विष्णुखाशं समाचरेत्‌ | तस्य FU: प्रजायन्ते BMiara चिरायुषः । सुभगा घ्यशास्नन्ना धस्डिष्ठाः सत्यवादिनः । नदोसङ्कम एवायं क्षव्यस्तूदितो विधि; | इति विशुखादाङ्ग ear | # fafwqerafaey नदमै पुनरिति @-gas gr: प्रथमः सवक; | १३ fayare पुराणतः सक्तो aes: शिशेषासु प्रयोगी ॥खन्ते | विष्णुधर्मोत्तरे rag उवाच | केन aafaaraa जियन्ते fase: wit | गभोदि wad तददनपत्योऽपि जायत | शरोभगवाजुवाच | साधु we तया fan प्राणिनां हितक्षाम्ययः। तन्वं कथयिष्यामि विस्तरेण महामुने | कूटवादरतायेचये चत्राद्मणनिन्डकाः। ब्रह्म लहारिणः क्रूरा वाग्दत्तखापहारकाः | भनाचाराः @ततप्राञ्च भगस््रप्रागिघातका;। परदाररता ये च सम्बध्ीवहिष्कृताः । भिष्याभिभ्ंशिनो ये च चौरकश्चरताश्च ये। ते सन्डे पापकन्माणः पतन्ति ACR ध्रुवम्‌ ॥ एनः एनः समायान्ति get प्रति पापिनः | भल्पायुषोऽपि जायन्ते ये नरा नरकागता,; | मुक्तस्ततः Tales गभवासं पुनः पुनः । wart; gare fanar विक्लताङ्का नराधमाः। व्याधिता श्राधिषूपेण दृश्यन्तेऽदयापि भूतले ॥ VAT उवाच । पापिनो ये लया प्रोक्ठासतेषां वे निष्कतिं खयम्‌ | कथयख महाभाग प्राणिनां हितकाम्यया | १३४. विधानपारिजा ग्रौभगवानुवाच । येन सुकिभषेत्तेषां पापिष्ठानाञ्च शाखतीः । कथयि धाभ्यदं fan वि्षानं तव सुव्रत | वश्या च AAA च स्नोप्रसूख बरतप्रजा । एषा चतुविधा बन्या तस्याः शान्तिकमोते ॥ थे दोषा गभसम्भुता ये दोषा वोजिनस्तथा | ते wa नाशमायान्ति विष्णुखादप्रसादतः। fryer: ङुर्व्यादङ्कानुष्टानपूव्वंकम्‌ | अरशृन्यमासे कन्तव्यमथ वैवादिकेषु वा ॥ wage ततः कुथासव्वेपातकनाशनोम्‌ | तैषां तत्पापशा म्यं प्राय्ित्तमिरोच्यत | कुय्यादाटाषैकचान्द्रं चान्द्रहयमधापि at | काय्यं घेनुसुवर्शन धान्यतीधं;# स्वशक्तितः | भव्रापि वाश्दादश्दसाचाष्दत्यव्टादयः WaT यथाशक्ति योज्या त्क्रमेण च योजनाः | । प्रायचित्तमिदह्ला faye समाचरेत्‌ | इति बौधायनः ATE शास््रोक्षं WHAT: ॥ WAI समासाय रुद्रसानं समाचरेत्‌ | एकादशीं PATA AUIS वं तिथिम्‌ ॥ उपो तत्र weal faqare विधानतः। आदौ सदादिभिः नाला खण्द्योक्कविधानतः॥ धान्तोऽपेरति Begs पाठ; | कि कक ण्ड == न~ त re न = = [१ तषि 1. त । ~ -- -- प्रधमः स्तवकः | ९२४ टेहशदिं ततः क्त्वा का्बतिष्यादि संस्मरेत्‌ | मनो बहसहन्नदौर्घा युःपचलब्धये ॥ गभटोषापहतये विष्णु खां समारभे | ततो नदयादिषु ख्रात्वा नित्यं कश्च विधायच॥। टेवा गारं समरसाद्य TWAT TAWA । तदधम्तादुपाविश्य निभि ara | पशथादाचाथवरणं फलं Safa Aaa: ॥ फलमिति वस्वासनभोजनादे$रुपलक्षणम्‌ | दणटयाद्वक्तिनसः सत्रित्यन्यत्रोक्तत्वात्‌ | गर्भदोभैवाीलनागैः पोडितीऽस्मि दिजाधिप। विष्णोः सम्पूजनङ्त्वा TNT कुक्‌ मनोरधान्‌ | CUA प्रणम्या मग्डपाधसत्‌ मग्डले | मध्ये तु तण्डुलः पूणङ्कलशं स्थापयेहरः ॥ वस्त्रयुग्मेन संवेश्य तस्मिन्‌ गरुडवाहनम्‌ | ङ्कानिष्वीख वान तददनापि शक्तितः॥ fafad खापयेत्तत्र सव्यदक्तिणतम्ततः | सप्त ग्धान्यमितावागोन्‌ प्रयेकं द्रोगसम्ितान्‌ ॥ Rat पुरुष सूले न विष्णु सम्पूजयेत्ततः | ~~~ ~~ ---~-- ~~ ~~ _ ~~~ ~~~ ~ Ee = ~~ ~-~ ere 9 भोलमदस्स्ित्र भाज्नादेरिति Sas पाटः | † सुप्र इत्र समेति ग-पुश्तके NF: | + yaa एवेदं सत्वं यद्गतं यच HAG | उताकतलद्य प्रान वदव्रेनाति रोति) caida | RRA विधानपारिजतिः उपचारः घीडशभिरन्यनामपदेः पृथक्‌ ॥ quagaata पौराणमन्वाणासुपलचणम्‌ | तत्र भैवणिकानां डैदिकपौराणनाममन््राणां ayaa: | शूद्राणान्तु वदिकव्यति- fiat | पश्चासतेन dearer पूजां FATT जागरम्‌ | तिलमाषयवत्रौ हिवङ्गश्यामाकमुहकाः ौ सप्रधान्यमिति mia vata दरोएसम्ितम्‌ | ततः प्रभात नद्यादौ ज्ञालामन्ता दिजान्‌ शुचोन्‌ ॥ faqufmaargary सप्त पञ्च त्रयोऽपिवा। निमन्वयामि वो विप्रा fare rata भोः ॥ भसमोक्ररत तान्दोषान्‌ बाले गर्म चये faa: | Vaal Aa AAT द गड वद्रशमेश्च तान्‌ ॥ sat नित्यक्रिवां तदरिष्थाटोनश्वयेत्ततः | आमं शरावं देवस्य पुरतः स्यापयेत्ततः ॥ नानागोग्रान्‌ पिवृसव्र भन्तेणावाहयेदिति | कूटवादरता इत्यादि चोरकश्रताश्च ये ॥ मे सर्व्वे तुष्टिमायान्तु ठति वैषां करोम्यहम्‌ | इत्याहतान्‌" गन्ध पुष्पेरछ्षताभिस्ततोऽचयेत्‌ ॥ WARAA चान्नेन भामपानं प्रपूजयेत्‌ । ~न ~~ [ यि ae = = -=~ % = ee म ————— — * maltsd ११९ ve प्रदर्भितः। † aremfaay siyatfafa a-gae पाठः| ¢ wynifens प्रपूरपरेदिति पाठो ym: | प्रथमः स्तवकः | २७ तिनदभयुतं तोयं zeta easy | मन्तानन््याररदहितां स्ततो aafad पठेत्‌ | येऽत्र ava खिता जोवाः पापिष्ठा दुःखभागिनः । अन्नं तेभ्यो मया दत्तसुपतिष्ठतु ठक्तये । ति are तत्तोयं करस्थं aa नित्तिपेत्‌ | ततो होमं प्रकुर्वीत चव ष्वल्यसमित्तिनेः ॥ इटं faysfia मन्सुशाव्या्टोत्तरं शतम्‌ | प्रयेकं होमकन्तभ्यः शत्या देवा च दक्िणा | पल्येकमिति चर्वादिभिः सम्बध्यते | त्रयस््रौनित्यधः हितीया्ें थमा | पूर्णाइतिं विधायाथ खरारकग्म समाचरेत्‌ | एकोटिष्टविधानेन विश्णुरूपमनुखरन्‌ i अनेकनामगोत्राणां विष्णुखादाधिकारिणाम्‌ | पितृणां विष्णुरूपाणाभेकोदिष्टविधानतः॥ विष्णुखाइं करिष्येऽहमिति सङ्कखमा चरेत्‌ | उश्चाय नाममोत्रादि एवं पाद्यादिषु क्रमात्‌ ५ तददिभक्षिखदितं सन्बेस्िन्ड्‌दकर्गगि | आसनं भाजनं SI तथो पानत्कमण्डलुम्‌ ॥ दद्याच्च ATAU Meat दक्िणाच्छादनादिकम्‌ | परितोषकरं cat भोक्ुसंख्या ब निवपेत्‌ ॥ पिर्डानुदिष्य ताब्रामग्छमगोज्रान्‌ पितन्‌ yf | न [क त ee । $ AAs १०९ पृहे Nafta: | १२८ विधानपारिजाते शरकराषटत#सम्भिश्वाभ्तिलपायससम्धितान्‌ ॥ सम्पू वाचयित्वा ता्‌ ब्राह्मणां विसञ्ग्रेत्‌ | भअन्रशोषन्तु aaa विप्रेभ्यः प्रतिपादयेत्‌ ॥ AIA ATT yay WTA पूजयेत्ततः | पाद्याष्यगन्धपुष्पाद र्पचारेः खशततितः ॥ वस््रालद्गरसहितस्तस्य wa जलदहिपेव्‌ | शिवाः GATT CAAT क्यौ द्रो पूजनं ततः ॥ aug रौष्यसुरौं ताग्बषृष्ठां waaay | Taya कांखदोष्ां सवसं aaa: | WAI अमुकगोत्राय TATA च WATT | विप्राय माभिग्नां विष्णुदेवत्वां शक्धु परछताम्‌ ॥ विष्लुख्राहाङ्गभूतां ते ae तलमुकगोत्रकः | तथं vacate fara: yaaa ॥ aefaat सम्प्रददे इति मन्तं तत; पठेत्‌ । गावो मे Wea: सन्तु ras तकरसादभाक्‌ a दति गां द्तिशायुक्षां दष्वामुं देवमचितम्‌ | SHUTS THAT wig त्वं हिजोतच्तम ॥ इति देवं futara द्विषां परितुष्टये | द्िषान्ते सम्प्रदटे न मभेति ततः पठेत्‌ ॥ ufawia त्रियाहोनं मन्नं gto | ATE सम्पूंतां वातु प्रसादाडवतो मम ॥ e एतत्यत्र चवेति ख-पभङ Ga: | प्रधमः स्वकः | tke LAW दण्डवद्भूमावावायैं TIAA: | WH ATA शरावं तभ्मव्रपूषं mel त्रजैत्‌ + जलमध्ये जपेकन्वान्‌ कुटवादरता इति । विशु गादप्रखादेन wa ते तारिता aa | SUA यान्तु ते लोकान्‌ पापं न्घस्वामले जले + जपित्वेति शरावं तं सलिले arate: ॥ शरावना पर्यन्तं जले खित्वा सचैलकम्‌ | ज्ञाता धौताम्बरं एला चानच्छेद्धवनं निजम्‌ ॥ एवं यः कुरते लोर विष्णुश्राहं हि मानवः । तस्य GUT: प्रजायन्ते सुशोलाञ् विराबुषः। सुभगा धनसम्पत्रा धम्बिष्टाः सत्यवादिनः ॥ इति विष्णु्ादपूव्वेविचारः | TITS प्रयोगः | एवं गालवभ गवस्संवादादयोऽपि wars प्रमाणमस्ति विस्तद- प्रयास न feet, तत्रत्येतिकन्तव्यताविधेषसु ाखान्वरा- धिकरणशन्धायेम प्रयोगे वच्यते | अथ प्रायचित्तग्रहशप्रकारप्रदशनपुरःखरं प्रयोगो लिख्यते + afafefesa ex पञ्च चतुरस्नोनेकं वा भध्यामविदमुपवेष्य aed Gant मोन अभु्ानः fewer: awe प्रदच्चिलोत्य re re te rr क ren # Ufa तदिति tise EGR, परनु अरावी WAT इत्वभरोकत्तेः भराव jaha ana: ततश तदिदेषकोयूतख तच्छब्द प लौचिल्वात्‌ तनिनेव पादः ठनौचौनः। † १९३ पे एम मनाः पददा; | ४० विक्रानपारिजातं हदयेन दूयमानेन सभ्यान्‌ साष्टाङ्गं प्रणमेत्‌ ततस्तेः fa तै काब्थमिति पृष्टे wed गोहषयोः waa प्रत्याम्नायत्वेन यथा- शक्ति खर्णरोप्ययोनिष्कं ace तदं वा निधाय बालनाशादि- जन्यदुःखेनातिपौड्तस्यमे चिकोषिते विष्णुखादादावधिकार- fasta प्राचोनापृत्तल्ादिनिदानद्‌रितनिरासाथञ्च प्रायधित्तमुप- दिश्य माश्मनुग्हन्तु भवन्त इति पुनः प्रणमेत्‌ । ततम्ते तमुत्लाय्य तस्य गरोरद्रव्यादिगक्िमुत्तममध्यमादि- uaia विचाश्च अस्मिन्‌ पत्ते श्रयं शक्त इति निथित्य पुस्तक- वाचनपूव्वकं कथयेयुः सच पुस्तकपूजां चन्दनपुष्पादिभि- विधाय सभ्यपूजाच्च क्रत्वा निबन्धपूजातेन किचिद्यथाशक्तिद्रव्यं निधाय क्तास्नलिपुरटस्तिष्ठन्‌ नम््रस्तद्पदिष्टं खृणुयात्‌ । सभ्याख षडब्ट्‌ल्य्द्‌ साड काष्द चान्द्रायणदयकचान्द्रायणेषु कञ्चन पत्तं शक्यनुसारेणोपदिरेयुः। स चोपदटेश waa पषहसेन सर्व्बानु- मत्या काय्यः। ददन्ते प्रायित्तं साङ्गेऽस्मितब्रनुष्ठिते छतार्थो भविष्यसोति प्रत्यास्रायांख डोमगवादौ यथाशक्ति कल्ययेयुः | तत्र गायत्रययुतजपे तिलद्दामसदस्रे इादशब्राह्मणभोजने तौोघयोजनयात्रायाम्‌ एकगोदानें सुवणरूप्यनिष्कतदशैतदश्चानां शक्या दाने शष्ककेशस्य BISWA दादशत्राद्मणानामामान्न- दानादौ" एकंकः प्राजापत्यः। तत्र शक्तस्य Saath fy a egy ees ८० Stee, « उपदश्य afaua उपटदिश्यतामिति ख-पलके gz. | SS SU en pr Sy † भामाव्रदानाद्‌ाबिव्यव भन्रदानादाविवि ayaa qa: | 1 द्रव्याजराययोरिच्यवद्रव्यामाब्रधोरति @-gaa पाठः| प्रथमः सवक: | १४१ qe दत्यादि योज्यम्‌। निष्क लोकशास्रपरिभाषयोरेक- घाक्षतया माषाथत्वारिंशत्‌ ४०। ate Rol ASE Lo | BAU मुख्यम्‌ तदशक्गो रजतं ग्राह्रम्‌ । way निषैदितं प्राय- चित्तं भवदनुग्रह इत्यद्गोक्लत्य Taaqaa प्रणम्य aud विस- HAT | अस्मिन्‌ fet चोपवासः ata: waafa: इतरेण तु शविष्यागनं काय्यम्‌ | ततः कस्याद्धिद्धिक्षायान्तियो कतमाध्या- fea: gars agit wigufangufafacrat पुखतिधो ्रनेकज म्ाजितानपत्यत्वादिकारणौभूतद्‌रितप्रशमनायं afc माणवि्णुश्रााधिकारसिद्यथञ्च waa प्राययित्तम्‌ भ्रमुक- प्रत्याम्नायेन यथाशक्ति करिष्ये, ततादौ वपनदन्तधावनभस- गोमयमदारिपञ्चगव्यख्रानानि पञ्चगव्यप्राग्नादोनि तदङ्गानि च करिये इति agen | यानि कानिच पापानि ब्रह्महत्यासमानि च। केणानाथित्य तिष्ठन्ति तस्मात्केगान्‌ वपाम्यदम्‌ ॥ दति सङ्रप्य शिखाकनच्लोपख्यवन्न नखरोमाणि वापयिलरा इादशाङ्गनटन्तकाषेन ्रापुबेलमित्यादिमन् # पटित्वा दन्तान्‌ धावयेत्‌ । वपनानिच्छोस्तु fegu प्रायित्तम्‌ | ततः ख्लाला watfeart Fal तत्रायं प्रकारः। ~ ee 7 EY ees = २ अ | “ ei eS Se = ~~ क vw + शयुं at वचः प्रजाः पशुवसूनि a | ब्ह्मपन्नाच Hwa a नी प्रहि sama (ब्राद्किकतत्त।) १४९ विधानपारिजातै tama aa इति भिरसि। तत्पुरुषाय नम इति मुखे । सघोराय नम इति weal वामदेवाय नम इति gw aaa मम इति पादयोः। प्रणवेन wae ॐ ufafifa wa ॐ wafafa wa ॐ जलमिति war | ॐ वायुरिति wai ॐ व्योमेति aa) सब्ब'हवा इदं भस्मेति aaat| इति भमस्रज्ञानम्‌ । wa गोमयेन | गब्हाराऽमित्यादि | WIAA चरन्तोनामोषधोनां बने वने। तासाखषभपनरोनां पवित्रं कायशोधनम्‌ । aa रोगां भोका नुद गोमय सव्बदा॥ इति मन्तेख | अथ ससिक्षाल्ानम्‌। बलिलया waarnfafar भूमिं प्रथमा बो रिषत्‌ खनिता इति खनिलला स्योना एथिवि§ दति मदं what waa ते परायणा इति ger होला गायत्रय अभ्युष्य भूमो निधाय भाचम्ब सण्ज्ञानमहं करिष्यं इति aye मनोऽयं २७ Te प्रदजितः। + बलिलया पथ्तान। खिद्रं बिनि एयिवि।. प्रयामूमिं प्रबलतिमङा जिगीषि महिनि a (ua, जडम्‌, एकक्‌।) to साबो रिषत्‌ खनिता ae चाहं खनानिवः। feqiaquizarat सथ्यमस्वनातुरम्‌ ॥ (१२अ. ९४, यशु: |) § गिरं 9१ प्ररे ५दध्िता। । q wat ते quae दूर्वा रोहतु पशिषौः। कदा YRC AY BAe डा ष्पे जऋमवैरित्रह्मकषग्यङि।) प्रथमः WAR: | १४१ we कुशोदकेन भ्युचेत्‌। ततो fey सदं fat) तातार५ निति yaar, यमाय ayanapfafa दिशतः, त्वायामोतिफ पश्चात्‌ । वयं सोमेति उश्चरतः। तत्सु्यषू- भित्युपःरष्टात्‌। ततोऽकरेषु । भरशोभ्यां al इति सुदे । प्रोषा- भ्यस्त इति ग्रोवायाम्‌। wrap इति wea) नाभां नाभिं न भाददर्यु इति नाभो। afae सजोष{{भिति tt 99 १ 1 [मा ee ee "क 1 —_ —— _ en Ei ieee men eel चात।रमिद्रमवितारिन्द्रपं wa इवे १६१५ यूरमिन्धम्‌ | wife भकरम्बृदहतमिन्धप aie नी मचा wife: | (RoW. KOM, यशु; |) ang मधुमत्तमं UT EA जुहोत न। दं मम Wig: पूथेजेभ्यः Gay. TAT (१.म, १४, १५८ब्‌ ) masa ८२ पृ wefan: | aay aaaa तव मनलनृषु वितः | परजावन्तः सचेमहि ॥ (as, ५९म, यजुः) ततशृषये रोदसौ उमे दोषावकषादपद्रु्रे | WHI VIET सदा । (ऋभ्रदिव्रह्मककयि)) wert न।सिकाग्य aehat early Buy wide मलिष्काखिद्ठाय) faawla an (tom, १९१ब्‌. १ अक्‌!) Mave ठखिहाग्यः Nad भनुक्धात्‌ । यदा दोषद्छमंलान्वां वाहभ्यं faerie Aa (tom, १९१ र्कक्‌ |) WIS गुदाभ्यो बनिशो हदयाद्धि। avi aawrat am: अभ्य दिहहामिते। (१०. १६१ब्‌, अक्‌ |) नाभानानि न भद्द wyfgeqal gq a, कवेएपदम। दुहे ॥ (म, cog, CMH!) afam emay eae वभर बाहोः | aay जभान चोनसा॥ (कमेदिव्रह्मकगदि।) १६४४ विधानपारिजाते बाहोः सोमानं खरणश्मिति कन्तयोः। यः ofa fifa wet) agit पितेति wei ऊरुभ्यां a§ शवयर्वोः | avataqfafa जानौ; | रएताबानस्यति| area 1 aw विश्वानोतिश्+ aa) WEIeET > pieada पूरुषसूक्तन च aaigrend Haq | Talay शक्रावशती तु भरद्ठोोदत्तन- मात्रम्‌। ततोऽ्वक्रान्ते इत्यादिभिः सतिलां ageat ~— el # सोमान evasive amwvad ) aalaa य भोगिनः (३१, र८्म, az: |) t यः afe सोमपातमः समुद्र इव ford | ठर्ववोरपौन MGs uo (UA, SF, OBA |) awlafaa बहरथ yafaqanfa समनाषगल | ++ दषु धिः सड; waar aan: पे निनद्धो जयति प्रसूतः (Rew. BRA. यजुः) § ward भष्टीवह्यां पाशिरभया प्रपदाभ्याम्‌ | aw ग्रौकिभ्यां भासदाद्हासा विह्डामित॥ (tom. १९३्‌. BWA |) ब मैहनादनं ALUM Ae vax: | amy aaaizimaatad faawifa A (१.म. CEN. ५कक्‌ |) | एतावानख afer ज्यायांख पूरुषः | पाद्‌।;ख faa qafa जिपादखाग्रतन्दिवि॥ (१११. श्म. ay: |) ee वल विश्वानि gaat: पच fadlat age स्पाशयस्व या waved amfasie y (cH. १७६य्‌. १क्रक्‌ |) tt अङ्ग!दङ्ाह्ञोमंा सामो जवं पव्यखि पव्वखि। aay सथ्बभादाकनसभिद्‌ faye a (खम्वदिव्रह्मकमखि।) tt Waar रथक्रान्तं fama agaz | afua हर Q qd amar दुष्वोतहतम्‌ ॥ ˆ Seals aq awa भतवाहना। Wa मभ TUG सजे पापं Maa (afxaae |) प्रधमः स्वकः | १४५ ee शिरसि निधाय सतिकखानं were तों प्राधयेत्‌ | {ॐ हदिरश्यगृङ्क५ । यन्मया मनसा वाचा । इमं मै yo = भङ्गे । we तै न्धाभिः§ । apr गङ्गत्येवकमादिभिः gee wa: सुमित्रिया नः| समुद्रश्येष्ठा इति चतदभिः## एतो faarriate तिषभिः तरत्‌ awaeteefa ania पाव- मानोभिः§ मापो feafaqg eta च arent wat इमं भे [क चक अ क क Ee 1 1 मीरे o fecerzey at जस्य पाटा मनोजवा अवर Te भ्रासौत्‌। है दद्य इविरद्य मायन्धो SEER Warsz (REN. २०५. पशुः |) t अनाय। मना वावा कदर gad Haq | तत्र इन्धो वदो ठहस्यतिः सविता चपुगनु पुगः पुनः| (wtfennad fy |) { ९२ ए प्रदर्रितेन। § ददं ते काभिरसमागमहि्याः काश सिन्धुं creer az: | सर्पो गौर्वामिव ad जहति vay सरिरखीऽभ्युपेय ॥ (wafeamadfy |) $ मङ्गा गेति वौ बरुषाट््ोजनानां अतेरपि। ह्यति सन्ये पापेभ्यो विलोक स awit | (wafeauedfy j) || gfafear a भप Wawa: सन्तु दु्मिविषातमे a | Wisarafe aw वयं दिष्रः॥ (अ. २२म, दशुः।) oo ६२ we प्दद्ितानिः। tt एतो fod सवाम UE Ves aa | weendateaid ve अायोर्वाकामह | (6a, ९५१, ows 1) eaifeanfy: सपाहनवष्छकानिः। tt Ro १३ प्रदर्शितेन | §§ २७ ue nafanfa: | GT २० ए १द्४धितेन्‌। १४६ विधानपारिजःते गङ्ग शति मन्तेश उदकमालोष्य ऋतश्च ति ऋचं जपेत्‌ । इति शाद कल्रानम्‌ | अथ पश्चगव्यल्नानम्‌ | MAA गोमूत्रेण । गन्धहारायै- भिति गोमयेन । भाप्यायखेसि ata) दधिक्रावा इति दभ्रा। wa fafa इति एतेन । देवस्य ले ति%* कुयोदश्ेन IF ai कुर्यात्‌ । देवस्य लेति सन्लेख अभिषिश्चामोति वाक्य ओषः | ud दश स्लानानि विधय धौते वाससो परिधाय हिराचम्ब निभ्योऽधिकान्‌ युग्मान्‌ ब्राह्मणान्‌ विष्णुहेशेन भोजयेत्‌। EE Se ee पीपी * BMAD Vqgargagalwzqad | ततो राव्राजायत ततः BAR WU: 0 १॥ aqzietaate संवसरो waa | भहोराचायि fagufera fast ant i 8 i CATA धाता यथापूवमकन्पयत्‌ | दिवश पथिवौख्धानरिचम्थं) @: 1 ३५ (१०. १२०१, CIRM |) † St yaa: खः aafaqata भर्मोरेवख चौमहि | faal a नः प्रचोदयात्‌ + एवश्पया। (शच १५मग् BY: 4) मन्नोऽयं ९७ पे प्रदर्चितः। Baise ६८ ve प्रदशितः। मन्रोऽयं oy WH प्रदर्ितः | = ff «or ++ तं tafaa एतमख योगिचते जितो ere धाम । अनुष्वधमावह Hea qiviad say afe इन्यम्‌ | (tea, Sea, aq: |) we aMisd ६९ परे प्द्ितः। NUT: स्वकः | ६४9 ett वा दद्यात्‌ । wea प्रायचितताङ्ग विण्शुखरादममि- I | ततौ गवामङ्गेषु एति. मन्तरेण भादिगोदानं प्रल्क्षमोल्येन बा ददात्‌ ततः जाच्येन व्याहृतिभिस्म्नौ पापडविष्णुहेशेन परटोन्चरशतमष्टाविं्तिं वा श्रुहयात्‌ | ततः पञ्चगव्यं कायम्‌ सुवर्शादिपाज्े amfeara वा तास्रवणया गोमू चरिपलं गायल्या प्रणवेन वा प्रादाय ततोः षा परिमितं चेताया गोर्मीमयं गन्धहारामिल्यादाय ततः कपिलायाः सप्पलं दुग्धम्‌ भाप्यायस्रतिई wets ततो नोलायाः सप्तपलमेव दधि दधिक्रावुष इत्यादाय ततः कृष्णाया एतभेकपलं तं मिभिश| इत्यादाय तत एकपलं कुशोदकम्‌ परापोदिष्ेति. wer प्रणबेनानलोद्य प्रणवैनव यश्चियकाेन निर्मण्य प्रयवेनाभिमन््ा सपपन्रहरितेः कुशेद शाइतोजंदयात्‌ । तत्र मन्ता यथा। शरावतो धैनुमतो खाहा। एधिष्ये ae नमः| इदं fay: विष्णवे! मानस्तोके tara | ब्रह्मज- [ ^ ~ es 1 वि eh * गवामङ्गेषु तिहन्ति qeaia चतुग | awinaifed मी खादिषलोके ger a | (weafeawaafe 1) — we a ee es rr Se १४९ Ts प्रदित् | मन्रीऽयं ९७ we प्रदर्शितः मन्रोऽयं ९८ हे प्रद्ितः। मनोऽ ०९ TE प्रदर्शितः | waist १४९ पृहे प्रदितः। oo AMSA too ए प्रदिवः) =e अवै «2 ++ + exc विधानपारिजातै ज्ञानं # ब्रह्मवि | अग्नये लाहा Wes इदम्‌ । सोमाय खा सोमाथेदम्‌। गायठ्या सूर््ायेदम्‌ । प्रणवेन प्रजापतये seq ॐ aia: खः खाहा। wera faved लाहा cad इला व्रतग्रणं करिये इति ferry एष्टा तेः कव्व दरत्यनुक्नातः प्रणवेन ae पिबेत्‌ । दति पञ्चगव्यविधिः | एतच्च नद्यादितीरे प्रामादहिन्जदश्ने कायम्‌ । मो- मूब्ादिपरिमाणं यथाश्रक्धि खल्पं वा ATW | UAHA war विष्णं स्मरन्‌ मनो निशामतिवाच् प्रक्रान्तं प्रायञ्ित्तं विधाय ठ्षराङ्गारि gate । ततो are: faced gata, इत्वा पूव्वेवत्‌ ya: प्रायि विष्णुजं WAT भन्ते पूर्ववहोदानं चरेत्‌ । ततो दग्र दानानि इष्यात्‌ | तानि यथा। गोभूतिलङिरख्याश्यं वासो धान्धं गुहानि च। रौप्यं लवणमित्यादुदंश दानाग्धरुक्रमात्‌ Il तक्र NAAR AAT गोटानम्‌ । भूम्यान्तु । सर्व्वभूताथया भूमिवंरारेख THEA । भनन्तशस्यफलशदा मतः शान्तिं प्रयच्छमे। शइति। तिलेषु । 9 aMmisd १०९ पृहे प्रदर्थितः। +. मनोऽयं १४० पे wefan: 1 प्रचमः स्तवकः | १ ४९ महषेरमो जसन्भूताः कश्छपस्य तिलाः स्मृताः । | तस्मादेषां प्रसादेन मम पापं व्यपोहतु | हिरष्छगभग्भखकमिति fecwe । भाज्य | कामधैनुषु सम्भृतं स््धक्रतुषु संखितम्‌। देवानामान्यमाहारमतः चान्तं प्रयच्छ मे॥ बस्ने तु| शरणं सम्बलोकानां लल्नाया र्णं परम्‌ । सुवेशधारि ae aaa: शान्तिं प्रयच्छमे। ula | सव्बदेवमयं धान्धं सर्न्बोत्पत्तिकरं परम्‌ । प्राणिनां जोवनोपायमतः शान्तिं प्रयच्छमभे।॥ TS | यथा देवेषु वि्वामा प्रवरच wares: | सामवेदसु वेदानां away योगिनाम्‌ । प्रणवः सब्व॑मन््ाणां AAT पावतो वधा | तथा रसानां प्रवरः BEATS मतः मम तस्मात्परं wat ददख गुड asker इति। रजते तु । प्रोतियतः पितृषाञ्च विष्णुशङ्रयोः खदा | हइरख्यबर्म गभयं हेम dat विभावरी; | पनन पृख्फलद्मतः भानि wae as (सगवेदित्रह्मककोकि।) १५० विधानपारिजातै गिकनेन्रोहवं quad: शान्तिं प्रयच्छमे। लवशे | यस्मादव्ररसाः सब्ब Alene लवणं fear TA: प्रोतिकरं नित्यमतः शान्तिं प्रयच्छमे। दूति दथभिर्मन्तेयथाक्रमं दथ दानानि विधाय वणंमात्राच्युतं यश्च मन्नं सुरे्र | aaa पूणतां यातु प्रसादादवतो ममः ॥ carat fry समरेत्‌। एतानि दशं दानानि सभ्येभ्य एक देयानि। ततो य्या ज्तममुकप्राय्चित्तं तदच्छिद्रमसु इति भवन्तो हुवन्तु इति ब्राह्मणान्‌ प्राधयेत्‌ । ततो ब्राह्मणा भच्छिद्रमस्तितिः वदेयुः । ` यदा| व्रतच्छिद्रं जपच्छिद्रं afer awarate | सव्य भवतु asfead यख चेच्छन्ति वं feat: ॥ इति ब्रूयुः। ततः प्रणम्य करिष्यमाण कश्मणि निविन्नमसु इति प्राथ ब्राह्म शाशिषो zeae | नल्वा नारायणं शानत स्िदानन्दविग्रहम्‌ । fayary gana प्रयोगं aaa सक्तिभिः॥ qatatataar mafad यथाशक्ति कला सल्ञातपापच्चयो मलमासशएक्रास्तादिवज्जिते शमे काले वेवाहिकमार्ेषु वा व्यतोपातादिदोषाभाे चन्द्रतारादिबलान्विते सति कस्याञ्चित्‌ प्रधमः सवक. 1 Rae weary उक्तविधिना ager विधाय छ्ष्णेकादश्यामुप- वासौ नद्यादौ गद्ख्रगोमयवारिभिः खण्ण्योक्लविधिना खाता evafe विधाय नित्यकद्य nary देवालयम्‌ भ्रारामंवा ग्ला तश्र पुष्यमण्डपादि कला भूमिसन्नाल्लंनादि विधाय fafa aware उपविष्टः सभयः प्राञ्मखः शचि: शक्तवासाः सखपसनः सपवित्रकर भाचमनप्राणायामपूष्वकं सकुशाक्ततजल- इस्तः FED कुयात्‌ | यथा । fafa were ॐ wa ममानपव्यत्ख्ता- पत्यलनिराबद्रितक्तथहारा ware भार्यायाञ्चतुविधवन्या- तान्यतमनिदानदुरितकषयदहार। तथा पूव्वजानां मदापातकोष- पातज्गक्टवादरतिप्राणिहिंस्ापारदार्मिष्याभिशापचोश्यक्षतत्नता- कृतानाचारानमिनिसंस्कारादिनानापापेः पुनःपुनर्मभवासगभपाता- श्यायुष्टादिनिदानदुरितक्षयहारा भाकल्याविच्छेदिदोर्घयुबह- एचादिसन्ततेराष्यधं यथाशि यथाज्नानम्‌ भनया भाशया सह विष्णु श्रादमहं afte इति सद्षप्य स्लोकमिमं पठेत्‌ | Waal TUES AA Yaa | ममदोषापडहतये faygare समारभे xfer ततो fafawarfara गणपतिपूजनं गौर्यादिमादकापूजनं पुण्याहवाचनं ठहिशखादच्च कायम्‌ क्मविपाकोक्गदानादेरिव vafamaa निडल्य्थत्वादिति afaq) wa q श्राहरूप- areuufaqaateafaarara नेच्छन्ति। Wa: ua. बहनां WAT: भराचांरानुगतश्च | १५९ षिधानपारिजातं तत भोमद्य fagare अाचावरणं करिष्ये इति deem अपतोकं aqd वैदिकं शाखन्नं धाश्पिकं कुटुभ्विनं दरिद्र दष्यतिग्रहनिहत्तं सदाचारं प्रकतकश्वेदिनं ब्राद्मणं विद्याधरा erence करतुः लामहं प्रार्थये दति सविनयं प्राथयेत्‌ । तत- स्तेन भङ्गोक्ते VARMA VARTA अहम्‌ असुकगोचरममुक- ` - शाणं भवन्तं faye WTA कर्तुम्‌ एतेन फलताम्ब्‌ शादिना aa इत्याघाग्यं फलादिना हणयात्‌ | तत waa यथा खे इति मन्छसुक्ना | गभदोतेबालनाैः पोडितोऽखि दिज्ञाधिप। विष्णोः सम्पूजनह्कत्वा पून्‌ कुर मनोरथान्‌ | इति तं प्राच्नलिः प्राधयेत्‌। ततो aerate पाद्यगन्वस्ना- दिभिस्तं पूजयेत्‌ | चार्य्य मण्डपादधस्तात्यश्चवणं रजोभिः Tea स््यतोभदरमण्डलम्‌ भषटदशपद्मं खस्तिकं वा यथाशक्ति निश्राय सर्ग्बलोभद्रे प्रद्मादिमण्डलदेवताः. पूजयिला awa यथाग्ल्धि Wat ख्णरूप्यताम्रखश्मयान्यतमकलशमाकलरेवु$ इति श्यापयित्वा तं awe पूरयित्वा चन्दनपुष्यमालादिभिरलङ्कत्व च aman वेष्टयेत्‌ । तदुपरि धातुनिष्धितं बंशनिष्पितं वा पात्रं तदुपरि aay निदध्यात्‌ | ay चन्दनुुमादिलिखिते चष्टदले निष्केण AEM तद- aogier cee ye ~~ = का ren gr ~ Te कको ETI « wind on पएरे nein | प्रथमः VaR | १५३ @a वा शक्तया वा सुवर्न निशितं गरुडासनं विष्णु स- aaa शापयेत्‌। तस्य सव्यददिण्योः पूथ्ववह न्धराशिदये waned खापयित्वा पूर्ववत्तदुपरि दशिषै प्राम्बत्‌ सुवर्णनिर्ितं रद्र वामतश्च ताहशभेवन* ब्रह्माणं खाप- येत्‌। तैषां पुरतस्तिलमाषयवत्रोहिकङ्श्यामाकमुदरूपाखि सप्त धान्यानि प्रत्येकं द्रीणमितानि निदध्यात्‌ यथाश्ल्लि वा राशोन्‌ Fay । देव्यस्य समन्तादोश्ानादितः शभूमो प्रतिमा तण्लयुच्ेषु वा क्रमेणेता दैवताः संखाप्य पश्चोपचारेः पूजयेत्‌ । यथा--षथुः। OY भाबुः। चन्द्रभानुः । प्रियत्रतः। नाभिः । स्कन्दः । बलिः | व्यासः | ar । भो्नसः । क्रतुः । दचचप्रजापतिः | भोः । कपिलः | शवलः । भ्न: । पुलस्यः। पुलहः | ware: वचिष्ठः। भाधवंणः । दकाङ्रदः | भरतः | धौम्यः | सुनन्दः । नन्दव्ैनः। प्रह्नादः। नारदः। व्यः । मन्दनः§ । वायुनन्दनः। विष्बव्षेनः। जयः । भद्रः सुग्रोवः। विभोषणशः | ३७ । पूरव्वादिषु इन्द्रादौन्‌ लोकपालान्‌ sac दुगां रचेत्रपाला- fad गणपतिष्ति यथाक्रमं संखाप्य विष्णोः पुरतो गरं शाप - शा व। इत्यव aimafela G-gas पाठः । med सुवशनिजितनिव्यधैः | टैवब्रयसख faqazanvifaad: | देण्यनन्दन दति ग-पुततक्ष TS: | oo ++ न ड 20 १५४ विधानपारिनाति येत्‌ । एवं afar विष्छदोनां कणाणोक्षमन्तेण प्रतिष्ठ क्यात्‌ | भथ ध्यानम्‌। नमस्छत्य महाविष्णु संखरेत्लोरसागरम्‌ | arama wag विचिन्तयेत्‌ i कोटियोजभविस्ीथं भागुकोरिसमप्रभम्‌ | aaa तु महादिव्यं प्रासादं रत्रनिञखितम्‌ ॥ प्रासादमध्ये चन्द्राभं श्विहासिनमनुत्तमम्‌। awa महानागं शेषाख्यं मणिमण्डितम्‌ ॥ तदारते महाविष्णु तत्फणन्धस्त #भस्त कम्‌ t वदसे: aaa नानारब्रविभूषितम्‌ o waaay टेवमसरोगणशसेवितम्‌ | ठणादिम्रद्मपणेन्तविश्यगं वि्ठसातिरम्‌ ॥ चंराचरगुरं देवं घनश्यामं चतुभजम्‌ । amrachad विश्वं सव्बोभर शभूषितम्‌ | एषं ध्यायेग्महाविश्ु गदाधारि सशङ्कम्‌ | वामभाग सितां दैवीं नोलकुखितसूैजाम्‌ ॥ डेमारविन्दप्रतिमां मोक्िकाभरणोच्छताम्‌ | दाडिमं सव्यहस्तेन दकैेणालिश्च सत्पतिम्‌ | योविष्णुभिमुखां ध्येदवक्ाभोषटफलप्रदाम्‌ । 7 * शस ves व्याप्ति श-एतक gs: | † fad ainafana: | प्रधमः स्वकः ९५५ इटं ध्यानङ्कतं येन यथा भोणोऽभवदरः. | यथा एथाभजो जिष्छुस्तथा gat भवेदिति ॥ अथ पोडशोपचारपूजा | घोडशर्थस gerne नाराकण ऋषिः पुरुषो देवताः अु्टुप्‌ निषटष्‌ च wea पोडशोपचारायां पूजायां विनियोगः। भथ UG | सदस्र्ोंति# वामकरे न्यसेत्‌। परुष. etefufay दल्िणकरे। एतावानस्येतिथः वामपादे। नि घाद; इति afew? । तन्नादिराहिति¶ृ वामजानौ । यत्पुरुषेशेति| दचिशजानौ | तं यच्नमितिन वामकवाम्‌ + लस्माद्यन्नात्‌ सब्बहत इति दक्िणकव्याम्‌ | तस्माद्‌- # मकरोऽयं oc ए प्रदभितः। + मन्नीऽयं ६१५ पृहे प्रदचितः। ‡ मन्ीऽथं १४४ पृषे nafs: | § चिपादूर्द.उदेत्‌ पुषः पादोऽसखेहाभवत्‌ पएनः। ततो fad व्यक्रामत्‌ snags अमि 1 (१६१. ४म, ag: I} ¶ तथादिराङ्नावत विराजो अर्षिषूदषः। ख जातो. अन्यरिचत प्राद्भूमिनथो एः ॥ (LW. WA. ay: ): || थत्‌ gate इविषा Sar वज्ननतन्वत.। वसन्तो अयासौदान्यं MG द्यः arate; | (EIT. CVA, यनुः॥ eo das afefe eq ged लातमब्रतः। तिम रवा अजन साध्या WAT Ah (UL, 2H, युः) tt तथाद्थन्नासन्वेहत we: सामानि नक्र । इन्द्‌ सि afat वस्माद्यगुलमादनाक्त ॥ (६।अ० भम, 29; |) १५६ विधानपारिजति ameagas इति नाभौ । तस्मादश्वा इति wet) यत्‌ पुरुषमिति aw, ब्राह्मणोऽसेति§ aaa । चन्रमा इति दस्तिणवादहो । नाभ्या|| इत्याख्ये । सप्राख्ये ति Fear | यन्नेनेति¶ aft | भथ पद्चाङ्न्याक्षः। ब्राह्मणोऽस्येति wear नमः| चन्द्रमा मनस दति शिरे खषशा। नाभ्या इति faa वषट्‌। सप्तास्येति कवचाय हुम्‌ । सहस्लशोर्षा इति नैजहयाव वौषट्‌ | aide wera फट्‌ | Te (7. 777.) a जिन # AMANITA: सम्भूतं एषदान्यम्‌ | QUA ATR बायभ्यानारण्छान्‌ ्राग्व्ये॥ (Re (म, यलुः।) † तस्मादश्रा चजायन यै कै. चोभवतीदतः। गावो ह Ae Tee भरजावयः। (११अ., CH. यजुः |) ‡ यत्‌ पुरषं aay: कतिश ग्वकल्पयन्‌ | ad किमख कौ ary ar wearer उथेते। (ets, Com. यजु; ।) § ब्राह्मणोऽख FSA TAG: Ae: | HC तदस AVA: TINE शूद्र GMAT (RU, Ula. VT: 1) ¶ चन्द्रमा मनसो जातश्सोः Gat waa | एखारिगखाप्िष पाशहायुरजायत॥ (११अ. १२. ay: |) | नाभ्या भास्तौदम्रिकरं staf धौः समवर्तत | पद्भ्या qfafen: Tame लोकां भकल्पयन्‌ ॥ (९११, tea. यजुः |) oe सप्रा्यासन्‌ परिषयच्िःसप समिधः gar: | रेवा यद्यक्तं AAMT GH पुरषं प्रथम्‌ ॥ (११, १५म. यशु: |) tt यन्ते यत्षमयजन्त देषालानि walfe प्रथमान्यासन्‌ | त इ नाकं भिमानः सन यत्र पूवे साध्याः सनि देवाः । (eee, १६९. यशु: 1) प्रथमः स्तवकः | rare भगवम्‌ विष्णो खाते चात्र सुरः सह । यावत्कश समाप्येत तावकं सचिघधो भव+ ॥ भावान Gas एव । शेषमश्चं महादिव्यं फणमणिसदस्रकम्‌ | कोटिपूर्खप्रतोकाशं खहाणासनमोष्ठर ॥ एत्या सनम्‌ | एतावानस्य t AAS प्रजाराध्य मस्ते विश्ववन्दितः। पाद्यं ख्डाण देवेश घननोलप्रभाकर॥ ति पाद्यम्‌) निपाद 5 । रामक्ष्णाय देवाय कोराख्िशयनाय च। CLAY मया दत्तं ब्रह्मादयः सहिताय & | दति श्रष्यम्‌ | तस्नादिरार्‌‡ । सुवर्षकलशेनवाचमनं कुर कै शव | पद्मषटस्तधरो देव कपालो AMSAT ॥ दत्याचमनम्‌ | tus अध पञ्चामृतस्नानम्‌ | भाप्यायख गौतमः पयोगायन्रो ce re EE RE eS » wmiaafafen as aia गन-पुलकै पाठः| + मन्तोऽयं १४४ Te प्रदशित.। $ मन्यं १४४ Te प्रदर्ितम्‌। Cys. विघामपारिजात चोरज्ञाने विनियोगः। ॐ भाष्यायखेति% चन्दनादिपश्चौप- चारः सम्यूज्य S भूरमुवः खरिति" पूजामपशमयं दधिक्रावो वामदेवो दध्यनुष्टुप्‌ दधिज्ञानेः विनिवोगः। ॐ afar + इति पञ्ोपचारादि। wd मिभिचे 'क्मदो एतं fae yaaa विनियोगः । & एतं fateag । एवं पद्योपददारादि । मधुवाता गौतमो ayant agar विनियोगः। एषं पञ्चोपचाराः। BE पवद्ड वैनः शकंराजगतौ भक॑राश्ाप विनियोगः। ॐ arg: पवष । श्वं wearer: | यन्पुरक्णेति|| । ग्म च यमुना चेव क्ष्णा भोमरथौ तथा | एताणां FORA लानं कुङ्‌ ATU ॥ इति मन्त्रेण पुरुषसुक्ञादिना च एदोद्‌कल्यनम्‌ । भध भ्राचमनंदक्वा। त यत्रम्‌|। यन्नोपवोतं परमं पविज्रं श साधनम्‌! VAT FBUATS भका तुभ्यं समपितम्‌ ॥ "पि मन्रोऽयं ९८ we nefaa: | मन्रीऽयं १४९ एषे wefae: | Hass ऽर WS प्रदथितः। मन्रोऽयं १४९ VE प्रदर्शितः | Halse ७९ VS प्रदशितः। | ममयं १४६ एह दितम्‌ | a ose + क प्रधमः स्तवकः | यद्चोएवोतं परमक्मिति away | तस्माद्यश्नाच्‌ | | पौतवासो जगन्नाथ पोताम्बरधराव्ययं । wey Saad रमया सहितोऽनघ ॥ ala वस्त्रम्‌ | तस्माद्यन्नात्‌ । सुद्धिकासमखह्ररङ्दषा इभूषणैः | सहितं चन्दनं HUY सरतत बहाशमे। ति गन्धम्‌ | परलङ्ाराचाक्तताख भ्रपणोयाः शुभास्तव | तस्मादण्ठाः४ । । a 0 | ~| A La A CA चम््रकवकुलनामः GAT: HARTA: | ्रतपवर्म्तिकाभिः पूजयेन्नगदोशखरम्‌ | इति माल्यम्‌ । यप्पुङषम्‌¶ | वनस्पतिरसो दिव्यो Water: FAA: | प्रेयः स््वदेवानां धपोऽयं प्रतिद्मताम्‌ ॥ ब्राह्मणोऽख्यर्धै | $ यज्ञोपवीतं परमं पवित्रं दृडस्तेयन्‌ ees ga | १५८ [मीर रे. र ae अआायुष्यमगय प्रति्ुच va asad Tana तेनः॥ (Peta ।} † मन्रोऽयं १५५ पृहे wefan $ एते मन्वा; १५९ TE प्रदर्बिताः। १९०. विधानपारिजाै कोरिभानुप्रतोकाभो fagenifa: प्रकाशकः | भगेकरत्रसहगशो टोपोऽयं प्रतिद्धश्मताम्‌ ॥ दति दोपम्‌। चन्द्रमा मनसः | शर्वराखण्डपक्तात्रे दधिक्तोरष्टतानि च। uga भकल्िसंयुक्तं नेषेदयं प्रतिखद्यताम्‌ ॥ इति नेषेदयम्‌ | पुनराचमनं दक्वा नाभ्या WTA । नारिकेलं सखबलुरंद्राचाचुतफलादिकम्‌ | कदल्यादिफलं तुभ्यं दन्तं गोपुरुषोत्तम । इति फलानि | सप्तास्यासन्‌ । पूगोफलं महादिव्यं नागवज्ञोदलैर्य॑तम्‌। कपरलासमायुक्तं ताम्बूलं प्रतिग्छद्चताम्‌ ॥ दति ताग्बुलम्‌ । यन्नेति; हिरण्यगभ` इति च दतिणाच्च cat faa जातुः इति नोराजनक्घला | क्षणाय रामभद्राय जगन्राधाय घन्विने। प्रणतक्तंशनाशाय गोविन्दाय नमो नमः॥ # एते मनाः १५९ पृहे Refs: | † मनोऽयं {४८ परे प्रद्ितः। { श्रिये जातः यिय भानिरियाय fae श्यो afta दधाति। Prd बहाना अद्तलमायन्‌ भवनि साः alae fragt ॥ (म, Seq, vee |) प्रथमः तककः | १६१ इति ैदमन्र् gatafa car | MUTE TEATS मरकाणवतारणम्‌ | वन्दे तं जगदासानं aged सनातनम्‌ | Sfa साष्टाङ्ग क्तनमस्कारः | लष्ण छष्णेति aah क्श रात्रं इरेऽथुत | प्रदक्तिणषछलतात्‌ FRTUT कपया भव ॥ दति प्रदक्षिणं maar । गो प्रियव्यजनेनाथ चामरेणातपत्रतः | गान्धवगोतवादयेन प्रोतो भव रमाप्रियं ॥ इति. व्यजनादि aeat च॑। ष्णाय मोकुलेशाय वंगशहदहिकराय च| यशोटानन्दभद्राय नमोऽ गुशसिदये | सुतान्‌ देहि सुतान्‌ टेहि तं पूलाह्ञतपुश्यतः | वासुदेव ATATT RATA भक्षवत्सल | दति प्राधनां gata | ततो दक्षिणकलश्ोपरि qe ्यम्बकमन्तेणः पूजयेत्‌ | पव्यकलशोपरि ब्रह्माणं ब्रह्मजन्नानमिति† vedas: पूजयेत्‌ | तत भ्रामं स्यं शरावं देवसतरिधौ कुशोपरि नि रध्यात्‌। व क पररि 9 ६२ पे प्रदनितेन। † ममोऽयं toe परे दर्तः | 21 १६२ विधानषपारिजात एवं देवं सपरिवारं aan ब्रद्मविश्ुरंद्रसूभ्जपेन वामन- amarante पराणितिहासश्रवशेन गृत्यगोतादिना चख Olen देवस्य पुरतो राचिं जागरशेनातिवाष्येत्‌ | तथा | पौरुषं" पावमानश्च न तमं इतीति चृ । Wasa सबाधो य| मु्यते ब्रह्महत्यया tt तोति sfa वा इति मै मनद्व्यादि। a पुरुषसुक्तादि ऋग्वेद प्रसिहम्‌ | एवम्प्रजागय प्रातनद्यादौ यथाविधि rat सप्त पञ्च नोन्‌ घा शत्या विष्णुभक्तान्‌ शुचोन्‌ agar खारोयलरन्मम्यन्रानं +~ = क~ = - ~~~ —— क डि षि । © वितू ५८ परे प्रदर्भितम्‌ | GRAM AT — TAT Azra तवमै कपर्दिने चयदौ(हो)राय प्रभरामहे aa: | यथ। maalere aque fad ge गप afannqea | waifea Cans बग्यम्‌। † Ded geqam पुष एवेदम्‌ varfed षोडशषाककम्‌। { Voge प्रदर्धितम्‌। यहा--पवमानी अतिक्िधोऽभ्यवति qefag शूरो म विव्दश्तः॥ इन्यादि qentare (रम, cca, RHE |) § न तम॑होगदुरितं देवासो भर awa सशोषर यमध्यम। मिभ नयति अति हिषः॥ (१०, १२९्‌, CHA!) q इतिवा sft मै मनो मामव aqaifafa | कवित्‌ सोमखापासिति॥ (vom. them. tee) | शषाधो यं लना cashed wafycea | SUMS यतल्ुचः॥ (त्म, ovr. (कब्‌ |) श्रमः GTR: | ९९९ ब्राह्मणान्‌ खाहविधिना निमन्त्रयेत्‌ । तद्यथा । कषतापसब्यो दक्िणाप्यो दक्षिणं जातु भरचंयित्वा# असुकगोज्ं भमुकशरम्माणं । विषणुखराह लामदं निमन्त्रये «fa एवं aay त्राद्मषु। ततय | निमन्वयामि भो विप्रा विशुशाहक्षणाय वः । भस्मोकुरुत तान्‌ दोषान्‌ बाले गभे चये fear: tt इति पटित्वा साष्टाङ्ग प्रणमेत्‌ | ततः क्तनित्यज्िय स्ताटभेिजेः सह पूवव खापितान्‌ विष्णा- दोन्‌ सविस्तरं पूजयेत्‌ । ततम्तच्छरावं frat कुयोपरि खापयित्वा तत्र सतिनु- दरभरनानागोतरान्‌ पितन्‌ ्रावाहयेदेतैमन्तै; | मन्ता यधा, कूटवादरताये चये चब्राह्मणनिन्द्काः। ब्रह्म ACCT: ALT वाग्दत्तस्यापहारकाः ॥ परदाररता ये च सत्बधग्यैवदहिष्कृताः। मिच्याभिश्रंसिनो ये च चौरकब्मणिये रताः॥ ga: yaaa प्राप्य ये गभं सञ्चरन्ति हि । त oi तुिमायान्तु afa तेषां करोम्यहम्‌ | शय तान्‌ गन्धपुष्याक्षतधृपदोपादिभिरषयिला एतद्ुतनाजेन ` च तदामशरावं प्रपूथ तिलदभयुतं तोयं शडोला टवादरता ये च Lately ये गभं Tartar हि | ee ee SE रं — ~~, a —— ow e aula saa areria aga Gs: | १६४ विधनिपारिजाते प सवयं तु्टिमामान्तु aft वैषां करोम्यहम्‌ CARAT पूर्व्वोकान्‌ मन्त्रान्‌ प्रिता yatta wal पठेत्‌ | येऽ ave खिली star: पापिष्ठा दुःखभागिनः । शन्न तेभ्यो मया दत्तसुपतिष्ठतु sas ॥ दत्यच्ाय are तोयं पा्रखाब्रोपरि Fate | ततो देवश्याप्रनदेशात्‌ पञ्चिमत wap: खण्द्मोक्विधिना wife प्रतिष्ठाप्य भवाधाय च प्रणोताप्रण्यनान्तं wear वृ्णीं निरूप्य ates ae श्रपविता भान्यसंसाराटि ज्ञत्वा यज- मानेन होमार्थं द्रव्यस्य GAA छते शष्याधानाद्याज्यमागान्तं BATT | । ततारुणा्ललसमिदधिसिलाज्येन च प्रतिद्रव्यमिदं fay: रिति मन्तेख+ भ्टोत्तरसदस्नम्‌ अष्टोत्तरशतं वा विष्णवे जुदधु- यात्‌। ततो Gara ग्यम्बकमन्छेश amt awaqafafa aaah विश्णुतो ग्युमाभिर्टोभरतसंख्याभिर्टाविं यतिसंख्या- faat चब्बा याइतोर्जुहयात्‌ । प्रहमणोेभ्य भादित्यादि्ाजिध- Raat विष्णुहोमात्‌ ya यथाशि कैचिदव्रहोममिच्छन्ति | तत श््सन्रहनदहोमादि war qaigfag yar प्रयोता- मोचणादि येषं क्म समापयेत्‌ | Gade एतावषोमकरणा- # १०९ TH प्रद्र्बितेन। + (६२ एषे qufada | $ १०९ पहि प्रदर्ितेन। प्रथमः शावकः | १६१ [लौ तकाहाग्यायक्मन्येऽपि नियोक्षव्याः । ततो होमकत्त्॑य rravatfeea: waar दिशां दद्यात्‌ | अथ शचिराचान्तो यजमानः कुतपपूष्वाहंकाले प्राणानायम्य छ भ्रदोत्यादि मम दतापत्यत्वादिनिदानयूतद्‌ग्तिक्षयहारां दोघयुःसगुणषुचादिसन्तत्यवाप्तये नानागोज्राणां मानाशद्धणां विष्णुब्रादापिकारिशां विष्णुरुपाशां पितृणामेकोदिष्टविधानेनं विष्णुश्रारमहं करिष्ये इति asim सप्तभिः पश्चभिस्तिभिर्वा व्राह्मणः शक्या खण्टद्रोक्ञविधातन arsaraizanara: | एकोषश््टिविधानादेव 9% शयापनावाहनाम्नौकरणानि न सन्ि। तिलरेव भरपसव्येनेव aay) «seme एव fear एकपवित्रका विप्रस॑ख्यया wert: | पाद्यादौ नानागोजा- नानाश्द्याणो वि्णुखाहाधिकारिशो विष्णुरूपा; पितर vad wat तत्तदिभक्निनिर्हेयः काय्यंः। भासनगन्धपुष्यधूपदौपा- च्छादनयुग्मभोाजनभाजन-जलभाजनष्छबोपानदृयुगव्यजनादौनि च शक्तया देयानि। भरन्यदपि परितोषकरं हस्तमाव्रादि सोत्‌- साहं देयम्‌| ततो इतथकरापायसतिलसंवुजञेनान्रेन नानागोत्रान्‌ पित्‌- aka भोक्ुब्राह्मसमसंख्यकान्‌ पिण्डान्‌ स्वद्द्मोक्न विधिना भूमौ afefa विष्णुं सरन्‌ दयात्‌ । ततः पौराणमर्न्तः पिश्डदानम्‌ | १ ५४ " "क क सि च 0 च ee ee ere ee नाने द, oe at a alt + swadfary सहायाचैनिति S-@-yauyl: पाठः| १११ विधानपारिजाति विदयुद्धिदष्िभि्ेव विषवारिदवानिभिः। शस्राखदर्डपाषारेनखिभिः wears: बुष्ठापस्मारभूतादिश्षजलोदरभगन्दरः | गर्डमालापाखुरोगेः च्षयार्थोभिमृताख पे । वन्दोग्रहे" सृता ये च चौरव्याप्रादिभिताः। चर्डालनिंहता ATT भ्रशौोचाः शयने मृताः ॥ ब्रह्मस्रहारिणो ये च सुरापाः खणहारिणः | VATA मूढाः परदाररताश् ये । MATAMAM AAT ये के चामहनो जनाः | तिय्यंग्योनिषु ये जातास्िखग्नासतवन्यजग्मनि ॥ तेषां पिण्डो मया दन्तः भक्तययमुपतिष्ठतु ॥ १॥ पिद्रवंशे खतायेचमाटवंशेचये sar: | TIAMAT य चान्धे बान्धवा ताः | ये मे कुले लुषपिरडाः पुचदारविवल्िंताः | ्रियालोपं गताव जात्यन्धाः पङ्कवस्तधा ॥ विषूपा भ्रामगभाब ज्राता-न्राताः कुक्ते मम | मया sua पिन sar यान्तु चते गतिम्‌॥२॥ WANT ये मम वंशनाता- मातुस्तधा वंशभवा AIT: | ~ = ज~ नैः = > न ज~ ~ ~ त भम क De e yalfe say लृतादि प्ति क-पुलक् पाठः| t हं sey गहे इति ख-पुषके पाठ. | प्रयमः WITH | 1¢9 que थे मम दासभूता- भृत्यास्तथेवाि तसेवकाञ्च ॥ मिताणि सख्यः पशव वत्ता ery दृष्टाश्च छतोपकाराः । WAM ये मम सङ्गता तेभ्यः सखधापिर्डमहं ददामि ॥ ३॥ अजातदन्ता ये केचिद्ये च गभं प्रपौहिताः। तेषामुदरणा्थाय इदं पिटं ददाम्यहम्‌ ॥ ४। बन्पुवर्गाच ये फैचिव्रामगोवविवजिताः | स्वगो परगोत्रे वा तभ्य: पिण्डं दटाम्यदम्‌ ॥ ५॥ उद्न्धनम्ताये च विषगशरसरहताग्र ये। afefucfefuatfa ae पिण्डं ददाम्यहम्‌ ॥ ६ ॥ afazie wat a च fawarweara a | भ्रालनो घातिनो ये च तेभ्यः पिण्डं ददाम्यहम्‌ ॥ ७ ॥ अग्निदग्धा ये कचित्राम्निदग्धाम्तथापर। विद्युञ्चौरहता ये च तेभ्यः faut ददाम्यहम्‌ ॥ ८ ॥ रौरव चान्धतामिखे कालसूत्रे चये गताः वेषामुहरणार्धथाय xe पिण्डं ददाम्यद्म्‌ ॥ < | असिपत्रवने चोरे Hatake चये AAT: | तेषामुहरणार्थाय ददं faw ददाम्यष्म्‌ ti १० । VARIANT इताः WAZ ये गताः | तेषामुहरणशार्थाय ददं faw eevee i ee १८६ विधानेपारिजातै प्रसंख्ययातनास॑खा ये नौता यमकिह्रः । तेषामुदरणार्थाय इदं पिण्डं ददाम्यहम्‌ | १२॥ पशलाव्रि्मता ये च पचचिकौटसरोरपाः। अधवा त्तयोनिखा स्तेभ्यः पिण्डं ददाम्यहम्‌ ॥ १२॥ भरनैरदमरगये च सुधया ठषया खता; | भूलप्रेलपिशाचाख तेभ्यः पिण्ड ददाम्यहम्‌ ॥ १४ ॥ दिव्यन्तरिक्षभूमिष्टाः पितरो बान्धवादयः | ते सव्वं ठप्षिमायान्तु पिण्डेनामेन सर्व्वदा । ty fl जात्यन्तरसङव्राणि WAR खेन AAA | मानुष्यं ead येषां तैभ्यः पिण्डं cererwy । १६। थे कैचिरेतरूपग aya पितते मम। ते सव्वं ठपिमायान्तु पिष्डेनातेन सदा | eo | चित्‌ श्राद्यानेव aly स्लोकानाइः। एवं पिण्डान्‌ द्वा Mant समापयेत्‌ यथाणाखम्‌। wrecferur च विशिष्टा देया। wand ओखादोयब्राह्मरिभ्यस्तदनुन्नया न्धेभ्योऽपि वा प्रतिपादयेत्‌ | ततो mad न्युनातिरिक्ं faq तल्म्पुशंमसु दति ब्राह्मणानुक्ला घम्‌ सम्यूणमिति तैरुक्ते ्राहसम्यु्तां वाचयिला क्रभिता भवन्त इत्यादि वाक्यैः सानुनयं तान्‌ विसजंयेत्‌ | | ततः AYA सश्माजनलेपने wari ॐ waanfe विष्ुश्राहादतया भाचाण्यपूजनमहं करिष्ये इति weed ५ त ete et ee "~ ~ ~ > कके ए न्मी ररि च्छन्न ५ wR cad भमन्ति इति कपत पाठः| प्रवमः सवकः। १९९. दशमुखः प्रासुखमाचाय पाद्यार्व्वगन्धपुष्यपृथदौपवसालद्गारैः पूनयिला शिवा भाषः सन्तु शत्यादिना awa जलादि cat (णश रोप्यखुरो तासरण््टौं रब्रपुच्छां aiwetei सवस्त्रां ॥इदु्धवतौं ग पुष्यादिना भश्वयित्वा देथकालौ छता भसुक- त्राय भरमुकबेदाध्यायिने भरमुकशकशे भ्राषावाय विणशुदैवत्यां धाशक्षयु पस्कारसदहितां सदक्िणां विष्ुशाहाङ्गतया waa ीबोऽमुकथग्माहं सम्प्रददे म मभेति सजलकुशं टदत्‌ पुच्छं THAN | तत ॐ गावो भे waa इत्यादिमन्; पठेत्‌ । ॐ aa: कः हामसुतिं" पठेदाचाथः। त ग यजमानो गन्ायुपचारेषिष्णुदोनां पूजां लत्वा पुष्या- लि car भायुखुथोल पुष्ादिसन्ततिममासु इति प्राथ ॐ (णी भ ee elk (मी पि eee Op मी मिण 4343 श त या गावो मै द्यतः ay aay amare) (ष्रेदिब्रद्मक्गवि।) गावो मै चाग्रतः सन्तु TY A सनु एहतः। गावीभे wed समु गवां मध्ये वसाग्यहम्‌ ॥ (गडड्पुराश |) † चों एथषन्म्‌ made नमते Aaa | हनोनां लोकपालानां चैथय्तिह्नतै नमः ॥ माधवन Be शव्वरार cfafaa | ane famReyrg airy? ॥ wat AA AY TUTE ROCA: | सन्पाद्यतामभीदट मे सन्पदः सनु १ fac: e ममो माराव कामाय Saag बू तयै) अह्न दिद्गिवेनद्रालां मगःचोभङदाव च| शववादिङपाम्‌ | (लयते |) 22 २२० विधानपारिजातै भदोत्यादिरेथकालो age. सप्तधान्यकल शाद्ुपरकारसहिता विशुबरह्मयिवप्रतिमा भाचा््याय we प्रतिपादये इति प्रति- ara करमषाङ्गतासि्ये यथाशि सुवणं सहष्यपूष्ववं दिवां emt म ममेति षदेत्‌। विप्रोऽपि खस्ोत्यादि वदेत्‌ । सत; | सश्धहोनं frareta मरिष्ोने दिल | श्रावं सम्ेतां यातु प्रसादादवलो भस ॥ KANT Bal दण्डवदाचाय् we सदोयषः सपुक्नागिषो amar तं विनयं विखञेव्‌ | ततः पूव्वखापितं मन््पूतश्मामशरावं णडोता मद्यादि. तौषंजलाश्यं गता नाभिमाने जले UIE: शरावहस्तः सन्‌ मन्तानिमान्‌ पठेत्‌ | तै षमन्ता यवा, कूटवादरताभे चये चब्राह्मशनिग्दकाः। AMAT: क्रूरा ATTRA ETAT: ॥ परदाररता ये च सव्वधर्भवदिष्कताः | भिष्याभिशंसिनो ये च चौगकष्दकि ये रताः। एनःपुनमेतिं प्राप्य ये गभ सश्रम्ति हि । विश्णुशादप्रसारेन ते aa तारिता मया ॥ SUA यान्तु ते लोकान्‌ पापं न्यस्याम अके | दूति afsar नाभिमान्रजले तच्डरावं शापयिला शरावनाश् [ _ 1 vemmeres mee गयो eee पि ere 1 re 1 1 1 (गणी णण 1 पूतन पू्निति क-म-एशक्षवीः पाठः| प्रधमः स्वकः |` ६७१ wart अले खित्वा ate लाता सपव्रोको चीताग्बरधर- स्तिलंकादि एला खभवकमा गच्छत्‌ । तलो awa दौनेभ्योऽनाधेभ्यश्च aay भूरिरशिणाः दिकं द्वा भब्रदानादिकं विधाय ब्राह्मणाशिषो wear 4 gufaafeefea: सपन्रोको भूत्वा तसिन्‌ दिने ब्रह्मचर्य्यादि- बुनो भवैत्‌। इति.। इव मनुष्टानखू फलमा । एवं यः कुरते MA विशुश्राहं हि मानवः तस्य TUT: प्रजायन्ते सुयोलाख चिरायुषः | सभगा धनसम्परत्रा afer: सत्यवादिनः। दति | दति ओोरामेष्डरभटहसुतनारायणभहविरचिते विधान- पारिजाते विष्णुश्राहपदतिः समाप्ता | जोवत्पिटकस्य frye भरधिकारो नास्ति wet जोवतः पितुरित्वादिक्मरशात्‌। तस्माख्मतपिककस्येव wa भधिकार- इति सदम्‌ । भथ रष्लल्यदच्पूजनम्‌ | तख प्रयोगो यथा विधानमालायाम्‌। यस्व खो खोप्रसूनित्यं तापत्याथवा भवेत्‌ । तेना पिप्पलः पूञ्यो यथाविधि फलेशुना | भूगुवारे प्रदोषे च सायंविधिशुपाद् च। (७९ विधनिपारिजति तमाय fret wert wre समाहितः + तश्मन्तो वधा | wifagas महाक मापापनिषुदनः | ATATASTS. चमा FE जगत्पते | दति cary तं ae छता चेक प्रदक्षिणम्‌ | भालवाले जलं सिप्रा ततः खण्डहमाव्रजेत्‌ । ACAI BEN gat भुवि इरि सरत्‌ निधाय तुलसोदाम कण्डे सुद्वितलोचनेः । ततः प्रातः STA Gray गङ्गाजले तिले} गच्छेतां दम्मतो weg परिपलान्तिकमादरात्‌ # विष्णोनामसशसश्वथ atu समाहितः RATA ततर WIAA RTT: ॥ विकौय्यं aa genfe चन्दन विशेषतः | aya Incas firey विलेपयेत्‌ । भालवाले faterfe चोरं दधि एतं ay | भत्रावसरे प्राचा्यादोनां वर्षं काम्‌ | | 01 ae षि त त ए. । ५ ए ५ श षि णि ote * afuga द्यत्र पड दुम इति क-ख-पृरकयोः पाठः ¢ चासद्तलादुपेदितः, Weave cavaqay बमरोन्ेः | † निषुदन coe निवारदेति w-yak पाठः| ‡ विजरं विखुर्वषटकारी मूतभष्वनवत्मभुः। यूतहजतथावी BAA मूतमादनः॥ दादिकमगवेदित्रन्मकवोकि tay 78 aa | परधमः सवक; | १७९१ ततसु ख ख्डिलङ्कत्वा सावकाशं एचिव्रतः । अारमेडवनं सम्यक्‌ खस्तिवाचनपूव्वंकम्‌ | तदिष्णोरिति मन्ये पायसं जुत्‌ सुधोः ॥ अयुतं वा ave वा यथाविमवसारतः। मातुलुद्गंस्ततः कुर्ययाहवनं शतसंख्यया ॥ Saul विश्शुदेवत्यो द्रव्याणां इवने खतः धाबोफलेस्तथा ATS: खल्करकंसतथा ॥ RGSS कदलेः MAGS: TIN TIA जाते तु waa तस्मिन्‌ सुतररावेष्टयेत्तरम्‌ ॥ गन्पषुष्पादतेः सम्यग्डलाद्गः AMAIA | दभाङ्गेधूपये पद पेनीराजयेत्‌ सधोः ॥ नेषेदो विं विधेभक्षधा ताम्बूलेन च तोषयेत्‌ । ततो नोराजनं छता प्राधयेतां समाहितौ # वोधिदुम avian महापापनिषूदन । पश्चान्‌ efe जगब्राध कर्‌ मां जोवसन्ततिम्‌ # afa प्रा्यच नता च प्राचायं पूजयेन्ततः। वस्नयुम्मश्च धेनु दद्यादाचाय्येतुष्टये ॥ सथ भावाय्यप्राथनामन्तः | + afew: परमं पद्य खदा पश्यन्ति वृर्यः। दिवौव चच्राततम्‌ ॥ (G4. ५म. यनुः)) † मातुलक्तो बौजपूर इयमरभदवो | १७४ विधानपारिजाते ` WTA महाविष्छुराचार्वानोयमसिजा | zu भे सन्ततिं Sei प्र॑षद्धनेव चेतसा ॥ ततो भुवं awife इति वस्रम्‌। anaes इति माम्‌ । हिरखरूपः ap इति हिरणमपि देयम्‌ | पय्यह्वादि ततो urd दला भूरि च दकिणणम्‌ + ततः खण्डहमागत्य ब्राह्मणान्‌ भोजयेत्‌ BH: | चतुष्िंशतिसंख्याका विष्शुमूत्तीरिदुसखमरन्‌ | प्रचमं कैशवं विद्याद्ितोयं मधुसूदनम्‌ ॥ Sew CARTY दामोदरमतः परम्‌ | वामनं पञ्चमं विद्यात्‌ oe Ney ॥ सप्तमं विष्णुनामानं माधवश्चाषटमं तथा§ » Aaa ae द थमं एरषोत्तमम्‌। एकादशमधोचजं हादशश्च जनाईंनम्‌। जयोदथच्च गोविन्दं जिविक्रममतः परम्‌ ॥ श्ओोधरं पञ्चदथमं द्रभोकेषद् षोडशम्‌ | सप्तद सिंहश्च वागुदेवमतः परम्‌ I ॐ गवालङ्ेवु तिष्ठनि छेवनानि ages | यशातसाच्छिदं पी खादिह शोक acres (कषयेदित्र्मक्नबि।) t मशनीऽयं १०८ पृहे प्रदर्बितः। ‡ रयनित्यच दापयेदिति yee पाठः। ख एवं युक्तः, अन्यधा गामि हितौवा- जुपपत्तिः | | § ay xay विदुरिति छ-ग-पुलकपी; पाठः| प्रधमः स्वकर: | . १०१ अतः परं पद्मनाभ विष्णं विंशतिम aut | एकविं गतिम विद्यादुपेन्द्रं जगतः प्रभुम्‌ ॥ इरि हाविंशतिमितं हो तथाश्युतक्ञष्णकौ | भुक्तवन्तस्ततस्ते तु सन्तुष्टा ददयुराथिषः ॥ ` एवं क्षते विधानेऽस्मिन्‌ te पिष्पलपूजने | जायते पुच्चसन्तानमलयं गुणवत्षमम्‌ | इति विधानमालायां स्कन्दपुरा शोक्षम श्वल पूजनं समाप्तम्‌ | पु चकासानामावश्य कोऽयं विधिः । विष्वन्तरश्च हेमाद्रौ wifes । A उवाच | अथवान्यवरवच्यामि गर्भोत्पत्तौ च कारणम्‌ | fafeaa aerial वा नदोनां सङ्गमेषु वा | ब्राह्मणाम्‌ मोजयेच्छिष्टाम्‌ सपन्नोकान्‌ बहनपि | अयने विषुषे चैव चन्द्रसुखग्रटेऽथवा ॥ qaaqaare: स्याद्गोजयिला तथा दिजान्‌। प्रभात ख्रापयेत्पत्रीं विधिनानेन साधकः 4 Wife मण्डलं AT ATI समकषयेत्‌ | गं गणपतये नमः । ALS वामनेव महाकायो महोदरः। भद्रो मखिरवो नाम इत्येते तत्र धारकाः I (प्न ee 7 9 प ewe मरि ® तथा salfanagfeaaifaad: | + gam namical इति न-एनढ wis; | ९७६ , विधानपारिजात तिरन्तो व्याहृतिः कामा वाब्छा वित्रा acne | रत्ताभा Pasay गणनाथस्य शक्यः | AFT पञ्चकदेव परशं लब्डकन्तथा । दधतं पूजये इक्या dfean? विनायकम्‌ | गायतोमसख् वद्यामि यया पूज्यो विनायकः । विनायक्षाय विद्महे वक्रतुण्डाय diate | तत्रो दन्तो प्रचोदयात्‌ | मण्डलं WIAs वाहनश्चासुरन्धतै | कलसानष्ट संखाप्य मध्येङ्म्भं ततः शभम्‌ । सू्रेणावेषटयेतसन्बीन्‌ यवान्तरतिलान्तरम्‌ | गरेथेशानदिम्भागे कलश्खापनं भवेत्‌ WIRY UIA IITA aT: | पूरये तोर्धतोयेन fawatsa दैशिकः + गं गणपतये नम इति विघ्रेणवोजम्‌। तस्मिन्‌ gt न्यसेतप्त मृत्तिका यमभागतःई | पथ अटकलेषु सचेप्याणि द्रव्याण्याह | आग्नेय गन्धपुष्पाणि यास्ये छ्णतिलाः खता; । AWA SATAY वारुणे पञ्चगव्यकम्‌ । @ तिरग्यग्याइतो इति ayaa aa: | † afeaafafa wget qe: | † तौेतोषन्तु इति equa qe: | § ganna दति क yaa gs: | प्रधमः wae: | 299 weratay area Gee वैवास्य wy t रेशान्ये यावकं waRahtg Faqs ॥ ब्रह्माश्याश्यश्कुम्भेषु बोरमद्रान्तभेष fe | aaa fram पूजवेश्ाढचक्रकम्‌ ॥ AMIS चैव areM कौमारे Fah तथा । aT च चामुण्डा वोरभदस्तथाश्मः ॥ मध्ये गशेथमभ्यथ्थं सर्न्बानुपचरेच्तथा | यहे वमेदिता या यास्तन्तदर्णायुधाहिताः + मध AMAT: | - दं ब्रह्माकि amet yazan ॐ मार्रि मरेणररेवते aang हां हं RTT! ॐ कौमारि कुमारदेवते सव्वेशब्रविनाशनि ॐ wi ata खा) ऊ व्णवि नारायणदेवते महामायानिषदनि ॐ et $f ह ares: ॐ इद्राखि ageaa & ait दरु खाहा। ॐ वाराहं वराह- देवते Sut at a खहा, ॐ इन्द्राणि catak ईैतेयविना- ofa & wt whe खाहा। ॐ वोरभद्र aerate भादकागख- faa at af चं खाहा। इति मन््ोदारः। पालागशानि तु awife निग्डिद्राखि समानि 8 | अष्टोल्तरसषहस्ताणि समादायाधिषासयेत्‌ । चतुभित्राद्मकेः शान्ते कग्यचुःसामाचरव्वभि; । प्रतिप्रषवसंयुक्षगायत्या Itsy: | + पूजपैदिति कनपल qa: | 23 विधानपारिजातै नालमादाय wales eaters परित्यजेत्‌ | gay waaay ब्राह्मणेभ्य ferent: | ऋलिजां प्रोतिसिदयथं caesar स धामवान्‌, सपत्नीं खपयेदियमन्परवत्रोनतु केवलाम्‌ ॥ ` भय तोर्थासमुत्तोय परिधायान्यवाससो । GIA, जापयत माढचक्रखितेः क्रमात्‌ | ब्राद्मण्यादीर्वरस्नो भि्मध्यङ्ग्मे तु देशिकः | सुतिमङ्गलनिर्चोषिवंसावैशरवाहतम्‌ ॥ चापयेष्मलमन्तेण AUT HIATT TS | विनायकं पुनः पूज्य मलं विसलंयेत्‌ ॥ ततःप्रथति देवेन्द्रं गणनाघं प्रपूजयेत्‌ | Waa THAI वाष्ठितेः । एवं यो विधिना याम॑ कार्येग्रयतोऽशदः | प॒त्तान्‌ fed तघारीग्यमायुः पूरंमधाष्रयात्‌ | Stated व्याधिमाधिश्च saad न पश्यति । दति तश्वसा गरसंडितोहे गशाध्यत्तज्ञपनम्‌। aa काम्यानि नानाविधानि ज्ञानानि यथा विश्शुधर्म्बो्तरे Gat भाह। खानाश्यन्धानि & wafer निबोध गदतो मम। रल्ोप्रानि यस्याति मङ्गल्यानि वि्रषतः।॥ वी ene e vnanaiaay प्रसदबानिति पाठो gm: | प्रधः सवक | १७९. ज्ञानं एतेन कथितमायुषो वैनं परम्‌ । राम TaN खानं परं ल््मोविवरैनम्‌ ॥ aT तथा खानं स्वा घविनिषुदनम्‌ + ज्ञानं चोरेण कथितं बलवुहिविव्ैनम्‌ ॥ ज्ञानञ्च कथितं दभ्रा महाल्छोविवद्ैनम्‌ । तथा दर्भोदकश्ञानं सव्वंपापनिवषणम्‌ | पञ्चगव्यजललानं सव्वकामार्धसाधनम्‌ । गवां गक्तोदकल्ञानं सन्बाघविनिवत्तनम्‌ ॥ पलाशविखकमलङ्कशन्ञानं पुरो हितम्‌ | वचा हरिद्रा मच्िष्ठा जरारश्चारकेन तथा I खानमेतहिनिर्दिषटं रक्षोघ्नं पापनाशनम्‌ + वचा रिद युक्षे खानं cates परम्‌ ॥ आयुश्च यशस्यश्च धन्यं मेधाविनम्‌ | aia पवित्रं aypel तथा काञ्चनवारिशा॥ क्रमादूगतरं किञ्चिद्रोप्यनास्बोदकस्ततः | तथा रत्रोदकख्ानं BATH विजयावहम्‌ ॥ विकुण्ठं मध्यतः wat प्रवालः परिपूरयेत्‌ ॥ तैन पात्रेण यत्ज्ञानं सव्बकामप्रदं हि तत्‌ # षयि भि पिपिष मो re ण * gua: अब्दाः कोषेषु जटहटतया दु्बोषिार्याः। वरारचतक्षै तया «fq Faas qs: | ¢ चारक नोलोग्पलमूखनमिति भस्त, १६० विधानपारिजात तधा YMA भवेदारोण्वदायकम्‌ । AAT AAMAS RTT परम्‌ # तिलसिदाधकेः खानमरमङ्गच्यप्रणा यनम्‌ | कैवलेवां तिले; ज्ञानप्रथवा गौरसर्षपैः | खानं श्रियङणा परोक्षं तथा सोभाष्वर्हनम्‌ । बन्याकर्वोरकोमून-कुमारोपश्नवारिषा । ज्ञानं रोगविनाश्ाय स्मृतं प्रलेकथो हिज ॥ मांसोसुरारोचननागपुष्पेः सनागदानेदरिनाशकारि | तर्ष्काक्रवङ्ञोलकजातिपूगेः फले: TART FATS खात्‌ । इति नानाञ्ञानानि | अह्ुतसागरेऽपि स्कान्दे पिपलादिङवाच | भगवन्‌ TATA Taverne | सोणा पुच्तविष्टोनानां लारोशां विहिता यदि । केनोपायेन मे ब्रूहि खि; कधं भवैत्‌। WITT परया देव तदुत्रतं ब्रूहि नः प्रमो । भअधष्वा SATS | YU ब्रह्मादयो देवाः wee विष्णुं समाचिता; । प्रपर्छु देवदेवेशं were: पोडिता वयम्‌ | कधं दुःखोपग्रमनमस्माकं ब्रूहि AMT । 0 ष oe तद्ष्यलम तुरति एशागृषौतसते पाठः । प्रधमः स्वकाः t १८९१ श्रौ विष्णुरुवाच | परमश्ललरूपेख ewatfa च भूतले | तस्मासब्वप्रयजेन FRA तरसेवनम्‌ + तेन सर्व्वाणि भदारखि भविष्यन्ति न संशयः! विण्णुयेदुक्नवां स्ते ग्यस्तहम्तं# ते वदाम्बदम्‌ ॥ न दानेनं तपोभिख नाध्रेभूरिदचिषेः | अशतलयसेवनादन्धक्कशो नास्ति प्रतिक्रिया ॥ तदिघानं निमितानि denaiang पूजनम्‌ । waa ade विप्रभोजनं नियमं तथा ॥ व्रताधिकारिखस्सज्र नतिं दानं विरेषतः। urea पिषप्यादेस्तव वश्यामि सुव्रत + दारुखे्विंविधोत्पातेदिव्वभोमान्त रिथजः | परचक्रभये VT fart शच्रविग्रहे। ean दुमिमित्ते च स्ाभेऽदूुतदथने | AAAI दराअभये तथा" चौराभ्निजे भये ॥ चयापन्मारकुष्ठा दिप्रभेषे fafaweq? | खटरे FURS च UU तथेव च ॥ अन्येष्वरुह्छरोगेषु TTT तधैव च| एतषां रोगनाशाव† ङग्यादश्वलसेवनम्‌ पि $ तहनमित्वत्र agafafa न-तडे Gz; | t उक्गरोनकिनादाय इति @-gud पाठः| {GX विधानपारिजाते प्रातरुयाय नयादौ Bara छतक्रियः | परलयदेणमाश्चिद्य गोमयेनोपलेपयेत्‌ ॥ तमश्षलयमलङ्कत्य शायां TTT च | पूजाद्रव्याणि सम्पाद्य पुण्याहं वाचयेत्ततः ॥ fant ACURA ततः Tat समाचरेत्‌ | श्राराधयेद्यथाः विष्णुं प्यानावाहनपूव्वं कम्‌ ॥ तथैव पिष्यलतरं नारायणमयं दिजः | शेतगन्धाचतेः पु्येधुपदोपनिवेदनेः ॥ भ्ेत्यरष सुकतेन% तदेव ध्यानपूम्वेकम्‌ । तेनेवावानं कु््यासपेशश्च नमस्कियाम्‌ ॥ ञेतवणं सलश्छो कां चिन्तयेत्युरुषोत्तमम्‌ ! इति ध्यात्वावाहनादि उपचारख षोडशः ॥ पूजयेदिति शेषः | ततः प्रदिशं Galea शनेः शनेः | यदि tine कुया त॒ aad निष्फलं भवैत्‌ ॥ लक्षमेकं fread वा निचलुःपञ्चल चकम्‌ | कायस्य गोरवं MAT हादशान्तं समाचरेत्‌ | AWA Wheat तधःशायो जितद्धियः | मौनो ध्यानपरो भूत्वा पिष्पलख्य सुतिं पठेत्‌ ae Se eS पणि od + १९४ Ve प्रदर्चितेन एदष एवेदमितय।दिना। † wae Safafa च-प पाठः| प्रधमः WAR: | १८८२ विष्णोर्नामसडहस्+ पौरुषम" वेष्व्ुःन्तथा | azarae पुण्यानि सुक्षानि च ase: I तस्य लकलछ्षदशांशेन खतं पएयसं चरम्‌ | जुहयात्पश्च Sl च सण्टद्ोक्षविधानतः ॥ AMSAT ATHY FAB वारिणा | उक्रषोडशभिकऋभ्मिः कुया प्रतिदिनं नतिम्‌ ॥ हवनस्य दशांशेन मिष्टाब्रं भोजयेदिजान्‌ | ब्राह्मणानां खयं कुग्याद्‌यथोज्ञनियमं तचा ॥ असमथ AHN TAMA कारयेत्‌ | afmatfefaaatat ततो न्यूनं न कारयेत्‌ | छज्घ प्रमा शादधिकं फलं दशगुणं भवेत्‌ | ततच्तुर्गणे पोढं राजतं चतुरस्रकम्‌ । द्रोणमदं aze वा तिलाठुपरि निर्िपैत्‌ । ATHY सबका पूव्बवत्पूजये्तरम्‌ ॥ दरिद्राय सुशोलाय खरोन्नियाय कुटुभ्बिने। seqara विप्राय wa qaqa: खितः । qauaaqusay waa प्रतिपादयेत्‌ | xe wala चान्यस्मिन्‌ वाखयकौमारवारके ॥ मनोवाङ्गायजं दोषं तवं प्रणाशय पिप्पल | ee - क @ = = ere 9 eee eee — a + १७२ परे falanafaag | t ded पुदषन्क्त, तच cou ye प्रदभितम्‌। 4 dad faqan, ४४ एह पद्म्‌ | fry विधार्मपारिजातै पिप्पलो ह्राजेन््रो शम्विमभं स्वमेव हि ॥ प्रेवंनदतौनाश्चपूवजश्मनि यतङ्ञतम्‌। ward नाश्चव fad तव रूपप्रदानतः। अथ दानमन्ते; | भमु तरं णहाण a विश्ुरूप हिनोत्तम । ator दुष्कृतं घोरं चिप्र नाशय भे प्रभो ॥ शत्तादोतरवर्णानामयभेव विधिः खतः | भायां नाधिकारोऽस्ति जोणां fate कारयेत्‌ । एवङ्कत्वा व्रतं सम्यग््रतस्य परिपूत्तये | हेमा्रयतरं TAT Baers पयल्िनोम्‌ ae Mage वसत्रादिभिरलङ्गताम्‌ | पलमेकं Ae वा azaleas वा पुनः । हेमाश्वयतर Fay खन्धशाखासमन्वितम्‌ | SUA: प्रथमः कर्यो हितोयो मध्यमस्तथा a ढतोयस्त्मधमः Met दरिद्राणां न चान्यथा | एवं at यः कुरते तस्य पुच्यफलं शशु ॥ चार्थो लभते ga धनार्ध लभते धनम्‌ | कन्यार्थं लभते कन्यां बहो gaa वन्धनात्‌ ॥ सयापस्मारकुष्टादि-सम्बरोगैः TATA | डाकिनोश्ाकिनोभूतप्रेतरा्षषपौडिताः | इम विधिमनुष्ठाय भवन्ति सुखिनो नराः | न तेषां TET ee राजभयन्तधा | प्रवमः स्तवकः | ech uy अश्मनि वान्सिन्‌ wa: यापः प्रसुष्छते | खं यं कामयते कामं तन्तम्रीत्बसंशयम्‌ + wer भोगान्‌ क्षान्त frat: सादुज्यमाद्ुयात्‌ i afa wgaarat बान्तिप्रकरदे जवर््वोक्षाणयसेवाप्रकारः | अव ware ध्यानस्तोभादिकम्‌ | अथ wrt प्रवद्यामि सर्व्वाभोषटफशप्रदम्‌ | GUNS टेवस्य अश्वस्य सुश्योभनम्‌ ki , समुद्रपोतगगनं वरदाभवयपाशिकम्‌# | ध्यायेव्लौम्याननं विष्णुं सव्वं कामाधं सिये ॥ अष्टबाइसमायुक्नं TAMING HAT | धोगोण्ठराय योगगय erat areas गमः ॥ भकारमूलरूपाय उकारस्कन्धशाशिने | मकारकलपुष्याव SATA तै ममः । छ भस्य योभश्मलस्तोच्रमहामन्स्य परब्रह्म ऋषिरगुष्टुप we: घष्लयनारायणो देवता wi वोजं हौं यजिः षं कौक्षवं यमा- ्लयनारायखप्रसादसिदयधं जपे विनियागः। . WHATS । पामेयाभिसुखं देवं मुतः क्रामरूपिकम्‌। इटकाम्याधरविदधययै पचपौत्चविवर्रनम्‌ ॥ ष्वेतव्ं wean भुलाषटकदिभूप्रितम्‌ | शङ्क दक्रधरं टेवं पोतवरासरूम चतम्‌ ॥ e wifeafafa नन्वव qs: | , 24 4h विधानपारिजाति अभयं वरदं शान्तं खत्रसेटकधारिशम्‌। धनुग्वारसमायुक्णं चिनयेत्पुरपौतभम्‌ | एवं ध्याता wit निलयं परब्रह्मसखङूपिणम्‌। VARA ततः कलवा प्रद्तिषम्‌ | देवाचायं WARY नभस्त शान्तिद प्रभो | रग्रहः पोडिताणामण्ललाय aig नः । भोलाञ्ञनगिरिं प्राथ रविपुच्चो महावलः | wma पुरषरूपोऽसि हश्षराजाय ते नमः i HATS उवाच | WATTS ei: SAA कापरवाहुयात्‌। देवामकल aa Ate पितापह ॥ प्ब्रह्मोवाच । गृण नारद TAT इदं सवाक तरम्‌ । nefaas पतं तं नराणां सरन्बकामदम्‌ ॥ अश्वयदसिषि we: पिमे विष्णुराखितः । BUT CUA qa द्रादिदेवताः 8 खकन्टोऽख HAL पेषु विप्रा गावखयतय' । मृराङरफलेष्वस्य बदा यज्ञाः समात्रिताः॥ नदोनदा , सागरादयाः पूष्वीदिक्रमसंखिताः। लोकध् समानि were सेवयेदुधः | gure fare ¦ सारमुत्य संखितम्‌। ्रतिहितमप्रतिष्टब्चाश्बलं शेवयेदुदुध; ५ प्रधमः सववा, |` तं सोरे afacda शोतल are | तामाराध्य नरो विन्ादंहिकामुभिकं कलम्‌ # AACA TAA सब्बद्टावविष्शवै । बोधिङ्प्ायः देवाय भरखलाय नमो नमः ५ waa यस्मादसि हत्तराजो , नारायणस्तिष्ठति सब्वकालम्‌ | भरतः शुचिख्वं सततं तद्णां धन्धोऽसि ट्ःखद्विनाशकेऽसि tt MAZATyY येनायं यन Aieai निषेव । सत्येन तेन चेन्द्र मामपि जोनिषिवताम्‌ ॥ URISMU(S शुद्राणां वसूनामष्टमस्तया | नारायशोऽसि देवानां ठत्तराजोऽचि पिप्पल ॥ अम्निगम शमोगभ बैदगम प्रजापषे।, हिरण्यगम्‌ योगम वेदगभ नमोऽस्त ते ॥. aigad amt ae: प्रजापश्वसनि च । ब्रह्म प्रभ्ञाञ्च aurg a al देहि# ara a आरान्तेऽस्वम्निनियत-मस्वारात्वरशच ते | निवाते लाथिवषेन्तु aia तेऽसु वनस्मते | afaaed yore eran दुवि चिन्तनम्‌.। TITY समुलानमण्डलय WHIG A # Weta adifa afsane me; | विधानपारिजाति याय वरिष्छाय were प्रदायिनी । नमो दुःखप्रलाथाय हुरप्रफलदायिने + मूलतो ब्रह्मङूपाव मध्यतो विशुरूपिश। अग्रतः चिवङूपाय दचराजय तै नमः॥ यं दृष्टा सुष्यक रोगात्‌ सषा पपै; naa afar च दोर्ायुसमश्षलं नमाम्यहम्‌ ॥ भ्ल लं महाभागः सुभगः BUSTA | मिष्टा भोजनं देहि शशृणाञ्च पराजयम्‌ ॥ पायुः प्रजा धन॑ धान्यं सौभाग्यं सवदा एभम्‌ । हेहि देव महाह लामदश्चामिबादये । RU यजुषो मन्तं साम गा्वसि गानवत्‌ ॥ ` भ्ल वेदमूलसूवस षिभिः प्रोच्यसे षदा a ्द्महा गुरुहा चव दरिद्रो व्याधिपोढितः। USA VST SS शदः पापातिमो way # ` aware wfrarnt wanrat .जितेददिदः ॥ ` पापोपडतम्यसु व्रतमेतकमाचरेत्‌ | एकहस्तं frwal वा कुब्या दो मवलेपनम्‌ ! सेतगग्ाश्तैः ए्यधपदोपनिषेदनैः ॥ पदात्दान्रं गला कुाशलनविंतः। वाचा स्तोभं टदा धानं+ चतुरह प्रदिशन्‌ ॥ ` `. $ इद्‌] ध्यान॑निनवते ननीधयानतिति छ-पुरवे पठः 1 प्रथमः सवक, चअासवप्रसका नारो नोरधूरं चट यथा । उशन्ती शर्यातिं तथा हव्थात्‌ प्रदल्षिणम्‌ ॥ ततः प्रदिशं कुरादश्लयस्य wa: थैः | यदि ine तत्करखात्तसब्ं निष्फलं भवेत्‌ ॥ अश्वलः, खापितो वेन कुलं खानन्तयेव च | धनायुःसन्ततहेहिनरकासएरयैस्पित्‌न्‌ । Ways AAT वोदकः | ` हैकस्िन्‌ भोजिते विप ;!टिमैवति भोजिता ॥ : अ्वयमूलमाचित्य जपषोमसुराचनात्‌। wed फलमाप्नोति ब्रह्मणो वचनं यथा ॥ एवमाश्वासितोऽख्वयः सदाणासयते च माम्‌ | ane Siete wed स्वगमाप्ुयात्‌ ॥ भल पूजितो येन पूजिताः. सर्वदेवताः; । : भश्वत्ग्के दिती येन afer: पिटदेवताः # प्रमायान्तु Tat द्श्षयशापितोदकम्‌ t aa साल्वा जपत्रित्वं ब्रह्महत्यां व्यपोहति ॥ Was जते Treat भवति कुच्रषित्‌ et ana तोये तत्र afafedt हरिः ॥ पापोपशतम्यानां ATA कारयेत्‌ । सकामो लभते कामं निष्कामो मोलमाद्रुयात्‌ # यः USS एयाहापि द्यस्य समोधतः# | समौ एत say शवं gufafa 1-908 Ws! | tee विधानधारिजाते पदे पटेऽश्वभेधानां कलमाप्रोति मानवः It HAA भक्िभाभेन waa प्रदचिणम्‌ | VAY कामानवाप्नोति विष्णुसखायुज्यमाप्रुयाद्‌ ॥ भाङुभौमभगुक्रान्तिरिक्षापातैषु wes | efea audit TATE च सम्यगोः ॥ नन्दा दिनत्रये Sa कुयाब्राश्चलकषिवनम्‌ । waa मन्दवारेण WEL बेयग्व कं जपेत्‌ ॥ कालमत्युने यात्येव किमुत शपत्यवःन | ऋणशकादापहारे च रोगदारिद्रानाश्ननम्‌ । wad सिन्धुराजञ्च frat सेवेत न खथेत्‌ । मन्दवारे wigs सिन्धुराज च्च wate | कोणस्य पिङ्गलो az, wal रोद्रोऽन्तको यमः+ सौरः waa मन्दः पिप्पलादिषु संखितः॥ एतानि शनिनामानि जपदश्वलययसबिधौ | WAGTHAT VIVE म कराचिदडविष्यति ॥ अश्ललरूपिणं विष्णुं सव्वकामफलप्रदम्‌ | शाखारूपधरं देवं तमश्वलटं नमाम्यहम्‌ ॥ कालनोलाच्जनप्रश्यं नोलजोमूतसतिभम्‌ + STATA BAG प्रशमेन विशेषतः | # ama बान्वकं यनामरे.एत्यादिकं समं १९१ ए मूल एव वद्यमाशम्‌। † faqaareaqy {ति ग-पुरक पाद; | प्रथमः स्तवकः | १९१ दृष्टा हरत पापं Wer any वैते | एकं गणाधिप care gal alfa शद्रे ॥ चत्वारि केशवे दद्यासप्ताखलप्रदलिणम्‌ | नमोऽकंपुश्ाय शमै्राय नोलाभ्रवाजिनमेखलाय | wet हराघं प्रणतोऽस्मि faa फलप्रदो मे wa qaya | waa वो निषदनं पणं वो वसतिष्कृला । गोभाज इईकिलासथ यत्‌ सनवथ पूरुषम्‌ । aey योजयचिम्रा भ्रोषधोष्टस्त Wes । ामायक्चस्य नश्छन्ति पुरा जोव भो यथा ॥# पदोषयः सङ्गच्छन्ते राजानः समिता श्व | विप्रः स saa भिषग्रकेऽद्मो वचातनः ॥# हा सुपणा AH! सखाया समानं ae परिष॑सखजाते | तयोरन्धः पिप्पलं खादति waa अभिचाकशोति a शमग्निरग्निभिः करच्छं नस्तपतु a: t शं वातो वात्वरपा भपसिधः॥ श्राम्बकं यजामहे सुगन्धिं पुटिवदनम्‌ | जव्यारकमिव बन्धनाग्मवयोभुच्तोय मामृतात्‌ ॥ Sed oe ten 9 तारत wel वरेषु भदटश्तया वाहृ सत्वर) १९.१३ विधानपारिजाते वनश्मते शतबलशो विरोह . सहस्रवल्शा विववं रुहेम । यामयं खधितिस्तेज्ञमानः प्रणिनाय awa सौभगाय | पषठलसेवा तिलपाश्दानं गोखर्थनं ATTRA | रतानि सद्यः प्रहरन्ति पापं APTHERUTAR TTT | गङ्ग गङ्गेति at ब्रूयाद्योजनानां शतैरपि | मुच्यते waar विष्णुलोकं स गच्छति ॥ इतिच दद्ृत्पराध्ररे। अथ एुरषसूलधिधानम्‌। भधान्यत्सम्प्रवश्यामि विधिं पावनसु्तमम्‌ | अस्मन्तातप्रणोतोऽयं रघुपुच्ाय एृच्छते | WATTS Gua कुथाहभाण्डिकीं क्रियाम्‌| वेभाण्डिकीं क्रिवां चरक्रियामित्वधः। सहल गोषा पुरुषशविधानं चरणा कतम्‌ | य्य; wet aa: पूर्वमन्रपि festa: ॥ 9. पुव Cay पुज्ञसेति aga qr: | प्रथमः स्तवकः 1 १९९ {सिध्यन्ति सव्वमन्ताशि विधिवदि festa: 1 उपाभितानि axwat faa: शुतिपारमैः | wr .(मिंराषहारवविभिमन्ववित्तमैः। fr “शाः क्रियाः deat: सिष्यन्ति व्रतचारिभिः ॥ (पचे शमे वारे Yarra | दादश्यां पुच्चक्षामाव चरं Helis वै ष्वम्‌ ॥ दम्पत्योरुपवाखय त्वे काश्यां सुरालये | safer: षोडशभिः सम्यगशचंयिला जनाहंनम्‌ | चरं पुरुषसूक्तेन यपयेत्‌ पुच्काम्यया | सच्नादिप्रकारसु ऋष्विधाने | ae पुरुषसुह्ञस्य विधानं yaa प्रति । अग्निकाय्यं जपविधि सोज्द्धेव तदामकम्‌ | कुखाद्यथोक्षविषिना aye: Yarra: ॥ प्रथमां" विन्धसेहामे दितोयां दिशे करे । ठतोयां वामष््टे तु चतुर्थीं टच्िशे तथा ॥ पञ्चमीं वामजानौ तु षष्ठां वं दल्िणे तथा । सप्तमो वामकदान्तु अष्टमीं दक्षिणे तथा ॥ नवमीं नाभिमध्ये तु दशमीं Wea तथा । एकादशीं MAST हाद ATAAT YR 0 + १९४।१०५ Tear: wenfaqaea | † प्रधमां पुडषसूक्तामिकामाद्यागचनिल्ययैः| snag | 25 ९२४ विधानपारिजाते भयोदगीं दर्शे ष श्राश्यरेणे रुहभोम्‌। भर्णोः पञचटशोखेव षोडशीं मूषि freq एवं न्यासविधिह्कतवा पथाहोमं समाचरत्‌ ॥ ततः प्रञ्चाह्नि। । बराह्मणोऽखेति% दयं चन्दरमेति# शिरस्तथा | नाभ्या ्रासोदिति+ शिखां सपिति# कवचं न्यत्‌ 1 यज्ज ने*त्यस्ससु दिषटभेवं TEP शेश्चणम्‌ ॥ सङ्कल्य स्वस्य यथा | असुककामनया पुरुषसूक्स्य जपं होमं विष्णोराराधनं वा करिथे। इति age यथोक्षं न्यायं विधाय ऋ षिदेवतादि पटित्वा च पूजामारभेत | पायया वाष्टयेष्ेवगचा तु परषोन्षमन्‌ | हितोययास्॑ दद्यात्माय चेष ठतोययाई ¢ र GI PP CC a PILE OEE IE OSI EIN GL SIEGAL ESERIES, CE EEE A IED # एते मनाः १५९ Te परदरधिताः। + सहसद्ौषां पुरुषः घता चः ayant | स भूमिं aera: तला चद्यतिष्टहभाङ्गलम्‌॥ १॥ (ats. (म, ay: |) एवंइपया । छत्तरषराष्येवम्‌। ‡. दष uaa स्थे यद्गतं यह भ्वम्‌ | SAAMI यदतैनातिरोहति ven (१।अ, रम, VY! I) $ रतावानं गडिमातो anaty Gey: | पादोऽखं विज भूतानि जिपादश्चागतं दिवि।९॥ (१।१, म, ag |) . प्रधमः सवक, ॥ १९५ equals प्रदातव्यं पञ्चम्या" वमनन्ततः | षष्ठया जानं nats सपम्था§ वस्मेव च #. ` वज्नोपवोतमष्टम्या¶ नवम्या|भस्णन्तथः | दशम्याः मन्धदानं खादेकादश्याग"† च माख्यकम्‌ ॥ हाद्य धूपदानं ख्याच्चयोदश्डाई§ च दोपकम्‌ । [क SA oP faqigé. $24 पुदषः पादोऽखेनहाभवत्‌ एनः |. तती विष्वङ्‌ व्यक्रामत्‌ साथमानबने अनि ॥-४ | (११. म, वशुः।) ततो विर।डइजा्रत facia अधि gee: | सातो भल्धरि्यत पद्ाद्कमिमधी परः ॥५॥ (१११, MA, ae: |): तखाद्शन्रासम्बेहतः TYR WIM | OHA वावव्यानारण्छ TTT Te (११, (म, Aq: |) ARATE इवः सामानि aie | इन्दांधि aint qarzaqaereqrag yo (३११, OF. ag: 1): TMT WHI FF चोभयतोदतः। गावो इ जजिरे cM अजावयः ॥८॥ (श।अ, SH. Uy: 1) | त यत्नं afele प्रौ gay aaa: | तैन देवा अग्रजन्त GTA ऋषयश्ये॥९॥ (११अ. ९म, BZ! }) यत्‌ gad azy: कतिधा व्यकल्पयन्‌ | ad किमख. कौ बाड faa उच्येते | १० ॥ (RUG. tom. ay: 1): MAD FSA राजन्यः HA: | HG ATS यदेश्छः Tee TAT अजायत ॥ ११॥ (श१अब, ११न. वनुः) चन्रमा मनसो HAVA: सूर्यो अजायत | TUT AT TAT FSAI | ११२॥ (URS. १२म., यथुः।) mM WA eafed Def यौः saan | पदभ मूमिरदिंभः Marea लोङ्ञानकश्यशत्‌ te (१११, ११९, ae: 1) १९६ विधानपारिजात चतुहं्ला निवै्न्तु पञ्चदश्या † नमस्या ॥ SUA षोडश्या खपचांरासु षोडश । खाने 7a fata च careening ॥ दयास्यरुषसूक्ेन यः पुष्यायप एव वा । अर्चितं तेन पे सनै telat सदराचरम्‌ ॥ दक्षिणान्तु यथा क्षा wes प्रदापयेत्‌ । तद; प्रदचिशङ्कत्वा जपं क्र््यासमादहितः । यथाशक्ति जपिता च qeare निवेदयेत्‌ | fam fag पाशं ge खयण्डिलमेव वा i कारयेग्रधथमचां तु urreg हितोयया | कतोययाग्निमदध्याश्चतुष्या तु समिन्धनम्‌ | पञ्चम्या चाश्यसंस्कारं ale अपणन्तथा | षष्ठया MATA तु कलययेत्पद्ममासनम्‌ | चिन्तयेत्तश्र देवेशं कालानलसमप्रभम्‌ | विहताख्यं बाहों रक्तास्यं Tat ery it A ELT TE TI ECT TCS CAPD IID # यत्‌ gate efaq टैवा ayaa | वलनोऽखासीदान्यं Ne दथः अरदपिः | १४॥ (१।अ, tem, ay: |) † सप्तान्‌ परिधयलिःसप्त efaw: mean: | Qa. aga तन्वाना भवन्तम्‌ दवं पणम्‌ १५॥ (REM. UNH. Bg: 1) ‡ यतेन यश्चभयलन्त रवालानि wate प्रथमानाम्‌ | ति इ नाकं महिमानं उक्त ae ge साध्याः afer Qa: ॥१९॥ (११अ.१९न.दश्‌ः |) दै सन्ना यदपि पायद्ी mente ge प्रदनितालवापि अष रमै परिदशनं नायं Gane fa एनः cathe gels: | प्रयमः सवक; | yew बाहो ea: तस्सष्टशमू ही नमित्यथः | एवं देवं ध्याला स्सम्यादि- परञचमिकऋरम्मिः पद्चोपचारपूजां warfare | तती कन्ध YE धुपं ald निवेदनम्‌# ! UIMAp ततः Fargas यथाक्रमम्‌ ॥ समिधः wert पूरवे शुयादभिचारिताः । ततो तेन शुदुयाश्वरूणा च ततः पुनः bt एवं इत्वा ततस्तस्य समोपे स्तोज्रमुश्चरेत्‌। श्रध सुतियेधा । जितन्ते getdate नमस्ते विभावन नम <ऽसु WRIT महापुरुष FAH | नमो हिर ख्य गर्भाय प्रधानाव्यह्नरूपिशे # ® नमः | भगवते वासुदेवाय शदश्रानखरूपिशे | देवानां दानवानाञ्च सामान्यमधिदैवतम्‌ ॥ सन्बदा चरणदन्वं व्रजसि शरणं तव | VACANT लोकस्य ACT संहारकस्सथा ॥ भध्यल्चानुमन्ता च गुणमायासमाहतः | VATA THA AAA साधनम्‌ ॥ लामेव शरणं प्राप्य निस्तरन्ति aatifire: | नतेरूप॑न area नायुधानि न चाख्मदम्‌। # faaeafaay निवेदषेदितिं ख-एलक्षे aia: | + GAMA इत्यत्र अरुन्याष्ति छ-पुलढ az; | १८८ विधानपारिजामै तथापि पुरषाकारो ATA लं प्रकाशके। aq fafeucrd त प्रल्क्षोऽसि न कखचित्‌ ॥ ware कारण gal वचसां ar TAT t योगानां परमां fafe षदन्ति परमं विदुः ॥ रं भीतोऽसि 2a संसारेऽस्ित्‌ भयावहे । श्राहि मां पण्डरोकाक्ष म जाने शरणं परम्‌ ॥ कातैष्वपि च aay दिश्ु सव्बीमु Tee waists गतौ चापि वहते मै मह्यम्‌ | लत्पादकमलादन्यकम" TATA | निमित्तं कुशलस्यास्ि येन गच्छामि सदतिम्‌ # विश्नानं यदिदं प्रा्येदिदं श्रानवस्नितम्‌ | mara मे देव मा भूदख परिक्षयः ।॥ दुगेतावपि जातायां लं गतिसं सतिमम | यदि नाथश्च विन्देयं तावताख्ि wat सदा॥ भकाथकलुषं चित्तं मम तै पादयोः शितम्‌। कामये TUT सपजकासु केवलम्‌ ॥ दतयेवमनेया सुत्या देवदेवं दिने दिने | क्रिरोऽखोति चासानं देवायेव निवैदयेत्‌ ॥ ति सोतं समपुशम्‌ | हादगादथोषेवं पयसा fatwa | * waasdas शरोरऽपौति ख-पुरके पाठ; | † मने cay a a इति पाठी gm: | प्रधमः VWI: 1 १९९. वभेकादश्युपवासादिकं चल्वेत्यधंः | इलवाज्यं विधिवत्पव्व्म्भिः षोडगभिस्तधा | समिधोऽष्वलयदहस्षस्य WAI: पूव्वेमेव तु | उपस्थानं YAMA ध्याला च मघुसुदनम्‌ ॥ उथस्थामञ्च पुरुषस्‌ नवेति a7 | efagtd ततः ङ्य ग्रतयचं वाग्यतः एचि; | , हविःेषे मनः कला नारो नारायणं प्रति। हविःशेषं भक्षयिता warts संविशेत्धणम्‌ ॥ | लघाशोति ग्रहणम्‌ भ्राहारान्तरनिहठक्यथेम्‌ । संविथेत्‌ बाम- भगग्रायिनौो स्मादित्यथेः । ततः श्वा विदं we कत्तव्यं दिजतपंणम्‌ | aay निवर्तेत यावहमं न विन्दति ।॥ यथा ae एतत्‌ Ba AA तां मुक्ता वहुभार्यीऽन्यां न तावत्‌ गच्छेत्‌ यावदेषा क्ममसहाधिकारिणो ay a प्राप्रोति मन्तवतः शक्रस्य अन्यन्न ग्भाधानात्तमत्वात्‌, तस्य अन्यन्न fas करब सहाधिकारिख्यां गभानुदयपसडगच । भरनेकाभिः सह एतत्‌- कम्मकरथेतु न दाषः, प्राघ्रयाहैष्णवं ga चिरायुःसन्ततिच्तमम्‌ | पपुच्ाख्तपुक्षावायाच कन्यां प्रसूयते । fast सा HAA a पाराशरवचा यथा । ee + लचा्नोति भन, ferme agiind द्वं रुपं भवेत्‌ | Roe विधानपारिजाते होमान्ते द्चिणां carey वासस्िलां स्तथा | भूमिं हिरण्यं वैस्राणि यथासम्भवभमेव वा | यः सिष्ठमन्रः सततं fet: waren विष्णुं विधिवत्‌ gare | ददं विधानं विदधाति सम्यक्‌ स पुचमाप्रोति इरेः प्रसादात्‌ | इति हहत्यरागरखयतो guerre पुरुषसुकञविधानम्‌ | WAT BHAT TAT: यथा । YURI: AUT शभनश्षश्रचन््रतारावलयुक्षायां एद्गका- ent क्ञतनिलयक्रिधः प्राणानायम्य देशकालादि सह्यं श्रौ. विषणुप्रीतिहारा भरायुषसुपु्ावाष्यधं हत्पराशरोत्वैष्णवचङ- विधानमदं करि दति सङ्रुप्य पुण्याहवाचनादि क्त्वा खोज्रियं ब्राह्मणमाचाग्यतेन हत्वा पुष्पम पे ओ्ओविष्णं॑विधानोकञ- न्धासादिपूर्ववं way यधाविधि पूजयिता विशेषपूजा- yeaa तां रातिं जागरिता mat ज्ञानपूर्वकं tae chat भागी कुण्डादौ “कारयेत्‌ प्रथमश्च तु प्रोक्चणन्तु हितीयया” द्त्यादयकप्रकारेण अनिन प्रतिष्ठाप्य पायसं चरं श्रपथिला प्राण्य भागान्तं war “चिन्तयेत्तत्र देवेश्च"भित्यादिना मनश भग्नौ fay ध्याला सपतम्यादिक्छमिः Tetra हला इताज्ञा- एवय समिधोऽोत्तरषष्टसरमष्टोत्तरथतं वा इता पुनस्तथैव भ्ाज्य- होमं AAT पुरुषसूक्तेन परमामानमुपखाय च तधैव पायसचरं ON RT TY ण FE 1 ए, त a oe त ee 1 षा 7, 1 १९६ पे प्रदश्रितेन। ॥ 1 Waa; स्तवकः | २०९१ [इयात्‌ । | WAAAY षोडग we: Gate: । ततः खिष्ट- दादिष्टोमयेषं समाप्य नारो Ware नारायणं पतिं ध्याता रीमश्चेषं भक्चयिला वामभागश्ायिनौ gare पतिरपि प्रश्चयादिति केचित्‌। aa भाचाथाय चेन्बादिटक्षिशां द्त्वा ima भोजयिला च तदागिषो खद्ोयात्‌। ऋतौ भार्यामुपगच्छेत्‌। एवमग्रिमश्क्रदाद णदादथोषु कुर्यात्‌ । एवं कता waaay वैष्छवपुचमाप्रोति इत्याह पराशरः. दति पुच्चकामस्य वेष्णवचर्विधानं समाम्‌ | अथ ₹हरिवंगशश्रवणविधानम्‌ | मदनमरहाणेवे NAAT । वालधघातो च पुरुषो Wage: प्रजाये । ब्राह्मणो EST Haar तेन शुध्यति ॥ mae हरिव शस्य Huy यथाविधि | लुहवाचच दशांथेन दूव्वामाज्यपरिभ्रताम्‌ ॥ एकादशसखण निष्का प्रदातव्या च दक्षिणा | एकादश aaa दष्यादित्ताशुषारतः ॥ अन्येभ्योऽपि वथाशक्धि# हिजेभ्यो दल्िशां ferq | खापयेहम्यतो पथा सन्तैवरुणटदैवतेः" । भाचाथय प्रदेयानि वस््रालङ्रणानि च ॥ * यथाशि इत्यत्र यथा चक्रा षति गपु पाठः| † ९०५ पृहे प्रदभविष्मासेः। 26 RO’ faataarfcarat जाद्मणोदाहनधेव canfert ब्राह्मणोहाहनस पापविमुक्धि- हेत्वभिघामादेतत्छतन््तया निष्कृतिः । तेन शष्यतोतेतत्‌ काकारिगोलकवद्भयन्र सम्बध्यते | अत, aad इरिवंशखं cancer तैन शष्यतोतययं fate: | तथाच इरिवंश्- अवशं दितोया निष्कतिः | wa अवणविधिः। atar गङ्गगदिसरिति छताह्िकविधिनंरः। चिः भोलोचिताचारः शक्रवाखा जितेद्धरिवः॥ रुपवान्‌ सुभगो दान्तः कार्या मारतबाचकः | पविखम्बमनायस्तमहतं धोरमूजिंतम्‌ + भरसंसक्षाक्षरयदुं खदभावसनन्ितम्‌ | निषष्टिवरसंयुकमषटशयानसम न्वितम्‌ ॥ वाचयेशचकः VS: खासोनः सुसमाहितः । दटगाहाचक्षाद्राजम्‌ VAT फलमवाप्यते ॥ सञ्च भारतं Var अर्मि्टोमफलं qaqa | wafer aver हिजाद्वादौ ततः काय प्रवते ॥ वाचकं पूजयिलाथ बस््रारहगरभूषणेः | TUITE रभ्यमादिपव्वं पुरःसरम्‌ । इत्यादि सामरान्न्‌ । «fateg | हदिव॑शे तथा पशे पायसं ay भोजयेत्‌ | जपवच्छवणं परोक्षं इरिवंशस्य भूरिभिः।॥ fre % लभे दिवव भवेद्वि a-gae gi: | NAA! स्तवकः Roy ATA खष्टप्रयोगः TAT | दम्पत्योरगुक्षले शमदिने ज्ञानादि निलक्षन्ध fraw af वाचनादिकं लला खशत्धनुसारेष विनायकशाग्वि. तत्पूजां वा war पुचकामनया हरिं वषसह करिष्ये इतिः erage अथवा Qarfe सङो पूष्वजखोपालिितपापजन्धानपत्बलदोष- ufcercqaa quad नोरोगदोघयुःस्शुणसन्तानप्रािकामौः सावां cunt यथोक्ञनियमपूष्वकं हरिवंशग्रवकं करिथावरै, सन्तानप्रातिक्षामः सखोकोऽशं करिषे इति वा स्य कुयात्‌ | नियमासु | एककाला नेव अरधःशायो' AAT: | Waal ब्रह्मचय्येण यावदृग्रन्यः सम्राप्यते॥ xfs | TY वाचकवरणम्‌ यथा| qatacea सङहख्यवाकयमुक्षा तदे ब्राह्मणवरणं करि- wae इति चरणत्तालन-वस्रालद्ार-षन्दनाचत-पुष्पमाख्वा- दिभिस्तमभ्यश्चय हिरण्डताम्बूलपूगोफलेः सहितकरो यजमानः भमुकगोष्रमसुकदेवशम्माणं ब्राह्मणं लाममुकवाचकब्ेन. TAT भरावा होवे caren हिरण्यादि cary । ततो ठतोऽखमोति sare व्रतेन टदोखा$भित्वादि aaa तह्िशकरे cara कुशात्‌ | awe च यजमागयोः खयं र्ताबन्धनं काय्येम्‌ । भनन्तरद्च carat तं प्राथयेताम्‌। aaa Deana दौचयाप्रीति efwery | afaar ब्रहामापरोति Veal SAAT || @९१. १३०१, AF: |) २० विधानयारिजति तश्बन्वसु TAT | AAS भगवन्‌ ATT सव्वंशास्नाधकोविदं। ब्रह्म विण्णुमहेथानां aa सत्यवतोसुत ॥ इ्युक्ञा Bt VI कशासने उपविश sled परमामार्न ध्यायन्तो शृणुयाताम्‌ । AITSNTY | faarerd हे गो देवतायतने तथा | बन्दावने नदोतोरे तथेव च TTT । पुराणै यणयादक्चा यधोक्तविधिमा wet । विधानसहितं सम्यक्‌ पुराणं wad भेत्‌ । तस्मादिधानसंगुक्घं पुराणं खृणुयाब्ररः ॥ इति ! ततस प्रतिदिनं gaia जञातावलङ्कतौ cant तदेक विन्त श्रणयाताम्‌। प्रतिदिनमाचाययं षुस्तकञ्च पूजयेत्‌ । भन्ते च खलक्ठतां गां पयखिनों सवस्तां quart रौप्यखुरां ताम्न- षष्ठां कांखदोहां सदक्िणां दयात्‌ | सुवणगर्ादिपरिमाणन्तु इमाद्रौ मच्छ | दशसौवरिक VWF खुराः पश्चपलान्बिताः | पश्चाशत्मलकं कांस्यं तास्रश्चापि तधेवच॥ गौवंश CA 9 6 WAT MAS Ae Tar सोभाग्यदायिनो। * तर्किता इति a-yae are: | t यजमान इति tas) gaa: ada पूणयेतानि्येव शात्‌ प्रथमः सवक | Tox waragy तिष्ठन्तोति% गोदानमन्ः। ततस ब्राह्मशविवाह एकं प्रायचित्तं, दितोयं इरिवं श्रवणं, aaa महाङद्रजप इतिः। एतानि बोण्यपि शक्याच्यपे्षया समस्तानि व्यस्तानि वा योश्छानि। महाश्द्रलकणं दशाण होमप्रकारोऽपि wa qed) एकादश पशुखेति oat मावो ater रुद्राय गामिति qe) वर्णदेवतामन्ताः aa नुनं RAM sala Passa: खलखशाखोक्ञा- वारुणमन्वा WAT: | दूति ग्रोमदनन्तभट्विरचिति विधानपारिजाते इरिकंश- खवणविधानं समाप्तम्‌ । अथ पाथिवलिङ्कपूजाविधानम्‌ | लिङ्गवाशिष्टे । सरखत्यास्तटे रम्ये शोनकाद्यास्तपोधनाः | सूतं परमया AAT पप्रच्छ: परमादरत्‌॥ कषय ऊचुः | # गवामङ्गेषु तिहितं भुवनानि चतुरह | यक्षाय च्छिवं & aifee लो परत्र च । इग्वेदित्रह्मककखि। † कड नुनं कतमश।गतानां ara’ Wessel aa | कोनो ae भदितये gazifaace eta mace + (tH. WR, CRA! विधानपारिजति सूतं शहरध्मीत्न कायं कोशं शिवम्‌ | fag पूज्यं were विधानन्त्र कोटम्‌ # fa फलं चास्य तत्वे कथयाश प्रसत्रधोः | यतो भक्षत्रिषुष्डाडा निलयं इद्राच्चधारिशः+# ॥ Ga उवाच। खृणुष्वसृषयः wa लिङ्कत्रतमगु्षमम्‌ । भौरदायं पुरा सम्यक्‌ कथितं सनकादिभिः4 ॥ तेभ्यः सत्यवतोघुनुः सब्वन्नः करणानिधिः | कथयामाष मश्श् व्रतं करणया गुरः ॥ कदाविन्नारदश्चारकन्दरं मन्दरं ययौ | MATa महादेवं पाव्वतोपतिमौखरम्‌¶ ॥ प्रदल्तिणक्रियां RAT AANA पुमः पुनः । पप्रच्छ परया WMT नारदो टेवदशंनः I aa देव विधानेन भक्गिसुक्गिख वै कृणाम्‌ । AMA कथया लमनुग्राद्मीऽखदं यदि p सब्बपापलयकरं सर्व्बारि्टविनाशनम्‌ | सब्बसम्प्रदश्चेव कलौ vary सिदिदम्‌ ॥ feat उवाच | e wawqucefafs a-ak पादः) † सगकादिकैरिति क-पुशक पाठः। t wedlnwapafafa क-पसक gi: | प्रधमः VAR: | Rod अशु नारद बद्यामि लिङ्कपूजाविधानकम्‌ | थस्य खवशमाचरेण RAW भवेश्ररः | सदबतुविधा fafe चिताः ware शोहिताः | पौतास्तथा Feary प्राद्या WaT यथाक्रमम्‌ ॥ गत्वा खलं नमस्व यातं मन्वभेतं समुश्रेत्‌। सन्बाधारं waren agat सत्तिकामिमाम्‌ ॥ ग्रहोष्यामि प्रसव्रोऽदं लिङ्काथे aeqwat | यावल्छादाकनः शक्तिमृदं तावक मुत्तिपेत्‌ ॥ नो Paes तस्याहं मेवं पलदयान्वितम्‌। AHI न AMAT वा कदाचन ॥ ARAM BS BASHA मध्यमन्तधा | अ्मल्यतरं तच्च कनिष्ठं स्यात्ततः परम्‌ tt असाद्यपरोमाणशं न लिङ्गः कु्रचिद्धषेत्‌ | ्ानोयारच्छमध्याश्च नदोतीरे सर्पि | जलाशये वा चान्यसिन्न्तिक्े खापयेश्दम्‌। भत्परिमाणद्च षडयोतिरत्तिकाः। vee परिमाणं प्रधान- faye न वेदिकाया इति श्रयम्‌ wer atfiur युक्ञामायो देवेति मन्वत | een = ० भ जनिः ce. बि नेया यिना ना भयिस ज न == my कि कणेः ee ति | ॐ बहमागसिनत्यत्र ayaa af @-gad qs: | + BG) Bafa a-gaa ais: अवादी Safa gis) ga: | तथापादेचं मनो eMa यथा-- भावो देवास इमहे aaTUz | आदो Sarg भाषो afsael इदासहे। (एच, ४म, a: 1) ०६ विधानपारिजावै नएममन्तेण NAT प्रणवेन युतेन च । छणकण्टककायादिककंरोपलसेकतम्‌ । करकादि विलम्बेन विर्दढफलदायकम्‌ ॥ च्यजेद्यव्रेन AEA नोदिजेहि कदाचन | खातस्तिपुण्डबनिभिदीं भालः शिवं स्मरेत्‌ ॥ सदरर्तमालासदहितो AMT परमया aA: | YRuragarye: कतसङ्कण्यनिखयः ॥ Ueqae जपन्‌ कुयादरायेति नमो नमः| पौटसङ्टनं Faq ais कुाद्‌यधाविधि ॥ शलाकं AHS AS मानमोदट्मोरितम्‌ | तत्सूबरमानं Ws स्यात्यरिणाहसविस्तरम्‌ । पोठाशविम्बतो विम्बमपरं दोघसूत्रकम्‌ । समानविभ्बं तत्सूत्रं A तत्दत्मानकम्‌ ॥ तदं fe प्रणालं स्यादेवं qafafafaaz । लिङ्कमेवं विधं कला Get परमं एभम्‌। सब्बलकस्षणसंयुक्नमभोष्टफलदायकम्‌ | पञ्चवक्ठ तिनयनं चतुव महेश्वरम्‌ ॥ नागयन्नोपवोतच्च IATA AAR | हिमखण्डनिभं दोप नोलकण्ठं शिवान्वितम्‌ ॥ नमो ATT देवदेव जगत्पते | प्रसादं कुर भे देव सरव्वपापप्रणाशन I [म दद्रसूकं, ९० TE िडित्रद शितम्‌ | प्रथमः स्तवकः, पावाहधेश्हादेवमायो देवेति मन्तः | पदचारेण वा धोमानापो हि हिति पौरुषे । मन्वे: UTA महादेवमासबख्यं हि मन्तः | अश्चयेत्करवोरादयगेन्धादरुपचारकीः ॥ धूपदोपादिनेवैदस्ताम्बलफलसंयुतेः | पञ्चाक्षरेण ART तथा सवयष्लयेन च ॥ नाममन्तेण वा देवं परूजयेत्परमेश्वरम्‌ ! SU महेश्वरः Ta: शूलपाणिः पिनाकञत्‌ ॥ ag: पश्ुपतिशचव महादेवविसस्नंनम्‌; | नमःपूरवेबतुषय नेम नतेयेतेदिजकनाम्‌ ॥ अन्ये षामेकजन्तुनां नमोऽन्ताच्च प्रकोत्तिताः | स्लोणां सदरजातोनां व्रतमेतदनुत्तमम्‌ । पार्थिवं पूजयेति सव्वक्रामप्रदं सुने । पाषाणे दारुजे ST दभा न्त रितसंखले¶ | पुष्यप्रकरसंयुक्गे| पाणौ av बेदिकासुवि | ~~~ —— - ~ ~ = -- ~ = == ~ -- - — ® २०७ प्रष्ेप्रदर्थितेन। at नमः शिवाय एवश्पेश | ४८ ye प्रदशितैः। avizafa विस॒ज्जनमिति गपुम्तके पाठ. | GUI इयत GAT इति ग-पुलके पाठः| = न्वे ९८2० ++ + प्रकरत्यव प्रकाग्ति G-GaR Ws: | 27 ९०८. ११४ विधानपारिजाते पूजयेत्पार्थिवं लिङ्ग शःप्रयुपकारकम्‌+ I < श्रायाहि भगवब्डश्मी ware गिरिजापके। NAS भव Say AAA WHE | इति भ्रावाहनम्‌ | | विग्डे्ठर महाराअ राजराजप्रियेशर | शासनं दिव्यमौणान दास्येऽहं परमेश्वर ॥ इति भासनम्‌ | महारव महेशान ATAU | पादां were देवैश ura afer | इति पाशम्‌ | अाभष्वक तं अहादेव वियदादिविधायक। TY यशा रेवै सम्ब सर्व्वाधसाधक ॥ इति भ्र्येम्‌ । fagcrerer दीनात्तिना योकण्ठमूर्ति्टक्‌ | खहाणाचमनं चार पविश्रोदककलिपितम्‌ | इति भरावमनम्‌। जिकाम्निकालकाशादिसंहारकरशोद्यत | खानं तोधाीद्तेस्तोयेग्हाण TTT ॥ इति ज्ञानोयम्‌ | कालाम्निङद्र Tay वरदाभयदायक | 9 परत्ययकारख्मिति @-yed, प्रत्यपकारक्षमिति च 7-908 पाठः| wee: शावकः | ११६. वसं were cin दिगमन्धोपगीमितम्‌ ॥ ति वसम्‌ | पनराचमनं car ददयादृयश्नोपवोतकम्‌ । नोल कर्टोपवोतश्च मया TU. बषाशभोः+ दति यज्ञोपवोतम्‌ | aay जगदन्ध दिष्यासनसमाशित। गन्धं were देवेश दिव्धगन्धसमितम्‌ ॥ दति गन्धम्‌ । | सदाशिव शिवानन्द कारणे गदे्ठर | पुष्पाणि विषलपत्राडि विचिकषाङि हाल भोः | दति पुष्पम्‌) महादेव शहानोग्र aren face | धुपं ere देवेश ered गुग्णुलधूपितम्‌ # ति धूपम्‌ \ fecerarel शेनानामोशानाश्रापते frat दोपं were देवेश कपिलाज्यतिवत्तिकम्‌# ॥ ति दोपम्‌। शव्रानामपि canted दोनात्तिनाशन। षड़सेष समायुक्तं Byers निवेदितम्‌ # (ति नेषै्म्‌। $ विवजजिवमिन्व fracdafafa क-९९३ we | १२ विधानपारिजातं राजाधिराज aan निराकार fara | फलं wary सदिव्यं नारिकैलादिकं परम्‌ ॥ इति फलानि | शात HAUTE मदनान्तक धूजटे । WET पूगताग्बलदलचुणं सुखादिरम्‌ ॥ दति ताम्बूलम्‌ । हिरण्यगभ लोक्षेश हेम वौजं विभावसोः | भनम्तपुश्यफलदमतः Wilt प्रयच्छ मे ॥ इति द्तिणाम्‌ | et विशाखिलाधार निराधार निराश्रय | पष्याल्नलिमिमं wait were वरदो भव ॥ इति पुष्पान्ञलिम्‌। यानि कानिच पापानि शद्महत्यादिकानि.च। WET मया दत्ता नाशयन्तु uefa: | दूति प्रदस्तिणम्‌ | सढानोनाध मै सर्व्वानपराधाननेकश्ः | चमसखेति प्रणामं ते खहाणा्टाङ्ग संयुतम्‌ ॥ इति नमखारम्‌। दशान सव्वंविद्यानामोहार भुवनेश्वर । afet गच्छ देवेश पुनरायाहि wee | दति विसब्लनम्‌ ।- तड़ागादाद्रतं fay अले सम्यङनिषैशयेत्‌ | प्रधमः स्वकः | २१३ शरटृटविषथे वापि खापयहकिमान्‌ सुधीः ॥ खोतस्मात्तसदाचारत्राद्मरेरदेदमन्ततः | पञ्चाक्षरेण सम्यूजा कन्तव्या नियताकभिः | सृदानयनसात्वीककरणं लिङ्यो जनम्‌ । प्रतिहाद्ानस्ञपनं पूजनञ्च विसल्ननम्‌ ॥ भवः सर्व्वा महारुद्रम्तधा पश्षतिच यः। STATA महाभोमस्तथेशानोऽषटभिः क्रमात्‌ ॥ VU AeA TY: शूलपाणिः पिनाकश्टक्‌। शिवः uygufaaa महारेवविसनज्ननम्‌ ॥ दति शिवपूजा | ऋषे सबवप्रयलेन पाथिवं लिङ्गमुत्तमम्‌ । ` ana हि कृभिनित्यं काममुदिश्य यत्रतः ॥ तश्िङ्गं पाथिवं zat भुकिमुरतिप्रदायकम्‌। न करोति afe svat a काय्यं ae सिध्यति॥ रैशिकास्कलं Wart ब्यालिङ्ग फलप्रदम्‌ | faarat लिङकसादस्रं धनार्थी च तदश्ैकम्‌ ॥ पुच्ार्थी साईसादसखं कन्याथां तु शतत्रयम्‌* | वन्या लिङ्गायुतं कर््या्चरया गभिणो भवेत्‌ ॥ राज्यार्थी शतसाषसरं ATA शतपञ्चकम्‌ | mat कोटिगुखितं भूकामश्च सहस्रकम्‌ I sual तु विसाहखं तोयार्थी दिसहस्रकम्‌। ~ -- „~~ कि ~~ ~~ ककः म, जक ne cc eee eee + yal atfegfed quay सहखकमिति क-पुतके पाठः| ११५ विक्षानगपारिनातं QUAN Uae AISA शतमष्टकम्‌ | मारणा्धीं सप्तशतं ATTA शताष्टकम्‌ | उच्चाटमपरशेव सहस्रन्तु AAMT: | WUA तु सहस्रश HT तु ATTA | farerafaatae ave सार्मोरितम्‌ ॥ महाराजमये Tea घौरादिसषहरे | WATE डाकिन्धा भये पञ्चशतं पदम्‌ ॥ दरिद्रः पश्चसाहखमयुतं सब्बकामदम्‌ | एकं पापं प्रोक्तं हिलिङकश्चाथं सिदिदम्‌ ॥ विलिङ्ग सव्वकामाणां कारणं परमतम्‌ | SUAS VT TTA Lay: । mer यथोक्घविधिका पापं नश्यति aera | लिङ्कगानामयुतं WAT महाराजभयं इरत्‌ | कह समकः लिङ्गां चोरादोगां भयं eta | ACA तथा फश्च पुश्चकाभेर कारयेत्‌ । हत्वा निलयं विधानेन eget पुचमाष्ुयात्‌ । waaay लिङ्गानां यः करोति नरो भुवि॥ शिव एव भवेबित्यं नात्र कायां विचारणा | निङ्कानामयुतश्चेव कन्धकासम्तति सुने ॥ एकलिङ्गाशचनाजित्यमतुलां चियमा्रयात्‌ । अच्च त्पार्चिवलिङ्कानां कोटिवश्रफलं लमेत्‌ ॥ [7 , ) re © सुहत्ककां aya दति पादो oat प्रवमः ATH: | १११ are वित्तप्रदं लिङ्क स्फाटिकं सम्बकामदम्‌ | नग्मदागिरिजं शेष्ठमथाग्धदपि लिङ्गवत्‌ ॥ बशद्गवलिङ्गाकारम्‌। खदस्रगोशकल्षतिणडतासरक्षास्यमर्यं तथा | लल्ला लिङ्गं सक्तत्पूज्य वसेत्कल्पयुतं दिवि ॥ ब्रह्मा खकाममुदिश्य विधानं तच्चकार व | रद्र gd समासाय निग्यीमे सचराचरम्‌ | Taam afasisfa छकरोलिक्रपूजनम्‌ | शक्तिं ga समासाय fret श्रानवानभृत्‌ | तथा पराशरो योगो लिङ्गव्रतमनुत्षमम्‌ | चकार न्रानलाभा्े Gare: fiver: | व्यासोऽपि परया ava लिङ्गत्रतमिदं परम्‌ | चकार सकलं शासं व्रतस्यास्य प्रभावतः ॥ श्रतर्चनादयः सर्ववे TATA: सकला AA: | गोषिन्दप्रसुखा Sar: Are श्यादयः पराः ॥ श्रुन्धत्यादयद्ेव गोतमाद्यास्तपीधनाः। दधौचिग्रसुखाः सबं चक्रः प्राप्मनोरथाः ॥ तस्मान्नारद यत्नेन कथया ऋषोन्‌ प्रति । नारद उवाच | कथमुदापनश्चाखय ङुथापपुश्छं महाफलम्‌ | MATS महादेव शोकानामुपकारक ॥ et! ea ~~ ee oe क * ~«zfaas afnfata क-पुचके Wa: | RE विधानपारिजात ईशर उवाच | देशिकन्तु समासाद्य YH प्राप्तमनोरथः। AMAT BAY यथा शक्तयाधवा पुमान्‌ ॥ Tea ard तथापि खादष्टम्याञ्च qatar: | Get तधाद्रौयां MA वाघ प्रपूजयेत्‌ उपोष्य प्रथमे चाह सम्पूज्य परमेष्ठरम्‌ । ATE WAT युक्ता WHIT नवमो तथा । पारव तवर कवी रौद्रः पनवसुः | पङकादश च दाभ्यामधिका विंशति; ae | aaiftaag irae ब्राह्मणान्‌ वरयेद्ठतो | मोतवादिव्रनिर्घोपेजा मर॑विविैरपि | waite वैदिकः at संसतुयात्ररमैश्वरम्‌ । भावाय WIA पूज्य ब्राह्मणश्च ततः परम्‌| गणम लिजादौंश qaas विधानतः। aay दसतिणाभिख पूजयेच्छिवितत्यरान्‌ | qaqa way भ्रमिं इला ania | fag ततबूज्ञया an गोतवादसमन्वितम्‌ ॥ aerse परनिकषिप्य नमस्कयात्‌ एुनः पुनः । सोयापनं व्रतं RA प्राप्रुयात्‌ परर फलम्‌ ॥ ततः WATS प्राप्य तत्रैव रमते धुवम्‌ । दूति atavfarafue wafawa तिसपततितमोऽध्यायः | ee [11 ५ चतुर्भिर्‌ {यन चुव्विशदिति ग-पुभक पाठः| ~ = = ~ tee `नि प्रधमः WAR: | Ars धय प्रकाराग्तरेणापि WE प्रयोगो यथा ANS | मार्मभ्री्षे AAs च माषे वेशाखसं न्क । शवे बहुले पतै ्ह्ोयाद्‌तसुत्तमम्‌ ॥ नारौ वा पुरुषो षापि Hear व्रतमिदं शभम्‌ | Sfeataat कामाञ्डिवस्य वचनं यथा | रागादिरहितः शान्तो इविष्याज्नस्य सेवकः | नक्तत्रादिश्मे काले व्रतमेतस्समाचरेत्‌ i शति यथोक्षकाले भार्य BAT कामानुसारेण THe हराय नम शति तोलकमितां तोलकदहयमितां वा खतिकामादव मद्श्लराय नम इति fag ager च महादेवं ध्यायेत्‌ । away वधा । ध्यायेब्रित्यं add रजतगिरिनिभं चारुचन्द्रावतंसं रत्ाकल्योख्वलाङ्ग पर्स गवराभोतिष्टसतं प्रसन्नम्‌ । पद्मासीनं समन्तात्‌ सुतममरगणेर्व्याप्रश्तिं वसानं विष्वादयं विण्ठवोजं# निखिलैभयदरं owas fray | पनेन मन्तेण भ्रानि लिङ्गे च ध्यानं काचम्‌ | 9 e eo ® @ शूलपाणये नमः ॐऊश्ांद़्ीक्रौंयंरंणलंवंशंषंषंदहंशूलः ae ware an ॐभाष्ांक्रंयंरंलंवंगशंषंसंद शूलपाषेः waifeafa ey सथेद्धियाणि। & wt st at यंरंलंवंशंषंसं हं गुलपाशेवाश्चनचसुःयोग्त्राशप्राणा दहा गत्य सुखं चिरं तिष्ठन्तु arefa ae प्रतिष्ठाप्य पिनाकपाणे Ce बै « fazdeafaas fareufafa 4-948 पाठः| 28 श१द विधानपारिजाते TIT यावत्‌ पूजां करोमि तावर अधिष्ठानं ge इति खापयेत्‌ | ततो मव्यु्ञयेन पशुपतये aa इति नाममन्ेण च भरावा हनादि-खान-वस्रालष्घाराचमन-चन्दनाक्षत-पुष्पविखपत्रधुपदोप- नेवेद्याचमन-करोहत्तंन-फल-ताम्बेल -दच्िणा-नोराजनानि हतवा yarafa दश्वा श्शान्धादिक्रभेण weal: पूजयेत्‌ | तत्र मना यधा। ॐ शर्ग्बाय एचिवीमूंये नम इति देान्याम्‌। भवाय सलिलमूत्तये" मम एति प्राचाम्‌ । रदरव तेजोमूरत्तये न॑म Cala | उग्राय agate नमदइति दक्षिणस्याम्‌ । भौमाय भाकाशमूर्सये नम इति नैकत्याम्‌ । पशुपतये यजपानमूत्तये नम इति वारुण्याम्‌। महादेवाय सोममूत्तये भम इति waaay) tama समू नम cadre: ॐ नमः शिवायेति च fart geife दद्यात्‌ । वस्वभावेऽपि भावना ara | ततो वाभे wa नमः दकिषे विष्णवे नमः सपरिवारेभ्यो देवेभ्यो नम्र TIT — विश्े्र विरूपाक्ष विष्वेशामरवक्षभ | शरणं भव भूतेश करणां FT श्र । इत्यादिभिः पूर्व्वो ुमन्तेनमस्छत्य gata | निषि eo fafaqna इति a-gaa aa: | t maga एति aqua पाठः| एतावेव भखहेशेषु प्रच लिती। ‡ UR पृहे SR: | प्रथमः सवक; | ११९. तन्मना यथा| ॐ नम भक्ाररूपाय नमोऽशषयवपुधुते । नमो नादामने तुभ्यं नम्ये: बिन्दु कलालने # sfarfareata ूपातोताय & नमः | लवं माता सन्बलोकानां तमेव जगतः पिता॥ तं राता लं सुषम a प्रियः प्रियरूपष्टक्‌। a गुरुस्त्वं गतिः साक्तौ त्वं पिता लं पितामहः ॥ नमस्ते भगवन्‌ TE भास्करामिततेजसे । नमो भवाय देवाय saat सहिताय = tt शन्बाय सितिरूपाय सदा सुरभिणे नमः | ईशान वायवे qed dunia च ते aa: It पशुनां पतै चैव पावकामिततेजके। भोमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ महादेवाय सोमाय भगताय नमीऽसु a | उग्राय यजमानाय ANS क्मयोमिने॥ घार्चिवस्य च fare यन्मया पूजनं कतम्‌ । तेन स्रीभगवान्‌ रुद्रो वाञ्डिताथं प्रयच्छतु ॥ दति सुत्वा तु fay प्रणिपत्य विसज्येत्‌ | शरो मरेष्ठरदेव शूलपाणिः पिनाकष्टक्‌ # fra: षशुपतिचैव. anata विसल्लमम्‌ । लहस्राणौति पठेत्‌ अशक्तो तु पूजामाभ्रम्‌ । दति पािंवलिङ्गपूजाप्रयोगः। २३० विधानपारिजापि अघ सपसंस्कारविधानम्‌ | थथा शनकौये । wa वच्यामि sue संस्कारविधिमुत्तमम्‌ । सिनोवाष्यां पौरंमाखां veut कारयेत्ततः ॥ अप्ेषाकचयुक्ञायामन्यस्यां वापि कारयेत्‌ | छचतसर्पवधो विप्रः पूष्वेजकानि वैद वा ॥ भनेकदुःखजाशानि प्राप्रोति सततं मरः | सन्ततिप्रतिषन्धश्च sat at & विनश्यति॥ तस्य शान्तिं प्रव्यामि येन सम्पद्यते सुखम्‌| TATA ततो ब्रह्मन्‌ TW दव्याहिजातये । वं प्रख्यापयेत्पापौ चरेर्लच्छरांचतु हश | वधे निक्ते लोषदण्डं दिजातये | दश्यात्यापविषशदयधं ओोचियाय कुटुम्विमे | वहजग्धनि हते इत्यत्र दृह Wis वधः छतो येन एति विग्रः भाहितान्यादिवात्‌ परनिपातः WERT! यदा THT द कारलोपम्डान्दस इति द्रष्टव्यम्‌ | विप्राय दण्डमूख्ं वा ward सति दापयेत्‌ | सादे HAM WMNT प्रदापयेत्‌ । निष्क्रयं हिनिष्कं वा frente कनोयसम्‌ | अनुमत्यादिकत्तुशां frend retary ॥ वितथां न इयात दद्यादित्तानुसारतः। प्रद्र, सवक.) TANTS Jaa संस्कु यात्तदनन्तरम्‌ # प्रियहुव्रोहिमोधूमतिशपिष्टेन वा aa: war सपाक्ञतिं तेन नवश निधाय ares ॥ अनेन वश्यमाशेन ARG प्राययेदहिम्‌ | एहि yaaa: सपं रल्िन्‌ पिरे समाविश + संसखाराधंमहं waar प्रार्थयामि समाहितः | वस्नोपवोतगन्धाधरकतः कुसुमादिकैः ॥ कत्ता पुष्याश्नलिं curt प्रणिपत्य wiefe: | प्र्षालिताङहिपाणिसु भाचम्योपविशेद्सुवि a कुग्यौसंस्कारसहल्यं प्राशायामपुरःसरम्‌ | यश्नोपवोतिना भाव्यं" सपसंस्कारकन्धसु लोकिकानिनं प्रतिष्ठाप्य खमिदाधानमाचरेत्‌ | अग्नेरानेयदिम्भागे aft सम्परोच्य वारिभिः ॥ चितिं लाथ संस्तोय कुशराग्नेयकाग्रकेः। पर्यश्यान्नम्परिस्तोग परिषिच्य समशयेत्‌ ॥ छतेष्याधानपयन्तं षटपाक्रासादमादिकम्‌ | आधघारचश्रुषौ इत्वा सपिषा च यथाविधि | सं wnat aaa चितिमारोपयेत्‌ qui: । अपः WEI BAIT गत्वा afd समोपतः। सुषेण जुषहुयादाण्यमम्नौ व्यादरतिभिस्तिभिः | क क SRR ere ie es | iene 2 णिग * निधाय तामिलन्र fawafefa @-yue Gis; | + weafaas काय्यतिति ग-पृतके पाठः| AVE RAR fauraarfterra fafaftard तिङभिरित्येव qa व्याद्ृतिवि्रैषणशतात्‌ | सर्पाखे जुहुयादाज्यं व्याद्त्या च समस्तय# । Viet सुषैशेव qe? निषेचयेत्‌ | aa aa निधायाथ यश्रपाज्राणि afeaa । fafa: vefaugart प्रणिपत्य समापयेव्‌ | चमसखेजलेः स व्याह्रत्याभ्युच पाणिना। अग्ने THT इदत्युचा' सर्पायागिनिदापयेत्‌। उपतिदद्यमानं नमोऽसु सपं इत्यतः | तै च मन्ता बराजसनेयके भग्निचियनकाण्ड अरभिदहिताः। AMIS | नमोऽलु सर्पेभ्यो ये के च परथिवोमनु। ये भ्रन्तरिचै ये दिवि Raq: सर्पेभ्यो नमः ॥ या इषवो यातुधानानां ये वा वनस्तोरतु | ये वावटेषु शेरते तेभ्यः सपेभ्यो नमः 1 ये वामो रोचने feat a at quae रश्मिषु! येषामणु सदस्छतं तेभ्यः सर्पेभ्यो नमः ॥ एतान्‌ AMTAIMA वद्यमाणान्‌ पठेत्‌ | भ्नानतोऽन्नानतो वापि कतः सपवी मया | ॥ SAA a * yaa: खः एवंरूपया। † GS Caryl Wee: प्रतिष टेव aa: | AGVIAC Vy ॥ COM १५. URN!) प्रथमः स्वकः | RAZ पूव्वज्नि वा सपं तस्मे चमयख भे ॥ प्रजां दहि पशन्देहि चारोग्यं सवबवदासु मे। aanafa ad बहिर्‌ खदा भम ॥ द्रति समराय Mis Gaara ततः पुनः) चोराज्येन ततश्चाभ्निम्रोचख व्याद्रतिभि सखिभिः ॥ ey प्रोक्षामि ॐ भुवः प्रोक्षामि ॐ खः प्रो्तामि इतिच nara: | ea ag जलेनाग्निमिभिषिश्य ततः परम्‌ | नाखिसच्चयनं gaty Barta Vy AR ॥ afaaqada कुव्योदिति श्रखिचयनमाजनिपरिधादन्यप्रेत- क्रियापि wa भवतोति केचित्‌। यावृहचनं वाचनिकमिति alata भवतोति सम्प्रदायविदः | ब्रह्मचग्यादिकं ara तिरावाच्छहिरिष्यते। चतुर्थःऽहनि सम्प्राप सचेलं खानमा चरेत्‌ | तपायसभश्चैख विप्रानष्टो तु भोजयेत्‌ | HA नामपदैविप्रानच्चयेदश्यमा शकेः | सर्पोऽनम्तस्तधा शेषः कपिलो नाग एव च| कालोयः WHEAT Wats प्रवौत्तितः ॥ पादप्रलालनं कुय्यादेभिनामपदेः एधक्‌ | गन्धपुष्याचतैधूपदोपादरयेददिजान्‌ ॥ एवङ्कृते विधा नऽस्मिन्‌ सपसंस्वारकममणि । = _ ---- ~—_— * ganna बाखन्‌ a sine gas GF: | RAB विधानपारिजाते सपहिंसाक्तात्यापाश्यु्यते नात्र aa: ॥ कष्टा रिव्याधिषुक्लानां सव्वधा मैषजन्तिदम्‌ | WATT AS प्राप्य कामानवाप्नुयात्‌ | परपुततो लभते पृचवानधनो धनमाप्रयात्‌+ | रोग्यारोम्यमवाप्रोति VTA वचो यथा | दति mama सपंसंखारमृशवाक्यानि | WATS प्रवोगः प्रसुयते | पथातोऽनन्तादिनागणने सपसंक्तारविधिं व्याख्यास्यामः | दकिणोत्तरायणयोरमावख्णायां पौरमास्यां वा पच्चम्यां वा अश्नेषानत्त वान्वितायामन्यस्ां दा तिधौ aaa: कायः । शत्यादिबोधायनपूत्रोक्ञविशेषधश्मविषिष्टः स कथ्यते साकाहगशा- waa: पूरणं कर्सव्यमिति वचनात्‌ । स यथा इह जनि जन्मान्तरे वा क्ञतसपवधो विप्रः पौणमास्याममावाख्यायां वा usar वा RTA वा faqs उत्तरायणे वा सपेवध- dent क्यात्‌ । जन्मान्तरे संपवधन्रानन्तु कुष्टरोगाएच्रला- धनल्वादिना लिङ्गेन भवति। ax प्रायश्चित्तं यथा षतुयल्ष्ालकद्रव्यक्रियार्थीदिप्रला- aaa | “qauaa नक्ञेन तथेवायाचिकैन च । उपवासेन चैकेन पादक्घच्छरः प्रकोत्तितः | यथाकथञ्चिचिगुशः प्राजापलयोऽयसु खत |” ° [1 {त 1 nt et etl eeemee ener 1 ee ee थ" ` oe # waa भवेदिति क-पएकक्ते Gis: | Waa: स्तवकः | २२५. दति यात्रवरक्योक्ञमुख्यपचेण वा पूर्वो तराङ्गसहितं प्रायचित्त काय सुहत्तदिनाग्माक्‌ | तवायं विशेषः । aaa: क्षतस्पवधी यजमानः परिषद- Hag तों नदयादौ षा सवेलं rar षहिरागत्य समस्तसम्य- दित्यादिक्लोकान्‌ पठन्‌ परिषदं प्रदक्तिणोज्ञत्य तत्पुरतो aW- ew निधाय fa ते कामिति परिषदा eet मया ee जनि जन्मान्तरे वा सपेवधः कतस्तसख मे प्रायधित्तं भवन्त- उपदिशन्खिति ताम्‌ प्रति ब्रूयात्‌ | wa परिषदा परसखरानुमत्या aa शक्तिं विमृश्य qe. पेण HATTA वा चतुदेशक्तच्छाचरणपूमैकं सर्पसंस्कारे wa aaa भविष्यसोति वक्तव्यम्‌ । भथ एवमान्नपतो ब्राह्मणान्‌ सम्पूज्य विष्न्य वपनङ्कला दश सानानि विधाय प्रायचित्तपूर्ववाङ्गानि wear सुख्यपक्तेण वा वादिप्रतयाज्रायेन वा चतुदश छच्छरांखरितवा ग्नोतियाय इट fad महान्तं लोहदर्डं ददात्‌! लौहदण्डाभावे OLE लौहदर्डदानन्तु साच्चादधकत्तरेव । जश्रान्रे quad भवति साक्षाछ्लाभावात्‌। भअन्धाुमत्या वधकत्तेणान्तु तिनिष्कहि- निकंकनिष्काहनिष्काणां दानं विभवानुसारेण कर्तव्यम्‌ । सति वित्ते थाव न garg, कते च तस्मिन्‌ करासमदि; स्यात्‌ नि ome == (= क ~ swan, * परिषदर्भि्च ब्रह्मणान्‌ इति ayaa qe: | es न Se ene 4 † परिषदा न्यत्र तेरिति ख-पु्तके aa: | ‡ afaea तानिति @-gak पाठः| २२६ विधानपारिजाते एवं पूवमङ्ग विधाय तहने क्षतनिलयज्रियः ayant. aaa वायं sway! ana aati भसि सपंवधसंस्कारककश्षणि भाचायंतवेन भवन्तमहं हषे इति प्रयोगेण तस्य इसे gated दत्तवा वस्तदिकं zai वतोऽसिन audent मम arnt दत्तेति ब्रूयात्‌ । तत भोभतुतिष्टिति भावाथेण saw: शुचौ 22 गो. मथेनोपलिप्य oat fe st इलादिभिमंन्ते्वारिणा vate पञ्चगव्यमन्तेः पञ्चगव्येन च समोच्य इयं वेदिः परो अरन्त afa वेदिं खष्टा- “यदत्र संखितं भूतं ानमाचधित्य weer | स्थानं AAT तु Aaa यरं तत्र गच्छतु | अपक्रामन्तु भूतानि पिणाषा; want दिशम्‌! सर्वेषाम विरोधनं सपंसंस्कारमारमे | waaay तै भूता ये भूता मूमिसंखिताः६ | ये भूता fawanicat नश्यन्तु शिवाया ॥* दति मन््ेगरसेपान्‌ सज॑तो विकिरत्‌ | eee मीक 9६८ पे प्रदर्धितैः। † पञ्चगन्यमन्ना या-द Hee, मन्धहारानिति Nude, भाप्यायक्ेति Wits, दधिक्षाव्‌ इति द्रा, एतं fafaa दति एतेन । एते मना; १४६९ एषे प्रदर्भिताः | $a वेदिः प्रो अनतः एथिष्या अधं ast yane नाभिः। भयः सोमो एको भत्र रेतः ब्रह्मायं वाचः परमंग्योम। (Rew, (द्म, ay: |) § भूमिस खिता इद्त मूमिपाशक्ता इति aifenae az: | WIA: स्तबकः | ९२ ततो हेवा wary यातुधाना भपयान्तु विष्णो देवयजनं eae एति वेदिं संशोष्य प्रर्दयपरिमितेन परियब्रोहिगोधूम- तिलथवानामन्यतमेन पिष्टेन भिथितैन at aulafa हत्वा मध्ये हुशानास्तोथ AT खापयेत्‌। wal शं सूभवंटमेदिति केचित्‌ | ततोऽनन्ताय काश्यपगोत्राय प्राणप्रतिष्ठा करि शतिः बहरप्य- ॐ त्ते पदं न विचिकेतं विद्याद्‌ य sa | पनरथेति जोवान्‌ ॥ fags यद्‌ भूतं नश्च ये ATH | जोवो म्भो बतः स जोवः ॥ दूति उ्रक्ता पुनर्मनः पुनरायुम भागात्‌ । पुनन; पितरः । एहि ya खतः सपं भरखिन्‌ पिष्टे समाविश | । । संखाराधमहं aaa प्रायानि समाहितः | | वैदिकपौराणमन्वेः प्राण्यतिष्ठां wat ॐ yaa ` प्रहे सर्पराजाय धौमहि। तन्नो नागः प्रचोदयात्‌ इति सप- गायत्या अभिमन्ता सुनोत इति सूह्षहयेन Aiwa चाभि ol ate — Oe I OC प त ए O= ee $ नियं वेरेष्वटृटतया भद्वु यचा गिवैगिता। } BANA मनो wang wita जोवातवे पृपरतिरान wy: । रारन्धि नः qe dein एतेन तं तनं ata | (१०म, WER. AHI) अमुनोते पुनरस्मासु wy: पुन; प्रादसनिहनी पडि MAT | ज्योक्‌ परेम सूबर्तमतुभते ABTA: ST ॥ (०. HET. (क्‌ ) ३२ विधानपारिजातै मना Macrae सर्पपूजां aes इति सङ्ख्य कलसी- दकेन सर्पगायव्या अनन्ताय नमः भावाषनं समपयामि शइ्तया- वाद्य भ्रासनं पाद्यम्‌ भष्यम्‌ भ्राचमनोयं AYIA प्रयोगेण द्वा पश्यामृतेन amfaar रापो fe ofa तिष्भिः पुरुषसूक्तेन च कलसोदकेन ज्ञापयिला भाचमनं cal वस्नहयेनावेच्यं यश्नोपवोतं दक्वा गन्धपुष्यधुपदोपपायसगकरान्यनेवेयं समष्य श्राचमनं SUI WIAA Reds TUT ताग्बूलदषिणा- दाननोराजनानि समप्य- नमोऽस्त सर्पेभ्यो ये क च एथिवोमतु, a भरन्तरिक्षे ये दिवि तैभ्यः सपेभ्यो az: | दति पू्व्वाक्तमन्वश्रयेण सपगायत्या च कर्ता पृष्पान्नलिं ददात्‌ | | ततः- पापोऽ्ं पापकश्माहं पापामा पापसम्भवः। राहि ai क्षपया टेव शरणागतवत्सल 1 दति पूर््वाक्ञमन्तरः प्रणिपलय- भपराधसषस्राणि क्रियन्तेऽहनिणं मया । तानि सव्वाणि मे दैव समख परमेश्वर ॥ इति समापयेत्‌ | अध aye नागं नद्यादितीरं प्रत्यानोय प्रश्ालितपाणिपादः gaat उपविश्छ भ्राचम्य प्राणानायम्य देशकालादिकं सला a ॥ [ कि हि 71 ene @ २२२ VE मुले उक्तम्‌| प्रधमः स्वकः | १२९ मम ee walt जन्मान्तरे वा ज्नानतोऽन्नानतो वा मनीवाक्षाय- क््मादिभिर्नागहनननिमित्तदोषनिहेरणडारा शरोरस्थपौडा- दारिद्रयानपत्यत्वादिमिहत्तिपूव्वकम्‌ भायुखत्सुगुणामेकपुचपौ च- धनाद्यभिहद्यधं शौनककल्पोक्ञप्रकारेण सपस्योच्तमलोकप्राष्य- धश्च सपंसंस्कारक्माष्ं ates षति are यज्नोपवीत्येव gaara लौकिकानिनं प्रतिष्ठाप्य चाधानं कुर्यात्‌| तद्यथा भन्वापतदाग्नेयदेशे भूमिं प्रोच्य चितिं क्वा आग्नयाग्रः कुशः UTS अप उपसथेत्‌ । aa : अस्िव्रावादहिते wat इत्मादि चन्तुषो भाज्येनेत्यन्त- मुह भनि वायुं सू्यञ्च अग्नौ BEATA ततः समस्तया ACA सुवपूणम्‌ाज्यं wae? निधाय षितो नागशरोरं यापयेत्‌ | ततो हविःगेषेण afi खिष्टक्षतमित्यादिना aise aa TARA च मन्तरेण भूवः ख; खाहा प्रजापतये ददं न ममेति ऋचा च श्राधानं कुय्यात्‌ |# ततः अ्नाहितस्याग्नेः पय्यचणाद्याज्यभागान्तं कुर्यात्‌ | ततथितिं गायत्या प्रोच्य सपं चितिमातेप्य sa saw fata खषा सुषेण श्राज्यमादाय व्यस्ताभिर्व्याहतिभि- तस्र भाज्याइतो्हता एकामाज्धाइतिं समस्ताभिव्याद्ृतिभिः Gla इत्वा गेषमाण्यं सुषैणेव ques निषेचयेत्‌ । Ra er a a A A tr SS # MEAG HAHA sha ग-पकके हते | २१० | विधानपारिजति ततः प्रणोताजलैः पाणिना व्याष्तिभिः aaa भगनै- THT LIA GIG देहे भग्नं दयात्‌ | मन्पाठक्रमसु। भग्नेर्षाण इत्यस्य वशिष्ठ ऋषिरम्ि- देवता गायत्रो च्छन्दः सर्पाय अन्नदाने विनियोगः। ततो SWATH सपं नमोऽखु Bea इत्यादिभिः qatar} स्िभिमन्वेरपतिहेत । ततः- न्नानतोऽन्नानतो वापि क्षतः सपवधो मया । qaaufa वा सप मम दोषं WaT | इति cary सचेलं खाता चोराव्येन areata प्रो इतजलेन wa ware उदके शिष्ठा वितिमभिषिचख् arar चाचम्य प्राचोनावोतो खदा बैदिकां fara तत्र तिसः शलाका fafa भख्रनाभ्यश्ननसखानवस््रयश्नोपवीतगन्धाच्चतादिभि- सासाभेकामभ्यश्य तदुपरि द्िणाग्रान्‌ दर्भानास्तोयं भनन्तायः काश्चपगोत्राय एतत्तिलोदकमुप्रतिष्ठतामिति उदकाना मन्नलि- aq दद्यादित्येके | एकमेव पिं दयादित्यपरे। ततः aaa गवारिदच्िणं दयात्‌। wa शढ- ara कला ae परिधाय भराषभ्य गहे व्रजेत्‌ | * २२२ पृहे १्दशितघा। + इति magma नागहुपखाप्य सुतरां sels तत्रागत्य dasa विताप्पं meq) wy weafa wy प्रीचामि ste: weafa इति। ततस्स wafer आचामेत्‌ i नात्र aimee erynewefeaaag wifavaafaty: | एतावत्वशच उपरमीतिनेव काव्यम्‌। इति a-qeaa भविक; पाठः) { मम दोषः पणत्‌ षति ख-पुखके पाट; | प्रधमः स्तवकः | Rar केच qatar aged wer सम्पुञ्य तयोरेकं विधिष- पणाय परं सन्यल च्छक प्रषेशये दित्याः | ततोऽधःशयनब्रह्मचथदहविष्याश्रनानि कुव्व॑स्िरात्रमशचिः mig) amaqaste सचेलं erat gare वाचयिला wet रोलगुणसम्पनब्रान्‌ ATW AT — ˆ ५सर्पौऽनन्तस्तथा शेषः कपिलो नाग एव च| कालियः शह्पालख भूधर wath ॥* दूतयष्टस्पनामभिरामन्ता पादप्रक्नालनगन्धाक्ततधुपदौपाच्छाद- नादी; HAMA एतपायसादिभिमपुरद्रव्येस्तान्‌ भोजयेत्‌ | ततो यथाशक्ति efaat द्वा त्षमापयिल्ला च तान्‌ Tala विसर्जयेत्‌ । ततः सृष्मित्रादिभिः सदितो yatta | दति भौनकोक्लसपसंस्कारविधानम्‌ | अथ बौधायनोक्तसयंसंस्कारविधानम्‌ | अधातोऽनन्तादिनाशने सपसंसकारविधिं व्याख्यास्यामः | स च ट्तिणोत्तरयोनरमावस्यायां पौणमास्यां वा wet वा WAUTATA वा प्रक्रियते तत्र तसपवधो विप्रः पूर्वेद्युः सचेलं ज्ञाला उपोष्य परेद॒वं पनादिकं BAT WaT ea गोमयेनोप- faa प्रखदइयपरिमितेन प्रियङ्कव्रोहिगोधूमतिलयवानामन्यतम- पिष्टेन सपति war aaqu निधाय अनन्ताय काश्यप- गोत्राय प्राणप्रतिष्टां करिष्ये इति सङ्रप्य ॐ तत्ते पदमिति + प्रकोर््ित इत्यव ames इ्तिकपुमकं Wa: | + ददिणोन्रायण्यीरव्यधः। ॥ विवि 7 ए | षणी २३१४ विधानपारिजात qataat ऋषा we: प्राणप्रतिष्टां wat सुजगेशाय विग्रह सपराजाय Wate | तन्नो नागः प्रचोदयात्‌ दति अभिमन््रा भरसुनोत इति सूकदयेन" agar च पञ्चगव्येन ल्ञापयिल्ला भापा fe Bia नवचंनर् प्रोच्य नमोऽसु सर्पेभ्य इति faafi- ऋम्मिरर्नागं -danq जपित्वा गायशयाभिषिचय गन्धाक्ता- दिभिरभ्यच्चय नवसूतरेण परिषैच्च तशरक्धाकपं भावयेत्‌ | भथ वेदविदो ब्राह्मशानाहय तत्पुरतो ब्रह्मदण्ड War सहत्यसुचाग्य मम Gaia इह जनानि वा ज्ञानेन वा अन्नाननं वा मनोवाक्ञायकर््रभिर्नागहननजनितदोषनिवरण्‌- हारा शरोर ॥ पोड़ादारिदरानपन्यतादिदोषनिहत्तिपू्वकम्‌ भायुभत्ुगुणानकपुचपोतच्ताद्यमिददयधं बोधायनकन्पोकतप्रकारय सपसंस्कारकदाहं करिये इति are we मै प्राय्ित्तसुप- दिशन्तु भवन्त इति ब्रूयात्‌ | तत्रष लोको भवति। वधं 7ख्यापयेत्पाएो चरेत्तु | दच्यात्पापविश्दयधं लोहदण्डं दिजातये । षति | साक्तादधकन्तरेतत्‌ | पप म (र ग = Oe en eee a ze = „^ @ २९० प्९ मूत उक्रया। † ९२७ UW प्रदशितेन्‌। $ ५८ प्रह प्रदाभननम। क्‌ enn $ २२१ १९ ण्दशित।(भः। q NOW yaa क-एके qs: | NAA WAM: | २२३ fanaa दिनिष्कं वा fanaa कनोयसम्‌ | अनुमत्यादिकत्तृणां fang तददकम्‌ t faantal न Hala दयादिन्तानुसारतः ॥ दति वचनाद्राह्मणेभ्यो विन्तानुसारतो दल्िणां दत्वा क्षतप्राय- चित्तोऽसोति भवन्तो ब्रुवन्तु इति faatafaar लोकिकामिनि- पुपसमाधाय चाधानं HATA | पस्िव्रन्वाहिते भग्नो इत्यादि agi sia इत्यन्तमुक्ता चितो श्रनि वायुं qa नागसुखे समस्तया व्याद्या नुग होतेन; अन्येन चितौ नागश्ररौरे हविःओेषेण favaa- मित्यादिना सद्यो TS भूमृवः खः खाहा प्रजापतये xe न ARAMA FRAT | aasmumafega anf war arte चितिं aar क गरानेयवायव्याग्रचितिं परिस्तोय खापयेत्‌। ततोऽग्नेः परिभमूहनादि wawa हला बअष्टोत्तरगत- azifanfa वा व्याद्तिभिराश्ं इला नमऽम्त्‌ सर्पभ्यदति ूर्न्वाकाभिन{ःस्िभिथ yat— सर्पाऽनन्तस्तथा शेषः कालियो नाग एव च| कपिलः शहपालव अरूधरय तथाष्टमः ।॥ (ति चतुध्यन्तरषटभिनाममन्ेख इत्वा होमगेषं ममाप्य, श्रायं wee ee ee भ । — eee ee: eS ee ee ee — “~ = न्ब = चनुगहोतैन gas चतुगभाहितैनेति क-पुमके पाठः| + २२२ पृष्ठे प्रदशिताभिः| 40 ९२४ विधानेपारिजातै गौरिति चितिं wher प्रव्यादमम्निमिति सपंगायत्रयां च (वा) श्रनन्ताय काश्यपसगोत्राय wa तैऽमिरपतिष्ठतामिति. सप्रगरीरे भमिं दला सुषेण सुचि चतु्टदोतमान्यं डोला समम्ताभिर्व्याषतिभिः aula डवा भ्राज्ययेषं सुषेण सपर निषि दन्दशूकेभ्यः are इति त्यागं क्ला उदक्घगजलेखिः परिभ्रमन्‌ प्रदिशं छता चितिसमोपे gat सफीटयिला wa: WEA प्राथयेत्‌। नमोसु सर्पेभ्य इति पूर््वोक्ताभिस्तिरमिः सपगायत्रया च ।४ ततः । भ्ञामतोऽक्नानतो बापि aa: सपवधो मया | संस्कारं कुव्वतो भक्तया मम दोषः प्रणश्यतु | बृतय्षा ततो नागश्ररोरं सुतरां दाहयिला axa व्याहृतिभिः ware उदङ प्रावयिला भावाभेत्‌। SE पि मि 0 RP teeny rt e wa गोः ए्रिरक्रमौदसदनमातरं परः| पितरच प्रयनष्ठः॥ (१अ. (म. यनु) † क्रव्यादमभ्भिं ufwalfa दूरं aac गश्छतु रिप्व!हइः। इहे १।यमितरौ जातवेद SHIT हव्यं वहत्‌ प्रजानन्‌ । (१४, १८, aq 1) ब्रह्मलोके चये सपाः शेषनागपुरीगमाः। नमोऽस्त तेभ्यः सुभोताः प्सव्राः ay a Bary fags चय सपा वासुक्किप्रहुशाशया। maa A: Qala: Wea: Bay मे eer सद्रलोके च य GulaunuAgiayie | masa aa, quar: waar: सनुते Ae I ILCIMILLILGR ध्ोसिनभौ सागमलिप्रकरये cit प्रधमः सर्वकः | २१५ एतावदुपवोतिना कायम्‌ । भध प्राचौनावीतौ बैदिं निखाय तत्र fae: लाका fafa भस्ञनाभ्यश्ननसख्नानवस्र- यन्नोपवोतगन्ाचतेस्ताः शलाका Waar दक्षिणाग्रान्‌ दर्भा MMA भरनन्ताय काश्चपसगोव्राय एतस्तिलोदकमुपतिष्ठता- मिति व्रीनुदकाश्ललोन्‌ car परियङ्यवादिपिष्टनिर्ितांस्तौन्‌ पिश्डान्‌ द्वा पिण्डोपरि तिलोदकं cafe’ | ततो यथाशि चतुविधप्रायचित्तं कुर्यात्‌ । ततः शष ज्ञानं war वस्तं परिधाय wear भ्रधःशयनब्रह्मचयय- विष्यागशनादोनि कुव्वस्विराव्रमशवि; स्यात्‌ ततश्चतुर्धेऽदनि सचेलं ख्रातला पुण्याहं वाचयिता wet ब्राह्मणान्‌ weft; पूर्व्वोकसपनामभिरामन्तय गन्धपुष्यधुप- दोपाच्छादनैरभ्यश्चा परमान्ररनानाविपभच्च भोजयेत्‌ ततो aaiafa efaut दद्यात्‌ । एवं क्षते विधानेन सपसंस्कारकगगि। aufearaat पौडा aha नात्र संशयः ॥ कुष्व्याधिविनिमुंकः पत्तपोत्तादिमान्‌ भवेत्‌ भायुरारोग्यमेश्ठथयं wigarara संशयः ॥ afar | भध नागः प्रोयताभमित्याशिषो वाचयित्वा बन्धुभिः ae yaa | एवं wd नागपोडापरिहारो भविष्यति care भगवान्‌ बोधायनः, दूति बोधायनोक्षसपसंारविधानम्‌ |x ~~ ree ee ee == ee "० — = = प, => Le णिज a [| e 9 म~ ॐ, [ छ * nm ९ = न a 2 ~ = = क = छ # Py ~> — ~~ [ छि १ २३६ पिधानपारिजातै दति विधानपारिजाति भ्रनपत्यतलहराणि विधानानि समाप्रानि। अध गर्भस्ावहरविधानम्‌। मदनमदाणषै हषगोतमोये | सवद मवेसा तु बालकं न्ति या विषैः। यज्नोपवोतं कुर्व्वीत काञ्चनच्च खशक्तितः॥ अत्यन्तवर्णयुक्ञेन राजतच्योत्तरोयकम्‌ | अत्यन्तवंयुक्ञन का च्चननेति waa | तथैव समोचोनं राजतमुत्तरोय्च्च FArq t उभयोरःपे प्रमाणमाह | पलाईंन तदन तदशन वा पुनः ufanent रेयन्तु alfa व्वभेव च ॥ पलादिलत्तणञ्च परिभाषायामुक्तम्‌* | यज्ञोपवोतसख्य ग्रयिप्रदेे मोक्गिकं ईैयसुत्तरोयस्य तु वज्रमिति fata: | VATA पञ्चगव्येन WAIT तास्रभाजने। द्रोणप्रमाणं afaig fafatefa aaa: | = = = ~> १ 0 मा 7 ए 1 तए पि ख-पुलतके yaaa विधानं प्रदर्शितम्‌, क-ग-पृणकयनु इयीरेव एतलादुभे एव विधाने BI alaaiud ; सति च रषुचदन्धन्यंमेदाश्रनयारति। a O78 ५द्र्ितम्‌। प्रधमः Gan: | २२९ भान्यस्योपरि संथाप्यमुपवोतं सुपूजितम्‌ | गन्धपुष्याचतेधूपेेषेदरपि भक्तितः ॥ पञ्चगव्यज्ञाने गायत्रा मन्तत्वेनोपादानादवशिष्टपूजायामपि सैव aaa: एवं werfarqaaaquaay तास्रभाजने fafata कथमित्यत wie द्रोणप्रमाणमिल्यादि। भयमर्धः। द्रोण- प्रमाणं दधि तस्िस्तास्रभाजने मध्ये नित्तिप्य eq उपरि तत्परिमाणं यधालाभोपपत्रप्रमाणं वा राज्यं wag | Aaa उपवोतमुत्तरोयच्च स्ाप्रयेत्‌। तदुपवीतं गन्धपुष्पा- दिभिः सुपूजितं Gayl साहवयादुत्तरोयमपि तथैक पूज- नोयभित्यायातम्‌ | पूजनानन्तर ATATT | ततो ब्राह्मणमाहय होमन्तत्रैव कारयेत्‌| तिलेराज्येन मधुना भिग्चरष्टोत्तरं शतम्‌ ॥ हाममन्ता व्याहृतयो गायतो at vale" | aa इतवते देयं aera: पूजिताय तु | मन्तेनानन विधिवग्राञ्चुखायोपरवोतकम्‌ | मन्तो यघा। उपगतं परमिदं ब्रह्मणा विष्टतं पुरा | भवनोकास्य दानेन गभ सन्धारयाम्यहम्‌ | इति | पवनोक्ेति। भवै संसारे दिजकम्मनिष्ादकत्वेन यतस्तारक- षुपवोतमतो नौका। यदा भव उत्प्तिम्तस्यामनपत्याना- २१८ विधानपारिजातै मरपल्मोत्यत्तिदायकतेन नरकाणंवोत्तारकल्वानोरिव TRAE | शेषं सखम्‌ | धनान्यपि ब्राह्मिभ्यम्तस्िन्‌ काले प्रदापयेत्‌ | अनुव्रज्य तथाचाय्यं प्रणिपत्य चमापयेत्‌ A गर्भद्ावकराहोषारेवं war विमुच्यते | ्राचार्योऽतर दानपाव्रम्‌। भ्रस्िन्‌ कमपि frat एव भ्रधि- कारः | इति गभसरावदहरविधानम्‌ | श्रय प्रस्रवद्योनिभो णितदरविधानम्‌ | AIT महावै | मासोपवासिनी नारौ रेतः प्रखावयेद्‌यदि | पतिसम्पर्वदोपेण जायते सान्यजन्ननि॥ GAZA सदा योनो afasafafceraa | मासोपवासं Hata तथा मासं पयोव्रतम्‌ | मासोपवासविधानं हेमाद्रौ मदनमहाणषे च कछच्छप्रकरणि# दव्यम्‌ | पयोव्रतमेवात्र लिख्यते । यथा । कच्छा ति ङञच्छरपयसा दिवसानेकविंशतिम्‌ | बति याज्वषछोक्घप्रकारेणए मासमावभेकग्रासमात्रपरिमित4 का re were rae 1 +, मिं © RBA vas त्रतक। ख शति ख-पुलके Ts; | + परिमितेव्यष परिपूणति @-gaa G3: | प्रधमः स्तवकः | २९ पयसा and पयोव्रतमिति wart) यस्ति! नते येन वर्नं क्रियते aed तेन नाज्ना व्यपदि ष्टे, WATT माकंष्डयः | प्र चैमतः WARD: पुष्प स्तत्लश्छ उच्यते । मूललक्छरस्ततो मूलस्तोयक्षच्छो जलेन तु । wha द्रति प्रस्वद्योनिशोणितहरविधानम्‌। वन्दे गोविन्दमानन्दज्ञानटृषहं पतिं faa: | ब्रह्म दिम्तम्बपय्येन्तजगलार्तारमो खरम्‌ I © अध गभधघारणश-तद्रक्षणविधानानि। aa गभधारण विधानं प्रयोगपारिजाते शौनकः | षोडशखतुसंन्नेषु दिनष्वादयं aqfeaa | प्रारत्तवाशौचसंयुज्गं वज्जयित्वा परषु तु ॥ दिनेषु हादगखेतदन्यस्मिन्‌ पतिभाययोः | उभयोरपि THAT तारके Way ॥ खापयित्वाय गन्धाैभूषधित्वा च शौभने । मुत्तं GATTI मूलं AUST तत्पुनः ॥ Ral नवाम्बरगतं परिष्द्याग्रपाणिना। उदोर्ष्वातः पतिवतीत्यादयाभख्चमुदौग्य तु i = ~~ ~~ ~ ~> = 2 कि = तः eee aca eee ति Salata: पतिवती tier विग्रावम्‌ नमसा गौनिरौड्‌। अन्धानिच्छ पिदषदं ami a 4 मामो त्रनुषा वख fate (१०म. SHR. UA |) २४१ विधानपारिजात Haar sad areca सिञ्चेत तद्रसम्‌ उद्रण्थे रसे तस्मित्राचान्तसलिलां सतोम । ठपगच्छेदधुमेवं विधिनोपगमे छते | म्भः शिरः स्य दि्येवं गर्भलश्नसूचिरे | इति! ऋग्विघाने तु | विष्णुन॑जं ateqal योनिं wer विभित्रेतो | गर्भाघानन्ततः कुर्यात्सुपुचो वं प्रजायते ॥ विभिरङ्कलैरित्यधः। एतद करणे प्रायित्तमुक्षम्‌ | गभाधानस्याकरणात्तस्यां जातस्तु दुष्यति | Saat गां रिज द्वा कुश्यौत्पंसवनं ततः॥ दूति गभधारण विधानम्‌ | रथ ufaataat: | यथाह पाद्मं WAT: | नावस्करेषुपविशेशुषलोनुखलादिषु । ACA नावगारैत शून्यागारच्च वज्ञयेत्‌॥ वल्मोवं नाधितिष्टेत न चोदिग्नमना भवेत्‌ | गिलिखेत्र नखेभूनिं नाङ्कारण न MARAT ॥ - ~ --- = ~ "~~ ~ ~ ~ = ~ -- i “wP ~~ -- वल # faqiffafmaifz १०९ ye प्रदर्बितम्‌। † भेजगष safe cy एह १्दभितम्‌। प्रथमः स्तवकः | २४१ जै शयोतोत्तरिरा न चेवाधःशिराः क्षाचत्‌। न तुषाष्गरभस्माखिकपालेषु समावियेत्‌ | AMAHAT MAMA AIT च । न सुककेशो fasa argfa: wreneraa ।॥ नामङ्गलं वदे्ाक्यं न च हास्याधिका भवेत्‌| न वस््रहोना नोदिग्ना न चाद्रंचरणा सतो ॥ कुरव्याच्छरशुरयो नित्यं पूजां मङ्गलतत्परा | तिष्ेसन्रवदना भर्तः प्रियहित रता ॥ सन्यायां नैव भोक्तव्यं afer fe प्रयत्रतः । न स्थातव्यं न गन्तव्यं हक्तमूलेषु WaT ॥ सर्म्बोषधिभिः कोष्णेन वारिणा ज्ञानमाचरेत्‌ | RATA सुभूषा च वालुपूजनतत्परा | दानगोला ठतोवयायां waa भकिमाचरत्‌ | गभिणो कुन्नराष्वादिगेलदम्या दिरोदणम्‌ ॥ व्यायामं शोघ्रगमनं शकटारोहणं त्यजत्‌ | WAY र्तमोच्तश्च साध्वसं कुक्टासनम्‌ tt खद्ाच्छायां दिवाखापं रात्रौ जागरणं त्यजेत्‌ । पतिव्रता utara विशेषेण तु गभिगो। भरतिक्तारन्तु नाश्रोयादत्यस््मतिभोलनम्‌| लघुहारश्चातितां Tare परित्यजेत्‌ ॥ MUTA सदा BTA नित्यं गोचनिपैवणाव्‌ | प्रण स्तमन्रलिखनाच्छस्तमाख्यानुनेपनात्‌ it 81 १४३ विधानपारिजति विशदगीहवपनाहानेरण्वादिपूजनेः | हरिद्रा कुषम शव सिन्दूरं कश्जलन्तथा ॥ के शसंस्वार+^ताग्बुलं ATTA शभम्‌ । मर्तरायु्मिच्छन्तो दल्लयेद्भिणो न हि + warty | श्ङ्ारभस्यासिकपाशयुक्लो- qaifetqutaia नारो | नो माल्लनोगोमयपिष्डकादौ Hara वारिण्वगाहनं सा tt PTAA म नसेलिखेत्‌ wat कलिं वपुर्भङ्गमधो न कुर्यात्‌ | नो सुदकेशो विवशाथवा खात्‌ YSR न सम्यावसरे न Ta | यसु तस्मा भवैत्पुत्तः खिरायुददसन्मतः | अन्यथा गभपतनं खा वाप्नोति न daa: इति। गर्भिण्या याजाप्राप्तौ fatuare awafa: | aaa मासि षषे वाप्यष्टमे गभिणो यदा | यात्रा नित्यं विवण्या खादाषाढे ठु विशेषतः। इति। ase कक 0 1 1 ey मरि * andaites दृर्पासकश् एति निदयव्ौ aia: | WaT: सवक: | ९४१ पथ गभिंणोपतिधाः। यथाह ATHTAT: दोहदस्याप्रदानेन गर्भो दोषमवाद्रुयात्‌ | aga निधनं वापि aanera सिया; प्रियम्‌ ॥ गभिंणोवाख्छितं द्रव्यं तस्थे दश्याद्यथो चितम्‌ । aa चिरायुषं पुच्मन्धथा दोषमहति ॥ तधा | वपनं मेथुन तोयं वल्नेयेहभिणोपतिः। इश्च सप्तमाश्नासान्पुव्वचेवाप्यमेदवित्‌ ॥ QTY श्राशभोजनमित्ययः | | सिम्ुखानं हुम च्छेदं वपनं प्रेतवाइनम्‌ | विदेशगमनद्ेव न कुरयादर्भिणोपतिः। शुष्ृसंदोपिकायाम्‌ । St शवानुगमनं नखक्म्तनश्च Awe वासुकरणन् तिदूरपातम्‌ । उडामग्बुधिजलस्य रषोपयोग- erga भवति गभिखिक्षापतोनाम्‌+ ॥ santa | >+ surealanat wate गा इमाबुःखयावैभिति fasafeal ore: | ३४४ विधानपारिला्तै ्रव्यक्घगर्भापतिरसियानं मृतस्य वाहं CRU AeA | तस्या नु यत्नेन गयादितों यागादिकं वासुविधिं न कुयात्‌ ॥ MAMTA वनिता AAA AAATAT | इति गभिणोपतिधर्माः | श्रथ सूतिकारटहनिश्ाणशविधानम्‌। ata खतिभाक्करे गगः | वारेऽनुकूले रगौ तु fea दोषादिवजिषै। सानुकूलदिभि प्रोकं सूतिकाभवनं बुः ॥ रत्र कोषेऽपि | आसन्रप्रसवै मासि gaa विभेषतः। तदग्रसवकाले स्यादिति गास्तेषु निश्चयः ॥ तत्खछानमाद ज्योतिवंगिष्ठः । te q विक्रमस्थानमाग्नेयां Taare: | HEU भोजनग्टदं Await सूतिकाग्यदम्‌ ॥ याम्यायां शयनखानं वायव्यां पएमन्दिरम्‌ | कोषेधान्तु धनखानमेशान्यां देवतालयः॥ इतिः तंदुगदप्रवेशमपि स एवा । अथातः areata सूतिकागारषैशनम्‌ | Wea: स्तवकः | २४५ भे तु नवमे प्रापि FAT शमे fF | प्रसतिसम्पभरवे काले सद्य एव प्रवेशयेत्‌ | भत्र नक्षभ्रादोन्याह TA: | रीदिख्यैन्दक्पौष्णेषु खातीवरशयोरपि | पनव्वंसुपुष्यहसतघनिष्टाच्रुयततरासु च ।॥ aa ate तथाश्िन्यां सूतिकागारषैशनम्‌ | समृत्यधनाशौ way हदहिपुश्यायुरोखितम्‌॥ aaa मरणं पिनो्मरणश्च aafey | भैषादिक्रमशो विद्यात्ृतिकागारवैशनम्‌ ॥ ग्रहेऽनुक्ले राशौ तु रिक्ञाषष्टा्टवज्निते | स्वे चाय शुभाः कन्दरे पापाक््‌ तिष्डायगाः। शुभाये शुभदो तु सूतिकावेशनं शुभम्‌ ॥ इति। धुयत्तरासु SACHA AUIS TAT I तग्रवेशप्रकारमाह पद्मपुराणे विष्णुधर्म्मोत्तरखण्डं ums प्रति पुष्करः | प्रविेृतिकागारं+ RATE समन्ततः । सुभूमो निशितं दिव्यं arqfrarfantze: ॥ प्राग्दारसुत्तरदारमयथवा YES शभम्‌ देवानां ब्राह्मणानाञ्च गवां Ral च पूजनम्‌ ॥ विप्रपुख्याद्ग्रब्टेन शङ्कवाद्यरवेण च | - प्रसूता बहवस्तत्र तधा HAAATA याः tt 1 1 EE in १ म रिरि णमी क 2 हि) 7 कना ee el वि + सूतिकं।नारमित्य सृतिक्षासनच्रमिति @-a-yaaul: पारः) 196 विधानपारिजाते दद्या विश्वषनोयास प्रविेयुः frre तत्‌ । ताखानुलेपनेदुदी स्तबवसुपषारथेत्‌ । श्राहारेख विष्ारच प्रसवाय सुखं हिज | एरण्डमूलचु्णेन सष्टतेन तथेव ताम्‌ | सुखप्रसवनार्थाय पात्ाये तु नि्तिपेव्‌ ॥ दति प्रयोगपारिजाते सतिकाणहनिराणप्वेयनविधानम्‌ ॥ अय सूतकिधर्बमः। QAR WAR चेव सन्धयाकगर समाचरेत्‌ | मनसोचारयेग्न्तान्‌ प्राणायामाहते fee | efa चद्दिकायाम्‌। श्रस्याधेः। प्राणायाममन्तव्यतिरिक्त मन्वान्‌ मनसा SATA प्राणायाममन्तान्‌ मनस्यपि नोश्चा- रयेत्‌ | | स्यां ज्ञाने त्यजन्‌ विप्रः सप्ाहाच्छद्रतां व्रजेत्‌ | AMVLAAT VATA सूत्रेऽपि न सन्त्यजेत्‌ I faafaqed aaainfe कुर्वीत “ज्ञातः हिमवाुयात्‌" इति । तत्र wala च सन्ध्या काया, सूतके afar प्रसिष्य प्रदक्षिणौक्ञत्य नमख्कुधादिति च पेठोनसिस्पतेः | तधाच भरदाजः। सूतके मतके कुथाप्राणायामममन्धकम्‌ | ` तथा RIMM मनसोशाय्यं माजयेत्‌। प्रथमः स्तवकः 1 ३४.ॐ शयत्र eager qararer निवेदयेत्‌ । मार्जनन्तुन वा काथ्यमुपखानं aaa fey uta शुलङ्यञ्च | सनष्यामिर चरुं होमं यावश्लोवं समाचरेत्‌ | न त्यजैत्सूतङ्गे वापि त्यजन्‌ गच्छेदधो fea: | इति aafawar: | MT प्रकारान्तरेण गभधारणविधानम्‌ | प्रयोगपारिजात एव 1 यस्या गभः प्रमोयेत तश्ाग्नौ जुषुयाइविः। ब्रह्मणाग्निः संविदान इत्याद्येन aarfafe | [र == [ ष ष 7 1 ` ष 7 7 ए 1 शि ee ee 7 + रपिरगीषिणणिीी ब्रह्मशाग्मिः संविदाना carer बाधतामितः। अभीवा यततं गभं qatar योमिमाश्ये॥ १॥ यमे गभभमोवा दुर्नामा बानिमाशयै। afud ब्रह्मणा सह निष्कम्यादमनोनशत्‌ te वकने इनि प्रतयन्तं मिषं यः सरोषम्‌ | जातं ad जिचंस्षति तमितो amaiafe o १॥ यन AS विडरव्यन्तरा दभ्पतोश्य। यौनिं यो भरनतरारेडढि तमितो नाजग्रामसि। ४॥ बम्ब! भाता पतिभूवा लारी भूना निपद्यते | प्रजं यने faaigfa afaay aimarala yt यम्व। aya aaa alefaar निपद्यते | nat aa लिशति तमितो aimarafa | qa (tom. १९२्‌. १-९ शचः) RYT विधानपारिजावै Tey सूक्तं TE | तथाचानुक्रमणिका। ब्रह्मणापषड्यस्ते रोषा गभंसरापै प्रायचित्तमानुष्टभ- fafa | आज्ययेपरेण जुहयाहमिं णौ प्रसवैति च । पिवेत चाज्ययेषण जोवस्तस्याः प्रजायते fa | अन्यश्च | उरोष्ट इति सूक्तेन; उपतिषटेच्छतक्रतुम्‌ | प्रजाकामो Aaa चरणा दैवतं नरः | उपद्त्योपद्ारश्च शिष्टं भुद्लोत वाग्यतः | उच्छिष्ट प्रदातव्यं waa पुतच्तमिच्छता। धेन्वाः सरूपवत्तायाः प्रयसा साधयेश्चरम्‌। भरमुरूपां प्रजामाश Wad नात daa: a जपरूपाण्यपि RAGE स एव । यन्नो देवानां aa वे त्रययुतं faryafie? | WAZASATAT वा सुपुचः WAIT WAT | xe aa ad ga whifexfac | भमनोषा जपैदगं avai लमेद्यदरि । Qa लभते vararyad विष्णुमन्दिरे | — * sae ce राधसो विभ्वो राति; nana | sual fared@ cay gaa मंष्य॥ (५म्‌, Ace, Ca!) प्रचमः स्तवकः) २४९ सयो gare aaa बल्या ae शिवालये । WAM YAW भाग्यवन्तं प्रसूयते ॥ सूलमिदभेकोनविंयत्युचमिति दृष्टव्यम्‌ । व्यासोऽपि | सदनं महामन्तं एविभूला समाहितः | नित्यभष्टोत्तरशतं जपन्‌ gd लमेतखम्‌ ॥ इति, भरथोषधान्यपि उच्यन्ते| तथाच ग्रोधरोये व्याः | भह्ोलमूलं कल्क Tae गुन युक्‌ । काकाण्डमितमश्रौयात्ुिणो सा भविश्यति॥ afawa | | उत्तमं कणिंकामूलं पैषयित्वा ततः पिबेत्‌ | पायसात्रं समश्रोयात्पुचिणो स्सा भवेत्‌ ॥ गौतमोऽपि । तोर द्राक्तादरं Zw पेषयित्वा पयः पिबेत्‌ | zaletamt दोषो विनश्यति सुखं भवेत्‌ ॥ दैवमदृष्टम्‌ उदरं गभः। ACHAT दाषो नश्यतोल्यधः | मु दलोऽपि | वटाग्रं निम्बवोजैनं गव्येन पयसा पिबेत्‌ | ya प्रसूयते नारो देवदोषो विमुच्यत ॥ SP Se ~ ~~ ~ + स्यं हषा नरं नरी ee: खगोभिरन्ि May aaT: | धय; Gare; (MMA योनौ॥ (एम. १४९्‌. र्कक्‌) rr ee ~ ९2 ts ४० तिधानपारिजाै अथ तौ्ध॑रूपाणि । AT पराशरः | महातो महायोगे मशानद्योसु सङ्गमे | पला स्य carat हुर््यात्युचसुखाधिनो i SAUNA | पलाशदलसादखात्साविन्रेश दलं प्रति । ज्पयेस्षपवितरेण एकादण्डां प्रजाथिनोम्‌ ॥ इति । एवं पृ्ोत्प््धमने$ उपायाः कर्तव्याः “MIGHT लोकी {स्तो-” ल्यादि्रषैः। “gee लोकान्‌ लयति पोततेणानन्यमयुते' द्त्यादिखोतेख | श्रध प्रकारान्तरेणापि ग्भधारणोपायः कष्यते। तथाच ऋग्विधानं | Ue Et goat गमन ण्नोधाहयोऽन्विता। विष्णुर्यो निः नेजमेष योनिं wet ततो जपत्‌ | ततोऽभिगमनं Farad WH न संशयः ॥ इति । अन्यश्रापि गर्भधारणविधाने TTT । सायदि गर्न sala तदा few aga उपो qaq qaqa चतुष्यां§ ज्ञातायां निशायासमुदपैष पिष्टा दक्षिणस्यां नातिक्रायामासिश्ति- ee , यं [क 8 वि 0 पिं $ विु्ोनिमिति aw १०९ प्रहे प्रद्चितम्‌। + anda इति aw ९५ I प्रदर्चितम्‌। { कदटकारिकाव। इति जयरामहरिइरौ | § शत्येऽइनोति पारखरद्रे पाठः । प्रचमः खकः | २५६ इयमोषधो बायमाणां सहप्नाना सरखतो | अस्या we gwar: yu: पितुरिव नाम जग्रभम्‌ बति aay | © we गभरल्ताविधानम्‌ | विधानमालायां शिशरलारबरे | प्रजापतिं safem मास्यादये वलिमाचरेत्‌ | WATS पायसञ्च गव्यं सरं तथा एतम्‌ ॥ शेत पुष्पं चन्दनश् सरत्रश्वाङ्लोयकम्‌। कृशे निधाय देयौ वै बलिधूषेसु धूपितः । दोपे्नीराजितखापि ताम्बूलेन समन्वितः | fecmafed भक्तया गवां et? निधापयेत्‌ । गवां दोह प्रदोषकाले गोष्ठे SH वा। एष्येहि भगवन्‌ ब्रह्मन्‌ प्रजाकत्तः प्रजापते | बलिं एरिहापमं सापत्यं ce गभिणोम्‌ ॥ एति wate बलिं दद्यात्‌ | इति बलिविधानम्‌ । अध प्रोषधानि। त्र WS मासि गभवेदनाहरमौषधम्‌ | नारायणोयरोकायामपेचिताधेदयोतिन्याम्‌ ॥ प्रथमे मासि यदि गर्भिख्ा गभबैदना स्यात्तदा दभमूल- १५२ विधानपारिजात Ut तगरश्च समभागसमुदकेन पिष्टा चोरेण सद पाय येत्‌ | तथाच क्रियाकालोत्तरे । यदि स्याग्रधमे मासि afer गभवेदनाः | MAT सनालच्च गरडाटककगेरुकम्‌ I प्रोततोयेन fret g क्षौरेणालोडय तत्पिबेत्‌ एवं न पतत गभः स च शलः प्रशाम्यति ॥ दति प्रथमे मासि गभपोड़ाशमनविधानम्‌ । अथ fama मासि बलिः, समु दिश्याण्डिनौ देवौ देयो aT मन्ितः | दध्यन्नं पायसं लाजाः प्िखाकं कुसुमानि च॥ गन्धश्च yay दीपश्च aay वै्टितो az: | Sar युतोऽश्शालायाः समोपे fafatetay ॥ क्रिया कालोत्तरे तु | सुगन्धवस्तपुष्पाणि क्ष्णा च गिरिकणिका। नोलोत्पलानि चाभावे YMA समाहरेत्‌ | गोदोहस्यानमालश् नित्तिपेदलिमुत्तमम्‌ a AMAT | भगवन्तौ प्रभावन्तो प्रख्लोतां बलिं तिमम्‌। सरूपौ देवभिषजो रक्ततां गभिंणोमिमाम्‌। अथ ग्रोषघम्‌। द्योतिन्यामेव। ene, sae ——— wt 01 1 eS 1 0) "गणी $ waaay wails पाठी ym: | प्रथमः स्तवकः | शालूकमुत्पलं नोलं ate शृङ्गवेलकम्‌ । समांशसुदके पिष्टा कलोरणालद्य तत्पिबेत्‌ । एवं न पतत गभः स्च शूलः प्रशाम्यति ॥ भथ ठतोये बलिः। गभिणोगभरत्ताधं बलिर्मासे ठतीयके । इद्रानेकादशोदिश्य दयो मन्तेण मन्वितः | WAAAY लाजा ध्वजख श्वेत चन्दनम्‌ | श्वे तवस्राणि पुष्पाणि शेतुपप्रदौपकम्‌ ॥ श्वेतानि चम्प्रकान्याशु विप्र गान्तिकराणितु) एतत्सन्बं समाहृत्य MAT सद्विधापयेत्‌ | रिशान्यां दिशि रानी च fafataaa: शुचिः) नदोतौरे गवां MS राजदारे TAM ॥ anal यथा | महादेवः शिवो द्रः शङ्करो नोललोहितः। ईशानो विजयो मोमो Fazal भवोडवः ॥ कपालौ MUTA रदरकादशमूत्तयः। र्द्रा एकादश Wat: प्रणह्न्तुःः बलिं लिमम्‌। qura तेजसा aur faa रक्षन्तु गभिणोम्‌ | भ्रय ठतोये मासि भौोषधम्‌ | पद्मञ्च चन्दनं तोये तगरं समभागिनम्‌। "षि ee eee त 9 RUG LUT NUBIA इत क-पुशके ia: | † Cay wes Ca af क-पुभाक्े Ws: | २५ ~ कि २५४. विधानपारिजातै ूववदहारिणा पिष्टं चौरेणालोद्य तत्त्‌ i एवं न पतते मभ; ष च शूलः प्रथाम्यति।॥ शइति। we aqa बलिः | afaate ठतोयो यः सख च प्रोक्क्वतुधके | देयः प्रयन्तो विहव्राज्र काथा विचारणा ॥ अध भ्रोषधम्‌। चोरश्च कदलोमूलमुत्पलं वाकलं तथा t TWAT समभागेन पिकद्रोगोपशान्तये i ANAT F | aga मासि गभिंखया भाले जायेत षेदना । उशोरं कदलोमूलं पद्मनालं सशकंरम्‌ ॥ शोततोयेन पिष्टा च पिषैत्छोरेण संयुतम्‌ एवं न पतते गभ॑; स च शूलः प्रशाम्यति ॥ wa पश्चमे बलिः। कनविपाकसमुश्वये। मभिणोगभेरश्ायं waa मासि वै afer: | विनायकं समुहिश्य देयः संयतवेतसा ॥ विनायकं गोमयेन कुर््यात्िरेन वा qa: | चतुरस्रे खण्डिले च खापयेत्तं गणाधिपम्‌ ॥ अभ्यग्यं गन्धपुष्पे बलिं तत्युरतः चिपेत्‌ | सरितः पुलिने वाध पव्वताग्ेऽधवा az | १ क Serer ee [गभो [रि # सएव खादति ग पत qs: | प्रथमः स्तवकः | कायामाधित्य हस्य कस्यचिष्छंलवा विना । तच तं सुप्रतिष्टाप्य was छताक्ञतिम्‌॥ Ta पक्रं तथाऽपक्लं मांसं पक्रमपक्षकम्‌ | पायसञ्च मधु arent गुडल्लोरफलानि च । कदलोफलपिष्डालमधुकानि च मूलकम्‌ | लख्डुका नारिकेल कन्दमूलानि सपिंषा॥ सम्बधान्धानि लाजा वरान्रं तिलपिष्टकम्‌ | CIT तद्रसखव मध्वो Gel aa ear गौडो चव विशेषेण धपदोपेस्तथा विषैः | मयाभ्यक्तैः Tas पूजयेत्तं गणाधिपम्‌ क्रियाकालोत्तरे तु| | पक्रापक्त तु मांसे च मद्या पि fagua: | पाटलोखषकाराणां मूलं मधुसमुङ्वम्‌ ॥ अन्येषां पादपानाञ्च विवादोनाश्च मूलकम्‌ | wa भादिशब्देन दशमूलानि ग्राह्माणि। Vaated CATH वं शपा मनोरमे | मनोरमे भभ्चकादिरचनामण्डिते। खाप्येदिति Ru: | वश्मन्त्रो यथा | एकदन्ताम्बिकापु्च fata गणशनायक। रक्ञाम्बरधर WAT रक्तमाल्यानुलेपन ॥ स्वन्द्प्रिय महाबाहो VINE नमोऽबु वै। पर्ह्णोष्व बलिदधेमं सापत्यां र्त गभिशोम्‌ | २५४ ९५६ विधानपारिआतै लिप्प्रदायकं मद्यमायुषाभिविवर्य । - wa AAAs पापं मम सद्यो विनाश्य ॥ एवं मन्तं स प्राये प्रदद्याहभिंणो बलिम्‌) नमस्कु थाग्रयन्रेन समाधये च YAR एयक | ANAT | TAGS ARAL महाभाग ATT | fara alas वन्दे सापत्यं Ta मां सदा | इत्यनेन बलिं Sal पटेद्रक्तामनुं पुनः | श्रयं बलिमथा देव तदर्थं प्रतिपादितः। Waa शिशुमानन्दर्पं गेल ९तासुत | sfa बलिः भथ ओषधम्‌ । पञ्चमे मासि afr गमं देदेदना भवैत्‌ ¦ तत्रिवारकमेबाश् Rost कथ्यते मया॥ नौलोत्यलं BUTTE कोलोल्लौरं तथेव च । Gat प्द्मकचचेव तोयेनालाद्य तत्पिबेत्‌ | ud न पतते गभः सच शूलः प्रशाम्यति। येषां कोलोच्तौरं न सेव्यं तेषामजाक्तोरं aw । दत्योषधं पश्चमे | ORD RE ey Se de RR ~= = = == ~ = ~~~ ee ee ~ # वलिं ea पठेनममनुमिति ख-पृक्तकै qs: | † ख।पव्यां श्चं गमिरौनमिति गपु qa: | प्रथमः स्तवकः | अथ षष्ठे मासि वलिः | वसूनष्टौ समुहिश्य बलिटेयोऽभिमन्ितः | छताब्रच्च हरिद्राक्तं TE लाजाञ्च पायसम्‌ ॥ पोतवर्णानि पुष्पाणि तथा नौोलोत्पलानि च । VATU: YUM: समं नदास्तटे faq | पूर्णां जलेनेति शेषः । सत्र मन्त्रो यथा। प्रभासः पावकः सोमः HITT मारुतोऽनलः। धरोऽधर इति Ba वसवोऽष्टौ प्रकोन्तिताः। प्रण्हमन्तु बलिं चेमं सर्ववे रक्षन्तु गभिंणोम्‌ | अथोषधम्‌ | षष्ठे अटोकोत्पलकसरं पिवेत्‌। भन्यश्च- श्रथास्या मासिषष्ठेतु गभं भवति Beat | पिष्यलोवोजमूल्ते च wats च ससर | शोततोयेन पिष्टातु क्षोरेणालोद्य तत्पिबेत्‌ | एवं न पतते गभः सच शूलः प्रशाम्यति | इति षष्ठे भरोषधम्‌ | परथ सप्तमे मासि बलिः। पूव्ववदलिरदिष्टो देवताज्र च षरमुखः। AAT | $ @zar are niefa इति मग-पृष्तकं Wa: | णर | ज्जन २५७ ~ se =-= 84 RUG विध्ानपारिजातै न्द Uae देवैश थिवधरीतितिवषंन | nee बलिं चेमं सापत्यं रच्च गभिणोम्‌ । धरलिक्तेपणस्धानं नदौतटभेव | अरय भोषधम्‌। : कपिलमूलत+ शालूकं गवेरायुक्तमन्नमा । प्रञ्नसेति शकंरासमभागमित्यथः | शोततोयेन fast तु शोरेणालोद्य तत्पिषेत्‌ | एवं न पततत गभः सच शूलः प्रणाम्यतति। इत्योषधं सपमे | अथ wea मासि बलिः | ुर्गामु दिश्य दातव्यो बलिरेवं न सोदति | पायसञ्चेव ATHY दशधान्यं तथा एतम्‌ | अपूपाः area माहिषं दपि मूलकम्‌। माषाणि वावका FR: श्यामाकाः कृरुमानिच। नीलोत्पलानि च तथा YARN सकाञ्चनः ॥ एतत्तिपेब्रदोतोरे मन्ते गानेन संयुतम्‌ ॥ गिरौ वा सरितस्तोरे रेवखाते तडागे | राजमागे हुमाधस्ताइलिमेनं विनिक्षिपेत्‌ ॥ AVAT | कात्यायनि महादवि qeastaar निशाभ्रिये। दुगे देवि महाकालि सिंहगाुलवाहिनि ॥ (he. न्ना ~ छ ante aes —_ ee — ee - - ज~ Aenean कपिलमू खम alias च द्रति पृक प्रद. । प्रथमः सववौः | uygyat देवि दुष्टरेत्धमिनाग्निं। aainafia देवि कुमारि qait« शमे | अषटहम्ते aga पिङ्गले एकनासिङ | nee वलिं चेमं सापत्धां र्त गभिणोम्‌ | cae बलिः | भथ TTT | wea मासि fata धान्यकं केशरन्तधा । शानक aaa तथाच गजपिष्पलो | निकष्य सितया सत्रं देयं रोगोपग्ान्तये ॥ कालोत्तरे तु I WATATATA मासि गभं भवति वेदना । प्यकं THAW च धान्धसुत्पलकन्तधा | शोततोैन पिष्टठातु ल्षोरेणालोद्य तत्पिेत्‌ एवं न पतते गभः सच शूलः प्रशाम्यति ॥ दत्योषधम्‌ । भध नवमे मासि वलिः। गभिखा गभरक्ता्थं मारेऽथ नवमे वलिः ! देयः स्याश्माठकोहेशे ततः खाद्रोगभोक्षणम्‌ ॥ SATAY ATATS ARIAT grate । कगरञ्च तधा ंतपङ्जानि च चन्दमम्‌ | ores 1) [ ष र [ह | ~~ ~ — सुभगे इव्यव maz {ति ब्र-पृ्तकै Gis; | २५९६ २९१ विधधानपारिनात शतप्राणि पुष्पाणि तथान्यानि wait et धूपो वस्त्रं ferme पूणदुश्भस्तयेव च | AAA BAT | UVa AIH मया दत्तश्च मातरः | यूयं रचत समुष्टाः सापत्यां गभिशोमिमाम्‌ । sfa aaa मासि बलिः. । भध भोषधम्‌ | नवमे मासि कङ्केलिं पलाशस्य तु वोजकम्‌ | एरण्ड मूलसंयुक्गं पिष्टा तोयेन संयुतम्‌ ॥ Ral तु मोदकं धा्ोफलमानं विशेषतः जोग त्रे भचितश्चव eter धुवम्‌ | कालोत्तरे तु | | sareat aaa मासि गभे भवति Fear t पालाश्वोजकङ्कलिमूलं स्यात्योष्करं तधा ॥ WANT सोदकङ्कत्वा जोश त्रे सतं पिषेत्‌# । एवं न पतते गभः स च शूलः प्रशाम्यति afagua aqua क्तव्यः | Caray नवमे । अथ दशमे मासि बलिः। गभिणोगभगलाधें मासे च दशमे afer: | उदिश्य Ana देवं बलिर्देयसु मन्ितः | = ~~~ == ~~ ~~ sD e aya पवेदिश्य्र भोनयेद्षत[मति क-पुरके as: | Naa: स्वकाः | २९६ URS AIT लाजाः पक्तापक्षफलं तथा | RUT awa auf कुसुमानि a rai fafatua रसं रात्तसमन्ततः | ait aioe नैवेद्यं बलये सम््रदोयते | नोलोत्पलानि कुन्ान्तः ana fafafate । दस्तिणाशाम्प्रति तथा नोला aa विनित्तिपेत्‌ | HAY FACT UA | ¢ evi st सराहा) बलिं गहा THA मया दत्त समादृतम्‌ | बलिं लमवलोकशख सापत्या रक्त गभिगोम्‌ ॥ fafag ga tae गभिंणोगभेपोडनात्‌ | प्रेतासन महाबादो कुमुदेश वरप्रिय | mazes बलिं चेमं सापत्यं ca गर्भिणोम्‌ ॥ अरव कलो त्राद्मरैमद्यं न नित्तेपणोयं किन्तु इचुरसो Ga: | अथ भोषधम्‌ | ena काश्मौरोत्यन्रं मधूकं तल्षग्िततण्डलेन पिद्रा शषोरेणालोद्य तत्पिबेत्‌ | कालोत्तरेतु) अथास्या दशमे मासि गभं भवति वेदना) शरवारोत्यलकश्चैव AVA सुहमेव च ॥ ~~ > fe [बिम ee | १1. [क हि eee ह । न = ——_ “~= ~ » कुम्मानरिव्यत्र gaat इति म-पुलकै पारः। २९१ विधनपारिजाति शतपाणि पुष्पाणि तथान्यानि एभानिचः। धूपो वस्तं हिरण च पूकुम्भसतथेव च | aaa यथा | WRT Alege मया TAY मातरः | यूयं रक्षत सनुष्टाः सापल्यां गभिशोमिमाम्‌ । दूति नवमे मासि afa:. | भध WTA | नवमे मासि कङ्कलिं पलाशस्य तु वोजकम्‌ | एरण्ड मूल संयुक्तं पिष्टा तोयेन संयुतम्‌ ॥ क्त्वा तु मोदकं घाक्रोफलमानं विशेषतः| जोग्णौ त्रे भचितश्चद inde धुवम्‌ | कालोत्तरेतु। ` भरधास्या नवमे मासि गभ भवति षेदना। पालाशवोजकदलिमूलं स्यात्ौष्करं तथा ॥ Wt सोदकष्कला wats awa fara । एवं न पतते गभः स च शूलः प्रथाम्यति | बलितैपष चतुष्यये कत्तव्य | इत्योषधं नवमे | अथ दशमे मासि बलिः। गभिणोगभरत्ताये मासे च ea afer: | उद्दिश्य नेतं देवं बलिर्देयस॒ मन्वितः | = ms ~ =-= ~~~ == "~ ~ ~~ ~ = "~ == = 9 सतं fytizay भोलयेदषतमति क-प१५४ qe: | प्रधमः स्तवकः | २९६ URIS RAUL लाजाः पक्षापक्षफलं तथा | लष्णगन्धं awa छष्णानि कुमुमानि च॥ गृचुणां fafatua रसं रात्षसमन्तरतः | धुपो दोपञ नैवेद्यं बलये सम्रदोयते ॥ नीलोत्पलानि कुन्भान्तः* सजलानि विनिचिपैत्‌। efaurnrafa तथा tat तत्र विनिचिपेत्‌। AAT FRSA AAA | ¢ € vi St TET बलिं गहाण TAQ मया TU समादृतम्‌ | बलिं लमवलोकस्व सापत्यां रक्त गभिगोम्‌ ॥ निर्विप्रे कुर नैऋत्य ग्भिंणोगभपोडनात्‌ । प्रेतासन Heats कुसुदेश वरप्रिय। प्रहोष्व बलिं चेमं सापत्यां रक्त गर्भिोम्‌ ॥ अत्र कलो aaa न निच्तेपणोयं किन्तु eater Sa: | भथ WITT | ena काश्मोरोत्यब्रं मधुकं तसूख्िततग्डलेन पिष्टा क्षोरेणालोद्य तत्पिबेत्‌ | कान्रोत्तरेतु) प्रथाख्या दशमे मासि गभं भवति वैदना। शर्वारोत्मलकञ्चेव मधुकं मुदभेव च ॥ wee - = (क हि 1) ह, ह —_ पे कुश्रामदियत्र Sara दति ग-पुक्तके पाठः| रद्‌ | विधामपारिजाै भ्रोततोयेन पिष्टा तु चौरेणालोद्य तत्पिबेत्‌ | एवं न पतते गभः स थ शूलः प्रशाम्यति। दूति दशमे मासि भ्रौषधम्‌। भध एकादगे बलिः | यदपि दशमे मासि जायत शति शुतिदचनाशृगमे मासि. yaaa एकादश्रदादशमायोर्गभरशणानुपपत्तिस्तथापि दंवा- . शातुषादा प्रतिबन्धादथमे मासि भ्प्रसवस्तदा एकाद हदे वा प्रसवम्तयोः; परमावधिलाव्‌। तदभिप्रायेषेदम्‌ | गभिकोगभरकाथं मासि tare बलि; । वामुरैवं समुद्दिश्य देयो ary विचारणा | पायसापूपपिष्ट्च गुलाजाख Tae; ॥ fad पिष्टात्रम्‌ | ATA MATA धुपः श्यामं वे पुष्पचन्दनम्‌ | कुमे निधाय श्यामे तु बोषिदहश्चतले+ शमे ॥ ठन्दावने नदोतोरे निचिपेदलिसुत्तमम्‌ | AMAT | पाञ्चजन्य प्रभायुक्त कौसुभोद्योतिताङ्क। HIBS बलिश्चेमं सापत्या Tr गभिगोम्‌। इत्येकादश बलिः | पोषधन्तु दशमे मासि उक्तमेव | क्रिमाकालोक्तरे तु। "व क =" = == ~~ = = ap $ भ्रप्र्यतर्तते, पोपिद्रुभश्रलदल Saas: | प्रथमः स्तवकः | २६२ पद्मोत्मरलं मधुकच्च ताल्नापि संबुतम्‌ | शौोततोयेन पिष्टातु चौरेणालोद्य तत्पिबेत्‌ ॥ एवं न पतते गभः सच रोगः प्रशाम्यति। द्त्योषधमेकादथे। भथ दादये मासि afa: | WAT हादे मासि qaaefaaraty भोषधन्तु | Ud खष्गाटकदधेव उत्पलच्च सनाल्कम्‌ | शोततोयेन fret तु चोरणालोद्य तस्पिवेत्‌ ॥ एवं न पतते गर्भो वेदनासा च Tae | इति शिशर्तारत्ोहणं हादथस मासेषु ग्भरच्चणविधानम्‌ । श्रध सुखप्रसवोपायाः| विधानमालायाम्‌। उपोदक्याम्तु मूलानि तेलयुक्तानि कारयेत्‌ | योनेः प्रलेपो दातव्यः सखप्रसवहेतवे ॥ इति । पन्यत्रापि। पचाणि निम्बस्य च afore त्वकछंयुतां वा तुलसीं रसाच्चाम्‌ | waaay कपिद्यपन्ं करक्नवोजच्च समस्तमेतत्‌ | उपादको gaa sla न्दकल्यदुभ, | (४ विधार्नपारिनातं अजापयःसंयुतमेव परं तश्च तैलेन युतं समस्तम्‌ । ata: wad विदधोत तैन पश्चापि तखाः खलु सख्यि । गर्भालरादभक एति सम्यग्‌- हारन्तु aaa करोति दुःखम्‌ | एवं विधानं न करोति जानन्‌ स भूणहा नात विचाग्यम स्ति i तश्र योनितेपनमन्तः। हिमवदयत्तरे पाके शङ्िनोभ नाम afer | तस्या नुपरशब्देन विस्या भव गभिशो खाहा॥ TT जलाभिमन्वणम्‌ | $i st मगवति भगमालिनि चलय चालयं भ्रमय मामय पुष्पं विकाशय विकाशय खाहा। ॐ नमो भगवते मकरीतवे पुष्यधन्वने चुत चालितसंकलशृरा- मुरदेतनाय युदतिभगवासिनि रतै ७ Bt गभं चालय चालय खाषहा| ॐ नमो भगवति प्रद्रासनखं सित- gaaares षोरूपिणि श्रभयवरपस्तककमलधारिणि & ड़ं नमः| = = = च क ~ = Ree eee उः a ee [ककः TTT emma ० त eT MTORR REITER eo ufenas परोति कपत Ws: | † शते gala एतेति च क-गपृभकभ) पाठी। प्रचमः सवक. | २९५ एभिमन्ैः सप्रवारमभिमन्बितं पातदख्यमुदकं पाययोत# । wa छते सुखेन प्रसवो भवति। aati प्रमन्दिने इति aaa साद्धिरिसः कुतसकषिः TMM देवता जगती छन्दः सुखप्रसवा्थे जपे विनियोगः । ॐ प्रमन्दिनेऽपि तु मदच्व॑तावचो यः कष्णगभां निरदनरजिश्ठना | वश्यवो aad वष्यदल्िखं ATA सख्याय हवामहे ॥ (१म, Cola, CWA I) wat मन्तेण सप्क्ञतोऽभिमन्वितं पानोयं गभिणौं पाययेत्‌ | एवच मुखप्रसवो भवति | eqs faust | प्रमन्दिनि इत्यसूयन्त्यां जपेद्भप्रमोचनोम्‌ | CRU मनसा ध्यायेब्रारो गभं विसुश्ति।॥ xf अन्यच | विजिषोष्व वनखते तदिदं अवनं सृतम्‌ । प्रथावचितुकामः स्याश्चयावयेल्तदिदं जपन्‌ | दिषन्तं वा पदाक्रम्य भूमो जन्तुं समोज्ञतम्‌। निष्पिषव्रिव संग्रामाश्चयावयेत्राज्र संश्रयः । इत्युक्गाभिदहितम्‌। faa गभप्रमूढां वा पाययेदनुमन्वितम्‌। उदकं ावनेनेव गर्भाऽधखयवते सुखम्‌ ॥ इति। Ca ge = - # gala sea पायधदिति षाढा ym: | ot Rad विधानपारिजातै पाठम्तु। विजिषोष्वेति cede सुक्थेषस्य श्रायः संतत वश्निधटषिः गभंस्ावो देवता अनुष्टुप्‌ दन्दः सुखप्रसवसिद्य्ं ललाभिमन्तणे विनियोगः विजिषोष्व वनसे योनिः qe इव । qa मै भख्िनाद्वं anatwy सुश्तम्‌। (ua, Oty, yA |). भोताय नाधमानाय WAT BAA | araifachaat युवं oa ay विचाचधः। (XH, OCG, ९ऋक्‌ |) यथा वातः पृष्करिणीं समिङ्गयति waa: | एवा तै गभं एजतु निरेतु दशमाखः। (५म, OF, OFT |) यथा वासौ यथा ad यधा समुद्र एजति, एवा लं दशमास्य सहापेहि$ जरायुणा | (५म, 9८, पकक |) दशमासार्च्छयानो कुमारो षधि मातरि। fatq Tat भ्रचतो जोवो saa why » (AH, रे८्स्‌, Czy 1) fa cyaa जलमभिमन्ता वा पाययेत्‌। waa च मुख प्रसवो भवति | inet 2 otter 9 aya cay षएडविोति BIS GIs: | WaT: स्वकः १९७ हेशमासानुषित्वासौ जननोजठरे सुखम्‌ | निगख्छतु सुखं जोवो जननो चापि जोवतु ॥ दति पैराणमन्त्णापि जलाभिमन्वणं काश्चमिति कचित्‌। पुरुषं इवा भयमादितो शत्याद्यारण्यकं ठष्दारण्यकथ्च aay इति सुखप्रसवविधानम्‌। अध AAR | प्रयोगपारिजाते afar: | शरुता जातं पिता FR सचेलं स्नानमाचरेत्‌ | मनुः | प्राङ्ाभिवहेनान्पुंसो जातकग विधोयते | ated छदनम्‌ | हेमाद्रौ THAT: | TAMAR काय्यं जातक यधाविषधि। देवादतोतः काल्चेदतोत TAR भवेत्‌ It काण्णाजिनिः। प्रादु पुश्चपुच्ो ग्रहणे चन्द्रसूर्ययोः । चात्वानन्तरमाकोयान्‌ पितन्‌ wea तपयेत्‌ ॥ एच्ताख्वमन््रकं काय्यम्‌ | वूष्णोमेताः क्रिया; wtut विवाहइसु समन््रक इयः | १६ विधागपा रिजत ददं राज्रावपि ATTA पुच्चलकनि याभ्य अब्धी मपि कारयेत्‌+ दूति व्यासीक्षः। दच्च जननानन्तरभेब कारम्‌ | न जातैथटिवदशोचापगमे | जातमाग्रकुमारस्य जातकर्म विधोयते | स्तनप्राशनतः पूव्यं नाभिकत्तनतोऽपि वा॥ इति वेजवापोक्ञेः | एतेन मैमित्तिकमपि we जातैटिवदभौचान्ते न काय्येमिति गम्यते! जाते कुमारे पिवतृणामामोदात्‌ ge तदह रिति eras | अत्र यादमामेन Sat वा कायम्‌ | प्ामश्राहेन रेखा वा पितृणां खादमाचरेत्‌ | HAMS न TAY THT ब्राद्मशेष्बपि ॥ इत्यादित्यपुराणोक्तैः | quanta gata ae हेव वुहिमान्‌। UTA FAA THAT RATT At दूति waa | ee जातकर्म लननाभौचे मरणागौचे च काय्यमिलयक्षं मिता श्रायाम्‌ | तधाच प्रजापतिः| —* ———— - —_— 1 ee ee ea + ofa कारपैदिबष cuaqufafa क-पुलक्षपाठः। प्रथमः Mae: | २६९ AVN तु समुत्पन्ने Grea यदा way । कर्सस्तातकालिको दिः पूरव्वा्ौचेन gett ॥ केचित्तु | VAN मध्ये तु YAM यदा waz | भशोचापगमे काय्य जातकर्म यधाविधि । इति समृतिसङ्गहोकमुलाशौचमध्ये चेत्‌ gaan तदा लदशौचाप- गमे MAR कारयमित्यादः। खत्यथसारे चेवभेवो क्म्‌» । यावन्न छिद्यते नालं तावन्नाप्रोति सूतकम्‌ | faa नाले ततः पञ्चालृतकन्तु विधोयतत | दुष्टकालेऽपि कुर्व्वीत जातक यथाविधि ।॥ दुष्टकालेऽपि विधानान्नात भरगोचादिदोषः। wa सर्व्वत्र जात- कर्मनामकरणादौ कान्तातिक्रभेश कालान्तरे क्रियमारे नच्क्रा- द्यादरः BTA: | देशकानलोपघाताद्येः कालातिक्रमणं afte श्रनन्तगीज्येन्दुसिते तत्काय्ये चोत्तरायणे | इति areata: | | मुख्यालामे विधिक्नेन विधिचिग्ः wares: | नसचतिथिलम्नानां विचार्येवं पुनः पुनः ॥ इति ठहस्यत्यक्ेथ | पी 1 त्‌ सन्यधसारे 9 fran om sla ग-पुशङढे gis; 5 ३९० विधानपारिशत ACUTE BUT | मदुभुवचरक्षिप्रमष्वेषामुदयेऽपि च| गुरौ WH वाध RS TAA FATA FF कायमिति शेषः| सृहादिलक्षणमपि तेनेवोक्गम्‌ | रोहिख्युत्तरभं fat गिरिशमूलैन््रोरगादाङणं fad afiafeingeaatarat तु साधारणम्‌ | उग्रं पूव्वमघान्तकं मृदुगति लाष्रान्यमेश्रं at fayarfanierafena: ga: ससंत्राफलम्‌ # शतो: ्रततारका | इति जातककविधानम्‌ | भध प्रकारान्तरेण सुतकिधन्भविभेषकथनम्‌। GAR WAR चापि सन्याकगम न Taz | मनसोक्चारयेगन्ान्‌ प्राणायामविवलिंतान्‌ + प्राणायामाश्मनसापि नोषारयेदित्यधेः | समां खानं त्यजन्‌ विप्रः सष्ाहाच्छुदरतांब्रजैव्‌ | तस्नात्लानख्च Gary सूतक्षेऽपि न घन््जेत्‌ | [कनक त 79 १ त 1 Se re त ete en ee Oe SE $ यदपि ूतकिषषाशां २४८ एषे nett हर्त, तथापि वे तवादे विधिव BE पनरष एद्रिताः, इष्यते च संरहोतुरौहशो (red: | NaN: सवक.) , ङ 6 ‹ शिवविण्णुचंनं chat जपञ्चाग्निपरिग्रहम्‌ 1 Rana gata ara: शएहिमवाप्रयात्‌ । शश्यादो FARA | aanifafe ae होमं यावञ्जोवं समाचरेत्‌ । न त्यजेत्ृते चापि त्यजन्‌ TET दिजः | ोमोऽत्र BA: | Cla ae F कत्तव्य शष्कात्रेन फतेन ar) WAA इावयेत्स्मात्तं तदभावे RATHAT ॥ दति कात्यायनवचनात्‌ | भक्तं व्रोद्यादि, aarad aware, हावयेदन्येनेत्ययंः | सूत समनुप्राप्ते BTS कमम कथं भवेत्‌ | fuaad चरुं होममसगोत्रेण कारयेत । दति aiqaata: चरुः यालोपाकः sana feafa विन्रानण्वर श्राह । वै खदेवसु भन्येनापि न कायः, “fam: स्यात्तके नित्यं बे्ठटेवविव नित" इति सब्बर्तौकेः। भत्र WATT सन्ध्या काय्य | ध्याता मानसो सभ्या कुशवारिविवज्जिता। इति वचनात्‌ | पेठोनसिसु भत्र मन््ोच्चारणमप्याह | सूतके afacay जलान्ञलिं प्र्षिष्य प्रद्तिणोक्षत्य सूं ध्यायन्‌ दिग्भ्या नमस्कुखादिति | AOR विधानपारिजातै Was WAT कुर््याग्रायायामममन्कम्‌ | तथा माज्नमन्वालं ATA AMAT A गायत्रीं Wagar सूर्ग्यायाष्यं निवेदयेत्‌ | भाजनन्तुनवा कार्यम पश्थानंन चेव fx y ति च भारहाजः। WAT AT | सन्ध्यां पच्च महायन्नाव्रिज्ं afar च। AAT हापयेत्तेषां दशान्ते पुनः क्रिया ॥ त क्ये भरशोचमध्ये, दापयेत्‌ त्यजत्‌ । खतिक वेधल्ञानादि। Way सुहृत्तमप्यप्रयतो न स्यादिति वचनादशख्श्यखर्भनादौ शौचस्य खक्षतिसाध्यतल्ात्दयं ज्ञानादिकं कत्तव्य, मूनोकर्गादि- निभित्तागोचे इस्तप्रत्ालनादिवत्‌ । एवं भोजनायितलात्‌ प्राणाइल्यादिः च कत्तव्यम्‌। एवञ्च KATIA array गौचमम्पादकतया खानादिकं नेमित्तिका्कलात्र व्यवधायकम्‌, तएव पूक्लतानां न पुनः करणम्‌ | तथाच जाबालः | कम्ममध्येतु यः कथिदूयदि स्यादशचि्रः | खात्वा कश्च पुनः कुर्यादन्यथा विफलं भषेत्‌ । यन्नपाश्चऽपि । दानं प्रतिग्रहो होमः खाध्यायः fran च। प्रतपिष्क्रियावन्नं सूतकं विनिवरते। ® पाशाय साह Waa ‘wie: vaifeaca : प्रथमः Waa: | 292 श्रशुचिदेवपितृषिनामानि च न ateay । दूति वचनन्तु विश्णुनामातिरिक्षपरम्‌ | न ठेशनियमम्तत्र न कालनियमम्तथा | नोच्छिष्टादौ निषेधोऽस्ति विष्णोनामनि qed ॥ दति वचनात्‌ । अभिवादयेदित्यनुद्ठन्तो शङ्क: | नाश्चिनं जपत्र देवपिटठका्थं aafater | नारदोऽपि । अथ सूतकिनः पूजां वश्चाम्यागमचोदिताम्‌। art नित्यश्च निवच्यमानस्याक्रिययातु & | वाद्यपूजाक्रभेणेव ध्यानयोगेन पूजयेत्‌ । यदा कामो न चेत्कतामो नित्यं पूव्ववदाचरेत्‌ ॥ नित्यञ्चाशचिकत्तव्यं प्रेततपणादि, कामो क्ततादटशसङ््पः | भन्यत्रापि। जपो टेवा्चनविधिः कार्यो दोत्ताज्वितनेरः। नास्ति पापं यतम्तेषां सूतकं वा यतात्मनाम्‌ ॥ प्रतएव मन्तय्रहणदिने तथाविधा प्रतिन्ना राघवभट्रेन लिखिता, यधा | at प्राणपरित्यागः शिरसो वापि कत्तंनम्‌। न तनभ्यच्यं Yala भगवन्तं विलोचनम्‌ ॥ दति । भपूजित शिवे yar प्रासादाषटगतं जपेत्‌ श्रिलोचनमित्यनत्र ्रधोक्षजमिति केचित्‌ asta | २९४ विघानपारिजातै यत्त | यदि mega wim न TTT | मनो हि सत्बैलन्त॒नां सव्बदेव शचि स्मृतम्‌ I दूति वचनं त्मबोचचारादय गौचपरं मन्तमैदपरं वा । अन्यत्रापि, agfaal शुचिवीपि गच्छंस्तिष्ठन्‌ खपन्रपि | मन्दैकश्नरणो विद्ागनसेव सदाभ्यसेत्‌ । मरोचिष्। लवणे मधुमांसे च पुष्पमूलफलेषु च | शाककाष्टटणेष्वषु दधिसखपिःपयःसु च ॥ तेलौषध्यजिने चेव पक्तापक्ते ATT | पश्येषु चैव aay नाशौचं मृतसूतके ॥ पक्षं waa शक्ललाजादि, woe तरण्डुलादि। पण्येषु चेतिं षएृथगभिधानान्तेषु श्रगौचिना दत्तेष्वपि न दोषः | मानसमप्यशुचोति मानसोऽपि जननमरणयोरनध्याय इति च बोधायनः | दति सूतकिधन्मविशेषविधानम्‌। भथ रातिसूक्जपविघानम्‌, मश्च सदाचाराद्मप्तं तदपि शान्ति कजपपू AAT | शान्तिसूक्रानि यथा ऋज्विधाने। प्रधमः स्वकः | ROR परानोभद्रोयश्मायु्ं aaea| aia fa: | मुमूर्षुरपि जेतहोषंमयुरवाघ्रुयात्‌ ॥ तधा | खस्यायं जपेत्रितयं प्रति प्रातः शएचिदहिजः | एतत्खसत्यथनं पुण्यं सव्वकल्मपना गनम्‌ | Que ज्नातिनशेव गच्छन्तमनुमन्वयेत्‌ । afe पन्थामिति, प्रो खम्तिमान्‌ ब्रजतेऽध्वनि। WALT WA दन्द्रागनो|| इत्ये तान्सततं जपत्‌ ॥ A AATAAY aaa ay | न रक्षोभ्यो न भूतेभ्यो व्याधिभ्यो न भयं भवेत्‌ । इति। TaT | अआनोभद्रीयं ७१ TS प्रदथिंतम्‌। eu; षडनींरुरुनः ava faazare इह वोरयध्वम्‌। महाह प्रभया मा तनुनिनारधाम feat सोम tng | इत्यादिकम्‌ ऊष्वदोयत्रह्मकममपि श्यम्‌ | अहोमृच मगरधं गयं च व्वश्यातरग्रं aad 4 ताम्‌ । प्यतपाणिः शरणं aay afa संवापरेचभयं मौ भन्‌ | कगयेदिव्रह्मकर्बि। स्वस्ति पन्यामनु वरेन सृच्याचन्द्रमसाविव। पमददताप्रत। जानता awaale | ण्पदिब्रह्मकगपि। भम्बतोः परारथन्तयते तं पृच्छन्ति वची युजा। अभ्यार तं यम।केत्‌ं य एवैद्सिति त्र भत्‌ । कम्वेद्परिशिे। गत्र Caifaam (० पृहे प्रदर्ितम्‌। १७९ विधानपारिजाते जपदप्रतिरथं qa सव्वंवित्रनिवारणम्‌ । ` अनुदोति खस््ययनं जपेत निग्तत्रतः ॥ इति शान्तिसूक्तानि। अध राजिस यधा ऋरणिधानें। रातिं प्रपद्येत सदा शचिशोणत्रतो fafa | यं कामयेत न पुनजायेयभिति योनिषु | सहस्रललवो मनसा जपेद्राचोति मानवः | wegen फलमभिहितम्‌ | ufaga जपन्नेव तं कालं पतिपद्यते । न योनिं पुनरायाति सर्व्वपापैः प्रमृते । oefa अथ राव्रिसूक्तानि। तानि च भलल्ाक्ञिख्यन्ते | रात्रोत्यष्टशच॑स्य रा विसूत ख(१०म,१२७स्‌ ,) सौभर: कुशिक- ऋषो रात्रौ देवता गायतो च्छन्दः रातिसुक्ञजपे विनियोगः । TAMA दायतो पुरुत्रा देव्यक्षभिः । विष्ठा ufa faaisfaa i १॥ sant रमत्या निवतो देग्युहतः। ज्योतिषा बाघे तमः॥२॥ निरुखसारमरछतोषसं देग्यायतो । wie हासते तमः ॥ ३॥ arial Wa यम्या वयं faa यामन्न विद्दि aa न वसतिं वयः ॥ ४ ॥ ~ ~ -- ~न ~ == य कलं ufagaa इति ग-पुशके पाठः, सच ठन्दोभङ्ादयुक्तः। प्रधमः स्वकः | Roo निग्रामासो wfraq निपदन्तो faufa: | निष्छेनासिदयिनः ॥ ५॥ यावया SH ठकं यवय स्तन AA । पथानः सुतरा भव । ६ ॥ उपमा पेपिशत्तमः aU व्यक्ञमख्ित | उष ऋणेव यातय ॥ ॐ ॥ ou a aT इवाकरं हयोष्व दुहितदिवः। दाविस्तोमं न जिग्युषे ॥ र ॥ भारातिपाधिवमित्यादिकं परिशिष्टमपि पठनीयम्‌ | तच्च यधा | भारात्िपाधिवं रजः पितुरप्रायि धामभिः। दिवः सदांसि हहतीवितिष्ठस wad वर्तते तमः । येते राति saws युक्तासो नवतिनेव। अशोतिः संलष्टा उतो & सप्तसप्ततिः | ufa प्रपद्ये जननीं सन्वेभूतनिवैश्रनोम्‌ | भद्रां भगवतो कृष्णां fare जगतो निशाम्‌ ॥ संवेशनों संयमनो ग्रहनक्त्रमालिनोम्‌ | प्रपत्रोऽदं frat रात्रिं भद्रे पारमथोमहि। भद्रे पारमणशोमहि ॐ नमः। (ग्बेदपरिशिषटे ।) वेदान्तराध्यायिभिसु खस्वेदे प्रसिष्ठानि nifmanufa- स॒ङ्ञानि पठनोयानि न्यायसाम्यात्‌ | sfa विधानपारिजात रावरिसूकजपविधानम्‌ | २७८ दविधानपारिजातं अध बालसम्बन्धोनि विधानानि) lS खन्दसू संवादे | MAA उवाच | केन कम्मविपा$न बालानां जायते गदः# | जातमाव्राख्यपत्यानि न पापं परिङुव्वते ॥ आहारसेव निद्रा च रुदितं हास्यमेव च। खाभाविकमिदं देव क्म चेषां षडानन ॥ कम्णसत्वस्य करणातकधं पापं TATA | पापं विना कथं व्याधिः पोडयत्यखिलाज्च्छशून्‌ ॥ तषां कर्मफलं किंवा मातापितरु कश्मजम्‌ । स्कन्द्‌ उवाच | येन कर्मविपाकेन गिशूनां जायते गदः | aaa कथयिधामि vera दिवाकर | VARA रावणो नाम TAM रा्से्वरः खसारस्तस्य ACY इादगास्न्महाभयाः। ताभिः क्षतं तपो घोरं सव्वलोकभयप्रदम्‌ | पौडतं ताभिरखिलं जगत्तोत्रतपोषलात्‌ | रुदरस्वाराधितस्ताभिम्तपक्षा तोव्रतजसा। प्रसन्नो भूतवान्देवस्ताभ्य एवं वरं ददौ | a ~ — eee - = ——— i * गद्‌ sar Bafa 7-Jas TV: | प्रथमः स्तवकः! २.9९. धरो रुद्र उवाच | वरदोऽहं वराहौभ्यो FU रजनोचराः | qura भविता we प्राणिनां देहसम्भवम्‌ * ॥ वसास्द्ांसमेटोऽखिमन्नाश्क्रामकं सदा | एवमुक्ते महादवे पुनम्ता जसुरन्नसा ॥ देहि देवैश aa at जोवताभमेव nye | तच्छ्रत्वा वचनं तासां चुकोप UAT: | BIE उवाच | ब्रह्मव॑शसमुद्ुनास्तपोहदिपरायगः | तत्कथं ब्रह्मघाताय चेतो a: परिवत्तते | राक्षस्य ऊचुः | यदि प्रसन्नो भगवान्द्दालम्मप्परियं शिवः, सन्बषामपि बालानां azar afata नः॥ VWI उवाच) यासो निगामुखेऽश्राति बालं गति qaat | प्रसूतिसभयेऽभ्यङ्गःन कराति warea: | नग्ना निद्राति रात्रौ या निष्यत्रसुरता सतो, तस्या बालं fea मासे वषं वापि fanaa: 1 राद तु feat माषे वषं ata faataat | VEIT म्रसादेन TUATHA; | —_ ay as - | — ` वयः | + मृतप्रारयदइषममिति -पुम्पके पाठः| विधानपारिजातै हितीये मोहिनी नाम सुनन्दा Gs TAA | चतु पूतना नाम पश्चमे द्यासुरो तथा । षष्टे तु रेवतो माम बालं WATT सत्वरम्‌ | सप्तमे शकुनो ata wea च पिशाचिका। देवता पाशिनो नाम Wary नवमे शिशम्‌। महामार तु दशमे कालिर्ककादशे तथा ॥ erent भामिनो देवो पोडाकरणतत्परा | gang कुरुध्वं भोः पोड़ां बाल कविग्रह ॥ प्राकनो दिवसे मारे वषे वापि एथक्‌ एथक्‌ । निमित्ते सति गह्ञोष्वं Tal J न कदाचन ॥। qa बलिदानं ये विधास्यन्ति यथाविधिः | तेषान्तु बालकान्‌ युयं सन्तुष्टा; परिमुच्चत । एवं लब्धवराः स्वाः पोडयन्ति faye हि ताः t अथ दिनमासाब्ददेवतापोाशमनविधानम्‌ | nan दिवसे मासे वषं देवो विमोचनो | सद्रप्रसादादासादय Tai Varia बालकान्‌ I तस्यास्तु जायते पोडा faqat तोत्रवेदना। MALY प्रथमं तावव्रे्ररोगम्ततः पदम्‌ ॥ ere eee 1 ee A ae १1 क रेण # सुनन्द तु इत्यत अनन्दा तु दति ग-पुन्तकर पाठः| यचाविचि sas अद्धि परमिति क-पुतके Ge; | प्रथमः स्तवकः | रे न wzatfa स्तनं feat वाज्िरात्यन्तिको भवेत्‌ | afe वक्नाति वैगेन दन्तान्दन्तैदशत्यलम्‌ | इलं प्रजायते ater विमोचन्या दिवाकर । तस्याः पूजां प्रवच्यामि बालानां शान्तिकारिशोम्‌ ॥ करवो रक्षपुष्याणि चम्दनं रक्तमुत्तमम्‌ | way भिवनिन्भाख्यं सविखदलसुत्तम म्‌ | दोपासु पञ्च विन्नेयास्तथा पश्व पोलिकाः। मुष्टिका: पश्च विक्नया ध्वजाः पञ्च सुपोतकाः॥ ताम्बुलवोटिकाः पञ्च पूगोफलसमन्विता; । CAAT लभक्तसु प्रोक्तः WATS AAT tt रावे नूतने urs नियं सवमेव aq | ततस्तु YAMPA नद्या उभयतो BIT tt निदध्यात्तत्र तां धोमान्‌ पौतवसखपरोहताम्‌" | पोतसूबोपवोताश्च पूजयेडक्तिमाव्ररः ॥ पूर्व्वोक्ञेरेव सम्भारगन्धधपादिभिर्वधः। वच्यमाशेन AAT प्राथयेत्तां समाहितः ॥ WAG यथा| ॐ नमो (भगे) भक्षवस्सले विमोचनि खहा । श्रमं मन्त्रं समुचाय्यं Vat पूजां प्रकल्पयेत्‌ | auifand भन्यसिञ्च्छरावे पृत्तलो निधैया। wafaq नल +~ = जकन os आ — — * wa) इत्यत्र aafafafa a-gaa पाठः| + परहतासिनयत्र भाषत्वाद्रीघभाव्र, | २८२ विधानपारिजाते गन्धादिसम्भार इति । केषाञ्चिखते रकस्िव्रेषेति। एक ए नेता भवति | पूजाक्रमम्त । प॒त्तलिक्रामादौ mua निधाय तत्पुरतः सबं गन्धादि. सम्भारं fafaa तत्रवोपचारात्रिधाय पञ्च पक्ठवामेकोक्षत्य वालकाङ्ापामाल्लंनेन मातरं निःसाथ नोराजनं विधाय aaa WHAT UNM नेता नयेश्मन्तमुचारयब्रिति। तथाच | जम्बास्मोडुस्रा्ठलवटानां TATA | UAH WU: SYRIA Tet बालस्य स व्रजत्‌ kt > विधानपारिलाते वश्छमापेन wae प्रतिपच समाहितः AAG | | राक्षसि तं म्रहाभागी बालं सुश्च शुभानने, सेमं कुर जगत्यस्मिञच्छोमभना भव रेवति | sfa aay waar welts afaaretz | CUT TAR तश्च VANS TITHE: | ग्रामादुत्तरती Vt रेवत्य बलिमाहरत्‌ | एवग्मणान्तिमायथाति बालपोडा प्रभाकर । इति षष्ठदिनमासाश्दविधानम्‌ | भथ सप्तमदिनमासाब्दविधानम्‌ | सप्तमे च दिने चेव ara वर्षे दिवाकर, शकुनो नाम Sara बालं णह्वाति दारुणा । ज्वरस्तु प्रथमं तावच्छिरोरोगस्ततः परम्‌ | प्रलापच्ातिसारः स्याहान्तिराल्यन्तिको भवत्‌ | श्र्थोनिमोलनश्चापि गाव्रकम्पोऽपि aa | aa शान्तिं प्रवच्यामि शकुनो प्रीतिवर्चनाम्‌ ॥ रतचन्दनलिपाङ्गीं पूव्ववत्पुत्तलोह्न ताम्‌ | AMAA: पुष्यः पूजयेदयब्रतः चिः ॥ धूपलु TIS: श्रेयान्‌ Stor: पश प्रकौर्तिताः | पोलिका afeat: पञ्च कत्तव्यासु सुशोभनाः ॥ ~ ५ = ~ नन ~= ~~ ~~ “~ ~^ = जो क तिज ere Ree यकद दक # Wee यत्र प्रदोषे इति ग-पुत्तक as: | प्रथमः सवक. | २८९. नेषेदयमोदनं aft: प्ररूतितरयसम्ितम्‌# | तण्डलानां YRS HAYA प्रकल्ययेत्‌ | ॐ नमः uquarfa विशालवदने fra | aay वलिभेनं लं बालं सुश्च qua | इत्यु च्चाथ ततो धौमान्‌ बलिं निभि समाहरत्‌ | efaui दिशमाचित्य विधाय पञ्लवक्रियाम्‌॥ ward विधाने तु चिरा सुरसत्तम | । व्याधिमुक्तो भवेदालो ara काय्या विचारणा ॥ दूति सप्तमदिनमासाव्दविधानम्‌ | अथ अर्टमदिनमासाब्दविधानम्‌। अधाटम दिने मासे वषं देवो पिशाविका। पौडयत्येव बालन्तु ज्वरच्छटि ललाटजैः ॥ नेतपोडाङ्गसद्योचो द्रद्रोगश्षाभिजायते | BY तत्र natant येन तुष्येत्िशाचिका। प्रकुयाच्च विरावन्तु गान्ति बालात्तिहारिणम्‌ | पून्ववत्पत्तलोष्घत्वा शरावे सत्रिवेशयेत्‌ ॥ Talay dara zat तां शिशुना सह । चन्दननानुलिप्ताङ्ं खेतपुष्यः प्रपूजयेत्‌ ॥ ध्वजाः सप्त समाख्यातास्तावत्यः पालिकाः Ban: | afearatfa वित्चेया हरिद्राङ्गाः शमाः स्मृताः । — — = ~ = "~~ ॥ ति | [नि es oe 1 — श वि) । # सुहितं nga मतमिति ग-पशङे पढ. | 27 Reo विधानपारिजात पौतवरेम Tae सुभरेणापि भुसंसछतः | विजयाचुणंधुपोऽभ्र wate: लप्रकौर्तितः ॥ दोपाश्क् तेनेव पूरयित्वा नियोजयेत्‌ | प्रखतितयभक्ञस्य wars fagaa: ॥ नैवेदं HATA देव्ये तस्यै न संशयः । साम्बुलच् सकपूरं पिशा तु प्रदापयेत्‌ । शक्धा च दक्िशा as eat तकरोतये zz | TAA AAT सवमेव विधौयते | aay | ॐ नमः स््वभूतैशि शोभने लं formas | afagaqdaa लरितं सुश्च वालकम्‌ ॥ यथा पूव तधा काग्था पञ्चपल्नवसत्करिया | त्रिरात्रं रजनोहन्तौ* पूवे ग्रामादहिः fata | wage विधानेऽश्िवोगशान्तिः प्रजायते ॥ दति भर्टमदिनमासाष्दविधानम्‌ | भथ नवमदिनमासाब्टविधानम्‌ | नवमे दिषसे मासे ad चैव प्रभाकर | देवता पिनो नाम बालार्ति करते शम्‌ ॥ ae fag varia समासेन दिवाकर | उ्वरन्डरिय से पोडा gets नेवरयोसतथा ॥ # "= - = «5 - == ee ee ee ee i — torn aeeeanieen # onl cay gia efa कपड़े Ts: | प्रधमः स्तवकः | २८ तल्नंनोमध्यमायोगमग्राभ्यां कुरुपे अथम्‌ I अव्रत्यागेऽपि सन्तोषो सुखगन्धोऽभिजायते ॥ तत्र शानि प्रव्खामि पाथिनोप्रोतये रषे । qaaquaipar शरावे सन्निषेशयेत्‌ ॥ WRIT संवोतां शक्तसूत्रेण वै्टिताम्‌ | qarsagua मन्दारादयः सुगन्धिभिः । TATA चनसारेण गुलं चन्दनम पयेत्‌ ॥ घनसारः HUT । दशाङ्कधुपो धुपोऽत्र ततो दोपान्‌ MATA । नववासप्तवा पूपाः पोलिकावा नवेव च ॥ तावत्यो afenraa saree विशेषतः | नवप्रतिमानेन AWHSATAAF ॥ घ्रा MT aaa नेदं परिकल्पयेत्‌ । ग्रामाददहिमेध्यरातर पञ्चमे प्रसिपेदलिम्‌॥ एतावता विधानेन रोगसुक्षो भवेच्छिशुः | पञ्चानां पल्नवाना च विदध्यात्पव्वषत्करियाम्‌ ॥ दति नवमदिनमासाब्दविधानम्‌ | ay दशमदिनमासाब्ददिधानम्‌ । दशमे दिवसे मासे aa चापि दिवाकर) शक्तिरव्र महामारो राश्षसो घोरङूपिणो ॥ waaay ज्वरं शूलं विदधाति दिवानिय्म्‌ । विष्टम्भ कुरतेऽत्यन्तं दिद्धाकासमतिच्चयम्‌॥ २९२ विधानपारिजाते aan: शान्ति प्रवच्यामि बालानां हितकाम्यया, पूव्ववत्यत्तलोष्ठत्वा शरावे स्रिवेशयेत्‌ | सखापयेकरितो वारा चन्दनेनानुलेपयेत्‌ | पोतवस््ेण संवेश्च पुष्पमाखोपशोभिताम्‌। दग्रा waa ae महामार्ये प्रकल्ययेत्‌ | tary पञ्च विन्नेयास्तावत्यः ्ोरषाटिकाः ॥ AoA: पञ्च वं शस्ता ध्वजाः TY सुशोभनाः | ded सपिंषा भक्तं तण्डलानाञ्च पौष्कलम्‌ ॥ AIAG न्यसेत्ततर WUT सुमनोहरम्‌ | ताम्बलसहितं भानो efaarafeaaar ॥ द्िणा्धं नवं ae रजतं वाथ शक्तितः# | uma: पञ्चभियुक्तं बलिं aad समपयेत्‌ | मध्यराव्रादव्तौणं बलिं कुग्यादिनत्रयम्‌ | efani दिशमायित्य प्रक्िपेव्रगराददहिः | स्तोबेणामेन AAG वच्यमाएन ते मया ॥ VAT | ॐ नमो caauifa रक्तपद्मनिभानने | रत्रोष्ठदशने रकमहामारो महाभये | महावले महाकाये महाभयनिवारकै | अनन बलिदानेन तुष्टा भव शमानने ॥ ==> == -~ _— ee नमि e ay शित saa बाद्यशक्रित इति a-gaad qa; | { भडानारो CUS Faas YRATAA: | प्रधमः स्तवकः | व्याधिना पोडतं बालं रक्त मे परमेषखरि । दूति मन्तं समुच्ाथ vad वलिसुपादरेत्‌ | कषेमाय बालकानां fe नात्र कार्या विचारणा। इति दशमरिनमासाब्टविधानम्‌ | एकादशदिनमासाब्द विधानम्‌ | एकादशे दिने are वषं चापि दिवाकर | कालिका नाम Sara तत्योडा जायत शिशोः a TY प्रथमं तावषदरोगस्तदनन्तरम्‌ | मुखशोषो महाग्लानिस्ततः स्याचिन्तविन्मः॥ रोदनं सव्बगाच्राणि कम्पन्ते च पुनः पुनः | aa शान्ति प्रवच्यामि बालानां हितकाम्यया | पूव्ववत्पुत्तलोङ्कत्रा शरावे सत्रिवेशयेत्‌ | गङ्गगतोयेन संस्नाप्य चन्दननानुलेपयेत्‌ ॥ करवोरस्य FRY पूजयेद्रदरोदलेः | धूपयेत्पुच्चकेभेख सपनि कसषपः । वचालशुन वयैव PATA: ससल कः | aug पञ्चभिः aa ag नौराजयेत्त ताम्‌ ॥ नैवेद्यं पायसं चोरं ष्टिकास्तिलमादकाः। श्रपूपा सुटिकाः Great: पञ्च पञ्च प्रकल्पयेत्‌ ॥ ध्वजाश्च पञ्च विन्नयाः शरावे सन्बभेव aq | ae en 2 क 1 १ 11) ea re भि जिः ee ~~~ ee — ति । * wagaafcay लणनफरंदिति क ख-पुककयोः पाठः) RER २३९४ विधानपारिजातै निैश्य सकलं दैव्यं कालिकायै निषैदथेत्‌ + मन्तेणामेन BATA वश्यमाशेन ते मया ॥ मनो यथा| ॐ नमो धोरङूपाये विकटे deena | त्राहि सब्बजगदाचि बालं ay बलिभ्रिये ॥ एवंविधं विधिं कुरयात्यब्ववत्यज्ञवक्रियाम्‌ | बलि; प्रदोषसमये arareferaay वहिः | निधेयो मन्तमुश्चाय नरेण च सहेतिना॥ सरैतिना सखद्विनेत्यथः। दति एकादशदिनमासाब्द्विधानम्‌। भथ हादशदिनमासाब्दविधानम्‌। wien दिवसे मासे वषे चेव दिवाकर | भामिनो नाम देग्यत्र पोहयत्यनिं fag ॥ Wet रं प्रकु दद्रोगन्तदनन्तरम्‌ | कासं खासमतोशारं प्रलापं ज॒म्भणन्तधा | कम्पन्ते सत्रगात्राणि तथा wey Haat: | CH नानाप्रकार चिशूनां जायते गदः॥ aa शानत प्रवश्यामि बालानां हितकारिणौम्‌ । GARTH PAT शरावे सब्रिवे शयेत्‌ | गन्धपुष्यादता धुपा stare विविधाः ख्यताः | ate fafawgra भाभिन्े परिकस्पयेत्‌ ५ वषः TS ध्वजाः सूतव्रमोदनं पयसाचितम्‌। प्रचमः स्वकः | २८५ ore अपूपः पायसं Wt वरटिकाभिख संयुतम्‌ ॥ Aad AURA सश््याकाले निशामुखे | ग्रामादुत्तरतो देशे afeta बलिं faay ॥ ca पश्चदिनेषेव awa रोगसुक्गये । AAUAT GANG मन्तयेवलव्बतो बलिम्‌ | wait यथा । & बलिं णाग बालस्य व्याधोन्‌ संहर संहर । पश्चवक्ताप्रसादेन प्रसत्रा भव भामिनि। vag विघानेऽख्िन्‌ वालकः चेममाप्रुयात्‌ | द्यं ते कथितं qa शान्तिहल्लयजातकम्‌ । अनुहितेन येन स्याहालानां दुःखमोचनम्‌ | इति योस्कन्दपुराणि स्कन्दमूर्य॑संवादे ब्रह्मयामनसंवादितं प्रथमदिनमासाब्दादिदहादशदिनमासाब्दपय्यन्त वालपौडाशमनविधानं समाप्तम्‌ | भध प्रकारान्तरेण रावणोकतं बालपोडाशमनविधानम्‌ | दशाननमतं AG बालानां सुखकारकम्‌; | अथ प्रथमे | ware प्रथमे दिते ATS वंवा बानं Wala मातानन्दा Te nnn क्क Date a enna # geaafags sqaicalala म-पलकं Us: | २९६ विधानणरिजातै तया ख्डोतमातस्य शिशोवद्छामि लक्षणम्‌ | ज्वर wae tfed cra कदिरतिसारो गाचरसदो चोऽरुचि स्तनपाने एते wafer | बलिं तस्याः प्रव्यामि येन सम्पद्यते सुखम्‌ | नदा उभयतोरतो मदभानोय पूव्ववत्पुत्तलोङ्कत्वा ware सूत्राभ्यां वेषटयिला गन्धपुष्यादिभिरभ्यच्यं प्रखतण्डलस्यौदः दधिगुडमिथितम्‌ पच्च पोलिका: दोपहयं ध्वजव्यं शरावे दत्त बालं wate विजयाधुपेन धूपयित्वा पञ्चपक्ञवेः संस्नाप्य वक्ः mda मन्तरेण बलिं ददात्‌ | ॐ नमो रावणाय मातनन्दे बलिं VE शह बालं मुञ्च मुर स्वाहेति aay बलिमभिमन्ता ्रपराहे प्रटोषसम्येवा दिन चयमेव ग्रामादिः gaat fefn gata मन्तसुच्वारयन्‌ af Tq | एवं Aa सुखौ बालः सम्पयैत न चान्यथा । sfa waa बलिः | we हितोये। अधास्य feata दिने ara वषं वा बालं णह्ाति सुनन्द नाम माता। तया ग्होतमात्रस्य प्रथमं जायते ज्वरः । अरुचिन्दिहस्तपादादिसहोचो रोदनमतिसारो दुर्बललवम्‌ | सुनन्दाग्टहोतमा त्र ण द्येतङ्वति लक्षणम्‌ | —_—= ~~~ ~~~ - [हि 1 el # WIG Cas सावयति प्राठो युक्त, STAG तधा दभ्रनात्‌। प्रथमः सवक; | २९७ ¦ बलिं ताः प्रवद्यामि येन सम्पद्यते gaz ॥ [ yaal war पोतवस्नाद्रिना संवेश्य खस्तिकादशकं लिख्य as तां निधाय सुगन्धपुष्यादिभिरभ्यच्यं पूरप्रख- Yea दधिगुडसभ्मिश्रं we पोलिका टोपदयं waaay” निधाय प चपक्ञवेबालं प्रोच्य सृगन्धधुपेन धुपयितल्वा--अ रावणाय सुनन्दे मातबेलिं ह्न ख्ह् वालं सुश्च सुश्च 1 इति aaw Wade प्रदोषसमये वा उत्तरतो बलिं a gaye? सुखौ वालः सम्पदोत न चान्यथा । afar दितोये | प्रथ Tata | भथ sala दिने are वर्षे वा पूतना नाम माता warfar 1सम्‌ । तया WHIAATIA प्रथमं जायते BAT: | THIET: कण्ठशोषः प्रलापोऽतिषारो Tere | तया खषोतमात्रस्य waxafa लक्षणम्‌ | बलिं तस्याः प्रवच्यामि येन सम्पद्यते सुखम्‌ | व्ववत्‌ yaa क्त्वा पौतवस््ेणाबैच्य गन्धपुष्या दिभिरभ्यश्य खसम्बिततण्डलोदनं दधिगुहसश्िश्रं पीलिकापञ्चकं सुशटिका- wa दोपत्रयं ध्वजचतुष्टयं तिलचृशे्च शरावे निधाय पञ्च हव्बालाहगनि सम्भज्य ate सलंरसधुपेम धूपयिला च-- ० सर्ववरधुपेन इत्यब द्ाङ्धुपनेति Tyas पाठः| JS Rec विधानपारिजात ॐ नमो रावणाय पूतमे मातबलिं ण्न eH वालं FT मुच खारति aay ufwatat दभि qaite काले fre विं हरेत्‌ | इति ata | भध WAU | ware aqu feat are वषे वा शुखमण्डिका नाम्‌ माता बालकं WATLA | तया खहोतमाशरख्य प्रथमं जायते OAT: | गाचसष्ोघो afer: वासः कासन्डहिंरतिसारो दुबशलश्ेति शक्षणानि wafer | बलिं तस्याः प्रवद्यामि येन सम्पद्यते सुखम्‌ | पूर्ववत्‌ geet wer पौतवस््रेणावेश्च गन्धपुष्पादिभिरम्यथं प्रखतण्लोदनं दधिगुडुतं पोलिकाः पश्च मुष्टिका: पञ्च दोप. इयं ध्वजचतुश्टयञ्च शरावे निधाय बालं प्रोष्य दथाङ्ेन धुपेन धूपयिल्ा-ॐ नमो रावणाय सुखम र्डिक मातर्बलिं ZH VA बालं सुश्च मुर Sea wae efaquai fefa qatware बलिं इरेत्‌ | इति चतुथे । अथ पश्चमे | अधास्य पश्चमे दिवसे मासे aa वा बालं wwf विष्ठालो नाम माता। AMAT ATTICA गाभसषोच भ्राहारा- ग्रहणमतिसारण्डरीं रोदनख्ति। प्रिधम. . सवकः |. ९९९. वलिं तस्याः प्रवयामि येन सम्पद्यते सुखम्‌ | > तृ पुल्लं war पौोतवस्रेणावैष्च गन्धादिभिरभ्यष्यं बालं awa: सश्ुज्य विजयाधुपेन धुपयित्वा-ॐ नमो राव- य विषालि mai ewan वालं qaqa खाति nae center दधिगुगुतं en पोलिका ध्वजचतुष्टय् Was निधाय ufawrerte पष्राचं बलिं हरेत्‌ | इति पश्चमे | मध षष्ठ | ware षष्ठे feat माके वर्षे वा बालं awifa शक्नो ma माता। तदृ्होतचिद्वानि यथा-उ्वरादिस्तपद्‌- धह्ोचोऽतिखारः कासो Fanta । बलिं तस्याः प्रवश्चामि येन सम्पद्यते सुखम्‌ | ृष्यवत्‌ WR लत्वा wate गन्धादिभिरम्यश्यं प्रखतण्ड - Gea पोलिकादशकं freed goed awa शराय निधाय बालं पक्षवेमालंयितवा grata धूपयिवा-ॐ नमो वाय शकुनि मातवलिं गह we वालं मुच सुख खाहेति ay पञ्चिमदिभि fact बलिं हरेत्‌ | दूति ae | भथ BAe | ware सप्तमे दिवसे मासे वषे वा बालं wartfa yaar गी = wee ee * पड्मिवानिदयेत्र भवितु ga, sienna असननामसात्‌ | Roe विघानपारिजात नाम माता । तदृग्छहोतचिडक यथा--श्वरादि पूव्ववत्पोतवरंता च| बलिं तस्याः प्रवच्ामि येन. सम्पद्यते सुखम्‌ | पूववत्‌ gael क्त्वा गन्धादिना सम्ूच्य गुमिखोदनम्‌ जालिका घारिकाचेव पोलिकाः पूरिकारधा | सारिका एवपक्षास्च शरावे सत्रिवैश्येत्‌ ॥ ध्वअत्रयं दोपपञ्चकच्च) ततो बालं पहनवै माल्जंयित्वा विजयेन धूपेन धुपयिता--ॐ नमो रावणाय सुखनानाममातबेलिं गहन ह बालं FY सुश्च asa मन्तेण पयिमदिभि वलिं जिराज्रं हरेत्‌| इति सप्तमे | भथ अष्टमे) भधास्याषटमै दिने ae वषे वा बालं aera कुलिका नाम माता। तदृग्डहोतचिड्क पूथ्ववत्‌ । बलिस्तस्या यधा | FAA पुत्तलीं कला वद्नादिना संवेश्य afer west दधि- मियं पच्च पोलिकास्तिलचुणम्‌ सषोरिकाः पूरिका्यैव दोपकहयभेव च| aaat मुष्टिका एरण्डिका उरिकौदनं# qefafadt avrg शरावे निधाय बालं abe पन्नवमाल्यिला दथाङ्कधूपेन धुप- re a 1 । क = भन क ee = णो =, णी ग्न क "1 फ उरि Mare, ददति यख ahi: | प्रचमः VaR: 4 Re? चिल्ला च -ॐ नमो रावणाय कुलिक मातलिं we wa बालं मश्व मुच्च खाहेति मन्त्रेण दत्िणदिथि पञ्चरात्रं वलिं wig | TASS | भथ नवमे। ware नवभे दिवसे मासे वत्तं वा वालं हात भाकिका नाम माता । तद्ग्टहोतचिड्कं safe पूव्ववत्‌ पोलवणता wt तस्या बलियधा | yaa grat कत्वा वस्रादिना संवेश्य गन्धादिभिरभ्यश्य भोदनं दधिमिगरं पश्च पोलिकास्तिलवुणं सङुलिकाः पपटिका- ued ्वजचतुषटयश्च शरावे निधाय बालं सश््ाज्ं धूपयित्वा च --& नमो रावणाय wifes मातर्बलिं we we बालं सुश्च मुच खाहति aay उन्तरदिगि जिरात्रं वलिं हरत्‌ । दति नवम | भथ देशमे। भधास्य दशमे दिवसे मासे वपे वा बालं ग्टह्वाति र्वतो नाम माता | तद्ग्डहोतलकयं ज्चरादि पूव्ववत्‌ अतिसारः वेषा कर्डशोषो रोदनश्चेति । बलिं तस्याः प्रवद्यामि येन सम्पद्यते सुखम्‌ | पूव्ववत्‌ पुल कला वसरेणावेच्य गन्धपुष्यादिभिरभ्यश्य पूणं प्खतण्डलोदनं efugefafad तिलचुणं पञ्च पोलिका दण एकरा दोपदयं ष्वजब्रयश्च शरावे निधाय पञ्चप्वर्बालं समोख्य विजयेन धूपन धूपयिला-ॐ नमो रावणाय रवति मातवलिं ०९ विधागपारिलाते IE WE बालं सुश्च मुश्च खारेति aa पचिमदिभि पपरा सन््यायां वा बलिं इरेचिरान्रम्‌। इति दशमे। भध एकादशे | ware qaren दिवसे मासै वपे वा बाणं waite पिष्छशिका नाम माता। तया व्होतमा्रस्य IT: शोष जायते | रक्ष्य सवते विष्ठा मुषं शलश्च, जायते ॥ सोदग्ति सब्वगाज्राणि ्राहारञ्च म रोचते | छर्दिः प्रलापश्च रोदनश् पुनः पुनः । पिच्छलिकाख्होतस्य श्चेतद्धवति क्षणम्‌ बलि तस्याः प्रवश्यामि येन सम्पद्यते सुखम्‌ ॥ पूयवत्‌ पस्तौ wet पोतवस््ेण संवे्य गन्धादिना anew पूरथप्रखमितोदनं दधिगुुसन्धि्रं पोलिका; पूरिका घाटिका- वटकाः पञ्च पश्च तिलचुरं दोपदयं ष्वजश्रय् शरावे निधाय -पश्चपन्वैर्वालं ward विजयधूपेन धूपयित्वा-ॐ नमो राव- शाय पिच्छलिके मातवलिं wae वालं सुख qe खाहेति aay efeui दिश्रमाजित्य अपराह्ने प्रदोषे वा एकां रारि बलिं इरेत्‌ । इति एकादशे | 0) 1 गोष ०. कचिपएल (मिति क-ग्‌-पशकमः पाः, स च न्दीमद्राडुपेवितः। NaN: Vee: | yee अध tes | अथास्य हादे दिवसे ara ad वा वालं auf पिष्पलो नाम माता । | तया WHITATAA प्रथमं जायते VAT: | ओष जायते तश्मातलकम्मो वेवश्यभेव च ॥ कुशिशलं प्रजायेत रोदनख् पुनः gare | wyefe: प्रलाप श्वासद्ेव निरन्तरम्‌ ॥ पिष्यश्याक्रान्तमाजस्य एतद्भवति लच्णम्‌ | बलिं तस्याः प्रवश्यामि येन सम्पद्यते सुखम्‌ | नथा उभयकूलतो Bafana तया पुत्तलिका कृता पोत- aay संवेश्य गन्ध पुष्यादिभिरभ्यश पूणप्रस्यौदनं दधिगुहसन्धिं fear: पश्च freed घारिकायं शकरा विटपपशर grange wad दोपपञ्चकख्छ शरावे निधाय बालं समोख्य पश्च पल्व- माज्लयित्वा विजयधुपेन धूपयित्वा च--ॐ नमो Tawa पिष्यलि मातर्बलिं zw UN बालं सुश्च सुश्च स्वाहेति मन्त gamit fefa gate काले fre वलिं इरेत्‌ | एवङ्कृते विधानेऽस्मिन्‌ बालरागः प्रशाम्यति | वश्यं नात्र GST! Wass वचो यथा ॥ इति विधानमालोक्षं बालस्य प्रथमदिनाद्यवधि हादश्रदिन- मासाव्दपयन्तं शान्तिविधानं समाप्म्‌ | कनाम ce ~ ~~~ ene ee » 93m पुनरित निरलरमिति उपने Gra: | ३०४ विधानपारिजातै भथ षष्ठोपूजमदिधामम्‌ । यथा बालतन्े | उत्पव्रस्य तु AAMAS वा पश्चमे दिनै | fags जश्नदा ष्ठो Sat जोवन्तिका तथा ॥ were पूजनोयास्ता गन्धपुष्यादिदानतः# | भपूजिता ता देव्यः कुमारं पोडयन्लम्‌ ॥ कुह मेमाथ गन्धेन FATA प्रकल्पयेत्‌ | पोठे वाच्चतपुच्ादौ पुरुषाः WATT: | स्त्रियश्च पानं gaat aqui निशां पराम्‌ | zy धुपाननिदोपेख संयुतं कारयेत्ततः ॥ सषपान्‌ Weal दयादइलिदयञ्च पुष्कलः | faire are दक्तिणादिकमययेत्‌ | तत्रादौ सविनायकगौग्योदिमाढकापूजां विधाय Tate पूजयेहेवों ata मातरं गिरिम्‌ देवीं षष्ठो गिरिं मन्यानमन्दरं मन्यानमन्दरोऽसोति मन्व fayTq ` ` eee 1 eee => = = veh ee, # श्च aniqaa Zara: | ale तु BAUR yan यदा waz | कतं लात्काखिकौ gig: पू्याषोचादिशष्यति । vin वदनात्‌ ows पुज्जजनोति ग्रदकात्‌ पितुटवाश्ौचाभावः। इति maa । † PNG द्यत्र sada इति ग-पृ लके ws: | प्रधमः स्तवकः | मातरो यथा | गौरौ पद्मा Wal मेधा सावित्रौ विजया जया | देवसेना GUT खाद मातरो लोकमातरः | शान्तिः पष्टिधैतिसलुष्टिरा देवतया सड ॥ ततः | ॐ भ्रायाहि वरदे दवि माषष्ोतिविग्ुते । शक्गिभिः सह बालं मे रच जागरवासरे ॥ ति मन्वेण षष्ठीं देवोमाषाद्- श्रजिसत्वं सन्बदेवानां लोकानां हितकारिणो | मातबालमिमं रल मशाषषठि ममोऽसु ते | ति AAT षोडशोपचारे पूजयेत्‌ | हिरण्यवस्र शय्यादि यथाविन्तं प्रदापयेत्‌ । दति wat ततो देवीं wat सम्प्राधयेब्ररः | मन्तेण वश्यमाेन सब्ब रिष्टनिह स्ये ॥ HAZ | Hage यधा स्कन्दः firwa thera: पुरा । तथा ममाप्ययं वालः षष्टिक रचयता नमः Il दति aay तां देवीं विक्ने्ादोन्‌ प्रणम्य च | अन्येऽपि arama: सनि, तैचवषया- SRST महाभाग SAITAMA | प्रसादात्तव दिदे fat stag & fag: 0 (एतद कावधेवः परष्हे ZEA: |) 39 २०१ १०६ विधानपारिजाते गोतवादित्रनिर्घौषेसतां रातिं जागट्याबरः ॥ एवं विधानं थः शात्‌ Teal नरोत्तमः १ चिरायुभविता तस्य firgats विचारणा ॥ दति बालतन्ौक्तं षष्ठोपूजनविधानं समाप्तम्‌ | प्रयोगपारिजावे तु ATS || सूतिकावासनिलया srer नाम देवताः, तासां यागनिभिकते तु शुदिजेशनि कीर्तिता a तधा। प्रथमे दिवसे ष्टे दशमे चैव सन्वैदा | तरिधाशोचं न gala qaa gaan | दद्यात्तु प्रथमे हेम षष्टठसप्तमयोरपि । बलिदानन्तु द्मे Wa र्नं प्रशस्यते | मावंख्डेयख \ | रत्तणोया तथा षष्ठोनिश्ा as fata | रात्रौ जागरणं कायमन्र दानं तथा बलिः ॥ परुषाः WARS ठृत्यगोतेख योषितः | रातौ जामरणं कुथुदथम्याच्चैव सूतके ॥ दति ना TL oN meen मान्य on, जननो सव्वेमूतानां बालानाच्च विशेषतः | नाराथशोखद्पेख बालं प रच समदा ॥ मूतप्रेतपि चैभ्यो डाकिनौयोगिनौषु च | मतेब रच बालं मी wigs पद्वगेषु qh प्रथमः सवक । 8०७ दूतिक्षारदखयाप्यानि द्रव्याणि यथा. AAS TTT । भन्यम्बुपश्ूल्ये च. frat सूतिकगग्डहे । प्रयोपशस्र्रुषलभूतिसषंपवल्निते ॥ अगुप्रविश्य जातन्तु अपद्रत्यामसभवम्‌ । लण्‌ प्रसविनो बालं. तत्रैवोल्छजति fea ॥ Sr HAA नामः सुघोरा पिशिताशना, तस्याः AAG काय्य यत्रतः सककारे | श्डागः युपोऽपि तस्येव उपश्ितल्लात्‌ । दति; प्रयोगपरिजा तोकं षष्ठोपूजनविधानम्‌ । अध सूतिकाज्ञानम्‌। यथः ज्योतिः श्न | करेन्द्रयाम्यानिलधासवान्य- मेचन्दवाश्िघ्रुवभेऽद्धिः पुंसाम्‌ | तिधावरिक्ते शभममामनन्ति परसूतिषकिगिज्ञानविधिं सुनोन्द्राः ॥ करो स्ताः इन्द्रो ज्येष्ठा भनिलः खातो. Tangara we र्वतो ॥ इति afaararagy ti १०द विधानपारिजाते भथ नामकरणम्‌ | awata: | erent ene चापि जश्मतो दिवे qe | Wren विंशतौ चेव हवि वणंतः क्रमात्‌ ॥ UTTER: । भषन्धेकादशे aaa | भविथ्यपुराणेऽपि | नामधेयं दशम्यान्तु Hei मासि केचन | अटादेऽहनि तथा aca मनोषिशः ॥ कात्यायनसूजेऽपि। दशम्यासुल्ाप्य ब्राह्मणान्‌ भोजयित्वा पिता नाम करो. तोति। दशम्यासुयाप्य varenshs नाम कुर्यादिति तदयाख्यानम्‌, भगोचापगमै नामधेयमिति विष्णुकः । ्रा्ललायनणश्यपरिशिष्टेऽपि | जननादशरात्र DE WATT संवत्सरे वा नामकरश्‌- मिति। व्युष्टे Tae | ज्योतिनिवबन्पे गगः । # हविं sar दारिदधे एति कम्पसे Ts: | प्रधमः स्तवकः | ३०९. भ्रमासंक्राल्तिविष्यादो प्राप्तकालेऽपि नाचरेत्‌ । गभाधानादिक्ाणि शमे काले समाचरेत्‌ | गोधर | मिश्रादित्यमघोत्तराशतभिषक्खातोधनिष्टाष्युत- प्राजजेणाखिशश्ाहृपौष्णदिनमक्ञव्प्येषु राशो खरे । fai पञ्चदशो विहाय नवमीं शदेऽष्टमे भागव- भाचार्ययारृतपादभागदिवशे मामानि gatfeast: we मनुः | भान्तं ब्राह्मणस्य Beara चचियस्यतु P वेश्य FRIAR शुद्रस्य प्रेष्यसंयुतम्‌ | समृ तिसङ्कहे । कछष्योऽनन्तोऽचयुतचक्रौ बेकुखोऽथ जनाहनः । उपेन्द्रो यज्ञपुरुषो वामसुदेवस्तथा हरिः | योगोशः पुण्डरोकाक्तो मासनामान्यनुक्रमात्‌ ॥ सोऽत्र मागणोर्षादिः। तथा शिष्टाचारदशनात्‌ | तक्मासनाम प्रधमं दद्यासम्बुध्य चेव fe | देवालयगजाण्वानां surat वापिकूपयीः ॥ सर्व्बापगानां पुखानां fase योषितां sary | [0 01 त ee षरे — ee = ~ ~~ ~ ——_ ~ 8. 1 — # Waagarad वाजिडहतासमेते qaqzanag सत्मु बेन््रखतेष्‌ । feafafasaa® तत्वलाचारतो वा एभदिनितिथियोगै माम कयाप्रशनम्‌ ॥ दति w elfqaraq | २११ विधानपारिजाते काव्यानाश्च HANS पणादोनाच् सवशः । रालप्रसादवसतनां aera विधित । नास्तत्रमपि नाम कायम्‌। भभिवादनोयच्च समोचेत त्माता- पितरौ विद्यातामोपनयनादित्याश्लायनसूब्ात्‌। तश्च न्॑तत- पादाद्यक्षरं कुखादिति परिशिष्टे । ante व्यावहारिकं नाम कुयादिति तन्वक्षारः। कात्यायनसु)। erat at घोषवदाद्यन्तरखं दोघाभिनिष्ठानं ad कुथात्र तदितमयुजाश्रमाकारान्तं fed afed wi ATU वयम Urea गुप्तं वेश्यस्य दासं Gre इति। दौ दिमात्रम्‌ भ्रभिनिष्ठानो fram: छतं seat यथा विश्वम्भर इत्यादि | भरयुजात्तरमयुग्माक्षरं यथा यशोदा Katie, भ्रयुग्दान्तं स्नोणामिति गोभिलोक्तः। मनुः | सोणा qed विखष्टाधं मनोहरम्‌ | माह्कल्यं दोर्षवर्णन्तमाभोव्वदाभिधानवत्‌ ॥ बालनामकरणं fara कन्द्रपश्चनवमखितसोम्ये | व्रायषष्टस्मधिषठितपाप जोवशक्रथ्भिसोम्यदिनेषु ॥ इति च नारार्थणपहतो | दति नामकरण्विधानं समाप्तम्‌ | प्रधमः स्तवकः) ११६ भरन्धस्यानि विधानानि मया सङ्कथितानि च । परोपक्ञत्यै faya तेन प्रोशातु सन्बदः | विधानपारिजाकेऽस्मिन्‌ पञ्चस्तवकसंयुते# | समासिमागात्‌ग' प्रथमो गुच्छो विष्णोरतुग्रहात्‌ ॥ अम्बा भागोरथौो यस्य नागदेवः पिता qt: | केनानम्तेन वित्तैः प्रथमः स्तवको गतः ॥ ति श्रोमत्परमवेदिकनागदेवभटहस्‌तुना सक्षल विदव्नम- कछ्पापाज्रमूतेन ओोमदनन्तमभटरेन विरवत विधानपारिजाताभिषे निवे प्रथमः स्तवकः TATE: | # द्शारसवकान्विवे इति ग-पृुतके as: | + समास wy दति कन्पुलके a: | अघ हितौयः सवकं प्रारभ्यते। ana दुष्टमश्श्रादिजननशान्तिविधानानि प्रीचन्ते। लानि च जननाभौचोत्तरकाल एव कन्तेव्यानि सङ्गतिकलात्‌# । जगतो दादशाहे षा इत्यादि वद्छमाण्वचननिचयात्‌ शचि RAHAT | अथ नक्षत्रदेवता: AA | यथा रत्नमालायाम्‌ | aut दस्रयमागिधाढशथिनः शर्व्ोऽदितिवाक्पतिः कटूजः पितरो भगोऽग्मरवो तष्टा हयो मारुतः | दनदराग्नो तध मित्र इन्द्रनि्छतो तोयच्च विश्वे विधि गोविन्दौ वसवोऽम्बुपाजचरणाहिन्र्षपूषाभिधाः ॥ इति | भानामोश्चा नचव्राणामधिदेवताः भरखियमादयः भखिन्यादिः क्रमेण वोहव्यासे च श्टाविंशतिसंख्याकाः भभिजितोऽपि नच्चव्रमध्ये परिगणितलात्‌। एतानि जनननिमित्तशान्ति- विधानानि नामकरणपू्यं कर्तव्यानि नैमित्तिकलात्‌ । दृ्टनक्षत्रजातानां शान्ति ज्ञत्वा विधानतः | हादरेकादशे वाहि नाम कुखान्ततः परम्‌ | दति quate शान्तिविधानात्परं नामकरणमिति कचित्‌ | हादशेकादपे waa सन्धिराषंः। यदा तु बडुनिमिसषसम्पातः स्तदा प्रतिनिमित्तं नेमित्तिकमिति anata सन्बोखेव मेमिन्नि- Oe eee a meee = e arfanaifens awaaifefa पाठो gm: | feata: wean: | ३११ कानि aretha | यथा भ्रमावाखायां च्येष्ठामकषत्र व्यतोपातादोौ जातस्य भमावाच्यादिशान्तिः क्रियते तत्र क्रमस्वैच्छिकः। यदा तन्वेरैव कार्याणि कर्चादोनमेकलत्‌। कुमाथा प्रपि एतत्‌ काय न्यायसाम्यात्‌, सुतः सृता वैत्यादिवश्यमाणवचनाश्च | qa तावत्‌ सवारिषटशान्तिसाधारणत्वाहोमुखजननशान्ि- ` विधानमादावभिधौयते | तथाच प्रयोगपारिजाते गगः । प्रणिपत्य रविं ae प्राय्ित्तमभुसखररन्‌ । स््बारिष्टदिनाश्ाय aga ज्योतिरणषै | faafce सुतारे मावरिष्टे तथेव च । प्रायचिन्त. तदा कर््यान्तच्तदोषोपश्रान्तये ॥ पूषाण्िनोर्गरौ सपे warfare । UY WAY जातस्य कुय्याद्रोजननं तधा ॥ पूषा रेवती भ्रष्िनो प्रसि गुरः पुष्यः सपः भर्चेषा मघा प्रसिष्ठा faut a vat wast मूलं प्रसिहम्‌ | एषु नक्षत्रेषु MAGE: | एवमुतरत्रापि Zeay । तत्र इतिकन्तव्यतामाद | जक वा fara शमे वारे एमे fea | छलाभ्यज्गादिकं सम हाला रपूव्वकम्‌ ॥ गोमयेनोपलिष्याथ हस्यशानभागकञे | Uys कर्णिकायुक्षं रजोभिः सेतवणे वीः | Aarts रजोभिस्तण्ड़लादिपिरटरित्धः। 40 ॥ ~क = = = नार विधानपारिजात aretaa विनिरिष्ड यथाविन्तादेशारतः। AAU AWA THI प्रसारयेत्‌ | खापयिलया fing ततर पुनः EI वैटयेत्‌ । age तमवाक्पादं तिलगभेगतं भिम्‌ ॥ मोमुखं दर्शयिलाध पुनजीतन्त॒ MAST | विणणुरयोनिमितिसूक्े न+ गव्येन जरपयेच्छिश्म्‌ ॥ गवामङ्गेषु AAUP गवामङ्गषु Tay | विष्णोः येष्ठेन मन्तश गोप्रसूतन्तु बालकम्‌ | प्राचार्य समादाय TATA ददे्तदा। माता जघनग्यभागखया शिष्मानोय तरुखात्‌ | ततः पित्रे तदा दद्यात्ततो ATH प्रदापयेत्‌ । wa साप्य पितास्याध gas मुखमोच्येत्‌ ॥ TT Maat दधि सपि संयुतम्‌ | श्रापोदिष्ठादिभिमन््रमिषिरत्ततः fry । afa चाघ्राय तं ga ama तदा पिता। श्रङ्गादङ्काल्लश्मवसि इदयादभिजायसे # १०२९ पष्ट दिन । गक्रामङ्कषु तिष्ठनि yanifa agen | यद्मात्तद्मा्छिवं मे aifey Ms परत्रच॥ ऋगवैदिव्रह्महषोचि। fawl: गेहेन ste Gat नायां गवौन्ाम्‌ | quid पचम दमे मासि ant खाहा॥ कमवेदिव्रह्मक्मचि। ५८ प nafad: | aa: स्तवक्षः | रामं. वे पुत्रनामासि स जोव शरदः शतम्‌ t मूर्ंनि facanta तं fad खापयेत्ततः ॥ GUTS वाचयेत्पवाद्राद्मरवेदपारगेः। ददिद्रायाथ विप्राय तां गां array दापयेत्‌ ॥ मोवस्रखणधान्धागि दष्छादकादितः क्रमात्‌ | यथाशक्ति धनं दद्याद्राह्मशेभ्यस्तदा पिता । wWatfea: सू््यादिग्रहेभ्य इत्यः | ततो होमं wala MATS marae: | उक्षैखमादिकद्रला चाज्यभागाग्तमाहरेत्‌ ॥ होमख्वेशानदिग्मागे धान्योपरि घटं शभम्‌ । पञ्चगव्यं घटे wre तिलं aa विनििपैत्‌ 1 शोरटूमकषा कांच पश्चरत्रानि निचिपत्‌ । कोरदुमकषायाः पञ्चपञ्ञवाः TERT CATT: | बस्त्रयुरमेन dere मन्धादिभिरथाश्चयेत्‌ | विष्णं वरकमभ्यश प्रतिमायां विधानतः ॥ यत इन््रादिभिमन्वैः+ gat खष्टाभिमन्रयेत्‌। दपिमष्वाज्ययुकेन होमं कुष्यादिधानतः । यत न्द्र VAG ततो नी अभवं afy मचवन्डग्धि तवं तत्र afafafafen विबधो afes २१५ (FH. ९१म्‌, LWA) ३१६ विधानपारिजाै aratfesta तिनिश & सोम इत्यथ | तदिष्णोः परमं पदम्‌ भक्तोभ्यां तेऽथ सूक्त ॥ ऋम्भिराभिः प्रत्यचञ्च अष्टाविं्तिसंख्यया । भगक्तथाषटसंख्यं वा दधिमध्वाज्यसंयुतम्‌ ॥ भादिलादिग्रहणाश्च होमं कुय्यास्षमन्धकम्‌ | azarae विश्ुर्योनिमित्यादय ऋग्वेदे प्रसहाः । दधिमष्वाज्य- amafa | भ्रव भावै कप्रत्ययः तथाच दधिमध्वाज्यमेकोज्ञत्य होमेदिव्य्थः। भ्रध्याहारस्यान्धायलात्‌। Wary खष्टम्‌ | दूति विधानपारिजाते गोमुखप्रसवथान्तिविधानम्‌ । TAA सखष्टप्रयोगः | OH काले भस्य अरसुकनस्त्रोत्यत्तिसूवितारिषटटनिरसनशरा शौ परभे्वरपरत्यये गोसुखप्रसवं करिष्ये दति सहृरप्य गणेशं सम्पूज्य ATTA ण्यात्‌ । तत भावाय; पूषाश्विनोरित्या- दिषु नक्षत्रेषु जातश्य गोजननङ्कता - ज कर्ते वा fared qt वारे शमे fea | ललाभ्यङ्गादिकं सने ग्टहालङ्ारपूव्वकम्‌। MAINA हस्य शानभागकै ॥ + ~ ~~~ a ST SS LT ET व Ro We प्रदग्रिताभिः। + HUA सोमो sadenfaria tara | afd च famnuamay faataen: | (१म. २९य्‌, २०ब्‌ I) सूत्रमिदं ५५ पे प्रदर्भितम्‌। ++ हितोयः स्तवकः | २१७ पजं कणिकायुक्णं रजोभिः TTA: | arate विनिक्षिष्येति i इहेशानमागखपङ्जमध्ये यथाशि ately निच्धिष्य Fy qu निधाय qa caret ware: तत्र तिलान्‌ विकौ्ं qd mad fag निधाय wate qo acfaar शिश्ुसमोपे गोमुख- मानोय प्रसवं भावयिल्ला विष्णोतुंकमिति qaas मिलितेन प्रञ्चगव्यन शिरं ज्ञापयिला- विष्णुर्योनिं कल्पयतु ल्ट रूपाणि पिंशतु | आतिष्ठत प्रजापतिर्धाता गभं दधातु तै। (१० १८४स्‌, १ऋक्‌ |) गमं पहि सिनोवालि mi afe acafa , गभं तै अ्रश्िनौ देवावाधत्तां पृष्करखजा ft (१०, १८४स्‌, रक |) हिरख्ययो श्ररणो यं निमथतो afer | तं ते गभं हवामहे ena मासि सूते arer | (१०म, (eee, wat) नेजमेष परापत BYR: पुनरापत | TS मे पुतच्तकामाये गभंमापेहि यः एुमान्‌ खा A यथेयं एथिवो मद्युत्ताना गभमादपे । एवं तं गभंमाधेहि दशमे मासि सूते । विष्णोः येष्ठेन रूपण Wei नायं गवोन्याम्‌ | erential 2 a © ५५ TB प्रदरितैष। ११८ विधानपारिजात पुमांसं पचमाधेहि दशमे मासि सूतवे ॥ वि्शुर्योनिमिति vat लष्टा ऋषिविंशुर्ेवता भगुष्टप छन्द पञ्चगव्येन चिशोरभिषैके विनिवोगः। इति ofa fede: गवामङ्गेषु तिष्ठन्ति भुवनानि चतुरह | यस्मात्तस्नाच्छ्विं भे स्यादि लोके wey च॥ गावो मे चाग्रतः सन्तु गावो मे सन्तु पृष्ठतः । गावो मे wes सन्तु गवां मध्ये वसाग्यहम्‌ | इति पौराणमन्वाभ्याश्च अभिषेकः ara: | frat: बरेषठनेत्यस्य तवष्टा ऋषिविष्णुदेवता ward न्दः ara fagerat विनियोगः | विष्णोः ea ete wai नायां गवोन्धाम्‌ । quid gaarufe दशमे मासि qaa | ततो माता बालं fax ear | aa ararat बालं fra ara प्रदापयेत्‌ | we संखाप्य तं पिता तश्ुखमोचयेत्‌ | पश्चगव्यन बालमभिषिषेत्‌ । aay fe ot एति ठचस्य सिश्ुदोप छऋषिरापो श्वता aaa च्छन्दः शि गोरभिषिक्े विनियोगः | wat fe et मयोभुवः 2 | यो a: शिवतमो रसः; । २। AGT भ्र गमामवः। 2 | ततः पिता भङ्गादङ्गादिति सौत्रमन्स्य हिरण्यगभ ऋषिर्धाता देवता भ्रतुषटप्‌ छन्दः गि एमूहन्यवत्रा् विनियोगः | दितोयः स्तवकः । ३१९ शङ्गगदङ्गासम्भवलसि ददयथादभिजायसे। आला बै पुच्चनामासि ख जोव शरदः शतम्‌ ॥ wit way तिरवघ्रायमाढश्स्त SAT भस्य गोसुखप्रसवाख्य - me: पुण्यां भवन्तो FT La तान्‌ तहाचयिलला गा- ्ाचाशाय eat ग्रप्रोत्यये waa गोवस्खणेधान्धानि cat धथाशक्ति भूयसीं efaut दद्यात्‌ | तत भावार्यौऽग्निं ग्रहां प्रतिष्ठाप्य अन्वाधानं कुयात्‌ । त्र प्रधानं विष्णुं सक्त्‌ यक्छहणम्‌ भट विशतिसंख्यया वा एवि मष्वाज्यदष्येण नवग्रहांयाज्यद्रव्येण ae शेषेण खिष्टक्लत- भित्यान्यभागान्तं कत्वा भम्नरोशान्यां gua संखाप्य at awa तिलान्‌ aly क्षोरहुमकषायान्‌ पञ्च रत्नानि च afer वस्त्रयुग्मेन सब्डाय पूणंपाज्ोपरि तदिष्णोरिति मन्त्रेण विष्शुप्रतिमां तच्छा यामोतिश वरुणप्रतिमा्चाभ्यश्य कुम्भं WET वश्छमाणमन्तान्‌ जपेत्‌ | | ga wefa wat कणपुच्च ऋषिः इन्द्रो वातो zat gare छन्दः जपे विनियोगः | ॐ यत इन्दर भयामहे ततो नो Was ary | मघवचव्छग्धि तव तत्र जतिभिविदिषो विधो जदहि॥ (GH, ९१स्‌, (Ra |) QR EE ee # wer यानि ge ane qafena | येना पतिभ्य zat धने डते यैन खखमाविध ॥ (FH. ११, शकक. |) ३२० विधानपारिजात लं हि राधस्मते राधसो महः सषयस्यासि विधतः | तंला ad मघवत्रिन्द्र fara: सुतावन्तो vara? (TA, ९१स्‌, १४कक्‌ |) दन्दः ASA FAB ATAT Al ata | सनो रतिषदरमं स मध्यमं स पात्‌ पातुनः YT tt (SH, ६१स्‌, (ues |) ae, पञ्लादधरादुत्तरात्‌ पुर we निपाहि fava: | भ्रारे भसत्‌ RUE दव्यं भयमारे ईतोरदेवीः ॥ | (SR, ६१स्‌, १६कऋक्‌ |) WATT शः ख इन्दर ATS Ut F 7; | विष्ठा च नो जरितृन्‌ सत्पते wet दिवा ame cia: ॥ (प्म, ६१स्‌, १७अऋक्‌ ।) प्रभङ्ग शूरो मघवा तुबोमघः सश्विन्नो बोधाय कम्‌ | उभाते बाह हृषणा शतक्रतो fa at वचं भिभिक्षतुः। (SH, ९१स्‌, १८ऋक्‌ |) Vane: कल शमभिमन्रयेव्‌ | ततो मिलितदधिमध्वाच्येहौमं gary) तत्र मन्वाः- आपोहिष्टेति तिष्णां सिन्युदोप भ्राग्बरोष wet भाषो देवता गायत्रो छन्दः होमे विनियोगः श्रापोदडहिष्ठा मयो भुवः। १। यो a: शिवतमा रषः | २। तस्मा भर गमामवः।२। दितोयः स्तवकः t ३२९१ अषु भे cae भेधातिथिक्रषिरापो देवतानुष्ुप्‌ छन्दः होमे नियोगः । Sag मे सोमो भत्रवोदन्तविश्वानि मेषा अग्निं विश्वशम्भुवम्‌ ॥ (१०म, ९स्‌, QA |) Tey Us न AA तदिष्णोरित्यस्य भेधातिथिक्रषिर्विष्णुटेवता ara छन्दः होमे विनियीगः। तदिष्णोः परमं पदं सदा पश्यन्ति सुरयः | दिवव चक्षुराततम्‌ ॥ (ta, २२्‌, २ऋक्‌ ।) विष्णवे इदं न aa | अ्लोभ्यां ते इति cat fase कषियंच्छहा देवतानुषटुप्‌ छन्दः होमे विनियोगः | अक्ोभ्यां ते नासिकाभ्यां कर्णाभ्यां हुवुकादधि। यच्छं weet मस्तिष्काल्निद्राया विदद्ामि तै ॥ (RoW, १६२, १कक्‌ |) गोवाभ्यस्त उशिहभ्यः कौकसाभ्यो भनुक्यात्‌ | यद्यं दोषखयमधसाभ्यां वादुभ्यां विष्टानि ते। (१०म, Cera, र्कक्‌ |) भान्तेभ्यसते गुदाभ्यो वनिष्टोंदयादधि | यद्यं मतल्नाभ्यां यक्त ्राशिभ्यो विदष्टामिते। (१०म, १६२य्‌, ३ेऋक्‌| उरुभ्यां ते अष्टोवद्धयां पाणिभ्यां प्रपदाभ्याम्‌ | 41 ३९१ विधानपारिजीते amy What माषदाद्गएससो विहामि ते। (१०, १९२य्‌, ४कक्‌।) मिहनाहनं करणाक्ञोमभ्यस्ते नखेभ्यः | rey सब्बस्मादामभस्समिदं विहठद्ामि तै a (१०, १९२य्‌, UWA |) शरद्रादङ्गान्लोको Atel जातं परव्वणि पव्वणि । यद्य सन्बस्मादामनस्तमिदं विहषामि तै ॥ (१०म, C424, ६ ऋक्‌) GREY दं न AA | भआदित्यादिग्रहाणा् होमं कुगखांस्समन्तरकम्‌ । ग्रहाणाञ्च होमं दधिमध्वान्यसंयुतं कुथादित्यन्वथः। ततः खिष्ट्ञदादिद्टोमरेषं समापयेत्‌ | तत भराचा््यादिभ्यो efaat eur aarafa ब्राह्मशान्‌ भोजयेत्‌ | दति गर्गो गोमुखप्रसवविधानं समाप्तम्‌ | भथ छष्णचतुह योशान्तिविधानम्‌ | WRT सुखासोनं aa मुनिवरं शभम्‌ | नमर्छेत्याय प्रच्छ शौनको मुनिसत्तमः ॥ शान्िकन्माणि सब्बाणि तत्तो जानाम्यहं पुरा । अघुना योतुमिष्छामि क्रष्णपत्े चतुद | जननस्य फलं तस्यां कोशं मुनिपुङ्गव । दितौयः सवक | गगं उवाच HUTT चतुदश्यां wea: षदधं फलम्‌ | चतुदेगोचच षडभागां Fateret एमं खलम्‌ ॥ श्शघटिकामक एको AMAT Wet भामः शभः | हितोये पितरं हन्ति ead मातरन्तथा | चतुय मातुलं हन्ति पश्चमे वंशनाशकः ॥ षष्ठे सु धनहानिः स्यादाने वंशना शनम्‌ | तस्मासब्बप्रयतेन शान्तिं कुखीदिधानतः ॥ Tea वरथेचोम्मन्‌ पु्तदारसमन्वितः। खकश्चनिरतं शान्तं योतय. षेदपारगम्‌ । Waa Tay सन्बैलच्मसमन्वितम्‌ ्रह्माणसृत्िजसचैव खस्तिवाचनपूरववंकम्‌ । रुद्रोऽधिदेवता तस्याः कर्षमाज्रसुव सतः | aeulea वा कु्योदिन्तयातरविवल्निंतः | प्रतिमां कारयेष्छम्भोः सब्बलचणसंयुताम्‌ ॥ अधिदेवता प्रधानदेवतेत्य्धंः | षम च समासोनं करदाभयपाणिनम्‌ | शएवस्फटिकषङ्मथं तमा र्याम्बरान्वितम्‌ | जेयग्ब गेन मन्ते ण+ परजां Falfearaa: | अभयेन पणते इत्यभयपाणौ तम्‌ | खापयेशतुरः कुम्भांचतुर्िश यथाक्रमम्‌ | = er es eee. ५ -* , SRG यजामहे Tale see ge Ima RXR ३१४ विधानपारिजातै पखतोधंजलोपेतान्‌ धान्धस्योपरि विन्धरसेत्‌ ॥ तन्मध्ये यापयेत्कम्भं शतच्छिदरसमन्धितम्‌ | UIT पञ्च कलसाः खाप्याः पश्चामताचिताः॥ पश्चादतच्च रत्रानि पश्चलक्‌ पञ्चपन्नवान्‌ | पश्चधान्यं५ YATE Te विं निच्तिपेत्‌ | शतौषधानि fafera शेतवस्तेच वषट्‌ | सुरभोणि च पुष्माणि maria परिषैष्टयेत्‌ ॥ सब्बे समुद्राः सरितस्तोर्धा नि जलदा नदाः । भायान्तु यजमानस्य दुरितस्षयकारकाः ॥ प्रावाद्य वारुरमन्दैरमेन च विधानतः | दपं म वरुषितयनया्ः MATA तथा ॥ त्वं नो भग्ने दत्यनयाई a at a एति मन्ततः{। WMATA TTT era XO WATT GATE I) पूजा तु वरुणस्येव aafaeradaea | भानो भद्रा GAA] भद्रा wT EMTS ।॥ सप्रधान्यमिति ग-पुक्ष$ gia; | ९8 प्रष्ठ प्रदर्ितया | ६९ एरे प्रद्ितिया | ward 58 पे प्रदभिितम्‌। Ws षटमारण्य इति पाठे इन्दोभङ्नो न धात्‌ | | 9! पे प्रदर्भितेन । be मद्रा STE det anh mii, gre 1 A ee a {i OP ++ op ® fata: VAG: | २२१ Hat FATIH BAIT क्र माल्नपेत्‌ । ईग्दरस्याभिषेकच्च ग्रपूजाशच्च कारयेत्‌ ॥ पूजक तु frre होमं Fathers: | शस्ये थानदिग्भागी कुण्डं कुव्यादिधानतः ॥ विस्तारायामखातश्च अरब्रिहयसंयुतम्‌ | quay परित्यज्य योनिं कुब्धादिधानतः ॥ योनि षडक्कलां तिेग्हादधाच् लदैव्यकाम्‌ । अश्वलयदलसङ्ाणां fafafaataat शमाम्‌ | कुथादाधारपय्यन्तं AWA AAA: । समिदाज्यचर् वैव तिलमाघां ख सषपेः | अश्वयङ्जचपालाशसमिद्धिः खादिरः रमेः | अ्टोत्तरस्सखं वा अर्टात्तर्तन्तु वा I अष्टावि्रतिभेतेख होमं FAT पथक्‌ पथक्‌ | एतैर्दश्भिः समिदादिभिरिनर्थ । चरेयम्बकेन मन्त्रेण तिलाज्याइतिभिः क्रमात्‌ | WHATS होतव्युमस्मदुक्ष विधानतः i एवंक्रमेण हताथ होमथेषं समापयेत्‌ | सरन्बाल्गरयुक्षानां बयाणामभिषेचनम्‌ ॥ याणां माठपिदढबालानाभित्यधः | न+ न्नै । ११५ We प्रदरभितम्‌ । ७४ परे प्रदधितम्‌ | गरहा एद Waal इति पादो क्तः, यद्ानिति पाठे.उदिषेदष्याहायन्‌ । ३२९६ विधानपारिजातै चतुभिः कणसेरिहंण्ङृश्भसमन्वितम्‌ | चतुःकलसोदकं ददतु निषिच्य भावार्योऽभिषिकं gar femur: | waterufe ware कुयादाज्यावलोकनम्‌ | पूणांइतिञ्च जुडयाद्यजमानः समाहितः ॥ awed परया भक्तया ईश्वराय निवेदयेत्‌ | सन्बोल्ारसंयुकञां सवसं गां पयखिनोम्‌ | प्रतिमां wage आआाचाग्याय निवेदयेत्‌ | अन्धेषाङ्तिविजाच्ेव कुवाद्वाह्मणभोजनम्‌ | तस्मादनेन विधिना वित्तशाव्रविवजिंतः। य एवं कुरते शान्तिं स्वा रिष्टः प्रमुच्यते | सन्बान्‌ कामानवाप्नोति fara सखौ wag । इतयुत्तरगगों क्ष्ण चुं शोजननशान्तिविधानम्‌ ॥ भथ सिनोबालोकुहजननशान्तिविधानम्‌ | भरमायुलला agent सिनोवालौल्युच्यते दृष्टवन्द्रा सिनी.- वालोत्यमिषानात्‌ । नष्टचन्द्रा अमावस्या कुहरियश्यते सा नष्टेन्दुकला gates कोषात्‌ | सिनोवास्यां प्रसूता स्याद्‌ यस्य भागौ पशुस्तथा | Taner महिषौ चैव शक्रस्यापि भियं हरत्‌ ॥ ये षन्ति सकलाशान्ये खप्रसादोपजोविनः। वज्येत्तानगरेषांसु पश्पचिश्टगादिकान्‌ ॥ feata: स्तवकः | २२७ कुलप्रसुतिरत्यधं सव्बदोषकरो भवेत्‌ । कुहनप्रस्‌ तिरेतेषां तस्यायुधंनना शरनम्‌ ॥ स्वग ण्डसमस्तत्र टोषसु प्रबलो भवत्‌ | शान्तिं विना विशेषेण परित्यागो विधोयते ॥ प्ररित्यागात्तन्र शान्तिं कुव्याहोमादिचक्षणः | तत्फलं तत््णाडन पुनरेवानुपालनम्‌ | तद्योगं नाशयेक्कि्चित्‌ स्वयं वा नाशमश्ुत । कल्योक्तथान्तिः कत्तव्या we दोषापनुत्तये ॥ सद्र: WHY पितरः Goat: Waar: क्रमात्‌| कषमातरसुवर्येन ATTA वा पुनः ॥ अधवा शक्तितः कुशादित्तश्ाव्यविवज्ितः। प्रतिमां कारयेच्छन्भोघतुभंजसमनििताम्‌ ॥ त्रिशूलखन्नवरदाभवयदस्तां यथाक्रमात्‌ | श्वेतवणां खेतपुष्पां खेताम्बरहषसखि ताम्‌ ॥ बेयम्बकेन aay पूजां कुर्याद्यथाविधि | CRAG वजाङ्शचापः ससायकः ॥ रक्तवर्णे गनार्ढो यत इन्द्रेति मन्ततः#। पितरः क्ञष्णव्णा ख चतुस्ता विमानगा; | अत्त सु्रकमर्डखभयस्येव च धारिणः | (मी भ tare" # यत इद्र Baas तती नी wag afe | मघवन्तधि तव an जतिमिविदिषो विष्षीनहि। (च्म, eta. t शक |) + बरचेव्यच प्रचोति क-ग-पुरकयीः पाठः| Qrc विधानपारिजातै ये सत्या इति मन्तेश+ पूजां कुथादनन्तरम्‌ । staat दिशमारम्थ garg कोशेषु विन्यसेत्‌ ॥ त्म्ये Wade शतच्छिद्रसमन्वितम्‌ | तेष्वेव पञ्चगव्यादि तत्तश्मनरेख निक्षिपेत्‌ ॥ कल्योक्तशान्तिः कन्तव्या Fares anf | गोदानं ASAT Yat चोवंरां wary | दश दानानि चोक्षानि चषोरमान्यं गुडास्तथा | आाज्याषेक्चणमेतानि तत्तक्मन्तेशच कारयेत्‌ ॥ Te दानं होमाभिषिकानन्तरं का्॑म्‌। wae स््बशान्तिषु तधाक्रमोपलमेः | समिदाज्यचरोर्होमं faaarta सषपैः | अखलश्रक्षपालाशसमिदधिः खादिरैः Wa: | अष्टोत्तरशतं मुख्यं प्रत्येकं Yeates: | चेयम्बक्गेन मन्तरेण तिलान्‌ व्यादृतिभिः ga: i सुख्यपटोपादानमगक्षौ संख्येतरख्य तन्राप्कम्‌। तेन werfa- ग्रतिरपि संख्या भवति | चतुभिः aadda हदःकुखसमन्वितम्‌ | शान्तिविललसं काय्ंमभिषेकश्च कारयेत्‌ | य सव्यासी इतरिरदो इविष्या दरे 83: acd cura: | WIG यहि ससं Saar: परैः पूरैः पिठनिर्धगेसदहिः | (१०, १५१. १ण्दन्‌ |) हितोयः स्तवकः | ११९. प्ढिमाढचिशूनाश्च भभिषिशेन्त्‌ वारुणेः । शङ्रस्याभिषेकञ्च कृषाद्रा द्म णभोजनम्‌ | अन्येषाद्येव सर्वेषां ब्राह्मणानाञ्च ATTA | काये WANT खस्तिवाचनपू्वं कम्‌ ॥ इतयु तर गार्ग्योक्षसिनोवालोङ्कहजननशान्ति विधानम्‌ । wa दशजननशान्तिदिधानम्‌। नारदः | Waal दशेजातानां मातापिभरोदैरिद्रता । तदोषपरिहाराथें शान्तिं वश्चामि नारदः It GUE वाचयिलादौ ATEN TART । FW वा मण्डलं HATED खापयेषटम्‌ ॥ aga निच्तिप्रव्यं दधिक्लोरषटतादिकम्‌। न्य ग्रोधोदुम्बरा्वयाः TAT निम्बकास्तथा ॥ एतेषां हच्चववाणां तलगादोन्‌ पल्ठवांस्तघा | पञ्च त्नानि fafa qaqa वेष्टयेत्‌ । Wad समुद्राः सरितस्तो्थानि जलदा नदाः । भायान्तु यजमानस्य दुरितक्षयकारकाः | wit fe ot ठचेनाथक# कया नित्र इत्युचा | न भाण TT AT TE TT > PS, attay शा चैनेति पाठो युक्तः, दचमिव्यख wifand निपातखिदलात्‌। कथा afay भधुवदृतो Set Be: YT | कवा ATA TAT (जम, ११द्‌. LAR) (Alay; एषे zea: |) ११० विधानपारिंजति भभिमन्तोदकं पषादम्नेः पूव्वंप्ररैशक 1 हारिद्र रक्षकदेव BY Vay नोलकम्‌ | एतेषां तण्ड लेखेव सर्वतोभद्र मुचत्‌ | दशस्य देवताया सोमसुथखरूपकाः# | प्रतिमां ष्वणशजनिरतां राजतीं तास्रजां तथा ॥ अयं धातुक्रमो दर्थे सोमपूययक्रमापर्षया gear: | सन्बतोभद्रमध्ये च खापयेहर्शदेवताम्‌ | ग्रहवणं वस्त्रयुग्मं ACT गन्धपुष्पकम्‌ | ग्रहवणं पेतरक्ञवणशमित्यर्थः | पाप्याथखेति aa सवितारं तथेव च | उपचारः समाराध्य ततो होमं समाचरेत्‌ | सोमसु्पूजापि सन्बेतोभद्र एव साब्रिध्यात्‌ | ततो बहि प्रतिष्ठाप्य क्रतुसषल्य fem: | श्रायुरारोग्यसिशयघं सन्वीरिषप्रथाम्तये ।॥ [ 9 7 शण क्वा सी मदानैं महषी aaa: | म्ह feciadt agp (va. eg, रका) अभोदृणः सश्वौनामदिता गरितणां | wa भवास्यूतिभिः ॥ (*म, ११. १८क |) # प्रतिमा दूति शेषः| † wie a8 4 8 बिष्रतः Ha हथाम्‌। भवा वाभख संगधे | (रम. La. UWA |) हितोयः स्तवकः | २११ Taw दरशंजननटोषनिषहेरणाय च |. मातापित्रीः कुमारस्य सर््बारिष्टप्रथान्तये। तेषामायुःिच्े चव शात्विहोमं करोम्यहम्‌ । प्यं सङ्कल्य yaaa कायः तज्रेतावान्‌ विशेषो दशंजनन- पान्ति करिष्ये इति | ततः, समिधश्च Vesa] क्रमेण FEIT | नेत विलमन्तेण# सोमो नुच मन्तः | fara भाक्ष्णेनेत्यादिः। एतेमन्ते प्रत्येकं इनेदष्टोत्तरं शतम्‌ | टश्स्य टेवताहोममष्टाविंश्रतिसंख्यय्‌ ॥ {शदेवतामन्तस्तलिङ्गको ग्राद्यः। यद दशदेवतापूजाहोमादि ॥ममन्तेण aay (वेदमन्तेण न काम्‌) वैदमन्वानुपदेथात्‌। होममेवन्तु ary विद्याचाराभिषेचनम्‌। बभिषेकसु पूथ्वखापितङ्कग्धेन काय्य | Baty रजसा वत्तमानो निवेयतदतनाश्य)श | हिरिख्छयग सविता eta 2a) याति स्ुवनानि पश्चन्‌ ॥ (११अ. ४१, यलुः।) सोमी IH सौमो भवन्तमा सोमो गौरं whe ददाति, aie विद्यं समयं पिदग्रवणं पो ददाशदक्षे। (ta. ९९ब्‌. Rowe |) 92% विधनिपारिजाते AIMAATTAM सपुदरश्ये्ठषड चम्‌ । एतैमन्वं्ाभिपिकं मातापित्रोः शिणोस्तथा ॥ कु्ादिति शेषः । ततः विष्टक्कदादि स्ाहोमरीषं समापयेत्‌ | हिर्यं carga क्षण्णा धेनुः सदक्िणा | [कु म्भौ हिरव इरिणौं एुवणरजतसजाम्‌ | wat fycqay लौं जातवेदो म जावइ । शथादिक्षमग्वेदपरिश्िरे कम्यम्‌ सपद्रजये्ठाः सखिलव्व मध्यात्‌ पुनाना यन्वनितिञ्जमानाः। El यावो वषभ रराद ता चापो Sate मामवन्तु । (७म, veg. १अक।) ar wid fea va वा cain एनित्रिसा उतवा याः aaa; | agztat at: षय; पावकाल भाप Srey मामवन्तु । (OH, vey, [HH |) यासं राला eae) याति मध्ये सग्यानृते अवपद्यञ्ननानाम्‌ ) मधशुयतः चयो थाः MAMA चापी देवीरिह मानवनू | (OF. ४९य्‌, शक्‌) AZ राणा वणो याबु समौ fat दैवा दासूजे मदनि। Awad jeafa: afacar भाप दैवौरिड़ मामवनु। (0H, vey, sua ) . grat सित्रावरशेह cad geraaferaa way | अजकावं gente fates ar at Goa रपसा विदत्‌ wee (OF, ४.्‌, (WH |) afemiay cafe वन्दनं ुवदष्टौवनौ afcgat च Bez । afuesiqagaieafaa a at waar रपसा विदत्‌ ae: । (0%, 40g, प्क हितोयः स्तवकः । १११ अन्येभ्योऽपि carafe दातव्या दल्िशा तधा | ब्राह्मणान्‌ MARAT कारयेरखस्तिवाचनम्‌ ॥ दति नारदोक्षदशजननशान्तिविधानं समाम्‌ | भथ मूुलजननशान्तिविधानम्‌। यथा शौनकोये। अथातः सम््रवश्यामि मूुलजातहिताय च। मातापिच्ोधनस्यापि कुलशान्तिहिताय च | त्यागो बा YAMA स्यादष्टाब्दाप्रदशंनम्‌ | अभुक्षमूलजातानां परित्यागो विधोयते ॥ तज्ञक्षणमादह SWAT: | ल्येष्ठान्ते घटिका चेका मूलादौ घटिकाहयम्‌ | अभुक्नमूलमित्याडजा तं तश्र विवल्ल॑येत्‌ | अदशंनादापि पितुः समुत्तिटेसमाष्टकम्‌ | एवञ्च efequa सूलजातफलं बुधैः ॥ Carat तु कन्यकायाः फलमन्यथोक्षम्‌ | न बाला इन्ति मूलकं पितरं मातरं तथा | सूलजा खशरं हति व्यालजा च तदङ्गनाम्‌॥ माहृन्द्रजाग्रजं इत्ति देवरं तु feta | शान्तिवां पुष्कला VTA TST दोषो न कश्चन । १२४ विधानपारिजातै सुख्य कालं प्रवश्यामि waa प्रशस्यते; । HAAN ASMNS तु TAT ar Wa दिने। VATA हादणाहे Hater शान्तिमादरात्‌ t यदेव शान्तिकं FATT AT TIT ॥ BAR FST तु मण्डप कारयेहधः | yoiaataaeia प्रोकतितायां चितौ ततः ॥ पुष्यः भापोदिष्ठादयः | ane gaa रतं त्रशदिवलिंतम्‌ । भाच मूलनि णि पूरयेबरिर्लाग्रसा । वस््नावगु खितं कुर्व्यात्पूरयेन्तोर्थवारिणा | कूदहेमसमायुं चुतपक्ञवसंगुतम्‌ ॥ कुशं पञ्चगव्यम्‌ । सखस्तिकोपरि विन्यस्य पञ्चकेन पौतेनेति स्कान्दे तथा दशनात्‌ । खस्तिकोपरि विन्यस्य सन्तोरहूमपज्ञवेः | द्रोणप्रमाणव्रोींख रेणान्याञ्च निधापयेत्‌ | पञ्चरत्नानि निदिष्य सर्नोषधिसमन्वितम्‌ | भरितं गन्धपुष्पाद्यैः Nagy way जपेत्‌ | WIS रद्राध्यायम्‌ | षटृक्रसहितं सम्यक्‌ जपैटुद्रस्य संख्यया । AHA CRIMI छन्दोगो रद्रसामगेः । # शनत फलं भमिति गपुखवे पादः | हितोयः स्वकः | ३१५ हद्रसुकानि चत्वारि । कटूद्राथेति नवचभेकम्‌# ! एमा Gara तवसे इत्येकादशं दितम्‌ | षणि wee प्रचेतस Hever aa | aaa शन्तमं है । (१म. Bed. १कक |) थानी अदितिः करत्‌ गमे नृभ्वी यचा गवे। यथा तीकायसुद्रियम्‌॥ (१म, ४३म्‌. VTA |) थथा भो मित्रो वर्णो यथा रद्रबिक्तैषति। यथा fae सनोषशः॥ (ta. vag, कक्‌) गाधपतिं मेधपतिं az जलावभेषजं। ` TSA: सु्रमोमहे।॥ (म. BRT, BWA |) यः शुक्र द्व Gal fycafas Cea | Qe Sarat ayn (न. ४१य्‌. LUA) शं नः करत्यवते सुगं मैषाय मेषे | लभ्यो नारिभ्यो गवै॥ (१. Bat. CHAI) wa सोम िश्मधि निधेहि शत कृशाम्‌। महि aie विगृलम्‌ ॥ (म. eg. OWA I) मानः सोमःपरिवाधी मारातयो शुहरन्त। Sm SRT वासे मल ॥ (LA. ५३ब्‌. नक्‌) यासे प्रजा Vane परस्िन्‌ WATTS | मूर्खां गाभा ae वैन sree: सोम बैदः॥ (१म. ogy, शक्‌ |) CAT दद्राय तवस AGA चयदहौराव प्रमरामह मतौ; | यथा शमसहिपदे चतुद fad ge ग्रसे भद्ित्रनातुरम्‌ । (१स. ११४्‌. १अक्‌ )) बडा नो aaa नौ मयक्तधि चयहौराय नमसा fade a | aw च योश aguas पिता तदश्याम aa az प्रपौतिषु। । (१, ११४्‌, २अक्‌ |) arg fawraarftena WMA a सुमतिं ईैशबन्यवा wavice तव शटरमौदः | quartet sare a चरारिशटवोरा ayaa & इविः। (UH. ११०४ब्‌. शब्‌) at वयं इद्र यश्रसाधं बन्धुं कविमवसी निन्नयानह। आरे wate हेडो थतु ९मतिमिदवमख। eae | (१म, ११४१. ४क।) fed} वराइ सरपं ATT AT wT नमसा fawalAg | इते feta वर्व्यारि अन ae इहदिरखभ्य यवत्‌ ॥ (Um. ११७ब्‌. RMA |) दूद्‌ पित्र मर्त्यवे बच: ख।दोः न्नादौयो दद्राय वर्गम्‌ | Tal VA GAARA कने तोकाय तनाय ay | (१. ११४ब्‌, {कक्‌ |) सा नी AEA AT al aA ATA Sega मान ठदितम्‌। भानो awl: पितरं मोत mat ar a: fraraal रद्र रौरिषः। (१म, ११४१. OWT |) मा aes aad Ay Tal a A MT a A AE रौरिषः। Duy a A az मानितो avtefana: खदमिच्ठा eae | (१म. (08a, ष्क्‌ ।) eq 8 शोमान्‌ पपा इवाकरं cra पितमंदतां qaag | war fe a सुमतिम्‌ बत्तमाधा वयनवद्ते ovat । (१, (tag, ewes) अर ते Haga पूरुषं चयदोर yaaa ते ve | agi च अधि च बहि Gaur चनः अदो वखदिवहः। | (१म, ११४, १ दक्‌ |) अवोचाम भमी VHT अवस्यवः VAT भो इवं AA मरलान्‌ | तत्रो fat वदणो मातहनता सदितिः far: एषिवौ उत दौः । (0H ११४१. Cee I) feata: स्तवकः | २१७ पाते पितरिति पञ्चदशं ठतीयम्‌#। ee ne, ee eS " श 1 1 ee त वा ति ee — oe णि ——" a ee — राते पितमङ्तां gag मानः ade det युयोधाः। अनभि नी वौरो भ्वति चमत प्रजायेमहि az प्रणानिः॥ (रम, १९त्‌, शव |) ह्वा etal इद्र शनमैनिः शतं हिमा चन्रौय भेषजेभिः | awedt वितरं व्यंहो ष्यनौवाश्चातवला विषुचौः ॥ ९॥ Awl wae इद्र खिथासि तवसमस्षवसां वजबाही | पर्विशः पारमंइसः afer विशा अभौतौ रपसो युयोधि uy Al MT MZ FABIA नमोभिनां Seay उषम Araya | oat बरा oda भेषजेभिः भिषकलमं ला भिषनां एकलोनि । ४ ॥ इवौमभिहवति यो इवि crea az दिषौय। ऋदूदरः सुवो मानो अले बभुः सुधिप्रो Vera ५॥। SH ममन्द SHY ALA] AMAA वयसा नाधमानम्‌। wala कायामरपा watar दिवाक्षेयं wea qaq ll € 1 Has ax मृडयाङ्इती यो भत्ति Rast जलाषः । अपभर्ता रपसो देव्ययाभौ नु मा इषम चसमीधाः ॥ ऽ | प्रवभवे इषनाय Pane नहो aw सृष्टतिनौरयामि | ame कललौकिनं नमोभिगृणौमसि at रुद्र नाम । ८ ॥ खिरेभिरदेः परर्प oat बमः wate: पिपिशे हिरखेः। दशानादख yaaa भूरेनवा उ aaa | ९॥ अहन्‌ विमपिं सायकानि षनाहद्रि्ं यजतं विग्रडपम्‌ | अहत्रिदं दमस farmed नवा भीगौयो रद्र लदलि।॥ १०। कहि ad ated युवानं कनं न भौनषुपडनुसुगम्‌ | गढ़ा लरित्रे इद्र शवानीऽन्य ते Walaa सेनाः ॥ ११। 43 (11. विधानपारिजातै दमा aga स्थिरधन्वने site चतुकषं चतुम्‌ । सामः भावो राजानमिव्येकादशर्द्रसामानि जपेत्‌ बचा + ० 71 SE ew a 2 ह = = 0 1 किष oo ED कुम।रञित्‌ पितरं बन्द्भानं ४ति भागान दट्रीपयनन्‌। बरेहातारं सतति VME wae नैष TAT । १२ al at Rag मरतः एचोनिया अममा हषो षा aaTy | यानि मनुर्ोता four aa at च ale axe af ११। परिखो Rat axe gear: परिवेषय दुमं तिनं हौनात्‌ । अवस्थिरा मचवदृष्यसनुष Heats तनयाय wy । १४। एवा बभौ इषम चाकतान ay Sqm ewe a Efe | इवनगू्रो AV बोधि owese feed पौराः (रम. eg. १५ब्‌ ।) दमा इद्राय खिरधन्वने गिरः faint देवाय aud । अषार््हाय सहमाना वेधसे तिक्।युध।य मरत। एषोतु नः । (७म.४ ६य्‌,१अब्‌ |) सहि way wag जन्मनः aaa दिव्यद्य चैतति। अवव्रवनतोक्प नी SCAT Aaa GZ AY Al भव|| २॥ य! ते feagaaer दिवस्परि छवा चरति aft ar aes a: | ava a ale aa Raq a aay तनयेषु रौरषः।॥ ३। a a वधौडद्रमापरादामात भूम ५सितौ Wigae | mit भज ३हिष grag aa पात ख्िभिः सदा नः। (OM, ४९य्‌ ज्‌} भावो रालाममध्वरख दद्र Wat gars Cee: | wid gu सनयित्रौरचिताद्चिरण्यश्य मवसे लकणम्‌ । (४१, 8g, (wa |) भयं aifavan यं वयं ते mae पतय उशतौ सुवासा; | अवांवौनः परिषौतो मिषोदेष्ाखते eqqranatel: yep अशते भट पिताय ay Tyee सुदडौकाय ay: | टेवाब शलिमदताय अंस ग्रावेव होता मधृषुद्‌ AMS I | fara: स्तवकः | १९ Tata विशेषः । ओोर्द्रसु सष्वंसाधारणः। agqalfer एब MIR इत्ये । एकादयाष्टविहेयकसंद्यया वा शद्धितो जपैदिति चित्‌ । एतमु ज्ज पसंख्येयं sere संस्यान्तरव्याप्ततरात्‌ | तत्राप्रतिरथं Aa शतरद्रानुवाककम्‌ | प्रप्रतिरथं सूक्तम्‌ wry: fours इति# | ग्ण मी क eta ee malr 2 20 मिरी ` ० द प कक त्वं चित्रः शम्या भ्रप्रं wer wae बीध्यतचित्‌ aril: | कदात उक्था सधमाद्यानि कदा wafer सख्या रहे ao ४॥ काह AAU aay कथादिवे aes ae GIT | कथा मित्राय dees पृथिव्ये ब्रवः aed कहगाय ॥ ५ ॥ क्रद्धिणणमसु svat अप्रं कहता yaaa शुभं ये। परिज्मने नासाय @ aa: कदप्रं सुद्रायकृप्ते। ९। कथाम पृरिमिराय gw कटुद्राय सुमखाय इविदे। कि्णव उङ्गायाय रेतो ब्रवः Bet शरवे aya 1 © 4 कथा WUT मङ्तारताय कथा सूर ठते एच्छमानः। प्रति ब्रवीऽदितये तुराय साचादिवी जातवेदबिकिलान्‌ | ट ॥ ऋतेन ऋतं नियतनोड़ writ रामा सचा मधुमत्‌ IAAT | लण्णासतौ दथताधासि नैषा नामेक पवसा पीपाय pes ऋतेन fe सा asufsem: gat «fq: एषयन। भस्पन्द्मागो अवरदयोधा ठका GH दुदुहे yfsew eo # ऋतेनाद्िं व्यसने भिदनः समङ्धिदसो aaa गीभिः। धनं गरः परिषदन्रुषास मातिः @ Tae भप्रौ | (घ्म. शत्‌ ११ चटक, |). WIT: शानो दरषनो न भौमो घनाघनः चीभनवर्वदीनाम्‌ | संक्रन्दनो falas एकवौरः अतं सेना षलयत्‌ साकमिग्टः | (ew, ९९म. 4g; 1) Wo fauraaticara रद्रानुवाकः BAM Te इत्यादिः# | रशामन्तं तथा YR रचोपघ्रश्च WNT जपत्‌ | THAR रक्षाणो भम इति । Tee सूक्तं रशोहणमितिध पश्चविं श्॑म्‌ | 9 aay श्टरो अपुरो aNifera अरां aed एच Thine | लं बातेरर्र्यासि aaa पूषा विधतः पासि gaan (रम, ११. (दक्‌) $ रारो अरं तव Cadet शारदाः रुम Wer, | ्रतिखणुर विरल वि 'हो लड रदौ मह चिहादधानम्‌ ॥ (४म, श्य्‌, CUR t र्षणं वालिगमालिघसि मितं प्रथिहहुपयामि चग । fant Sfa: त्रतुभिः समिहः सनी दिवा स रिषः एतु aT I (१०, ८७बू, कक्‌ |) GASH Visa यातुधानालुपसभ wage: efay: | भालिहया सूरदेवान्‌मल क्रव्यादो उक्यपि WATS ॥ २॥ उभो भयाविद्रु पहि दा fea: शिशानो भवर्‌ पएरंच। उतानरिषै परिया राद्धः संपष्यामि यातुधानान्‌ ye यरिूः संनलमानो अप्रं वाचा अ्यानश्रनिभिदिंहानः | तानिविष्य हदये चातुधानान्‌ प्रतीची TRY प्रतिनदधिषाम्‌। ४ । at लचं यातुधान fafa ईिलाशनिडहरसा इन्तेनम्‌ | प्रपवखि जातवेदः LUE क्रव्यात्‌ कविषु विचिनोतु say ॥ ५॥ यत्रे दानीं Wate नातपैदशिष्ठनमग्र उतवा चरन्तम्‌ यष्ानरिसे पथिभिः पतन्तं aaa विष्य अर्वा fama: a ९॥ Saree Vyle जातवेद Wear हरिभियीतुषानात्‌ | अप्रं gat निनि शोएचान भामादः चिरूतमदन्वेनोः ॥ 9॥ ह प्रब्रूहि यतमः GT TT यो यातुधानी द्द aie | तमा We समिष। alas टचचसशप्रपे CAAA । ८ | हितीयः waa | ३४१ ean [9 पि i ee श ee व ee ee ee ——— री NAAT चशरुषा रच ay प्राश्यं वसुभ्यः प्रणय NST, fea रचांखभि शोणचानंमालता दभन्‌ यतुषाना Tas: 2 क चत्ता रचः परिपश्य fag तख ie प्रतिप्रश war | HAT Greta एपौहि Fur मूलं यातुधानख swe १० ॥ faatquia: प्रसितिं तत्र लृतं यौ अग्रं wade इनि | तम्धिषा स्मूज्यन्नातवेदः wads wea निहि i १२ तदग्रं Gy: प्रतिर्घोहि एमं ugres यैन पश्यसि यातुामम्‌। भधवंवञ्जी तिदैव्येन सथं धुवन्तमचितं Ae १९॥ aed भदा मिधनाशपाती यदाचर जनयन्त रेभाः | HAA: शरव्या जायते या तयाविध्य wed यातुधानान्‌ ॥ १३॥ परा VALE AIS यातुषानान्‌ QUID Cat इरसा NAY | पराचिषा मूरदेवान्द्ृणौ हि परासुदपो भमि WTA: Het पराद्य देषा इनिनं Wag प्र्यरीनं अपथा यन्तु दृशः | awe भ्रव Wey aaa विब्रदेतु परसितिं arqura: १४५॥ यः पौरुषेयेण करविषा समन्ते यो भग्न WTA वातुषानः। ay quran इरति Mead तेषां शौर्षाखि इरसापि इश्च | te | Paes पय उलियायालख माग्ोदुयातुषानं see: | पोयुषमभ्रं यतमलिटदवातं प्रदञ्चमर्बिष। विध्य aay । १७॥ विषं गवां यातुधानाः पिबन्ता हश्यना मरदितयै star: | परेनान्‌ दवः सविता ददातु पराभागमोषधौनां जयनाम्‌ + १८॥ सनादृप्रं शसि यातुधानान्‌ नत्वा caifa yang जिग्युः। WILE सड्मूरान्‌ AMV माते इया gaa दैव्यायाः a १९॥ लनो AT अधदादुदक्ताच्ं प्रसादत CAT एरलात्‌। प्रतिते ते भजरासल्तपिष्ठा wad syst दशन्तु ॥ Yo | परशात्‌ पुरसादधरादुदक्गात्‌ कविः कव्येन परिपाहि रानन्‌ से सखायमजरो जरिकेऽप्र न्तीं same गः ॥ ९१ ॥ १४२ विधानधारिजाते SUAS जपेसम्यग्टोत्तरसहस्रकम्‌। ` एकवारं तथा जापौ पावमानी शन्‌ जपेत्‌ । संस्थाप्य पञ्च HUY इयं वा तदलाभतः।॥ तथाच UAT AA याप्यस्तस्य चतुर्दश चतारः rer ay मध्ये रद्रप्रतिमां waren तं कुम्भं WAG शंद्राध्यायं+ र स्तानि च जपेत्‌ । इतरेषु पृव्वादिङ्मोषु वरुणमावाद् क्रमे शरप्रतिरथकदुद्रामुवाकरक्षामन्वरक्तोप्नानि = BWA मध ates: | पावमानमपि चतुधं एव । प्रथवा waa एकः दतरसुक्ञजपाधं दितोय इति ष्टौ कुकौ । यदा पञ्चमुख मेकमेव ga खापयित्वा पञ्चमुखकुग्ध तिकत्तव्यता काथ इत्याह कचित्‌ वधा | खौ रुद्र स्यैव कुम्भस्य सब्बसृक्गानि तत्र तु| तथान्यञ्च एभं Fa पूर्वो क्ञलधरोयुतम्‌ ॥ णि मी मी भ ज्ज परिलाग्र gt वथं विप्रं ave पीमहि। षद णं दिवे दिवे ward भङ्रावताम्‌ ॥ ९२॥ fate भङ्रावतः प्रतिभ्र रचसो eet अप्रं तिरमेन शोचिषा तपुरगाभिकष्टिभिः॥ १९१॥ yew faqarey यातुधाना किमीदिना । a at fanfa qiawmee विप्र मकमभिः।॥ २४॥। HOW इरसा इरः एणौडि fara: afar | यतुषामख Cael बलं विर्व aay । (tem, ८९१, VLA |) e taraia: प्रसिदलादिद्धतताद art wefia: | † ३१५--११८ Wey पद्द्चितानि। हितोयः स्तवकः | ३४३ चतुःप्रसवशं कुथात्पश्चवक्ाद्य तद्वत्‌ | वस््लावगुरिितं कुथाप्पूरयेत्तोधंवारिशा i पञ्चरत्रसमायुक्नमासरपल्नवसंयुतम्‌ | गजाश्वरष्यावल्मोक-सकमा टगोकुलात्‌ ॥ राजहारप्रदेशाच्च खृदमानोय निच्तिपैत्‌ | कुम्भस्य नकते VI होमश्थानं प्रकरययेत्‌ ॥ गोमयोष्ैपिते देणे क््ग्यात्यर्डिलमुत्तमम्‌ । क्ञतामिनिमुखपय्येन्तमुक्तेखादि aurea: ॥ पूणंपात्रनिधानान्तं wat पूजां समाचरेत्‌ | निष्कमानेन चारन पादेना खशक्तितः | प्रतिमां लक्तिनेकां कारयित्वा विचक्षणः | यहा मूलं सुवणस्च खापयित्वा प्रपूजयेत्‌ ॥ सुवणं Tara सव्बटेवाककोऽनलः | सब्बदेवामको विप्रः सब्बदेवमयो हरिः ॥ संसरेत्रिक्रेतिं श्यामं सुमुखं नरवाहनम्‌ | waisted खद्गहस्तं दिव्याभरणभूषितम्‌ ॥ प्रतिमापूजनार्थाय व॑स््युग्मं प्रकल्पयेत्‌ | पङ्कजं ALAS TATA SAWS: ॥ aafameenad शक्तर्वा कशिंकान्वितम्‌ ! तस्योपरि atari aw वा रुप्यग खयम्‌ | शष्वस्ेण dara ay मूलानि निचधिपैत्‌ | तत्र कलशे CTA | तदलाभे तु । ९४४ विधानपारिजाति विष्णुक्रान्ता सषादेवो तुलसौ तु शतावरी | मृलानोमानि रङ्खोयाच्छतालामे विशेषतः ॥ स्थापयेकणिकामध्ये वस्रगन्धाद्यलङ्कतम्‌ | कूशहेमजलोपेतं कुष्ुमोषधिसंयुतम्‌ । कुम्भोपरि न्धसेदि्ठान्‌ मूलनकच्तज्रदैवतम्‌ | भधिप्रत्यधिदेवौ च दल्षिणोत्नरदेशयोः | भधिदेवं न्यसेदादौ च्येष्ठानत्चत्रदेवताम्‌। नि्छतिं खापयित्वा तहषिषदेशे xt संस्थाप्य तदुत्तर: wean खाप्येदित्य्धः | ततः wnferwafainfaeey भूसंसथेषु उत्तराषाढ़ाद्य- मुराधान्तानि नक्षत्राणि खापयित्वा प्रपूजयेदित्याह | ठन्तराषाद्कत्तादयमनुराधान्तम्चयेत्‌ | शेनद्रादोशानपयन्तं खापयेत्‌ खखनामतः। खलिङ्कोक्ेसथा मन्तः प्रधानादौन्‌ प्रपूजयेत्‌ । सलिङ्गोक्ञा मन्ा मोषुण इत्यादयः | पञ्चाखतेन Garey भरावाद्चा प्रपूजयेत्‌ | उपचारः षोडगशभिर्यहा पश्चीपचारकैः | रक्तचन्दनगन्धादेः पुष्पैः कष्णसितादिभिः। मेषशक्रादिधृपेख एतदौपैस्तधेव च | atte nh Ree ee ee मोषुश LIT VY 2acfa fe wie a धभिनत्रवयाः। aviugaa Mega व्या इविष्रती मङती बन्दते गौः | ( १म, १५१, १२७क्‌ |) दितोय' स्वकः | ३४५ सुरापोलिकमांसादयनेवेदीर्भोजनादिभिः। ` मल्छमांससरादोनि ब्राह्मणानां विवल्लंयेत्‌ ॥ सुराखाने प्रदातव्यं Wt सेन्धवमिचितम्‌। पायसं लवणोपेतं मांसश्थाने प्रकल्पयेत्‌ It SMTA तु यथालाभं समर्पयेत्‌ । UAT होमं कुर्याद्यथाविधि | निव्वापप्रोक्षणादोनि चरोः क््व्याद्यधाविधि । ह विग्छंहोत्वा विधिवव्रिक्ति्च ऋचा Faq ॥ मोषुणः* परापरे प्रियं ते देवोति वा पनः | पायसं एतसन्बिशं इनेदष्टोत्तरं शतम्‌ | समिदाज्यचरून्‌ पञ्चाच्छितः संख्यया Faq ॥ श्रधिदेवतयोभ्ैव जुहयात्‌ Baa: | चतृन्तैनंमोऽन्तेख WTETAA GAMA: | नत्तत्रटेवताभ्यश्च पायसेन तु होमयेत्‌ । ayaa पञ्चटथभि"जंहयात्कसरं ततः ॥ गायत्या जातवेदः वियम्बकमिति क्रमात्‌ सौरा gafas तामग्निं वास्तोखत्यसिनिमेव च | [कण्वा tt ne RT LTD TS SSS ` ऋगियं १४४ पे प्रदर्थिता। अनन्तरमेव मूलै दश्यिथमाणाभिः | Haass सुनवाम सोम मरातोयतो निदहाति Fe: | स नः पवदति दुर्गाणि विचा नावेव सिम दुरितालभ्िः॥ (em, ९९द्‌. tea) सौदा galt कवयी युगा वितन्वते vee | ` धौरा देवेषु gaat + (१०. १,।१य्‌, aa) १४६ विधानधारिजति भम्निमनिनं दूतं हणोमहे+ इतिमन््साभ्यात्‌ | Bae पतिना" wararh भ्रमिं दृतं पुरोदधे | गोसङ्ञोन¶ तथा faery समिदाज्यचकरून्‌ क्रमात्‌ | अटात्तरशरर्वाय ्र्टाविंशतिभिः क्रमात्‌ । अष्टाष्टसंख्यया वापि लुहुयाच्छकितो बुधः | तवं नः सोभेति|| पायसं जुडयास त्रयोदश | चतुष्ट होतमाश्यच्च या ते Uefa wT: | सुषेण जुहुयादाज्यं महाव्याहृतिभिः क्रमात्‌ | इत्वा faevad पञ्चादायचचिकाइतीर्ईनेत्‌ | भचारो यजमानो वा भग्नौ पूर्णाइतिं इनेत्‌। अग्रि ed svat होतारं विगषैदशम्‌। भस्य यशर सूक्रतुम्‌ + (भ, ११६. UA) सैव पतिना इयं हितेनेव नयामसि । Tay पीषयिला सनी बढ़ातौदे | (४म, ५७ब्‌, १ ऋक्‌ |) गणाना RASA Basa सौदतम्‌। पातं SATA इषा ॥ (RH. RE. USA |) अग्रं ga qed waayquae | देवां आसादयादिह | (प्म, seq, gam |) Savin अनन्तरमेव द्यिषमाशेन | लं न॑: सोम विन्तो गपा अदाभ्यी aa सैष camara विवीषरमा गी दःशवं एता fered , (१०१, Uae, OWN) हितोयः स्तवकः | २४७ समुद्रादूश्िसकलेन, प्राजापत्या तथा ॥ पूणां दबिविण† खस तेऽग्ने एतैः पूर्थाइतिं इनेत्‌ । इोमथेषं समाप्याथ जपेन्रेयम्बवां शतम्‌ | सद्रङग्धोक्षमागेण Tena UTA जयेत्‌ | ud दोपश्च नेयं कुश्भयुग्मे निषेदयेत्‌ ॥ प्रसादयेत्ततो देवम्रभिषेका्बंमादरात्‌ | afay काले ग्रहातिध्यं कत्तव्यं मूतिमिच्छता ॥ ए्थक्‌ प्रशस्तं तेनेव नस्षब्रेख्या ata वाः | भभिषैकविधिं वच्छे सब्ब चार्य रुदौरितम्‌ ॥ भद्रासनोपविष्टस्य यजमानस्य wham: । दारपुचसभेतस्य Fa: सम्बेऽभिपषैचनम्‌ ॥ भत्तोज्यामिति सूज्ञेन६ पावमानोभिर्व च| भापोडष्ेति नवभिृराप इहा etal च ॥ ६१ एषे प्रदर्ितेन। मियं १०९ पे प्रदिता। सप्ते 9a समिधच्छम जिह्राद्यप्त ऋषयः सफधामप्रिधाकति। सष इीष्राद्यप्तधा ला यजि सा PAIGE एतेन SIT | (१७.७९ म.यलुः।) १९१ १ प्रदर्धिेन | ४८ WS प्रदशिताभिः। WIT दहा छ Raed बमीवचातनौः | चापः सब्बे मेषनौलाऊे जखन मेवनम्‌ | (tom, 2204, q 2% |) Vara द्रगाखम्वां जिह are: पुरोगषौ। अनामविब्भ्यां ला ताभ्यां लोप्य णामि ॥ {१० ११०. शङ्क्‌ |) Rye विधानपारिजात सष्टसाशटटचेनापि# दैवस्य लेति ware | शिषसद्ल्यमन्तेश वद्मा रेख WATT: | योऽसौ AMT ठेवो महेन्द्रो गजवाषशनः | मूलजातथिशोरहौषं मातापिन्रोव्येपोषहतु | योऽसौ शकिधरो देवो हतभुष्मषवाषहनः | सपतजि्ठशच देवोऽग्निमूलदोषं व्यपोहतु । योऽसौ दण्डधरो ठेवो घर्मो aferarea: | मूलजातशिशोर्टोषं व्यपोहतु यमो मम | योऽसौ GRIT देवो निक्तो रात्तसाधिषः। WAAAY मूलो दोषं गखडान्तसस्भवम्‌ | योऽसौ पाश्चधरो देवो वरुण HAT: | ARATE: प्रचेता नो मूलोलाघं व्यपोहतु ॥ योऽसौ देवो ATA मारुतो स गवाहनः | प्रणामयतु AAs दोषं बालस्य शान्तिदः a योऽसौ निधिपतिदेवः खश्रभहाजिवाहनः | मातापित्रोः fasta मूलदोषं व्यपोहतु ॥ योऽसौ agufada: पिनाको seared: | भशेषामूल गर्डान्तदोषमाश व्यपोहतु । fata: Saat eat लोकपाला नवग्रहाः | avarat विचषखिरग्रौ राखि सेधति होता SOA SH (म. RVG. LRT!) दृत्यादिना। देवश ला सदितुः प्रहवेऽिनोवाहष्वां ge arate | AUG Fe गद्वाद्यप्रीषोमाभयां qe wwifa y (yw. १०, ay. हितीयः स्तवकः । सम्दोषप्रशमनं सम्ब कुव्वन्तु णान्तिदाः | तच्छंयोरभिषेकन्तु सब्बदोषोपशान्तिदम्‌ | सव्बेकामप्रदं दिव्यं मद्गलानाञ्च AAA | वश्रान्तरितङ्गम्भाभ्यां TIT खपयेदुधः | ततः शुक्लाम्बरधरः शक्तमाचानुलेपनः ॥ यजमानो दत्तिणाभिस्तोषयेहटविगादिकान्‌ | aq पयस्विनीं दद्यादाचार्याय सवस्काम्‌ ॥ निचतिप्रतिमां वसं gai 2a च दापयेत्‌ | ग्रहाधंवस््रप्रतिमां तत्तदरव्यञ्च दापयेत्‌ ॥ गोरुद्रजापिने देयः छष्णोऽनङ्ान्‌ प्रयतः । तत्कुभवस्तरप्रतिमां तस्मै दद्याव्रयत्रतः ॥ इतरेभ्योऽपि विप्रेभ्यः शक्या दद्याच दक्षिणाम्‌ खक्षालाम ततो दद्यादाचायेव्रह्मऋलिजाम्‌ ॥ TAHA प्रदातव्यं शक्या वाघ प्रदापयेत्‌ | आचार्याय चे यदत्तं ATE TWAT भवेत्‌| सदस्याय ब्रद्मणिाऽ्ं मृतिग्भ्यश्च तददैकम्‌ | VHA UTA: प्रणम्याथ मापयेत्‌ I दव्यादन्रं पायसरादि ब्राह्मणान्‌ माजयेच्छतम्‌। भलामे सति पञ्चाश्शकं तदलाभतः ॥ सब्बेशान्तेश्च पठनं ब्राह्मणेराशिषस्तधा | WE चमापयेदिदानरिच्छेतिः प्रीयतामिति ॥ १४९. १५० विधानपारिजातै विधाने afcasfaig ततः शान्तिभषेद्धरुवम्‌ | TWA SAT Aya GAT तदेव तु A समाष्टके दादशाहे Hater भान्तिमा चरेत्‌ । LUM मनुना सम्यस्मलजातदिताय च । मातापिक्रोधनस्यापि बन्पुशेकापगान्तये | दति शोनकोये मूलादिज्ननदटोषशाल्तिवाक्यानि | भासय wena लिख्यते | मूलस्य प्रथमे पादे जनन पिष्नाशः हितौये माठनाशः ana धननाशः चतुथं aaa: कुमलारिषटं वा, तत्र न दोष इति कचित्‌। कन्यापुच्येरविगेषेण मूलजनने खशुरनाशः । सुतः सुता वा नियतं wat इत्ति मूलजा | afa मारदसंहितावचनात्‌ । मूलाद्यनवचटि काऽमुक्षजातख्च दोषवादुष्याहालत्यागः | तज्राप्यादघटिक्षाद्ये दोषातिश्यः। यदातु व्यागस्तदा न शान्तिः त्ागमाश्रविधानात्‌। ्लहादिना ल्यागाभाषेतु षष्ट वषपयेन्तं षरमासपथन्तं वा पिता तह्नशब्द्श्रवशे न डूरात्‌ | तदा अष्टवषानन्तरं षरमासानन्तरं वा हादशारे शान्तिः कार्या। यदा हादशदिन मूलनक्षत्ान्सरे वा wafay शमे दिने gear शान्तिः का्यां। यदातु qaaey यतोपातयोगामावाखा- दयनेकनिभितससत्रिपातस्तदा निमित्तमेदाब्रेमित्तिकानि शान्ति कानि एक्‌ ae वा कार्यारि। भान्िकदरि aaa हितोयः सव्कः। ३५१ शो ृतेनावश्यकः। aay पािकत्वेन प्राप्तस्य सुख्यता- प्रतिपादनाय तत्तम्रकरषे ग्रहमखस्य पुनः कथनात्‌ | . तत्र समै देशे wewarfea मण्डपं कटं at कत्वा त्म्ये afead कुव्यात्‌। प्रथ om काते गोमखप्रसवं कला कत- सामग्रोको यजमानः wale: प्राणानायम्य रेणकालादिकां Wal मम भरस्य कुमारस्य FaTAt वा मूलप्रथमचरणादि- लमनमसूचितपित्ररिष्टादिशणान्तिहारा ओोपरमेश्वरप्रोत्यधं शगन- कोक्षविधिना नवग्रहमखसहितां मूलान्तिं करिष्ये इति are गणेशपूजनपुश्याहवाचनादि नाग्दिश्राहान्तं कछला भ्राचाय्ं ब्रह्माणं सदस्यर्खिजोऽ्टो चतुरो वा हतवा मधुपर्का- दिभिः पूजयेत्‌ | भधाचायेः प्राणानायम्य अस्मिन्‌ ania area कारिं इति ageq यद्र dfed भूतमित्यादिमन्ते ण मण्डपे सषपान्‌ विकोय्यं भ्रापो हिष्ठादिमन्ैः कम्मभूमिं ware मण्डपं ae इति महपदेवताः पूजयित्वा मण्ड़प- स्येथानदेगे पञ्चवणकः faa क्त्वा तत्र मह दौ रितिमन्ते ah भूमिं खषा भोषधयः संवदन्त§ इति मन्तरेण द्राणप्रमाणान्‌ © aay सं[स्यतं मूतं सख्यानमाग्िद्य aaa: | SUT UA Fae वषयं ay awe A ४८ पह uafud: | १०८ UR Naina | On t+ oxo ee पृहे Nainaa, ३५२ विधानपारिजिातै ब्रोहोन्‌ प्रषिप्य तत्र कलशं dara तं तौधेवारिणा ager तत्र गन्धाश्तदृव्वापक्ञवपञ्चसत्तिकाफलरवरानि पञ्चगव्यं सुवच aa तत्तकिङ्गकमन्छेण सिध्रा sae कलशमा्ैच्य तदुपरि ara वंशादिमयं वा gears निदध्यात्‌ | भय तललग्ाशतुर्दिश्ु भूखखशंनादिपून्वकं समन्तं चतुरः कलसान्‌ dara मध्यकलसे yaufafaat रदरप्रतिमां व्राम्बकमन्ेणावाद्य aa तं षोडशोपचारे; पूजयेत्‌। तेनेव AAR TATA: | तत एक ऋलिक्‌ Tage WET TETAS साङ्गः TE AT- efaat जपेत्‌, यदि स याजुषः ay agay चलारि र्दरसूक्षानिः जपेत्‌ | Berge र्दरसामानिः। भन्रोभयवं एकादशाषटविहिपकसंख्या शक्तितो ग्राद्या । केचित्तु सद्र: सन्ब. साधारणः बहुचसामगयोखु Gat wwe सह विकल्य- दूत्याहुः | तजर सृङ्गक्ष्यादि। कटुद्रायेति नवश्वष्युः घौरः wea रद्र देवता गायत्रो we: जपे विनियोगः। शमा wre तवसे इत्ये काद शश्चस्य; FAW रुद्रो देवता भाथा नव जगत्यो- ऽन्धे हे fagat जपे विनियोगः। भाते पितरिति पश्चद्- CO 9 शि [द ree Ewes * 8 १५--११०८ पृष्ठेषु प्रद्धितानि। † ३१८।११९ Weal: प्रद्ितानि। ¢ १५ एषे cefane । § ११४।११९ wwat: nefaae | हितोयः स्वकः | ३५४ pre गकम दषो रुद्रो देवता fava छन्दः जपे विनियोगः छा सदाय खिरधन्वने इति चतखणां† वशिषठकषो रुद्रो हवत न्तिस्नो जगल्योऽन्ा fagy छन्दः जपे विनियोगः । तथा SH at राजानभित्येकादशर्द्रसाल््रांभुः वामदेवद्षो ङद्रो देवता भायसाजरस्तिषटुप्‌ तततुणां गायत्रो ततस्नयाणां fred तत- खयाणामुस्क्तिग्कन्दः जपे विनियोगः | ततोऽन्य whan तभव कुमे त्रयम्बकमन्तम्टोत्तर्तं जपेत्‌ । wag qatfegay भप्रतिरथादोनि चत्वारि सक्ञानि may जपेत्‌। तानिच। wre: fama दति वयोदश्चस्य ane इनद्रोऽप्रतिरथक्षिरिद्रो देवता चतुष्यां swafafeed भक्धानुष्टुप जपे विनियोगः | लमन्ने tz इत्यनुवाकस्यई war- वाङ्षिरन्धाका eat देवता जगतो छन्दः जपे विनियोगः । रसा ने wea इति Teas वामदेवक्षिरम्निदेवता विष्टुप्‌ छन्दः जपे विनियागः। रक्षाहणमिति पडविंगचस्व सूक्षस्यष भाङ्किरसक्छषिर्वायुरमिनिर्देवते fagu छन्दखतस्तोऽक्या अगुष्टभः जपे विनिथगः। भव्रापि संख्या yaa) aqua पव- मानमप्येकवारं जपेत्‌ । eee, >, -कोका्नकि © 2 आ, dee - वि , eS । मीणणणणकीषणणौाणणणौषणणिणोणिाणीणीीणीणणीकणीररीषणणि मीणा © ३१२०१९८ Wear: प्रदज्रितल | + ३९८ पे प्रदजितानाम्‌ | { ११८१९१० Tear: प्रदज्ितानान्‌। § ४० ve प्रदजितल | ¶ Qeom—gvy १९ प्दत्रितन्। १५४ विधानपारिजाते एवं पश्चकृासण्पमे कुम्पयं Gay) भ्रव पचे Tye SAMA: काः | WAIT वरंणमावाद् द्रजपं कुयात्‌ | अथवा एक एव AVA: कुस्मः स्थाप्यः । तत्र मध्यकुम्रकययाणि मध्यमुखे, कुम्भवतुष्टयकाथाणि तु ad warty arate विवेकः | ततः कग्भस्यानादु्षरतशतुम्विणशतिदनं west पश्चवणंः शङ्ञतच्डलपिरेन वा क्त्वा तव करिक्ायां मन्तपूनवकं gai ख्यापयित्वा जलादिपूणं wat aa शतमूलानि निचिपेत्‌ | तानि च--षुवर्णमयमुून व्रीहि यव तिल माष प्रियद्ग श्यामाक सुह क्रो सहदेवो भरपराजिता बाला पाठा गहपुष्योु मधुयष्टिका wafers मयुरशिखा काकजा| Fart tase जोवन्तिकानैन' भ्रपामागं अङ्गराज रक्तचन्दन AMT सुल्यमण जाती AAT चक्रमदकई$ सिहेष्वर waa पलाश उदुम्बर अम्बु षट भकं Fat शतावरोषृ शमो रोहितक कु wie चम्पक विष्णुक्रान्ता|| वहिष तुलसो भण गनधाशषक frist नै रक्ञपोतसषेप पनस जोरक पद्मपन् » बंश्लोचना। † wer (RR!) | t magia | § पग्रगृडषो | q VWs | | aur ०० एतकमारो, sauna) «ott उचोपरिभातश्च। {| ate रक्ेरक ६९ अपेद | qq nage | || नौलापराजित्‌। eee सूुपभद्‌। ttt शिन्धवार् (निन्दा) । हितीयः स्तवकः । ` २५४ Wea कुरण्टक # Far वच मद्रक Yar कचरा काष्ट क्षालामजः FTA WIAA पञ्चरब्र पञ्चगव्य TEEN VAT केसर Hast TEN श्भ्रचन्दन enafear नागवज्ञो पूगौफल- पष्याणि इति । तदलाभे तु विष्शुक्रान्ता-सहटेवो-तुलसो-शता- बरोकुशान्‌ कुहृमद्च सिपेत्‌। तदुपरि पूणपाषं wa aa weedy वस्तं ver करिक्ायां मेषु ag इति निकति- ufaat चञ्चासतल्ञापितां wear तदशिकत इन्द्र वकु इति इन्द्रम्‌ AHA: WE a इति| भष्देवताश्च Wrage | तता भुमिखचत्‌विंश्चतिदलेषु प्रागादित उशलराषाढाद्यनु- राधान्तलानि नत्तताणि तन्तदवताच खापयेत्‌ । ता देबताचवं- विश्वेदेवाः fay: वस्वः वरुणः भरजकपात्‌ अहित्रप्नः (बहिः बघरः) पूषा श्रश्डिनौ यमः अम्निः ब्रह्मा इन्दुः we: दितिः वाक्‌ पतिः सर्पाः पितरः मनः भ्रमा रविः wer मारुतः VET मिवः इति) तती लीकपालानावाद्य awaen uf wrafaar तटोशानमागे AATICTATATH अनखाधानं कुग्यात्‌ | तचलयं-- # dlafanay | † wigHa ‡ Feuy ६ wind ९४४ ve wefan | धु ve वो नर: Gena सैपुनह़ो यनः Gant ar: | मह cial saya! अशि महापु रब्बमव्रद्यं वलघ्वम्‌। (६म. २५. ! कक्‌ |) | कगिगरं १२१ Te प्रद्गित।। = wpe = १५१ विधानपारिजातै समिहयमादाय चकुषौ राज्येन carga प्रजापतिभिन्ध- afid मम्‌ wat wea भ्रादिलं सोमं भोमं बुधं ह्- afi शक्रं शनेखरं uy केतुमिति नवग्रहानकादिसमिङ्गिः। ईष्वरमुमां are विष्णं ब्रह्माणमिन्द्रं यमं कालं चित्रगुप्तमित्यधि- दैवताः अम्निमपा विण्णुमिन््रमिद्धराणौं प्रजापतिं सपान्‌ ब्रह्माणमिति प्रत्यधिदेवता: विनायकं eat वायुमाकाशमग्िना- | fafa ag लाकपालान्‌ तथा चैवपालं वासुपुरुषमिन्द्रममििं यमं निति वरणं ard कुवैरमोशानं ब्रह्माणमनन्तश्च wae मसमुकसंख्याभिः पालाशादिसमिश्वव्वादुतिभिः प्रतिद्रव्यमष्ट- संख्यया WE ae जपदशांभेन तिलाशज्याद्युपकल्पितद्रव्येश यणे । aq प्रधानं निक्तिं तन्नि्चितपायससमिटाच्यचरवा- तिभिः प्रतिदरव्यमष्टाविंशतिसंख्यया रषं aw तथा अधि टेवताभिन्दरं प्रत्यधिदेवता wal एतमिथितपायससमिदाण्च- चसद्रवयेरष्टाषटसंख्याभिर्ं Te | परधावरणदेवताः- उत्तराषाढा वशां धनिष्ठां शततारकां पूम्वभाद्रपदाम्‌ उत्तरभाद्रपदां रेवतोमखिनौं भरणं लत्तिकां रोहिणीं खृगशिरसम्‌ wei yaad Gay भक्षां मघां पूर्वाम्‌# उत्तरां हस्तां fast खातों विशाखाममुराधाम्‌ यहा विषान्‌ देवान्‌ विधिं विष्णं वसून्‌ वरुगम्‌ wane” भहित्र्न पूषण- 9 पूव पूवपषगुनोम्‌ gatmare | ft खत्तरातुतरफन्गुनोम्‌ उत्तर ।वादृाद्। हितोयः स्तवकः | Th afeamt aaaft ब्रह्माणं चन्द्रमसं र्द्रमरितिं avafa सर्पान्‌ पितृन्‌ भगमग्यमशं qa लष्टारं मरतः इनद्रागनो fas प्रतेकमष्टसंख्याभिः क्सरादतिभिः# रक्षोहणं Hye पञ्च- enfar प्र्ेकमष्टसंख्याभिः पायसाहतिभिः कसराइतिभिर्व सवितारं eat यम्बकं ऋलिकसुतिं देवतां वाम्तोख्पतिम्‌ अरम से्राधिपतिं मित्रावरुणो च एताः प्रत्यकमष्टसख्याभिः क्लरा- तिभिः fad हिरण्यवरणामिति पश्चदशम्मिः"" प्रत्युचमष्ट- संख्याभिः; समिदाश्यचर्वादतिभिः सोमं त्रयोदशवारं पायसा- इतिभिः रुद्रं चतुगदोतेनाच्येन ग्निं वायुं प्रजाषतिभेकंकया अण्यादत्या TH यश्च | शेषेण भग्नं सिष्टक्लतमग्निं वायं gay भग्नोवरुणौ अग्निं वरुशं सवितारं विष्णं fay देवान्‌ मर्तः स्रकौन्‌ वशं प्रजापतिम्‌ एता अङ्कप्रधाना देवता भराज्येनास्िन्‌ AT wy ae इति संका उपयमनङुगादानादि ware क्त्वा स्लखमन्व्ंनिक्हन्या दिपूजां Gary | वस्त्रयुग्मं रक्गचन्दनगन्धः कष्णसुरभोणि पुष्याणि yar मेष- THY प्राज्यदोपः FAITHS पोलिकाः। ब्राह्मलय सुग- स्थाने सैन्धवमियरं क्षौरं मांसखान लवशमंयुक्घं पायसम्‌ । क्षिः यादौनां तु सति सम्भवे मुख्यमेव | एतावब्रवेदयम्‌ । एवं पुष्पा- > छसराहतिभिरिव्यत्र पायसाहतिभिरिति ग-पृक्तकं पादः † MMHG मून -१८९१-१६५ TBF, ¶ल्यमास्मनिः। ३५८ पिधानपारिजाते wu पूजनं त्या भसु सेति अ्रन्वाधानक्रमेश निष्वाण- प्रो्गादिपूव्वेकं पायसक्ञसरचरुन्‌ श्रपयित्वा भराज्यमागान्तं कु शात्‌ | तलौ AMAR FATA! ततः सलिगा चार्य्य जुु- यात्‌ तद्यथा-्रन्वाधानक्रमेण मवग्रहक्रमेण नवग्रहनि- ऋतीन्द्राब्देवताष्टोमं wear ॐ विश्वभ्यो देवेभ्यः खा इत्या- fefraqfanfaaraaad: प्र्ेकम्टसंख्याः पायसाइतोरला ऋ भिजंहयात्‌ । कणष्वति पश्चट्‌ शचस्य ENA गौतमो वामदेवो THIET तिष्ट क्षसरहोमे विनियोगः | कृणुष्व पाजः प्रसितिं न zat याहि राजेवामवां इमेन | ढष्वोमनुप्रसितिं द्रूणानो. ऽस्तासि विष्य रक्षसस्तपिषटेः ॥ (४्म,४स्‌,१कक्‌ ।) तव WATT WIYIT पतन्तु QT षता गोश्चानः | तपुष्यगने जुहठा TAyT- नसन्दितो विज विष्वगुखकाः ॥ २ ॥ प्रति am fara qfuaat भवा पायुविशो WaT Wear: at at gt Wael at way- ग्ने माकिष्टे अथिरादधर्षोत्‌॥ ३५ हितोयः स्वकः | ave Sem fag प्रत्या तणुष्व- मित्रां योषतात्तिम्महेते। योनो wifes समिधान चक्र नोचा तं wwad न शष्कम्‌ ॥ ४ ॥ उदा wa प्रतिविष्याष्यस्म- दा विष्कणष्व देव्यान्यने। अवद्िरा तनुहि यातुजुनां " जामिमजामिं meaty ayy ॥ ५॥ स तं जानाति सुमतिं यविष्ठ यदेवतं AW गातुमेरत्‌ । विश्वान्यम्ब शुदिनानि रायो य॒खरान्य्य्यो विदुरो भभिद्ौत्‌ ॥ ६ ॥ सेदग्नं VY सुभगः सुदानु- real नित्येन इविषा य उकः । पिप्रोषति ख भायुषि द्रोप विश्वदख सुदिना arafefe: | ७॥ wutfa ते qufd घोशर्वाक्‌ सं तै ववात्ता जरतामियङ्गोः। WMA सुरधा ABAAT- स्मे सच्ाख्ि धारयेरनुद्यन्‌ 1 ८। इह तवा War चर्द्पमन्‌ दोषाबस्बरदौ दिवांसमनुधुन्‌ । २९० विधानपारिजातै RSA सुमनः सपेमा- fa aeart तद्छिवांसो जनानाम्‌ i € ॥ यस्त्वा BA सुहिरण्यो भ्रमन उपयाति वसुमता रथेन, तस्य त्राता भवसि तस्य सखा यम्त भ्रातिष्यमानुषग्‌ जुजोषत्‌ ॥ Le महो रुजामि बम्ुता वचोभि- wat पितुर्गोतमादन्वियाय | a wm we वचसञ्चिकिि होतयविष्ठ सुक्रतो दमूनाः ॥ ११॥ अम्वप्रजस्तरण्यः FAT परतन्द्रासोऽहका अश्रमिष्ठाः | तै पायवः ANTE निषयागम्ने तव नः पान्छमूर ॥ १२॥। ये पायवो मामतेयं तै भने पश्यन्तो Tal दुरितादरक्षन्‌ | We तान्‌ THA वि्ठवैदा few श्द्विपवोनाह देभुः ॥ १३॥ त्रया वयं सधश्च Alay सव प्रणोत्यश्याम वाजान्‌ | उभा शसा सूदय सत्य- तातेऽनुष्टुया क्ुष्ङ्याश ॥ १४॥ feata: स्तवकः | १६९१ अयाते wea समिधा विधेम प्रतिस्तोमं शस्यमानं भाय | दष्टाशसो THA: पाद्चस्मान्‌ दषो निदो मित्रमहो अवद्यात्‌ ॥ (४म,४सु,१५ऋक |) इति wadsacdeqar yar तत्तवितुरित्यस्य वि्ठामिन- ऋषिः सविता देवता गायनो छन्दः क्षसरहोमे विनियोगः | ॐ anfaqata भर्ग टेवस्य धोमहि | धियोयोनः प्रचोदयात्‌ | (३अ, ३५म, यजुः ।) इटं सविन | जातवेदसे coe कष्यपक्रषिर्दुगां देवता श्िष्टुए्‌ छन्दः mace विनियोगः | ॐ जातवेदसे सुनवाम सोम मरातोयतो निदहाति az: | स नः पषदति दुर्गारि विश्वा नावेव faat दुरितात्यम्निः ॥ (१म,८८स्‌,१कक्‌।) ष्टं जातवेदसे षदं EAT श्रयम्बकमित्यस्य वपिष्टक्रषो eal देवता ward छन्दः लसरद्होमे विनियोगः | arama यजामहे सुगन्धिं पुटिवशटनम्‌। जब्वारकमिव बन्धनाश्भत्योसुक्लोय ATTA # इटं tara | (QW, ६०म, यजुः) जि जन ०००७०००७७००१-०- कनक ॥ 00 1 1११ ए ॥ गो [ क Te nena eo प्रद्यहंमिलयभ neufaty wat gm । 46 १६२ विधानपारिजिाते au qatar बुधः सौम्य ऋषि तिकसुतिदेवता गायनी छन्दः कसरहोभे विनियमः | सोरा Tater कवयो युगा वितन्वते vrs धौरा देवेषु WHat (veoh, Cota, ४फक्‌।) इटसृखिक्लुतिदेवताये | | तामस्निवशौभित्यस्य सौभरिद्छषिरदर्गा देवता किष्टप्‌ दन्दः . maceia विनियोगः । तामग्निवणां तपसा ज्वलन्तीं परिरोचनीं SURAT जुष्टाम्‌ | दुगा Sat शरणमहं प्रपदो सुतरसितरसे नमः सुतरसितरसे नमः ॥ (ऋम्बेदपरिशिष्टे |) se gata | वास्तोस्पते cae afas ऋषिवांसोखतिर्देवता feed we: क्सरदहोमे विनियोगः । arated प्रतिजानोड्यस्माम्‌ स्वावेशो भनमोवो भवा a: t aaae प्रति तन्नो जुषस्व श नो भवं frags शं चतुश्वदे॥ (om, uve, १ऋक्‌ |) SE ATS UA | अभ्निः aq इत्यस्य भेधातिथिकषिरन्निटेवता mat छन्द्‌ः कमरहोभे विनियोगः | दितोयः सवक. | १६९ भग्नः कण्वो मेधातिथिमभ्निः सा तमुपसतम्‌ | प्रम्निना तुवशं पङ्कपरावत उग्रादेवं Wares ॥ द्दमम्नये। चैत्रस्य पतिनत्यस्य वामदेव ऋषिः Faure देवता भ्रवुष्टेप्‌ छन्दः क्सरहामे विनियोगः | aaa पतिना वयं हितेनेव जयामसि | गामश्वं पोषयित्वा सनो गाते | (४म, HOM, १कक्‌ |) Se स्ेतपालाय। गणाना जमदम्निवदित्यस्य भित्ावरुणाठषो गायती छन्दः क्सरहोमे विनियोगः । ग्टगाना जमदन्निवत्‌ सुवाना च वशिष्ठवत्‌ | जनोयन्तो AAT FMAM: सुदानकः | वः । सरस्यन्तं हवामहे ॥ te मितावङ्णाभ्याम्‌ | sft दूतभित्यस्य श्राङ्गिरमकऋषिविर्पोऽग्निर्देवता गायत्री छन्दः कमरहोमे विनियोगः | afer दूतं ठणोमहे होतारं विश्लवेदसम्‌ | भस्य यज्ञस्य सुक्रतुम्‌ ॥ (CH, (AT, {ऋक्‌ |) दूट्मग्नये | हिरण्यवर्णामिति agense tame श्रानन्दक्हम- चिक्रोतेन्दिरापुता ऋष्यः atest भरायान्तिखोऽनुषटमः aqut १९४ विधानपारिजातं प्रसारपक्लिः पञ्चमोषष्टमौ fret ततोऽष्टावनुष्टभः भन्धा प्रस्तारपङ्क्तिः समिदाज्यचर्होमे विनियोगः | ॐ ए --डहिरखयवणां हरिणो सुवणरजतसखरजाम्‌ | चन्द्रां हिररमयीं watt जातवेदो म भावष ie ॐ ठे S—ai म Tae जातवेदो लद्मोमनपगामिनोम्‌ | यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्‌ ॥ २ | । ॐ $f यो--भ्र्ठपूव्वां रथमध्यां इस्तिनादप्रवोधिनोम्‌ | fad देवोमुपश्नये tat देवो जुषताम्‌ ॥ ३॥ ॐ at al—ai सोसितां हिरख्यप्राकारा- माद्र लनी BRT तपयन्तीम्‌ । ug feat पश्रवशां तामिषोपह्ये चियम्‌। ४। ॐ क्तौ वद वद- चन्द्रां प्रभासां यशसा व्वलन्तीं fad लोके टेवशु्टामुदाराम्‌ | तां पञ्चिनोमीं शरणमहं प्रपद्य अलोम नश्यतां लां दणोमि yy | ॐ az वद वाग्वादिनि- sifzaay तपसोऽधिजातो वनसख्मतिस्तव aise विशः । तस्य फलानि तपसा नुदन्तु या न्तरा ATS वाद्या भलद्मोः ॥ ६ ॥ avatfefa & दितोयः स्तवकः | ३६५ उपेतु मां टैवसखः कौत्तिख्च मणिना सद । ्ादुमूतोऽसि Uy stay कौर्तिंस्वं ददातु मे hen ॐरसों-्त्पिपासामलां ज्येष्टामलच्चीं ना्नयाम्ब्म्‌ । भभूतिमसददहिख्च wert निर्णद मे टात्‌ ॥ ८ ॥ ॐ सेषं सः-गन्धहारां दुराधर्षां नित्यपुष्टां करोषिणोम्‌ | tact सव्वभूतानां तामिहोपह्वये ियम्‌ ॥ ९ ॥ ® सोऽषम्‌- मनसः काममाकूतिं वाचः सत्यमशीमहि । पशुनां रूपमन्रस्य मयि ओखः खयतां यश्ः॥ १०॥ ॐ Sl—araa प्रजाभूता मयि aaa ae | faa वास्य मे कते मातरं पद्ममालिनोम्‌ ॥११॥ ॐ st क्रौं--भापः ag ज्जिग्धामि चिक्तोत वसमे ze? | fa 4 dat मातरं fara वासयमे कले ॥ १२॥ & at at—arat यः करिणीं यष्टिं सुवणं हेममालिनौम्‌। aai हिरण्मयो लच्मं जातवेदो म भरावह।॥१३॥ ॐ क्रीं सी भादरा पष्करिणौं gfe पिङ्गलां पद्ममालिनोम्‌ | चन्द्रां fecal wet जातवेदो म भाव ॥१४॥ ॐ wt ¥—ai म भवह जातवेदो लद्छोमनपगामिनोम्‌ । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्‌ विन्दयं पुरुषानहम्‌ ॥ १५॥ (ऋम्वेदपरिणिष्टे ।) ददं चिये। प्रत्यचमष्टशताद्यन्यतमसंख्यया लुयात्‌ | ३६९९ विधानपारिजाते aa: सोभेत्यस्य प्रगाथ ऋषिः सोमो देवता fags इन्दः पायसहोमे विनियोगः | ॐ a नः सोम वितो वयोधा- wi स्बविदा विशा saa: | a न इन्द afafa: सजोषाः पाहि पञ्चातादत वा पुरस्तात्‌ | (ca, sca, १५कऋक्‌ |) इदं सोमाय | याते Wa कश्यपदक्षो रुद्रो देवता WATT छन्दः चतुग्ट रोताज्यद्ोमे विनियोगः | याते रद्र शिवा तनुरघौरा पापकाभिनो । तया नस्तन्वाग्न्तमया गिरिश्न्ताभिचाकशोहि | (qe, रम, यजुः ।) CS रुद्राय | तत श्राज्येन सक्दृखहोतेन Wl व्याह्ृतोर्ईला खिष्ट- छदादि प्रायचित्तष्टोमान्तं कत्वा दिकंपालेभ्यो नवग्रहेभ्यो निलये इन्द्राय Wel रुद्राय सैत्रपालाय च बलोन्‌ दद्यात्‌ | तत WAAL यज्ञमानो वा पूणाइतिं जुषयात्‌ | तत्र मनाः | समद्रादृग्भिरितये कादशशस्य ama गौलमवामदेवाहषो भमनिदेवता facu छन्दः wat जगतो पूष्णोहतिष्ोमे विनि- योगः । हितोयः स्तवकः | २६9 समुद्रादूश्बिमधुमां उदार- दुपाधशना समर्तल्वमानय्‌ | VAS नाम TW यदस्ति fant देवानाममृतस्य नाभिः ॥ (१७८८ म,यन्नुः।) वयं नाम प्रत्रवामा PART- स्मिन्‌ aw धारयामानमोभिः। SUAWT गणष च्छस्यमान- SY THWART एतत्‌ ॥ ९० ॥ चत्वारि ABET चयो WS TNT हे शोषं aA सासो Te | faut बदो हषभो रोरवोति महोदेवो म्यां भ्राविषेश vee ॥ विधाहितम्पफिभिगृश्रमान- द्रवि carat एतमन्वविन्दन्‌ | इन्द्र एक सूय THUAN वेनारेक खधयानिषटतश्ुः ॥ ९२॥ एता भषन्ति इदास्मुद्रा- च्छलव्रजा रिपुणा नावचत्ते। gaa धारा भ्रभिचाकशामि हिरण्ययो वेतसो मध्य भ्रासाम्‌ ॥९३॥ सम्यक्‌ स्रवन्ति घरिती न धेना WREST मनसा पूयमानाः । "३६८ विधानपारिजाते एत भरषन्धुगीयो एतस्य मृगा इव चिपणो रोषमाणाः॥ és | सिन्धोरिव प्राध्वने शूघनासो वातप्रभियः पतयन्ति wen: | VAS धारा Weal न वाजो- TST fire fai fa: पिन्वमानः ॥ ९ ५॥ अभिप्रवन्त समनेव योषाः कल्याण्यः सयमानासो भ्रग्नम्‌ | तख धाराः समिधो नसन्त ता ज्लुषाणो wafa जातबेदाः ॥९६॥ कन्धा व वहतु AA ATS अद्ञाष््ाना ्रभिचाकगोमि। यत्र सोमः qua यव यन्नो BAG धारा अभि तत्पवन्ते ॥ ९७ | अभ्यर्षत मुष्टतिङ्कव्यमाजि wag भद्रादरविणानि we | Ca AW नयत Sarat VA धारा मधुमत्पवन्ते ॥ ८८॥ धामन्‌ ते विश्ठभ्भुवनमधिचित- मन्तःसमुटरे इदयन्तरायुषि | सपामनोके समिधे य भात- स्तमश्याम मधमन्तन्त ATT (१७१,६८म),यजुः |) हितोयः स्तवकः । ११० प्रजापते हिरस्यगभेः प्रजापतिस्िषटुप पूर्णाहइतिहोभे विनि- Wr पूर्णा दब्विं विद्वेदेवाः तक्रतुरनुष्टप पूर्णीइतिहोभे विनियोगः। सप्त ते wa सप्रवानम्ि्जगतो पूर्णाइतिष्ोमे विनियोगः | दति quilt इत्वा प्रणोतानिनयादिकमशेषं समाप्य Vz WE जाम्बकमन््ं शतवारं जपेत्‌ । याजुषसेद्यल- मानम्तदा रुद्रकादभथिनीं जपेत्‌ । बद्चखेहुद्रसूकानि# । सरम- गशेहुदरसामानि। MIATA ्रयम्बकमन्तम्‌ । प्रथवा एकाद शाटजिहयकसंख्यया TEAT: कायः ततो «¢ fawfae पञ्चोपचार TT व्राम्बकं मोषू ण इति wana | TX al नरः सख्याय Ay- मदो यन्तः सुमतये TATA: | महो हि दाता वस्तो अस्ति महामु TH मवसे यजध्वम्‌ | (६म, 2G, १ ऋक्‌ |) WY & खोमोऽत्रवोदन्तविंश्वानि sera | अग्निश्च विश्वशंभुवम्‌ ॥ (om, ca, {कक्‌ ) इत्ये ताभ्याञ्च नक्षश्रदेवता उपयाय सन्बकलश्ोदकं पान्रान्तरे ग्टहोता सत्ििगाचार्थ्यो यजमानं सर्व्बोषधौभिरगुलिष्राहक wa- ५ he [1 1 Fs Se "रियर —— षषम कि ee @ १९११५१९८ Tey प्रदजितानि। † ३३८ 98 प्रदनरितानि। ‡ १९१।१४४ पृषठवोः परदजिताभ्बाम्‌ | 47 Yo विधानपारिजातै ATA तहामभाग शतनववस्रां wat तत्यजोमुपकेश्य व्य- WU TAT । ते च मन्ाः-म्रापोदहिष्ठाः wafase tamed मापोमोषधोः§ wea ददमापः| saga लाभ मुनन्तु मा पितरः भ्राप्यायस्वथैः पञ्चनयः६६ (नव) शिरोमे । 9 ५८ पृहे uefa: | | | † १४१ पएरे nafaa: | oe पृषे Vela: | oe ++ aiddliadiguadlgial wat राणप्ततो वरण A qa | यदाहरत्रःा ईति seals शपाम ततो aay Al As I gfatsar न भाप भरोषधयः सनु sfalsaaa सनु योऽद्माम्‌ fe यञ्च ad fea | (अ. २२म. ag: |) q भगप्ररतभम gaudy भगे मां धियक्घदवाददव्रः। wag नो aaa मोभिरवेमगपरगभिनेवन्तः स्याम ॥ (EVV. AEH. VI |) | ९९ ve wefan: | eo समुद्राय ला वाताय ay: सरिरायलवा वाताय खाहा। ayaa त्वा वाताय IGT | | GALANT aT वाताष SIE | अवश्ये ला Vala P| winfazia a arate Miers (श८्अ, OH. ag: |) tt gaa ar fone: सोब्वासः gaa मा fqaragi: | पुनन्तु प्रपितामहाः पिबरे अ्रतायुषा। पुनन्तु मा पितामडह़ाः gay प्रपिताबहाः। ufate maga: favargeiay ॥ (१९, gen. ay: |) tt ९८ पृहे प्रदर्डितः। §§ guna: खरखतोमपि यनि aang: | Scary तु Taw सो रगेऽभवद्यरित्‌ a (Quy, ११९. Bg: |) हितीयः स्वक्षः | १७१; धस्य Ale सोमस्य ला दुखेन" यल्लाग्रतःपै | पालाशं भवति तेन ब्राह्मणोऽभिषिश्चति ब्रह्मवे cara wnt चेनमभिषिडति। भो दुम्बरं भवति तेन खोऽभिषिश्चति we at om यदुदुष्बर a वं खं यावद पुरुषस्य स्वति नेव तावदशनायति तेनोक्‌ dat तस्मादु दुम्बरेण सखोऽभिषिदति | नेयग्रोधपादं भवति तेन faan राजन्धोऽभिषिखति पद्ध. न्यग्रोधः प्रतिष्ठितो fava use: प्रतिहिवस्तसमाब्रेयभ्रोध- पादेन faan राजन्योऽभिषिषति। wie भवति तैन वेश्योऽभिषिषति स यदटेवादाव्ये (यदेवा द्राव्य) तिष्ठत इन्द्रो मरत उपामन्धरयत वस्मादा्वलेन वेश्योऽभिषिश्चति | सन्बसुरभ्युखर्ेनं भवति परमो वा एष गन्धो यलसर्व्सुरभ्य- mea गन्धेनेवभेतदभि षिद्चति | ee > $ दैवस्य ता भवितु: प्रसवेऽङिनोर्वाहम्व get wana | भादद्‌ राव। सि गभीरमिममध्वरं mila सुषृतमम्‌ + उत्तमेन पर्विनाज्जन्सनगपुमनन्यथद्नननत्रिवरान्या खय दूवयुतजर्पयत a | (C4. १९०. बजुः।) t dae a द्युषेनानिविषाश्यप्रेभांलस तृथद्य वपन न्दयेष। चाचा धचपतिरेष्यतिदिद्युन्‌ पाहि ॥ (tom, Com. ay: |) ¢ य्।यतो दूरघ्ुदेति came gre तयेवेति। टरम जयोतिषां ब्धोतिरकं तने मनः जिवसहस्यमन॥ (१४अ, th, वशु; |) ३७२. विधानपारिजातै ° यहेवक्यान्‌ शुष्ोति प्राणा बै कल्या wad वप्रां अरतेनेवेनमेतदभिषिश्ति। सव॑षा वा बैदानाभेष रसो यक्षम सरन्बघाभेवं नमेवहेदानां दसेनाभिषिश्चति | नवग्रहमन््राख | मूलं प्रजां (ast) वोर (चोर) इन्द्रो ज्येष्ठां यादिव्या भापः# व्राम्बकं यजामह इत्यादिषूपाः। अथ WHAT: | wanafafa wet कश्यपो विहा प्छनाशनीऽनुष्टुप्‌ अभिषेके विनियोगः fafag afar सप्तानां वशिष्ठ ऋषिरश्ानां बयाणा- ~~ ~~~ re 9 यादिव्या wy: Gaal सवभूवुर्या षनरिचा उत पाथिवीयाः। शिरि्यव्यां यश्चियाताये ara: शिवाः संश्योनाः सुहवा भवनु | (खादइतच्वे |) † fafa ¥ टेव सवितवविहैः सोम wats: अप्र देः पुनौहिनः॥ (रम, Com. REUSE |) पुनन्तु at Samar: gay वसवो fwar | faadar: पुनीत मा जातवेदः gAie Aq | Yo 8 ्रप्यायख NIV कोम fadfatufa; | Say उत्तमं Eft: 1 १८॥ छपप्रियं पनिप्रतं बुदानम।इतीहषम्‌ | अगन विधतो ममः) २९ अलाय्य TNA तमापदश देव सोन। wie चिदेव देवसोम । १०॥ टोकादेवः GIF zea: |) हिनोयः स्वक्षः | ` VOR ऋमनिदेवता चतुणां fata भादा aaa हितोयानुष्टप्‌ ‘wafer गायत्रयः Way हं Waal अभिक fafaara: | + भ्रापो fe fa नवश्वस्य भ्रव्बरोषसिन्धुरोप भ्रापो गायनौ पञ्चमो वदमाना सप्तमो प्रतिष्ठा wae दं भनुष्टभो अभिषेके विनियोगः | भाप दहेति इयस्य सप्तषयो विश्वेदेवा भनुष्टप्‌ भभिषिके विनियोगः। CPST! प्राजापत्यो GHAI awe fgg अभिषेके विनियोगः | यहा aware शतधारमिव्य॒ चम्‌ । तच्छंयोः शदुरविजव देवाः शक्रो अभिषेके विनियोगः अर्तोभ्यां ते नासिकाभ्यां कर्णाभ्यां हुवुकादधि | यच्छं शोषं मस्तिष्काशिद्वाया farerfa ते ॥ (१०म, १९२्‌, १ऋक |) यः पाषलागोरध्यद्यधिनिः Gad रसम्‌| सम्ब स पूतमग्राति ates winter i ११॥ पावमानो्ां अध्यय षिः संयतं दहम्‌ । तश्च Baal दुह ale सपिमधूदकम्‌ ॥ (८म, ६०ब्‌, gma |) @ ४८ 78 naire | t ३७६ TS aMaee | ‡ सुहखाचैर nasa age इविषा Weaag | अत वचनं बरदा नयातोढधो frre दुरतल पापन्‌ ॥ (१०.६९ १म्‌१अब्‌/) 3 १०९ TS व्यमाशम्‌। १७४ विधानपारिजात गरोवाभ्यस्त saga: कोकसाभ्यो weary | IH दोषयमंसाभ्यां बाहुभ्यां farerfa 4 1 २१ भान््ेम्यसते गुदाभ्यो वनिष्ठोददयादधि । aa मतल्लाभ्यां aa: प्रागिभ्यो विषठहामिवे।३॥ Seat ते अरष्टोवद्भ्यां पाण्णिभ्यां प्रपदाभ्याम्‌ | ae ओोरिभ्यां भासदाद्ंससा विहदामि ते ॥ 8 i मना हनं करणा ज्ञो AWM नखेभ्यः | यच्छं सव्बश्मादामनम्तमिदं विद्वष्टामि बे ॥ ५॥ अह्ादङ्काक्नोखो लोमो जातं पव्वणि पव्वणि | Um सब्बस्मादामनस्तमिदं विहदाभि ते॥ ६॥ fafag दैव सवितवषिषठेः सोमधामभिः। तख सरखतो FF चोरं सपिमधृदकम्‌ ॥ ७ ॥ पावमानोः खस्ययनोः सुदुघा fe एतथुयतः। ऋषिभिः सम्भृतो रसो ब्राद्मपेष्वसतं हितम्‌ | (१म, १९२य्‌, CA!) प्रदेव मच्छा AYA TAs ~ fei णर afeaat वचनावन्त aula: afcangfaar निजिलं fut 4 (शम, (5%, ! अक्‌ |) + चतां द्विः पवते aat रसो दसो देवानासनुनादयो za: | इटिः zat wana gafasas: ainifea aga बदोषा॥ (24, O44 (WH!) हितोयः स्तवकः | 29% ufay तै विततं बह्मणस्प्ते प्रमुगाव्ाणि पर्येषि वितः अतप्ततनुनं तदामो wyA शृतास इदहहन्तस्तत्समाशत | (2A, ८२, LWA!) aut: ufas विततं दिवसश्पदे शोचन्तो भरस्य तन्तवो Ufa | Wa पवोतारमाशवो दिवखटटमधितिष्ठन्ति चेतसा ॥ (24,529,234 |) SIZ: पवस | a पविन्रे रजसो frrafer देवेभ्यः सोम पवमान Gag | त्वामुभिजः प्रथमो way तत्तुभ्यमा fart भुवनानि येमिर ॥ (^ म, ८६स्‌, १०ऋक्‌।) aay fe ert wat sate | दशाना वार्याणां लयन्तोशर्षणोनाम्‌ | पो याचामि मेषजम्‌ ॥ (१०म, cg, ५ऋक्‌)।) अणुमे सोमो भव्रवोदन्तविश्ठानि dear | अग्निञ्च farmer \ (१म, 224, ०ऋक्‌ |) TIT: एशोत Fast वर्धं तन्वे मम । ण्योक्‌ च सव्यं et (१.म, थस्‌, ows!) eR पीं —— eee $ wad ०९ v8 wefan | † Mid २, एहे पदभितम्‌। णौ 2७६ विधानपारिजाते इदमापः प्रवत यकष द्रितं मयि | यदाहमभिदुद्रोहं यदाप उताढ्रतम्‌ । (qu, (eH, यजुः |) भ्रापो भ्रदयानचारिषं रसेन समगस्महि । पयप्वानम्न भ्रागहि तं मा dee वचसा ॥ (vow, eq, ea |) 4 GIT LAT उ मैषजोरापी श्रमोवचातनोः। भाषः Gare मेषजोस्तासते छन्तु भेषजम्‌ | (tow, १२३७स्‌, ईकक्‌ |) इस्ताम्थां दशगाखाभ्यां fergr वाचः पुरोगवीौ | Wasa ला ताभ्यां लोपश्गशामसि। (१०म, १२७, OWA |) सहस्राक्तेण शतशारदेन । यहा। सष साक्ष शतधारमृषिभिः पावनङ्घतम्‌। तेन त्वामभिषिष्ामि पावमान्यः पुनन्तु तै (भै) tt भगन्ते TST राजा भगं सूर्यो awafa: | भगमिन्द्र वायुय भगं सप्तषयो ददुः ॥ Te केशेषु Sule dae यश्च मूरनि। ललाट. कणंयोरश्छो रापस्तदृप्तन्तु TAT | ग्रहाणामादिरादित्यो शलोकरत्तणकारकः | विषमखानषश्रृतां पोष्ठां दहतु ते रषिः ॥ नी 1 ee [ति 7. ष 2. ) ह ` ष ष wind gon पृषे ५४दजिता। Ee oe हितीयः स्तवकः | 209 रोहिणोशः qurafa: quite: yun | विषमग्थानल्श्बृतां पोडां दहतु ते fay: & भूमिपुशच्ो महातेजा जगतां भयज्ञत्तदा | afeagfewat च पोडां दशतु त mT: ॥ उत्पातरूपो जगतां चन्द्रपुचो महाद्यतिः । सूययप्रियङ्रो देवः पोां दशतु तै बुधः ॥ २ .न्नौ विशालाः सदा लोकहितै रतः | भतकभिष्यसम्पृणः पोडां दहतु ते गुरुः १ देत्यमन्तौ गुरुस्तेषां प्राणद महामतिः। प्रभुस्ताराग्रहाणाख् पोडां ददतु ते aq: ॥ qaqa दौघरैषहो विशालाक्तः शिवप्रियः | मन्दचारः प्रसन्रामा Tiwi दशतु तेऽकजः ॥ महाशिरा महावक्षो दोघदंषटो महाबलः। असुरखाडबाहष Visi दहतु ते तमः + पअनेकरूपवरणख शतशोऽथ VAN: | ठत्पातभूतो जगतां पोड़ां दशतु तै शिखौ। सदशन मराज्वानविदोपितदिगन्तर | चायस AANA भद्रं प्रदिशते नमः॥ देतैयनिकराभोगश्चलनिर्भेददो्ित# | पद्मशहमनोनन्द्‌ WW तमपि vee ॥ * बेलालौमददौखित एति क-पुलक पाढः। † sivas पाडोति पाठ पृक्तः, चारो जरबित्ात्‌। 45 विधानपारिजा विपक्षकायश्रथन तख्छिरोलुलितानन । ` कमलाकान्तदेतेय पायनं मुशलायुध ॥ विश्वोडवलयत्राणलौलस्य TATRA: | लोलारविन्दसुभग पाश्यनमपि cee 1 कौमोदको गदा शौरेयासौ दिशतु महलम्‌ | या मुङुन्दकराम्भोजे विलसङ्ुषणायिता+# ॥ स्व विस्फारद्ताशेषरक्षोदनुजजोवित | एनसो CHAS विष्णोः शाङ्ग धनुर्वर ॥ देव्यसोमन्तिनोगभनिभेदचतुरस्वन | सवदश्यतवक्तानमपुपूणं सुशङ्कराट्‌ | टत्यरणोऽधिपप्राणवसारधिरभोजनाः | एनं सव्य THA शाङ्गपाषेः शरोकराः ॥ भरातिहतिप्रमुखशश्योजःचपकत्तमा | GIR waned शक्गिविं शोरवंरायुधम्‌ ॥ याऽसौ वखधरो देवो ACR गजवाहन; | मूलजातथिशोर्दोषं मातापितरोव्यपोहतु a योऽसौ शक्किघरो देवो दुतभुषमेषवाहनः | सप्तजिष्ठख देोऽग्निमनदोषं व्यपोहतु । योऽसौ दण्डधरो देवो wat महिषवाहनः । qaarataatety व्यपोषतु यमो मम ॥ नक = ge —_ ore [1 a oe ee Se ees ० भूषदापिता इत्यत्र मूषदादता cia क-ग-एतकदो; gis: | हितोयः स्तवकः | योऽसौ Wea देवो निक्तो राक्षसाधिपः प्रणामयतु मूलोदयदोषं गण्डा स्त सममवम्‌ ॥ योऽसौ पाशधरोदिवो वरण जलेश्वरः | नक्रवाहः प्रचेता नो मूलोलयाघं व्यपोहतु ॥ योऽसौ देवो जगद्माणो मार्तो सगवाहइनः | प्रशामयतु मूलाय दोषं बालस्य aifaz: | योऽसौ निधिपतिटेवः खन्रश्हाजिवाइनः | मातापित्रोः fama मूलदोषं व्यपोश्तु ॥ योऽसौ aqufaea: पिनाको हषवाडनः । परक्षषामूलगण्डान्तदोषमाशु व्यपोहतु ॥ विघ्नेश: Taal दगा लोकपाला नवग्रहाः | सब्बटोषप्रशमनं सव्वं Raa शान्तिटाः a सुरास्वामभिषिश्चन्तु ब्रह्मविष्णुमडश्राः। वासुदेवो जगनत्राधस्तथा सङ्षणो विभुः ॥ प्रय॒ल्श्ानिर्दख भवन्तु विजयायते। ्आखर्डलोऽग्निभिगवान्‌ यमो वे निकतिम्तया। वरुणः waaay धनाध्यक्तम्तधा शिवः | बरह्मणा सहिताः wa दिक्पालाः पान्तु त सटा | कोत्तिल्मोधतिरमेधा gfe: वरहा चमा तिः" । बुहिलव्ला वपुः णान्तिः काग्तिलुष्टिख मातरः ॥ न> = ~ — ————_— = -— =a (म ० Wig 8 सदा एत्र कापयनुते दति कपत पादः । ` † war vfafcas क्रिया afafcfa a-gea ar: | १९९ शद 9 विधानपारिजाति ऋषयो मनवो गावो देवमातर एव Fy ठेवटानवगन्धव्वो यक्षराक्षसपव्रगाः ॥ देवपन्नो FAT नागा दैत्याखराणरसां TUT: | safe सब्बंशस्त्राणि राजानो वाहनानि च ॥ भोषधानि च रतानि कालस्यावयवाख्च ये। सरितः सागराः शलास्तोर्थानि जलदा नदाः ॥ एतै लामभिषिश्न्तु सजकामाधसिष्ठये | भआदित्यचन्द्रमा भौमो बुधो जोवः सितोऽकजः ॥ ग्रहास्वामभिषिच्चन्तु राइ; केतु तपिंताः | ततस्तच्छंयोराहशोमरहे इति पठेत्‌ ततो र्द्रनिकति- कलग्ोदशन Waa च शतच्छिद्रमन्तधाय भभिषिक्षो यजमानो धौते वाससो परिधाय तिलकं विभूतिञ्च var सङल्यपूव्वक- माचार्ग्यादौन्‌ पूजयिता तेभ्यो दक्िणां दद्यात्‌ | ay भाचा््याय सवलता धेनुं ब्रह्मरे saa रुद्रजाप्नि कष्ण- मनङाहम्‌ । तत्र AT: | अङ्गारक नमस्तेऽसु भनडांसतव दानतः । fagaufa craig निवारय महाप्रभो शति! तत ऋत्विभो यथाशक्कि द्चिणां दद्यात्‌ । तत नेत्या दोनासु्तरपूजनं कत्वा “sofas ब्रह्मणस्पते ”# एति विद्धश्च e ससि ब्रह्मशस्यते Sq gaat | खपप्रयं तु मर्तः पृदागव ददर WITHA SUT (म्‌, ४.१. LEH!) हितोयः सवक | ६८ wrarata प्रतिमादिकं eur रुद्रप्तिमादि ङद्रजापिने दश्वा भूयसीं द्तिणामन्यभ्यो car शततदद्ादिसंख्याकान्‌ ब्राद्म- शान्‌ भोजयित्वा सव्वं ay दष्वराय सम्य यस्य सत्या CANT श्ान्तिसूक्जपं कारयित्वा सुष्ृदुयुतो yale | fa शोनकोकमूनलजातशान्तिप्रयोगः समाप्तः | aa काल्यायनपरिशिष्टोक्ञमूलजातथ्ान्तिविधानम्‌। यथा हेमाद्रौ गान्तिकाण्डे, sam मूलजातस्य शान्तिविधिं व्याख्यास्यामः मूलां प्रथमे पितुनाीशो हितौये मतुस्ततोये धनधान्यस्य चतु कुल शोकावग्रह; खयं GUAM स्यात्‌ । मूनलनक्तन्रे जातो मूल- शान्तिविधानं कुय्योत्‌ | तत्रादौ Valea aaa संगुक्षमदकुभ्भं वस््रगन्धपुष्य- सहितं श्ेतसिदायकुसुमयुक्षच्च कुयात्‌ । ततस्तस्िवुद्रमभ्य्य रद्रानप्रतिरथं रचोप्रश्च सृं जपिला दितोयोटङश्ं चतुःप्रखवणशसंयुक्ं क्त्वा तदुपरिषटात्‌ मूलानि निधाय anata wal aay ag तस्मिन्‌ प्रधानानि मूलानि वश्याम्य्टादभ माषहरखयमूनं सप्तधान्यानि प्रथमा कार्यो aezal अपराजिता वान्ना पाठा शङ्पुष्यो मधुयष्टिका चक्रा- हिता मयुरशिखा काकजषा कुमारौदयं जोवन्तो भपाम्ार्गौ APTA लद्यणा च सूलद्मणा जातौ व्या्रपन्र चक्रमहंकं QcQ विधानपारिजातै सिचेष्राखण पलाशोदुम्बर पर्त वटाकं gat शतावरो शमौ रोहितकान्येवमादिमूलानि पूरयिल्ला तस्मिबिषिहानि मूलानि वच्यामि बंकङत ae धव निम्ब कदम्ब राजता शाल पियाल दधि कपिद्य कोविदार aman शाष्पलि सब्बकण्टकि- वन्नम्‌ | तत्राभिषेकं कुथात्‌ पितुः शिशोजनन्याच “देवस्य ते” ४. त्योदुम्बर््या wifarag daa ay Awd पयसि पायसं ्रपयिला काव्यमयं सुक्‌ AIG प्रतप्य स्म्य च प्राघारा- ल्यभागो FAT भसुन्वन्तमयजमानमिच्छे तिम चतस्रः खयालो- पाकेन जुषयात्‌ | ततः HYS पाज. इति पश्चदशान्याहृतोडत्वा चतुगृषोतेन Reta! मानः स्तो cfa§ erat ar & az शिवा तनू fefaq षड्भिः wet रक्तांसि सेधति शुक्रशोधिरमरत्यः शचि पावक इति| aa: सोम fade: दति च खिषटल्लदादिप्राशनान्ते * मन्नोऽयं ९१ परे wefan: | t असमुन्वन्तमयजमानमिच्छं रनयये्यामन्विह ace | अन्धमदादिष्व gin car mat ef निक्त quam । ((९अ.६रमनयषुः)) { autafenanqaens २५८३५४९ एटयोक्कम्‌। इ मन्ध)ऽयं १०० परे प्रदशितः। q alsa ३४८ पृहे nafs: | | शविः पावक उच्यते सोमः yae au: | SUNTARGT | (शम, र भ्‌. OWE ।} oo इगियं ३६६ पृषे उक्ता। दितोयः स्तवकः | ACR WU गोः लष्णाष तिला ₹ेममयमूलं सप्तधान्यसमेतमाचार्खाीय देयानि MUSA ब्रह्मणे देयः नक्षभरसुचकेभ्थो वासो दद्यात्‌ अन्येभ्यो TWH सुवणं दद्यात्‌। छसरपायसेन ब्राह्मणान्‌ भोजयेत्‌ । सापदेवते गण्डान्तजातानामयमेव विधिरेवं छते © शान्तिभवतोति | धूति कात्यायनपरिजिष्टोक्षमूनलाङ्ेषा- गण्डान्तशान्तिविधानम्‌ | अथ भन्नेषाजननशाम्तिविधानम्‌। मानवसहितायाम्‌। अक्षषायान्तु जातानां शान्तिं वश्ाम्यतः परम्‌ । जातस्य Tene च शाल्िहामं समाचरेत्‌ | wad तु Tae भन्यस्मिन्‌ वा ye fer | जञानाभ्यङ्गादिभिस्तख्मिन्‌ aaa दिजोत्तमान्‌ | विभवे Tagan: Gea वा azaraa: | देवताथापन चेकमेकं स्द्राभिमन््रण॥ मूलक्तकिप्रकारण कुम्भे fafa पूजयेत्‌। गोमयालेपितें दये arava: परिगोभित ॥ Ces कारयेत चतुव्विंयहलाज्िनम्‌ | तण्डुलः कारयेद्यहा रक्षपौतसितासितेः | PS ए ए श) 1 ~ =» ष्व @ Giaiswumieuica एत ae: | १८३ विधामपारिभीतै sana विधानेन सन्बरिषटं व्यपोडति १ सञ्यकामाश सिध्यन्ति षैदोक्षायभ विध्यति) cua बेदशाख्ाधमारमागमवचोदिवम्‌ | मानवानां हितार्घाय मनुना सारन्बकामिकम्‌ । सर्पाधोश्च नमसुभ्यं नागानाञ्च गश्राधिप। VETUTS मया दत्तं सर््वारिषटप्रणान्तये । दति मन्तरेण सर्पाणां care सुशोभितम्‌ । भरलनत्चत्रवत्‌ कुर्यात्‌ सपगर्ड च नामतः 1 इति मानवसंहितायामश्ञेषाजननगाल्तिमूलवाक्यानि | wares wena लिख्यते : सच मूलर््षोक्प्रकारेण दति मूलोक्तन विधानेन च श्त्या वतिटेगाग्मृलशान्तिवत्‌ कादयः । यथा | हादशाषहादिके शुभे दिने garage यजमानः प्राणाना- यम्य देशादि सष्ोच्य ममाख कुमारस्य FAST वा भ्रश्रेषा- नन्तत्रजननप्चितमाच्ररिष्टादिशान्तिहारा aude सनवग्रहमखा गीमुखप्रसवशाम्तिसहिताम्‌ श्रक्रेषाजननशान्ति afte इति ager तदङ्गतया गणिशपूजनपुख्याहवाचनादि कला Warately sar ्र्टाहतिजो हणयात्‌। अथ -प्रायार्ययोऽस्िन्‌ कणि waa afta इति सङ्ल्पा- — —_— — ~ री ४ -~~---~-*- ~~~ = eee ष्णी ण ee oe ee ee a ० यिं : MANAG Tar हताभ्यङ्गादिक् इति ग-पुशके पादः | दितोयः स्वकः । ate यदत्र fad भूतं खानमाश्चित् eat । खानं त्यक्ता तु Awad यत्रखं तत्र गच्छतु | fa wae सषपान्‌ सत्वनो faata श्रापो fe ेत्यादिना कर्मभूमिं संप्रोच्य गोमुख प्रसवं क्रत्वा मग्हपेगानदिग्भागे पश्च awa: स्वम्तिकं विरथ महौ दयौरितिषुः भूमिं wet waaay: संवदन्ते दति§ द्रोषप्रमाणान्‌ aiviq प्रलिप्य aa मन्तपूव्वकं कलशं निधाय जलेनापूथे गन्धपुष्यैाभ्यव्यं Taga श्वव्थादिपन्नवपञ्चक-मप्तखतिका-फल--डिरण--रत्र-पञ्चमव्यानि तत्तलिक्रकमन्वेः wat निधाय ae aude तदुपरि quae निदध्यात्‌ | ततस्तत्कलसात्‌ yatferqiey यवराश्यपरि पूव्ववत्कलग्- चतुष्टयं खापयेत्‌। श्रय मध्यकलगे वस््रोपरि सौवर्णा इद्रप्रतिमं खापयित्वा रयम्बकमन्तेण पूजयेत्‌ । ada ऋत्विक्‌ gai WET रदरेका- दभिनों न्यासपूव्वकं art जपेत्‌ । चतवारि रद्रसूक्षानिष च तषामव्यादिकं मूलगान्तिप्रयागे दृ्टव्यम्‌। ततोऽन्य ऋलिक्‌ तनैव GU त्रयम्बकमन्मष्टोत्तरसदस्रं पावमानौमप्येकवां जपेत्‌ । उत्तरदि क्के पावमानोजप दति केचित्‌ । ४२ Uw प्रदश्ितन। विरच्य इत्यव विरचच्यति पाडा am: | क t ! मम्वोऽयं १०८८ ow प्रदरज्जितः। ६ wfaa ox पध प्रदर्शिता | 4 ३३५ ३३८ 724 प्रदृरशिनीनि , 9cG विधानधारिजाते ततः प्रागादिङ्कश्चतुषटये wre: शिशान इत्यादि सुज्ञ VATA FATA क्रमेण जपेत्‌ | ततः कम्भोत्तरदेगे चतुव्विंश्तिदलं upset पञ्चवर्णेः war कणिकायां ब्रोहोब्छक्तितो निधाय तदुपरि कलशं खापयिला तचौषधिफलरन्रादोनि निधाय gear खापयितला तदुपरि सर्पाख्याम्चेषाप्रतिमां पञ्चाख्तञ्चापितां प्रतिष्ठाप्य नमोऽलु . सपेभ्य इति WaT} सपमावाहयेत्‌ | aa: | सर्पो रक्तस्तिनेच्र् दिभुजः पोतवस्तकः | फल कासिधरस्तोच्णो दिव्याभरणभूषितः ॥ दति मन्तरेण सपं ध्याला तद्चतिणतो ठदस्मते भ्रतोःति हद स्तिमावाद्च तदुत्तरत उदोरतामितिई पितृनावाद् पूजयेत्‌ | ततः पडजस्य चतुर्बिंशतिदलेषु पूव्वामारभ्य पुनवंसुपर्यन्तं - नक्षत्राणि तत्तदेवता वा पृव्वादिदलेषु भावादयेत्‌। देवता चेयम्‌-भगः भरम सविता तष्टा वायुः इन्द्रानो मित्रः इन्द्रः निद्छतिः wa: विश्वेदेवाः faq: वसवः वरुणः अ्रजकपात्‌ अहित्रघ्नः पूषा भ्रखिनौ यमः भभग्निः प्रजापतिः सोमः = # ३१९ ४२ TRY प्रदर्ितम्‌ | + २२२ प्र प्रदशितेन । ¦ किय ३२ प्रदर ofan | § उदरौरतामवय sana उन्धभ्यमाः पितरः माम्यासः। श्रय ईुरव्रकं। Wasa assy पितरं wag | (9% ach AH 1) हितोयः स्तवकः | ३८९ az: अदितिरिति चतुविंशतिरवानावाह्य कलोकपालानावा- इयेत्‌ | ततः पदाधातुसमयेन काष्डानुसमयेन वा सर्वान्‌ पूजयेत्‌। मेवेदयादिद्रव्यं मूल शा न्ति वजन्न यम्‌ | तत आ्राचार्योऽगिनि खापयित्वा नवग्रहद्यापनं ज्ञता तदो. शान्यां ग्रहकलशं खापयित्वा वरुणं सम्पूजयेत्‌ | ततः समिदयमादाय टेवतापरिग्रहाधमन्ाधानं afta इति awa WAM भाज्येन इव्यन्तमुक्घा नवग्रहान्‌ प्रत्येक- ममुकसंख्य।भिः समिच्चवाहूतिभिरपिदेवताः प्रत्यधिटेवताखामुक- संख्याहतिभिविनायकादौ ्ञोकपालादींखामुकसंख्याभिः समि. saigfafa: प्रधानदेवतां सपं प्रतिद्रव्यमष्टोत्तरगतमंख्याभिधृत- मिच्रपायससमिदान्यच्व्वीइतिभिहहस्यतिं पितर च प्रतिद्रव्यमष्टा- विंशतिसंख्याकाभिषतमिश्रपायस-समिदाज्य-चर्वाहुतिभिभगादि- चतुब्विंश्तिदेवता; प्रत्येकमष्टसंख्याभिः पायसाहुतिभो cared कणष्वेत्यादिपचचदशग्मिः प्रत्य चमष्टसंस्याभिः लसराइतिमिःन सवितारं दुगां awa ऋलिकसुतिं वास्तोसखतिम्‌ afi स्ेत्राधिपतिं मितरावर्गो भनिनिच्च एता देवताः प्रलेकमष्टाष्ट संख्याभिः कसराहतिभिः faa हिरख्छवर््णामिति पश्चदगम्मिः १५८।१५८ प्ष्टयारुक्रामिः | + क्रमरादतिभिरिन्यवे पायमाहति्भिरमि व qaqa oA: | ; ३६२।३६५ प्रद्रय्ाश्क्राभिः। ३८ ° कविधानपारिजाते प्रतिमन्तमषटाष्टसंख्याभिः समिदान्यचर्वाहइतिभिः सोमम्‌ we भे सोम इतिश ्रयोदशसंख्याभिः पायसाहइतिभो रद्र धतु- हो तैनाज्येन aia वाय qa प्रजापतिद्वान्येन इत्वा सुवै wif खिषक्ततमित्यादि पपात्रनिधानान्तं कर्द. कृत्वा पायसं क्वमरचरुच्च AST पयता भ्राज्यभागान्ते यजमानेन भ्रमे दंच्तिणत उपविष्टेन त्यागं कारयिता सलिगाचार्यीऽन्वाधान- aay तत्तन्बन्तेयधाविषि होमं कुखात्‌। होममन्ताणास्था- दिकं मूलश्ान्तिप्रयोगे द्रष्टव्यम्‌ । ततः खिष्टकदादि vate समाप्य दिकपालेभ्यो wea विनायकादिभ्यः सर्पभ्या aeuag पिदभ्यश रुद्राय चेच्रपालाय च सदोपमाषभक्रबलोन्‌ द्वा मूलशान्तिवत्‌ पूर्णाहइतिं इता प्रणोतानिनयरनादिकम्ग्रषं समाप्य रदरकुम्मं WT ताम्बकमन्तं शतमष्टोत्तरं Bal याजुषसेदूयजमानम्तदा रदरेकादशिनीं Haq) बहु चेत्तदा ware रुद्रभूक्तानि कदुदरायेव्यादोनि | सामगशदूद्रसामानिषुः। WUT त्रयम्बकमन्म्‌ | एका- दटशाशटविद्याकसंख्या Wa सूक्रजपेःद्रष्टव्या | ततो रुद्रं Buta प्चोपचारेः पूजयिता तत्तसन्ाभ्यामुप- थाय सन्बकलसोदकं पात्रान्तरे ण्डोलला तत्र होमसम्पातकं + faa ३२१ पष Tar! 1 १३५ ३३८ ORY प्रदर्ितानि। , ३३८।१३८ पृष्ठम: प्रदश्ितानि । हितोयः wae: | २९ १ प्रक्षिप्य च ऋलिगाचाग्यास्तष्ठन्तः waza यजमानमभि- fray: षललोभ्यामित्यादिभिमूलशान्दुकं aa: | तथा । योऽसौ AUT Sal महेन्द्रो गजवाडहनः | सपजातगिभोर्दोषिं मातापिवोव्यपोदतु 1 योऽसौ खद्रघरो दैवो निकऋती राक्षसाधिपः | प्रशामयतु सपादं टोषं गण्डान्तमम्भवम्‌ ॥ योऽसो धाशधरो Sal ATTY जलेश्वरः | ARATE: प्रचेता नः सर्पौयाघं व्यपोहतु | योऽसौ देवो जगप्राणो मास्तो मगवादनः। प्रगामयतु ater दोषं बालस्य शान्तिदः ॥ याऽसौ शक्तिधरो रैवो इतभुद्पवादहनः | aafawa देवोऽग्निः सप्टोपषं व्यपोहतु | योऽसौ दर्डधरा दवो घर्मो महिषवाहनः | सपजातशिशोर्दोपषं व्यपोहतु यमो मम ॥ योऽसौ fafaafaga: खद्गगदाजिवाहनः। मातापित्रोः fama सापदोषं व्यपाहत्‌ y याऽसौ agufaca: पिनाको हषवादइनः। भश्चेषामूलगण्डान्तदोषमाश BUN | विन्नेशः Gaal cat लोकपाला नवग्रहाः | स््बदटोषप्रशमन सर्ववे कुव्वन्तु गान्तिदाः ॥ ~~~ ~~ —_—— eee न {इ 1; e a ¢ ३२१।३२२ Wwalem | ३९ २ विधानपारिजातं योऽसौ वज्रधरो देव शल्यादयः सनं Berg शान्तिदा इव्यन्ताश्च मन्ता उदिता eran) भ्रभिप्रिकमधाचरदिल्युपक्रम्य दार- पुच्तषमेतस्य यजमानस्य पूव्ववदिति मूलथाग्यतिदेात्‌ । णवं गरडान्तशान््ादावपि दृष्टव्यम्‌ । गण्डा न्तेऽप्येवं कत्तव्य पुषा- a ते हे देवत इति वचनात्‌ | किञ्च wafgar श्रपि बच्यमाणमन्वाः पालाः । यधा । श्श्ेषाकत्तजातस्य मातापिवरोधनस्य च | भ्राठन्नातिकुलखानां दोषं सवे व्यपोहतु | योऽसो वागोश्वरो नाम भ्रधिदेवो हस्तिः | मातापित्रोः शिशोशचेव गण्डान्तं स व्यपोहतु | पितरः सन्बभूतानां रचतन्तु पितरः सदा | सपनत्तत्रजातस्य fad क्नातिच् बान्धवान्‌ । ततः सुराख्वामभिषिद्चन्तु इत्यारिभिशरभिषिच्य तच्छयो- Tatas भंयुविश्वेदेवा इत्यादिकं पठेत्‌ | ततो रुद्रकलशसपकलसोदकन WaT च शतच्छिदरं कलग- मन्तर्धाय अभिषिक्को यजमानो धौते वाससो परिधाय तिलकं कला ayaa पूजयित्वा तभ्यो दिशां SITE | तत्र areata aaa दोगधौ घेतुं awe हषं रुद्रजापिनै लष्णवणमनडुाहं दयात्‌ | + ७५ पृष्ठ Hefner | हितोयः wee: | १९ ९ AY मनो AAT | WER नमम्तऽसु TAF AT STAM: | शिशजक्मनि टोषांख निवारय ago । इति । नत ऋलिग्भ्यो aumfe efeat ear रद्रसर्पादौना- मृसरपूजनं विधाय arate फशपुष्पादिबुतं जलं प्रजप्य सर्पायाध्यं दद्यात्‌ | AUT यथा| सपीधोग नमसुभ्यं नागानाख्च गणाधिप | ZEIT मया TH सर्व्बारिष्टं प्रणाशय ।॥ इति, aa उत्तिष्ठ ब्रह्मणस्पते wat? यान्तु देवगणा इति विङ्ज्य सङ्ष्यपूव्यकं प्रतिमादिकषमाचार्याय care भनि सम्पूज्य गच्छ गच्छ सूरग्रष्ठ इति विषश्च शततदहंदधाग्धतम- ब्राह्मणभोजनं कारयित्वा क hata सम्य यस्य aaa शान्तिसूक्ञजपं कारयिता सुषृदुधुनो wata «fa | इति ग्रोविधानपारिजात रञ्चेषाजननग्रास्तिविधानं समाम्‌ | + Sofie amet टेवथन्तस्वेम ह | aquay मरतः Tera इन्ध iNT सथा । (रल. ऽप. १ कक १) + ऋअ्वेरिमिदट्रयी निषि पुष्कर ary । wa तस्व विसमे ॥ (cq. ong. rene) च्चाप प्रतिपाद्य एति क gre पाठः । >+> 50 ३८४ विशधानधारिजाते भथ श्येष्ठा जनन शा स्तिविघानम्‌ । हदगरग्यसंहितायाम्‌ | सुखासोनं मुनि यें ara मुनिगणान्वितम्‌ | maratager भूत्वा परिपप्रच्छ शोनकः ॥ aera AAT विनिगोयम्‌ । तस्य शान्तिविधानश्च वट a मुनिसत्तम i शौनकस्य वचः श्रुताः प्रल्ुवाच महामुनिः | AY शोनक यतेन गर्हटोषविनिणयम्‌ | तस्य शान्तिविधान चच यथावत्कथयामि ते । चटिकंका च नान्ते steel घटिकादयम्‌ । तयोः स्धिरिति wa गिशुगर्डं ममोरितम्‌ ॥ HAAATAT | waa च fena च ase च हतोयकं | पादत्रये जातनरो ज्य्टोऽप्यत्र प्रजायति | ज्येष्ठा दघटि कायं परित्यज्य प्रथमादिचर्णनत्रये आते नरो SUB: AS इत्यथः दोषाभावात्‌! ज्येष्ठान्यपाद जातस fay: खस्य च नाशकः | जायते नाज सन्देहो दथाषाभ्यन्तरे तथा ॥ BSR कन्यका जाता इन्ि Tht घवाग्रजम्‌ | Te शान्तिं प्रवामि Tester | - न~ - न्न 7) 8 87 eee —e — — 1 = च्छः न्व + तस्य तदशन Taq एति ग पृक्ष पाठः! हितोयः waa | Wey wfet शभनत्षत्रे चद्द्रताराबनान्विते । सूलक्रान्ते तथा कुथाज्ञेयषहा शान्तिं विधानतः ॥ वचाङ्कुशघरं ठेवमररावतगजस्थितम्‌ | कुया च्छचोपतिं रम्यं देवेन्द्रं सुरपूजितम्‌ । कषमात्रसुवणंन ASSAY पादन; तहिधानं प्र्र्व्वात वित्तशादयं न कारयेत्‌ | शालिलण्डलसम्पृणकुम्भस्य परि पूजयेत्‌ | इन्द्रायेन्दो मरुत्वत इति aay पूजयेत्‌ ॥ गन्धपष्येषूपदोपैनौनाभच्छनिवेदनेः | पूजयेदिधिना विप्र लोकपालगणान्वितम्‌ ॥ रत्र वस््रहयोपेतं पूजयेत्सरनायकम्‌ | तत्पुरः खापयेत्कुखमांखतुदित्तु fang: | एण्यादकसमायुक्ञान्‌ वस्रुग्म विवे्टितान्‌ | aaa खापयेत्कृखरं गतच्छिद्रसमन्वितम्‌ ॥ guy विन्येदोमान्‌ पञ्चगव्यं ममन्धकम्‌ | पञ्चार्तं Vata रुत्तिकाः camera: पञ्चत्रच्कषायांय परचपद्ववकांम्तथा। सुवणं कुगदूष्वाञख्च शतौषधिमपि क्षिपेत्‌ | * were मरत्वते पवव्व मधमलमः | ऋतस्य योनिमामदम्‌ ॥ (eH. qua. श्र्कक । Rea विषानवारिजाते पूजयेहारगेमन्तंः gary धोमान्‌ प्रयन्रतः+ | aa भगे जपेदादौ स aaisfap fertae । ama Wed aris कटू दायं षतुधक्े | समुद्रश्चेष्ठा इतिष चेमं मे aH) ways । AAA GAG: कलशानपि | जपं ga प्रयब्रन मन्तरेभिदिंजोत्तमाः। भामो भद्रा जपश्चादौ भद्रा भसे" हि तोये | Wat मूलमन््रख होमं कुरव्यादिशेषतः 4४ | yaaa न्ध्रायेन्दो इति | CRAM सद्रजाप्यं AGATA: | दलं agen देवेन्द्र वरणं कुश्चसंखितम्‌ | gaye विधानन waaay तत्वरेव्‌ | afafsamara शतमष्टा्तरं तथा । # saan vers विशेषतं इति क-पुखक़्े पाठः | + मग्बहयं ov पए प्रदश्चितम्‌ | ¡ ११५ We Refer § ov प्रं प्रदितम्‌ | ¶ ९२ ve प्रदशितम्‌ । | मग्ोऽं ६९ पह प्रदिव; । ** मन्ोऽयं 9१ पृ प्रदशितः | ¦! fai ३९४ ow प्रदर्थित। | +; शप क्यात्‌ naan एति म gee पाठः । fetta: स्तवकः | 92.9 सपिंषा Tea चेव मूलमश्ेण वाग्यतः | इगव्नाप्यश्च+ तेनेव यत इन्द्र भयेति" च ॥ तिलान्‌ व्याद्ृतिभिष्ुला शतमष्टोत्रं एथक्‌ | भायािकशसमोपे तं यजमानं fanaa: | ufufaat agata मन्तेवीरगसंश्नकेः | aquusifefuaaftad मे aeasqar | दौः शराग्यादिभिमन्ते¶्रभिषेकमथा चरत्‌ | ufata निव्याय यजमानः समाहितः | शक्ताम्बराणि wars कुय्यादाज्यविलोकनम्‌ | eu Safa मन्तेण|| fades तच्चच्ुरेवन ate —— श क त) 1 = ~ -~ --+~ # जप्यञ्च vera आज्य ति पाठी युक्तया प्रतिभाति | + wha ३१९ पृष्ठ उक्ता। ¡ ३३२ प्ट प्रदश्निः | ६ मग्वोऽय ov पृष्ट प्रथितः, शेषा आकर मृग्याः । ¶ दौः शलसिरन्तरिखं शानिः एथिवौ mfg: शभिरोषधयः- शालिः । वन्यत, शाजिरविने देवाः शनिद्रदह्म शान्तिः ae शानिः छामिग्व शनिः सा मा fatty | (१६. (0%. यजुः |) | og एष प्रदरितेन । on चिच देवानामुदगादनाकं शमि चस्य Teeny: | अप्रा दयाव प्रथिवौ भन्लरं च! मूय्यं श्राया ATT ॥ (११अ. ४९म. यजुः ।) it तचृटेंवडितं परण ण्डक्रप्त्रत्‌) पथ्यम रदः शतं जौवेम शरदः शतप! NENA श्रद्‌ शलन्त्रवामि शदः शतमदौनाः श्याम UTE: DAMA बर्द्‌ः शतात्‌ | (१६अ. ४म. यजुः १९८ विघानपारिजाते देवतापुरतः खित्वा धुपदोपौ निवेदयेत्‌! दद्यादाचमनं सम्यक्ताम्बुलाधं तथेव च ॥ TAA यथा । नमस्ते FAAS AAW शचोपते | RUT मया दत्तं गणदोषप्रशान्तये । कारयेत्पू्रकादौनां कारितं यत्फलं शुभम्‌ । लश्ध्वा तु तत्फलं सब्बे देषैन्द्राय निवेदयेत्‌ ॥ चाणायच गां दद्यात्‌ quate पयलिनोम्‌। CHAU AAMT सन्वालङारभूषिताम्‌ ॥ वस्त्ुग्मपिधानाच्च यधाविभवसारतः। यच्चगन्धरव्व॑सिद्धेख पूजितोऽसि शचोपते | दानेनानेन faq गण्डदोषं विनाशय | षति सम्प्राधयेहवमिन्द्राणोसखसुत्तमम्‌ | Vena संख्यां कथ्या द्राद्मणभोजनम्‌ ॥ क्यात्‌ कारयेदित्यधः | तिभ्योऽपि दक्षिणां दश्वा प्रणिपत्य wars । दमाता उठ शान्तिं यथा विधुक्ृमागंतः। गर्डदोषं विनिजित्य भ्रायुभ्नान्‌ जायते नरः 4 | Cae ठहगग्येण शोनकाय विशेषतः | व्यष्टानत्त्रसम्भूतगण्डदीषप्रान्तये ॥ — «~ [ग [1 षी क = = = योना — a ee 11 ae भका tears = न= = ॥ क) 1 [1 = ~ = = - - e aeufafaes ज्येष्टाशानिभिति क पुमे पाद; | feta: wae: | ३९८. अन्नानाहायवा ज्रानाहेकसख्याहा UAT च| यश्चूनमतिरिक् वा are लन्भुमहसि | इति हद गाम्यसंडितायां च्ये्टानच्चत्रजननगाज्तिविधानम्‌ | भरधेकनच्चबजननशान्तिः। स्रव ATA: | ualaaa नक्षते aratat furgwat: | प्रसूतिशचेत्तया म॒त्युभवेदेकस्य faa: ॥ तहोपनागाय तदा प्रशस्तां शान्तिश्च कुव्यादभिषैचनच् | सम्यूज्य ऋक्चप्रतिमां तदग्रे दानय कुग्यादिभवानुरूपम्‌ | तत्र भान्ति प्रवद्यामि सर्व्वाचारयमतेन तु| WHS Walt च चन््रतारावलाज्ित ॥ featfafefaga तु प्रारमेदिवसे gud: | भ्राचाग्ये वरयेतपूववं चतुरोऽय दिजो तमान्‌ । पाह वाचयल्वा तु शाल्तिकग्य समाचरेत्‌ | भम्नरोध्रान दिग्भागे नक्तव्रप्रतिमां aa: AAAA AAT भकवयेतकलश्रापरि। TAA सव्काद्य AA वेष्टयेत्‌ + खथा्ोक्तेन मन्ते कुग्यादमििमुखं ततः | VAT तु WAT इनेदष्टोसरं यतम्‌ ॥ B20 विधानपारिजितें प्रत्येकं षमिदनब्राज्यैः प्राय्ित्तान्मिव च। पभिषेकं ततः कुखादाचायेः fraqwat: 4 TATAS TUM STA TATA THAT; | ऋलिग्भ्यो दल्तिणां दद्या श्माषतरयमुवण्कम्‌ | देवताप्रतिमादानं धान्धवस्नादिभिः सह | यानशय्ासनादोनि दद्यालहोषशान्तये | भोजयेष्टाद्मणाश्छरन्वान्‌ वि्तशाव्यविवजजितः । दति हद गार्म्योक्मेकनसत्जननशान्तिविधानम्‌ । श्रथ प्रकारान्तरेण एकनक्त्रजननथान्तिविधानम्‌ | व्यो तिनिबन्धे | समानम यदा देवि पितापुच्ौच mee | भगिन्यौ वा खबन्धू वा तदा पूवस्य नाग्रनम्‌॥ विधानं aa ane जखमनक्तपूजनम्‌ । नक्षत्रदेवता पूज्या साधिप्रत्यधिदेवतम्‌ ॥ तत्पूर्वौ त्तरनकषव्देवते भ्रधिदेवताप्रत्यधिदेवते | यस कचस्य यद्वयं दक्विणापूजनादिकम्‌ | तस्य तश्च विधातव्यसक्षटेवततुष्टये ॥ awina विधानेन waa तत्र कारयेव्‌ । समिश्वरुतिलेखव पएथगष्टोत्तरं चतम्‌ । मह्या हरिहरौ देवौ खंरूप्यमयो इमौ । पूश्याविति aa: ¢ तहानमन््ो TAT | fetta: waar} ४०१ विविधस्यास्य विश्वस्य पितरो विषखतोमुखो | प्रोयेलां मूत्तिटानेन zat इरिषरावुभौ ॥ दानं होमविधः प्चाहानादन्वभिषेचनम्‌ | भमिषिचनपूव्वात् विप्रपूजा wat गिवे a ततीऽभिगभ्य गो विन्दशूलिनोख निकेतनम्‌ | तूय्यागाञ्च निनादेन जयघोपेण पाव्वति ; पूजाविधिं ममाप्येवं र््बोपस्करमसंयुतम्‌ | प्राथयेषेवदेषेगौ लच्मगेनसुतेश्वरो | टण्डवद्रणिपातेन पूननोयौ पुनः पुनः | ततः ALATA ब्राह्मणान्‌ भोजयेत्‌ Far: | तोषयेदक्िणाटानयंधाशक्ति वरानन, एवं क्त विधानन वित्रनागो wteyag | तुष्टिदं पुष्टिदं नृणां विधानमिदमत्तमम्‌ ॥ इति शिवसहिता्टतलन्योतिनिबन्धोक्तमकनत्ततरजनन शान्तिविधानं घमाप्तम्‌ | अतेटमवगन्तव्यं aa सजातोयान्धनेकविधानानि उपलभ्यन्ते तत्र इच्छयान्यतमं विधातव्यं तावतव शाम्वाधमिटिरिति। अथ नच्त्रगण्डान्तशान्तिविधानम्‌ | प्रयोगपारिजाते एव गगः | अखिनोमघमूलादौ विषट्‌कनवनाहिकाः। रेवतोशक्रसपान्ते मासा ऋतुसायकाः | ४०९ विधानपारिजीते शक्रो ज्येष्ठा ATSAAT सासा दादग्षटिका ऋतुः षट्‌ खायकाः पञ्च दुष्टा इत्यधेः | ग्रन्यान्तरे तु | अजख्िनोमचमभूलाटौ नाहिकादितयं तथा । रेवतोशक्रसपर्ते नाहिकादितयं तथा ॥ अपिच | अ्रखिनोमघमूलानां gare बाध्यते पिता! पूषाहिशक्रपखाद्ं जननो वाध्यते शिशोः 1 पिटठघ्रश्च feararat रात्रिज्ञातस माहा | भ्रालप्रकस्ययोज्ीतो नास्ति गण्डं निरामयः ॥ दिवादिजननमपि एष्वेव aaay दुष्टमित्यवगन्तव्यम्‌, awe प्रकरणा MENA NTT | सर्व्वेषां हन्दला तानां परित्यागो विधौयते । बज्जये हमं तावद्॑ग्यावत्‌ षारमासिको भत्‌ | तस्य शान्तिं प्रवच्छामि सोममन्तरेण भक्तिमान्‌ ॥ सोममन्व श्राप्यायस्मेल्यादिःु। कांस्यपातें प्रकुर्बीत फलैः Tenia | अष्टाभिख चतुभिंवा erat वा शोभनं तधा | ५ „ इन्ज्ातानामित्र गर्टजातानामिति निगयसिन्पौ पाठ; | । लावदिल्यत्र वापंति धषलिन्वी पाठः | ] were aay ते विशतः सीम वयाम्‌ | भवावाजस्य मगथै ॥ (UAT. ११२. Tey! feata: स्तवकः | ४० तन्मध्ये पायसं शङ्कं नवनोतेन पूरित | कांस्यपात्रे पायसं fafaa aa नवनोतपूणं शङ्कं यापयित्वा चन्द्रप्रतिमामश्वंदित्याड | राजतं चन्द्रमभ्यच्य सितपुष्यसहस्र वः | दवन्नः स्षौमवासासु शक्रमाल्याम्बरा (इलः 1 सोमोऽहमिति afer. gai gataarfea: | eae efaufaci गष्डदोषोपगशान्तये ॥ शक्त. वागोश्वर चैव तास्रपात्रे समश्ितम्‌ | गण्डटोषप्रशा न्यधं दयाहेदविदे gfe: ॥ इति| इदं शान्तिकं गोमुख प्रसवपूम्बवां कन्त वयम्‌ | पूषाश्विनो्ग॑रो सपमधाचिवेन्द्रमृलमे | एषु RAY जातस्य कुग्या हो जननं तथा ॥ प्रति गर्गोक्षमच्तगण्डान्तशान्तिविघानम्‌ | a4 तिष्यादिगर्डान्तश्राल्तिविधानम्‌ | प्रभुकतेतरजातस्य सुतकान्ल्यदिनऽधवा | शान्तिं gists वा कुग्येएत्तावत्‌ ga न लाकयेत्‌ ॥ ज्योतिनिवन्पे नारदः | पू्णानन्दा ख्ययोस्तिष्योः सन्धिना हौहयं तथा । म" नतं Wore जश्मयाव्रोदाहव्रतादिकम्‌५ । ॐ aafenfaars त्रतादिष्‌ इति व्व-ग पुणकयौः पानः | ४०४ विधानपारिजाते नन्दा प्रतिपत्‌ | _कुलोरसिं हयोः कोटचापयोर्मीनभेषयीः | गर्डान्तमन्तरालं स्याहटिकाडं ख्तिप्रदम्‌ ॥ इति, तिथिगण्ड त्वनषाहं ANG धेनुमेव च | काञ्चनं लम्नगण्डे तु दयाहोषो विनश्छति | अआद्यभागी faqs याणामभिषेचनम्‌ | इतरत्र शिशोमातुरभिषिकश्च कारयेत्‌ ॥ उत्तरे तिलपात्रं स्यात्‌ पुषे गोदानमुश्यते । ्राज्यप्रदानं AE च पूर्व्वाषाढ़ च काञ्चनम्‌ । ला चितानक्तत्रम्‌। उस्षरातिष्ववित्रामु पूव्वाषाद़ोडवसख च । कुणाश्छान्तिं vada नस्षव्राकारतो qu; | AMAATCA इत्यत्र ल्यव्रलोपे पञ्चमो arated विधायेत्यधः । सुवर्णेन तदं न यथावित्तानुसारतः | नत्तत्राधिपतं रूपं Hal वस्रहयान्वितम्‌ ॥ वरुणस्याश्चनं काय्यं ख स्िवाचनपूर्व्वकम्‌ | शतौषधानि रत्नानि गृ कपन्नवसंयुतम्‌ ॥ SQUAT HAT काया लिङ्गत्‌ | पूजान्ते afacarereta तिलयबस्तधा । कुव्ादिति ie: | am qurefa इत्वा वेदाध्यायिङुटुम्बिन। उत्तराप्रथभे पादे तिलपात्रं awa च ॥ हितोयः स्तवकः | ४०१ fat तु गां aaare amare पयखिनोम्‌ | श्रजां चित्रासु वे दश्चात्‌ पूर्व्वाषाढ़तु TEA I यवां ब्रोहिमाषांखच तिलमुहान्‌ प्रदापयेत्‌ | यथा वित्तानुसारेण कुय्याह्ाद्मणभोजनम्‌ । पितुरायुथहद्यथं शान्तिरित्र बिधीयते । एवं यः कुर्ते सम्यक्‌ शान्तिक समाहितः.। न दोषेलिप्यते नुनं पद्मपतमिवाग्भसा । आयुरागोम्यमेष्वयं समाप्नोति दिने fer | धनधान्यसर्दिश्च पुच्चपौचसर्हिमान्‌ ॥ नस्तत्रगण्डान्तलक्तणशसुक्त नारदेन | सापन्द्रपौष्णमेषन्यषोडगशांगा मसंन्रकाः | तदग्रभेष्वाद्यपादा भानां गग्डान्तसंत्नकाः | सर्वषां गण्डजातानां परित्यागो विधौयते | वज्जयेहशनं खावं तश्च पारमासिकं भवेत्‌ ॥ यावं चवं षरमासपययन्तं तदुत्पत्तिमिपि न गृणुयादित्य्ध; | इत्युत्तर गार्ग्योक्रतिष्यादिगर्डान्तश्यान्तिः | परध टिनशयादिख्व्बगण्डान्तशान्तिः । अथातः सम््रव्यामि Haare विशेषतः| गण्डान्तानाख्च नामानि महादोषकराणि & 9 दिनक्षये व्यतोपातै व्याघात विधिक्शटतौ | शूले गण्डेतिगण्डे च परिषे यमचण्टङे | ४०९ विधानपारिजाते ATATS BRAT दग्धथोग बदारषे । afaq गण्डदिने प्राप प्रसूतियेदि जायते ॥ श्रतिदोषकरो wat ततर पापयुते षति । विचायं तत्र wae: शान्तिं कुय्याद्यथाविधि) यजनं देवतानाञ्च ग्रहादेषेव पूजनम्‌ | दोपं शिवालये भक्तया एतेन प्रतिपादयेत्‌ ॥ अभिषेकं शूरस्य चाश्ललयस्य प्रदत्तिणम्‌ | ्रायुरटहिकरं जाप्यं सर्वा रिष्टविनाशनम्‌ ॥ गुरुदैवतविग्राणां पूजने गोष्रवहंनम्‌ । ` पुच्यायुमुिहदगधममोषटफलसिदये | सव्बा रिष्टहरार्थाय Wad समाचखः?त्‌ ॥ सिवाय fafaaxzat दोपदानं करोति a: | WHE गो्तैनेव स वे सत्यञ्येव्ररः | एुनग्र हपूजनथिवदौपदानादिकथनं गुणफलसम्बन्धाधम्‌ । ततो; न कममान्तरमिति दर्व्यम्‌ | | | विष्णुमूत्तिग्महापुख्यमश्वलं Nat सदः । nefad नरो भकतया HAT मल्युक्ञयेदृभुवम्‌* | अधसम्पत्मख्यथें AMAT | aiienafae कुर्याद्रा ह्म णभोजनम्‌ ॥ ufada शिषे शान्तिं कला भक्तया नरोत्तमः | भकालमत्युं निखित्य दोरघाुजायते नरः | ~~ ~+ 0 । ER Raper मी ५ भुवसिशयत्र नरेति Hea पाटः। दिलोयः स्तवकः | gee विधानान्तरमाह । गाणपत्यं पुरुषस्‌ AP PAGAL शभम्‌ | शान्तिजाप्यं रद्रजाप्यङ्कतवा BAGAl भवेत्‌ ॥ मूते वा सप्गण्डे वा कु्यीटेतानि waa: | ्रायुदंडिकरार्धाय गणग्डटोषप्रगान्तये + इत्यु र गार्म्योक्दिनच्यादिगण्डान्तशान्िविधानम्‌ | » गणेशमूक्र यथा-- | WT न्‌ इन्द्र Jat चिच ग्रामं Awa) Berea दकिगेन॥ १॥ fau fe a तुविर्कोष्ि afaew तृवौमधं। तुविमात्रमवीभिः।॥ २॥ afe ar शर देवा न Hate fea) भौमंन गां वाग्यन्ते॥ ३॥ "एतौ; fae सवाम शानं वल्लः स्वगजं । राधसा मर्िषत्रः ॥ ४॥ (इन्यादि कमृग्बेदस्य श्र्टममण्ड़ने द्रव्यम्‌ |) सौर मय्यमृक्रम्‌- Sz व्यं जादवेदमे टवं बनि केतवः | en विश्राय मयम्‌ ॥ इत्यादिकम्‌ (१म. ४०. 2 |) TANGA पाद बाम्बकपादेकं तचा | गायत्रौहितौयं पादं ब्ाम्बकदितौय पादम्‌ ॥ गायत्रौढतौयपादं WARTS | al ATA एवं पय्यवस्यति ॥ यथा-- श्री सवितुर । area यन्नाम quia पु्टिवईनम्‌ ॥ भर्गो cre Wate) सज्वारकमिव बन्धनात्‌ | धिरो यो नः प्रचोदयात्‌ मृन्धोमस्ीय मामृतात्‌ ॥ इति। (तग्रभार |) got fautaaticara wa व्यतौपातादिशान्तिः। यधा शौनकोये | waa: सम्प्वचामि शोनकः शान्तिसुत्तमाम्‌ | qual व्यतिपाते च महादोषोऽभिजायते ॥ कुमारजश्नकाले च व्यतोपातश् वे्टतिः। संक्रमश्च TMA जातो दारिद्रयकारकः। दरिद्राणां महदःखं व्याधिपोडा महद्धयम्‌ | श्रभियं सल्युमाप्रोति ना काग्यां विचारणा ॥ स्लोणाञ्च शोको दुःखश्च सन्बनाशकरो मवेत्‌ | णान्तिवी पुष्कला काथं तोषो न च कश्चनः ॥ गोमुख प्रसवं कुया च्छान्तिं कुया गरयन्रतः | सर्पाभिषेकदानेश्च होमादपि विशेषतः ।॥ नवग्रहमखं FATS दीषोपश्रान्तये। प्रथमं गोमुखाललक ततः शान्तिं समाचरेत्‌ | zee पूव्वदिम्भागे गोमयेनोपलिप्य च | श्रलक्तखदेओे तु afeufs प्रकल्पयेत्‌ ॥ पञ्चद्रोणमितं धान्यं तदं तश्डलेन च । तद्न्तु तिले: कुश्यादन्योऽन्यं परिकन्ययेत्‌ ॥ धानय alfe: प्रथमं ब्रोहिपरिषिस्तकष्ये तष्डलपरिषिसतदन्त- म्तिलिपरिधिरिति रािवयविवेकः। तद्‌ द्रीषो न कथनं इति ग yeh पादः हितोयः म्तवकः | $ *€ दव्यतरितयराशौ त्‌ werd निखेदधः। VAY वाचयित्वा तु Wate हशुयात्परम्‌ | भाचारवन्तं wars gars कुटुम्बिनम्‌ | मन्वतन्वाधत स्वजनं wifeaafa कोविदम्‌ ॥ TUPI दद्यात्वहवस्त्राक्रलोय कम्‌ | राशो प्रतिष्ठितं कुम्भरमव्रणं सुमनोहरम्‌ । लोर्धोदकेन सम्पू सरटोषधिपह्लवम्‌ | मङ्गल्यं Talay वस्तयुगमेन वेष्टयेत्‌ | तस्योपरि न्यसेत्पात्ं मू्रवस्तेण चैषटयेत्‌ | प्रतिमां खापयेदोमान्छाधिप्रत्यधिदेवताम्‌ ॥ चन्द्रादित्याक्षतो पाश्वं मध्ये वै्टतिमश्चयेत्‌ | ` एवमेव व्यलोपातगान्तो CHATS | 4 भानौरुत्तरतो रद्रमग्निं efernat saz | निष्कमाज्रेण area पाटेनापि स्वशक्तितः y प्रतिमाः कारयेदोमां स्तत्तल्ललषणल लिता; | प्रतिमापूजनाथांय wag निषैदयेत्‌ | श्रधिटंवं भवैक्ुशन्द्रः प्रत्यधिदेवतम्‌ | तत्तदृव्याद्रतिपूर्व्वेण AMAT पूजयेत्‌ ॥ waaa fata: | वं्टतिव्यनोपातय प्रधानदेवता उभयभ्रापि छर््योऽधिदेवता चन्द्रः प्रत्यधिदेवता संक्रान्तौतु भानुः प्रधान. रेवता हद्रोऽधिदेवता अग्नि; प्रत्यधिदेवतति। ४१० विघानेपारिजातं quay मन्तेशर प्रधानप्रतिमां यजत्‌ | तद्ृष्यमिति wae gaya सभ्ाचरेत्‌ 4 ्राप्यायखेति AAU सोमपूजां समाचरेत्‌ | संक्रा न्तिदेवतादिष्ूजनन्तु तत्तशषिङ्गकमन्वैः काण्यम्‌ । व्याहति- Wag सर्ववे: समुश्वौयपे । | उपचारैः षोडशभिर्यदा पश्चोपचारकः। अर्चितं गन्धपुष्याद्यः फलेन वेय मपयेत्‌ ॥ Baga AAG प्रधानदेवतां|| स्पृशन्‌ । अष्टोत्तरसदस््रं वा श्र्टोत्तरगतन्तु AT | अष्टाविंशतिधा बाथ aaa aaa: | सम्बसौरं प्रजप्याय सोमाधं मोममन्ततः। Rial vata सूक्च्चर# भद्रा प्रन सुक्कम्‌^4। BIG Wai Parke ेयम्बकमतः परम्‌ ॥ —— = * Ama यजाद safe | + १४३ OW प्रदरशितैन। | € 9% प्रदरश्ितेन | ६ adfray aaala व qa UT: | © ५०५ पृष्ठ प्रदशितैन। ॥ दवता्िग्यव प्रतिमामिति क-पुक्ै पावरः | ro mated ७१ पृषे प्रदरशितम्‌ | | ३२४ पष प्रद्भि तम्‌ । Lo athe a + UU TS कत्‌ पदरश्ितम्‌। हितोयः स्तवकः | ere ya ayer चतुर्दश जपं कुर्थस्तथलिजः | कुम्भस्य ufaa देशे स्थरिहिलेऽमिनं प्रकल्पयेत्‌ ॥ स्व ट द्मोक्षविधानन कारयेल्लंसूतानलम्‌ | अय म्बक्षेन AAT समिदाज्यचरु हुनेत्‌ | प्टोलरसहसरं वा अषटोतरशतन्तुवा। अष्टाविंशतिं वा gag सस्य शक्तयमुसारतः ॥ सत्य॒न्नयेन aan तिलहोमं समाचरेत्‌ । ततः facad इलया भभिषेकञ्च कारयेत्‌ ॥ समुद्रज्येष्ठाः सूक्तेन Aral fe ष्टा ata} च| athatfafa सूङ्कनधः पावमानोभिरेव च ॥ TAMIA तत्‌सूथम्‌§ श्राप्यायसखेति मन्तकेः¶ | सुराखूवामिति aan! श्रभिषेकं समाचरत्‌ अभिषिकाश्नुतं वस्तमाचाचाय प्रदापयेत्‌ | श्वेतवस्नधरो WAT भूषणा द्यरलह्वतः | यजमानः सविया युक्त प्राज्यावेत्तणमाचरेत्‌ । Maa पूजयेत्पश्चादस्तरेमाद्गलोयकंः । गोदानं ASIA BU विशेषः | ५ (२ 9% alsa | 1 99 OW प्रदरज्नितन। १४३ on प्रदरणितिम्‌। § मन्वयं १५३ प्रप yetna । © ६८ प्रदर vata | | ry oR vafnaa ) BER विधानपारिजां तहोषश्रमनाधय Vasa प्रदापयेत्‌ | प्रच्छादनपटं दद्यात्ततः शान्तिर्भविष्यति | जापकेभ्यो ब्राह्मणेभ्यो दसि गाभिख् तोषयेत्‌ | दोनान्ल्लपकेभ्यशच प्रददयाङुरिदच्तिणाम्‌ ॥ ब्राह्म णाब्कतसंख्याकान्‌ निष्टाव्ररभोजयेत्ततः । बन्धुभिः सह yatta यथाविभवसारतः। एवं यः कुरुते मर्यो नेव दुःखमवाघ्रुयात्‌ | आयुरारोग्यमंशखयं मातापित्रोः शिशोरपि ॥ सव्बदुःखनिह्यधं पच्च पोच्चविवहनम्‌ | सब्बान्‌ कामानवाप्रोति सुखौ भूत्वा चिरं seq | इति गोनकोकषं वेष्टतिव्यतोपातसंक्नान्तिजिननशान्तिविधानम्‌ a4 विषघटिकाजननगशान्तिविधानम्‌ | ALM TEMA: | नागक्लदिषथस्तासः at लम्ने समेऽपि वा। तषटोषपरिषाराय शान्तिकश्च समाचरेत्‌ ॥ रुद्रो यमोऽग्निर are देवताः परिकोत्तिता; | सुवणन यथाशक्त्या तत्तक्न्षणसंयुताः ॥ प्रतिमाः कारयिता तु ्रादृकतव्रौहिभिः खले | सखश्डिले परिकल्पय कुश्भमोषधिसंयुतम्‌ ॥ waa? wars gain: morfs waters. , feats: waa | ४१४ वस्रदयेन संवेश्य पञ्चरन्नानि नि्िपेत्‌ कुश्मस्योपरि dere aaa: प्रतिमास्तथा । तत्तश्न्वेच सम्यूज्य गन्धपुष्योपचारकः ॥ कटूद्रायेति मन्तरेण यमाय त्वेति मन्तः | भग्नमूर्ेति मन्त्रेण परण्युत्यो इति aa ॥ एतेवतुभिमन्वेस क्रमाददुनेत्तधा | समिचरुटतद्रव्यैः प्रसेकद्च यथाक्रमात्‌ I ऋति गि agrarat इनेदेषटसहस्रकम्‌ । श्रष्टोत्तरणतं वाथ अ्टाविंगतिमेव बा | ततम्तिलं नेद वास्तत्तशमन्त्च कश्वित्‌ | ततोऽभिषिचयेष्ाने मश्वे; पोरागिकः क्रमात्‌ ॥ नं प्रतिमानां gatfefa शेषः | प्रोयतां मगवानोशः पिनाक सन्बतोमुखः । aaq मूत्तिप्रदानेन समम्ताभोष्टदो भव ॥ ie ११7) ee 9४ UN प्रद्शितिन | यमाय त्वा AA त्वा AY त्वा तपमे। दैतम्वा मव्रिता मध्वानन। प्रथिव्या a व्यृशश्पाङ्धि। अचिवमि शोचिग्मि तप।ऽमि॥ (gow. १२म. ay: 1) Uwe प्रदशितैन । परश्न्यो अनुपरह्ि पन्य यले अनृ इतरो देवयानात्‌ | aqua शृण्वते ते ब्रवौनि मानः प्रजा ररपो मोत वौगन्‌॥ (३४अअ. *म भनुः 1) लतेन्यय wala कर पुन्तकरे पानः | ४१४ विधानपारिजातै ईषत्योनो यमः कालो दण्डहस्तः WHAT: | रतव पालकः aut afer: रिव कुर ॥ पिद्कुश्मशुकेणान्तः पिक्ताक्चचरकोऽङ्थः | SI: BAGG सप्रा्षिंः शतलोचनः; | तव सू्तिप्रदानेन मम पापे षिनाश्य ॥ . दंषराकरालवदनो नोलाच्नसमाक्ञतिः | रक्षखद्गगदापाणिभलयुमां पातु सर्व्वदा ॥ टानभेवंविपैमनश्वैर्ययापिषधि समाचरेत्‌ | गोभूहिरण्छदानेशच GAA पूजयेत्‌ सुधोः | एवं कववन्‌ विधानेन सन्बदोषं प्रशामयेत्‌ ॥ दति ठदगार्गयोक्षविषघटिकाजननशान्तिविधानम्‌ | रधं ग्रदणजननशान्तिः | साच रजोदशेनप्रकरपे अभिहिता, ग्रहषि qaqa प्रसूतियदि जायते | व्याधिपोडा तदा सरोणामादौ तु ऋतुदशनात्‌। इत्यादिरूपा | अ्रापि तथा gear | श्रध यम्रलजननशान्तिः। तत्रादौ तयोः संसाराय ज्येष्ठकनिष्ठभावमाद देवलः । यस्य WAG यमयोः पश्यन्ति प्रधमं मुखम्‌ | सन्तान; पितरभैव तस्मिन्‌ ज्येष्ठाय प्रतिष्ठितम्‌ ॥ इति | feata: स्तवकः | ४११५ भागवतत्‌। दरी तदा भवतो गर्भो सूतिर्वशविपययातृ । इति .पचादुत्पव्रस्य ज्येष्ठत्वमुक्तम्‌ | तत्र देशाचारतो waar विन्या “emafaefafap वचनात्‌ | ae भराश्ललायनकारिका। श्रय यस्य बधूर्गोवा जनधैेदुयमौ aa: | स मरद्धियरं garantyfaaaifa वा ॥ दति । अ्रच श्रालायनवब्राह्मणं भवति | तदादहुः- य भराहिताग्निवस्य भाया गौव यमौ जनयेत्‌ का तजर प्रायद्चि्तिरिति। सोऽग्नये मरलतं व्रयोदश्कपालं पुरोडाशं निवपेन्तस्य याज्यानुवाक्ये मरुतो यस्य fe aa Ue वैद चरमा Weaarefa वाहवनोये जुहयादम्नये मरुत्वत खाहेति सा तजर प्राय्ित्तिरिति । , मारुतचर्वितिकन्तव्यता दशपू मासखालोपाकवद्रश्व्या | परध कात्यायनण्द्मपरिशिष्टोक्षयमलगान्तिविधानम्‌। ्रधातो यमलजनने प्रायचित्तं व्याख्यास्यामः यख ee म १ ewe ee ee oe = क ~> न hee Se eerie "प, # वेशः प्रवेशः TAMA: तम्य विपय्ययात्‌ वपरौन्यात्‌ Va प्रति्टगक्रशोग्यत्रम्य set सतिः qemfrema stra पद्मात्‌ मतिरिति गभन्यित्तिक्रमण तभ्य जवेन तं प्रसवक्रतण पष प्रमतम्द एति तात्पणयम्‌ | + Semaine कलधन्यमगा स्वगोतधकमन दि warn | इति ग्रत्रितलम | ४१६ विधानपारिनाते ural गोमहिष वडवा वा विक्लतं awaq स प्रायतन्त भवेत्‌ पूगं दशाहे चतुणां Acer काषायसुपसंहरेत्‌ ञ्जसवटी दुम्बरा खल्यगमोटेवदा सगौरसषपास्तेषामपो(मधो) मित्र हिरण्यृब्वादुरास्रपहवैरष्टौ कलशान्‌ प्रपूथै स्ब्बोंषधोनां# दम्परतो atafaar श्रापो fe fa faafas कया न्धित्र दति हाभ्याम्‌? च्रानः सुत इति एकया पशचन््रेण पञ्च वारुणेन इद- मापः प्रवहत इति एकया पञ्चभिः waraqfatfa च ज्ञापयित्वा wage तौ दर्भेषुपषेश्य मारुतं खालोपाकं ख्रपयित्वा wre भागाविष्टा अ"ज्याइतोरजुहोति yatta: arama: wre पाकस्य जुहोति। अग्नये AMET अन्तकाय स्वाहा Bat खाद सोमाय ATE पवमानाय खाहा पावकाय खाहा मारुताय खाहा मरद्भ्यः AE यमाय स्वाहा ब्रह्मणे लाहा WAT fared सराहा stat ५ aalay मानिन्यत्र स्नौँषधिभिरिव्यिव पाठो ga: | । २० प्र प्रद्ज्ितनिः। ¦ कया मित्र भ्राभुव दूत" सदाप्रधः मम्वा। कया शचिष्ठया ठता ॥ (१९अ. रम. यजुः |) कण्वा सन्धौ मदाना हिष्ठो मन्द्‌ चस: | दटाचिद्‌ा कजं वम्‌ ॥ (299. Bom. बजुः।) § आ नः aa उपवाजभिमतौ इन्द्र याहि हरिभिमन्दनः। तिरधिदय्यः सवमा पुरग्यां शवेभिगृणानः सत्यराधाः ॥ (४म. RET. १ सक |) 4 श्रपादामपक्िन्विषमपन्रत्यामपौगपः। SUA तमरूरपदूःषवप्रा ५ मुव ॥ (३५४अ. Cea. यजः) हितीयः स्तवकः | ४१७ WHAT उलुककपोतद्धत्रश्यनानां टह प्रवेशे MUTT AMA मधुजालजनने उदकुश्मप्रल्वलन भ्रासनश्यनयान- भङ्गेषु ग्टहगोधि काल्लकलासशरोरसपंणे वज्नो पक्ञो)पतने घरटा- रोषि छ बध्वजविनागरेषु सापे Awa await Zanad कूपोद्‌- TAR पव्वतपतनेष्वन्य aed fete ay । एतदेव प्रायधित्तं wzunaa विधिना mar wratata वरं दत्वा ब्राह्मणान्‌ भोजयित्वा खस्ति वाचयिता भाशिषः प्रति zy गात्तिभिवति शान्तिभवति। दति हेमाद्रौ शान्तिकार्ड कात्यायनपरि शिष्टो यमन्जननादिशान्तिविघानम्‌ | अध जिकप्रसवगान्तिः | Saas सुना चेव्छयात्तत्तये वा मुतो यदि) मातापित्रोः कुलस्वापि तदारि्टं* मदवत्‌ | UAVS दुःखं वा सुमहड्वेत्‌ | aa शान्ति प्रकुर्वीत वित्तशाव्यविवज्ितः y जातस्येकादग्ाहे वा दादशाहे Ha fea भाचाग्यसृतिजो FAT प्रयन्नपुरःसरम्‌ । सड वा ग्रहयन्नः स्यात्‌ खस्य वित्षानुमारतः। aunfaqauinenigat: खणंतः छता; ॥ = osfrefaer अनिरटमिति wafeait पातर. | Bre विधानपारिजीपै पूजये न्यराशिखकलसोपरि afar: | Tat कलसे शुद्र पूजयेद्र संख्यया ॥ पञ्चमशब्दनिहंशादन्येऽपि ब्रह्मविश्णुमहगेन्रप्रति्ठाकलगशाश्लारो दरषट्याः। र्द्रसृक्ञानि qantas खषटोज्ञतानि। हिज एको जपेश्ोमकाते शदः समाहितः | भाचार्य्यो जुहयात्तन्र समरिदाज्यतिलां चकम्‌ tt अर्टोत्तरसदस्लं वा शतंवा विंशतिश्चवा) देवताभ्यशचतुरवक्ता दिभ्यो ग्रहषुरःसरम्‌ ॥ चतुवक्गादिभ्यो ब्रह्मादिभ्यः पञ्चभ्य cae: , ब्रह्मादिमन्तेबरह्माद रिन्द्रस्यापौन्द्रमन्तः। पूजा कारयति शेषः| ततः fagad yar बलिं पूर्णाइतिं चरत्‌ | भभिषिकं कुटुम्बस्य Harare प्रपूजयेत्‌ ॥ हिर्यं धेनुरेका च ऋलिजां efaa aa: प्रतिमा गुरषे देया उपखारसमन्विताः । कांस्याच्यवोक्षगष्वता शान्तिपाठन्तु कारयेत्‌ | ब्राह्मणान्‌ भोजयेत्पश्चादोनानाथां श्च तप॑येत्‌ । कलव विधिना शान्ति सर्वा रिशदहिरषैत्‌ | afefagm इत्यध | ` इति गगंसंहितोक्तं पुचचत्रयोत्म्यनन्तरं कन्योत्पत्तौ कन्यातयोत्यद्यनन्तरं पुच्चोत्पत्तौ शात्तिविघानम्‌ । हितीयः स्तवकः | ४९९ अध सटन्तोपरिदन्तजननश्ान्तिः | त्त पद्मपुराणे विश्णुधर्मीक्तरखण्ड परशुराम प्रत्याह पुष्करः । दन्तजकनि वालानां लक्षणं तत्रिवोध मे। उपरि प्रथमं यस्व जायन्ते वै fase: ॥ fart दन्ताः, दन्तविप्राण्डजा frat इत्यभिधानात्‌ । दन्पैवा सह यस्य स्याल्लक भागवसत्तम | मातरं पितसरश्चाध खादेटातमानमेव AT 1 हितोये च ठतोये च चतुथं पञ्चमे तथा । यदा SAI जायन्ते मासे चैव महद्भयम्‌ ॥ aa शान्तिं प्रवश्चामि ava निगदतः Tq | TABU बालं तेस्तधा Baten: | तैरिति वच्यमाणसन्बोंषधादिभिः सम्बध्यते | तदभावे तु ध््यन्नः काञ्चने च वरासने। qalau: Wana: पुष्यः फलैस्तथा ॥ पञ्चगव्येन waa मत्तिकाभिख भागव | खालोपाक्षेन धातारं पूजयेत्तदनन्तरम्‌ | RATS चात्र HUA तथा ब्राह्मणभोजनम्‌ ॥ न णी ae ee ee et ee $ & fanfces afeentitfa क-ग-पुमलकगरौ पठ. | teen सापदरहिज् इत्यत्र नौस्थं वा Taig. गति grat निगममिी दश्यते | gre विधानपारिजातै waaay धाढठपूजने नैवैयहोमामकम्‌ | अष्टमेऽहनि विप्राणां तथा देवा च दक्तिणा। काञ्चनं रजतं गाश्च भुवञ्चासनमेव च। saat सामान्ये ZY स्रानमतः परम्‌ ॥ सामन्ये सदन्तोपरिदन्तजननव्यतिरिक्ल-खाभाविकटन्तजनः इत्यध; | भद्रासने निषैश्येनं afa मूलफलैस्तथा | Ways: सन्बवोजः सम्बगन्पैम्तयैव च | स्रापयेत्पूजयेदच ats सोमं समोरणम्‌ ॥ BATE वायुम्‌ । पर्वतां तथाख्यातान्‌ देवदेवच्च कैशवम्‌ | एतषामेव जुदयादृषरूतमग्नो यथाविधि | एतेषां ब्रह्मादिपश्चकानां wade चात्र अष्टोत्तरगतादिर्वदिः तव्या | | ब्राद्मणानान्तु दातव्या यथागक्या च efaaqy » ततस्बलङ्कतं बालमासने तूपवेशयेत्‌ ॥ Tala छत्रमूर्हानं वोज; YaTIT UA: | स्रस्त वै बालकानाश्च तख Hay पूजनम्‌! पूज्याश्चाविधवा नार्थो ब्राह्मणः सृ्ृदस्तथा ॥ ति, fa खोविधानपारिजाते पद्मपुरागोज्ञ- सदन्तोपरिदन्तखाभाविकदन्त- जननगास्तित्िधानम्‌ । हितीयः स्तवकः | ४२१ भध ऊह दन्तजनमनमाब्रगान्तिः | ब्रह्मयामले | प्रथमं दन्तनिर्मोक ऊहं बालस्य चेहवैत्‌ | HUTA मातुलस्येह सच iat मनोषिभिः॥ विन्रभङ्ग प्रव्यामि विधानं विधिपूर्वकम्‌ | way राजतं वापि तामं कांस्यमयन्तुवा॥ दध्योदनेन सम्प पात्रं दथाच्िगोः करे। समन्त भाजनं दत्वा तं पश्येग्मातुलः शिशुम्‌ ॥ सालड्गरं aay गिशुमालिद्य सादरम्‌ | प्राथयेत्रियतामा च मन्त्रेणानन भागव | रक्त मां भागिनेय लं र भे सकलं कुलम्‌ | VAT भाजनं ATA प्रसन्नो भवे मदा। निविन्रं कुर कल्याणं निविश्नाञ्च खमातरम्‌ | मय्यासानमधिष्ठाप्य fat जोव amas इति। ततोऽभिनन्येदिष्ान्‌ भगिनीं भगिनोपनिम्‌ | व्धे्ठां च्छन्‌ गुरून्‌ विप्रानपरानपि पूजयेत्‌ | Wagar तिलाज्येन ब्राह्मणानपि भोजयत्‌ | waver च weraenarfe: | qaga विधाने तु विन्नः कोऽपि न aaa | तस्माग्रयब्रतो विदान्‌ विधानं सम्यगाचरेत्‌ दति ब्रह्मयामलोक्ता जहृटन्तजननगान्तिः | [मी — ~ ~क ~~ [मि 19 | -= hem me, ee es => जका, [षीम 9 frze unl ग्रद्यालतरन्ननिवागर्कनिनयभैः | ४२२ विधानपारिजातै भध amarante: | प्रयीगपारिजाते ATT: | प्रकालप्रसवा ATA: कालातौतप्रजास्तथा | VAAN CSV भत्रातव्यन्ननास्तधा | ager: पिश्डोमूताः। eiaret भधिकाहाशच जायन्ते यदिवा fear: t पशवः पल्तिणथेव ata च सरोदपाः | विनाशं तस देशस्य कलस्य च विनिरिंयेत्‌ । निर्वाषयेत्तान्‌ बरेपतिः स्वराषटरात्‌ सखियथ पूज्याच ततो fear: | चिकिसनब्राह्मणतोषगेख तत्तस्य शान्तिं सुपति पापम्‌ | दति भ्रकालप्रसवादिवक्ञतगान्तिः। wa पिक्षतजननगान्तिः। विधानमालायाम्‌ | .विक्षताङ्ानि जायन्ते लपत्यानि वृपीत्तम। यानि यानि सहावाहो तच्छुरुष्व विधानतः | होनाहगन्यपिकाङ्गानि सदन्तानि विशेषतः | उत्पव्रान्येव पश्यन्ति प्रवदन्ति wafer च। दितोयः waa | BRR सकूञ्चाणि च जायन्ते पिज्रोमृल्युं दिशन्ति च। सिंहव्याप्रहकादोनां रुपेननाविधनुप | लायन्ते प्राणिनां गभा महाभयविधायकाः। उत्पद्यन्ते विलोयन्ते कानेनेकेन देहिनः ॥ तज्जश्मभयनागात विधानं कथ्यते मया। यस्या उदरमन्बता दश्यतं fawat प्रजा ॥ दगादादृडमुदिम्नाः च्रापनोयाः WHT: । जनयित्ो च राजेन्द्र जनकश्च विशेषतः। सकुल्या अपि मानुषाः शुक्तमाल्यानुनेपनाः | शक्ताम्बग्धरासापि Away: waaa: 1 mateag aur च विदधोन विधानकम्‌। सदनस्योत्तर भाग र्डिलन्तु प्रकश्ययेत्‌ | वाचधित्वा दिजान्‌ खस्ति war anit हिरण्मयम्‌ | aaa qaqa वैशटयिलला विधानतः ॥ aqua पिङ्गा पिङ्गश्मशरुविनलो चना । कणिंकारभवेः पुष्पः पूजिता सुमनाहरा यमस्य पूजा RAT सवस्य विगरेषतः । ACG गदा पूज्या stay कान्दश्डकः॥ HE ATA इला पूज्या तधा VAs efaw | QA: TAGS: कालः यादेव महामते | कालदण्डधरः श्रोमान्‌ FAA नमोसुते। Ta पूनामन्तः। ४२४ विधानपारिजातै परधातोऽनमिनं प्रतिष्ठाप्य हवनं कारयेत्ततः | तिनाज्यतण्डला स्तत प्रधानद्रव्यमोरितम्‌ + AYA पाजमन्तेण+ FLATS सहस्रकम्‌ | THAT AtaaTpos न इत्यादि$ शान्तये | ततो a favaza wafaaay सपिषा | ततो दोपरवलिं TAT धश्मरालस्य तुष्टये ॥ पूर्णाइतिं ततो cat ततौ दानं समारभत्‌ | नोलाम्बरयुतं ae महिषं यमवाहनम्‌ | प्राचार्ययीय ततो दयालखद्गञ्च सदच्तिणम्‌ | पष्ममालाष्ठताङ्गख्च खणभङ्गमनोरमम्‌ | ATAVUS रोप्यखुरं रत्रपुच्छ सचामरम्‌ | टत्तिणार्धं सुवषं्च TIAA तुष्टये | सम्मृज्य विधिवदहिपरं वस्तालङ्गारभूषणेः ॥ दानमन्तो यथा | यमवाह नमसुभ्यमकालमरणापड | TAT तव दानेन प्रोयतां मै सदा aa: | एवं दक्वा तु महिषं सम्पूज्या ऋलिजस्तधा | 1117, Fe षि ति । ए । 1 गमीरा क्कि 1 । 1 का 9 1 | ¢ १५८ UF उक्गन। { Taleo वाजिनमाजिघणि भिज प्रथिष्ठसुपथामि शष | fant अग्रि क्रतुभिः समिहः स नी दिवा स रिषः पातु aa (१०म.८७ब्‌.१अ्‌ ) Ma वातः पवत। प MTT पथः । शत्रः कनिक्रद वः way अभिवपेत्‌ ॥ (३९१. om. युः) शृष्वादिकान्‌। [, feata: स्वक्षः | Bry ततेऽभिषेको fantatatfaat: सगोतयोः | wa wiarara प्रतिमादानं anal यषा aaifa पुणयरूपोऽसि पृ्यमूल्तिनिरामय | दानेन aq zaq fant नण्यन्तुमे सदा। ब्राह्मणाम्तर्पगौयाः ate शान्तिभषैदिश। दति विधानमानलोक्तपद्मपुराण्टतविक्लतज्ननगान्तिषिधानम्‌। पथ दत्तकपुचविधानम्‌। प्रघागपारिजात) एवं पूर्व्वोक्नपुच कामेच्चादिनाप्यजातक्ुमारस्य पुचपरिग्रह- विधिरभिधोयते। aqua लोकोऽम्तोति Bar wwe ad eet भानु- मण्डलमोत्तयेदित्यादि qat च wore निन्दाश्रवणात्‌ | तस्मादपुचखः पुचपरिग्रहः काथः। aq विशेषः व्मालिकापुराशे। पितुर्गोजेण a: gu: dena: एथिवोपत। Wawa न पत्तः स gaat याति चान्यतः ॥ आपु त्रगान्धत्र Gags पौचप्रपौचयोदपनचकम्‌। gam लोकान्‌ जयति पौचकशानन्यमग्रनि | अथ Wwe पौन व्रप्रव्यप्रौति पिष्टपम्‌ ॥ इति वचनान्‌ | दति दलकमौमःमा। +| ४२६ विधानेपारिजावे चृटोपनयसंक्कारा निजगो्ेण वै कताः । दत्ता्यासनयात्ते स्युरन्यधा दास उच्यते | SET TARTU दत्तायाः सुता दृष । इति। amnita शौनकेन प्रदिंतः। धधा- शोनकोःदं प्रवच्यामि पुचसंग्रहमु समम्‌ | UUW PATA वा Que समुपोष्य च ॥ सङ्गं सङ्दणविधिम्‌। समुपोष्य पूव्दिने क्तोपवासः। वाससो कुण्डले THT उष्णोषश्चाहलोयकम्‌ | Mela धर्मसंयुक्लं sys वेदपारगम्‌ | वर्दिःकुशमय दैव पालाशं चे्ममेव च | UATE बन्धुखः च्ातोनाहय † सत्तमः | देणखामिनमाहय मधुपक दिनात्‌ | बन्धूनन्ेन anise ब्राह्मणां विग्रेषतः ॥ सनन्याधानादिकं तत्र कलाज्योत्पवनान्तिकम्‌ | दातुः समन्तं गता तु qu देडोति वाचयेत्‌ ॥ वाचनं कारयेत्‌ । पूव्वहते्राह्मशेरित्यर्धः । दाने समर्धौ दाताख ये यत्चेनति्ुः पञ्चभिः | दद्यादिति शेषः। = ie ee oe en ee ति ee ee eee = % TA श्राद्ममाठपितवन्धन्‌। † Sala मपिष्डान्‌ इति दत्तकषचद्दिका | + ¦ भ्र We दिशया समक्ता Tee TATRA | तेभो मदरमब्िररो वोऽ Mfr माग TAME: ॥ (१०. ९२द्‌ः CHRD दितौयः स्तवकः | ४२ ॐ चश्यतासुपविष्टानां wad पुचचमपयेत्‌। टेवश्य सेति aes हस्ताभ्यां परिष्ह्यच, भङ्गादङ्गत्यचं जघना WaT थिभुमूरेनि ॥ ऋकपाठलु | अद्र दङ्गास्षश्चवसि इदयादधिजायसे। भमा वै पुचनामासि स जोव शरदः शतम्‌ | Ufa | वस्तरादिभिरलङ्कत्य छ बश्छायावदं सुतम्‌ । sania wae खस्तिशष्देनिरन्तरम्‌ u WIAD तमाघाय THD YRATUT: | यस्वा हेत्य चा" चेव YAM WARAT| ॥ १4 eee ~~ अ, = ee eee कः क [रैर -_ ~ ख उदाजन्‌ पिवपे Nas aq तै नाभिन्दन्‌ परिव्षरे बनम्‌ | दौघावष्मरङ्गिगसौ वी भरन्तु प्रतिग्टभ्गोत मानवं सुपधसः॥ (tom. ९२१. रकम्‌ |) य eam मृथमागेहयन्‌ दिष्यप्रथयन्‌ एथिवौं मातरं बि । Suna ea at अम्बु प्रतिररभ्णीतं मानवं सुमे धमः ॥ (१५म. (रम्‌. शक्‌ |) अयं नाभा वदति वन्न वो गह देवपुरा करषयन्डुणौतन | सुग्रह शप्रमद्धिगसो वो अम्तु प्रतिग्टभ्शोत मानवं मुमधमः॥ (१८म. {य्ष्‌. A |) विरूपाम्‌ इषयलत इद्रग्भौरवैपमः | ते अद्धिरमः सृनवस्त अप्रः पर्जित्निरे ॥ (१०. qa. ५ फक ।) © fam ल्वा सवितुः प्रसवेऽबिनोरबाहुभ्बां Got हणाभ्याम्‌ | sat जरं रद्वाग्यप्रोषोमाभ्यां जुट दद्नामि ॥ (१अ. १८म. गजः|) + यण्वाषदा कौरिका मन्धमानोऽमल्वं मर्यो ज्रोडवौमि । जातवेदो यशो sang चडि प्रज्नानिरप्र अमुतत्वम्याम्‌ ॥ (४म. ४म्‌. Low) { pany पथ्यवहम्‌ सवधां वडतुना मड । पुनः; पतिभ्यो जायां दा भग्र प्रज्रया सड ॥ (१०. BHR. QTR) ४२८ विधानपारिजाते सोमोऽदददित्येताभिः> wad पञ्चभिस्तथा | पायसं तत्र सान्यश्च शतर्सस्यस् होमयेत्‌ |} प्रजापते न weep rae प्रजापतिम्‌ । ततः favad yar wand समापयेत्‌ बाह्मणानां पिण्डेषु करव्यः quay: । तदभावेऽसपिष्छषु अन्यत्र तु न काग्येत्‌यः । चच्ियाणां खनातो वा qeata समेऽपि ar} वेश्यानां वैश्यजातौ वा शूद्राणां शूद्रजातिषु | सर्व्वषाचचेव वर्णानां जातिष्वेव च नान्यघा | दौहित्रं भागिनेये वा शूद्रानाच्च पतिर्यदि | मैकपुश्चेए RWI पुचदानं कदाचन | ASIA RAT Yarra प्रयद्रतः । efaut गुरवे दद्यादुयथांशक्नि दिजोत्तमः । amt दा्ारमेवापि वश्यो वित्त ग्रतत्रयम्‌ | शूद्रः सब्बस्लमेवापि भ्रशक्केद्यथाबलम्‌ । जे ee (योद्‌ ge ०-००-8, न ~ ~~ oes PLL ROR Cme— aTS ~ “~ जभ णण न= = = ¢ सोमोऽददद्गखन्ाय गन्ध्वोऽदददप्रमर | रयिं च पुशरां्ाददद्पमिमं मथो इमाम्‌ ॥ (१०. CHE. ४१कब्‌ ) † प्रजापते न लदैतन्यन्यी विश्वा ल्ातानि परिता बभूव | यत्कामयन PUR अस्तु वयं स्वाम पतयो रयौकाम्‌ ॥ (१०म. १११. १० ऋक्‌ |) ‡ न्धे तुं न कारयेदि्यजेन ब्रह्मणातिरिक्तः दत्नियादिसम।नजातौयो तड) व्याव- ` स्यते एति anata | $ र्ादमरगन्यीशयगरते कवर्पयदरव्य परदश्याहैराज्योयमे क्ष वाहत धनमिति वचनात्‌ | इति दक चन्द्रिका | हितोयः स्तवकः | ४२९ दाज्यादिदानंतु प्रतिग्राद्स्य कुमारस्य पित्र एव तस्य तत्वरि तोषकलवादिति केचित्‌| दौहित्रो भागिनेयश्च शूदरेख क्रियते सुतः, ब्राह्मणा दित्रये नास्ति भागिनेयः सुतः कचित्‌ ॥ हेमाद्रौ त्‌ वशिष्ठः शोजितशुक्रसम्बवः पुरुषो मातापिदठनिमित्तकम्ततस्तसख्यं प्रदानविक्रयपरित्यागषु मातापितरो प्रभवतः न त्वेकं qa zarufazaliare a fe वायते पृर्षः;+। नस्तौ qa carafamarer भ्रन्यवानुच्नानाडरतः aqafaa wafaaasta भवति sufafasaqua भवतोति न्यायात्‌ | पुचम्प्रतिग्रहोषयन्‌ अन्धूनाहय राजनि aaa नि्ैगन- मध्ये लोकिकामिनिं प्रतिष्ठाप्य areata व्याद्ति- चतुष्टयं इत्वा भरदूरवान्धवं बान्धवसब्रिह्ृष्टमेव प्रतिखह्यो- यात्‌ | सन्दहे चोत्मन्रे* दूरबान्धवं शूद्रमिव खापयेत्‌। विज्नायते gia च बहुस्नायत इति । faana waz । तसिं प्रतिहोतऽच तोरसपुच्च उत्पद्येत स चतुर्धभाग- भागो स्यादिति। त — ae e सहि मनलानाय पूर्वामिति दतकचन्दरिकापातः। [ — = [ १ 8 ee + Free अयनत्देगमापादितिप्रकग कल.णादिमन्टहो भवदव । नास .ज््चिणगरध्रन न व्यनदरदरितिं दभक्र्न्दरिक्रा। ४३० विधानपारिजात अदूरबासखवमित्यादैरयमथेः भदूर्ासौ ataadfa अदूर बान्धवः | wa भावः प्रथमं aaa aaa सत्रिहितो बन्धुरेव yaaa: aes व्यवहितो gays) तदभावे बन्धुव्यति- रिकोऽपि। तस्य च कुलगोलादिविषयकसन्देहे sae सति gard बन्धृभ्यो दूरदेगवत्तिनमामन्देहनिहत्तेवन्युभ्यो दूरे स्थापयेत्‌ न तेन व्यवद्गदिल्यघः + तख्राद्मतिग्रहेणापि gars. यदिति श्रुतिमुपन्यखति | विज्ञायत ia वहृनिति । एकेन yan बहन्‌ पुरुषान्‌ व॑श्यांस्तारयत इत्ययः | चतुर्धभाग- भागीति खहोतपुच्चविषयम्‌ | BUA AQUI Ga चतुधांशहराः# सुताः | सवणा WAIN ग्राषाच्छादनभागिनः। दूति काल्यायनोक्ेः। ग्र्यान्तरं F | Zaye षोत तु कदा चि्लौरसो भषेत्‌ | पितुवित्तस्य सन्वय भेता समभागिनो. ॥ ददन्तु CANIM गुणवत्तरले द्रष्टव्यं दत्तस्य गुणवत्तरते समो भाग दति हारोतस्मरणात्‌ | अविधाय विधानं यं परिपुष्णाति नन्दनम्‌। विबाहविधिभाजं तं न कुथाइनभागिनम्‌ ॥ EP goer नक - are ५ ठतोयांशरहरा एति दस्षकचन्द्रिकापादः | । एतदचन शद्रविषय एव यौजनोयम्‌। शद्रख तु wade नन्या भर््योपदिश्यते। तख भात समश. ale gant मवत्‌ ॥ इति दसनादिति दततक घन्दरका । eet "9.8. | द्वितौयः waa: | ४२१ सस्मिन्‌ जाते सुते ged छतं सति विधानर् | तत्‌ स्वं त्वस्येव सन्बस्य स स्वामौ पितुरष््नमाः॥ जातष्वन्यषु पुर्चषु दत्तपृच्रपरिग्रहात्‌। पिता चेदिभजदहिनत्तं नेवामौ ज्चेष्ठभागभवेत्‌ ॥ इति दत्तकपुच्चविधामम्‌। अध खद्रारोहणविधानम्‌। तच नामक रगानन्तरं Tifa me विष्ितम्‌। तथाच azafa: | WANE कत्तव्या SHA हादग्रेऽपि at: wien दिवस वापि हारि feadsfa ary भविष्यपुराणे। wae gufead चन्द्रतारावनान्वितै। सदुप्रुव्चिप्रमेषु arat at कुलयापितः॥ योगगायिषहरिं war प्राक्भोषं विन्यसेच्छिगम्‌ । इति। मृदादिलक्तणमुक्गं योपतिना यघा। रोदिण्युत्तरभं fat गिरिशमूलेन्द्रारगा दारणं िप्रञ्चाश्विदिनगपुथमनलेन्द्राग्नो तु साधारणम्‌ | उग्रं TARA मृदु AMAIA चरा विशुखातिगतोडवस्दितयः ga: खसं्नाफनम्‌ ॥ इति | [णि क ए 7१) - — = ~न ae ~ -—mw oo [षिका == = =) ॥ मक्त चं fauna | तत्‌ स्वं तम्येव विस घः ब्वामोति seafarers: | ४३२ विधानपारिजातं प्रयागमार | श्रान्दोलागयने dal इादगो दिवसः शभः । चरयोदशस्‌ कन्याया न नक्षचविचारणा॥ दइति। इतिकत्तव्यताविशेषम्त्‌ गिष्टाचारतोऽवगन्तव्यः | दति खद्रारोहग विधानम्‌ | भध द्ग्धपानविधानम्‌ | ग्नोधरोये । एकज्जिंशे वासरे च दितोये HAM वा शदलमनेऽनुकूले | शङ्लोरं सत्रिदध्याच्छिशूनां वक्ते धानो पूज्यपूजां विधाय | परस्यार्धः। wae वालस्य जकदिवसादेकजिंग्रदिवसे तदलाभे दितीयजग्मनन्तत्रादो पयःपानं कारयितम्यम्‌ | तथाच atafaw: | vafinfed चेव पयः WEA पाययेत्‌ । अव्रप्रागमनस्षब्रदिदसोदयराशिषु a नास्ते मासि ware जातकं तु विशेषतः । मासान्ते दुग्धपानं स्यात्य्ाकाशेषु शोभने ॥ न aetna इति ख पुरक पाठः | । काते सुशोभने इति पादी गज्ः। हिवोयः waa | ४१३ SUMTAITA च ATT WIAA: | पोष्छाश्िनो मघाखातो बदशादितिजोवनम्‌ | रोदहिखेन्दवमेताख दग्धपाने निगो; एमा; | षष्ठोरिक्षाष्टमोदथा वज्या विर्िखिरासि ख ॥ वज्यास्वशुभयो गा HUTA: | भधोमुखानि व्यानि मोनाजालिष्टहाशि च| लो वशुक्रन्दुमोम्यानां वारवर्गोदये चणा; । शुभानां राशयः येष्ठा विशेषाः guna « चन्द्र सदु शसंयुल्े शभग्रहदशायुते। स्वोञ्चमि अस्ववगस्थे ga चातिबलाज्िते । पारावतगते वापि सुरेष्वरगतेऽपिवषा, एेरावनगते वापि दुग्धपानं शुभावहम्‌ ॥ दति। पारावतादोन। लक्षमं ज्योतिःशास्ते ब्युत्कमेखोक्षम्‌ | चतुभिः पञ्चभिः षडभिः छि तिवर्गेः एभाव्िनैः | एेरावतपागावतसुरेगपुष्कराः क्रमात्‌ ॥ अत्र षतुभिरित्यादि लम्नहोराषडव्गमध्ये। शुभान्वितः एम- ग्रहा न्वितेरित्यधः | sfa प्रयोगपारिनातोक्ग sane दृग्धपानविषानम्‌। अथ ATMA | सार्दमामश्ये दद्यासाम्बुलं wae नियो; | कपुरादिकसन्धिग्रं विलास्ाय हिताय च। = Gs ४३४ विधानप्रारिजातं शूला कंचितरकरतिष्यषरोन्दुमषु पौष्णे तधा सृगिरोऽदितिवासवैषु | भर्वेन्दुजोवयगुबोधनवासरेषु ताम्बूलभचणविधिमुनिभिः प्रदिष्टः , इति। भध जकानच्तत्रकत्तव्यविधानम्‌। WARS | परथ GHAATA खातः WaT BT: | RAR ARITA सव्बाभरणभूषितः ॥ ठृपग्रहणं तस्याल्यावश्यकत्वाथम्‌ | fa भ्रन्यस्यापि भवतीति गम्यते भरायुषठदिषेत्‌ लात्‌ । नत्ततटेवतापूजां कुयादुगुरुसमन्वितः | waaay होतव्यो होमः waa क्रि | AVA AMAA BAT Vet यथाक्रमम्‌ | Gal BATH जुदयादष्टोररशताइतौः ॥ UTAH ATT मन्नस्तदेवतः BA: | ततः खिष्टक्षतं yar होमगेषं waaay । गोभृहिरष्यवस्नादात्राद्मणां सोषये न्तः | तस्मिन्नहनि aaa देवतायतनानि च। गण्छटिति शेषः| दुःखितान्‌ सव्बवशां मोचयेत्रपतिखतः। fetta: सवक्षः | दिजान्‌ सर्म्वानधाभ्य्ं तसिन्रहनि सरूमान्‌। पूजयित्वा विधानेन पूजितव्याः खवान्धवाः। न हिंस्यात्‌ सन्बभूतानि तदशस विशेषतः | एवं समाचरव्राजा सुखो भवति सन्बदा | दति शौनकोये जकनसतकन्तव्यविधानम्‌। भथ जन्ममासादिकन्तव्यविधानम्‌। विधानमालायाम्‌ | जक्ममासे HAAN TAI HUA | विधानन्तु canal facurafaaad | यस्मिन्‌ ATR q वो देवस्तमादौ yHAAT: | HlazaTyY | HUSAMSGTIH बेकुरटोऽथ HATA: | sual यश्जपुरुषो वासुटवस्तथा इरिः। AMT: FWURTST मासनामान्यनुक्रमात्‌ ॥ माषादिक्रमसु चतवादिमगगोषा दि्वा। गशेशप्रमुखा देवा SALA मातरस्तथा | पूज्या स्तलिङृकोमन्वे धप पुष्यादिभिस्तथा ॥ सप्तधान्धमये राशौ शापयत्पौठमुस्षमम्‌ | यवाः प्रियङ्गवो माषा भाठृकाच्चगणकास्तिनाः॥ ब्रोहयचख समुरिष्टं धान्यानां सप्तकं बुधः | ४१५ ४१६ विधानपारिजति wis तत्रोपरि wer वस च्छन्रमगुत्तमम्‌ । gar ofa arefahieetand समाप्य च। ufata ततः कुखादाचायथं पूजयेदथ » ततस भोजयेदिदान्‌ ब्राह्मणान्‌ वेदपारगान्‌ । एवं wa विधानेऽस्मिन्‌ विन्नः कोऽपि न जायते | दति विघानमालोक्षं जकमासादिकन्तव्यविधानम्‌ | भध स्रोसन्धा्चरणहरविधानम्‌ | मदनमहाणेवे | चोरं सुष्छाति या नारो gaan gaat | HAM FAUT a At न चरतः स्तनौ चोरात्रं भोजयेदिप्रान्‌ साज्यं समधुमणर्डकम्‌ ॥ विप्रानिति ayafagaraat विप्रा wai भोलनोयाः । अनुलिम्पेशच तेनेव qfaciaa भक्तितः विप्रपादोदकं्ापि लालयेत्कुचमण़्लम्‌ । सुरामांसत्तौदरषतापूपानेगन्धपु ष्पकः | yay बलिं दद्यादृभूतान्धन्र च संग ॥ aye नवनोतख पिणमालोद्च(ग्रचिन्कः | ` qaagy शकल्षिख भूतानां पञ्चकं विदम्‌ ॥ भ = ® ae eee ee —— «= _ * wa eee, ee व e yan aftaseqte: | हितोयः स्ववक्षः | ४१९७. भरत Atala ब्राह्मशेरनिषिद्ान्येव ग्राह्याणि | दति मदनमहाणेवोजं स्रोस्तन्धाक्षरणहर विधानम्‌ | wa निष्क्रमणशविधानम्‌। प्र ठडहस्पतिः। ay निष्क्रमणं नाम खषाव्रधमनिगेमः। saat क्रियायां स्यादागुःखोनाशनं शिशोः । wa सम्पदिहठहिः स्यादायुवंदनभेव च ॥ इति | घरोधरोयेऽपि | मासे aaa दिवसे दिनेशं fag चतुथे शशिन धेनुम्‌ | विशोकयिलान्रविधिप्रयुक्ष काले ग्रहात्रिष्रमणं विदध्यात्‌ ॥ कथा | कैन्द्रजिकोशगाः सोम्याः पापाः षटिजिलाभगा,। उपनिष्क्रमरणे शस्ता मातुलो वाहयेच्छिशम्‌ | भपिच। आदर धोसुख्डवज्िितानु पडतेषवचेष्यरिङ्गे fait वारे भोमश्रनोतरे घटतुलाकन्धाग्रीन्द्रोदये | areca चतुधमासि यदिवा माषे aaa श्ि- mat भदे शि शोरभिनवं निष्करामशं कारयेत्‌ | ४२६ विधानपारिजात तथा| चतुर्थं मासि cee शक्तं निष्क्रमणं भवेत्‌) aid aagaata क्षतसखस्ययनं भिश्‌ ॥ भादाय गषातिष्क्रम्य गच्छेगुदेवतालयम्‌। WAY देवताः सम्यगाभिषो वाचयेदथ । क्त्वा प्रदसिणं गहमानयेगुभस्ततः खकम्‌ | माटष्वरूरहं AAT मातुलादेगट हं नयेत्‌ ॥ तदाशोव्व॑चनादैः स्थाद्रोघयुरभिनन्दितः | जयन्तस्य मतेनायं लिखितः शिणश्निष््रमः॥ इति। दपणः पूणंकलशः कन्धा: सुमनसोऽक्षताः | दौपमाला ध्वजं लाजाः सम्पोक्तश्चाटमङ्गलम्‌ ॥ सुमनसः पृष्याणि। fan? निष्क्रम काम्ये हहौ पत्तं समागमे। उत्सवेषु च यात्रायां प्रशस्तच्चाष्टमङ्गलम्‌ ॥ अच विशेषमाह TAT वसतिः | चतुरखे शचौ et गोमयेनोपलेपिपै | Wage समासोनं बालं बालामधापिवा। अशयेहन्धपुष्पादयी सखिभि ललाटके | तस्य Cat ततः WAT मृतसश्नोवनौं जपैत्‌ ॥ ` मृतसच्नोवनो AMAA | ण ee कि OF "वा ए ee eee # waaay भ्ानयन्तोति क Fee पाठः| हितीयः mam: | ४ १९. तत्राश्चयेदशेशानं WAN तेव च | wufafaa: ana: शिशुनभ्यश्चयेदुधः | एति । WEY ढतोय मासि famauarte | भत aE ठतोये मासि famafaar arate | विष्णुधर्मोत्तरे च | चतुय मासि कत्तव्य शिशोनिष्कमणं ब्टहात्‌ । दिगौशानां feat तत्र तधा amianatfes: पूजनं वासुदेवस्य गगनस्य च कारयेत्‌| ततस्त्लङ्कता wat बालमादाय पूजितम्‌ ॥. वहिनिष्कामय दे हाच्छह्पुख्याहनिः खनेः | ततस्तत पटेखमन्तदयं राम निबोधमे। चन्दराकयादि गौणानां दिशाञ्च गगनस्य च। निेपाधमिमं efa a मे cay बालकम्‌ ॥ अप्रमत्तं vad at fear राव्रावधापिवा। aay सततं स्वं Sar; शक्रएुरागमाः॥ स्लोणाम विधवानाद्च दिजानां सुषदां तधा | तदा तु पूजा कत्तव्य Zant: सदोत्वा ॥ दइति। THIS ACAI: | ज ननाच्चतुधे मासि मम कुमारस्य FATAT वा भायुःग्रो- हदिहारा ग्रोपरमेणष्वरप्रोत्यधं निकमणाख्यं ah करिये इति agar सरस्तिवाचनाभ्युदयिके कलवा इन्द्रादिदिकंपालानां प्रायादिदिशां चन्द्राकंवासृदेवगगनानां च यथाक्रमेण पूजां ४४० विधानपारिजातै War ब्राह्मणान्‌ मोजयिलला सायशन्यां war fag भूषयिला ufmagiant दशनं कारयित्वा मातुलेन धात्रा वा चिक वाहयित्वा वैदतूथयघोषपुरःसरं प्राङ्नादिमङ्गलसूजं पठन्‌ गणहा fara चन्द्राकयोरिति मन्वदयन्रसमु्चाये देवालयं गला देवं सम्पूज्य तत्र॒ गोमधानुलेपिते et धान्यं निधाय aa भिं शाययित्वा रक्तां कुयात्‌ | तपस्बकभित्यस्य वशिष्ठ wat इद्रो देवता भनुषटुप्‌ न्दः जपे विनियोगः, त्राम्बकं यजामह gafa पुष्टिवहनम्‌ | जव्वारुकमिव बन्धनाग्मत्योसुच्तोय माख्तात्‌ | इति fase विभूत्या कुमारललाटे cat विधाय मातुलाया- WAY AAT ALY गच्छत्‌ | दति निष्कमगविघामम्‌ | अथ पञ्चमे मासि बालकोपवेशनविधानम्‌। MANAGUA परशराम प्रत्याह पुष्करः | पञ्चमेऽच तथा मासि भूमौ तसुपवेशयेत्‌। शति तत सन्दे THT: शस्ताः सोम्या राम fanaa: । तिधिं faasafgnt शस्तानि गृण भानिमे। उक्षरातितयं सौम्यं Gay शक्रदेवतम्‌ | ee = = व mere Fe en ee Ee Se" o FAs मूले ठक्षम्‌ | हिनोयः स्वकः { ४४१ Waray wae शस्तमाग्विनमि भम्‌» | वरां पूजयेषवं एथिवोख् तथा हिजः। पूजनं पूव्वेवतह्ञत्वा गुरुटेवदिजग्मनाम्‌ | भूभागसुपलिप्याथ Rat aw तु मण्डलम्‌ | गहृम्पुण्याहगब्देन भूमो तमुपकेशयेत्‌ ॥ अत्र NEMS सर्व्वा दोपलक्षणाधेः। | Walaa भवति स्वस्तिवाचनं लला मङ्गलतूर््यादिष्वनौ क्रियमाणे वालं धरण्या- सुपवेगयेत्‌ | तत्र मन्तानाष् स एव, AMAA भवेद्रामतं मे निगदतः wy ॥ रसनं age देवि सदे सम्बेगतं शमे | भायुःप्रमाणं सकलं निक्िपस्ठ इरिप्रिथे । भायुषस्तस्य ये कचिदविसत्यरिपयिनः | जोवितारोग्यवित्तेषु निदंहखाचिरेण तान्‌ । धरण्यशेषभूतानां मातुस्मधिका शसि | WAU चाप्रमेया च सन्बभूतनमस्छते ॥ तलमेवाशेषजमतां प्रतिष्ठा चाश्रया wea | कुमारं पाहि aaa ब्रह्मा तदुमन्यताम्‌॥ इति, [ श | - ष्णी) 1) 1 0 ee ee "~ om ~न गमक ee ~ । re et eee we ब्रद्मोत्तरन्दमृ गतैचकराभिनौषु वार्षु ang विरिष्य TRI नार | mesa पञ्चम vy प्रतिमुच्य रिक्तां ma गिशोभवति भृम्बपवेशनं प्राक्‌ ॥ इति दौपिक्ञा। ou ४४२ विधानपारिजाते ततः कत्तव्यमाह स एव, तस्योपवेशनं कला भूमौ ब्राह्मणभोजनम्‌ | ततः कुयात्ततः ATA SMT: पूर्व्ववद्िज ॥ wea नोराजनादिः। एतदयं gare भ्रपि कां प्र सललादालोपरत्तणाधलाश् | दति बालोपवेश्नविधानम्‌ | भथ कणंवेधविधानम्‌ | तत्रेव Bae | मासे षष्ठे VAR वाष्टमे at क्णो वध्यौ हादे षोडशेऽह्कि। मध्ये बाहः Yay न रात्रौ aaa इ हे fant वल्लयिला॥ aeafacta | HAA SUA वाहि Cred वाध Gis | aaa मासिवा कुयादशमे मासिवा ga: गगः | मासे षष्ठे सप्तमे वाप्यष्टमे मासि saz | HU प्रशंसन्ति शक्रपत्े शभे दिने । wa THATS निषिदः। हिकोयः स्तवकः | BBR: व्यासतः | यो जकमासे Bray वाजां HUSA वेधं कुरुते तु मोहात्‌) As: सर रोगं घनपुश्चनाशं प्राप्नोति शोकच्च BMRA: ॥ नत्षत्रादोन्याद AAT: | इरिडहरकरचित्रासौभ्यपौष्णोन्तराय्यी- fefaagy घटालोसिंहषन्यें सुलग्ने | णशगिद्ुधगुरुकाव्यानां fea पव्वरिक्ना- afeafafay शडनधते aay: | भन्यत्रापि। नो जगरन्दुभमाससूथरविजच्माजाहसुप्रा्युते Tass लघुविष्णुयुग्ममरदुभखाव्य॒त्तरादेवतैः | सौम्पैखत्यावत्रिकोणकण्टक गतेः पापे स्िलाभारिगै- रोजोऽष्दे श्ुतिषेध दज्यदिवसे लग्ने च काले Ge 1 पथा | PATI शमे चन्द्रे Ga Mailed ga | दिनच्छिद्रव्यतोपातवि्िवे्टतिवज्निते। शिशणोरनातदन्तस्य मातुरुतङ्कसपिणः | सोचिको बेधयेकणै gar दिगुणसूत्रया | मण्णा ष्णि ष्णी ग्न ष # समस्तमतदिन्यत वर्चबन्धनानौति तिथि पादः | ४४४ विधानपारिजति शातक्कमयो Gal वेधने तु शमप्रदा | राजतौ वायो वापि यथा विभवसारतः+# ॥ BIA) ATF रम्ये शुचो देेऽम्बरे रवेः | सन्निधौ वैधयेकर्णौ स्रोपंसोवामदक्िशौ | क्रमेण पूवं वेष्यो हौ शिश्रोरायुष्यवदनो ॥ अरवैऽप्युक्षम्‌ | शएक्तसजसमायुक्तास्रदचथाथ वेधयेत्‌ । वैधात्तुतोयनक्षज्रं चालयेदुष्णवारिणा ॥ रोपरायं सुश्परथे नालसम्यतिमाप्रुवात्‌ | vafsaa च fua च fear योज्यानि योजयेत्‌ । विष्णुधर्मोत्तरे पुष्करः | शिग्रोरेवाथ wast क्णवेधं यधा शृण । Gate पूजनं aa sua हरस्य च । ब्रह्मणश्न्द्रसू्याभ्यां दिगोशानां तथेव च। ARAMA AGATA: | MAA: AAI ब्राह्मणानां गवां AAT | गुरूणां AVA FAT तत्र SAT वरासनम्‌ 1 तथोपवेश्रयेत्तव्र UTAl शक्ताम्बरा तचा । WAKA AGP बालं WAT तु साज्विता ॥ एष्व व 1 1 गिरं [कि 2) - = 1 त 11111 ए त 2. eet ee ee = oma — ene ee SoD $ wer विभवतः शरभा इति क्ष-पुम्तक्घ पार | । सार्विता इवि क्ष-पुकरके पाठः| हितोयः स्तवकः | ४४५ एतस्य निखलं सम्यगणशक्नकरसाङ्ितै | faded छते चिदे सक्षरेवात् लाघवात्‌ | प्राग्दल्िषे कुमारस्य भिषग्वामे तु योषितः | शिगोविवचनं काय्यै यावदाभरणक्षमम्‌ | विवचैनं छेदनं ay छेदे इति गणपाठात्‌ | कणवेधदिने विप्राः सांवत्सरचिकिस्रकी | पूज्याश्च प्विधा are: सुद्दश्च तथा fest: uefa भत्र पुरुषकणरन््रहदहिविषये विश्रषमाह Fast Zam: | HUT Taras न विशेदगरज्ननः। तं (तां) दृष्टा विलयं यान्ति पुखौचाश्च पुरातनाः ॥ तद्ममाण प्रसद्नन्तरेणाह्‌ THE: । शहुहमावसुषिरौ कर्णो न भवतो यदि। तस्मे यां न दातव्यं यदौष्छे$दासुरं भषेत्‌ | लम्बकणत्वं निषेधति शालङ्ायनः | पअविदकणेयङुक्ं लम्वकरीस्तयैव च| दग्धकरेख यदुक्तं तदे र्तांसखि गच्छति ॥ amary वि्ेषमाश्तुः गङलिखितो | CATA SEAT लम्बौ तु परिकीर्तितौ । CEN area शस्ताविति शातातपोऽब्रवोत्‌ ॥ भन्ये चात्र fair, खच््रसूत्रादेव भ्रवगन्तव्याः | इति प्रयोगपारिजातोकतं कण्वेधविधानं समाप्‌ | 2 ए कका 0 1 1) 7 1 1 7 । — + यद्‌) च्छदिन्यत्र दसश्वदिति निषयसिन्धी az: | ४४६ विधानपारिजातै अध रश्प्राशनम्‌ | प्रयो गपारिजाते नारदः | जन्मतो मासि षष्ठे खात्‌ सोरेणाब्राणनं परम्‌ | तदभावेऽष्टमे मासि नवमे दशमेऽपिवा॥ wien वापि कुर्व्वीत प्रथमाब्राशनं fast: | संवत्सरे वा सम्भुं केचिदिच्छन्ति पण्डिताः | मदनरने लोगाचिः। ष्टेऽब्रप्राशनं जातेषु दन्तेषु च इति। Ae: | संवत्रेऽव्रप्राशनमङ संवत्सरे वेति | नारदः | षष्ठे वाप्यष्टमै मासि cai स्ोणानु पञ्चमे। ana मासि वा काय्यं नवात्रप्राशनं शुभम्‌ | feat दिनत्तयं नन्दां दशमोमष्टमोममाम्‌ | त्यक्घान्यतिथयः wat: सितजोवन्नवासराः | चन्द्रवारं प्रशंसन्ति aw arafaa विना॥ शो धरः | भादित्यतिश्यवसुसोम्यकरानिलाखि- चित्राजविष्णुवरणोत्तरपोष्यमिव्राः | वालान्रभोजनविधो ena विशु fagi विदाय नवमो तिथयः gut स्युः ॥ हिलोयः waa: | ४४9 दटोपिकायाम्‌ | वंगा न्कसप सूलर हितेष्वतेष्वरिक्ने faut षष्ठ मासि सितन्दुजोवदिवसे गोन्नक्तमौनोदये | ASCARI: शुभ गतै स्तेरव पापोज्छिते- दित्वेन्दुं रिपुरन्धरगं गिशजनस्याव्राशनं शोभनम्‌ | वशिष्ठः | व(लाब्रभुक्तो व्रतबन्धने च राजाभिपेके खलु wafer | शुभं ठनिष्टं सततं विवाहे सोमन्तयातज्ादिषु मङ्गलेषु | AAT: | ब्रह्माणं शङ्करं विष्णुं qerat च दिगौश्वरान्‌ | भुवं दिशश्च सम्पृज्य इत्वा वज्क तथा चरम्‌ | देवतापुरतम्तस्य धान्र्रत्सङ्गगतस्य च | WALA टातव्यमब्रं पात्रे सकाञ्चनम्‌ | मध्वाज्यदधिसंयुक्णं प्रागयेत्पायसंतुवा। stay एवम्पर्ववोक्रारोत्या षष्ठे मासि बालस्य भ्रव्रप्राशनं कछला जोविकापरोक्षा कर्तव्या | तत्र ATA: | भरग्रतोऽथ प्रविन्यस्य freareris gers: | reife चेव वस्त्राणि ततः wa WHAT ॥ ४४८ विधानपारिजाते प्रथमं यत्छगेदालम्ततो ATW खयं तदा) जोविका तस्य बालस्य तेनेव तु भविष्यति + इति जोषिकापरोक्ताविधानम्‌ । अध शिशरक्ताविधानम्‌। (तत्रैव) कपिलसंहितायाम्‌। तरिशुसंरक्तणाधीय शिशुग्रहनिवारणोम्‌ | Tai सनयासु कुर्व्वीत निम्बसषपगटष्रनेः | फलोकरणसभ्वियः ace (जै)रवेलोकनम्‌ | रक्तां हारप्रदेशेषु बालग्रहविमुक्षये | यौ दिति Ry: | वासुदेवो ANAT: पूतनाभश्ननो HFT: | रक्षतां लरितो बालं Fa ye कुमारकम्‌ । RU रक्त शिश शष्वकधुकटभमर्न | प्रातः सङ्गवमध्याङसायाङ्षु च aaa: | महानिभि सदा र कंसारिषटनिषुदन | यत्तोरगपिशावचांश ग्रहान्‌ माढग्रहानपि॥ बालग्रहान्‌ विशेषेण दिनि च्छि महामवात्‌। wife भाहि हरे नियं लद्रलारत्तितं शिष्टम्‌ । _ इति भखखानिमन्पोव qadda wear | शिरो aenzragy cat कग्योद्यधाविषि। मन्रसंर्लादेव fing: संवह ेऽन्वष्म्‌ ॥ इति । हितीयः सवकः | ४४ ` wa यदि प्रमादाहालकख मुवि पतनादिभोतिरूपजायते तदा पाथिवं रजः uferw शिश्शिरः प्रद्िणमावश्यं विष्णुस्ते yaa: पात्‌ इत्यादिभिमन्ते५ रक्तां कुर्यात्‌ । एष च crate: शकटभक््ननसमये नन्दगोपिन भोतोऽयं शिशुरिति qeTT AWA Wa: । तथाच हरिवंशे | नन्दोऽहमेनमारोप्य ia परिषद च। शिरःप्रद्तिणं कुन्वन्‌ मन्वभेनं जजाप ह I विष्णुस्त gaa: पातु रुद्रो Tag दक्िणम्‌ | ब्रह्मा च पिमं पायाचन्द्र रत्षत्वथोत्तरम्‌ ॥ उपरिष्टत्तथा aa: araratag वासुकिः। पायादृदमधो aap faer: काष्ठाः समोरणः। स्वस्ति करोतु भगवान्‌ पिनाको हषभध्वजः॥ "7वो रचन्तु सन्बन्र भूमिः पातु सदा fir । UMA नन्दसु RW पस्पर्श Aaa: । एष मन््ो हि बालानां cera परिक्षितः ॥ इति | इति इरिवंशोकं बालरत्षणविधानम्‌ | नाण, = = re ne ~ ~ नी ee ee त । [0 # अननरमव वल्ामाणेः। + amar we इति क ye पाटः | { म्बलिमित्यव खम्तोति oat पृक्रः, खस्िश्द्थाव्ययत्वा्‌ | ४० विधामपारिजोते भध वालसख दन्तसङ्षेदोषै तत्परिहारविधानम्‌ | यथा AAW AGT | दन्ताक्ञटिः प्रसूतानां बालानां दशनखितः । करोति सङ्गषमतिचिकोषदःसहागमम्‌ ॥ सस्योपशमनं काय्यं सुप्तस्य सितसर्षपैः | शयनयख्योपरि fatatag दशनोपरि। मासं मासपय्यैन्तमित्यधंः | शुवचलोषधिन्ञानात्तथा WTA WATT | ठषटकण्टक खन्ना aaa eacay ॥ दन्ताक्ञष्टिः धमं यातीति शेषः | इति प्रयोगपारिजातोक्तानि शि्िरस्तणविधानानि समाप्तारि भथ भ्रब्दपूत्तिविधानम्‌ | तथाच Wawa | षष न्तजम्मदिवसे tfrarage dara शान्तिकरकग् fata watt भाव्य रेमकटिसूत्रमधानुकूले लग्ने शिशोनवतराम्बरयोगमाद्ः ॥ भ्रस्यायमधः | सोरवषान्ते wafer बालं ख्ापयिला भायर्हा करमायुष्यहोमारि कला ₹रैमकटिरुबमावध्य नवतरवबस्धाः कारयितव्यम्‌ | हितोषः स्तवकः । Bye ` कारसिंहेऽपि । ` सोरेणाब्दाम्जशक्तं शिशुं संलाप्य aaa: ! WAZ AGA राण्यादाषनबुकलङे | ATA माग्बरादौोनि TAF VITAE | Cafeqaraaraara qwracfa a tt वसुपौष्णादिते पुष्यवाजिभानि guifa q | रिक्ता प्बाटमोखेष aw चाग्यविकं faa ॥ शकुन्यादोनि fafeq at योगाः शमेतरः। शुभानां बारवर्गाख रागय धनुविना॥ येष्ठा नेष्टास्तथागेषा मकरो मध्यमो भवेत्‌ | लग्ने Wa YU शरह्ास्तथा केन्द्रविकोणयोः | चन्द्रः शुभप्रदो Wal ereutTeaurfear ii धाप्राल्िलामषष्ठसाः शभा वस््रादिधारणे । उश्चमि सखवगेषु(्ट) शभे कन्द्रवि को णगी(गेः) ॥ वस््रवाशनशस््रादिभूषशानि सुसम्पदः | खहणस्ये निशाना कव्या सच्छोभने दिने | नद्यादिगमने चेव तथा देवादिदर्शने । चिशो्लीलादि aaa वस्धारणवङ्वेत्‌ ॥ ति दत्तलरि मुदृत्तशदिर्रेया । gent प्रत्यब्दं काय्य॑मित्याह गगः यथा | यस्मिन्‌ दिने सवितरि तन्रच्तत्रदिनं भवेत्‌ | yaaa च aaa विधिं वश्ये कृशां परम्‌ ॥ ४५९ विधानपारिजात येनायुव षते नित्यं बलं तेजः सुखं सटा । पूवं जग्मदिनाद्रा्ो हत्वा कौतुकबन्धनम्‌ ॥ Wal गान्धुटक चेव बालन्ते नाभिषेचयेत्‌ | ग्रहशान्ति समाप्येवं नक्तत्राधिपपूजनम्‌ | अयु्यहोभं कला च दिगोशानर्चये्धः | देवां वेदिकान्‌ विप्रान्‌ गुरून्‌ बन्धून्‌ सुष्त्लनान्‌ | प्रणम्य पूजयेदिहान्‌ गन्धमास्थानुलेषमैः | नवाम्बरधरो भूत्वा युक्नस्रम्व सत्रभूषशः ॥ TAMU Bat च राजा तु महिषोसखः। राजैत्युपलक्षणं तेन भ्रन्धनापि कत्तव्यम्‌ श्रायुश्यत्वात्‌ | fangunt विभज्याघः मनुजात्रिगडखितान्‌ ॥ अन्यानि guaanfa प्रकुर्व्वीत यथाविधि | पापं कश न Hata TBAT भवेत्‌ | इति | aTR Sia प्रतिसंवत्सरं are वच्छे नृणां विधिम्परम्‌ | Yate चैव wad Gar नद्यां नरोत्तमः | मध्वाज्यदधिसंयुक्ता gat मलज्येन च । लुह याच सहस्रं वा श्र्टाविंशतिमेव an | ततोऽपराह्न सम्प्राप कुर््यालकौतु कबन्धनम्‌ | इत्यादि | षाणि भ य ~~~ » faaany इति व qe पानः; ' RAR मुदय्चयमग्वक्‌ ४०७ YH प्दू्िनेन । हितीयः स्तवकः | ४५३ faywatat तु पुष्करं प्रत्याह परश्रामः। सानमन्यक्षमाचच्छ भगवन्‌ पुष्टिवहनम्‌ । न ठिमधिगच्छाम तव वाक्यासतं पिबन्‌। पुष्कर उवाच | HAA सोम्ये सर््नोषधिसमन्वितम्‌ | कुम्भं तु पूजितं लत्वा ख्ञपन च्चैव कारयेत्‌ ॥ लातञंवाश्चयेदेवं वासुदेवं जगत्पतिम्‌ | नक्षश्रदवतं चन्द्रं AAT वर्णं तधा ॥ वाहनायुधपोटादयं SF सम्पृजयेत्तथा | यथोकयटरेवता लिङ्क भन्ते जुहयादुष्टतम्‌ ॥ शक्तया च ofan देया ब्राह्मणेभ्यो aaa | ततोऽनुलिप्तः सुरभिः खम्बो विविघभूुषणः ॥ faeaqantes हविष्यागो जितेन्दियः | उपवासं विनाप्येतत्ल्ञानं.पुप्रदं कृणाम्‌ ॥ saminda धन्धं कलिदुःखप्रनाश्रनम्‌। सम्बव्याधिषरं पुण्यं पविश्रं पापनागनम्‌ | माटण्यानच् जगतां waar विधोयते, चन्द्ररुपो च भगवान्‌ पिता विष्णुः प्रकोत्तितः॥ तस्मा सन्बप्रयव्रेन जक्नक्षभ्रसंस्ितम्‌ ॥ भका aay WaT विशेषतः | पूजां सदा APA AAT जग्म्तमंखस्य भेगुप्रधान | ४५४ विधानपारिजाते कामानवाप्नोति AT सर्व्वान्‌ सुखो तदा स्यावि नष्टपापः ॥ इति । सायनौयेऽपि भ्रब्दपूति विधिं प्रत्यहम्‌ | भावध्य afeqay वासः Wey नृतनम्‌ | दूव्वीुरेरथान्येन चरुणा वा पिनाकिनम्‌ । भ्रायुष्यष्ोमं क्षता च तपयेत्पिहदटेवताः ॥ शति | भत्र कटिसूतबन्धनं खहिव्यतिरिक्विषयम्‌ | यक्ि्चित्कुरुते कश्च वेदिकश्चाय तान्िकम्‌। aferaa संयुक्तं awed निष्फलं भवेत्‌ । रौप्यं कारपीसकं हैमं पट्टसूव्रक्रतन्तु at | वन्नयेलग्मकालेषु काशीं विप्रो fanaa: | दति हखधश्प्रकरणे भ्राखलायनेने तज्रिषिधात्‌। कोपोनाच्छादनार्थाय AAT कार्णीसकीं दिल) wat विहतां तावदहाससो चाहते पुनः | afa भ्राखलायननेव ब्रह्मचारिणः कटिसूत्र विधानाश्च। नचेयं भेखलेति मन्तव्यं तस्याः एधगुपादानात्‌ | परायुष्यषोमस शौनको | पायुष्यषोमं व्यानि योनकोऽडं हिज कानाम्‌ | क्या चिजष्मनश्तभ्रे विषुषे संक्रमेऽपि वा पौरंमास्याममावास्यां शहषे WTA: | खातः शङ्ताम्बरधरः शुक्रमास्यानुलेपनः ॥ saga: खस्ति are wa दश्यादहिलातये | feta: wae | ४५४ भधाज्यभागपयग्यन्तं क्त्वो पलेपनादिकम्‌ ॥ MAA जुहुयात्तम्यगवदानस्य AAT | WT AT UAT: MAT इत्युचां MIA Ge I दमं स्तोममहंत Sai षोशक्रेन च] । ॥ अररक [9 _— ~~ — षि - - a ~entann wegen | नो भद्राः क्सयो यनु विश्रतोऽदथसिो STOMA Shee: | दवा नो यथा सदमिहधे Sauna Ciara) दिवे दिवे ॥ (म. ८९म्‌. १२ब्‌ ।) डवानां भद्रा सुमत द्र जयत देवानां ofa heat निवत्तताम्‌ | देवानां सगवामुपरसंदिमावयं दैवा न आयुः प्रतिरन्त्‌ जौवमे॥ २॥ तान्‌ पूर्वया निविदा मड वयं भगं मित्रमदितिं द्मसिधम्‌। अर्यमयां वरुणं Baal सरस्वती नः सुभगामयम्करत्‌ ॥ ३ ॥ तन्नो वातौ मयोभु वान्‌ पन्नं ema प्रथिवी तत्पिता द्यौः | तद्यशः साममुतो सयोभुवम्तदथिन। भगतं Hr येवम्‌ ॥ ४॥ तमोशानं जगतन्तप्यपम्पति । धयं जिन्व मवसे RAY वयम्‌ | पूषा नौ यथा श्रैदमामसहं रचित। पायृर्दभः aT ॥ ५ ॥ खसि न vat cara खनि मः पथा fatter: | सत्ति नस्तदा अरिरटनेमिः afer at ह ्यतिदधात ॥ ९ ॥ पृषदा मरुतः परथ्िमातरः शभंयावानौ विदयेवु मयः । afafaw मनवः भगचचंमो विश नौ टेवा अवमा गमन्रिह॥ ot भदरं कमि; Wa ठेवा भद्रः पश माचभियनजताः | सिरर दसतु्टवांमम्तनुभिर्यधरेम afea यदायुः ॥ ८॥ satay शरदौ भन्ति टवा TTT जरम AMA पुश्चासो ay पितरो भवन्ति मा मो मध्यारौरिषतागृरगेतौ; ॥ ९ ॥ अदितिर््योरदितिर्लरिचिनदितिर्माता स पिता म ya: | विश्रवा भदितिः Tarn अदितिर्नातमदितिन्ननित्वम्‌ ॥ (१म. coq. Lowe?) + इम लोममरहते जातवेदस रथमिव ममहमा BATT | ४५६ धिधानप। रिजातै Va लम.यनमे स माध्यमं चेति दधतं सुवीथम्‌ | म तृत।व नंममश्रोदयंहतिर ग्र सल म।रिषाम। वथं तव ॥ २॥ शक्रम a स॒मिघ स।धया (wae Sar हविरदन्याहतम्‌। aafeat मावह तन्‌ द्यप्रस्य ग्र सवे मारिषाम। वयं तक्र ॥ १॥ भरमि Usa Balle ते चितयन्तः पनश। पनणा वयम्‌ | Rigas प्रतर साधयधियौ.ऽग्र सखे मारिषामा वयं तव ॥ ४॥ fant ata भद चनि जन्तवो दिपञ्च यदत चतुष्पदक्रीभिः। fay: प्रकेत उषम महां eg सखे मरिषामा वयं तव ॥ ५॥ त्मधवष्यैरत wate पूयः प्रशस्ता पीता जनुषा पुरीहितः | विशा विदं sufeom धीर qaat ससा मारिषामा वख तव ॥ ६॥ यौ विश्रतः quate: सङः डसि दूर चित्‌ सन्‌ तडदिवाति रोच | राक्रायिदरन्धौ भ्रति देव gag aay मारिषामा वयं तव ॥ ऽ ॥ gaat दैवा भवत सुनलोरघीऽ कं शंसो भग्य्तु दृढाः । Hz HMMA पुष्यता वचीऽग्र सखे मारिषामा वयं तष ॥ ८॥ वधदःशंमां अरप gait aie et a a अनि वा केषिद्भरिणः। अधायनक्नाय VU सुगं RAY सख ALMA वयं तव ॥ € ॥ यदयुक्धा WAT रोहिता रथे दतजत। TMA ते रवः। आदिन्धमि वनिभो धूमकेतुनाग्ने सखा मारिषामा वयं तव ॥ १८ ॥ भधस्वमादुत विभ्यः पतत्रिणो ear यत्ते यवसादो व्यस्थिरन्‌ | सुगं तत्ते तावकेभ्यो रधथैभ्योऽग्र सखा मरिषामा वय तव ॥ ११॥ अथं frre वरणस्य धायसेऽवयातः मरतां Ss) अहतः | मृडा सुनी भूतेषां मनः पएुमरग्र Bay मारिषामा वये तव ॥ १२॥ 2a} देवानामसि fat अहुतो वसूवमूनामसि चारुरध्वरे | WANT तव THATS AGT रिषामा वयं तवर ॥ ११॥ तते भद्र यत्‌ समिङ्गः खे दमे सोमाहतो जरसे मृडयत्तमः | दधति ta द्रविण च दाणुषैःप्रे aay मारिषामा वच aa १४॥ हितीयः स्तवकः | ४५७ URAT जातवेदसा कुर्या रिखषटलतं ततः | WATT समाप्याथ ब्राह्मणान्‌ भोजयेत्ततः | स्वस्ति are दिजाग्रास्त्नुं care द्तिणाम्‌॥ इति शोनकोये भ्रायुष्यहोम विधिः| अथतघां वचनानामेकवाक्छलया प्रयोगः| अय कर्ती Tare भ्रभ्यज्य खात्वा गान्तिप्रकरणोज्ञसरन्नी ।धिप्रुनमुदकुम्बं AYU तदुदक्रन TAT शक्ताम्बरधरः सु- णादिकटिपूचमाबव्य विधिवस्खस्ि वा| कोतुकमावध्यं इयन्नपूव्वकं दूर्व्वाङोममायु्यष्ोमं aT करिष्ये इति ae ग्निं प्रतिष्ठाप्यं ग्रहानभ्यश्चा प्रन्वाधानं कुर्यात्‌ | तद्यथा देशादि सङ्गो भस्मन्‌ garqavta देवतापरि- हाधमन्वाधानं करिष्य caw अस्िव्रन्वाह्िते भग्नावित्यादि Quy भाज्येन IAQ अत्र प्रधानं मत्युश्तयमष्टोत्तरशतं व्वाद्रव्येण तथा विश्वान्‌ देवान्‌ enna: भगिनं ater: 1तषैटोऽग्निभेकवारं चरद्रव्येण Tau खिषटक्तमित्याद्याज्य- यदं त्वं सुद्रविणंः ददाशोऽनागाम्वमदित aa | que waa च)दग्रामि प्रज्ञावता गधमाने श्याम ॥ !५॥ म त्वमग्र माभगत्वस्य विहनसाकमायुः wary Za | तत्रो faat वरुणो मामहनामदवितिः fas: afd उत धौः ॥ (एम. रभम. १६कक्‌।) Wada quaa माममरातौयता गिददाति वदः | ममः पटति zation faa maa मिथ दुरितान्यद्मिः॥ (एम. eeu. } एक |) वु चन्यव arafaeafa पादां ym: ns ४१८ विधानैपारिञातै भागान्तं कत्वा ग्रहान्‌ इत्ना दधिमधुष्टताहदूववहुरं neat area वसिष्ठो सलयुद्धयख्यम्बकोऽनुष्टुप्‌ ॐ ज्‌ इत्यन्तेन मन्ते प््टोत्तरश्तमष्टाविं शतिं वा इत्वा चरमं कव्यात्‌ | wt at war ef दशर्थस्व सूकख गौतम ऋषिर्विश्वेदेवा- देवता भ्रादितः पञ्च सप्तमो च जगलः; षष्ठो विराटश्याना we- यादास्िसस्लिष्टभः प्रधानहोमे विनियोगः इति प्रधयुचं होमः। <4 स्तोममिति षोडशचेख awe शआाह्निरसः कुोऽनि- एदित्तुष जगत्यः way हे त्रिष्टुभौ देवदेवत्याः प्रधानोभे विनियोग; ! afer were होमः | लातवेदके इत्यस्य arte: कप ऋषिजीतवेदोऽमि- देवता विष्टप्‌ न्दः होमे विनिधोमः | एवं सपतविंशतिमन् सावतोराइतोहला खिषटक्ञदादिहोम- शेषं समाप्य वाहदेवं नलतरदेवतां चन्द्रं WATT वरश्च ale ATTA AMAT RAAT OUTLET । ततो नवग्रहकलगोदकरनाभिषिक्ो यथाशि मोभूङिरः wifes दक्वा दवरुरब्रादह्मशसुष्दन्धुयुतोऽ्वाइनायुधपोह- SHAKTI कला ब्राह्मणान्‌ भोजयिता मन्धादिभिरलङ्कतो waa एतप्रधुमालो नृतनवस््ं तवा पतिषुच्रवतोभिः स्लोभिर्नीराजितो ब्राह्मदेभ्य चाशिषः tea खयं efferent जितद्धियो ata) wa वा सुवर्णादिनिभ्ितकरिशब्रधारणं कन्तव्यम्‌ । । दति विधानपारिजाते भ्दपूत्तिविधानम्‌ | हितोयः स्तवकः | ४१५९ SAMAR तु WATT Ny | यथा । संग्रामे wren मासि दिधानान्तरमादिशेत्‌ | सुदा; WHAT: HAT वंशपेटिजाः । निधाय मोदकादौनिः ताग्बुलादोनि ea: । पच्छाद्य नृतमेर्वसः पूष हाद पिटिकाः ॥ RAUNT HAG मह्या सममतिपादयेत्‌ | ्रत्यष्दमेवं gare वेषेवहंनसुत्तमम्‌ । सन्ततेः Qaaura जननो खयमेव a | अष्टानां afeateey सम्पाते अन्यहायने ॥ wat शदेन तैलेन पूजयेहव्यराधिपन्‌ | ब्राह्मणाम्‌ मोजयेदहका% तेनारोष्वमवात्रुयात्‌ + इति। ay मावंष्केयपूजनङपि वेविदिष्डन्ति। तदु प्रवोमस्जे । nfntcat इवासाकेष्छेयस पूणनम्‌ । मन्ध पुष्या दिनेविखेरेव एष्पाकूणिं ददेत्‌ ॥ =. TY AA | a Te ee Uwe WET Saas yee । 0 महातपो सुनिकेढ area गोप्य केह. ` ~. @ लन tire पवादिति @-gue ae. | विधानपारिजात माकंण्डय महाभाग सप्तकल्पान्तजोवन | भ्रायुरारोग्ध$सिदयधं मस्माकं वरदो भव | इति । नरागामावुरासोम्पैष्वय्य मोखे सुखप्रद | सौम्यमूत्तं नमसुभ्यं भगुवंशवराय च॥ महातपो मुनिरेष्ठ सप्तकल्पान्तजोवम | मारकरडेय ange दौघीगुषयं प्रयच्छ मे ॥ मार्कण्डेय महाभाग Wa तां कताञ्रलिः। चिरजोवौी यथा लं भो भविष्येऽदहं" तथा aa माकंण्डयाहरं लब्धा दरौखादोन्‌ संस्मरेत्ततः | अश्वथामा बलिर्व्यासो erates विभोषणः | Bu; परशराम aaa चिरजोविनः॥ Ware देवतास्व TAHT तदहनरः | ब्राद्मणेभ्यस्ततो ददयात्तिलान्‌ धान्यं ततो way | प्ातव्यश्च ततः क्षौरमायुहदिकरं परम्‌ ॥ तत्पानमन््ो AAT | भच््रस्यइमितं Me घतिलं गुडमिशितम्‌ | माकंर्डे यवरं लब्धा पिवाम्यायुष्यहेतवे ॥ Hafan ब्राह्मणांश्च तोषयेद्धोजनादिभिः 1 दति विधानपारिजाते ववर्षा पनविधानम्‌ | 1) ण्ण 7 EES # स्मादोग्यन्यत्र yerala तिथितछ्च पाठ; | १ alae sefaers भविष्यामं।ति क gee पादु; | हितौोयः स्तवकः) अरय चुडाकरणम्‌ | तत्र मनुः) चृडाकश्य दिजातोनां स्वामेव धर्मतः | परधमेऽब्दे ठतो वा; कत्तव्य गरुतिचादनात्‌ | यमस्तु | ततः संवत्सरे पूरणा चाकन विघोयते। दितोये वा कतौये वा कत्तव्यं श्रुतिचोदनात्‌ ॥ गिशोर्मातरि गभिर्छां चुडाकश् न कारयेत्‌ | पञ्चमाब्टादधोद्न्तु गभिखामपि कारयेत्‌ ॥ गभिख्यामपि पञ्चममासपर्यन्तं न दोष saa ai | पञ्चममासादृहृन्तु मातुगभख्य जायते | त्युरिति शेषः | मध्ये गिरसि चुडा स्यादचिष्ठानान्तु दसिषे | उभयोः पाश्वयोरतरि-कश्यपानां गिखा मता । सच्छ द्रस्य शिखा कायां कुलधन््रगुसारतः ॥ स््रोशूद्रौ तु गिखाल्किला क्रोघाहराग्यताऽपि ar | गीय eee त न~ ~> ee -- = = ज्ज [गि 9 नाच प्रथमाद्दग्य Wwe किन्तु satan - “चुषाकाग्य anigiz: qaawifzaan: | तत्कालः चटद्स Rear ae ॥ इति Aa 1 द्यूतिनोदनादििति satiated पाठ; | BAR ४९२ बिधानपारिजाते प्राजापत्यं प्रकुथतिं नान्यथा निष्कं तिस्तयोः५ + यदि गभविपत्तिः आाच्छिशोर्वा ace यदि। सहोपनो्या कु्यचन्तदा दोषो न विद्यते | fara: | fred Sawa तु प्राङ्ामकरणात्तधा | चरेक्ान्तपनं yar जातकर्मणि da fz | भतोऽन्येषु तु संस्कारेषुपवासेन शुध्यति ॥ भाखलायनकारिकापि। ढतोये वस्र चौलं प्रकुर्वीतोन्तरायणे" । WRIT QUA तु क्षलाभ्युदटयिकं तथा | यथान्वय वा कैषाशिदुपनोत्या सहेष्यते ॥ तयादिकालिं Wal लखमुतरोक्षप्रकारेण चूडाकशच काव्यम्‌ | दक्तोऽपि। पष्ठाटमो परश्ठदशो उम us agent | भन्न afafed पापं तले मासि भगी qe ॥ भेषसिंहतुलाककि-दधिकेतरलम्नके | अवणादिश्रयखातो-चिव्राएष्याखिचन्द्रमे ॥ प्रा दित्वरवतोहस्ता ज्येष्ठामूले च चौडकम्‌ I पौष्णाशिपुथवसुवासववाभुदेव- ब्रद्माकंचन्द्रवरुणादितिचितमीषु | © प्राजापलवं cmt दोषो न विद्यते (ति ग पृशक्षे पाठः | + कर्वोतिष्योलरायये इति ग पुम पाठः | तोयः स्तवकः | ४६8 वारेषु सोमवुधवाक्पतिभागवाशां चोरं करोति कुशलहलु मानवानाम्‌ | भन्यवापि। aa दल्तिशमागगामिणि हरौ सुमे fata रवौ सोणे MATa महोजयमयोवारे निगासन्ययोः | भुक्तेऽभ्यक्कतनो निषिदसमयेऽलङ्ागयुक्ते fant त्षोराद्रोगभयं वदन्ति यवना Wal तथान्धे जगुः ॥ UAATHW मानं इरेत्तौरमिदहायुषोऽकः NAAT: पञ्च कुजस्तधाष्टौ । भाचाय्मेग्विन्दुवुधाः RAT दयुद्यैकादशसप्तपश्च | गर्गोऽपि | ART AHATS च युग्मे मासे च awe | म कुय्योप्रथमं ait विगषाच्ेतपौषयोः a अन्धतरापि। मानं Bit इत्ति गुरः शक्र Wat धनं रविः । आरयुरङ्गारको हन्ति सव्वं इन्ति शनेचरः। क्ेगवमानत्तपुरं पाटलिपुचं परोमहिष्छत्राम्‌ । दितिमदितिश्च स्मरतां चौरविधौ भवति कश्याखम्‌ | दति चुहाकनमविधानम्‌। Bes विध्रानगारिजरतं अध भस्तरस्वोकारविधानप्‌। तत्कालमाह Bee: । waa aia: WNT ATH पलमदहायने। उत्तरायणे qa Huard विवन्नयेत्‌ | भय नत्तत्राणि। इस्तादित्यमर्म्भितर रौद्रपोष्णाशिचित्रभम्‌। खवणच्च प्रशस्तं स्यादत्तरग्रहणे शिशोः | maT: | हस्तादित्यसमोर मि ्रपुरुजिश्पोष्णाख्िचित्रा्ुते धाराकांगदिनोदधादिरहित राशौ fat चोभये, परते पूणनिशाकरे प्रतिपदं रिक्तां बिहायाष्टमीं षष्टोमषटमशभाजि भवने प्रोक्ात्तर षोकल्लतिः | तदितिकत्तव्तामाह विष्णुधर्मोत्तरे परशएरामं प्रति yea: | प्राप्तेऽ पञ्चमे AA लप्रसुपे जनाईने। षष्ठौ प्रतिपद चेव वज्ज यित्वा तथा्टमोम्‌ ॥ चुडा मा घादिषु सषुचरसदुमे मेव्रहोने ana Mat सत कनदरष्वशुभगणगतेह हिगेविष्णुवोषै । नो fraracasrafafag न यमाराश्युग्माव्दमासे ` नो जग्मर्शन्ुमासे विधटङ्ज श भोनचलम्नेऽकशहो ॥ इति च दोपिकायाम्‌। रिक्तां पश्चदभो शव सौरभौमदिने तधा | दितोयः स्तवकः | ४६४ एवं ofafaa ara विद्यारश्मन्तु कारयेत्‌ | पूजयित्वा हरिं wait देवोचेव सरख्वतोम्‌ | afaarqaaitia afaara विथेषतः॥ game: afwaret 1 विद्यास पाणिनिव्याकरणादयः। एतंषामेव Sarai नाजा तु जुहुयाटषरतम्‌ t दक्िगाभिरिओन्द्राणां कत्तव्यञ्चा्र पूजनम्‌ । WBA गुरुरासोनो वारण्यभिमुखं शिशम्‌ । अध्यापयेन्त प्रथमं दिजाशोभिः सुपूजितम्‌ ॥ ब्राह्मणानां गुरूणाच्च टेवतानामननरम्‌ | ततः सम्यूज्य वित्तेन धारौ राम गुरुम्तथा ॥ टसिष्ाभिदिजैन्द्राणां aaa तपं तथा । ततः प्रथत्यनध्यायान्‌ वज्लनोयान्‌ विवललयेत्‌ ॥ भ्र्टमोहितयं राम पक्षान्ते च दिनहयम्‌ ¦ MIMS वेन्द्रयात्रायां भूकम्पे रादुदगन। BAIA ACTA तथेव च| अकालस्तनिस चेव निर्ज्योतिषि तथाम्बरे ॥ तथाकाले AGWY यदा वायुम्तदा Aq | प्रदोषे चाथ संयुते (संश) चत्यहक्ै चतुष्पथे a गोखयाने Fart awa न चेत्यपि तधा प्रठेत्‌। श्वगरगालरवेर्घौरेस्तथाच Baga: | तथा वादिन्रशब्दे च प्रहत्त नगरात्सवै। ४९१ विधामिपारिजाते सथिरे च सुते arn wae च परिक्षते 1 काकु शेशेषु मयीदितषुषैः पठन्ति ये राम a ag बिद्या, अन्धचरापि। वियारम्बः सुरगु रसितन्ेष्वभोष्टायदायी कर्तखायुधिरमपि करोर्शमान्‌ मध्यमोऽतर । नोष्टारांगौ भवति जता पञ्चता भूमिप कायासुनावपि च सुनयः कौत्तयन्येवमाश्चाः ॥ लषुचरशिवमूलाधोसुखलतवधयौष्ण- ज्रगिषु च हरिबोप्रे शएक्रजोवाकंवारे। sfeaafa च NF Sarde सौम्य- रपठनदिनवष्नै TISAMIGASS ॥ प्रा गरभ्यहोनस्य नरस्य विदा शस्त्रं यथा कापुरुषस्य TS | न ठतिसुल्यादयत शरोरे WAG दारा इव दशंनोयाः। दति arama भअरशरसोक्ठतिविधानम्‌ | = नाना द्‌ काकि जोक [1 1 न प # कपिरसवं विभ! शले श रतमा ऽपि एत ज्यीतिरस्वम्‌ | उदितेषु दुटतगेव्यधैः । feria: सवका: | ४९9 अधिदानों प्रसक्गादनुपनोतधन्प्रीः कथ्यन्ते | तथाच खुतिचद्धिकायां गोतमः | प्रागुपनयनाककामचार-कामवार कामभल्ाष्ति। हणम वारः खेच्छा गतिः; | कामवादोऽज्नोलादिभाषकलम्‌ । काम- re: पथ्यं षितान्रादिभोजमम्‌ । एतेषु क्रियमाशेषु पनयनात्‌ TST दोव इति भावः । एत ्महापातकव्यतिरिकृविषयम्‌ । तथाच WAAR | स्यात्कामचारमशोक्गिमेहतः पातकाहते। rerarak तु ure पिज्रादिभिः प्रायचिन्तं कार्यम्‌| ATA ATCT भनुपनोतशु यो विप्रो मद्यं alerfaaaafe । तख weed काकं पिव्राज्रातापिवा तधा। xfer: अन्यश्च । | व ्ठदेवं पुरोडाशमम्निमध्ये च यद्ुतम्‌ । प्रमादाच्छिश्राकषन्‌ मात्रा TS: प्रयब्नतः ॥ ददं त्वतिबालविषयम्‌ । तदाज्रास्विषये वशिष्ठः | awa विद्यते aa किञिदामोच्िबन्धमात्‌। ठ्या शुद्रख्मस्तावदुयावदरे न जायते | इ्ति। प्रोतमोऽपि । यथोपपादमूवपूरि(एरो)षो भवति न तखाचमनकणफी विद्यते न तख ख्दष्ुखो दिवा दचिषामुखो रात्रा eee Lee ` ¦ ~ ४१८ विधानपारिजातं AIATIA चापस्तम्ब प्राह । आनब्रप्राशनाग्रयतो भवलत्यावक्षरादिव्येके | गौतमोऽपि | न तदुपस्श्नादाशौचमिति | लस्य waa उदक्यादिसखृष्टस्यापि auta arafafa Sit: | खृतिदोपिकायान्तु | गि शोरभ्युक्षणम्प्रक्गं बालस्याचमनं सतम्‌ | रजसनला दिसंस्पशं स्नानमेव कुमार | तषां aamafa तत्रेवोक्ञानि। gat प्राकचुडाकरगादालः प्रागत्रप्रागनाच्छिशुः | कुमारकमतु विन्नयो यावको निबन्धनम्‌ | इति | छतगशोचमपि नाग्निहोतादौ faqs . तदाह गोतमः | न तनमम्निहरणबलिहरणयो नियुश्नपादिति | तस्य मन्तहौनत्ादित्यभिप्रायः। Taare | aq कन्धा न युवतिनाल्यविद्यो न बालिशः | Slat स्यादन्निहोब्रस्य arnt नास॑रूतस्तथा a एति | न च मन्त्रान्‌ प्राहयिता नियोज्य इत्याह गोतमः | म ब्रह्माभिव्याहारयेदन्यत्र खधानिनयनादिति। मनुरपि, हितोयः waa: | ४९९ न स्मिन्‌ विदयते at किच्िदामोल्िबन्धनात्‌। नाभिव्याह।रय ब्रह्म खधानिनयनाहतं | शूद्रेण fe समस्तावदुयावहदे न जायते॥ खधानिनयनं wie तश्च भनुपनोतनापि कायं कर्चन्तरा- भावे | CAFTA: | परध aTalaawa4: | faquatat परशुरामम्प्रति gat: | ्पव्यनब्र च बानानां तथा भागव पश्यताम्‌ I uifad बालकानाश्च दातव्यं स्याहितं aa: i वालानाम््रायितं ट्वा नालोक महोयते। बालकाञ्चानुनयाः BCAA: सदा नरेः॥ तेषाोश्यप्रदानन गोदानफनमाप्रयात्‌ | तषां क्रोडनकं दश्वा alee नन्दन वन ॥ प्राद्चादयन्ति सततं यस्य Ue A बालका; | दोर्भाग्यं महदाप्राति यतर यत्राभिजायते तस्मासन्बप्रयन्रेन AAAT तु भोजयेत्‌ | भभुलवत्तु TAY न चाश्रोयाकदाचन। wa zara चात्रोयात्कदाचिदपि च aay | इति। saqgiata-afaaifeuafaatay | ४७9 विधानपारिजाते ` wa उपनयभविधानम्‌ । तच्च परखसूतोक्प्रकारेण काथम्‌। तत्कालादिकमु ते amar । गभाोष्टमेऽ्टमे वाब्दे ब्राह्मगस्योपनायनम्‌। राज्नाभेकादशे सेक विश्रामे यथाकुलम्‌ ॥ सफ दादे । काम्योपनयनकालमाद AA: | ब्रह्मवच्चसकामस्य काय्यं विप्रस waa | Twit वला्धिनः षष्ठे वेश्यस्यार्घा्थिनोऽष्टमे | विष्णुः | षष्ठे तु धनकामस्य+ विद्याकामस्य सप्तमे | अष्टमे सन्बकामस्य नवमे कान्ति.मिच्छत; ॥ भापस्तम्बसुभेऽपि | MUAY ब्राह्मणमुपनयोतति | अज्र गभाष्टभेष्िति बहवचननिहंभो गभवष्ठपपमाटमंवर्षप्राल्र्ध- इति सुदग्रनभाष्यकारः। भापस्सम्बः | भथ काम्यानि सपमे ब्रद्मवच्चषकाममष्टमे भायुष्कामं —— 1 चक ee Raines = mates op eet « केचित्‌ विप्रस वहं ग सन्ने इतिं fadafan: | + wifenfarery कौ्तिनिति निरयमिभौ पाठः | हितीयः स्तवकः । ४ 9९ waa तजस्कामं दशभेऽचादयकाममेकादथे इद्द्रियकामं हादरे पशकाममुपनयेदिति। नोषकालमाह मनुः | ्पोडगाद्ाह्मणख साविगो नातिवर्तते | पाहा विंशात्लच्चबन्धोराचतुविंशतर्विशः ॥ शधो तिनिंवन्धे गगः | भरग्रजा बाहुजा वेण्याः खावेङूडमष्दतः | अललतोपनयाः Get STAT एव ते सृताः | विप्रं वसन्ते चितिपं भिदा वश्यं घनान्ते व्रतिनं विदध्यात्‌ | माप्रादिशक्रान्तिकपश्चमासाः साधारच्ा वा खकलदिन्नानाम्‌॥ Wat Fas: | हेमाद्रावपि। aratfeg च मासेषु मोशन Tye Wee | WAST | माघादिमासषरके तु मेखलाबन्धनं AAA | चुहाकरणमरव्रचच श्रावणादौ विवश्वयेत्‌ ॥ awala: | भवचापकुलोरखयो ल्ोवोऽप्वद्रभगो चरः | अतिश्योभनतां दश्यादिषाहोप्रवयादिषु ॥ SANA तु | YOR विधानपारिजाते न जनब्मधिष्णा न च जन्ममासे न जन्मकालोनदिने विदध्यात्‌ | ज्येष्ठेन मासि प्रथमस्य सूनो स्तथा सुताया अपि arate | gatfefa शेषः । गर्गोऽपि। wus मासि विशेषेण संन्बज्येष्ठस्य चेव हि | सब्ब ्येष्टस्य Fa जडत्वं सत्युमादि शत्‌ t अत्र विशेषमाह राजमात्तर्टः | जातं दिनं दूषयते वशिष्ठो Wel च गर्गो नियतं दशातिः | wae प्च किल भागुरिख शेषाः प्रशस्ताः खलु जक्रमासे | भन्यत्रापि। जन्मास fart मे च विपरोतदले सति। काय्यं मङ्गलमित्यादर्गगभागवभशोनका, | जग्ममासनिपेधऽपि दिनानि दश वन्नयेत्‌ | wie जन्मदिवसाच्छभाः स्युस्तिथयोऽपरे | भ्रन्यान्तरे च | त्रम जग्मतरिकारिखो जोवोऽपोशोऽ्चनासक्नत्‌ | शभोऽतिकाने qatvaren दिगुणाच्चनात्‌ ॥ ufera गुरोयस्य वर्षे प्राप्तेऽष्टमे यदि | हितोषः स्तवकः | चैत्रे मोनगते भानो तस्योपनयनं शभम्‌ ॥ जऋ्भादष्टमे सिंह नोचे वा wae गुरौ | मो ज्ोबन्धः भः TINTS मोनगते रवौ ॥ नारदः | वालस्य वलहोनोऽपि ata जोवो wane: | यथोक्षवस्रे ATMAAR नोपनायनम्‌ ॥ इति | गुरुशान्तिष ठतोयस्तवके वच्यते | व्यो तिनिंबन्धे afew: | ढतोया पञ्चमो षष्टो हितोया चापि षप्मी | पक्षयोरभयो्व विशेषेण सुपूजिता ।॥ धश्चकामेः सिते पत्ते कष्णे च प्रथमा तधा | शक्रव्रयोदशीं कचिदिच्छन्ति मुनिसत्तमाः । वगिष्ठोऽपि | मैमिन्िकमनध्या्यं aay च प्रतिपदिनम्‌ | मेखलाबन्ध शस्तं Vt बेदक्रतष्वपि | प्रशस्ता nfo न पूव्वापररसंयुता | एतदतोतकालस्यार्तस्य वटोर्पनयन विषयम्‌ | प्र्स्ता प्रतिपरक्ञ्ा कदाचिष्छमगी विषौ । Boe ae बलयुते लमने वषाणामयपि awe । इति errere: | एवं सपतम्बपि तखा ATER: | ` हस्तिः | 60 ४ 9४ विधननपारिजातै WRIA YH: प्रोक्तः कष्णधान्यतिकं विना मिथुने dfea भानौ ज्येष्ठमासो न दाषलत्‌ ५ TATE नारदः | विनर्तेना वसन्तेन छण पचे गलग्रहे | ques चोपनोतः पुनः संस्वारमदति | विनेत्यस्य वन्ते गलग्रहो न दोषाय इत्यथः | गलग्रहमाह नारदः | त्रयोदभोचतुष्कद्य सप्तम्यादिव्रयं तथा | चतुरी चैव सम्प्रोक्ता WAT WATT: ॥ वशिष्ठः | पापांगकगते चन्द्रे अरिनोचगतऽपिषा। अनध्याधे Waals: पुन; संस्कारमहति | तथा | TAMA FAIA चेव परेऽहनि । व्रतबन्धं विसगेश्च वियारभ्भं न कारयेत्‌ | राजमात्तरडः | परम्भानन्तरं यत्र NATTA न सिष्यति। गगा दिमुनयः सब्ब तभेवाइगलग्रहम्‌ | ज्य! तिनिवन्पे | अष्टकासु च aay युगमन्वन्रादिषु। WAI ARMA तथा सोपप्टाखपि ॥ तःखरूपमाह स्मल्यथसा.ग)रे | हितोयः waar! सिता sad featat च भाल्तिते दशमो सिता। चतुधों erent माधे एताः सोपपदाः स्मृताः ॥ एवम्मदोषदिनमपि वन्यम्‌ | तदाह गोभिलः | षष्ठो च हदशो चब श्रहंरात्नोननाहिका, प्रदोषमिष gata ठलोया तूनयामिकाः | क्चिदृधुगादावदोषमाद ज्यो तिनिबम्धे व्यासः | या चेत्रवगाखसिता ठतीया माघस्य सप्तम्यपि फाम्गुनस्य | we ठतोयोपनये प्रगम्ताः WNT भरदाजसुनोन्द्रम्‌ ख्ये ॥ गग; | ग्रहे दवोन्ोरवनिप्रकम्पे केतूहमाल्कापतनादिदोषे। व्रत दगाहानि बदति तञज्ना स्रयोदशाहानि वदन्ति कचित्‌। GUS तु चण्डश्बरः | दाहे feataa धराप्रकम्मे वखप्रपाते च विदारणे च। केतो तथोष्कांणएकण प्रपातं ame न कुर्य्यादूत्रतमङ्गलनानि॥ [ क, 1 1 Gee =F or 1 षे ५ [1 (ये — tae 41 a aang ny sta Sama eal: az - ४७४ ४९ विधानपारिजाते क एव। वेदव्रतोपनयमे खाध्याग्राध्ययने तथा । न दोषो यषां सोपपदाखध्ययनेऽपि च ॥ तधा | WUE alee BHA नोपनायनम्‌। नारदः । गुरुणकरबुधानान्तु वाराः AAA व्रते | मध्यमः सोमवारस्‌ GAAITY मध्यमः। वासे मन्दारयो्व्यौ छे Tet निशापतैः । TAPAS सोम्यस्य वारो वर्ज्यो हिजग्मनि। मन्दः गनि; भारो age: । दिजग्मनि उपनयने | उयो तिनिबन्परे | सर्वेषां MAAC: WENT व्रते WAT: | चन्द्रार्कौ मध्यमो Hal सामबाइजयो; FH: ॥ श्ाखाधिपतिवार शाखापिपवलं तचा । शाखाधिप्रतिलम्नस्च दुलभ त्रितयं व्रते* | श्राखाचिपाच रत्रसद्धहे । ऋगधम्बसामयजुषाम्रधिपा गुरसौभ्यभोम सिताः | जोवसितो विप्राणां wearer fant oe: au इति। -हडस्यतिः | er ee ee a 1 A rere er ee ee: TRA पुदृनभ(मति छ YRS पादः। हितौयः सदकषः | बह्ुचानां ुरोवारे यजुवेदशुषां बुधे | सामगानां घरासूनोरथब्वं विद्षां रैः । च शार्याह स एव । Tara पच्यधनिष्ठयोख पोष्णाखिसोम्यादितिविष्शुभेषु | शसि तिथो चन्द्रवलेन युक्त कारों हिजानां aware ॥ . च्योतिनिंबन्पे नारदः | गेष्ठान्य कतरयाग्येज्यचन््रादिन्युत्तराणि च| विष्शुव्रयाश्िमिव्राल्लयोनिभान्युपनायने ॥ aeauta: | faqaty रोहिष्या wa मेते च वासवे । लाद सौम्य पुनवसोरुसमं श्रु पनायनम्‌ | ष्यातिनिबन्धेऽपि | | पूव्वाहस्तव्रये सार्पुतिसूलेषु बहवाम्‌ | यजुषां पौष्णमेव्राकादित्यपु्यसदुधुवेः। सामगानां इरोशाकवसुपुष्ोक्तरान्िमैः। चनिष्ठादितिमव्राकेषिन्दु पौश्येष्वथव णाम्‌ | राजमात्डलु ब्राह्मस्य grad निषेधति | ताराखन््रागुकूलेषु TERY Basia | पुनर्वसौ wat विप्रः पुनः dencawta ॥ AW नारदः | ¥S9 goa विधानपारिजा व्याघातं परिधं वख व्यतोपातश्च कटतिम्‌ t गण्ातिगण्डो way faa व्जथेत्‌ | शिष्टाष्टादशयोगीषु प्रशस्तमुपनायनम्‌ ॥ wa विशेषमाह ओरोपतिः। aa gfag व्यतिपातनामा aattsafae: परिघस्य चाहम्‌ । faag योर प्रथमे aaa व्याघातसंन्न नव पञ्च शूले | गण्डेऽतिगण्डे च षड़व नाद्यः wag कार्येषु विवज्ननोयाः ॥ गगे; । ववादोनान्तु षट्कं खादुपनाये सुपूजितम्‌ शकुन्यादोनि विश्च वयेतु विशेषतः । इति | अत्र भरन्यह्लम्नशुहयादिकं देवन्नभ्योऽवगन्तव्यम्‌ | तदाद नारदः | एवं सम्यण्िचार्य्येव काले निर्होषताङ्ष | Say, सम्यगभ्यश्चा वसः RAAT: । क्तोपवोतः fire: खाहोरघायुः षन्बयश्नक्तत्‌ । इति, लः | aasfe पूव्वसन्धयायां वारिदो यदि गल्लति। तिने स्यादनध्यायो aa तत्र विवल्लयेत्‌ + ह्यो ति नितम्बे । feata: waar: | ४ Oe. नान्दोग्राहं कतश्चेद्यादनध्यायस्वका (ल कः | त्दोपनयनं काथ वेदारण् न कारयेत्‌ I शतच पालायनकात्यायनाद्यन्यविषयम्‌ । तषां तिने वेदा दस्भाभावात्‌। अत एषामुपनयनं afea न भवत्येव । एतश्च प्रातःस्तनिते। सायंम्तनिते तु gta ad अपिता सायं सन्योत्तरं होमं कुय्यात्‌ | न सम्यागज्िते काले न हष्युत्यातदूपिते | ब्रह्मौदनं पचेदग्नो anaes निवत्तत | qa चरुग्रपणाभाषै शान्तिसक्ता align । ब्रह्मोदनविधः पूं were गलितं यदि, तदा fanat ज्यं बटोरध्ययनस्य तत्‌ ॥ तस्य शान्तिप्रकारन्तु वच्य गशाख््नानुमारतः। प्रधानं पायसं साच्च द्रव्यं गान्तियजोः भवेत्‌ | aa ठदस्मतेवि्ान्‌ पठेग्रन्ना विद्ये | गायत्री चैव मन्तः स्याप्रायञिन्तन्तु सपिषा॥ aa सवत्षकां दद्यादाचाय्याय पयखिनोम्‌ | ब्राह्मणान्‌ भोजयेत्यब्ात्ततो ब्रह्मोदनश्चभे्त्‌ ॥ शति। नेदं कात्यायनादेः तेषां ब्रह्मौदनाभावात्‌ | गगः | उवरस्योत्पादनं यस्य लग्नं तस्य न कारयेत्‌ | दोषनिगमनात्पश्ात्‌ खस्यो wa समाचरेत्‌ ॥ a । ~= o-oo ५ यज्जि्यागः, श्यना mfarqin इन्यद्रः | ४८० विधानपारिजातै awata: | प्राषमम्युदय याहं GACT । wal रजखला Beara Faraferar तदा ॥ पितेति कत्तमा शोपलचणम्‌ | GES त AWA | अलाभे FARTS रजोदीषै शुपखिते | fad सम्पश्य विधिवत्ततो मङ्लमाचरेत्‌ ॥ भ्रत्र शाल्िविशेषस्ततोयस्तवके व्यते । पूववसंस्कारातिपत्तौ तु ASA | कालातीतेषु कार्येषु प्राप्वत्ख परेष्वपि | कालातोतानि aaa विदध्यादुत्तराणि तु। तत्र सकर्मा aay ae कात्‌ देशज्ञालकर्च- क्यात्‌ | गणशः क्रियमाणानां सातृणां पूजनं Tere | सक्षदेव मवेच्छराहमादौ म एथगादिषु tt इति कात्यायनोज्ञः | डपनोतिदित मध्याहृषन्यामाहइ पारिजाते जेमिनिः। यादद्रद्मोपटेणसलु तादसस्यादिक्षन्र च। ततो मधयाहृषम्यादि Gat WH समाचरेत्‌ I ati उपनाम तु कतव्य सायंसम्याद्युपासनम्‌। VRAIN मध्याङ्केतु परेऽहनि । feala: स्तवकः | ure इति वचनं तच्छाखान्तर विषयमिति पारिजातह्लत्‌। = faare- Cae | जमिनिः । अनुपाह्लतषेदस्य RAM AWAWT: | वेदस्थाने त्‌ मावित्रौ गद्यते AMAT यतः + शौनकः | | कुमारस्योपमयनं गुताभिजनहठस्वान्‌ | तपसा धूतनिःयेष- पापा FATE: ॥ व्यासोऽप्याह । वेदे कनिष्ठं wad कुलोनं योजिय शुचिम्‌ सखशार्वाश्नमनानस्यं विप्रं कत्तीरमोष्ति॥ इति। गोचियनलकलषणश्च are | AMA’ ATM ज्ञेयः म॑स्कारिंज saa | विद्यया याति fane fafa: ओोभिय उच्यते+ fa | SCAT: | पिता पितामहो राता ज्ञातयो गोतजाय्जाः। उपनायेऽधिकारो स्यत्पुष्वाभावै परः परः ॥ इति । प्रयो गरबरे | पितेवोपनयेत्पुचं तदभावे fag: पिता | तदभावे पितुर्भ्राता तदभावे तु सोदरः। पितेति विग्रपरं न afaara: तेषां एरोहित एव उपनयनसख्व Gl ४दश ` विधानपारिजाते ृ्टाषं लात्‌ तेषामष्यापनेऽनधिकाराश्च। भत्र पिद्रव्यस्य cas. ओात्रभावेऽधिकारः | अरसं्तास्‌ deat arate: पूर्वसंतेः | इति यान्नवरछोक्तेः। तेनेदमविभक्गपरं, gary विभक्षपरम्‌ | वगहमूज्रादोनां विशेषमाह प्रयोगपारिजातं। ब्राह्मण्यां ब्राह्मणाज्ानो ब्राह्मणः a afar aha: | तस्माश्च षगहवधिरकुलवामनपष्षु ॥ लहगहदरोगासशरष्काङ्वि कलादिषु । मोष aay शयनस्य निरिग्दरिये । ध्वमतपुस््ेषु चेतु संस्काराः ष्युयथो चितम्‌ | aaa म संस्काग्योविति कचि्रचक्तते ॥ वरगखनधिकाराच्च पातित्यं नाम्ति चेतयः | तदपत्यश्च संखाग्यमपरे लाइरन्यधा | संस्वारमन्बद्ोमादोन्‌ करोत्याचाये एव तु| ठपनेयाख विधिवदाचाग्यस्य समोपतः | स्नोयाम्निसमोपं वा सादिती wa वा जपेत्‌ | कन्ाम्मीकरणाद न्धसन्नं ATT कारयेत्‌ | एवभेव हिजेजीतौ caren semen ॥ इति । अथोपनेया हादगविधा भ्रपि gar: | तैषां लसणमाह याज्रवलछाः | ओरसो whose: पुचिकामुतः | Ban: रेव्रजातल antares ary feta: सवः । ४ RE CEA STAT TERY YA: सतः | कानोनः कन्धकाजातो मातामहसुतो मतः | भचतायां चतायां वा जातः पौनर्भवः सृतः | माता पितावा यं care gal cual भषेत्‌ ॥ may ताभ्यां विक्रोतः छत्रिमः स्यात्‌ स्वयद्कत; | दक्षामातु ख्रयंदक्तो गभविव्रः सहोढजः | VIC VwWA यसु सोऽपविद्धो भषेत्‌ सुतः । शति । TE: । एते दादश gare संस्कावधाः स्यहिजातयः। uf कलो तु हावेव gat दत्तोरसेतरेषां न yuan परिग्रहः । इति पतैः | बग्हादोनामगुपनेयत्वं YARRA । एकमादप्रसूतानां कन्ययोः पुच्रयोहयो; | सष्ोहाहं न कुर्व्वीत तथेव व्रतवन्धनम्‌ ॥ षराग्ररः , मातरं वा खसारं वा मातुवा भगिनीं निजाम्‌ | fuga fant प्रथमं या aa न विमानयेत्‌। wy सकारातिपन्तिप्रायचिन्तमु्यत। ay WT: । गभा द्यसंसतस्यापि कतव्यद्ोपनायनम्‌ | प्रायचिन्तन्तु gaat नोपनाधनिकम्यतु। योतस्माक्नाधिकातसे खात्रौपमायनिकं विना॥ ef ye faurratfcara प्रायचित्तप्रकारमाह where: | प्ारभ्याधानमा चौलशात्ालेऽतोते तु HTN । Reed Yaa इला क्म यथाक्रमम्‌ ॥ एतीषेकंकशोपेऽपि arenes समाचरेत्‌ । चु्टाया wees स्यादापदि लेवमोरितम्‌ । अनापदि तु aan feqe दिगुशश्वरेत्‌ | लुप्ते कर्मणि way wrafad विधोयते ॥ प्रायचित्ते लते TURAL समाचरत्‌ | प्रायवित्ते wa पञ्चादतोतमपि ay ay arafaaa ara नेत्यन्ये तु विप्ितः। ame षतं न इत्याभ्यामिम मेति वथा war i ये मै शतं वा ययाभ्यामुदुत्तम |चाइतोः | "रण # am ov तव ईव पायभिर घोमे। रथ तमय वन्दा | धाता तोकख तमय जवामखनिपिष६१ रथमाशसव व्रते ॥ (१४१. ११म. यगुः |) सलं गो भप्रऽवमों भवतौ नेदिष्ठ wer seat Ber | अवय नो वदणप। रराणो वौहि मृडोकं सुहवो न ayy (aes. va. यजुः) { wh वर्क गधि हवमद्या च qe) STATA AS ॥ (RG. ११. णुः) $ 84 पाः सवितः पूरव्यासोऽरेशवः gam waite | aft अश पिभिः पुगेभौ रथाच नो भपिं च ब्रहि टैव ॥ (Que. yom. ay: 1) ष शतंदायः what ave वा समर्िगं। ण्‌ निन रौयति॥ (१. १०१्‌. RBM!) उदुत्तमं वहश्पाध्रमखदव। चमं विभध्यमप श्रथाय | अथातयमादिवेद्रते तवानागसो अदितये व्याम ॥ (१२अ. रभ. TH.) ~~“ [भ्ये ॥ दितोयः स्तवकः | uty इत्वा VA CTH पादमधैचोले समाचरेत्‌ | स्रो शामप्येवमेव wreararaafaar क्रिया ॥ eta | इति संस्कारातिपत्तिप्रायचिच्तम्‌ | अथ यधाकालमाचरितैषु चौलान्तेष्वपि wy भाचायं- कुमारयोरपनेढलो पनयल्दाधिकारसिष्दयषं प्रत्येकं कछच्छ्रबय- माचरितव्यमित्बाह sufey: | † लच्छर्रयश्ोपनेता जन्‌ कष्ठ वटु चरेत्‌ । भाचायस्य विशेष उश्यते तनव | सावित्रोमभ्यसेदम्निं पविव्राखि च संस्मरन्‌ । Waal दशसाष्सरं सावित्रीं प्रजपेदुबुधः | खाधिकाराथमेवाखाः प्रदामाथ हि तत्तम ॥ WAS BEAT प्रयोगः प्रतन्यते | यथा चायं उपनमयनदिनात्‌ yaaa सह कत- ayaa: प्राणानायम्य तिष्यादि ate मम कुमार्य गभाधानादिषचौलकन्माग्तानां संस्काराणां मध्ये यः संस्कारो नाचरितस्तत्ालातिपत्तिप्रायथित्तहारा ओओपरभेष्मरमोत्यधं प्रायबिन्होमं करिष्ये इति सह्य उपलेपादिपूरपावनिधा- नान्तं wet विधिवदाज्यं dene सुषसश्मालनाटि war परतोतकवर्भसंख्ययाऽनादिषटहोमं yar farae च इत्वा चौल- afafcarat कणां प्रमादादकरशे पादलच्छं बुहिपूर्वकाकरष तु प्रत्येकमर्ै्रष्टं चोलस्यकछच्छश्च वटुना कारयेत्‌ । TUT तु तम्मत्यानायत्रेन गोदानसष्टस्नतिलहोमदश्- ४८६ दिधानपारिजातै सहल्रगायतोलपदहादगत्राह्मणभो जनादिषन्यतमं प्रायचित्तं कारयित्वा भ्रतोतानि जातक्मादोनि क्लां उपनयनं कुयात्‌ तथा उपनैश्रुपतेयौ प्ररेकं कृच्छ्रत्रयं चरेताम्‌ । भराचाय्ेर्‌, हादशसषख गाय त्रीजपं कुखात्‌ । उपनयनकश्णा सह चोलकश्चकरणपरहे aT: TTA: । समये aye agra gaa खस्तिवाचनमादढपूनननान्दो- खाहग्रहयन्नान्‌ AAT tal: ससूत्ोक्षप्रकारेण Tawa परि- समाप्य उपनयनं तत्र कुग्यात्‌। दूति श्रो विधानपाटिजाते उपनयनो पयुक्त विचारः | अध पुनङ्पनयनविधानम्‌। वतर भा्वलायनकारिका। षैटाम्रमधोत्येव wae ये तपोयते। उपनोतिरियं वैषामलङरणवसज्िता | यदहेतदुपनोतस्य प्रायञ्चित्तं यदा भवेत्‌ ॥ एतत्‌ पुनर्पनयनम्‌ | RAMA वपनं मेधाजननमेव च | Soe ~ — — — Ae 1 1 1 nL anh ee * भिद्दितयां दिश्येकमूलं पलां queer a पलाशापचारे प्रदधियसुदककन ति; परिषिश्चनतं दाथयति सुवः gra असि यथा लं gy: qa भटोवं मां मुवः Pa कद । यथा लं देवानां यत्तस्य निधिपोऽख्वे वमह मनुष्याशां वेदस्य निधिपो भूयाममिति | १4 पिषाज्रननम्‌ १।२२।१९ WWAT | दितोयः स्तवकः | ४८ मेधाजननसडाषै व्रतचथ्या wafers u अनुप्रवचनोयश्च Acura Ca AT परिदाने; a ara स्यातरि्मित्तानन्तरन्षिदम्‌ ॥ ूर्वस्यावाचयेत्‌ ara तसवितुक्णोमरै । faaara दिवा रात्रावाचाथावालतुष्टये। भणितोऽकर रिगेषोऽयं समालमितरडवेत्‌ ॥ इति । प्राश्वलायनग्ह्ममपि | अनुपैतपूव्वस्य भरधोधतपूव्वस्य aatad क शवपनं भषा- जननं वा निरुक्तं परिदानं कालश्च amfaqaviae इति atfaatfafa | कषान उदगयनादिम्तियमो नास्तीत्यथः। भधोपितपूववस्येत्यव रद सस्वेवं व्याचख्यौ । भ्र भनन्तरं Bert staat यः “fi वेदमध्येतुभिच्छति तस्योपनयनं विशेषो awe एवं (व्ेतञ्क्रापयति तैन प्रकारेण प्रतिषेदमुपनयनं कन्व्यमिति। न्ये तु सञ्जाज्ञतसु पनयने सन्बवरेदाधमिति मन्यन्ते। AUTRE: | सन्बभ्यो वेदेभ्यः साविव्रानृद्यत इति fe atwefafa शौोनकोऽपि। © कस्य ब्रह्यय्यसि प्राणस्य ब्रह्मचय्यमि कष्ठ कमृपनयते काय ला परिददामि sft एतत्‌ परिदानम्‌ १।१०७ WAT | † लन्षविरतदशोमडे qa देवव्य भज्नभम्‌। “~ = —_ nS ee mens anna = । व ० an f = ७ भ —— रे [गीः | १ ४९८८ विधानपारिजाते धो tzrataafa तःपूत्रविधिना ततः । छ्तोपनयनोऽधोत्य तं ad सकलं दिजः ॥ हितोयभमिमरन्बेदमध्यतुमभिवाच्छया | TAM क विधिना पनरण्युपनोयन ॥ केशानां वपनं तख न ज्रियेत भरियेतवा। भेधाजननकश्मापि निन्य च्च क्ताक्लतम्‌ | कत्तव्यपक्षाश्रयणे भेधाजननकर्मषः| ब्रह्मौदनख होमः wifacratfead तथा ॥ कस्य ब्रह्माटिमन्वंणः परिदानं न Jad | तत्रोदगयनादिख्च कालो नापेश्यतःऽत्र तु । तल्वित्‌हणोमहे वथभिल्येवमादिका। ऋक्छावित्रो परिग्राष्ा यद्यदन्यकमोरितम्‌ । भ्रस्योपनयने तत्तदलइारविवलितम्‌ | इहापि सने कुरव तेवयुपनोतः पुनभवैत्‌॥ इति । अथ पुनरयनयनख निमितान्तराण्य यन्ते | aa मनुः | THATS विरम्‌ सुरासंखूषटमेव च । पनः संस्कारमदन्ति वयो वण दिजातयः॥ इति। विशुरपि | विड्वराहग्रामङुकटगोमांसभकश्षशेषु च स््रषवेतेषु fra तोनां प्रायबित्तान्ते पुनः संस्कारान्‌ कुर्यादिति | दितोयः wae: | yte WTATAT | AYA VA जग्ध्वा पलाख च AW शुनाम्‌ । खष्मानुषकभाष्णरालभचोरमभोजनात्‌ + उपनायं एनः FATT AE GIy | भूसुरो ATW च छते MAA तथा | तपक्लच्छपररिक्तिष्टो मोच््नोकीमेन दध्यति ॥ अन्यच्च । STRATA दिगो AMT सम्यक TTT शरत्‌ । qfaqerg लच्छाचच पुनः संस्कारमरंति + ag देणान्तरगतचिरकालागुयमाकसद्गावः पुत्रादिना छत परतकार्ययो यदि जोवन्‌ समानच्छे्तदा तस पुनङ्पनयनविधि- इकः सङ्के । जोवन्‌ यदि खमागच्डे तक्के निमल्ला च । त्त्व खापयिला$ख जातकर्मादि करयेत्‌ । खातिचद्धिकायां बोधायनलु | faazeratcareryterar प्रलन्तवा सिनः | अहक वद्कलिङ्कंच गत्वा संस्ारमषति ॥ NURS: | fearentfirat(at) feat पारं oe पथिमम्‌। तोषयां विना wear पुनः dence | (ES We 1 ce OE a ee “aw eee fire oe 9 ग्धापरित्वा tere arafata निकयसिन्धौ oa: | 62 Bee विधानपारिजातै पआदिपुराशे। सोराद्रसिन्ुसौवोरानावन््ं दचिशापयम्‌ | एतान्देशान्‌ fest गत्वा पनः संस्कारमर्हति ॥ जिखनलोसेतौ | RTA TATA aa ATT 4 गर्डकोवाहुतरणात्‌ एनः संस्कारमरंति | हेमाद्रौ SEMA: | खरमुष्रञ्च महिषमनडाहमजन्तधा | AMAT FIR: पुनः संस्कारमरहति ॥ माकश्डेवः | aware fang योजनं यदि गच्छति। तप्क्षच्छरतरयं प्रोक्तं शरोरद्य विशोधनम्‌ | प्रायचित्तं प्रकुर्वीत एतगभंविधानत्तः | मदनरते तु स्रानमात्रमुक्तम्‌ | पराशरम्‌ । विर्म्रभकच्तो शडयथं प्रायचिन्नं समाचरत्‌ | पश्चगव्यं Nala लाता पला शुचिर्भवेत्‌ ॥ प्राजापत्याचरणं पञ्चगव्यल्लानं पञ्चगव्यप्राशमच्च पुनः संस्कारात्‌ पूवमेव काय्यं प्रायचित्तान्ते पुनः संस्कारं कुादिति firg- qa: | ५ mili चान्द्र विर्गिहिथेत्‌ एति faeafeat aa: | हितीयः erat gee aa विगरेषमाह काश्यपः। चोणंप्रायशित्तः प्रा्यामुदोश्यां वा दिशि wat aa याम्यपशूनां शब्दो न श्रुयते तस्षिन्‌ देशे भगिनि प्रजवास्य ब्रह्मासनमास्तोययं प्राक्‌ प्रणोतैन विधिना पनः संस्कार मशतोति | पराश्ररः। अजिनं मेखला दण्डो Aaa) व्रतानि च। निवत्तन्ते हिजातीनां पुनःसंस्कारककमशि॥ दति। बपनमपि fraud इत्याह fay: | aay तषु हिजातोनां प्रायचित्तान्ते भूयः संस्कारं कुग्यात्‌ वषनदण्डमेखलामे्षचयाव्रतानि पृनःसंस्तारकश्मशिः वल्ननोयानोति। व्रतानि सौम्यप्राजापत्यादोनि महानासरयादोनि att दति विधानपारिजाते प्रयांगपारिजातोकज्ञ पनर्पनयनविधानम्‌ | TT ब्रह्मषारिधर्राः| त्र मनु; | उपनोय गुरः fae शिशयेच्छोचमादितः। TARA ARIAT सन्योपासनमेव च॥ यमः | ger विधानघारिजातै भेखला म जिर्नं दच्ड सुपवोतश्च नित्यशः | कौपौनं कदटिशूतच्च AAT तु धारयेत्‌ अग्नो मैचवयामधः शयां गुरोहितम्‌ | Ul समादन्त नात्कुर््वारज्ञतोपनयनो few: ॥ भाष्षलशायनः | विहता भेखला काय्य वरिवारं ataaraat | तिखसहनययः AAT: TS AT सप्त वा पुनः॥ प्रवरसंश्यानियम इति fae | wa उपनोतेन उपाकरण UA गायत्रा ब्रह्मयन्नः काश्च इत्याह भआश्वलायनकारिका- कर. | SUNITA MIU अद्मयश्नकम्‌। एति। UTA: | were सोदरं मन्धपुष्याद्चतान्‌ व्रती | ब्येत्यादुकां इभं प्ानोष्योषरथादिकान्‌ ॥ ग शयोतान्तरिशे तु नाचौ म परः सष | म चासोत म मख नालोकं विशयादृव्रतो ॥ नालोकं नालिकेरं areata: | मनसापि न SAY गुरोराश्चा कथचन | गश्वहुरुपबोषु तत्पुचादिषु सर्वदा | NAY वा TUS वा चरेश्रथमाश्रमो। वैदो दितव्रतेरन्धान्‌ व्रताग्सम्बाब्र Tate |i न ज्ञायातब्बतो्येषु न भुष््रोयादितस्तत; । feria: सवशः | ४८३ भेलमाष्त सुच््ोयास्ञायग्ध्रातर्गुरौ वसन्‌ ॥ तदाश्रया feared areata च तदा शचिः। ae नोपवसेल्लातु fast: संशितयोकऋते | Qafafraqare garer रुवरुन्नया । अच्छित्रान्‌ घारयेब्रित्यं दण्डाजिनकमण्लुन्‌ । यश्नसूचपविकरे च मेखलाश्वगिरौ वसन्‌ | शिजेष्वेतेषु dew गवानन्धान्‌ पुनदिलः ॥ विधिना सृप्रथस्तेऽग्नो feary arg विनिक्तिपेत्‌। हितेष्वेतेषु दुषु प्राङ्ना थ धारणाच्यजेत्‌ | त्यागाममाग्वि्ियादन्धद्मायचिन्लोयते त्यजन्‌ | प्राडनान्यधारणादिति। अन्येषां नवानां धारणात्‌ प्राक्‌ पूरव न त्वजेटित्यधः। त्यङ्खेतां रतां येषां दिनमा्रं दिजग्मनाम्‌ | ae तेवां शदिः स्यान्नान्यथा ब्रह्मवारिणाम्‌ ॥ प्रमादादाथवा wa विसगे रेतसो fea: । व्रतो शुष्यति were तिरातोपोषशेन वा ॥ खे च्छया त्यजतो रेतो मधुनं वा Waa: | प्राजापत्येन चोन जपेन च शचिभवेत्‌। YM तु सतकाद्यनत्रं मत्वा favery तपेत्‌ । भमल्येकदिनं जग्ध्वा तधा गच्नाव्यरोहितात्‌ ॥ न गाबसूलकखाब्रं मातापिव्रोमृते ऋत । ` व्रतिनशोस्वालोकः जाह्न प्रख्ये । ४९४ विधानपारिजाते AAMAS AMAA मेधुनमेव च | वल्लयेल्वएनं लाजापूपकादींस्तथा व्रतो । चरित्वा चतुरो बैदांखरन्‌ हौ चेकमधापि वा! तोषयेहसिणाभिसु गुरून्‌ भक्या विचक्णः ॥ धनात्पित्रादिसन्भूलासमाषत्याधवा परात्‌ | राजन्याहा गुदं Teg तोषये्ाधको व्रतो ॥ व्रतान्तरे संखितयोः frat: कुग्यासमोरितम्‌ + स समाप्य क्रियाः सर्व्वाः शोनः संवत्रावधि ॥ तयोः freaaante: पश्चादेव समापयेत्‌ । तदुव्रतं व्रतवान्‌ विप्रो विधिवद्रुरुचोदितः ॥ qatar नतिभिः काय्या परजा मङिषुरस्छता ॥ इति। aa | | खद्रासनश्च शयनं वल्नयेदन्स धावनम्‌ | adem: कुशेष्वेव न रेतः स्कन्दयेत्कचित्‌ ॥ कूश्चपुराणऽपि । Ten नेव HAs नाचरेहन्तधाषनम्‌ | qefad tama प्रभुष्छोत न कामतः। एतच्च व्याधिखाडित्ये वेदितव्यम्‌ । वदोपदिर मधुमांषादिर्कं qefead छञत्वा प्राश्रोयाटि घेः। तथाच हष्श्यतिः। अटेतान्यव्रतघ्रानि भ्रापो मूलं फलं पयः । इवित्राद्मशकाम्या च गुरोवं चनमौषधम्‌ ॥ 4 हितोयः स्तवकः | ४८१५ इदमृच्छिष्टमपि गुरुष्यतिरिकतं वज्यम्‌ | तधाच वशिष्ठः | उच्छिषटटमगुरोरभोश्यमिति। UIT ay । पितुज्येष्ठस्य च arqufend wimafafa | WIT AT | उश्मष्टनन्तु गात्राणां aaaifercwina | न कुश्याहुरपचचस्य पादय बावनेजनम्‌ | TWAT न्नापनश्च गाग्रोल्लादनमेव च। गुरुपल्या न काग्याणि केथानाश् प्रसाधनम्‌ | 1तापिजोविपत्तावपि ब्रह्मचारिणा यावाभ्नौवं न awa: wary खृतिचन्द्रिकायां संवतः | मातापित्ोविपवरे तु ब्रह्मषश्यप्रियः सुतः | सव्रत्षापि gata भ्रम्निपिर्होदकत्रियाम्‌। तिनाभौचं न Hae सन्ध्या चैव न लुप्यते | अम्निकाय्यच्च कव्यं सायम्प्रातच्च नित्यशः | कात्यायनोऽपि | त्यजत्‌ GAR क aya खयं चरेत्‌ इति। aq भिक्षाचरणम्‌ | ay CATS: | ब्राद्मणशस्तियवि श्रेयु्भे्मन्षम्‌ | सक्लाकोय गरष्वेव सान्य॑वणिंकमेववा॥ ४९६ विधानपारिजात साव्बविकं भश्चचरणमापदिषयम्‌ | तथाच भविथपुराश। चातुव Vea कुरनन्दन । इति । भापदयपि शूद्रस्य ua a खह्लोयात्तदाह भरङ्किराः। भ्ामभेवबाददोतास्मादापन्ताषेकरावकम्‌ । प्र मपूरववेति संस्कारो धन तेभ्यः प्रतोच्छताम्‌ | तस्मादामं VEIN शूदरादष्यङ्गिरोऽत्रवोत्‌ ॥ एतदपि भ्रापदिषधम्‌। पराशरः | ag वैदानधोयानः शूद्राग्रमु पजोवति । wal वेदफलं याति qed सोऽधिगच्छति ॥ अन्यश्च | शु द्राब्रेनोदरथ्येन ब्राह्मणो ferat यदि । विशालश्च वैदैदो घर्मश्नोऽप्यषड्न्वितः। चतुरवद्यपि यो विप्रः स प्रेतो जायते ततः॥ इति। अनापदयपि anatase mre एव मश्वमाहरदित्याइ मनुः | वेदयश्रहोनानां प्रशस्तानां eather AMAA Wag: प्रयतोऽन्वहम्‌ | कविदप्वादमाहइ सएव । गुरोः कुले न irda न न्नातिङ्घलबन्धुषु | भलामे त््धीहानां पूवं ga परिशयेत्‌ ॥ हितोयः स्वक्षः | yee wad वापि चरेद्रामं पूर्बोक्षानामसम्धषे | नियमप्रयतो वाचमभिश्रस्ताश्च वन्लंयेत्‌ ॥ तच्च भेद्यं भोजनपययाप्तमेव TE: कन्व्यमित्याह यमः। winitararefua न कचिद्धच्यमाहरेत्‌ | युज्यते स्तेनदोषेण कामतोऽधिकमाहरन्‌ । STU सुमनसो गोगहलकृत्तिकाङ्गान्‌ । प्राङ्रेद्यावद्थानि त्तं चाषहरहयरेत्‌ । fafaxaaretfa: | हस्तदत्ता तु या faa लवणं व्यच््रनानि च। amt द्णएचितां याति दाता स्वगे न गच्छति ॥ AYRE य WAT awd: प्रयच्छति | a afa नरकं घोरं yaar निरयस्तथा ॥ गौतमः | fata गुरवे भिलां भुष्लोतासत्रिधो गुरोः । तद्वाययापुचसब्रह्मचारिभ्य दति चान्वहम्‌ । इति । याश्नवशकयाः | क्लताग्निकार्ययो भुष््ोत वाग्यतो गुब्बलुत्रया | ्पोगानशरक्रियापूवं सत्ल्ञत्याब्रमङ्कस्षयन्‌ ॥ सत्कार हारोतेन दभितः। tute हितं पथमिक्लतमादित्यदर्गितं गुरषै वैदितमनु- कको, जा ee = © MUMIA AT | ८४ yer विधानपारिजाति न्रातमगृतसन्मितं प्राहयदश्राति ब्रद्मचारो ष ब्रद्मसिषि- सवाप्रोतोति । ब्रह्मचारिण एकाब्रनिषेधमाह मनुः | मेषेण वत्तंयेजित्यं Rapa भवेदतो | aay व्रतिनो हत्तिरुपवाससमा समृता ॥ aa वा वेददेवत्ये पित कद्यण्यभक्षयन्‌ | काममभ्व्धितोऽग्रोयादतमखय न YA ॥ अकरणे प्रत्यवायमाह स Wa | पहला भल्चरणमसमिष्य च पावकम्‌ | अनातुरः सप्तराष्रमवकोणिं ्रतश्चरेत्‌ | sfa भि्ाच्रणशविधानम्‌। अध भ्रगिनिकाथविधिः। तजर भ्राष्षलायनकारिका। भन्निकाय्यच्च भिक्तायाः प्रागूदं वा तदिषतै। पय्यशनोचधे स्यातामादायन्ते च UT: ॥ मनुः । दूरादाहृत्य समिधः सब्रिदध्यादिषटायसि | सायम्मातद शुहुयास्ाभिरम्निमतद्ितिः ॥ fayrafe अन्तरित | afaziywafafuare वेजवापायनः | हिकोयः aaa: t ४९९ परसमयाद्मारुदोचीं दिशं गला vf¥eacarafay- माहरेदाद्रामनब्राद्यकामः HRT ब्रह्मवश्चसकाम समयो मुभवकाम «fe | .समिन्रलणमाह कात्यायनः | नाङ्क्टादधिका काया एमिर्छलतया कचित्‌ | न faqat wat 4a 4 qaiter न पाटिता ॥ प्रादेशात्राधिकान्यना तथा न ख्याद्िशाखिता। नातिपष्वा नातिपामा way तु विजानता | fantet विदला sar वक्राः ससुषिराः कणाः | erat: wat wiser: anfafefantfiant: i समित्रियममाह वाधुपुराषे। पलाशसमिधः कायाः खादिखस्तदलामतः | शमोरोहितकाश्लास्दभाषेऽकावेतसौ | भअम्निकायोकरणे प्रत्यवायमाह इारोतः। एरा जग्राह वे मतु हिंसयन्‌ ब्रह्मचारिणम्‌, ufad मोचयामास तस्मात्मरिचरेदहि aq | ब्रह्मचारो यदा लम्नावादध्यासमिघोन fe | गद्धोयात्तं तदा बद्युरादध्याल्मिधस्ततः ॥ तदकरणे प्रायशित्तसुक्मन्विधाने। मानस्तोके Alea शतस्य शिवालये । ne a + = ~ "~~~ ~ ne + - => > mete तनये मान चायुषि नानं नषु नानं अनष Hfea: | कोरम्‌ मान दद्र भामिने few: मदप्नि्वा WAGE (१९ qa यन ।) Yoo विधानपारिजात अग्निकार्ये विना भुके पापं न ब्रह्मचारिणः। इति | इदन्तु HUTT | असक्लल्लोपे हु मनुः । MHA मक्षचरणमसमिध्य च पावकम्‌ | अनातुरः सप्तरा्रमवकोरित्रतश्चरेत्‌ । इति । दूति भअग्निकाथेविषिः। अथ अभिवादनविधिः) तत्वालमाड यमः | ततोऽभिवादथेदिहानम्निकाग्यादनन्तरम्‌ । तद्मकारमाहइ WTA: वाम वामेन ca cfata तु दचिणम्‌। सतेन HIYA गुरूणाम भिवादनम्‌ | वामोपरि AIPA दक्षिणं नाम चोश्वरेत्‌। तमुप्रथूति पादान्तमारभ्य पदयोनंमेत्‌ ॥ एतश्च प्रत्यु्ाय HUA । तदाह WITT: | HE प्राणा शक्रामन्ति यन: खविर भायति । प्रत्युयानाभिवादाभ्यां पुनस्तान्‌ प्रतिपद्यते । विष्णुः | शाणामागिषं दद्यास्यादोपग्रहे गुरोः | BE awl g विदुषां qelet लेकपाकिना।॥ हितोयः स्तवकः | wor afacfa | दिशं पाणिमुषत्य प्रकाममभिवादयेत्‌। श्रोजिये लच्नलिः काथः पादोपग्रइशं गुरोः ॥ नाद्मणसमाजे भ्रभिवादनप्रकारमाह मनुः | लोकिकं वदिकं वापि तथाध्यासिकमेव ar | यो ददाति यतो wrt तं पुमभिवादयेत्‌ ॥ नामधेयस्य ये केविदभिवादं न लान | तान्‌ प्राज्नोऽहमिति ब्रूयात्‌ faa: सर्ग्वास्तयेव च ॥ धः पुनश्लानन्रपि प्रत्यभिवादनं न करोति भाथिषश्चन ददाति Ae दोषोऽभिहितो भविध्यपुराणे | अभिवादे छते ay न करोव्यभिवादनम्‌ | wifad arr ged स याति नरकं ध्रवम्‌ । तत्फलमाह मनुः | भरभिवादनगोलस्य नित्यं ठहोपसेविनः। चत्वारि तस्य वरन्ते भागुधिद्या यथो बलम्‌ । इति । खत्यधसारे । विप्रो तूपखंग्राद्ना श्रातिसम्बज्ियोषितः। fants विप्रं कुशलं एच्छब्रपमनामयम्‌ | वश्यं Qa समागम्य शूद्रमारोग्यमेव च। न वाथो दोहितो ara यवोयानपि सब्बधा॥ पू्यस्तमभिभापेत# भो भवत्ककयनामभि; | a qoaraafanngfefa पादा yn: | Yo faurratfcara परपज्ोमसम्बहां भगिन्येवैति भाषयेत्‌ ॥ faraqa: ओोवियोऽभिवाश्चः। भजिवर्षाः सम्बन्धिन खश्पेनापि खयोनिजाः। wai च wire: सदाचाराखानि वाद्याः | अथ भनभिवाद्याम्तन्रव। उदक्यां सूतिकां नारीं भर्त्री गमघातिनौम्‌ | पाषण्ड पतितं व्रात्यं महापातकिनं शठम्‌ । नास्तिकं कितवं स्तनं maw नाभिवादयेत्‌ | मन्तं प्रमत्तमुन्मत्तं धावन्तमषएचिं नरम्‌ ।॥ वमन्तं जुग्भमाणच HAA दन्तधावनम्‌ | अभ्यक्लथिरसं ज्ञानं Fart नाभिवादयेत्‌ । waaay समित्पष्पकुशानलान्‌ | उदपावश्च Hare वहन्तं नाभिवादयेत्‌ ॥ अभिवाश्च दिजेतानक्ोरात्रेण शुष्यति ॥ TMI उपोषितीनेति Re: सचवेश्याभिवादने च fare इदमेव प्रायित्तम्‌। शट्राद्यभिवादने facrazq | कायन्तु रजकादिषु। कायं प्राजापत्यनित्यर्धः | चाणडालादिषु चान्द्र ख्यादिति सङ्गहन्नस्मतम्‌ | देवताप्रतिमां हृष्टा यतिष्धेव तिदष्डिनम्‌ ॥ नमस्कारं न कु्याचेदुपवाखेन शुष्यति : wal वापि ANAT: सरव्बादखाभ सर्नमदा ॥ हितीयः स्तवकः | ान्रवखोऽणि ' `" -. ४" भागोर्वाथ्था, नमस्कार्यो aay पुननभेत्‌ |i सियो नमस्या Bee वयसा पल्युर्व ताः ततीऽधोयौत ete चाध्याये गुरुगितितः। तधा | अनाम गुरोनाम नामा(तिक्षपणस्य च | VITA न WRATH ISIGHT: & fa स्मरणात्‌ गुष्वादिनाम न ग्राह्यम्‌ | दति ओोविधानपारिजाते अभिवादनविधानम्‌। प्रथ ब्रह्मचय्यकालः। तत्र योगोश्वरः। प्रतिवेदं ब्रह्मचयं हादशाब्ानि we aT ayafmafaad InAs षोटश | केशान्तो नाम गोदानम्‌ । वैदानघोत्य वेदौ वा वेदं वापि यधाक्नमम्‌। भविष्रतब्रह्मचर्यो erwi सियमुदहत्‌ ॥ दति दपङुन्वाशब्रह्मचारिध्क्राः। ५०४ । विधानपारिजातै Saami भगिन्येषेति भाषयेत । afeat ब्रह्मचारो तु वसेदाचाश्ैसत्रिधो। तदभावेऽस्य तनये cart वश्वानरेऽपि at | मनुः | यदि वाव्यन्तिकः कालो Vaasa गुरोः कुले | qa परिचरेेनमा शरोरविमोक्षणात्‌ | भावाय तु खलु प्रेते Tega गुशान्वित। गुरुदारे सपिण्डे वा गुरुवहत्तिमा चरेत्‌ ॥ एतेषु विद्यमानेषु खानासनविदारवान्‌ | ्रयुक््ानोऽम्निशु्ुषां सादयेरेहमासनः | वशिष्ठोऽपि | ब्रह्मचय्यं चरेदोमाना शरोरविमोक्षणात्‌ | भावाय तु खलु प्रेते तत्तनयादावम्निं परिचरेद्‌ यतवाक्‌ चतुर्थ वष्टा्टमकालमक्षाशो गुष्वधोनो aurea: गिखौो वा गुरु गच्छन्तमतुगच्छदासोनमुपतिषटेच्छयानयेदासोत भराहताध्यायी सम्बलब्धनिषेदो खद्भा्यनदन्तप्रसालनाभ्यच्नन जोवल्रानाभ्यश्ञन- व्ली ज्ञानासनगोलस्िराऽभ्युपेयादप इति । तिरिति विष- वणन्नायो स्यादित्यधंः | , एवं Raa: फलमाह मतुः । श्रा समाप्तेः WT यसु aaa गुरुम्‌ | स गच्छत्यक्ञसा fart ब्रह्मणः aq णाष्लतम्‌॥ इति ।. | हितीयः स्तवकः | ४०५ धाज्नवखयोऽपि। अमेन विधिना Oe शादयन्‌ विलितद्धियः | ब्रहमलोकमवाप्रोति न VE जायते ay: | यत्त॒ हारोतः | हिविधाः feat ब्रह्मवादिन्यः waleaq तत्र ब्रह्म वादिनौोनामुपनयनमम्नोन्धक्ं बेदाध्ययनमं qe भल चथ्यां चेति | तद्युगाग्तरविषयम्‌ । पुराकल्पेषु नारोणां मोष्ोवन्धनमिष्यते | अध्यापन पेदानां साविन्रोवाचनं तधा | दति aaa fatale: | एवमुपङ्व्बाणस्य afena च walazmr तयोत्रतातिपन्तौ विधेषप्रायञ्चित्तमुच्यते। “AW शातातपः | AWAIT तु योऽग्रोयाग्मघु मांसन्तधेव च। प्राजापत्यं teres मोल्ोषोमेन शुध्यति | fawinaaaal यः & से Waray | VATA चेव यो YSR गायश्राष्टगतं जपेत्‌ ॥ दिवा afafa यः went ब्रह्मचारो aera | ज्ञात्वा Ga TRAY गायश्राष्टशतं जपेत्‌ quay नवाहं मासिकान्नं तथेव च | ब्रह्मचारो तु योऽओरौयात्तिराजेरेव एष्यति | 64 ४०६ विधानधारिजाते ऋम्विधाने | VAS ब्रह्मवारो प्रजपिद्युभिरकभिः+# | पादं YER aware qua किखिषात्ततः । पुनः | भरिष्टः ap ated षोडशे भोजयेद्यदि 1 पश्चायुतं Were जले वा कल्मषं न हि। तत्रो fat जपेत्मादं acter च भोजयेत्‌ | निवालये ब्रह्मचारो wad नेव दुष्कतम्‌ | भग्न भरोजिष्ट Wee न्धुमे भुङ्क्षे जले यदा | अगुतसद्रह्मदारो तदा पापा्ममु्यते ॥ दितिः प्रजपेत्यादं¶ सपिष्डयां भोजयेद्यदि | WIAA नरकाश्युते तदा ॥ ष्यक aA RC DLS I I PLR TL LE TET: STOR, TT TT sa SD “cn a aT aaa SSD # दयभिरक्तभि; ofcaraennfcefactraret भगेभिः | तन्नो fara वश्यां मामडनमामदितिः fear, एथिवौ उत दीः ॥ (१म. ११२य्‌. BHAT + अरिष्टः स मर्यो विश एधते anf wares | यमादिव्यसि। न यधा सुनौतिभिरतिविश्रा दुरितनि खलथे ॥ (१०म. Eka. १२२क्‌ अरिष्टः स इत्यत्र भ्रिष्टभिरिति ग gaa पाठः, तथा पाठस्य साधुत्वं दयभिरक्षभिरिष्र दितौयपद। जाप्यः। 1 दनिरक्रभिरिव्यसयम्डतोयं पादम्‌ | $ ग्र सजिषठमभर दामरमरूभ्यमभिगो | प्रमी रया परौशसा The वाजाय पन्थां ॥ (५म. १०्‌. १कक्‌ |) अदितिद्योरदितिरलरिथमदिति्माता स पिता स ow | विग्रदैवा अदितिः wana भरदितिर्जातमदितिजनिलम्‌ ॥ (२४१. र्द्म. ay: |) ` = ——y fertta: ware: fr ४०७ WUT षमन्ताश्नन्श्च शतवारं यदा तदा । व्रतलोप amare सुक्तिकाले न किंखिषम्‌ ॥. वाराशरप्रायचित्तकाण् ठद्‌यमसु । मासिक्षादिषु नाशओ्रोवादसमाप्तत्रतो दिजः । िराश्रसुपवासोऽबर wiafad विधोयते | प्राणायामग्रतं Rat हतं प्श्य विश्ष्वति ॥ इति। इदमन्नानविषयम्‌ | WAAR तु खःएव मधु मांसञ्च योऽग्रोयाच्छाहं सोतिकमेव ar | प्राजापत्यं qlee व्रतशेषं समापयेत्‌ ॥ इति। रटतप्रायिन्तमाद wt: | जिराज्रमेकरात्रं वा ब्रह्मचाथल्ते चरेत्‌ | छलच्छमित्यनुषज्यते | स्रोसङ्गप्रायचिन्षं याश्नवलका भ्रा । WAHT MARAT TWAT तु योषितम्‌ । गहर्म पालभ्थ नेते स विशुध्यति ॥ मरगुरपि | WIAA तु काणेन गमेन aque | खाशौोपाकविधानेन asta नेते निथि।॥ इति, श्ातातपसु | AMA तु यो गच्छेत्छ्ियं काभेन afer: | प्राजापत्यं चरेबित्यमनब्द्मेकमतद्दितः ॥ yeu विधानपारिजाते निवेपेशच पुरोडाशं ब्रह्मचारो तु पर्वणि । मन्तः शाकलोमोयेरग्नावाज्यश्च aay ॥ मेषुनमष्टाक्गमितयाइ TA: | AWTS सदा LATTA वारणं WAT | सरणं Aaa केलिः ee गुद्यमाषणम्‌ | सहल्योऽध्यवसायसख fratfasfata च । UARUARCTE प्रवदन्ति मनोषिशः। विपरोतं ब्रह्मचयये ब्रह्मा प्राह प्रजापतिः । ag भवतोति Tae । न ध्यातव्यं मं वक्तव्यं AAA कथचन | एतैः सरः Blast यतिभंवति नान्यथा ॥ एना SEA प्रायचिन्तमाह पाराशरः | AWA शना दष्टख्यष्ं सायं पयः पिषेत्‌। zeug fed वाप्येकाशं वानिनिषोत्रवान्‌। नाभेर््न्तु दष्टस्य तदैव fegd भवत्‌ | स्यादेतच्िगुशं we मस्तके च चतुर्गुणम्‌ ॥ एतद्मायञिन्तं सन्बं नेष्ठिकेन feat कायमित्याह eee: |. ठपकुवसु यल्कग्यात्ामतोऽकामतोऽपि वा । तदैव दिगुणं कव्याद्रह्मचारो तु नेहिकः ॥ इति । वधा | agquafat च मैखलाश्च गुरो वसन्‌ * Sere मेधुभेणेति यावत्‌ | हितोयः स्वक्षः । ५०९. दण्डश्च धारयेतितयं ब्रह्मचारो समाहितः ॥ त्व्ञेतां रतां येषां दिनमान दिलातिनाम्‌ | We तेषां शिः स्यान्नान्यथा ब्रह्मचारिणाम्‌ | प्रमादात्खेच्छया वापि विसर्गे रेतसो दिजः | व्रतो एष्यति ae तिरात्रोपोषणेन वा | खंच्छया AAA Wit Aa वा wala: | प्राजापत्येन चोरणेन Tap च शुचिर्भवेत्‌ ॥ ad at धिया जपन्तं ada शिवालथे। AMAT स्रधर््ेषुन्युन्चेत्मुणमेति (तु) तत्‌ ॥ ala ऋम्विधानवचनमल्पोपघातपरम्‌ | दति amurfinrafanfauray | अध उपाकरणम्‌ | तत्र शोनक । ` अधातः ्रावशे मासि अवण्तयुते दिने | श्रावयां Brag मासि wet इस्तसंयुते | षिण य aE OE 11 शा ' frostaet वा इति क gaa पाठः, हिज्रातिनामिगयतर हिजन्ममामिति पाठ युकः | ney एचिता भवेत्‌ इति पाठो युकः, तजतः WRT इत्यनयोरनन्वयापततः | तं वौ धिया नव्यस्या शविष्ं wa प्रबवत्‌ परितं सयं | स नौ रददनिमानः game विश्ागतिदुगैहायि॥ (qa. १२य्‌. OF |) geet व्रभेदिति म-पुशब पाठः | ५१० विधानपारिजातं दिवसे विदभीतेतदुपाक्ी यथोदितम्‌ | शअध्यायोपाज्ञतिं इथास्षतोपासनवङ्िना । इति । HAT TWA ATT: | धनिष्ठासंयुतं कुथाच्करावणं कन यद्भवेत्‌ । तला सफलं श्रेयमुपाकरणसं्रितम्‌ a अविन तु यल श्यु्तराषादृसयुतम्‌ | संवल्सरज्ञतोऽध्याय सत्लणादेव नशटति ॥ ae | TATATAT ATTA ATAT AACA AT | इृस्तनोषधिभावे वा पश्चम्यां श्रावणस्य तु॥ इति याज्चवल्छयादिभिः केवलायाः AAT पञ्चम्या ग्रहणं तदहाजसनेयिविषयम्‌ | संक्रान्तिग्रंहशं वापि पौणमास्यां यदा भवेत्‌ | ठपाक्लतिल पञ्चम्यां काय्या बाजसनेयिभिः ॥ इति प्रयोगपारिजातवचनात्‌ | अत्र QEATH AT: | पर्बष्छोदयिकै ga: चवण तत्तिरोयकाः। aya: यवे कुर्य॑रहसंक्रान्तिवलििते ॥ इति । खदयव्यापिनो चैव विदर्च$षटिकादयो t AMUN सफलं जेयं AA पुश्यमनन्तकम्‌ | सत्र काले विषमा हदमतुः | be ee # fagdaa विवृ चेति वाचस्यत्याभिधने ma: | fetta: स्तवकः | ४५११ म्ैराव्रादधस्ताचेदहः GHA VI AT | Marae तदा RATT Wet च ॥ कात्यायनोऽपि । भदैरातादधस्ताशेदरहः संक्रम एववा, MIA तदा ङग्यात्यरतसेव्र दोषक्षत्‌ | अगुरु | प्रते राजनि राष्ट्रे वा परयक्रादिपौहिते। VARA नाहच्यां नोपाक्य्याहिवश्णः | वशिष्ठोऽपि | अनुप्रवोजे नृपतौ विनष्टे सूते मते राषसमाङ्ले च | उत्सल्लनोपाकरणे न कार्ये ग्रस्तन्दुसूर््यं Jawai’ | यन्त | वेदोपाकरणे प्राप्त Halt संस्थिते रवौ । उपाकर्म न कर्तव्यं कत्तव्य fens | दूति विर्चव चनं तहे शान्तरविषयम्‌ | तथाच awata: | aUUUTT तु Ta सिंहगुककै | wae सखिते भानावुपाङ्य्ाश्ष efat । इति। खत्यर्धसारेऽपि । may wel घटिकाचतुषटयाभिजिन्रत्तत्राद्यवज्धं अ्रवष- ४१९ _ विधानपारिजाति aw सति धनिष्ठासयुतं ग्राहं नो्तराषाठसंयुतं इस्त TIT प्रयोगपय्यनतं ग्राहम्‌ । घूतकादिविन्नसम्भवै वा प्रोषध्यत्पद्यभावै वा शरावशभाद्रपदयोरेकम्मिन्‌ दिने ग्रहशसंतरान्तिवल्निते aay एवं कते कमणोन लोपो TTS FA । AIAN मनुः | खाव्यां प्रौष्ठपर्यां arqurae यथाविधि | qa छन्दां खधोयोत मासान्‌ विप्रोऽहं पञ्चमान्‌ ॥ wa अपिशब्देन भाद्रपदपञ्चमोषस्तश्रवणानामुपादानमिति हेमाद्रौ व्याख्यातम्‌ | यत्युनमगुवचनम्‌ | शक्र मूढेऽप्युपाक्षत्य विद्यावित्तविनाशनम्‌ | भयुःलयमवाप्रोति तस्मात्तकग्ध aay ॥ काश्यपोयमपि। गुरुशक्रतिरोधाने वन्नयेच्छतिचोदितान्‌ | इत्याह भगवानवतिः श्रावणन्तु विशेषतः ॥ इति। तदेतत्‌ प्रथमो पाक्विषयम्‌ | TAMA AT AVS वा वारकेऽपि वा। तथाधिमाससमये मलमासादिषु fra: | नोपाङ्ग्याग्रथमतः क्तं क विनाग्लत्‌ | इति सङुहकारवचनात्‌। सपतिसमुश्चयेऽपि | हितोयः स्वकः । ४५१९ यज्ञोपवीतं ध(क) व्यं AAT गुरशक्रयोः | waste area बाल्ये नित्यवत्क चोदितम्‌ ॥ इति। खतिभाख्करेऽपि | चरडागोमणडलम्प्रापतौ यदा शक्रहद्श्यतो | सव्बकर््मानितर्तिः स्यान्नित्यं नेमित्तिकं विना | ख त्यम्सरेऽपि । निलये नैमित्तिके जाप्ये होमयन्नक्रियाघु च, उपाकररणि stad ग्रडवेधो न विद्यते।॥ इति, तदितीयादिविषयम्‌। तदपि भधिमासे न arafaare चद्दिकायां ज्योतिःपराशरः। SUTHT AMAT: प्रसवादोस्षवाषटक्षाः | araaay परे कार्या वन्नंयिला तु Gang इति। waawiaal atte: manta जननकाल एव विहित- त्वात्‌। परे उत्तरे away: | कालव्यायनोऽपि। उत्कषंः AAA स्ादुपाक्मादिकश्चगि | afutanfeawiat न qeat युगादिषु | यत्त॒ कष्यगृह्कव चनम्‌ | दशष्रासु नोतकषंखतुष्वपि युगादिषु | sora महाषरष्ठां Wafer हषादितः॥ इति | । तच्छन्दोगविषयम्‌ । तैषां कालहहावपि सिंाकं एव उपाकर्म waa | ७9 ste विधानपारिजाते तथाच AM | सिंहे रवौ तु पथ्यं पूष्वाहञेऽविवरे afy: । छन्दोगा मिलिताः gave खखच्छन्दसाम्‌ | WRIA तु हस्तेन उपाकम्पापराद्धिक्षम्‌ ॥ uta fafae चेत्‌ क्रियते तदा दोषमाह स एव । अथ चेहोषसंयुक्ते cafe खादुपाक्रिया। दुःखशोकामयग्रस्ता UE तसन्‌ हिजातयः ॥ इति t एतच्च मध्याहृादूह कत्तव्यम्‌ | लधाचोक्ं VATE | SUIMATIE स्यादुसगः प्रातरेव च । eft गीभिलोऽपि | सअध्यायानासुपाकरय कुया लेऽपराह्नक | Tae तु fram: स्यादिति वेदविदो विदुः । एवसुश्षप्रकारेण कालशहिं fara खखसुत्रोक्ञप्रकार्ण पा कक कायम्‌ | कैचिखिदं aad लोकिकेऽग्नौ कां fare: | तथाच भराष्ठशायनक्षारिक्रा। mucatae केचिक्नौकिकेऽग्नौ nae । भआण्यसंसकारपयन्तमुपलेपादि gaa ॥ इति । अतर इतिकत्तव्यताविशेषो भवि्योल्षरपुराश | SA खवशखान्ते Tarai दिनोदये। - ~ क जोजन कवः > ¢ 1 अविवरे ग्हादिदीषरडिते | feria: area: | uty खानं कुवीत मतिमान्‌ शुतिखयुतिविधानतः ॥ ततो दैवान्‌ पित्‌ खेद त्पयेत्परमान्पसा | उपाकर्कालि चेवोकमृषो शेव तर्पणम्‌ | कुर्वीत ब्राद्नयः यादं देवामुदिश्च शक्तितः ॥ इति । का ्णाजिनिततु | उपाकश्चशि चोक्छगे यथाक्षालं समत्य च। ऋ षीन्दर्भमयान्‌ Ba पूजयेत्तपयेत्ततः। इति + बोधायनोऽपि । गोतमाद्यादृषौग्स्बान्‌ RAT दममयान्‌ YA: | पूजयित्वा यथाशक्नि autingecy ॥ इति ॥ खतिभामल्यां wag । ` विष्टरं सपभिदंभेरशादशाक्लदे्यकम्‌ | चतुरङ्गलमग्रं ख्ादन्विभेकाङलं तथा ॥ प्रद्िणम्नमहृत्वा ऋषोनावाश्च पूजयेत्‌ | ऋषोकामश्वनं सव्वं कक्व्यश्च निवोतिना॥ रासनं पाद्यमध्येश्च सानं प्र्ारतेः एथक्‌ | वस््नोपवोतं गन्धांश पुष्पाश्याभरणानि च । WUT CT AAT सुत्वा ATTA: | तपंयिला यथान्धायं खङ्नोह्विधिना ततः | इति वावुपुरारे तु। carafe विप्रभ्यो दद्यादृयन्नोपवोतकम्‌ | सायुधान्‌ जायते तन Bre मानवी भुवि॥ इति) ४१६ विधानपारिजाते वैदोपाकरणविषये विशेषमाह ara: | द्भासनो CART ATG वगप्युदुखः । उपक्रमेत वेदान्‌ ar Act वा वेदमेव वा॥ प्रणवं प्राक्‌ VAT व्याद्तोः प्रणवं ततः । पच्छोऽदशंच शिरसा साविन्रोमनुवाख च | उपक्रमेन्तो AAAS च ब्राह्मणं Aa | तथोपनिषदं कल्यं रहस्यान्यपि afaa: + aula प्रणवद्योक्षा भूमिं wer जलं WAT | नमस्छत्य ततो देवादृषींेव गुरुनपि । इति भच ब्रह्मचारिविषसे fata om: कालाद | मौश्ोयन्नोपवोते च नवं दण्डश्च धारयेत्‌ | कटिसुषरश्ेव at नवं awa a इति) aaa fa | दण्डाजिनोपवोतानि agai कटिसूत्रकम्‌ t VAITATURAT ततः STM AAA | quufa विष्धज्याध पुनः पुनरिति क्रमात्‌ एतदुपाकश रहस्स्याव्यकमित्याह व्यासः | वेदव्रतानि aaa विप्रो यदयुदत्तदा | भधोयोत खहखोऽपि नियमादद्मचारिवत्‌। इति । गोभिलोऽपि | उपाकर््मोक्षलंनञ्च वनश्यानामपोष्यते | धारणाष्यवयनाङ्कलादृष्छहिशं ब्रह्मचारिणाम्‌ y इति | हितोयः स्तवकः | ५१ॐ श्य फलमाह कात्यायनः | प्रत्यब्दं wearer dara विधिवदिजः । त्रियते छन्दसां तेन पुनराप्यायनं भवेत्‌ ॥ अयातयामेन्डन्दोभियल. मी क्रियते fea: | करोडमानेरपि सदा anal हहिकारणम्‌ ॥ SMMAY वेदानामुपाकरणकनय aT | waar वैदजाप्येन फलं नाप्नोति ara: इति । अध SABAH: | त्र याश्रवषछाः | पौषमासख्य रोहि्यामष्टकायामधापि वा | जलान्ते छन्दसां कुर्यादु सगं विधिवद; ।॥ STU: | पह पञ्मान्‌ मासानधौत्य प्रह॑मुखजतोति । यहा एतदुखल्लनमुपाकगौदिने कायम्‌ | तथाच खादिर्टद्मम्‌ | ga तुखल्ननहासुपाकरकदिनेऽधवा | afay पते भारथोपाकर््मोखलनेनरेः पूव्वसुकज्नं लला तदनन्तरसुपाकम कामिति विवेकः। बति ओरौ विधानपारिजाते उपाकर्मोस्तल्लनविधानम्‌ | yee _ विधानपारिजात अथेदानोमध्ययनविधानम्‌ । तत्र UTAH: | वैद एव दिलातोनां निः ्रेयसकरः परः | य॑ यं क्रतुमधोयोत तख तस्याद्रुयात्‌ फलम्‌ ॥ खातिसखमुश्चयेऽपि । वैदो यख श्ररोरखो न स. पापेन लिप्यते | वेदाकासतु fara: wat किम्मयोजनम्‌। वेदा्राशि यावन्ति पठितानि हिजातिभिः। तावन्ति हरिनामानि कौक्तितानि न संशयः ॥ ` यस्य वेदश्च वेदो च विच्छिदेते जिपूरुप्रम्‌ | सव द्राद्मणो शेयः सम्बधदवदिष्कतः ॥ नित्यं नेमित्तिकं काम्यं aera वैदिकम्‌ । अनधोतस्य विप्रस्य aoa भवति निष्फलम्‌ ॥ wade fer ag शास्नाणि च बहन्धपि | शृणोति ब्राह्मणो नागे नरकाणि प्रपद्यते | ATT शरोरनाभे सतोत्यथे; । नाधोतवैदो यो विप्र भाषारेषु प्रवते । भावारफलमाप्रोति TAT RATT सः ॥ अनधोतसख् विप्र पुच्रोऽप्यध्ययनान्ितः | wage: स विश्रेयो न वेदफशमनुते ॥ स्कान्दे | हितोवः सवक्षः | ५१९ UAATATS वेदानामाचारण्य च शङ्नात्‌। भालस्यादवरदोषाच बलुविंप्र जिघांसति + . AAW NT वेदोऽवश्यमध्येतव्यः । AAT । अत्राद्मशादध्ययनमापक्ताले विधौयते | भतुव्रज्यादिशयुषा यावदध्ययनं शुरोः॥ इति। वेदस्वरूपमाड af: | | पारम्परथ्यागतो येषां वेदः सपरितंहशः | ATS कौ Hata तच्छाखाध्ययनं तथा । यः खशाखां परिल्यण्य परां समधिगच्छति । घ शुद्रवहद्िष्काथः waaay साधुभिः ॥ न जातु परशाणोक्ं बुधः BH समाचरेत्‌ । चरन्‌ परशाखोक्षं शाखारण्डः स उश्यते | -अधोत्य शाखामामोयां परथाखां ततः पठत्‌ | तच्छाखोयेसु संस्कारैः Gert eT मवेत्‌ । ¦ तच्छाखाध्ययनं Fara तैन पतितो भवेत्‌ ॥ fare अत्र शाखाग्रहणं धन्मशास्रादेरुपशच्चकम्‌ | MATS. AIT; | धर्मशास््रन्तु विक्रेयं शब्दथास्रन्तयैव च | पराणानोतिहाषाद्यं तथाद्यनानि यानि च। महामनाश्च चरितं श्रोतव्यं नित्यमेव fen ofa "गरी ` ज पारक्षामधिगच्छति इति क-ख-पलकयोः ms: | ५२१ विधानपारिजात wary शुभदिने काथः। तथाच ज्योतिःशास्म्‌। विद्यारम्भः प्रशस्तो भवति मधुरिपो mate सुधांशो शसते algal च जिदशपतिगुरावुहते चापि शुक्रे | प्रापे figural दथशतकिरणे चापि दत्यारिपूज्ये खाध्यायो भानुशुक्रजरिदशगुरुदिमे लम्नसंखे च जोव | तधा | । षष्ठीं प्रतिपदद्धैव वज्नयित्वा तथाष्टमोम्‌ । font पञ्चदशोश्चेव सौरभौमदटिने तथा ॥ विद्यारम्भः प्रशस्त इति पूवव णान्वयः | रत्रमालायामपि। विद्यारम्भः सुरगुरुसितसष्वभोष्टा्थदायो कत्तखायुचिरमपि ATA AMAA | नोहारांशौ भवति जडता पञ्चता भूमिपुचे दायासूनावपि च मुनयः कौर्तयन््ेवमाद्याः। पध नत्तत्राणि। मृगादिपश्चखपि ay मूले हस्तादि च चितयेऽखिनोपु | Farad च aay च तददू- विथासमारण्रमुशन्ति fast | अतः परं किनि earn स डि ब्रह्मान्नलिः चूतः” feata: स्तवकः | अध अध्यदनप्रजार। तत्र यान्रवस्काः। गुङचेवाप्युपासोत साध्यायां समाहितः। भनु | THAT TAWA यषाशास्रमुदश्ुखः। ब्रह्माश्ञलिक्षतोऽधाप्यो लषुवाषा जित्यः ॥ व्रह्मारमेऽवसाने च पादो ATW) गुरोः सदा | व्यत्यम्तपाणिना कायमुपसङ्हणं गुरोः # सव्येन सव्यः Beat fata च दच्िणः। ब्राह्मणः प्रणवं कुभादादावन्ते च सञ्बेदा ॥ arated va utara विभीर्यति । प्रा्नलिः पश्यपासोत" पविभरेदेव पावितः ॥ प्राणायामखिभिः पूतस्तत भ्रौ कस्ुमहति । अध्येष्यमाण गुरुनित्यकालमतन्दितः ॥ wate at दति ब्रूयादिरामोऽख्िति चारमेत्‌ | नोदितो गुरणा नित्यम प्रणोदित एव वा । कु धादध्ययने योगमाचायंस्य हितेषु च। हितौये तु तथा भागी वेदाभ्यासो falar + वैदसलोकरणं ya विचारोऽभ्यसनं जपः । ——— । ART पयुपामे।न इति MARTE TTS: | 66 ४५२६१ इति wea सनृमहतायां gaa | ५२९ विधानपारिजामै तहानश्ेव जिष्येभ्यो वेदाम्धासो fe wear नित्यमुदतधारिः स्यात्लाध्यायायं समाहितः! भ्राखखताभिति चोक्तः सन्रासोताभिमुखं गुरोः ॥ षो नात्रवस्रयेशः# स्यात्छन्बदा गुडसब्रिधीौ | उन्तिष्ठेप्रथमं are चरमश्चव संविशेत्‌ । प्राशिनोयशिच्छयाम्‌ । हस्तेन बैदं योऽधीते खरवा संयुतम्‌ | ऋग्यलुःसामभिः यूतो ब्रह्मलोके महोयते ॥ हस्तषोनन्तु योऽधौते स्वरवणं विवलितम्‌ | ऋगयजुःसामभिदेग्धो वियोनि सधि गच्छति ॥ पराशरस्वाह | वेदः सार्धोऽध्येतब्य इति MAT: सब्बेटेवार्थ वेदानां कग्मसिदये | पाठमा्रमधोतो च पङ गौरिव सोदति। व्यासोऽपि | वेदस्याध्ययनं सव्वं wanna चेव हि, भजानतोऽधें ATVI तुषाणां Hwa यथा | यमः | acai एथिवौं aati सन्बरत्रोपोभिताम्‌ | दवयाच्छाखश्च शिध्यभ्थस्तच ay इयं समम्‌ | a A ate one — # Chreqetaed qertegqr बोध्यम्‌ | † वियोनिं ofeaifey, सृतः qe} भवतौल्यचैः | हितोयः स्तवकः । ४५२ मनुः । गुरोरनुमतिं कला वेदाष्ययनमारमेत्‌। अध्यापयेत्षतः fray न्धाययुक्षान्‌ Tuareg | वान्नवत्काः । कतन्नाद्रोहिभेधावि-एचिकल्यानसयकाः | TIT घतः साषुशक्ाप्तन्नानविन्तदाः॥ भनध्याप्यानाह मनुः | | walt ay a स्यातां saat वापि afer + न तत्र विद्या दातव्या ons वोजभमिवोषरे॥ विद्येव समं कामं मन्तव्यं ब्रह्मवादिना | ्प्यपि fe कष्टायां न लंनामोरिशै वपेत्‌ जिद्या ब्राह्मणमेत्याह रेवधिसेऽखि र्मम्‌ RIAA Ai मा दास्तथा Bi वोयंवत्तमा ॥. यमेव तु शुचिं विद्यात्रियतं ब्रह्मचारिणम्‌ । तस्मे मां ब्रूहि विप्राय निधिपायाप्रमादिने॥. न निन्दाताडने कुग्याप्पुचं गिथश्च ताडयेत्‌ | अधोभागे शरोरस्य ATA म TAG |. पतोऽन्यथा. तु प्रहरन्‌ न्धाययुक्ञो भवेव्ररः। धाययुक्लो SBI: | सव्बध्यमयं AW प्रदानेभ्योऽधिकंम aA | 8 क अ ee = -=~-- [अ १ षि 1 । षा. 1 RE MNP १५ abil ten. eae i ङक # owe विद्या नं amen Safari लनुनेडितायां ors: | > प्रदामेऽम्यधिकमिति गप os: 1 तमेव qaeaa:, | ५२४ विधानपारिजाते ` तष्दस्षमवाप्रोति ब्रह्मलोकमविष्चुतम्‌ ॥ इति । TACT | ठदगयने शक्रपचे शमीऽहनि खाध्यायं प्रारगैत्पूववाह गणेशं खरखतीं गुरुश्च सम्मृज्य ब्रह्मचारो विप्रसुवा सिनो LUG भ्राथिषो BHA ब्रह्मयज्नवदभान्‌ धारयमाणः प्रणवब्यादतिसहितां साविनीसुक्घा vaya साध्याय प्रारभ्य fafeedia ्रणवेन विरामोऽख्तिदयक्ना मू SE गुरं sera प्रणमेत्‌ । ततोऽपरेदयगशेशं Tee मत्वा प्रणदेन प्रारग्रसमापिं कुय्ोदिति। TA WIAA: | WATTAATAla AACA WA: | म्‌ त्वेव चतुरो वैदानन्यायैन कदाचन | इति लघुव्यासः # कूगपुराणेऽपि | एवं दण्डादिभिर्यक्ञः योचाचारसमनितः । प्ाहतीऽध्ययनं कुारोचमारो गुरोमुखम्‌ ॥ नासोनो न च BUI न तिष्ठन्‌ न पराक्चुखः । शुरोखु चश्ुविषये न यथेष्टासनो भवेत्‌ ॥ Mees नाम परोक्षमपि केवलम्‌ | न चेवास्यानुकुर्व्वोत गतिभाषण्चेष्टितम्‌ | गुरोये परौवादो निन्दा वापि waa | कर्णो ay पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ हितोयः सवक: | ५२५ तधा | लंभ्वितं हसितश्चंव egw प्रहरणं तधा । वज्लयेखत्रिधौ नित्यमवस्फोटनभेव च ॥ कामं लोभं भयं निद्रां गोतवबादि बनत्तनम्‌ | दतं जनपरोवादं स्नोप्रेलालश्मनं तथा | परोपघातं age प्रयतेन विवन्येत्‌ ॥ उदङ दणड काष्ठं गोगलमत्तिकाङुशान्‌ । प्राहरेद्यावदर्थानि सेत ्ाहरहषरेत्‌ | एतश्च लवणं सब्बे वर्ण्ये प्यषितञ्च यत्‌ | नाद्व वोचत नाचरेह न्धा वनम्‌ | एकान्तमश्चिख्रोभिः शृद्रादयेरपि माषणम्‌ | नाचरेदिति Gaur: | भाष्वलायनः। दक्षान्तजजानुरासोत भूमावभिमुखो गुरोः i कम्पयेव्र शिरः किञ्चित्र क्रुध्येत न मल्षरो ॥ गुरुणापि सष्टासोत न शिलाफलक्ेषु च | सष्सेव समुततिष्ठेद्गुरोरागमने दिजः ॥ | TUT | Sea मध्यरात्रे च विरमूते च विसजिते | उच्छिष्टे श्राइभुक्तो च मनसाणि न चिन्तयेत्‌ ॥ खाध्यायमिति Te: | . खतिसारे | ४२९ विधानपारिजाते सव्बकुल्सितगन्पेवु परिषैषे सभासु च। अभ्यङ्ग BARTS च महाखेदेऽतिकम्मने॥ गोषिप्ररोधते सव्वश्राहेषु श्रादपंकिषु | उमशाने AVATAR चग्डालादिप्रदशंने। रोटने MHA देशे AIA महालये | महोत्मातेषु च तथा खाध्यायं ककयेद्बुधः ॥ नारदः | युतं FARTS TT नाटकासकिरेव च | सियसतन्द्रा च निद्रा च विद्याविन्नकराणि षट्‌॥ पुस्तकाप्रल्ययाधोतं arta गुरसत्रिधौ | न शोभते सभामध्ये जारगभं इव feat: ॥ Aq | नाविशष्टमधोयोत न शूदरजनसत्रिधो । न निशान्ते परिश्रान्तो ब्रह्माधोत्य पुनः खपेत्‌ ॥ तधा | शूद्राश्ररसपुषटस्य हयधोयानस्य नित्यशः | जपतो शुह्ृतो वापि गतिर्ह् न विद्यते ।॥ far ay मन्दमत्यादिदोषादध्ययनेऽसमघस्य प्रायथित्तमुक्तर्गवि- धाने | वामिद्धियविमूढालु ये विद्यां न विजानते। sftearatararatet यो न वैति कथञ्चन | विद्या वाधिगता यस्य प्रणश्येत पुनःपुनः । SMW: स्तवकः | ४५२७ ससर्परोदररिति लपन्‌ विद्यां सम्प्रतिपद्यते ॥ एव द्रो Klay शतवारं fea दिने। अ्रान्तिबुहिनं शासेषु याधातध्यश्च हश्यते । याते काङु्ल्लपेग्न्छं शतवारं दिने fea | विपरोतं ब शास्वेषु यथाथ दृश्यते सदा | सुतः सोमोऽ ata शतवारं दिने दिने। WAM A शासेषु यथार्थं हश्यते सदा ॥ कया नचित्रमन्वच्चव श्रतवारं दिन fea | व्यासोक्नसु YUU Tavs दृश्यते सदा । अहेडमानो aay दिनम्परति जपेच्छतम्‌ | शास्त्रेषु संशयो नास्ति fara: सन्बथा भषेत्‌ | waa Taal ert: पाञ्चजन्यम्‌ क्रिषु | सा प्रचा MTA MIM यां म पललिजमद प्रयो ददुः ॥ (8. ५१्‌. LOH) । एष दो पभो विश्रष्प vey ठग समकारि ala: | एत पिव गविः स्यत यस्य रे प्रदिवि यक्त भद्रम्‌ ॥ (ईम. ४११. शक्‌) | यात are सूक्तताया वरिष यया शत्‌ पिषसि मध्व afeaq | तया प्ष्ि प्रते MATTE ते त वजो वत्ततामिन्दर TAT (Ga. ४११. रक्‌ |) मुतः सीमं। अमुतादिन्दर बद्य।गयं गयांशिकिमषं रणाय | एतं तितिव उपयाहि asi तेन विग्रा्तविषौ रपव्व ॥ (qa. ४११. ऽऋक्‌ |) कया नचिर भुव दृतौ Aaa: मत्वा कया WABI sat (उशन. १८म. BH: |) अरडमान saute as तुभं पवने इन्दवः ATT: | गाव। न वचरिनखमोक) weet गहि प्रथमे यञ्वियानाम्‌ ॥ ({म. ४११. term) १२४ विधानपारिजातै प्रसते Vata शतवारं दिने fe | avery विखासो wfamrat न चान्या a एमेनं प्रजपेग्मन्तं शतवारं दिने fer | wad नान्यधादुदिर्यथाधे पश्यति दिजः ॥ ॐयाविधानमन्तञ्च जपद्रश्रदिनम््रति | वाम्देवो areal तस्य जिष्ठाये वत्ते सदा ॥ कयामन्वेण agafear ateega fear; मं fanyateatva प्रतिवर्षन्तु फान्गुने ॥ भवाभिगोःः ata शतवारं दिने fea | अविद्या न witaa विद्यया सह तिष्ठति a पहं ममुःजपेकमन्तं शतधा यो दिनम्प्रति | जिकालन्नानसिदिश्च amar लभते fern इति। इति मन्दमतिप्रायचित्तम्‌। गुरशश्रषा WAAR इत्याह देवलः । ir a oe —_ --- a >= „= ~ =-= ~ ~न. [71 [मि ह 11 मोरी क 1 1, 1 ए 1 = = ~ [ , ष I 1 | # wae पिपीषते विश्रानि विदृषि az | अरंगमाय HHT चपख्हष्वमे नरे॥ ((म. UR. VHA |) 1 gaa may सोमभिः सोमपातमम्‌। अमउनिरजोपिगमिनरमुतेभिरिन्द्भि; ॥ (ईम. ४२्‌. रक्‌) t भद।मित्र, न भव्य एतासुतिशभूतद्यव एद ग्रा ड सप्रथाः | अथा ते विश वदषा विदध्य कमो awe राध्यं इविष्रता ॥ (१म. १४५९१. LRA) § अहं ania पय्यषाह कल्तोवःध्‌ wfacia fan: | अहं क्समा कनेय He कविगता Grae AN (Ue. REA. CHAI) feria: waar: | ५२९ यधा खननतो भूमेनेरो निधिरुपाशुते#। एवं गुरखगतां विद्यां शचुषुरधिमच्छति । यथाब्रं विषरसंयुक्ं विषं वाव्रेन संयुतम्‌ । नाहं स्वादश्सषोव्रह्माधोतं न संगयः ॥ नारदः । गुरुशग्रषया विद्या पुष्कलेन धनेन वा) अधवा विद्यया बिद्या चतुर्धां नोपलभ्यते। दएति। तधा | । गुरुं apa शत्य विप्रं निज्ित्य वादतः । अरण्ये निल्जंन 82 भवति awa: । तस्य प्रायित्तसाष ayaa: | वादेन ब्राह्मणं जिता wrafanfafaqar | त्रिरात्रोपोषितः ater प्रख्पित् चमापयेत्‌। शति पन्येऽपि भरध्ययनघन््मोः पाणिनोयथिक्तादितोऽवगन्तग्याः विसर. Waray प्रदशिताः। भथ अध्यापकाः | तत्र Ta: | सततं प्रातङयाय दन्तधावनपूव्वकम्‌ | सख्रातला yar खशचिष्येभ्यः कुर्व्यादध्यापनं नरः ॥ णी + गि + — ~~~ ^) छवकाककोकण्या | # यथा नन्‌ निर्य नरं दाव्यधिगच्छति। इति निदयसिन्धौ पाठः | 67 ४१० विधानेषारिजाते शिष्यशिन्ताविधिमाहश्‌ गोतमः । अगतो र्वेशुदताभ्यां तनुम्थां fawafete | मनुः | WAG Wits नोत्तमाङ्गे wr) WASUAT तु प्रहरन्‌ प्राप्तः खवाश्ौरकिख्विषम्‌ | चमः | योऽर्थी सन्‌ हिजोऽध्याप्यात्पठे्ैवाविधानतः४ । ` अनध्याये च तम्राइनंदविङ्गावकं बुधाः । हारोतः | भत काध्यापन क्रत्वा WAAAY तथा | भ्रतुयोगप्रधानेन aq aie पिषबेदिति। यावकमिति शेषः, दति भध्यापकधर्श्राः। पथ TAA Tae | Aq STAT: | saa faya चेव शयने बोधन इरः | wamaagata मन्वादिषु युगादिषु | पयनं दत्तिणमु सरश | विपुयो gaat; शयनौ बोधनी FURS | ~~ = ope: # 1 वौरभ्यत्वान्‌ पाग्येदषिधामतः इति पाठो ge | हितोयः सवकषः | मगदादयो माद्छयेऽभिदहिताः। पष्गुकश्लनवमो कालिको erent सिता | SAA चे्रमासखय तथा भाद्रपदस्य च । फारगुनख्य त्वमावास्या पोषस्यकादशो सिता, प्राषादृख्य।पि दशमो माघमासस्य सप्तमो | खावणस्याष्टमो FUT भाषाद्स्यापि पूणिमा। mifaat फारगुनो Val cast पञ्चदशो तधा! मन्वन्तरादयशेता दत्तस्यातच्तयकारिकाः ॥ बुगादयो विष्णुपरणेऽभिर्हिताः। यथा। वैशाखमासस्य सिता ढतोया मवम्यसो Rifanyary t नभस्यमासस्य च HUIT- व्रयोदभौ पश्चदगो च ar Il QITIAT: | are भेतैष्वनध्यायः गिष्यतिग्गुदबन्धुषु । उपाकर्मणि VAT खशाखाव्रो विये सते ॥ पञ्चदश्यां AAS AAA TAA | कऋतुसभ्धिषु yar at arias प्रतिष्ह् च ॥ ure miqaa एकोहिष्टातिरिक्ं ata) Taiz वाहनि Raa: । तधा | ४१२ विधानपारिजातै waaraferafratas भूकम्पोल्कानिपातने। समाप्य बैदं युनिशमारख्कमधोत्य च ॥ पशमण्डकनकुल्वाहि माल्लारमूषकः । RASA AUT शक्रपाते तथोच्छ्रये | भथ तातकालिका भनध्यायाः | शक्रोषुगहभोलुकसामवाणार्तनिःग्बमे । भरगेष्यशवशद्रान्यश्मणानपतितान्िकग ॥ देेऽशएचावामनि च विदुर्स्तनितसंगरे | भुक्ताद्रपाणिरम्ोऽम्तरहंरातेऽतिमारते | uignad दिग्दाहे सन्ध्यानोहारभोतिषु । धावतः पूतिगन्धे च शिष्टे च रद्मागते ॥ खरोष्रयानदस्य्बनोहक्षगि रि रोणे | सप्रिंशदनध्यायानेतांस्ताकालिकान्‌ विदुः | - वाणो वंशः। भ्रमेध्याः सूतिकादयः। स्तनितं aera । भव प्रत्यहं सब्यायां विशेष om: स्मतिसारे | उदयेऽम्तमये चापि सुहृत्तत्रयगामि यत्‌ ee 1 - सि ति 1, 1 क 1 1 oe oe Se क ति | © wales बलवान्‌ मारतो मर्ताहतः। पतव्यधः स freien जायते वायुमश्षवः ॥ इतयक्ञलचरं । १ शक्र SRA: तद्य पते say च। ‡ ashes गजद्रदिविद्यतां यौगपद्यं भ्राकालिकः agiq त.त्कालिक इति नारा. यणः, Was त्‌ इारौतः, मयं सब्यास्तनिते रात्रिः प्रातः मम्यामनिते अहोरात्रं रारो विद्यति अपररानवधिः “विद्यति मन्तं Maer” एति गौतमोक्रः एति निष्यसिन्धः। हितोयः सवक; | ५१९ तदिन तदहोराव्रमनध्यायं विदुर्बधाः | केचिदाहुः क्रविषा वावत्तहिननाहिकाः। तावदेव aan म afaa दिनान्तरे fa | ्रदह्माक्डपुराे | way यामद्यादव्बोगयदि पश्येच्चयोदगोम्‌ t प्रदोषः सतु विज्ञय: सन्बस्वाध्यायवजितः॥ षष्टो च हादभो चैव अर्राज्ोननाडिका। wala न लधोयोत ठतोया नवनाड्का। भन्यत्रापि। चतुर्थीं प्रथमे यामे साहयामे च सप्तमो | ्रयोद्‌शवरैरात्रे चेग्रदाषो जायते भ्रुवम्‌ ॥ इारोतोऽपि। nfaueg बतुरदश्यामष्टम्यां पव्वणोहयोः | श्लोऽनध्यायोऽ्र Naat alata कदाचन | तधा । अष्टमो दन्यपाध्यायं शिष्यं हन्ति agent | श्रमावास्योभयं हन्ति प्रतिपदूबुहिनागिनो ॥ मटका तु समास्याता सप्तम्यादिदिनत्रयम्‌। मागो तधा GT माघमासे तथेव च। तिनल्लोऽषटकाः समाख्याताः क्ष्णपतेषु सूरिभिः | Niet न awaits व्रतश्वन्धं विव्येत्‌ | तातकालिकानध्यायनिमित्तानां समवाये विग्रषमाह गोतमः | ४५३४ विधानपारिजातै वषविदुरस्तनयिव्सत्रिपाते ब्राहमिति । खत्यन्तरेऽपि | faqafsaaeiat सत्रिपातो यदा waz । ATA तु तक्ालमकाकले तु बिरात्रकम्‌॥ शइति। WA अननवच्यावापददः। aa मनु. | वेदोपाकरणे चैव खाध्याये चेव नेत्यक्े | ATAU MATA होममन्तजपेषु च ॥ aia sf | नैत्यके नास्यनध्यायः सथ्योपासन एव च | Saray कमन्ते हाममन्त्ेषु चेव fe | भनध्यायलु aE नेतिषाक्षपुराणयोः | न ध्मगास्तेष्वन्येषु पव्वखेतान्‌ विव जयेत्‌ ॥ एष WH: समासेन कोत्तितो ब्रह्मचारिणाम्‌ । ब्रह्मशाभिहितः पूष्वसृषोणां मावितामनाम्‌ ॥ भपधोयोत सदा नित्यं ब्रह्मविद्यां समाहितः सावित्रीं शतरश्द्रोयं वेदान्तं विशेषतः । अभ्यसेव्सततं get भस्मल्लानपरायणः।॥ षति दति ओओोविधानपारिजाते प्रयोगपारिजातोज्ञं ब्ह्मचारिप्रकरणं समाप्तम्‌ | feat: स्तवकः | ५३१५ पध ग्रहयश्नखरुपमभिधोयते। स च नित्यनेमित्तिककाम्यमेटेन चिधा। तज अयनविदुवो- परागादिषु नित्यः, ग्भाधानादिसंख्वारकगमसु नेमि्िकः, विपदपगमसम्पमदाहदिकामेषु are: | तत्र नित्यनमिच्िकयोः प्रतिपदोक्ञवस्वभावे अनुकण्यानि प्राह्याणि। काम्ये तु प्रतिनिष्यभावात्‌ प्रतिपद्‌ाक्ञा^ व वस्तूनि, तथाच गोनकः। | ग्रगशान्तिं प्रवच्छामि maaisy हिजकनाम्‌ | पर्येऽहनि शमे वार कया च fasng ॥ अयन विषुषै चव सोममूर्योपरागयोः। ग्रहाणासुग्रचे्टानामेनां गान्ति समाचरेत्‌ | नित्योऽयं ग्रयन्नः स्याव्रमि्तिक इतः परम्‌ । गभाधानादिसंस्कारक्स्तपि fanaa: काशारम्भेषु Bay नववेश्मप्रवेणन | अव्र काश्ारन्पेषु carer सव्व निमितसमरमो War | पाराम्यज्ञानसमये Marit TAA | afaat च यः कुषणटृषपूतां fawraa: | सोऽभोष्टं फलमाप्नोति निविप्रेन न संग्यः॥ eta AUT | eae विपदः fat cam सम्पदोऽखिनाः। तापादयो विनश्रन्ति coat: कायाः neferer: a इति। ५१६ विधानपारिजाते अथ दृषटनिष्टप्रा्िपरिहारोपायभूतग्रहयन्रविधानम्‌। रेमाद्रो कान्द | गाग्यं सुखासनासोनं कौशिकः परिष्च्छति। निखिनां ग्रहशान्ति मे भगवन्‌ वक्लुमहसि ॥ गाग्यं Bars | ठेवदानवगन्धव्वा ARTA RAT: | पोद्यन्ते गरहपौडाभिः किं एनभवि मानवाः | WAIT सोटासो नरमांसे नियोजितः राणा पौड़तो राजा नलो आ्रान्तो महोतल्े ॥ अङ्गारकविरोधेन रामो रषटहिवासितः। weaa uniga हिरण्यकशिपुषतः॥ रविणा सप्तमस्येन रावणो विनिपातितः। गुरुणा AMAIA मतो राजा सुयोधनः ॥ पाण्डवा बुधपोडायां विकश्मणि नियोजिताः | षह नागनसा ge हिरण्याक्षो निपातितः ॥ एते चान्ये च बहवो ग्रहदाषेश पोताः | to atara: कान्तिकामो at ava समाचरेत्‌ । हच्यायुःपु्टिकामो वा तथेवाभिचरन्‌ wa: + ग्रडयन्नास्िधा wan पुराणगुतिकोविरैः | प्रथमोऽयुतहोमोऽयं SURAT: परः a हितोयः स्तवकः | ५१३ ढनतोयः कोरिश्ोमस्‌ मनब्बकामफलप्रदः | ष्डदस्योत्तरपूव्वण मण्डपं कारयेद्बुधः | सद्रायतनभूमो वा चतुरसरमुदकष्नवम्‌। दगहइस्तमयाष्टो वा इस्तान्‌ कुर्याद्विधानतः | लख्य हाराणि चत्वारि कन्तव्यानि विचश्षषेः। इति। स्कान्दे । नवग्रहमसे कुण्डं STATI समं भवेत्‌ । चतुरसरमधाहस्तं यानिवक्तं समेखलम्‌ | WIE Aaa Haat तदु च्छरिता ॥ AT । वितम्तिमाबयोनिः सात्‌ षट्मपताङ्कनिषिम्तता | गजोष्ठसटशो तददायता हिद्रसंयुता a मेखलोपरि aay श्रष्तगरटलसन्रिभा। साच पर्चिमतो sat atfaarfefa कचन । मानहोनाधिकं कुण्डमनकभयटं भवेत्‌ | तस्माचोत्तरपूर्ववेण सख र्हिनं हइम्तमा्रकम्‌ । विवप्रं aqtay वितस्यच्क्रायमश्मितम्‌॥ ufos बेदिः, ant मेखलाः | AEM AT दिरङ्ृलोच्छिती वप्रः प्रचमः समुदाद्रतः। वा(दय)क्लोच्करा यसंयुक्णं वप्र्टयमथोपरि | हगङ्सस्तत्र विस्तारः aaat कथितो वुधः। HR ५३८ विधानपारिजतिं स्कान्द | नवग्रहमखे कुब्ाटटलिजञ्तुरः शुभान्‌ । अथवा चेकमभ्यच्यं विधिना ब्रह्मणा az I जन्मभूर्गोत्रमम्निशच वशः श्यानं मुखानि च। याऽन्नाला gaa गान्ति ग्रहास्तेनावमानिताः ॥ उत्पन्रोऽकः कलिङ्गेषु यसुनायाश्च चन्द्रमाः | अद्धारकस्त्ववन्त्यान्तु मगधास्ये frags: ॥ सन्धवेषु गुरुजातः शुक्रो भोजकटे तधा | प्रनेथरम्त्‌ ATS रादुवंराटिकापुरे। भरन्तवेद्यां तथा कतुरिलयेता ग्रडइभूमयः॥ यस्ययस्य च ART AH वच्याम्यतः परम्‌ | पादित्यः काश्यपो गोत्र भ्रात्रेयञ्चन्द्रमा भवेत्‌ It भारहाजो भवेद्ोमम्तथधात्रयथ सोमजः | शक्रपृज्योऽङ्रिरोगोवः शक्रो वै भागवम्तया। vfs: काश्यप एवाध राहुः पेठोनसिम्तथा। क तवो जेभिनोयाश्च ग्रहासिनिस्तदनम्तरम्‌ ॥ wifes कपिनो नाम fara: सोम saa | धूम(भूतोकैतुम्तधा NA जाठरोऽग्निबुषे स्मतः ॥ गुरौ चेव fast नाम शुक्र भवति हार(ट)कः। गनेखगे महातेजा गाडुरेत्वोडताशनः | अथ UAT: | भास्कराङ्गारकौ THY शक्तो शुक्रनिशाकरो। हितोयः स्तवकः | ५३९ सोमपुश्चो Teas तावुभौ पोतकौ खनो । ay प्रनेषरं faaifaat Tye कतवः । भथ ग्रहख्यानानि। मध्येतु भास्करं विद्याच्छसिमं qaefae | ziaq लोहितं विद्याट्‌बुधंपूर्व्वाकलरणतु। उत्तरे तु गुरु विद्यात्पूव्बता भागेवं न्यसेत्‌ । प्चिमेन गनिं विद्याद्राहं efarafad | पञ्षिमोात्तरतः कतुः WIA वे शुक्रतणडलेः । पथ AWAIT: | ताख्रकात्सखटिकादरकचम्दनात्म्रणकादुभौ । रजतादयसः सोसात्वांस्याकाया ग्रहाः क्रमात्‌ | सवरव पटे लेख्या गन्पमण्डलकेषु वा ॥ स्कान्दे | एक्रारको MTA न्नेयो गुरसौम्यादुदश्रखो | rage: शनिः सोमः शषा दधिणतोमुखाः ॥ प्राञ्नखावृहट्टौ, उदश्वखौ वामदृष्टो, ways: wiefe:, दलजिणतोम्‌खा दत्तिष्ट्टय इति व्याख्येयम्‌, प्रादिव्याभिर्मुवा इत्यु कत्वात्‌ | वरणरुपगुर्यकयान्‌ व्याद्रल्वावाहयेत्‌ तान्‌ | ATR | quite विप्रकथिते wear ब्राह्मणवाचनम्‌ | aerate विधायाथ हणुयादलिजस्तथा | ४8० विधानपारिजातं नवग्रहमवे विप्राच्चल्लारो बैदवादिनः। waa ऋलिजौ शान्तो Urea श्रुतिकोविदौ ॥ कार्यावयुतह्ोमे तु न प्रयुज्येत विस्र | देवानां खापनं Haase तु विधानतः ॥ अननिप्रणयनङ्कत्वा वेदयामावाहयेलुरान्‌ | देवानां aa daar विं्तिद्ीदशाधिका । ्रादित्याभिभुखाः we साधिप्रत्यधिरेवताः। खापनोया मुनिखेष्ठ नान्तरेण पराशुखाः | नान्तरेण afyatinn: afafeat इति व्याख्येयम्‌, मध्ये WIAA AAT | ufa gia दिनेशाय सोमायाणु ap cere | स्योना एथिविु मोमाय इदं faystura च। * भ्रं ga amare होतारं विगरषैदसम्‌। भरस्य यश्नख सूक्रतुम्‌ ॥ (१म. १२य्‌. UR!) † SHR सोमी भव्रवौदनर्विश्रानि मेषजा। यप्र च famiqaqiag विग्रमेषनोः॥ (ea. २१्‌. २०कक।) † स्योना ए्थिवि मो भवानृररा निवेशनो | यच्छा नः शबर सप्रथाः अप नः Meee ॥ (१५१. र१म. यजुः |) $ पटं fauitann ay निद्प पदं समूदृमस cin?) | (MW. १५. यजुः ।) हितोयः स्तवकः | ५४१ दनद farts सुरेष्याय शक्रव्यातिः" सिताय a | प्रजापतऽधधु Rua भायङ्कोरितिः रावे a केतवे aw जन्नमंष स्वः aaa: प्रतिष्ठिताः। ईश्वरं भास्करे विद्य।दुमां विद्यात्रिशाकर॥ MARIA विद्यादृबुध नारायणं fag: | | गुरो वेदनिधिं विद्याच्छकरे शत विधौयते y बेदनिधित्रद्मा | | Wat यमं वियाद्राहाः कालस्तचव च। faaqaisfag: कतार ageaar: | विष्णुधर्मात्तर | भरतः परं प्रवद्यामियौ sal aT Ty: aA: | भन्निरकः सृतः सामो वरणः परिकोत्तितः। =-= = ~~ = — = # ब्र विभा भ्रवोठधन्‌समुटन्यचम fat: | Thaw रथोनां वाज्ञानां auf पतिम्‌ ॥ (एम. १११. CHD) † Vata चिचरन्यातश्र स्यन्यातश्च खधात१५।५ | WAY BAMA: Wo (१७अ. Com. G7: 1) ¡ mega न acer विरा Hai OTT AL aya । UTA RATA VY वव स्याम पतया TATA I (LOM. १९१. LowWH |) § magi: एरिरकमौदसदन्‌ मातव ge | force naan (89. (म. a7: I) व ब्रश amie प्रथम पुरकदहिसोमतः geal दन जवः। स gun उपमः ग्य वहाः सतश्च यानिममतश िवः॥ (\१अ. श्म. गरतः) HBR विधानपारिजाते श्रहमारकः कुमारश्च बुधश्च भगवान्‌ FT: | हस्तिः qa: शक्रः Wat देवो च पाव्वेतो | प्रजापतिः waaay राहृक्नयो गणाधिपः | faaaat स्यतः केतुं ग्रहास्ते सुराः AAT: | तान्द्‌ | ae यानानि देवानामोष्ठरादि यथाक्रमम्‌ | GANA AT CCL सोमस्य दक्षिणे । सकन्दमङ्गरकस्येव दल्तिणस्यां निषशयेत्‌ । सौम्यस्य पञ्चिभे विष्णं विधिं जोवस्य gaia: ॥ saat सितादियान्न्दस्याग्रे यमो Haq | UIE: पूर्वोत्तरे कालं सन्बभूतभयावद्म्‌ ॥ केतो ऋत्यदिम्भाग चित्रगु निधापयेत्‌ | Sut शनिसुाभ्यां गुरकल्योख zag | गणाधिपं प्रतिष्ठाप्य सन्बदेवनमस्छतम्‌ ॥ अध मर्डलानि। VIA मण्डलाकारं Vay चतुरस्रकम्‌ । ayia निकोश्य बुधं वाणाक्ततिं aaron दोघचतुरसख्रं गुरं Tale भार्गवं तथा । धुः शस्यं शनिं विद्याद्राहं सर्पाक्ञतिं तथा ॥ BAA: HAI Thy तत्र रूपिणम्‌ | पीपी ~~ ~~ ~~~ ~ ~~ ~~ ~ ~~~ ~ ~ ष 7. ए | aye भास्कर. कारयां wie) निशाकरः | अद्रारकम्विकोणस्तु बुधश्चापाल्ञतिनथा ॥ हितोयः स्तवकः | Use ापयेच्छक्रतण्डलः ॥ इति । पत्रे मग्डलाद्याकारेण खापनम्‌। हादशाङ्गलमादित्य सोमंतु feat लिखेत्‌ | भगं नवाङ्गलखव गुरुव षडङ्नलम्‌ ॥ बुधं भूमिसुतं सोरि चनुसिदङ्गनं तथा | सोममराङ्लं रां कतं कुयात्‌ TEA ॥ मान्ये | । विनायकं तधा eat वायुमाकाशमेव च। न्यसेकन्वेगणेगादींस्तयेवाख्िकुमारकौ | रादुमन्द्दिनशानामुत्तरस्यां यधात्मम्‌। राहोः केतोद क्षे च विन्यसेतक्रमग्रः TI: ॥ स्कान्द । WA: स्यापनमन्ांय HATA: | ईश्वरं aaa: चलि ata a चति. पानतीम॥ Ud anna, RMU मनु WAT | agate: afm: कार्या cen मक गन्ति: | grafagea केत्‌ः॥ इति arava 3 german grit | © Was यजामह Gay yiwataa | HUCHAT बननन्द्दोमचौय मामृतात्‌ ॥ (श्च. GOR. UT 1) + WD लद Garry od गसभराति इपमयिनौ ग्रत्तम्‌। TUT तामु इषाण Geta ए्पान्‌ ॥ (१. ष्णम. यजुः |) ४४ विधानपारिजाते यदक्रन्द इति स्कन्दं विणं विश्शोरराटतः† | siawfafag ब्रह्माणं anita § च वासवम्‌ | यमाय afaq च यमं कालं काषिं|रसौति च । चित्रावभ्विति मन्ते क चित्रगुं निधापयेत्‌ i अग्निरापः चितिविंशुरिष््रबेन््रो प्रजापतिः। ait ब्रह्मा च fafeer भरधिदेवा यथाक्रमम्‌ a [1 ए. ए 7 1 1 , ए 17.117. शव, mee ष ष " 1 = ree: ` श = BAe १.१. त 1. ह १ # यदक्रन्दः प्रथमं जायमान उदन्‌ समुद्रादुत वा ATT | श्येनस्य पक्ता हरिणस्य ae some मडि जातन्ते श्रजन॥ (eee. १९म. यजुः |) + विष्णीररटममि विशोः प्रम्‌ म्य frei: स्यमि विशोघ्रव।ऽमि। बेशवमसि विशवे त्वा ॥ (yw. २१म. यज्ञः |) {SM ब्राह्मणो ब्रह्मचमौ Haag राजन्धः शग ष्यं ऽतिश्याधौ महारथी राय दग्धौ धन्वोदानडानाशः सनिः पुरधरयोषा fae waar सभेयो gare यजमा AA जायतां निकामे निकामे नः पजन्य sy फलवत्यी न Wawa: geat यों Qa ग: कन्यताम्‌ (RVG. ररम. AM: |) $ aan इन्द्र Bae मङहिः सोमं fea sry शर विहन्‌ । जहि शप ay मुदस्वायाभय कणहि fat नः ॥ उपयाम VASA ला HHA | एषते aifafiga al मसत्वने।॥ (ऽर. ROW. TT: |) ¶ यमायलवा। wae a AMS त्वा तपसे । eer सवित। wary) पथिः | aueanate | भरधिरसि शं चिरसि तपोऽसि (१७अ. ११म. यलुः ।) ॥ anfacfa समुद्य त्वा foe ठच्रयानि | समापो अहिगम्मत ममोप्रधौभिरोप्रथौः ॥ (Ew. ecw. यजः 1) eo famed, ale ते areata) इति तुले पुरपद्‌।नपदइती | हितोयः Mae: ५४६४ पन्नं दूतमितिरद्यमेवरणस्व उदुत्तमम्‌ | स्योना एविविः भेदिन्या इद विश्णु विष्थषे। Caras दतोन्द्रस्योत्तानपणे¶ु शचोखिती | प्रजापते, प्रजगस्य एष ब्रह्मेति वं विधैः | मनो नमीऽस॒ सपेभ्धःग॑ | सपाणां खापने मतः | ग्रहध्यानन्तु | पद्मामनः पश्चकर tafe शतभैशोत्चरं सदा श्त्यन्तं म्य पुराणोक्तमन्र दृष्टव्यम्‌ | wa देवाधिदटेवानां aaa कुसुमानि च। ग्रहवश्चासनं दानं खापनश्वानुपूब्बशः। See श द +) ५१० पृ सगि wafer | sana qanqnaazaua वि TAIN | अधावग्रमादिव्यत्रतं त्वानागम) अद्रितव ara (?च्अ. (ta. ay |) ४५० पृष्ठ प्रदर्शित मनुदगरम्‌। TAY HAMA पवस्व मधुमत्तमः। कलस्य ग्रानिमामदम्‌ ॥ (रम. (८४१ रण्कक्‌।) 9 -लनपगं quay saya मडम्बति। agal परधम ofa a Hay कद्‌ ॥ (LOM. CENA. ण्ड |) ४४१ Te wine wefnn | एष AS य त्विष sel नाम शतो A (NT. OM. एद. ष्म. AIA. |) nace मपभ्यौ यके च पृथितौमन्‌। ध gated य दिवि तेभ्यः मपभ्य। नमः॥ (ROS. (म. यजुः) 69 ५४६ बिधानपारिजातें मात्स | प्रागुत्तरेण तस्माच्च दध्यक्षतविभूषितम्‌ | चतपल्लवसब्छनग्रं फलवस्त्रयुगान्वितम्‌ | UYLAGAAM पञ्चमरख्ा(मङ्ग)युतं AAT | स्थापयेदव्रणं ga वरुणं तत्र विन्यसेत्‌ । गङ्गाद्याः सरितः सन्ना; समुद्रा सरांसि च। गजाश्वरणष्यावरू्नोकसक्र माह द गोकुलात्‌ I ृदमानोय faze सर्न्नोषधिसमन्विताम्‌ | खानां विन्यसेत्तत्र यजमानस्य धमवित्‌। स्कान्द | दिवाकरकुजाभ्यां हि दापयेद्रक्षचन्दनम्‌ | चन्द्रे च भागव चेव सितवणं प्रदापयेत्‌ ॥ ayaa तु aga (dea) चन्दनं जोवसोम्ययोः । UR चन्दनं दद्याद्राहुफत्वकञषु च ॥ ग्रहवर्णानि पुष्पागि गायत्रा धुपमादहत्‌ | रवेः HTH धूपं शशिननु ताञ्ुतम्‌ । Wa सन्नरसच्ैव WTI FF G7: 1 सिंहं गुरवे दद्याच्छक्रं विख गिरि तधा | गुग्गुलं WAT तु लाक्षा राहो Fae | उहोप्यष्वेति aay दोपं दद्यादतन्दितः। गुडौदनं रषैर्दशालोमाय एतपायसम्‌ | लहिताय इत्रिष्यान्नं बुधाय सौरषाटिकम्‌ ॥ हितोयः सवकः | Th दध्योदनं गुरोददयाच्छक्राय च एतीदनम्‌ । fafad तिलमासेख aaa तु nag? | राहा्मासोदनं दद्यात़तोचिक्रोटनं* तथा । निवैदयितवाहुतिभि" होम कुग्यादतन्दरितः ॥ प्रादेशमात्रा Wa समिधयाकसम्भवाः;। दधिमधष्वाज्यसंगुक्ञाः प्रतिदेवञ्च होमयेत्‌ ।॥ पालागोंव dara खादिरोर्तीहिताय च। श्रापामाग्धायेति प्राण्वसौोच waa: | भओोद्ग्बरोय शक्राय ART च गमोमयोः। Stal राहा: कुशान्‌ केतोर्होममन्ता४स्ततः परम्‌ | प्रतिदेवश्च होमयेदिति aaa योज्यम्‌ । carat देवानां खन्व- avafafxta होमः | भाक्षष्णन, सहस्रां गोरिमं रेवा¶ृस्तथन्दपै | य्या न> eee पा = फ = क अनजासं)रण afer sara fares: | annua ta fantaaaafaa: 0 इति ग्िदौपिका। fatarmiata: qutefa के Gah पानुः। Hod gM, GT दूवागन्नात्‌ । Sq ama न केतव पण। aa wand | aq afataara: (Va. €म. {कस्‌ ।) अश्न THA TAAL निर्वरय॒ब्रमृत BAe | डिरग्यद्म सविता ryan zat यातिमुतनानि परन्‌ ॥ (!म. ४५. एककं |) बम दवा GAGA ANY AYA रचय महतं जयदाय ABA ANTE FAM + इमममृ्य पधममुषं Yau विध एव वमौ रज्ञा MA Sa ब्राहणानां गना। (om. ४८म्‌. yy i) ४४द विधानपारिजातै भन्निर्मदेति+ मौमाय उद्दुध्यख' बुधाय च| awaa प्रतिप गुरोः शएक्रायात्रात्‌§ परिद्ुवः ॥ MARTY मन्त्रोऽयं WAY SALTASTHA: । कया न| इति राहोख केतं कणं Aes TAT ॥ विष्णुधर्मोत्तरे तु भाल्लष्णेनति%# qaza इत्यादि समान- OMT SAT । शन्नो देवोति Sica काण्ाकाणडति ग > ces sf Ae | PCa CO UND ER ES ee tn ee oe © अभ्रम दिवः ककुत्पतिः एचिव्या भयम्‌ । अपां रेतांसि जिन्वति (cH. Bey. १६कक्‌।) + उद्बुध्यखाप्े प्रतिजाग्टहि त्वमिष्टापूत्ते sexes | अखिनृधस्ये अद्धाततरखिन्‌ विग्रं देवा यजमान सौदत ॥ (१५१. ४४. यलुः।) ` ` ‡ दस्यते अति यदर्यो अहादामहिभाति क्रबुम जनेषु | यदौदथच्छद सक्त प्रजात तदशस द्रविणं घि चितम्‌ ॥ (२५अ. श्म. यशु: 1) § भअघ्रात्परिसत) रसे ब्रह्मणा व्यपिवत्‌ चन्रं पयः समं एलापतिः | कतेन सत्थ्मिद्दियम्‌ विपानं शक्रम सः इन्र द्दर्थमिदे पयीऽमृतं मध | (yea. ७४म. यशुः |) T शत्रो दैवौरभि(मौ)पे अपो भवनु पौतपे शंयोरभिश्लवन्तु नः । (३६अ. १२. यशु. |) ॥ कवा गचित sre दूतौ: सदाहतः सखा । कया शचिहया इता ॥ (Row. gem. यजुः |) oe ५६० पृते प्रदचितौ मन्तावैती | ।। कारडात्कस्डिात्प्राडजि पर्ष: परषस्परि | एवा गो pel प्रतन्‌ SERGE शतेन च ॥ (Lew. Rem. यजुः |) et १ १ ति 1 8. 7 क) Se et ee । ee ee een io + + दितोयः म्तवक्षः | que भावो राजेति are बलिं होमं aaratz | पापो हिष्टकयुमायासु ख्योनति खामिनःम्तधा ) विष्णोरिदं fayicfag लित्षति। aaa: । इन्द्रमिटेवतातयः इन्द्रस्य जुदुयात्पुनः॥ aut यमस्य चायद्गौरिति"' होमः प्रकौल्ितः। कलस्य ब्रह्म Awa) fafa मन्तः प्रशस्यतं। चित्रगुप्तस्य चाज्ञातमितिकै] पौराणिका विदुः | परमन दूतं ठषोमह§ दति वङुर्दाहतः | उदुत्तमं वरुणेति¶¶ wai wea: प्रकौत्तितः। GA राजानमष्वरग्य Bay स्ययत्र TAT: | अद्मि पुरा लनयितररशित्तहिरग्यद्पमवसं aya (४म. रम्‌. (BH!) ४८ पह कमिण प्रदरशिता | ४४० UH Hated wefan: | aifaa इत्यव afzar इति तु लापुशषद्‌। नपडती पाठः, स एव gm: प्रतोमत। ४४० WE wate प्रदण्ति; | afaa we अव्य wu ame: कविः। ८ विप्रासः समिध।(न ददिव चावि arafa वधषः॥ (घ्म. ९०ब्‌. VBA |) इद्रमिहवत।तय इन्द्र प्रयत्यध्वर | एन्द्र समके aia wus इद्र धनद्य सतव ॥ (प्म. eH. +कक। ५४१ WS प्ररत मम्बृहयम्‌ | अन्त azarae यदव्य क्रियत्‌ मिचः। अग्र तदव्य कम्पय त्व वेत्य इ यचायथम्‌ (eat. tH. र्ब. साम. |) ४४० पृ wfaa प्रदित। | ५४६ पह alse प्रचित; | Ke विधानपारिजातै भूमेः एथिव्यन्तरिक्ष विष्णोः सहस्रशोर्षेति ap ॥ शृनद्रायेन्दो CAM aaa शचोखितो | प्रजापतै प्रजेशस्य श्रायङ्कैरिति सपक | बरह्मणो ब्रह्म जन्नानमिति मन्ता उदोरिताः। भ्रात नदद विघ्रग दुगाया जातवेदसे | श्रानो निगुडधिशर्वायोख ्रादिम्मत्रस्य| वे दिवः। एषो उषा भ्रपू््य तिः अशिनोामन््र ईरितः | एवश्च AA ग्रदमन्ादौ भेद उक्तस्तत्र तत्तच्छाखाप्रतेन तते मन्वा द्रव्याः, सर्वासु शाखासु ग्रहयन्नस्योक्तलात्‌ | समिधश्च चिमध्वक्ञा ब्टगशतमष्टाविंशतिवां होतव्याः | नक ~~ ~---- प्रिव्यन्तरििं ata: कनिक्रदत्‌ | सिखरापौ मरुतो मादयन्तां wal ज्योतिः ॥ (प्र, २अ. १६म. साम. 1) सहसशोषां FAI: AAT: BEATA | स भूर्मि विश्रती ae अ्यतिषटदगाइ लम्‌ ॥ (११अ. va. ae: |) भात्‌ न इन्द्र एत्रहव्र्माकमधमागहि। महान्‌ महौभिर्तिभिः ॥ (RYT. ६५म. यजः ।) जातवेद मुनव्राम मौममरतं।यतो यती निदहाति az: | स॒ नः पथदति दुर्गाणि fag नावेव मिभ दृग्वाव्यभ्मिः॥ (१म. com. ऋक्‌ |) भागी frais: शतिनीभिरध्वरं सदहसिणोनिर्पयादि यन्नम्‌ | वायो भदधिम्‌सवने म।दयसख य॒य पात खवसिभिः सदा नः ॥ (Row. RCH. यजुः 1) श्रा fenie taal ज्योतिष्यश्यनि वामरम्‌। परो यदिष्यते दिषा॥ (८्म. द्‌. ३०कक्‌ I) एषो उष। श्रपुव्या श्यच्छति प्रिया दिवः । सतुषे वामज्रिना बत्‌ ॥ (म. ४६. URAL) हितोयः सवक; । ५५१ तदाह याश्रवल्का; | एककस्य ह्यष्टगतमष्टाविंगतिरेष वा | होतव्या मधुसपिभ्यां दघ्ना चापि समन्विताः। चिन्तामणौ | समिधां लक्षणं वश्ये agit तासां तधैव च| faatut विदला sar वक्राः ससुषिराः छाः | भरतिखनायातिदोघाः सरिधः काथनागना; ॥ विशोगायुः्तयं कुर्यादिदना पुचनाशनौ । सुषिरा व्याधिजननोौ कणा च रिपुवइनो ॥ दोघां विदेशगमनौ war wrafaarnay | VAT सुममाऽस्यना War च Baariaat | प्रादशानब्राधिकान्यनाः समिधः स्वकर्मणि a wat नागयति व्याधिं पलाशः मन्यकामदः। खादिरथायनाभाय श्रपामागः BZA: | प्र्वल्यः सन्वकामाय मोभाग्याय Waa: | शमो शमयते पापं दूर््वागष्यविवइनीं | कुशान्‌ धर्म्रायकामानां Tat रत्तमां विदुः ॥ अ्टोत्तरन्तु aga गतमट्ाधिकन्तु ar | अ्टाविंशतिमष्ट वा एककम्यतु होमयेत्‌ ॥ इति AA | देवानामपि स्वेषामुपांश्‌ प्ररमाथवित्‌ | सेन सेनेव मन्तेण होतव्या; समिधः way | TE विधानपारिभातै होतव्यश्च PATA चरुभक्रादिकं FA: | मन्वेदंयाइतीददयाद्ोमो aiafafe: पुनः + भ्रयमर्धः -हामाथे सम्पादितैन तिलान्यादिद्रब्येण ग्रहेभ्यः ae दग दगाडइतोदद्यात्‌ । ` भधिदेवतादोनां waa तिल faq एककां वा दद्यात्‌ | ततो sare fafa: खाहेत्याद्याभिश्चतद्टभिशरयुतसंख्यादि- | क्रमण जुहयात्‌ | | seqan: प्रासुखा वा FAATM TTA: | मन्वन्तश्च कत्तव्याञ्चरवः प्रतिदैवतम्‌ । EAl तांश्च चरून्‌ सम्यक्‌ ततो हामं समारभेत्‌ ॥ प्राक्षष्णोनेत्यादि anja, aaa दति। सूर्याय ल्वा जुष्टं निवपामि सोमायला qe निवपामोल्यादिप्रयोगेण चरवो मन्ववन्तः AAT TIA शत्युवप्रकारेण होमं अल . तदुत्तरकनत्तव्यमाह | होमं Hal प्राणाश्च इन्खि्टकतं ततः । नवादुनोम्ततो इत्वा वलिदानमया चरेत्‌ ॥ मूदानमिति मन्वेण" earequtyfa ततः। WAIT समाप्याथ भावार्य्याऽथ दिजः सह | भुतः BV खः AW भुभुवः खः खाहा एष्र्पाभिः | ayia दिवौ अरतिं एथिव्या वेग्रानरमृत आ aerate | कपि समाजम्तिधिं जनानामासन्ना पाष जनयत टेवाः ॥ (€म. अत्‌. (MH) ferta: स्तवकः | ५५१ अधाभिपेकमन्तेण वाश्यमद्गलगोतकेः । पूणकुन्पेन तेनेव शोमान्ते प्रागुदसुः | अव्यङ्गावयवेत्रह्मन्‌ ईमसरग्दामभूषिेः\ यजमानस्य Hwa चतुभिः wat दिज्ञः॥ भभिपेकमन्ताः ममुद्रश्येष्ठा waters सुरास्त्वामभिषिशन्तु श्त्यादयः पौराणा ABT: + ` ततः शक्ताम्बरधरः शुक्तगन्धानुनेपनः। सव्बोषपैः मम्बन्धः स्रापितो विप्रपृङकषैः । यजमानः सप्रभोक ऋलिजस्तान्‌ समाहितः! दकिणाभिः प्रयतेन पूजयेहतविस्मयः॥ इोमाने chant cared पुिव्ैनोम्‌ | भादित्याय qui aap शङ्क; सोमाय ठापयेत्‌। # ३३५ UR प्रदरिताः। † ॐ TW प्रदभरिताः | ¦ सण्यादौनां घनुदानादिमन्‌। यथाक्रम Rea । तवर rer --कपित adamant yatta “feta | तौदवमयो यश्ादतः शानि nay A ॥ voy पशु TAT दद्यात्‌ । ए व॑प्तचतर । इ दोमश्य ~ पुण्यं धड़ Jena मद्त्वानाच्च मदनम्‌ | fag विधत निन्धमतः wift प्रयच्छ a इति nya 70 ५५४ विधानपारिजातै भौमाय THAT सोमपाय काञ्चनम्‌ | गुरवे पौतवासांसि शक्रायाष्ठन्तुई दापयेत्‌ tt HUT NIAAA THs Arad] एभम्‌ | Rat छा गमां सानि सब्वघामेव काशनम्‌ Il aq पोडाकरो fad खल्यवित्तस्य वा ग्रहः | तमेव पूजयेद्क्या दल्षिगाभिः auf: ॥ यथा ग्रहा दिजास्तददहदवेदाङपारगाः। तोषयेकद्‌(्घु)वस्तैवा तुष्टानतान्‌ वि्श्लंयेत्‌ ॥ GABA दषद्राषं मन्वहोनसु was: | यजमानमदास्िणयो नास्ति यज्ञसमो fig: 1 EE LAS EE 1 ` श | ES SARL Se eye renege EY 6 Aer a री SAA -WR TIGA जगदानन्दकारकः | अष्टमूर्ते धिष्ठानमतः wf rae मे॥ इति हषभम्‌। qua - हरस्य गभ गभस्थं Ga Tat विभावसोः | अनन्तपुख्यपालदमतः भानि प्रयच्छ Ry इति सुवर्शम्‌। गेरोः---पौतवख मं यखाद।मुदेवख sey | दानद मे fay: Wart wwe: ॥ इति पौतदख्म्‌ | शक्रे -- विष्यखवम ग्ररपेर garry: | waren निव्यमतः चान्त प्रयच्छ परे ॥ एति अनम्‌ । अने; — gene waa) देषो wa: Serre | कथोपापडरा नित्यमतः चाकि प्रयच्छ परि ॥ इति wet चणम्‌ । गहोः-- यथादायसकम्प्राखि तदाशौनानि eure | इतामेलादुचादौनि ततः चासिं प्रवच्छ पर ॥ श्यात्‌ । शैतं; --यस्मारं सम्धयन्तानामङग तेष व्यवद्धत | यान विभाव संवि त्यभहः भासि प्रच्छ प ॥ इति शानं ददात्‌ | feta: स्तबकः | ४५५ सम्नद्धं यधा wea वातोदुतं विनश्यति | दुरितं मन्निहेग्धं दानो इतं तथा दृथाम्‌ । यथा शख्छप्रहाराणां कवचं श्यान्रिवारणम्‌। एवं दबोपघातानां शागन्तिभेषति वारणम्‌ | यथा खमुधितं यन्तं aay प्रतिहन्यते। एवं सुधितं घोरं गोत्रं शाक्या विनश्यति ॥ ' भहिंसकस्य care धर््ाखितधनस्य चं । नित्यश्च नियमस्य षदा SAAT यराः । ग्रहा गावो नरेन्द्राख ब्राह्मणाय faa: | पूजिताः पूजयन्ते निरहंहग्यवमानिताः ॥ ग्रहाषामिदमातिधयं areata | भारोम्यवलसम्बत्रो May शरदां शतम्‌ । एवं समग्रं fara देवान्‌ सर्व्वान्‌ frase | यान्तु देवगणाः wa पूजामादाय पाथिवोम्‌ | इषटकामप्रदानाधं पुनरागमनाय च। wan विधिना यमु ग्रहपूजां समाचरेत्‌, सर्व्वान्‌ कामानवाप्नोति पत्य wat महोय(ग्य,ते। सदेवायुतहो मोऽयं नवग्रहमखः खतः | यः प्रतिक्कृलो ग्रहः स एव तत्तहासरे पून्यः, यमु पोाकर- CAMA । YRS: एथग्वासराभावाशनन्द्वार TT MTB: | शन्धादोन्‌ मन्दवारे तु पूजयेश्रयतो नरः | । इति बौोधायनकारिकषातः। ४५६ विधानपारिजाकै वधा | faarwiaaasy प्रतिष्ठादिषु कर्मसु । निव्विननाये सुनिशरेष्ठ तथोहे गाद्ुतेषु च 1 वशछकम्धाभिचारादौ तथेवोश्चाटनादिङे। मवग्रहमखं कला ततः काम्यं समारभेत्‌ ॥ सन्धथा फलदं पलां न काम्यं जायते कचित्‌) तस्मादयुतहोमस्य विधानं तु समाचरेत्‌ i इति हमाद्विनिबन्धोल्लमयुतहोमविधानम्‌ | अथास्य HIT प्रयोगः | नवग्रहम खस्तिविधः भयुतष्ोमोलन्होमः कोटिकनोमसेति। aw गओोकामादिग्रहपोडायामुत्पातादौ गशान्तिकामोऽभि- qty नवग्रहमखासख्यमयुतहोमं FATz | AT UNE PARA TIAMAT यजमानः छत्‌- नित्यक्रियः सूप्रच्चालितपाणिपादः खाचान्तोऽमुककामः श्रयुत- wiaary ae इति सङ्खया पुण्याहवाचनं माटठकापूजनं नान्दोश्रादइष्च विधाय ॐ gare भवन्तो gay इति प्रथमं ब्राह्मणवाचनं कुयात्‌ । ॐ परण्याहमिति fa: श्रावणं (विः प्रतिवचनम्‌) एवं ॐ खन्ति भवन्तो qaq ॐ खस्तोति विः खावगम्‌। तत ॐ ale भवन्तो जुवन्तु ॐ कऋष्यताभिति पूष्ववत्‌ | एवं ब्राह्मणशवाचनं विधाय ऋलिजश्चतुरो वेदकेदाविदो| हो at gat स्वण्डद्नोक्षविधिना मषुपकेणाईयेत्‌ | हितोयः स्वकः] ४५७ तत पराचार्यण यजमानण्डहादुत्तरपू्वरेे प्रागुदकप्रवणायां # e ¢ 9 भूमावषटहम्त मण्डपं चतुदारं विधिना विधाय aa मध्यभागी waa ae योनिमखलासदहितं छता agian ay- दैवताखापनाय वेदिक्षा सून्नि हस्तविस्तता वितस्युक्क्ाया वप्रहयाहता चतुरस्रोदकप्रवणा काया | तस्याः प्रथमो वप्रो- दगहनोच्छ्रायः हितोयत्त्राङ्कनोच्छ्रायः हावपि दङलविस्तारौ ` क्ार््यो। । er = ~ल ततः स कुण्मध्ये उपलि सिकतोपकीर्णे aqayimfafuar भूमंस्कारपून्वकमग्निं प्रतिष्ठाप्य चहवेद्यां हाजिंशत्सुरानावाइयेत्‌ रत्येकं खापयेचच । Aa WAH पुष्यतष्डुलः। ७ भूर्भुवः सखः qa इहागच्छ दृह तिष्टेत्यादिप्रयोगेण। तच सूर्यादयो नव प्रधानरेवा द्रादयो नव अधिदवाः भग्यादया नब प्रत्यधि. दषा विनायकादयः पश्च लोकपाला शति हार्जिंशत्‌ | तांश्च ू््वोलिमण्डलादावावाद् षोड़गोपचारेयथोक्षमन्यपष्यधुपदौप- नेवेयादिभिः सम्पृज्य वेद्या उपरि वितानकं सुगोभिनं फलपुष्य- युतं Sa | यख्य ग्रहस्य या aca तत्तद्णानि वस्र कुसुमानुतेपनादोनि awaits गुोदनानि azata च दद्यात्‌ | उक्ताल।भै Beary: पायसं वा दद्यात्‌ | ततो बेद्ययान्यामव्रलादिनकणापतं तीय्जनलपरिपूरितं पद्चपक्ञवादिवुतं ga यवापरि समन्तं निदध्यात्‌ । त्र वर्णं सम्यूज्य वहिदष्यचतपुष्यमाला विभूषितं (तं) विधाय मङ्गा STAT way | ४५८ विधानपा रिजातै ९ तत्र AMT: | गङ्गायाः सरितः सर्व्वाः समुद्राश्च सरसि च। सब्बे समुद्राः सरितस्तो्थानि जलदा गदाः | भायान्तु ana दुरित्षयकारकाः॥ इति। देवदानवसंवादे इत्यादि neat भव सब्बदा इति wane च काया) ततोऽन्वाधानं जयात्‌ तत्र भ्ान्यभागान्ते विशेषः प्रादित्यं सोमं भौमं बुधं waft शुक्रं afi uy केतुमिति प्रधानदेवताः, श्लरमुमं we विष्णुं ब्रह्माणमिन्द्रं यमं कालं चिबगुपतमित्यधिदेवताः, भन्निमपो भूमिं विष्णुमिन्दरभिन्द्राणौं प्रजाप्रतिं सर्पन्‌ ब्रह्माणमिति प्रल्यधिदेवताः, विनायकं दुगां वायुमाकाशमश्छिनाविति पञ्च लोकपालं भरसुकामुक- संख्याभिरकादिसमिहविरेककया भ्राज्यादुत्या एकेकय। चव्वाइत्या तिलाज्यादयुपकल्ितद्रव्येण दशमिदंशमभिराइ तिभिरयुतसंख्याभिष ग्यससमसव्यादतिभिम्तिलाज्याष्ुतिभिः शेषेण सिष्टज्लत- मित्यादि यथाथाखोह्मन्वाघाय निर्वापक्षाे प्रतिदेवतं सव्याय तवा शष्ट निवंपामि सोमायत्वा जुष्टं निवपामोत्यादिप्रयोगेष चतुरषतुरो quiz निवपेत्‌ । एषं प्रो्तणेऽपि सभाय ला ye (निषपामि) प्रोक्षामि इत्यादि प्रयोगो द्रष्टव्यः प्रसालना- नन्तरं समं fans इदममुभभ इति यथादेवतं may fafenq | | ततः क्रमेण हा्िंश्रत्यालोषु निधापयेत्‌ । यदा प्रहा लव शायः CASA दय UTM, यहा सन्बषामेकेव } हितोयः सवका: | १५९ इदाधानानन्तरं यजमानेन द्ष्यत्यागः Arse | स च बु क्फ होमे यथाकालं प्रत्याहुतिव्यागस्य करौमशक्यत्वात्‌ सब्बे मेव Fagan मनसा देवताच घ्याला we यधादेवतममु न॒ मभेत्येवंरूपः भापस्तम्बश्रोतसुतरे तु ऋत्विम्मिरपि त्यागः HAS CONT | AUS AAA । सपि राश्चे प्रतोयादष्वयें कत्तीदमिति। एतङ्काथकर्चा कपर्िना तथा व्याख्यात | ` ततो यजमानानारव WAT भराचाराश्यभागो इत्वा aalgena प्रादेशमात्राः कनिहिकाख्ुलास्िमध्वक्षा भकौदि- समिषः माह्नष्येनत्या दिमश्ने यधा सदय इत्वा ततोऽन्य नसंश्याभि- स्तसक्षमिद्धिरधिदेवताप्रयधिदरेवताशोमं क्ुग्योत्‌। यहा बधि. देवतादोनां पालाश एव समिधो होतव्याः | ततः सुषेण एकंकामाज्याइतिं मन्त ज्यात्‌ | तत्रुणामवदानध््यण एकंकामाइति जुहुयात्‌ | नाम दग्नोनां# Garam मवति । ततः सज्वरभ्योऽवदाय सोमं रात्रानमितिणं aay facut yyary | एतावदाचाय्य एव कुर्व्वीत | De ee ए — wee SO ee Te भा म "निनि ० शलामटेप्रौनभिलभ पडाव(तनामिति गतप पाठः | ¢ सोमं रालानमवरऽध्िनम्‌ Toa | चादिन्धान्‌ विषपए ब्रष्पश्क Tea Gee (ew. १९१. UTD), ५९. विधानपारिजणापै तती होमाधं कामानुलारेशण सर्पिरयवतिशतरीद्ादिदञं सूादिमन्त्ेः प्रतिदेवतं enenteqra waft तां देवतां मनसा ष्यायद्धिरुपांश WTAE रदसुखेख होतव्याः | ततः प्रषवादयाभिः खाडान्ताभिर्व्वस्ताभिः समस्ताभिश्च व्याहृतिभिरयुनसंख्यं होमं क्तपुर्चरणाः सावधाना यज मानस्य भ्रभोषटकामाः सरख्ष्यतामिति ध्यायन्तो वागयताग्डन्द्‌- ` ऋःपटवतविनियोगन्नानपृष्वकं समिरहेऽग्नौ दत्तिशं stares परकजोनुहस्ता य्चोपवोतिनः Gate एव प्रासुखा seqer- aT HA: | होमसंख्या च सम्यक्‌ सावधानैः काथा। याव होमसमातिस्तावपप्रतिदिनं शोमाद्यन्तयोखन्दनपुष्यादिभिर््रह- दैवताः पूजयेत्‌ । ततः WIAA होमसहयां समाप्य चतुगृषोतेन हादग- एषहोतन वाज्येन फनवसत्रकुमुमचन्दनाचतपञ्चरत्रसुव्णादिषुता णाइतिं मूर्दानमिति" wae यजमानानारब्च ब्राचार्योँ हृहयात्‌। ततो watt ware यजमानस्य भनभिपेकं क्यात्‌ | चवम्‌ । wet: पिमे सकुटुम्ब प्राणं पोठोपविषटं यजमान- YN भाचाग्यक्रत्विजम्तिष्ठसः पू्बस्यापितकलसोदवी, पमहृलगोतवादयपल्लवदृव्वादिभिरभिषि्धेयुः | णि % WY नक्‌ लत्वा नमयिदत्यधथैः। † ५१५२ प्र प्रर्धितेम। हितोयः स्तवकः । ५९१ Wa AAT समृद्रश्येष्ठा दत्याटयः# सुराख्वामभिषिश्चन्तु Kazaa? पौराणाः | सततः सर्व्वोषधः खापितो यज्जमानो माष्यगन्धवस्धरः प्रसत्रचेता भ्राचायग्यादिभ्यो दच्तिणां दद्यात्‌ | तत्र सूग्याय कपिलां पयखिनीं पशुम्‌ । कपिले सन्वभूनानां पूजनोयासि रोदिषि), तैर्धदवमयो यस्मादतः गान्ति प्रयच्छ मे॥ इति wan दयात्‌ । | एवं सामाय NTA | GUS IF पुण्यानां AFATATY मङ्गलम्‌ | विष्णुना fava यस्मादतः शाज्तिं प्रयच्छमे। इति। भौमाय THA घुरन्धरं हषभम्‌ | WU ठषर्पेण जगदानन्दकारकः | भटमूत्तरधिष्टानमतः शान्तिं wae Fu इति! बुधाय सुवणं सुवर्णपरिमितम्‌। हिरणयगभगभसख्यं हेम वोजं विभावसोः | अ्रनम्तपुख्यफलदमतः शान्तिं wae Fu इति, ` गुरवे पोतवस्बहयम्‌ | पोतं वस््नधुगं यम्माहाषुदेवस्य ayy | प्रदानादस्यमे विणणुस्ततः nifat प्रयच्छतु i © 8३ पृष meter: | t ०४ पृ Hate: | ५९२ विधानपारिजात शक्राय MATA | विष्णुस््रम्वर्ूपेण राजसे एचिवोतकले | सन्हाकोवाहइनो निल्मतः शानिः प्रयष्छेमे। इति शनये HUT गाम्‌ | यस्मात्तं एथिवो vat धेनुः केशववक्ञभा | सन्बपापहरा नित्यमतः गान्ति woe A इति) राहवे भ्रायसम्‌ | यस्मादायसकाथाकि तवाधीनानि सब्बदा | इलागंलायुधादोनि तस्माच्छान्तिं nares ay xfer कैतवे छागम्‌ | THI सब्बयन्नामामक्रलेन व्यवसितः | यानं विभावसोनिंत्वमतः शान्ति प्रयच्छ मे। fa aay Taz | एता afar: | wifgere दक्िणा यावता सूखेन पूणां भवति तावश््यं सुवणम्‌ बा तत्तहानसमकालभेव दातव्यम्‌ । न च सुवशंमन्ः waa पठनोयः। we मुख्यो दक्षिशापल्ः। waar सर्वेभ्यः सूभादिभ्यो दक्तिणामेकंकां गां सुव्भूषितां गवामङ्ग- fafa wera cary) wear सर्वेभ्यः सुवशमेद देयम्‌, येग [पी [यः ee क न, च, कोक — ~ णमी 8 योषणो मि Bee त * realy मुवशमूल्धं रजतमेव wees afer व्यवहियते | । गवामङ्गेषु तिहठन्ति भुवनानि ayant । यछ सद्या्छिष मे सादि लोके परश च ॥ गदङ्पुरकम्‌ | दितोयः सवः ) ५६१ धा रु्वादितोषस्तदष्यात्‌। aff समर्थे शय्यारन्नभूमोरपि दद्यात्‌ | तब MAG मन्धाः। यस्मादशुन्धं शयनं केशवस्य शिवस्य च। शय्या ममाप्यशुन्धाु sat जन्मनि जन्मनि इति शखायाः। “ यथा रतेषु way सदे Var: प्रकोत्तिताः। तधा शान्तिं प्रयच्छन्तु रब्रदाननमे सुराः ॥ इति रब्नानाम्‌ । यथा भूमिप्रदानस्य कलां नाइन्ति पोडगोम्‌ । दानान्यन्धानिभै पान्तिभमिदानाङगवेदिष ॥ द्रति भूमेः। वस््रालङारादि च ऋलिग्भ्यो यथाहं देयम्‌ | ततो यजमानोऽजिनिं प्रद्षिणोक्षत्य वैदिषमोपै गत्वा देवताः पूजयिता नमस्कुग्यात्‌ | तत mara: gurafa ear “उति ब्रह्मणस्ते" Carag देवगणाः aap इति मन््ाभ्यां देवता faa | = ~ => 9 वकर = ~+ = — «we [क गीति, कि त eee ठति ब्रह्मणस्पते टैवयमस्मरई। छपप्रयनु लतः सदाम HE: ATT सथा । (Qu. ४६९म. QF |) tay eae, ae पलामादाब व भिकोम्‌ (पाथिषीम्‌) | VERMA ITY पनराममनाव च ॥ (नुलापृद्वदानपडतं। 1) ४९४ विधानपारिजा्ं ततो यजमानः प्रतिमाः सोपस्करा aware च भ्राचार्याव waaay | ततः सभ्यान्‌ पूजयिता wretately समापयेत्‌ । प्रति- Saag रयस्य एकको वा ब्राह्मणा भोजयितव्याः भूरि दक्तिणा च cat तत श्रागिषो डोला सर्वान्‌ सविनयं विज्य sary: समुष्रद्ान्धवो zara इति | यत्र एक एव ग्रहः पूज्यते ay प्रधिप्रत्यपिदेवतयोविनाः यकादौनाश्च भ्रावाहनादि क्षामादुतोनामयुतसंसख्या च | एवं कुव्वेतः फलमु wa । waa विधिना aq ग्रहषूजां समाचरेत्‌ । सर्वान्‌ कामानवाष्रोति प्रत्य AT APT | इति हेमाद्विनिवन्धे गान्तिकाण्ोक्गमयुतहोमविधानं समाप्तम्‌ ॥ भध लचहोमविधानम्‌ | कथितोऽयुतदहोमोऽये लक्लहोममतः TY | सन्वकामापये यस्राघ्रच्षहोमं विदुर्बघाः । पितृणां awed यस्माह्कक्गिमुक्तिफलप्रदः | भस्माहशगुणः प्रोको ATE: खयन्धुवा ॥ प्माषहतिभिः प्रयब्रेन दस्िणाभिस्तयव च। दिस्त विस्तृतं तहश्चतु हस्तायतं पुनः | TAWA Uae योनिवक्त जिमेखलम्‌ । शितोयः स्तवकः | दिरङ्लोच्छिता कार्या प्रथमा मेखला वुषः। विरङ्कलोच्छरिता तहद्भितोया समुदाहृता | उच्छायविस्तराभ्याञ् ठतोया बतुरक्ला । वा (हयाङ्गलस्तत्र विम्तारः पूव्वयोरपि wea तस्य चोत्तरपूव्वंण faafeaaafaay | प्रागुदकप्रवण तरचतुरखरं समन्तः विष्कम्भार्द च्छितं ata खंण्डिलं विष्ठक्मणां ॥ विष्कम्भा विम्तारः ufos वेदिः | संखापनाय देवानां वप्र्रयसमाहतम्‌ | तस्िब्रावाषयेदेवान्‌ पूव्ववरपुष्पतण्डनेः | गरसानधिकम्तत्र arse: शियमिच्छता | सामध्वनिशरोरस््वं वाहनं परमेष्ठिनः | विषपापहरो नित्यमतः गान्ति प्रयच्छ मे। अयं गरुडावाहनमन्तः | पूवववत्कुम्भमामन््रा तददोमं समाचरेत्‌ | सहस्राणां गतं var समिदादिकं yA: | BARU BATT पातयेदननोपरि | परौदुम्बरोमथारद्रा चच weet काटरवल्िताम्‌ ॥ बादुमाजां सुचह्वत्दया ततः स्तश्महयोपरि। WAU तधा सम्यगम्नरप्ररि पातयेत्‌ | ५९४ पूर्ववदेव समिदाज्यचरतिनाज्यादिहोमं yatata मन्व SAY! गर्डमन्मु सुपर्णोऽसि गसस्ानित्यादिक्पः। ४६६ विधानपारिजातै वेत्‌ सूक्षमामेयं^ वेष्णवं रौद्र$मेन्दवम्‌६ । [मे [षी णौ णि # wid तूक्तं यधा- at अग्निः सिं वाजन्मरं टदत्यग्पि्वौरं रलयं कभीनिषटम्‌। अग्रौ र दसौ विचरत्समभ्ब्रगरि्गारौ दौरकसिं पुर विम्‌ ॥ १॥ WATTS: ममिदम्तु भद्रापरिमद्ौ Teal भविषैश। अप्िरेकं चोदयत्‌ समत्खग्मिएताणि दयते पुष्णि ॥ २॥ sige जरतः कणमावागरिः ही निरदइनर्यम्‌ | afachl wa उरष्यटनरग्ित्‌) ६ प्रजया ज्सम्‌ ॥ १॥ wfaginfad वौरपेणा श्रग्रिकषि यः aver सनोति | wfufefa इव्यमाततानाप्न ई मानि विशता पुषा ॥ ४॥ शरग्रिमुकयैकषपये विद्ठयने अग्रि नरो यामनि वाधितासः। wid eq wafce पतनते।ऽग्रिः सहस्रा परियाति गी माम्‌ ॥ ५ ॥ afd विश ket मनुषौयां अग्रि मनुषी aed विजाताः। sfraiaral पथ्या मृतस्याग्रगेज्यतिघृत भानिपक्ता ॥ १॥ wud ब्रह्म ङभवत्ततचुरग्ं महामवोचामा Fela | अश्र प्राव जरितारं यविष्ठा महि द्रविशमायजख ॥ on (१०. coq. eee) TUIATAAAA एतदेव उक्सपकमप्मिपक्ञतेन Tl एतम्‌ । + वैष्णवं an वि्.नकभित्यादिकं wre Zea | } ty sean यथा- नमन्ते इद्र मन्धव्‌ उतोत इषवे नमः | वाहभ्यानुत ते ममः ॥ (१६९. १म. यनुः।) Tee बीङ़श्मनुपध्यन्तम्‌ | § tei Gara यधा- WIG Hey एतनासु Uy wale PHVA गोपाम्‌ | भरेषुजां सुचिति ५ Pra जयन्ते लामनुमदरेम सं।म ॥ २०॥ सोम ध सोमौ waaay समः वौरं क्षं ददाति | aren facw सभर पिदशरवशं a! ददाश ॥ २१॥ feria: wae: | Has AVITAL सम्बग्श्येहठतसाम Te पाठयेत्‌ | WAT यजमानस्य पूष्ववत्सखस्तिवाचनम्‌। दातव्या यजमानेन पूव्ववद्तिषा एक्‌ । कामक्रोधविष्ोनेन waa: meer ॥ तदच टशवाष्टौवा सशहोमेऽपि ऋलिभः। HUA: शहितस्तदशत्वारो वाप्यमन्षराः ॥ मवग्रहमखासन्वं AIPA SHAT | ware yfamen भूपषणान्यपि प्रहितः ॥ शयनानि च वस्लाणि इमानि कटकानिच। कणाह्लिपविवाणि कण्सूत्राणि nfm: a ग कुय्याहस्िणाहोनं विभ्षशावयेन मानवः | भदत्त लोभागोहादा कुनक्तयमवाद्रयात्‌ । ॥ क awe oe => ~ — = = . - [2 । mere ate त्वभिम। sae: aia विगास्तमप। we गाः। ama aafre त्व aufgar वि तमं। ववध॥ १२॥ San नं] मनसादेव माम Tr माग महमादव्रभिदृष्य | a maging Hag भथ; ufafaa गवो ॥ ११॥ एतदव AMICI व।चश्यतिन। सौसभृक्रत्वत तुलापृरेषदानपहती एतम्‌ | (१०अ. २०..२९म. AH: 4) जयेम वाचम्यतिक्तततु्वापृङषदानपहती १६१।११४ एव मृष्ट, तदह्ना) तु -- aie दिषं। अरतिं प्रथिव्या Garren भाजतमररम्‌ | कवि स्लमर्तिद जनानामासद्गा पाच जनयन टदवाः इत्यस्य जिः mae क धमित बचिन्यतिः | अदस्व feat म!हदिति कपु पाठ.। ४९८ विधानपारिजापै प्ब्रदानं यथाश््ि दातव्यं भृतिमिच्छता। AEA: कतो TATE aT भवेत्‌ | अव्रहोनो SATE AAA Was | अदत्तिणोऽपि य्टारं नास्ति यश्नसमो रिपुः । न Vaya: कुयाह्नक्षषहोमं नरः क्षचित्‌ | तस्मात्पौडाकरोऽतोव य एव भवति ae: । तमेव पूजयेद्गक्या होवा aly षा यथाविधि। एकमप्यत्चयेदक्चा ब्राह्मणं यश्नपारगम्‌ | दचिणाभिः प्रयत्नेन बक्कन्‌ वा बडुवित्तवान्‌ ॥ लक्षहोममु aaa यदा वित्तं भवेद | यतः स्बानवाप्रोति Hay कामान्‌ विधानतः | पूज्यते शिवलोक च वखादित्यमरुदणः | यावत्कश्पशतान्यष्टावथ मोक्षमवाप्रयात्‌ I सकामो afead कर््याल्नचहोमं यथाविधि। सज्बान्‌ कामानवाप्नोति परव्रानग्मग्ुते ॥ पुचारधो लभते gary धनार्थी लभते धनम्‌ | भायर्थो लभते भाथा कुमारो च पतिं एभम्‌। भ्रष्टराल्यस्तया राज्यं खोकामः चियमा्रुयात्‌ | यंयं कामयते कामं तं तमाग्रोति पुष्कलम्‌ निष्कामः कुरते यसु परं ब्रह्माधिगच्छति ॥ इति लत्तहोममूलवाक्यानि। दितोयः स्तबकः । ५९९ अथास्य पतिः aaa घयुतोमादेतावान्‌ विशेषः । षहल्पादि पूव्ब॑वत्‌ | कुण्डन्तु समन्ततो यजमानस्य दिहम्तविस्तुतं कायम्‌ । तञ्च चैवफलेन चतुहम्तं भवति aiqarg may दिविखतु रङ्गनलोच्छायाः। तावदहिम्ताराख्च faa: काय्याः। वेदि तदशान्यां afa षटजरिंशदङ्गलविम्तारा चतुरस्रा प्रागुदकूप्रवणणा ` -वप्रतयोपरि दशाङ्गलोश्चा काथ; तस्याः प्रथमो वप्रो wT ब्रनोच्छ्रायः दिनोयठलोयो amare aaisfa vipa. विस्ताराः काय्योः। एवश्च ad: सह प्टादगाद्लोच्छिता भवति। तत्र देवतावाङ्नकाले प्रागुक्ताः qarar हाज्रिग- CAAT भावाय सव्वषामुनल्रतः। मामधष्वनिशरोरस्त्वं वाहनं परमेष्ठिनः | faqaiaya नित्यमतः शान्तिं प्रयच्छमे॥ इति पुराणमन्त्रेण गरुषटमावाषश्येत्‌। पूजादि कलमस्थापनश्च पूव्ववत्‌ काशम्‌ | अरन्वाधाने पूर्व्वक्षप्रधानदेवताकौत्तनान्ते गरमानधिकः कौत्तनोयः। निर्व्वापेऽपि तदधमधिको fasta: ara: | waaay | यस्तिंशत्स्याण्यो दशका वा सालो, पूर्ववगक्षवदेव समिदाज्यचरूपकन्पितद्रव्येहगाहतिोमः । | € or ७ Ala: | WAY सव्बघां गरुक्तख्पूर्व्वादिना amar: | गर्म- 72 ४5० विधानपारिजातै तसु quate गरतानिति मनो हेमाद्रौ चेयः। इन्द्रमित्र- fafa at | | सभिदादिसंख्याव्यतिर्ेण व्छस्तसमसव्यादतिभिः qeta- दैव लक्संख्या पूरणोया | पूशाहत्यनन्तरममेरुपरि स्तम्भहय- विस्ततामौदुम्बरौं qd पशंशाखाविवल्नितां argarst विधाय तथा तदुपरि शृह्णला विष्टतेन तपूरितम gaia अधो यवमाब- feta प्राच्यं मुश्ता भमेरुपरि वसोर्धारां पातयेत्‌ । तदा, (शथे) च प्रामेयादौनि सक्षानि% महार श्वानरच्येष्ठसामनोग च श्रावयेत्‌ | efaur च अधुतहोमाहशगुणा दगधन्वादिषर्पा ear | GAARA दशगुणाः NUT! भ्रयुतहोमाहश्गुशानि दद्नानि enya भूमिख देया। aaa au) safs- माेदूषण यनासनवसराकि हेमकटकखर्बाहलोयपकितिकग्ह- | सूभादोन्धपि दद्यात्‌ | भयुतहोमादगुणब्राह्मभोजनं काययम्‌। fausatfe समानं फलन्तु प्रागेवाभिहितम्‌। इति लहो मपदतिः समाप्ता | ~~~ ~~~ RN eat eat ५९९ TH प्दर्चिगानि। † ज्येष्ठसाम ४९० TH प्रदर्चितम्‌ । हितीयः स्तवकः | TY अथ कोटिहोमविधानम्‌। तत्र मद्छपुराकम्‌ | भ साच्छतगुषः HM: कोटिहोमः STAYIN | भा हइतिभि; waaay दल्िशाभिः फलेन च । पूषववद्ग्रहदेवाना मावाइनविसन्लने । होममन्वास्त Tita: ज्ञानदाने तथेव च ॥ कुषछमण्डपषेदोनां विशेषोऽयं निवोध 2 | Mesa aqyea चतुरस्रञ्च saa: | योजिषक्षहयोपैतं तदप्यादुख्िमेखनम्‌ ॥ सन्बतशतुरुस्तमिति विस्तारायामखातैषु चतुरम्तमिल्षैः । योजिवज्नहयोपेतमिति रकेन योनिदक्तण पविमतो युक दितेन दचिणतो gafaia हेमाद्विशा व्याख्यातम्‌, वेदि कोटिहोमे खादितस्तोनां चतष्टयो | चतुरस्रा समा तदच्चिभिवंपः समाहता | वप्रपरमाणं प्रोकं वे वेदिकावास्तवोच्छयः॥ aie aaera इति पेषः | तथा MENTS: ATATBITT यतुम खः | gant च संस्थाप्य ays वेदपारगम्‌ ॥ याशुरषवेदं तधा याम्ये परिभ सामवैदिनम्‌। अध््यवेदिनं तहदुत्तरे खापयेद्बुधः | ्टौतु होमकाः काया वैदवैदाङ्गवेदिनः। , # + विधानपारिजातिं एवं हाद तान्‌ विप्रान्‌ वस्रमाख्यारुलेपनेः ॥ पूज्ववःपूजयेद्ध धा सरन्वाभरणभूषगः | रात्िसुक्ष्न रोद्रञ्च पावमानं सुमक्रलम्‌४॥ gaat aya: शान्तिं पठन्नास्त STAT: । Was Tew सौम्यश्च sare शान्तिमेव च। जक, te = UT जकन ध दिको re 1 # ofsqmarafa ofad रज इत्याटिकं १७६।१७० Teale | t षावमार्गमूक्तं यथा- - खदिष्टया मदिष्ठया पवख सौम धारया | इन्द्राय पातवे मुतः ॥ ?१॥ इत्यादिकं षरिमनसु्पकं तुलापुरुषदानपड्तौ १९७ पञ मृग्यम्‌ | { मुमङगलमृक्त यथा- कनिक्रदज्गुपषं Haare इयतति वाचमरितेव नावम्‌ | मुमङ्गलश शकमे भवासि भा त्वा काचिदभिभा विश्रा विदत्‌ ॥ १॥ माला श्छन उद्वीन्क्रा सुपणा मा तवा विददिष्मान्‌ वौरो भक्ता पिवामत प्रदिथं कनिक्रदणुमङ्गलो भद्रवादौ TSE NR भवक्रन्द दचिगते। राशां सुमङ्गल भद्रवादौ MHA | मा नः सेन kay माघसो टहदटेम विदधे qatar: ॥ १॥ (रम. veg. १-३कक्‌ I) $ शाक्रमिद्धसन्न यधा- इन्दे fan पवौधम्‌ agreed गिरः | रथोतमं Talat वाजानां सत्पतिं पतिम्‌ ॥ १॥ aay त इन्द्र वाजिनौ भा भेन शवसस्पते । aaa wee जेतारमपराजितम्‌ ॥ २॥ get fcacea रातयो न विदखन्तयः । वदोवाजग्य गोमतः Kare) AYA मघम्‌ ॥ OH feria: सवक्षः | ४७३ use efae हारि argaifen उत्तमम्‌ | सोपणमथ वैराजमाम्नेयं रोद्रसंहिताम्‌ ॥ व्याम तधा शान्तिं छन्दोगः ules पठेत्‌ | शा ्तिसृङ्ञञ्च सोरश्च तथा गाङुनकं शमम्‌ ॥ पोशटिकञ् महाराजमुत्षरणाप्यथबवित्‌ | पञ्चभिः aafaatia होमः कार्ययऽथ पूरनववत्‌ | ज्ञान दाने च मन्त्राः Bet एव मुनिसत्तम । वसोधोराविधानश्च लचहामवदिष्यते | भनन विधिना ag काटिहोमं समाचरत्‌) स्वान्‌ कामानवाप्रोति ततो विष्णुपदं व्रजेत्‌ ॥ यः पठेच्छणुयाहापि ग्रहशान्तित्रयं नरः | aaqrafagerat पदमिन््रस्य गच्छति | | क eee ee 1 त 1 एरंभिन्दुयंवा कविरमितीज्रा wars । vet fore wel wei व्व geen: uv a ल्व बलख गामतोऽपावदद्रिवा विन्नम्‌ । at दवा अदिन्यूषम्तु मानास अदिपुः॥ ५ ॥ तवहं HT रातिभिः प्रयाय सिन्वुमाददन्‌ | उपातिष्ठ गिवशौ faze तशव कारवः ॥ ९॥ aratfafog मायिन नं एकभदतिरः। विदुष्टं तख भषिरा्वां veterinary ९॥ इ्रमोक्ानमोश्साभिलोमा TATA | ave ae रातय ठत बा मनि भुयमोौः॥ ८॥ (१म. १११. १-८कक्‌ |) एतदव BAEK Weary इन्द्रमक्गलग ४तम्‌ | ५७४ विधधानपारिजात अ्वमेधसषस्राखि दश चाष्टौ च धर्वावित्‌। Ral यत्फलमाप्नोति कीटिहडोमातस्दश्रुते ॥ ब्रह्महत्यासहस्रा कि भ्वुणहत्याव्वदानि च । नश्यतति कोटिहोभेन यथावच्छिवभाषितम्‌ ॥ कोटिहोमः प्रकशव्यो यदा fad मवद | सर्गबानर्धानवाप्रोति Faq कामान्‌ विधानतः । gma शिवलोके च वैखादित्यमरशेः | यावत्कल्शतान्यष्टावध मोक्षमवाप्रयात्‌ ॥ सकामो afd कुयाकोटिहोमं यथाविधि da काममवाप्नोति पदश्चानन्तमशरुते। Gari लमते Gary इत्यादिकं we लचहोमवज्ज्नेयम्‌ । तथा | ग्रहयन्नब्रयं RAAT न्धायेन मानवः | म तस्य ग्रहपोहा VITA च बन्पुजनश्षयः ॥ प्रहयश्नबयं गहे fafed यस्य तिष्ठति | न तज्र पोषा बालानां नरोगोन च बन्धनम्‌ ॥ अशेषयनश्रफलदमशेषाचघोघनाशनम्‌ | कोटिष्ोमं विदुः aim मुक्धिमुक्तिप्रदायकम्‌। भश्यमेधफलम््राइलंचहोमं सुरोन्षमाः | दादशाइसमसहवग्रवग्रहमखः सृतः I हादशाष्ो यश्नविेषसस्षमस्तत्फलप्रद इत्यथः | feala: स्तवकः | ४५७६ इति कथित इदानौसुष्वानन्दहेतुः सकलकलुषषारो टेवयन्नाभिपिकः। परिपठति a जण 9 ee कि = णण रि a’ © म। नः शोके aad we अायुषिम। नौ गोषुम। नो way रौरिषः। ` बौरान म। नो इद्र भािनो वधौरविष्रलः सदनिष्वां ware’ ॥ (१९. १९म. यजुः) + जातके सुनवाम सोममिष्यादिक्षिन ९२ ए प्रदशितेन। हितीयः era: चिया wate tire: awarfe wats | शेषाः पश्चसस्रालं होतथ्यास्बिन्द्ररेवतेः ॥ इते VARS तु yas विनिरहिंेत्‌ | BU: षोडगसंस्यं च afecea: guys: | सापयेदुयजम।नन्तु ततः शान्तिभिविष्षति ॥ gaya तु यकिञचिदहपोषहासमुहवम्‌ | ama नाशमायाति ewer वै feat ठप | तखमासनवप्रयतन प्रधाना दक्षिणा BAT । ह स्य बरथयानानि भूमिवासोयुगानि च । भनङुद्ोशतं दद्याटतिजाद्धेव दचिषाम्‌। यथाविभवसाध्योऽयं विक्चशाखयं न कारयेत्‌ । are पूणं aarfag wena भवेदिष ॥ लक्षष्ोमे तु राजेन्द्र विधानम्मरिकोत्तितम्‌ | इदानीं कोटिशोमसख्य शृणु तं कथयाम्यद्म्‌ । गङ्गातटेऽथ यमुनासरखत्योनराधिप। नगदाषेदिकायाश कोटिषोमो विधौयति ॥ त्रापि ऋलिजः काया रविनन्दन षोडश | सब्बोमेषु राः द्र तवा विधिषु पावनम्‌ । ऋत्विगाचायग्यस,हतो deat dant faz: | SATS तु aA कालिके वा fanaa: ॥ RITA RUG Al वा at at ae | यजमानः TAL फलागो TAIT: ॥ ya 9 विधानपारिजातै यदि वा ब्रोषयो माषास्िलाश ae सपिषा। पलाशसमिधः शस्ता वसोधौरा तथोपरि ॥ मारे च प्रथमे दव्याषटविग्म्यः Moning | हितीये anc देयाः सब्बकामाधंसाधनाः ॥ संयावकं ठतोये च देयं व रविनन्दन | चतुरे मोदका देया विप्राशाम्मोतिमावरेत्‌+ ov पश्चमे दधि vag ae वं श(स)क्लभोजनम्‌ । TAIT: सप्तमे देया wea एतपूरिकाः॥ पिष्टौष्टनद्च मवमे दशमे यषपिष्टिकाः। एकादशे aaa भोजनं रविनन्दन ॥ Viet GA समाप्ते मासे रविङ्लोदद | ged सह HME भोजनं सान्वकामिकम्‌ । HAT सुराणां राजेन्दर पशघातसमज्ितम्‌। दानानि सब्बदेवानां प्रोतये खयमाचरेत्‌ ॥ देया दिजानां use मासि मासि च दचिणा। पअहतवासःसंवोतेदि नां होमयेदलम्‌ । तसन्‌ सदा खितेभाव्यं यजमानेन संयुतः | दृनद्राग्यादिसुराणाश्च प्रोणनं साब्बेकामिकम्‌ ॥ wagat विधानेन पूणहुतिः शते ते। सष्स्रगुशिता देया यादच्छतसहस्रकम्‌ | षिषश । 000) दि ees | eee भक्‌ er, QR © प्ोतिरहेत्तै एति पाठः साधौयान्‌ | हितोयः स्तवकः | ure पुरोडाशं aa: प्राय santa च ऋ तिजः । उक्ला सामान्धवाक्यञ्च पुनश प्रषयेहिजान्‌ ॥ प्रोशयित्वा सुराम्‌ सर्व्वान्‌ पितृदेव यथाक्रमम्‌| Ral शास््रविधानन्तु पिण्डदानं सतप्रणम्‌ | समाप्तौ तस्य रोमस्य विप्राणामथ दस्िणा। Safa शेषः | तुलास्चेव समाहता बहा निकष्य ya: । Tima तोलयेसब्र पद्रोख्चापि दितोयक्े ॥ Tatas चामानं रजतेन तथा प्ियाम्‌। तोलयित्वा तलो राजन्‌ विन्तगाव्यविवल्िितः ॥ दत्वा शतसहस्न्तु WA कनकस्य तु | ag वा ena गाजमूयफनं नमेत्‌ | एवं सर्ग्वीपघात तु दवमानुषकारिते। ca गान्तिम्तवाख्याता यां maT Bat भवेत्‌ । एति अत्र प्रकरणे महायुतङोमोऽप्यस्ति। BAC तत्र कुण्डश्च YA इम्तमात्रकम्‌ | इत्युपक्र मात्‌ । स तत्फलमवाप्राति Ral Awad 47 It CUR STURT | तत्र लसहोमाइतोनां दशगुखितो भागो waraaargyfa- सङ्का च कोरिषोमे शतगुणिता aagiaryaa इति | ९ ति हमाद्रिनिवन्ब शान्तिकाण्ड महाग्रहयन्नश्रयविधानम्‌ | ४८२ विधानपारिजातैं भथ हहत्पराशरस्मृलयुक्ष-महालक्षकोटिहोमविधानम्‌। अथातः सम््मवच्यामि दिजैन््राः+ श्रयतामयम्‌ । लस्दोम विधिः ya: कोटिष्ोम विधिस्तथा | सखयग्भूयमुवाच प्राक्‌ भस्मत्तातपितामहः। तमिमं सम्मवश्यामि saat पापनाशनम्‌ ॥ ये चे(वे.ह ब्राह्मणाः काया भूमिय वश्च मण्डपम्‌ | याः सभिधोये च मन्ता WTA AAAT aawiafaty विप्राः कथ्यमानं निबोधत। युग्माख ऋत्विजः काया ब्राह्मणा ये faufaa: 1 नियमव्रतसम्यत्राः सहिताः पाधिंषेन तु | निल्यं त्रत(जप)परा्व नियोन्यासताहटशा fest: | कन्दमूलफलाहारा दधिक्तोराशिनोऽपि वा | प्राग्वा चोदकङ्रवे देशे समं feats चथ | तत्र वैदिं प्रकुर्वीत पञ्चाहल\समुच्छ्िताम्‌ । दक्षिणोत्तर भायाम facfa: (finn) पूष्वपञिभे । कुण्डानि खनितव्यानि wear कविं्रतिम्‌। निधापयेदिरण्यानि «aria विविधानि a 4 @ faire इत्यत्र नरेन्द्रा इति wat wa: | । प्रागुदक्‌ पून्वदंशेष इति भाकरे qe: | 1 समे खयष्छिल एव a इति भरकर पाठः| § queries quyela भाकरे पाठः | feria: स्तवकः | ५८६ सिकतोपरि देया च carafe समिन्धयेत्‌ | ग्रहांबव arena प्राच्यां दिगि समर्चयेत्‌ ॥ अवदानविधानन खालोपाकं प्रकन्पयत्‌ | भाल्यभागादुतोहला नवाहत्या तु होमयेत्‌ ॥ Wit Way gay fayas प्रजापतिम्‌। विश्वदेवान्‌ महेन्द्रश्च fad खिष्टक्ततं तथा ॥ दधिमपुष्टताक्ञाब(नां) afaaga यात्रिकः होमयेच्छतसाइस्रं AAT यथाक्रमम्‌ | चतुविश्रतिर्गायत्रया मा मः ata षट्‌ तथा | जिंशदू(विंग)ग्रहादिमन्वेख चतुरा faqead: i कुमार जंहयात्पञ्च जिरिकाभिु' Tes | FRITS जातवेदस LAAT ॥ पञ्चसहस्राण्यन्यानि जुदहयादिन्द्रदेवमैः | इतं naawa तु अभिषेकन्तु कारयेत्‌ | guifuiwaniag तदापि एभप्रदम्‌ | अध पाडगरकुभेख सदिरख्यंः FAFA: | सब्बोँषधिसमायुक्तेः सन्वरब्रविभूषितैः | अभिपेवां ततः कुर्यारञ्ञानमन्वे यचादितेः । एककम 8, ति णग गि = = ~ ee EE Ope or ०० = # चतुर इत्यत्र चत्मारौति बकरे पाठः| † किरिकदवतेः matic किगिक्षन्य एति दृषन्पराणगवचनात्‌ किरिकावां ईवत्वमव- ति। fafatere एति wat gs: | { verfuta guinfaaret पादः | ४८४ विधानपारिजातै समाप तु ततस्तस्मिन्‌ प्रधाना shan मृता । इर्य खरथयानानि भूमिवस््रयुगानि च ॥ भनडहेाशतं दयाःदलिजाञ्चव दचिणाम्‌ । हषांखकादथदोवा दग दद्याच्च Gay: 1 Gaar धनुरित्यथः | area वा प्रदद्याद्गां feamiad विवन्नयेत्‌ | vaya च यक्विचिद्रडपोडाससुह्वम्‌ ॥ भोममाकाशजं वापि wearer यदि जायते, तसन्बं TACIT प्रशमं यात्यसंगशयम्‌ ॥ शान्तिभिवति पुष्टि बलं तजय ake | afeaafa ue 4 सर्ग्बीपदरवसङ्ग्यः॥ दूति दहत्परागरे aagiafaataq | पथ कारिङहमविधानम्‌। यथा Aaa | waa: सम्मवच्यामि काटिहामविधिं fest: | शुयताम।दरेणायं सज्वकामफनप्रदः | सानुष्ठाना fear: aia ऋतिजा arate | fafusida aaa: खदारनिरताश्चये। काय्यायेव fanaa avatafaafaz: a एकाङ्विकला TY धनधान्धाप्हारकः। सज्वोङ्गविकले यश्च यजमानं स हिंसति | © WHT Awa हम इन्याकरे Ws: | दिलोयः स्वकः | YER feafa हिनम्तो यः ) तस्माज प्रयद्नेन विधिमन्ादिविदिजाः। कार््यासेव प्रयतेन ग्रहयन्नष्य सिये ॥ ग्रहाः फलन्ति नागा सुराखेव नरेराः। VATS मन्ताणामष्टोत्तरशतं तथा tt स एव ऋ खिग्विन्चेयः सब्बक्षामफल प्रदः | सावाहइनोयो aaa प्रणिपत्य मडुमहुः । एवङ्गते च यकिखिहहपोडासमुद्वम्‌ | ama ना शयेत्तिप्रं MAR: AES यथा । लसा(अस्माोच्छतगुणः Wie: कोटिहामः BANAT | argatfa: waaa ट्तिणाभिः फलेन च ॥ पृष्वद्रहदेवानामावाहनविसजमे | SAAMI एवोक्ताः खानं दानं तथेव Gh मण्डपस्य च aay विगेषन्तु निबोधत | कोटिषामे चतुहम्तं चतुरस्रायतंभ पनः | यो निवक्घहयोपेतं तदप्याहुस््रिमेखलम्‌ | दाहकनेनाश््िता कायां प्रथमा मेखना au: ॥ ब्रयङृलेनोच्छिता तद्हितोया मेखला सृता | उच्छिता मेखलान्या तु TAIT चतुरुना ॥ fequas विस्तारः qaatta wee । वितस्तिमात्रा योनिः स्यात्‌ षट्मप्राहूशलविम्तता ॥ A 8. a el । # चलुद्भायतमिन्वाकरं पाठः| 74 ४८९ विधानपारिजाप ersatz पाखतशाङ्लोख्छिता | THSIEM तषटदायता च्छिद्र संबुता ॥ एतश्तव्बषु FE योनिलक्षशमृच्यते | मेखलोपरि aaa अ्र्व्यद्लसतिभा tt वेदो च कोटिष्टोमे स्याहितस्तौनां चतुषटयम्‌# | चतुरा समा तहत्रभिविपरः समाहता | वप्रप्रमाणं पूर्वत Ter; कायंस्तथोच्छयः। ततः षोडशहस्तः ATCT WUT: ॥ पूव्वहारे तु संखाप्य aed वेदपारगम्‌ | यलुर्बदं तथा यास्ये परञ्चिभे सामवेदिनम्‌॥ पधव्ववेदिनं arent खा पयेद्धः। Wel FCs: (होमकाः) काशा वेदषेदाङ्कषेदिनः एवं हादश विप्राणां वस््रमाखामुलेपरः | पव्ववतपूजयेडकधा सर्न्बाभरशभृषितेः ॥ रातिसूङ्गच्च' सौरश्च पावमानं§ सुमङ्लम्‌¶ | पूर्व दारे जपैच्छान्तिं पावमागमुदस्ुखः ॥ [पौण क क = ~ ~ “~~ "= कण्ण नरकाय © मम्डपध चत॒मस्त एव्याक्षरे पाठः| । राविनृक्षमराजि पाथिषं रज इत्यादिकं २९९ पृ प्रदभितम्‌ । { सौरं स्यपृक्गम्‌--उद्‌ं जातवैदमे दैवं वहसि केतवः । इशे feng सू्मिष्णदि- यजु रटे मृग्यम्‌ | ६ लदिशया मदिष्ठ verze ream ५७९ पठे fafemzinag | ¶ कनिक्रद जनुषरमित्यादिक सुमद लसह ४०२ TH परदभ्रितम्‌। हितोयः सवमः | ४५८७ wits Dee, Kags gare शान्तिमेव च| पाठयेदसिणहारे aqazaquag i सोप(व,ंमथ वंराजमान्नेयं; Ve ez afemyz | च्ये्ठसामभ्‌ तथा शान्तिं हृन्दोगः fez पठेत्‌ ॥ सविधानं aur शान्तिमधर्वीत्तरतः पठेत्‌ | पञ्चभिः anfuate होमः कायं पूष्ववेत्‌ । खान दान aa: Wer एव हिजसत्तमाः। वसो्धीरापरिधानच्च नस्ङगामवदिथतं ॥ पतन विधिना यसु ब्रहपूजां समाचरत्‌) aay कामानवाप्नोति ततो विष्णुपुरं व्रजेत्‌ । यः पठेच्छणुयाहापि प्रहयागमिमं बुधः| सम्बपापविशदामा पदमिग्द्रस्य गच्छति | सवमेधमहस्राकि en चारौ च wafag | war वत्फलमाप्नोति कोटिहौमान्चदश्चुत ॥ ्रह्महत्याषडस्राकि भृनहत्यार्दानि च । नश्यन्ति कोटिषोमेन Baas यधा i .. ० अओक्रमिदधमन्न ५७६।४०९ प्ये, प्रटशिनम्‌। TCL ATOR LA Ce RCE CLRTT TT CR LOL LOL ao >> 1 1 आय्यम्‌ चरप्रिमक ४९९ LLL. | ¶ न्यष्टमाम ॥६० प्र प्रदश्ितिम्‌। ४८ विधानपारिजाते ` तस्मालदा मूपतयो विदध्य व्टिप्रासौख्यवलख yea । > ae wIquaer विजयाय ae लस्ादिष्टोमग्रया गमनम्‌ । इति ग्रोहहत्पराशथरे काटिहोमविधानम्‌ | श्रध प्रकारान्तरेण लदहोमकोटिहामविधानम्‌। हमाद्रावैव शान्तिकाण्डे देवोपुराणे मनुङवाच | ग्रहपूजा प्रकसव्या दत्युपक्रम्य-- Wal ग्रादिपूजायां शतमष्टाधिकं तधा । अर्टाविंशतिष्ोमसतु यथाप्मत्ति विधोयते। cae मभिहितम्‌ । AQHA: प्रकत्तव्यः सव्यैपोडानिवारकः। UTA ग्रहमन्धेखः कुमारे जातवेद सैः | © गहमनैः ५४०।४४१ Teal: प्रदर्चितेः । + “aga Satyr” इत्य दिकख एकविशय चख प्रथमागुव।कस्य एककया सचा, तथा “q2ala ani” vafere wena हितं।यानुवाकस्य एकंकयर्वा, “ पायुर विग्रतोद धत” एयादिकस्य BREST च गुवाक्षख wine एवंक्पैः amas) इति ग्रोतपदाधः ` निल्वाचनम्‌। MAI सुनवाम सोममरातीयतो निदहाति वेदः । ब नः पदति दुर्गाङि fan नावेव मिन दुग्तियब्रिः॥ इ्यदिकः mes Hee (१म. ९९५ ! सक्‌) । feria: aaa: | ४५८९ रिन्द्रवारुशवाङयवायुसोम्येः VTA: | Via nave weeds विधोयते । aaaieifaarnta कोरि्ोमः Waray: | यवत्रोहिष्टतक्तोरतिलकह प्रसाधिताः | पह जो धोरविशवाम्रदना होमे प्रकोत्तिताः | सन्बगासत्रा्धकुभसेरहमाढठप्रपूज कं; | होमः कायः सदा विप्रः सन्बगान्तिप्रदायकः। ग्रहक्ञत्य)पसगादि ऋतुनागभयाश्भाः(भम्‌) | AIT MAT पोडा शच्होमाश्रणाम्यति ॥ ब्रह्मोवाच | सब्बलोकोपकाराय सङ्कपाब्र तु विस्तरात्‌ Bayle प्रवच्यामि यथा प्रोक्नन्तु गश्युना | भूमिकम्प दिशां दाह ब्रइयुह उप्खित। क्षतुसन्दशने चेव wifes च कम्पन ॥ क्ष्णवणं तथा qa तधा fegaafan | रकृष्टिस्तवा नद्या विपररोता वदन्ति वं । fata गगनोद्ृतं वारिमध्य वहच्छिला | उपसर्गा स्तथा लोक TW | चयकारक्ाः। TA THY ग्रहाः पञ्च TT aA सुराधिपाः। aed चन्द्रसूष्यस्य ayaigadiaa: | 9 Quimvauiived | yee fauraaricara बलिदानं areal मातृणां पूजनं हितम्‌ । सूर्य स्याभ्यच्नं काय्यं शिवस्याशमनाश्नम्‌ | लक्षमं महाषोमं कोटि होमं पुरोहितम्‌ | महाहोमं महानस्षषोममिव्य्थः | गोभूहिरण्यवस्ताब्रनित्यदानं एभावदहम्‌ | पायं ited देयं नवैयसुलमम्‌ । एकलिङ्ग प्रकत्तव्यमथ faze च ।॥ एकमेव faraafarfafa विग्रहः। हषविनायकादिरहित- fama; | तदपि wage सिषलिङ्रम्‌ | सिहये वनचर्ययेषु भ्रधवा qaasafa | aime: एविभिः जातेः संयतेमन्वपारगेः | वेदोक्षविधिना ara विजयार्धमनुत्तमम्‌ a वाहुमान्रे ततः FW जङ्गामात्रेऽथवा पुनः | होतव्यं ease नान्येषु fafetat Dem) 1 wa a कथयिष्यामि wawiae at fafa: | धम मनोरमे खानं देवतायतमेऽधवा | पवेश्मनि wae कुण्डं सम्बायसाधकम्‌ ॥ चतुषसतं तथा निश्नविस्तारं सुरसन्तम | सर्व्वेषां Tus FW भैखलासंगुतं भषेत्‌ षोड शाङ्कलिविसतारसमुच्छाये षोड शाह्लम्‌। चतुरङ्गुलं भवेदाज्यं चतुहस्तस्य कर्तितम्‌ ॥ हानिंशाङलविस्तारा देष्याहिगुखषिस्तरा। हितोयः स्तवकः | ४९१ योनिः ee awa नाधिका wel कचित्‌ ॥ इम्तमात्रे तधा कुण्डं नित्यषामो विधोयते | aawa शभं खातं चतुषम्तं सुराधिप । यवत्रोदिष्टतं सौरं तिलाः कङ्कदलानि च। चूतस्य SUTRA Tara: समिधस्तथा | Eat: कुशाः समा WET सौदुम्बय्यः शभावः | MAA ताम्बक्ेणाचर"गम्रवायेत्यनमथ च ॥ जातवेदममग्तण{ ay इन्द्रेण चव डि" सहस्रगोर्षण aq तथा fecaa warfa at) कदरमन्वेम्तथा We: पञ्चरात्रयागमोदितेः + रण्येन नमा हडिरश्यवाहवे इत्यादिना|| होतव्यं शतमष्टोतु AWS AAGETAT | पङ्जात्यलविचादि होमद्रव्यं शुभावहम्‌ | कम्पनं खदकम्पच्च अश्रुपातः WHT | देवतानां HTT उत्पाताः सयकारकाः ॥ = = [| = ~ ~ ~ = - वि ड == कनक [1 ~~ ~ ~ a - la — + 9 © १४६ TH प्रदगितवा। + (२ Un Wein | { wa wera च ahaa 4 vals च नयम्दराय च नमःशिवाय एवतगय च । (Ugh. BOR. TM: |) § १४५ we प्रदभिनैन। शु १ एह प्रदचिनिन। | ११९ ए प्रश्न । ` KER विधानपारिजाते लकहोमं प्रक्ुर्व्वीत कोटिशोममधापि ar | MAE दंदरभवने महाज्ञानं शभावहम्‌ ॥ अन्यधा ATH घोरे जायते राजविश्रमः। Shad शस्यनाशञ्च सुखनाशः सुराधिप ॥ जायते नात्र सन्देहः सत्यं हि मम भाषितम्‌ | ये देवाने ग्रहाः Ga ये UWI मुजक्रमाः। मेघा 4 समाख्याताग्लोकरे afeneraa4: t तैषां aaa Slatg: परुषो भवेत्‌ । एति । पथ गायता अरगुतलक्तादिहोमविधानम्‌। वुसिंहपुराशे । Sages घोरे ग्रह्पोष्टामु चामनः | इसन्तोँ प्रतिमां दृष्टा चलन्तो च्च विशेषतः | waeqai प्रतिमांदृष्टावा ृपनन्दन। तथा महाच्वरग्रसी धारां Faw मूदनि । सन्ततां नरसिंहस्य कुर््याहा anaes: | डोम भोञजनश्ेव तस्य दोषः प्रशाम्यति। waa विषुषे चेव चन्द्रसुग्यग्रहेऽथवा । नरसिंहं समाराध्य AAPA कारयेत्‌| शान्तिभेवति राजनदद्र तस्य तरखानवासिनाम्‌ | अनाहरटिमहामारो ज्वरदोषभये TUT | हितोयः स्ववक्षः | ५९३ तत्तशब्रागम्रायाज्ति नरसिंहप्रसादतः।॥ नरसिंहं समाराध्य ब्राह्मणर्व॑दपारगः। कारयेब्र्तङामन्तु wave पुराधिपः। टृष्टापसगमरणां प्रजानामासनय fe सम्यगाराधनाचेव नरमिंहस्य मन्दिरे | णङ्रायतमे वापि कोरिषोमं मराधिपः। कारप्रेस्रतेविपरेः सभोजनंसदस्तिषीः। ma तस्मिन्‌ यथोतातु भ्रागच्छति नतं (सदू्‌)भयम्‌ | एवमादिफनलोपेतं नरमिंहार्चनं au । कुर तवं भूपतेः gu यदि वाब्छसि सदहतिम्‌। भतः परतरं arf खगमो्षफलप्रदम्‌। दरि द्दुष्करं कत्त टवटरेवस्य पूजनम्‌ ॥ सन्यरण्यपु मून।नि पच्रपृष्याफि पाथिव। तोयं नदोप्रवारषु दवः साधारणः fara: ॥ मनो नियम्य सम्यग्‌ विष्णोगाराधनकश्मणि। ¦ भ्रा need वाद्डिनाधप्रदायकम्‌ | मनो नियमितं येन ae मुक्तिः करे fear i दत्य तदुक्तं थगुचादितन मया तवेहाश्च॑नमशथतश्य | दिनेदिने & ae विशुपूजां वदस्व चान्यत्कधय्ामि किन्ते i ` राजोवाच । yes विधानपारिजातै प्रहो महत्तया प्रोक्तं विष्णुराधनजं फलम्‌| मूढास्ते mma ये fry नार्चयन्ति वै ॥ लग्मसादाच्छरुतो WT नरसिंहाश्च॑नक्रमः | विधिवत्‌ पूजयिष्यामि कोटिहोमविधिं az | मा कंरडय उवाच USA पुरा VE: शोनको भगुणा पुरा । यत्तस्मै कथयामास ेनकमस्तहदामि ao णोनकन्तु सुखासोनं पयपृच्छहदष्यतिः॥ गुरुरुवाच | लन्नष्टोमस्य या भूमिस्तदिधिशच विग्रषतः। £ a= a वटस्व afamest काटिहोमस्य aq fen Maw उवाच | प्रवश्यानि यावत्ते णु देवपुरोडित | magia तथा भूमिं तदिधिश्च fanaa: | यन्नकर्मणि शस्ताया भूमेर्लल्षगमोदृगम्‌ | ऊष्मां खनिता त्‌ magni fanaa: | वराहदतथा AW सृदास्तादय प्रलेपयेत्‌ | सिकता समा चिग्धा पूश्चवमथोन्तरम्‌ ॥ प्रमाणं बाहइुमानरं तु सज्वतः HATTA | चतुरस AAEM FACT कारयेत्‌ ॥ ae च मेखलां कुथाचतुरसखां स॒विम्तराम्‌ | चतुरङ्कशमातं तु उच्छिता सूत्रसूचिताम्‌॥ feria: wan: | | ५२१५ ब्राह्मान्‌ वेदसम्यत्रान्‌ ब्रह्मकक्मतमन्ितान्‌ | अपामन्तयेदययान्यायं यजमानो fanaa: | ब्रह्मचय्यत्रतर्यक्ञस्त्िराभ्रं तेदिजोत्मेः। चहोरान्रमुपोथाथ गायन्रोमगुतं जपेत्‌ ॥ त शक्रवाससः BAT सुगन्धाः पुष्पधारिकः। निराहाराः सुतपसः सन्तुष्टाः संयतद््रियाः | सज्बब च MATH एकाग्रमनमम्तधा | wid gaat यत्नं ततो होम्रमतद्धिताः ॥ भथ यन्नपूज्रा, भूमिमानिखख qa पचादमनिं निधापयेत्‌ । वटश्च नेव विधिना तता हामंतु कारयेत्‌ ॥ अघारावाज्यभामो च जुह्यात्‌ पृव्वभेव तु। यवधान्यतिनेमिग्रां गायत्रा प्रधमाहुतिम्‌। जुहयादेक चिकन स्वाहाकारान्वितं बुधः । धान्यं atfe: यवसान्रिध्यात्‌। TIM छन्दसां माता ब्रह्मयोनिः afafwar. ; सविता दवता तस्या विष्ठामित्र रपिम्तधा | ततो व्याहृतिभिः पथान्दुयात्तस्तिनलादिकम्‌। यावत्‌ प्रपूय्यत संख्या नसं वा कोटिःववा॥ arafea दिने कुर््यादष्युतादनपूववकम्‌ | दोनानायजनभ्यस्च यजमानः प्रयव्रतः। तावच्च भोजनं दद्याद्यावदहामः समाप्यते ॥ ४८८ विधानपारिजातै विधानं तस्य वश्यामि गरष्येकमना भव | देवागारे नदोतौरे वने वा भवनेऽपि at | vad वापि gana य इच्छत्‌ तैममालनः। शमे TIT च वारे सन्ब,पूज)गुणाबित | यज्ञमानष्यानुङ्ले कोटि होमं समारभेत्‌ (चरेत्‌) ॥ पूजयित्वा प्रयत्नेन ब्राह्मणं वेदपारगम्‌ | वस्ते विभूषगीखंव गन्माखानुलेपनः | प्रणस्य विधिवत्तस्मा भ्रासानं विनिवेदयेत्‌ । लवं नो गतिः पितामातातवंन्नाता तं परायणम्‌ | amaze fand wal मे स्याख्मनोगतम्‌ ॥ प्ापदिमोत्तायचमे कुर्‌ यन्नमनु्तमम्‌। कोटिष्ोमाख्यमतुलं शान्यथं साब्बकामिकम्‌॥ प॒रोहितस्ततः ATT: शुक्ताम्बरधरः शचि: | ब्राह्मणे; सहितः पुः संतः सुसमाहितैः ॥ भूमिभागी समे शते प्रागुदक्प्रवणे तधा | पुण्याहं aaa (हत्वा)नल्वा विप्रान्‌ सूपूजितान्‌ । ततसु ay ते.महिते)विप्रेः सूतरयेकण्पं शभम्‌ । SUH TANG तु ACTA तु मध्यमम्‌ जघन्यं तु तददहंन शक्तिकालाद्यपेक्षया। मध्येतु मण्डपस्यापि कण्डं कुग्याडहिचकणशः | 1 EER SE वेदसः yada: safer: इत्याकरे पाठः | हितोयः सषकः। yee AGE तक्चप्रमाषेन भायामेन तथैव च ॥ मेखलात्रितयं aw दादशाहलविस्मतम्‌ ) तद्रमाणां तथा योनिं gata सुसमाहितः | कुण्डस्य पूव्वभागे तु बेदिं कु्याहिचच्तणः | चतुषस्तां ममां चैव हम्तमागोच्छरितां दृष । स्थानं तस्व्ब्‌भूतानां)देवानां कर्वयादृयतरिन बु मान्‌ | उपलिप्य तलो भूमिं मर्हबस्य ममोपनः | विन्यसेत्‌ कलनशांम्तत्र जलपूणांचतुहग | WAAMTIATS: UMA GOTT AAT ॥ विलानमुपरिष्टाश्च मण्डपस्य प्रकन्पयेत्‌ | स्थापये aarg तोरणानि fag: | एवं सश्बतमश्नार (रः) QUIET: सुममाहितः | प्ण्याहजयघापरण HAH ATT | स्थापयित्वा सुगान्‌ वेद्यां वच्यमागणानरिन्ट्म | ब्रह्माणं पूव्वभागे तु मध्ये देवं जना्टनम्‌ ॥ पचिभेत्‌ नधार्द्रान्‌ वमृनुत्तरनम्तथा। UMA ग्रहान्‌ सन्बानामनथ्यां मरुनम्तथा| वायं याभ्यां wana नोक्पाकान्‌ क्रमेण तु । एवं संखाप्य विवुघान्‌ यथाख्यानं ृपात्तम | पूजयेदिधिवदस्रगन्पमाल्यानुलेपनेः। अत्‌ हमेन्यय प्रभति पाड पृः, कम्मिषियन्य ककषूभिव कारौ कृपकरमपि (४ रपरे yah: कोरटिषाति अटकरपरिमितकष्ठ aia । एति भविष्य पुगटौका। | विधानपारिजाते वैदोक्तमन्तेस्तक्िङ्गः पुराणो क्षैः एक्‌ एथक्‌ | भरादित्या वसवो TAT मरतो लोकपाम्तधा+। ब्रह्मा जनाहनैव शूलपागिभगाक्षिदा | wa मव्रिहिताः aa भवन्तु सुखभागिनः | पूजां Say सर्वेऽत्र मया भक्तयोपपादिताम्‌। Fay च एमं सर्ववे यत्तकततः समोहितम्‌4. ॥ एवं सम्पूजयित्वा तान्‌ देवान्‌ यनेन WHT: | wag वि विपर्भश्येः Waele ca) waa च ॥ aay afea: साह कुण्डस्य विधिपूष्वकम्‌ । HAG संस्कारकरणं ययोक्गं वेदचिन्तकेः । ततः प्रज्वालये{दमिनं नान्नाख्यातं एताचिषम्‌ । नियोजयेदिजांस्त र गतसंख्यानृपोत्तम | अलाभे च (त्‌) aware यथालाभं नियोजयेत्‌ | विद्याद्ान्‌ वयोह्ठबान्‌ खस्थान्‌ संयतद्दियान्‌ | स्वकममानिरतान्‌ शान्‌ HAMA प्रयत्नरतः) चिन्तयेत्तत्र देवेशं wate ga पावकम्‌। मुखानि तस्य चत्वारि सप्तजिह्ठानि पाथिव । एकजिद्रमवेकन्तु तत्‌ स्मृतं TAA ATA | धुमायमाने न हधा HA चलितेऽनले ॥ = [ष्ये [पणि मि een eT, ल्क पालललथा गहाः इत्याकरे UIT | + asanaafea: इत्याकरे पाठ; | { प्रन्वालयेदिव्यज्र ममाह्रेदिव्याकर ma: | हितौोयः स्वकः । ९०१ ऋ मिः पूववा सुखर्होमो aging: | सामभिः पिभे कार्योऽचवभिद्िषामुखे; « कनन ऋम्वे दिभिरिति wreaks परत्रापि बोध्यम्‌ | पाघारावान्यभागौ च yet इत्वा विचक्षणः । परोत च fate कलिते च तथासने | बरह्माणं TRAIT सव्वं पथात्‌ समारमेव्‌। होमो व्याद्तिभिरेष waaay विधोयते | प्रणवादिभिम्तत्नि्गः खाहाकारान्योजितेः। जुदुयाकम्बटेवानां tai ये चोपकछिताः a एवं प्रकष्ययेदिषान्‌ (यन्न) कोटि होमास्यमुत्तमम्‌ । तिलाः war घतामभ्यक्षाः fafaguaaafeaar: | Wag: कोटिहोमे तु समिधय warns: | पूरे ye awa तु दद्यात्‌ TINEA way | पश्चमे ANS राजन्‌ मन्वकामार्धसिष्ये । पूर्णा इत्यः समाख्याताः कोटिहोमे नराधिप । avarfe gras दश शास्त्रविशारदः ॥ प्रारश्रदिनमारभ्य ब्राद्मकब्रह्मथारिभिः। भाव्यं घयजमानेसु TAA सपुरोहितः। क्रोधलोभादयो दोषा वश्लनोयाः MAMA: | यजञमानिन राजेन्द्र सर्वान्‌ कामानभोषएता | दूति भविष्योत्तरे कोटिहोमर विधानम्‌ । 9 परते च vary परितो saree पाठः| १०२ विधानपारिजातै अत्र UTS aaa भावार््यादिभ्यः Saeed कायेमिल्षं प्र्ोगपारिकपै संस्कारकाण्डे ्रह्यश्नप्रकरणे। दथधा। भाचा्यग्रतिभ्य्च प्रहाचनफलं ततः | समिदाश्यवरूणाच्च तिलष्टोमफंलं ततः ॥ ब्रह्मते कु्मपूजायां WITS were यत्‌| लोकधाला मशेशाद्यास्तव या अङ्गदेवताः ॥ Arai जपफले ATW MAT | सतस्तेभ्यो यथाशक्ि दातव्या द्तिशा ततः ॥ भायार जापकेभ्यो THA चाध qa | भाव्यं facia दत्वा च त्राद्मणान्‌ भोजयेमतः । इति| एवं सति साकाङ्गणामन्यतः पूरणमिति छयेन aa समुच्चयेन नवग्रहमखप्रयोगो TCA: | 7 तोरणपूजा इारपूजा स्तममप्रतिष्ठादिमूलवाद्यानि शारदा- तिल द्रष्टव्यानि ग्रन्यविस्रभवानब्राबोखन्त | -4 भध शतसुखादिकोटिहोमविधानम्‌। afaarat संवरण उवाचं | बहुतवालश्मणा ब्रह्मन्‌ Meera: दुष्करः | MIS TIAMAT पव्वं कालाद्यपेशया ॥ ON oes ee i 9 का्यद्गृद्तया यख्यादिन्याक्षरे ara: | feria: wae: | ९०९ कासेन महता चेव शकष प्रापतं कथन, नियमाद्रद्मचर््याहा दुष्करो होति मे मतिः ॥ निरोधो armerare quate: सुदुष्करः | waftwre & ब्रह्न यदि शास्तेषु पव्यते। कोटिशोमख सहपं वद प ब्रह्सश्यव | समक उवाच । शताननो. दशमुखो दिगुन्व्षमुखम्तथा | चतुविधो महाराज atfewtar विधौयते ॥ ATA TEAL AAT AAT aT | यथा BUA: Bra: कोटिष्ोमस्तथा शृणु | CATT CATT TET: | wer gend दिव्यं wae waafaaz | usaf: कुण्डे enna) विप्राजियोजयेत्‌। ae: 08 q विप्राणां owe परिकलितम्‌ ॥ , रकंकसिन्‌ ge ufaad दश (पंत) arm इति कोटिहोमे “ewe ब्राह्मण्या भवन्तोति प्रचयगिष्टसंख्यानुवादोऽयम्‌ | एकदखानप्रणोतिऽग्नो ser परिभावित । होमं Fae: सनं कुण्डे कुण्डे यथोदितम्‌ । यथा कुष्डवबदहुत्येऽपयि दाजसूये महाक्रतो | न चवाभ्निबडलं wre च aw fafa | बथा कुष्डधतेऽप्य्र तारि षि fratfnt(ferertade) » # "नदं कैव्याद्प्वशः इति भविष्य पाठः| १०४ विधानपारिजाे ` warfare weit | एक एव भवेद्यन्नः Atlewtar न dT: | एवं यः क्रियते सिप्र व्यालैः काय्येगौरवात्‌ t शताननः स fava; कोटिष्टोमो मखोत्तमः। सत्र सर्वापि इतिकत्तव्यता yaa कुण्डानां हस्तसम्ित- मिति इस्तमात्रता तु एताश्चिषि नियोजित इ्यक्तलादृष्टतादि- . शोचघ्रदाहिहोमद्रव्यविषया | 'तिलादौ तु शतांशख्य awa ( | ATA FU कायम्‌ | तद्क्षम्‌ । अयुते तच होतव्ये कुण्डं स्यादस्तमात्रकम्‌। दिगणं camila तु कोटिष्ोभे चतुर्णम्‌ ॥ दति प्राक्‌। भर्थात्‌ परिमाणमिति काल्यायनपरिभाषोक्ेः खतन्छस्य ters च लक्षहोमस्य भविशेषाच्च | भत्र सहस्र- ब्राह्मणसंख्या ऋलिद्धात्रविषवा । ऋति गाचायसदहित इति qaineraae fatwa बाधकाभागात्‌। तैन भाचा्व्येण एकस्मिन्‌ Fe भग्नो प्रणोते सति aafaaay कुखडषु fawa प्रतिङ्खण्डं दग्र दथ wast जुहयुरिति शत- मुखः | | भध SAT: | mice सखल्परहोभिः arr; स्यादर्षाकालादिक्षेऽपि ar | तदा दशमुखः Hla: कोटिहोमो महामते(विजानता\ दितोयः स्तवकः । १०४ विप्राणां हे शते wa सुविभज्य नियोजयेत्‌ | , तै च विन्नातगोशाः स्युद्(्रत)वन्तो जितेन्द्रियाः ॥ Wa पक्षे च एकस्िन्‌ कुण्ड दशलचहोमाः सम्पद्यन्ते | तत्र | ware faat कुण्डं wares चतुष्करम्‌ | HS TURE परोक्षं दप्रलकलाहतो MATT | क्ति तन्ान्तरोक्षं कुण्डं ग्राम्‌ । nfagwafant विधति; याप्या । भन्यत्‌ सनं पूर्ववत्‌ । । | इति ufaaint enya: | पथ हिमुखः कथ्यतं। यथा तत्रव | wa कुणडहयहन्तवा विभज्य च विभावसुम्‌ | ela gates भूयः dere विधिपूकम्‌ ।॥ na ततर नियोज्यं स्याहिप्राणा प्रविभज्य पे । यदा मासैऽदमासे are काय्कान् safea | तदा q दिमुखः कायः कोटिष्ोमो विचक्षणैः | wa ufage पश्चाग्टतविजः। भूयः संसछत्येशयक्नताहितीय- कुष्डेऽपि aati खाप्रथेदिति wat) कुन्तु Tea ARTA: | इति feqa: | wee ee = "क = = — षिण ण्ड 9 1 (णाक अदा ४ » क [कमी # ara वाच fears वा seat पादः । ६०९ विधानपारिजातं शारदातिशक्र तु । fewaraga लै चतुहस्तमुरोरितम्‌ t दशलचे तु age कोखामषटकरं सतम्‌ ॥ एकषस्तमितं Twa विधोयते | लक्ता दशकं AAT वहयेत्‌ | दशहस्तमितं ew कोटि होमे विधोयते ॥ इति। अथ THAT: | ; aaa | यदातु खेच्छयः AW यजमानः समापयेत्‌ | कालेन महता राजंस्तदा चेकमुखो भषेत्‌ | एककुण्डखितो वह्िरकचित्तेः समाहितः | यघालाभख्ितेविंररा न (श्रौत) गोलेविचच्शेः ॥ षो तव्य इति येषः । म संख्यानियमसाव ब्राह्मणानां ZITA । म कारनियमसेव Awa यन्न उच्यते ॥ भाट्या कर्तुकाम चातु्मास्वादिकनेवत्‌+# । सदा WAM Waa यश्नोऽयं सान्वकालिकः ॥ सयमेकमुखो राजन्‌ कालेन THAT भवेत्‌ | बह वित्रलु(ख) कालेन तस्माल्लहपमाचरेत्‌ ॥ e Wee Seen चातुमाणानुकषनयेवत्‌ इत्याकरे पाठः । । Menem इत्याक्षरे पाठ; । । दितोयः सवक; | यतो fe चित्तमायुख fawdatfats षदा, पतः VEIT: स्वे धरकोकायं प्रस्य ॥ ततः समापे यन्न तु Ray सुमहोत्सषम्‌ | शङतृश्य निनादेन वैद (बरह्म 'घोषरवैष्र(खनेन) च ॥ एतकन्वं शतमुखादिपकेऽपि awe बोध्यम्‌| ततद दकच्षयद्िप्रान्‌ wide चहयान्वितः। पह्तयेदतिणाभिम्तोषयेत्‌ । निष्के metas मण्डनेविविपररपि(नप)। दक्येरिति पृष्बणान्वयः। TART दातव्यमण्वानाश्च गतं तधा | WaT सुवणस्य सर्ग्रषामपि दापयेत्‌ | ग्रामेगजेरथ रण्वः पूजयेच्च पुरोहितम्‌ | टौनान्धक्पशान्‌ aay} वस्त्ाब्रेषापि पूजयेत्‌ ॥ ततयावभये ल्ञायातषटेः Taafera: | Waviaimaay सदा विज्यकारणा॥ एवं समापण्दयलु काटिहाममखं एभम्‌। .. तथारोग्यं विन्लपुचराष्ठदिस्तयेव च | Bay जायते गृपसत्तम ॥ अनाहटटिभयद्धेव उः्पातभयमेव च। efad ग्रहपोषा च प्रशमं याति भूतले । प 9: = = ~ "~~ ~~ ज्े, 9 यतं। fe चित्तवित्ताशयमागुरे वाग्धिरमिन्याकड पारः | + warrantee क-पुङ्ष पःठः | ६०८ विधानपारिजाते TANS TTYL सज्कामफलप्रदम्‌। सनकाख्येन मुनिना पार्थिवाय निषैदितम्‌ + सव्व पचारश्श्रमने भवने वनेवा ये कारयन्ति मनुजा कृप कोटिहोमम्‌। भोगानवाप्य मनसौऽभिमतान्‌ प्रकामं ते यान्ति शक्रसदनं सुविशदसश्वाः ॥ wa कैचिच्चतुरोऽपि कोटिहोमप्रकारान्‌ राजाधिकारानिच्छनत| गोग्तशताश्लसद छ्रसुवणग्र मादिदानस्य अन्येन RAAT aq faery wearer मनुजा इति खवणठात्‌ दानातिरिक राजसमधर्रस्य ब्राह्मणादपि चात्राधिकारः राजदत्तग्रामादि दानस्यापि सश्रवादित्याह । न arate: पूजये पुरोहितम्‌ -- इति वचनाद्राजमाव्रस्य भ्रव्राधिकार इति वाश्षम्‌। पुरोहितगण्टस्य तुलादानवाक्ये गुरुणब्दस्येव भावायपरलान्र जका = काष्यनुपप्तिरिति बदन्ति। इति भवियोत्तरे यतमुखरगमुखदिमुखकमुखको टिष्ोमविधानं समाप्तम्‌ | WT ग्हमण्डलकल्यनम्‌ | ` faqaathat वख cara | एकंकस्येदमुकन्ते विधानं ग्रहपूजमे | aman यजते (पूजायां) विधानं मम atta ॥ णी षी मीर ® सम्ब पवारेत्य् स्वोपसगंति sat पाठः | ferita: स्तवकः | ६०९ RIS] उवाच । सब्यग्रहाणां way मण्डलस्य विधि ry । भादावेव ATT यागं वच्याम्यतः परम्‌ । प्रागायतन्तु RAMAN Tred कृप | तस्थोपरि तधा कायमपरं तु्तरायतम्‌। VARA यदुत्प्च मध्ये तु चमुरस्रकम्‌। तदस्िभ्यः प्रकत्तव्यं तथा रष्वा चतुष्टयम्‌ । yard awafa भगणं हादशसयम्‌ । त्रयोदशं तधा तस्य प्रवस्थानन्तु मध्यमम्‌ | प्रायां दिगि महोनाथ aay परिकश्यवेत्‌ | राशिख्यानानि मन्बाजि दागिषवर्कन रचयेत्‌ | रागिवणानथो वह्यं यथावदटनुपूव्वशः| sang fanaa इरितः पाटन्नम्तथा | शरापागहय विचिन्र् aay afar | fase: कपिननो बभ्ुमनिनय यथाक्रमम्‌। मेषाडोनां विनि वर्णाः पाथिवमन्षम ॥. AAMC RT HAMA च। Wawa महोनाघ टेवतामप्तकं AT | nua: शुक्तवर्णख् दिग्विभागं निवोधमे। YAS ABA मध्ये कुषेरस्येव चा समे | ABA CTA भागे प्रागुत्तर भवेत्‌ | प्राम्भागी च नचा UAB ब्रह्मनः समनम्‌ | 77 विधानपारिकाते प्राम्दहिषे तथा भागे fenaet प्रकल्पयेत्‌ | दक्षिणे च तधा भागे याभ्यं वं परिकण्ययेत्‌ । भागवं नैऋते काय्यं भुवो भूपाल मणलम्‌। Taw तु तधा काय्यम्मतोखां दिशि away । दिगधस्तात्त्‌ बा तस्या awe पथिमोत्तरे । ग्रश्चारवशाद्राजन्‌ यञ्ित्रा्ौ Walaa: | awed तस्य ane त॒स्िद्ेव यथाविधि ॥ न्यासः कार्यी ग्रहन्द्राणां देवताभिः Vera | ग्रादित्यास्सप्तभे Tay केतोः FATT मणलम्‌ । राशौ सवणे ACY यसय SINGS gs sara: परिधिसतज् शङ्गेणान्येन पार्थिव । गन्धचूणयुता राः कन्तव्या भूतिमिच्छता | राथिचक्रं aay रेखया परिवारयेत्‌। नक्षत्राणां ततः कार्ययो न्यासः पाथिवसन्तम । रागो राशौ यथाखानं रेखया परिवारितम्‌ । राशौ राशावतो वश्ये मच्तच्रालां समाश्रयम्‌ । श्रखिनो भरणो चैव क्त्तिकांनुरोयकम्‌ | भेषराशौ विभिरिष्टं नित्यं पाथिवसन्षम | urea लन्तिकानां रोहिशो सकला तधा । सगतस्य तववाहे जेयं हषसमाश्रयम्‌ ॥ सगतं ALATA भरदित्याशरणत्रयम्‌। नित्यमेव समुदिष्टं भिधुगखय समाश्रयम्‌ | दितोधः wera: । ate पादं gaat: ge सापं ककंठक्ाथ्यम्‌ । पिश भाग्ब(भग)मघाव्यमशः पादं सिंहाश्रयं भवत्‌ ॥ पादश्रयमधाखप्यो VS Ayes तथा | कन्याराशौ fafafed faa otfiaana i चिब्रारैश्चं तथा खातो fanrarecasay | तुलाराज्नौ fafafee मुनिभिस्तख्वदर्शिंभिः ॥ विश्ाखाचरणं मजं गारं हिकमे सतम्‌ | मूलमाप्यं तथा पादो शैष्ठदेवस्य धन्वं | USNs वेदबा Hs वेच्थ॑वमेव च । धनिष्ठां मकरे fata प्रको्तितम्‌ ॥ fase शतभिषा भ्रजस्य चरणत्रयम्‌ | gain fafafes सततं पार्थिवोत्तम ॥ areata सन्बमाहिधपरं वध्र) नराधिप | पाण कथितं wa मुनिभिम्तस्वदशिभिः॥ भवचक्रपूजति TITS T VIR एयक | Uifwane वाहनेन cae तारकं न्यसेत्‌ । प्ागुहणवर्शेभूपाल न्याव: कार्य यथाविधि । ताराचक्रस्य विन्धासो खया परिवाय्यतं ॥ नस्तब्रदेवतान्धासी वहिः कायः समन्ततः। चथा न्त्रसामोप्यगृश्वर्णः WIA एक्‌ । net i 0 [ # twa भरवर्गिम्‌ इ्यव | ६१२ विधानपारिजांते तस्यापि लेखा AHI THT व्याप्य तु मखलम्‌ ॥ लेखा(वाद्येन faard दिगोशानान्तु कारयेत्‌ । fenra पाधिवश्रे्ठ यथावदनुषूब्वेशः 1 arated वणं दिगोशानान्तु कारयेत्‌ | उत्षरस्यान्तु AU धनदस्य तु मरलम्‌ | ama प्रयत्नेन दिशां वशमतः शृणु । SUT च HTM रक्ता प्राचो प्रकोत्तिता। दक्षिणा पौतवणा स्याल््ष्णा dar च पञ्चिमा। पद्मवर्णा AMT ताम्रा स्यात्पूव्बदक्तिणा । पालाशो च विनिदिष्टा तथा दक्षिणषचिमा | नोलोत्पलसवर्णा तु वायव्या च प्रकोत्तिता a दिष्मण्डलन्तु तदिहह्नखया परिवेष्टयेत्‌ | त्तया बेष्टयेदहिदा (हन्ता wear चतुरस्रया | Ags शङ्पद्मादयमरलेरुपग्रोभयेत्‌ | लेख। विधानं दिगुखं arta तु कस्येत्‌ ॥ मण्डलस्य तुं कोशेषु seguraary esr | फलपक्षवसब्कन्नान्‌ गन्धएष्यादिच्धितान्‌ । चतुरो विन्यसेडहि हाित्यभेव विचक्षणः | लेखासु विन्यसेद्राजन्‌ पत्ताकाख ध्वजांस्तथा। चाणि च सवणानि cera wa एधक्‌। सानन्तु विज्ञाय यधावदन्र काय्यं तथा ABARAT | feria: स्तवकः | ६११ यथा महं कृप मण्डलस्य तथा तधा afequte कर्ता । इति हेमाद्रौ गान्तिकाण्डे faquatqaa aed. कल्पनविधान समाप्तम्‌ | दति ओरोविधानपारिजाते ग्रहयन्नविधानम्‌। भध कुणलत्तणम्‌ | शरदा तिलके | निकाय मण्कपष्द ततः HW प्रकल्पयेत्‌ | चतुरस्रं विधानज्ञं इप्तमानन देशिकः । नवानामपि कुण्डानामन्रोक्लः समवः किल | VAATARA वश्ये मानादाङ्कनमेदतः ॥ वालायनपथं प्राप्य ये बान्ति रविरश्मयः | तेषु aa विमपन्तो रेणवसरसरेणवः + त्रसरेणुः स विक्रयो wet ये परमाणवः |. अरसरेणव एवा्टावध रेणुलु सम्मतः | तेऽ्टो बालाग्रकं acer) faery युका तदष्टकषम्‌ | तदष्टकं यवस्तेऽषटाव्गलं समुदादृतम्‌ tt 5 णी | । 1 ` स ar i ee a 1 lr ॥ 1 सनो द (क 9 दद्दरेकुरिति ग yak पाठः| + aseniaes तन्दटाविति पाठा ym, तच्छन्दपगममृदभ्य नपुमकलान्‌। ६१४ विधानेपारिभातै सा तृत्तमाङृलिः सप्तयवा सेवै तु मध्यभ | वड्यवा साधमा प्रोह्णा मानाङ्लमितोरितम्‌ ॥ सा श्रष्टयवामिका इत्यथैः । विन्यस्ते सिथगष्टाभि्यवेर्मानाङृलिः खता५ | ay (fraleforvae मध्यमाङ्गुलिमध्यतः 1 पव्वं सोरन्तरा SA RTAEAAST AAT । fangea tufugfengfafa: क्तम्‌ ॥ aqui fausean भाभी सु्यहलिः सता । घलििश्चित्पुरुषायामं विभज्य दशधा पुनः + एकं ISNT भागं HAT तैष्वेकमङ्गलम्‌ | टैहलबाह्लं नाम जानोयात्तस्य तत्‌ पुनः 0 उच्छायः प्रतिमायाः योखहाभानाङ्कलाश्रयः। भहामानाङ्कलं यत्तकनाजराहलमितोरितम्‌ ॥ मानान्तराङ्कलेनेव प्रतिमाङ्गानि कारयेत्‌ (कल्पयेत्‌) प्रासादादींख aaa कव्या क्मानान्तरेण वा | धैदिकापोठभिविकारधादोनां विधिः पुनः | सानान्तराङ्क लेनेव भवेन्नान्धेनं केनचित्‌ | यागोपकरशान्येवं कर्याश्नानाङ्गलेन वे | होमाङ्गानि सुवादोनि कुण्डं सुच्यङलाश्रयम्‌ | टेहलम्भाङ्लेनाय कण्डादोनि प्रकल्पयेत्‌ | बद्मविष्ुशिवादोनां बे हस्ताः परिकोत्तिताः। LT व 8 श ए 1 2. ` fk ~= = नक सनान्तराडहृखम्‌ इति परा पाठः | feria: स्तवकः | qty वढसप्ाटयवे मानाहृनैम्तांस प्रयोजयेत्‌ + यजमानाङ्कष्टपव्बप्रमादेनाधिकेन षा । प्रामादाराम(वास वेश्मानि विण्णुङम्तप्रमाणतः। तडा गारामसेचाणां क्रीशानां faa: ॥ नवानामपि कुण्डानां विधानं स्थानपूष्वकषम्‌ | निर्माणं विधिवहच्छे साधकानां हितच्छया a जयोदगाङ्कलं त्यज्ञा वैदिक्रायाखतुहिगम्‌ | कुण्डानि गणनोक्ञानि विदध्यादहिधिबदगुरः ॥ पूरव्वादयष्टसु काष्ठासु रम्याकाराण्यनुक्रमात्‌ | चतुःकौणं भनाकारं चक्राच तिकोणकम्‌ | हत्तं षडस्रं परश्चाभम्‌ श्टाखरं नाप्रतो fae: + प्रन्दरशयीमध्ये ae वा चतुरस्रकम्‌ | तदाचार्ययेक fafed नवमं कुमुत्तमम्‌।॥ कुण्डानि चतुरलरादि हत्तनानाज्ञतोनि at । नव पश्चा aH aT कव्यं Talay | योपि gapaqe ay arate | Acraaveny en पप्रलिभं तया। 1 ए [ , षा 1, 2 ति ति veeneree <4 ATE ASR, harsh AE a 1 me क © लान्‌ परिष्चन्ययदिति क yas पाठः| + करियामारं sega योनिमशैचन्टं शसं Try । धमं पषजाङ्षारमदामं तानि नमतः | CASE मध्य स्याद्ीरोपतिमङन्योः ॥ t dinero —werfa तानि ante चुग्सात्रि बा षदा | ९१९ विधानपारिजापि कु््यात्कुर्डा नि चत्वारि प्रागादिषु freee: । पञ्चमं कारयेत्‌ कुरूमो गदि गोचरं हिज ॥ एकं वा भिवकाष्ठायां प्रतोष्यां कारयेदधः# | चतुरस्रं भवेत्‌ Hw हस्तं कुण्डमथापि वा ॥ हप्तमात्राि warty sterg खापनादिषु। निल्यषहोभे च साहस्र कुर्यात्‌ Furia सब्बदा ॥ दिष्स्तादिककुग्हानां ब्रकारम्तुश्यते बुधैः | दिष्टस्तकुण्डदोःकोटिसरयस्िंगस्िताहलिः | यवाः सपतमिता युकाखतस््ी लिचधिकास्तथा | कोटिबाह चेकचत्वारिं गदद्ुलिसम्धितौ । यवा युकास्तथा fare वेदसंख्यास्तिहम्तके | नागवेदाङ्लो सानं WITS चतुष्करे । ङ्गन्ानि विपस्ाशद्‌-यवाः were लित्तिकाः| aaa विज्ञेयाः पश्चषस्तोम्मिते बुधः tt UES चाषटपशा गदङलानि यवौ तथा । युके लि्षाबतसखसु विजया गणकोत्तमेः । विषाङ्लसंयुक्ञा यवाः शयुः ayaa | WEA सप्रषडङ्कलानि लुनयो ववाः(ऽपि वा) । © UHRSTY चतुरसं ati वा तत्का यै तदुक्तं क्रियामार- चतुरं utes ot करमधापि वा | ferred चरार्धायः नित्ये इवमक्नदि 4 † Sar wefan: इति पकड पाठः। Se । 0 ee | हितोय. स्तवकः | evo शन्धयुका खतसखीऽपि far कोटिभुजोम्ित(सत) | हा सपतवयङ्गलोसंख्ये भुजकोटिनवाम्ित | टशकाटिभमिते कुण्ड पञ्चमताङ्लानिच। यवाः सपाय युकका free | करणी मता ॥ Nae चतुरखन्तु वान्याखप्युक्रमागतः। दशहम्तात्‌ कुण्डानां CAAT मया BTA दच्तपथिमता नालमायामेश्वतुरङ्गनम्‌। विधाय रन्प्रमध्यस्यमेखनापरि ओभनम्‌ | मन्बतन्तानुमारेण Hay तन्वविक्म; ॥ nora दिहसाद्किर न) afoieangeiuad sqafa तथान प्रद यथ CMEKaning aqfanlete ई | = » एर). उनि मन्याय Ha) | ए द{र9द द नयन्‌ AEA ॥ $ ॥ Wea fTHA UAGEA HITT |v | ठतःयःपरश्यनवन्‌.पयकरत TURK WY I aqcalafssataafe: स्थरदथर॥ € anne wisi faufe: meat wala ^॥ ऊमाः AHSIWW AIT Mey Ay = CATHAY इना कःया करणो AGE Ry ^ ॥ feminiat देयाना दककन 7924. | एव AHA HSA, HTM! भयाश्फटा॥ (1, (11171 11111.) ६१४ विधानपारिजातै पूष्वकुर्डश्रवःकोटिरलरस्वेति wera | fatiat सब्बदा तञ्जदिषहस्तादिषिधिसूवयम्‌ ॥ कुण्डानां यश्चतुविंशो भागः सोऽहृलसंन्नकः। विभल्थानेन qual मेखलाक waa: ॥ इन्द्राम्नियमदिष्ुरं योनिः सोम्यसुखो HAT योनिः पूर्ववमुखान्येषु पूर्वे गान्धन्तरा भेत्‌ ॥ नाप्येर्ड कोशेषु योनिं तान्तु विधानवित्‌ | कुण्डानां Ae तु कल्ययेत्पहजाक्षतिम्‌ | नाभि्यशा ewer मानमस्य निगद्यते | ALAA RETA aaa wares: +} ॥ नेश्राणवाङ्लोपैतः कण्डष्वन्येषु Iq | यवहयक्रभेणेव नाभिं एथगुदारधोः | aifage योनिमलकुण्डे नाभिं विवल्नयेत्‌। माभितैत्रं fort भिखा मध्ये gata कशिकाम्‌ | afeineaarer दलानि परिकल्ययेत्‌ | cap eeege aeeee ee १ 7 1 mem ee — पिषहाकपिलपञ्चतच तु QeAga यथा- Heatran त्वाद्या fennel eA | amar enter aan इवि । afanweasig— Ree: oe प Sf wenfes विशेषतः | वथागाकासक्भागं भिताः खगोपिताः एभाः ॥ इति । उचव्ववितागध्वाम्‌। (राचवभदः 1) हितीयः स्वक्षः | ध्वजावप्राप्ये तिगूहंमेकाहलोयकम्‌# ॥ निखनेकन्वङकुण्ानां जजायः कौो्तितो a: | waa सव्बकुर्ानां ware: सम्बसिहिदः | ध्वजायहोनं VHS wie कर्तुरनिषटज्ञत्‌ । तस्मादुङः प्रयब्नेन ITA GAA ॥ विस्तरेण गखितदेष्यं कुण्डसेरफलं भवेत्‌| AURA शेषमाष्रो ष्वजादिकः¶॥ ध्वशायरहितं FV ससु,लचदम्रपि त्यजेत्‌ i va ष्वजायमिष्छन्ति agar: कुण्डककवि। सन्ये धूमायमिच्छन्ति cam: इुण्कन्मयि । अम्निखाने Wage शालापाकग्यहाशिचख) धूमे galmaan याञ्जिकानां THY) तथा | तख्माहजायधमायङ्ष्डे देये(यं) विचचषेः | AACS चतुःकष्टे(कोणं) GA: कला यथा एर t कुस्तमानेन aay तावज्जिनायतं way पश्चनिभेखलोच्छरायं Wal शेषमधः(मतः,) खनेत्‌ | पर्चदयसितिन्राला यथार्व समाचरत्‌ ॥ AD क ETT, ent Gia i aa RD i RR 9 ete ES oe a r= —_ ११ यावान्‌ कुम्दव्य वितर्वतावानावाम इग्तिः। तिणनृहं ध्वजाय मन्यमे द नाधिक्षम्‌ ॥ एति केनमण्पे पादः । सब्यनिररफन्वप्दभिति ग-परक पदः) ang दडनेःषटि कऋो;वायो जजटिकः। इति wera पातः । ९१८ ६२० विधानपारिजातै ` सहस्रदितये कुरू पञ्चविश्राङ्कलानि(लेन) च । ` यवौ(वा) युकात्रयं सिक्ता भूमितः परिकोत्तिता । vee भूयवौ दौ तु जयो युकाख लिचिकाः । feavenfeawl तु इस्तं(स्े) संयाजयेत्‌ aut: | दगसाहस्िके होमे waletafaarge: | भन्तरे त्वनुपातेन योज्यं aw महषिभिः। न्तरे GAIA याज्यं इस्तप्रमाणके | कुण्ड त्वधुतषामोक सयोज्यश्चेवमङ्लम्‌(म डलम्‌) । षड़यवा एकयुकाख्ा fat भ्रयुतह्वहितः। AAA HATTA वदे वम््रकस्पयेत्‌ । कराना ASW Fa मेखलानाञ्च तादभम्‌ | भेखला; पञ्च वा तिस्लब्ेका वाथ भवेदिह । उत्तमन्तिह निष्ट कुण्ड वै पद्चभेखलम्‌ | त्रिभेखरं भवे खध्यं नौचं स्यादेकमेखनम्‌ ॥^" ' षड्वाणास्धितरिननचेसु मिताः स्युः पञ्चमेखलाः। यहा मनोषिभिः प्रोक्षमुत्तमं ख्यात्िभेखलम्‌ । दिभेखलं भवेश््ष्यं होन स्यादेकभेखलम्‌ | प्रथमा SIENA SAAT सा AAT": | मध्यातु AHA वाद्ये तोया तु यमाङ्कलेः॥ ura: पश्चभिर्देदमितेः सा खलादयम्‌। एका षडद्रलो्ध विस्तारा मेखला मता। a ¢ ~ V7" F311 areT:e HE जागार क सा न दित नवा का SEF Te || दितोयः सवकः) ९२१ तस्याश्ोपरि वप्रः स्वाश्चतुरङ्गलमुत्रतः। पषटाभिरब्रलेः सम्यन्विम्तोणस्‌ समन्ततः | तस्योपरि पुनः कार्यो am: सोऽपि ठनोयकः। चतुरह्ृनविम्तोगसोत्रतख समन्तः | तयारभ्यन्तर(रन्यतरे)षाव कुण्डं कुव्याद्यधार्चि | भादा सत्वगुणा प्रज्ञा TANT च ततः परा। तामसौ स्यातोया च दे दिष्णुदयः क्रमात्‌ | खातादाद्येङ्गलमितः। <; करुष्ड षयं विधिः ॥ कुण्ड fewat ताम्ताः स्युम्तकासिगुणतन्िताः। कुण्ड विहस्त ता, ज्या मुनिभूतगुगाद्गनाः ॥ परथिषस्तेतु कुड ता नागतकयुगाङ्कला; | कुण्डं पञ्चकर नन्दमप्रभूताङ्गनः BAT: ताः स्थुः हण्ड ऋतु करे दिग्बस्वषटाङ्गन। न्विताः | कुण्ड सप्तकरे हयशमवसपाङ्गना AAT: | FS TYRE ताः WIFI GA THAT: | कुण्डं नवकरं विष्वरद्रनन्दाद्लाः HAT: Il. दिग्बस्तप्रमिते कुण्ड सनुभानुदगाद्गनाः। उद्धायामतो Wal AGA मन्वत बुघः। एवं तऽभिहितस्तात मेखनानां सुनिश्यः | होमङत्परतः खाप्या eae पयिमेऽपि वा ॥ भेखलामध्यतो योनिः कण्डादाच्यगविस्तता | उद्रतिद्यरहलेनाख्याः कुण्डाष्टो बोधिपच्रवत्‌ | (२२ विधानपा रिजत एकेकाङ्लतो योनिं FRAY away | यवहयक्रमेशेष योन्यग्रमपि away | HUITAATAR मध्ये वाज्यध्रतिस्तधा। भग्रेण कुण्डाभिमुखो विश्चिद्त्डष्टमेखला ॥ Tat: प्चिमतो नालमायामे चतुरङ्लम्‌। जिहिपकाङ्कलिविम्तारः क्रमाश्यनाग्रमि्यते। अखिसंख्याङ्गलोपेतासुच््रायायामतः समाम्‌ | वेदिं विधाय तख्मान्तु भन्यनालं विधानवित्‌ । गेषं प्रपूरयेदन्तः परिषिखयापनाय च । wa सुच्ादिङ्गण्डानां वि नियोगं वदामि & | मुष्टिमात्रं शतारं wrest वे रत्रिमात्रकम्‌ | स्स इसमान्रं Wad तु दिष्स्तकम्‌ । ame fant Fe’ लचहामे घतुष्करम्‌ | प्रोक्तं पश्चकरं कुण्ड' दशलक्ताहतिष्वपि ॥ `“ NER anfanat maw सपहस्तकम्‌ | MWA दशकरं wa Fe’ महिमभिः | envara हि परं कुणमस्ति महोतसे ॥ सन्बसिदिकरं Fw TATA TAT | yung योनिङुरडमरन्दाभं शुभप्रदम्‌ | प्षसयकरं are Tae शान्तिकदखि। EAT: SY wes avafauy | Ufes nad ङषमष्टासमोरितम्‌ ॥ feria: wae: | रन्द्र MW aqateaa भोगे भगाल्तिम्‌। न्द्रा मारणे याम्ये Aware तिकोणकाम्‌ । वारणां wifas हसं षडसुाज्चाटनेऽनिले। उदां पौष्टिके प्रं रोदामष्टास्रमोरितम्‌ | चतुरस्रन्तु aaa कचिदिष्छन्ति aria: | कुण्डस्य SI लानोयात्परमं प्रलतेवपुः | प्रथां शिरः समाच्यातं डाह दलिणसौम्ययोः। Set Hula योनिः पादौ तु afew HY तन्तोक्षमार्गेख fara सलचणम्‌ । रहसच्छालिपिष्टाभ्यां भूषयेहक्प्रियं यथा ॥ खाताधिक्षे भवेद्रोगो होनें Gaur: | वक्रकुण्डेतु सन्तापो मरणं; िनत्रमेखले ॥ मेखनलारहिते शोकोऽप्यधिको विस्षसहयः। भार्या विनागनं कुण्ड प्रोक्तं योगा विवल्लितम्‌ ॥ सनेकदोषदं कुण्ड तत न्यनाधिकं यदि) तस्मासम्यकं UGA wat एभमिच्छता। दिग्देशक्षण्डनिमुक्तो योऽना लौकिको fe a: | तस्मादिग्देशक्रणडानि सह्ाद्चाष्यक्लक्येः | gwadfad न स्वात्‌ खष्डिलं वा समाचरत्‌ Taare तत्व ाहातुभिब सुद्योभितम्‌ | अङृशोस्तधसंयुकं चतुरं समन्ततः + इति कुण्ड निश्माकविधिः। ९२९ १२४ विधानपारिजाते अथ खषण्डिलम्‌ | यघाह वशिष्ठसंहितायाम्‌ | safe वच्यामि कुण्डं वा खण्डिलेऽपि वा | स्थ हलं बालुकाभिर्वा रक्ञमद्रजसापिवा॥ इति। इलव कारिकायाञ्च। कुथाच्छताऽहलिमानमूहुकं WAAL इगङ्लमानमुच््रयम्‌। वेदाङ्लाशन्तु सहसरहोमकं वखङ्गलान्येव तथेव चायुते | लक्षाहतौ शष्डिलकं ZEA चोड विदध्याकरुते च विंबतिम्‌। away कोटिमखं तथोच्छरितं AA eA AATARTS: # ॥ प्रक्षतिवदिक्षतिः कत्तव्येति न्धायेन प्रज्ञतिगतधग्माशां मेखला- योन्यारौनां श्यख्डिलेऽपि प्राधिरस्तोति निचितम्‌ | अतएव बौ धायननोज्ञम्‌ । कुण्डवो खलाष्कला योनिङ्कत्वा ततः परम्‌ | बोधायनमतं vial Best चतुरस्रकम्‌ ॥ Sway तु Way Ties sha वा (च) । होमार्थे Wiss Ws कायमित्याह शौनकः + इति । =——- ~ ~~ क 1 SS I Oe te 9 amas चपिकमानमेव एति ग-पृत्तकं पाठः| हितोयः स्वकः | ६२५ wa योनिमेखलाभाषः यदा fees क्रियते तदा fewaars WIT! Vs cena निखेत्‌ भकमाने प्रादेशमातम्‌ | एवं धोठाधसिदहिः स्यात्‌। vse स्यद्डिलमानतो न्रेयसुच्छाये Wrens कायम्‌। WT प्राचोमाधनम्‌। शरवणस्योदये प्राचो प्राचो स्थात्‌ fame» | चिनव्रावान्यन्तरं प्राचो न प्राची चन्द्रसूययोः। रात्रौ संमाघयेग््राचों ATR: प्रमाणतः | कत्तिका वणं yet चि्राष्वात्योयदम्तरम्‌ | एतव्राच्या fent रूपं quaraifed पृनः।॥ इति। sfa प्राचोमाधनविधानम। अश्र कुण्डमण्डपपिधानम्‌ | ईश्वर उवाच | प्रय मण्डपनिख्नाशं वश्मि विधिपृन्वकम्‌ | यज्वनो यश्नमम्परस्िहतं सन्ग्फनप्रदम्‌ । नसजरागिबाराणामानुकुन्ये.मनुकृनं) Hiasefa | विन्नराजं समाराध्य BAT पुण्याहवाचनम्‌ | ६१२६ विधौनपारिजाते समुद्रगानदोतोरे BER वा शिवालये | are fayt? वा टेवखातादिसत्रिधो ॥ WEAN बा मण्डपं रवयेहद्म्‌ | तत्र भूमिं परोक्त वालुक्चानविशारदः। स्फटिता च सख्या च वस्मोका रोहिणो तथा | दूरतः परिवण्यां भूः कर्तंरायुधनापदा | स्फुटिता मरणं कुग्यादूषरा धननाशिनौ | ane केगदा नित्यं विषमा शचभोतिदा५। ईशकोशङ्नवा साच aw: alert सुनिङितम्‌। प्वश्नवा ठहिकरो वख(वर)दा तूत्तरञ्नवा ॥ विषं ace व्याधिं garefayar महो । ध्ीराजञ्चवा भूमिरनित्यं सल्युमयग्रदा ॥ गहसयकरो साच yfaat Awayar | धनहानिकरो vat कौत्तिदा वरणम्नवा । aragat तधा भूमिनिल्यसुहेगकारिशोग | मुरभोणां cara सवानां (saat) wa: ay । TE ae ne eR oe Oe — — =, eee च = ~> oe —————a ॐ ——— 1 0 # परावतो भयमिति पुरक WS: | t क्रियासारे तु- रेता तु ब्राह्मणौ vel रका वै चत्निया शृता । Sear पौतातु विश्वा wer भटा प्रकोर्तित। ॥ ब्रा्णो इतगन्धा खात्‌ चज्रिया दसमब्विनी | Seat fren च विञेया भहा शात्कदुका च या ॥ IBN भूः Quilter wigan खाश्छराक्‌ला | SUAS a वेशया शद्रा सथयदशकला॥ (नेष पर्ष दटयत्‌ J दितीषः ween: । ६२४ चन्दरो शां रति, गेति)यव gee: षह aera: | काश्मोरबन्दनामोदा कपुरागुरुगन्धिनी । कमलोत्पलगन्धा च लातिचम्मकगम्धिनो ॥ पाटलामलिकागन्धा नागक्षधरगन्धिनो | दधिल्लोरान्यगन्धा च मधिश्ुरस(मदिराशव)गज्िनौ। सुगस्धित्रोहिगन्धा च शभगन्धयुताशया। सर्वेषामेव वन्दनां भूमिः; घाधारणा AAT | १्वतार्णा Tawar विप्रादोनां प्रशंस्यते ॥ मधरा च MUA TORT TAZA Y UT | केः परेसथा aizaifirat च eqn | प्रशस्ता भूमंहाबहो मण्डपादौ faq: ॥ प्रास्तादारग्भकाले च गहादौ च वियेषतः (सुगोष्षरः) | HUT: WHAM यदोष्छेच्छभमामनः। UTaTATUSTS च Tee BNF gay | ages es as ne faafrqqe: | कश्यति शिरः पि fauna समुहर्त्‌ । शस्यं तत्राख्धि विषयं खन्यमान करव्रये। ufazree रोगस धनशामिष जायते। खिता पीता तथा ca जेखवद समन्विता | सिरं टका हदा fara Ye Beate g Wagiiqar च विश्या हिनानपरे | दषापुर्योभयद्या ठा एमा परिकोतिता।॥ Qa a Fo emanay इति शारदातिलकषटौकायां as: । +. 1 विधानपारिजातै यत्रेनोत्पाटथेष्ड स्यं यदोष्टे सिदहिमां म्नः | बाह कशण्डयमाने तु निदिशेहोहश्हृलाम्‌ | इस्त दयेन afasway कथितं तंव । खामिनो मरणे विद्यादिदेशगमनं तधा । तस्रालव्वप्रयनेन शख्यमुत्पाटयेब्ररः | अर कण्डयमाने तु aire विनिर्दिथेत्‌ | हस्तमात्रे ण# सन्तिष्टन्नक्षणं कथितं तव i Taal च भवेह्ाया amiss नायते। यतेनोत्पाटयेच्छल्यं TSW: I हस्तो(स्तं) कण्डुयमाने तु कङ्ालच्च fafafeaq | वरहस्तन च सगत्खन्यमान न चान्यथा ॥ ufaciea रोगस UNG मरणं तथा (भवेत्‌) । यकेनोत्पाटयेच्छ ल्यं यदोच्छच्छभमामनः | षष्ठ TWAIN तु बहु(बादु)गखं fafafena । स्तेनेन afasara काया विचारणा | स्रामिनागो भवेत्तत्र Brat वा जायतेऽसतो | पादौ कण्डयमाने तु हस्त (हस्ति) ल्यं विनि त्‌ । 'षुस्तदितयमानन. लभ्यत नात्र da: | MAA राजदण्डख शस्यषानिञ्च जायते a gid aera तु पाषाणं तत्र निदे 2 “ne - - ee a I, ,, , गणपो aden afar काय्य विचारणा । एति ख-पुलके a3: 1 दितोयः स्तवकः | १२८ इस्तत्रि.हि)तयमानेन लभ्यते ara संशयः | भुजद्रदंो यव ख्याख्छल्यं तत्र समुत्‌ | जान्‌ कण्डयमने Fane विनिहित । इस्तहयन सन्तिष्ठल्नतच्तणं क [धतं तव ॥ भग्निदादो मनम्तापः क्ंगद्‌ःखभयानिच। कराल्येवं विधह् AHI समुहरेत्‌ ॥ WTF पौतमण्डकः गङ्ग. गुकिच.कच्छपः। WARY प्रगम्ताः BAIA TAMA: | Weitz तुषं anafa wey ममुहरत्‌ ॥ खन्यमान जनं area विनश्यति (न विद्यत) | दूगादूर,दूरनच, fed वारि गनितं नैव शक्ते A पश्च्स्तं NAAR MASINI | WATT ततः HAT पूरयेत्‌ gaa यथा। कादियत्र कायां इति पाठः माधोयान्‌ । विधानपारिजातै भखलामध्यतो योनिः gwirta विस्तता । कुण्डा नोब्रताः War: संखाप्या मेखलोपरि | दशाष्लाथवा योनिर्दर्घोशा कुण्डपशिमे । agen च fatal कत्तव्याश्ठयपतरवत्‌ ॥ एकाह्लप्रमारेन CAAT AA ATA | परन्तविलोव्रता कु षहप्रविष्टकाङ्गलाधरा॥ RANA मध्ये UATE AT SEAT । गजोष्ठसटगो तदहदायता fazagar । योनिमव्यगतं लिङ्ग तुङ्ग परयुकराङ्गलम्‌ | त्पि्डदितयं तघ्याः पायोः कुभिङ्कशवत्‌ | एकाषलन्तु WAG कुव्यादौघमधोमुखम्‌ | एककाङ्गलतो योनिं कुण्डष्वन्येषु वरयेत्‌ | यवइयप्रमारेन योन्यग्रमपि वर्बयेत्‌ | तस्माद्‌ TS AIT) AAT AA मुखं छतम्‌ ॥ एकह स्तमितं कुर वैदाग्निनियनाद्गलाः | योन्याः पश्चिमतो नालमायाभमे चतुरङ्लम्‌ ॥ विद्यकाह्लविस्तारः क्रमा (दूनाग्रोबालाग्रमि्यते | पबििसंस्याङ्कलोपितासुच्छ्रायायामतः समाम्‌ | वेदिं विधाय awry न्धस्तनालं विधानवित्‌ । ष प्रपूरयेदन्तः परिधिख्थापनाय च | नाभिः पन्रामाविशेव्कण्डमध्य AHH SACHA TAT AT हितीयः सषकः1 que. Beratagwara हिनिन्ना स व्यासः wifeaat कल्यनोयः ॥ नाभिरैतरं तरिधा भिखा मध्ये gata कणिकान्‌ | वहिरंगदयेना्टौ दलाग्यपरि कल्पयेत्‌+ | दति योनिभमेखलाप्रकरणम्‌ | अथ पात्रसुस्षणम्‌ | AT QMATT | ग्रोपर्णाशिंगपागोकखादिरास्रपलागजा; | ARCATA ANSE MATT: । षड्विंगदङ्कना slat सुगयोशा च षडङ्कना । विंगव्यदलको दण्डः सृलन्तस्यामं वर्तनः | विस्तारे TREAT प्रोक्ता परिषछाह षडङ्कला। तन्मूलं MAMA रामवेदाङ्गलेभितम्‌ । TMT AAEM लै मूलं दाहनं सुव भासनम्‌ । दण्डागरेऽष्टाङ्गला वैदिहाहला वेदिभेखला | वेदिकाईैखिता Seas च चतुरना | fered qa खातं वकुलं चतुरह सम्‌ । Ug सृगपदाकारं कणिकासहितं वहिः | er(ateat वैदितः करो वेदितिभागविम्तदः। $ zaifa परिकन्वेदिति Jae पावरः | 32 aye विधानपारिजातै कणहात्सपाङ्ृलं नालं CIA TTT तत्‌ | कनिहिकापरोशाषमाज्यनिगमनं हितम्‌ (हि तत्‌) ॥ इति सुग्ल्षणम्‌ | भथ सुवलत्तगम्‌ | AMT सुगृया सुवम्तत्लो$हास्िकोऽङ्ृ्ठगण्डिक(का.म्‌ | wad गोपदाकारं कषंपृरितपुष्करम्‌ | मूलाग्रगख्छिकाक्रान्तो दण्डो नालाङ्गतिः TA: | अवटं मजकुश्भाभं AW दण्डन वा युतम्‌ ॥ दूति सुवलक्षणम्‌ | 9 यन्ना सगया ara इत्यनेन सक्षलवयोरक च पादानकत्वं॑निर्णोयते, दशने च ary aay दप सौत्यम्‌ (भित्रोपादानकलम्‌) एतयौः । एवाव सन्द ई यथासकमवं तत्रिरसनाय santa arate naa यधा - खादिरेण सवः me: पालागौ त जुहभपैत्‌ । तक्षप्रदश विले स्यातामन्छेवां यजि पैः ॥ AAs GHA Tat इयते इविः | पलनाशपरडभाषे तु Gat पिष्यलं एवः ॥ सम्न्शम्‌-- आयामं पञधा HAT चतुधा वाग्रतो इय); } eure: पाश्र्भिन्युक्तौ इविगश्रयभावतः ॥ खपाग्यभाभे fant: खद ष्ये ए समो भवेत्‌ | संः;श्नन्धाक्लतिसदिष्टो fares च ater ॥ wees बाहमावां तदेन च निता | अरदिमाने yeu तस्मान विलं एतम्‌ ॥ feria: wae: | १५१ व गिष्ठसंडितायाख कुणलकयमोरितम्‌ | CLARA च मण्डपं कारयेहधः | षडहादगशाषटमिहस्तेः+ षोडुगोरवा समन्ततः । wares ee कि रि 1 9 ee ee le = न्क ~ 1, _ ति = विक्ताराइंन निग श्यादन्यभागेऽथ निय; | भति भवेदयौवा zag च विम्त।॥ AR मुग्रं age इम्य ए्रसु्वपरिव वा | विलाद्रशालिका तावचर्सारथोगृश्पतः, ॥ wat agra योत्रपाज्रयोशादिनतो ma | विशस्य gu aw Gizy द, नतम्‌ | अवशिटास्तयोहो वा भागौ Zee eer | तद्य am भतेत्‌ स्यः परिणाहो AAT: | अनत VMTN: ग्रो BHA BAM भवैन्‌। ay एव सचां Haye मम्मुरौरितम्‌। यथाशाभम ay: कथया इति बचायनं.वरतोत्‌। nara fasa विर्जधानलग्मच यत्‌ ॥ WENA स्याहःचःगनमतादितः | SUE] भागहय्रन PITTA भागद्रयन च Il फं रकेन wan dia चैति यथाधतः | सथः BE सवेष BEM Gets a A Way ARAN --- stigelaatees, सुवण्ठङ्नावुभ्रवान्‌। TEATAGT AT एतं तन््चपृष्कमम्‌ ॥ आयाम Gaur कत्वा जिभाग दष्डःव च) हिभागं पृष्ठां प्राक्त दगया नजशमूत्तमम्‌ | © zuuenfavatefa aged पाठः| GR 'विधाक्यारिजार्तं चतु्हारसमायुक्ं तोरणादयरलष्कतम्‌ | FE ATAU तु कारयेशतुरस्रकम्‌ ह वितस्िहय खातं ages तचचतुरङ्गलम्‌ । विप्राणां त्षच्वियाणां तदङ्ृल्रयसंयुतम्‌ | वेश्यानां दाह लाधिक्तं शूद्राणां इस्तमात्रकम्‌ ॥ प्रधमा ASA AT दादशाङ्गलविस्तता | चतुभिरषलेस्तस्यावोब्र त्च समन्ततः ॥ तस्याश्रोपरि वप्रः सखाचतुरङ्नसुब्रतः। wer fie: सम्यजिस्तीणंस समन्ततः। तस्योपरि पुनः कार्यो वप्रः सोऽपि दतोयकः॥ चतुरकृलविस्तोण्ोचतख तथाविधः ॥ योनिसु पर्ठिभे भागे meget मध्यसंखिता | षङ्गलेख विस्तोर्णा चायता हादगाह्लैः | एष्टोग्रता गजोष्ठो(व) च सच्छिटद्रा मध्यमोत्रता ॥ AGS ATA VHB चरकमात्रके | RWG यत्रेन RA. yrmagfannagie | नाभिरप्यथवा कुण्डभेकमे खलकं भवेत्‌ । एवं लक्षणसंयुं कुण्डमिषटाधसिदहिदम्‌ ॥ भनेकदोषदं FS यन्तद्युनापिकं यदि । AMMAR VAT वर्ष्यं एभमिच्छता | दूषुमाभ्ं खण्डिले वा afea होमकश्मणि। gata fafaania होम तजर च ताय्येत्‌ ५ feria: स्वकः | ९५१ सथ भायाः। ध्वजो way fies लान हवममथा। खरो गज काक सष्टावायाः aatfear: | दति atarag? कुणडमण्ड पादिलत्णं समाम्‌ | सथ पूणाडतिविधामम्‌। f प्रयोगपारिजातं भाष्ललायनकारिका। भाज्य TENRAY होला पूरयेत्‌ सुषम्‌ | तथा चाज्याहुतिः काय्यं सा पू्णाहतिरिध्यतै। सुवपू काडइतिवां aifeaa याज्चिका विदुः॥ alae श्नौनकसु । भायाबेत्वादिभि+ईता aqarefaqna: | सन्तताप्नाज्यधारां तां पूशाडइतिमधाचरेत्‌ ॥ शति) इन्विधान तु | समुद्राद श्विसृङ्गन' संयतासा शितेद्दियः। faenfaifas ऋलयेत्‌ पूशाहत्या yarn ॥ Es AN EI ME >~ a eS in eo आयति पूत्रप्रतौकः कथिदपि नशो नोपलभ्यते, अभ्र चा quimnfefateiy पाठ- (मे wat लसा Ear, तेषु एक एव wa) UT | शा यत्तं BITE अग्रे wafer धावद | vy दमत शव अचित मषु ध।ः॥ (४म. OF. Cum |) t ६१ प्रे प्रर्थिनेन। \ चिज्योतिषा aya भत्वद्धिगविर्विशरानि उक्ते मता | । राद बौ्मायाः सहने दुरेवाः रित शृङ्गं रचत विनि ॥ (४म. रन्‌, ewe |) ays विधानपारिजातै WT इ्तिकत्तव्यतामाह सङ्गहकारः। एवं यथोचितं शक्तया इत्वा पृणति चरेत्‌ । तेनाप थे सुमात्तमूदवक्तसतु चि स्तुवम्‌ । निधायाधोम्‌खं न्यस्येत्‌ खुवाग्रे कुमुमाच्ततम्‌ | पञथ्चाहामपुरादक्षकराभ्यां शङ्कमुद्रया ॥ VA QAGA मन्तो खवाग्रन्यस्तलोचनः | ऋजुकायः प्रसन्रामा समपादः समुधितः। खिरधीजंहयादग्नौ यवप्रमितघारया | पू खीडतिरियं rat सब्बक्प्रपूरणौ ॥ दूति पूणाहुति विधानम्‌ | हमे; प्रसादमासाश्च ग्रहयन्नो निरूपितः ग्राषृग्रम्तददिपैन्द्रस्य मोचकस्तेन तुष्यतु ॥ मनोरथाभिवर्षिश्या विदुषामलुकम्पया | विधानपारिजातैऽत्र हितोयः सतवकोऽभवत्‌ i aut wa निबन्धस्य महिमा किम्‌ व्यते t यतः गरोमदनन्तोऽखय हरिः कारयिता मया। सन्ति ग्रन्यषषस्राणि et देशे महाण्पि | कोऽप्यस्य महिमा tatsfuststafa wea: ॥ दूति शोविधानपारिजाते ग्रोमवरागदरेवभटमूनुना macamura विरचिते fara हितोयः स्तवकः समाः | ( ठ तोय. सवक: | 9 गणेशाय AA: | वन्दे वन्धतमं विष्णुं सव्यन्नानखङूपिणम्‌। ब्रद्मादिवन्यपादाल(चरणःमनन्तं विन्ननाशनम्‌॥ भधेदानीं ढनोयम्तवकः प्रारभ्यते | तत्रादौ रहखतम्बन्धोनि विधानानि निरूप्यन्ते | तत्रादौ ताबदृगुरगान्तिविधानम्‌ | Aaa गौनकौये। बुहिशोलगुणोपतां कन्धकामन्यगोवजञाम्‌ | भाकनोाऽवरवषा चच विवह िपिषूष्वकम्‌ ; HAART तु भा.सानुकूख्यं गुरान चेत्‌ ्राह्मणस्मोपनायेऽपि(नयने) गुरोविधिर्दाषतः । सु.सौ,वगन FARA WaT वेष्टयेत्‌ । एिशान्धे धान्यराभो TRA ay निधापयेत्‌ मदनं मधुपुष्याणि पत्रपानागषपपान्‌ | मांसो गुडच्यपामागविहद्गो गङ्धिनोवचाः॥ स्देवो विषुक्राना सर्व्नोपधिगतावरोः | ललाज्यभागप्थन्तं AANA AAA: ॥ ग्रहोह्मर्डलेऽभ्यद्य पोतपुष्यात्ततादिभिः। देवपूनोकरे काले ततः कश्राभिमन््रम्‌ ॥ १५१ विधानपारिजात अ्ठयसमिधाभ्यथ्य पायसं सपिरवितम्‌। यवत्रो हितिलान्‌ साज्यान्‌ मन्त्रव दह स्यतः | अष्टोत्तरशतं सन्दे हुत्वा शेषं समापयेत्‌ । दागपुचसमेतख लभिषेकं समाचरेत्‌ | कुम््ाभिमन्तणोक्ेख समुदरण्येष्ठमन् कः+ ॥ प्रतिमां wal wae Waal verge | वराह्मणान्‌ भोजयेत्प्ष्छभदः Vala: | दराभिफलमुक्गं ज्योतिःशास्त्रे | ACTMAT धनवतो सुभगा गोला gaifaar इतधवा सुभगा विपुच्ा। स्रामिप्रिया विकलपुचचधना waren वन्ध्या भवेत्‌ सृरगुरो पुरुष नारो† ॥ इति | TUT प्रयोगः | गङर्दिप श्चसप्तायनवखयः शुभदः खतः । पूजया दिक्भरषष्ठाद्यो नाकाष्टादिगतः शभः ॥ इति । एवं एभाशएभं.निरोख uquar wife विदधोत | तदयथा | | विषाहोपनयनाभ्यां प्राक एमे दिने dared यजमा, पोढोपविष्टः प्राणानायम्य देथादिकं wer संस्कायय माद fee भागे उपवेश्य अस्य कुमारस्य भसुकखानख्ितहष्स्य तिज निः ® ३१९ पृष्ठं प्रद्िते। t JUV bey ब्रभ्ोऽनिणनर इति निषबसिन्धौ पाठः । SMT: VIR । ` aus विरूषफनलनिव्तिहारा भायुरारोग्यादिसिष्ठये दिजताधिक्षारत- सिये च avaufamfar करिथे इति aga | कन्धापक्े त्‌ अस्याः कन्याया प्रसुकरागिखितगुरुजन्यसम्बारिष्टनिराष- हारा पुचाद्यभिहद्िपूव्वकं जोवपतिलवप्राप्पथं विवाहाभि- ' सारसिदयथञ्च वहस्पतिशान्तिं करिये इति awa खस्तिवाचवं ला ख ण्डिनोपतेपाद्याज्यमागणएतं क्य हतवा गुडं पूजयेत्‌ | \वदुयया | | खर्डिलेभानमागे Saag मण्डलं ला तत तण्ड wary सुवणनिभ्धिनं हहस्तिं awed भरतीति aioe प्रतिष्ठाप्य पश्चारृतादिदानपूष्वकं पूजयित्वा तदुत्तरभागे gi स्थापयित्वा an मदनमधुपष्यादयौषधानि प्रनिप्य जलेनापूथ वात भ्रावालित्यस्य वातायनतुलला वायुर्गायन्री वायुनियोजनै विनियोग दूति ऋ थाद्य्ेखपूव्ववं वात भावात्‌ aan सप्र वाय॒न्‌ नियोजयेत्‌। समुदरादृश्चिरियस्य वामरव श्राप लिट्‌ सिम्धुनियोज्ने विनियोगः। मसृद्रादूद्िमन्नेषु ® | awe ्रतियदर्या जयमिति क्रम जर्ष | यहीदयक्छ वम warns वदास द्विषं च हि चित्रम्‌ ॥ उपयाम wylatifa एन्य त्वा । एष त योनिरद्म्यतय्ेत्वा॥ (ees श्म Ty: १ वात अवतु HTN गभ धाम्‌ नौ BF प्रण arate लारिषिन्‌॥ (१०५. १८९१्‌. (eR |) | ९१६ प्रदिनिन।' aye विधाभपारिजाते सपर सिन्धूचियोजयेन्‌ । स्योना एविवोत्यस्व भेघातिधिभूमि- गायतो amae विनियोगः। स्योना एषथिवोति मन्ते az: सप्त fafafade | गो रोचनं TITS पश्चद्रलत् चस्तथा | नदो उभयतोयानां' ayers विनिक्षिपेत्‌ ॥ अथ HU वरेणमावाद् yee च गङ्गे च aye चेव इत्यादि मन्धजातेन गङ्गा द्याषाहनं कायम्‌ ततो दैवदानवसंवादे इत्यादि मन्तेण§ कलशणार्धना = — क, # णी 1, ~ * alm viata waar faa | TE शषौ सप्रधाः॥ CU. RRA. यजुः |) नद्या उभयतौराणामिच्छेव पाठः arity | गङ्ग च यमुने चव गोदावरि eft | wae सिन्धु कावेरि जलेऽखिम्‌ सत्रिधिं कर ॥ 9 दैवदानवमेषाटे मथ्यमाने महोदधौ | ठत्पत्रीऽसि तदा कणप विषतो fagay खयम्‌ ॥ ॥ aM? सबयतोर्घानि Sa: awe ety छता; | fay: स्वयं लमेवासि feqere प्रभापतिः ॥ चाद्या वसवो सदर fasta: सपेदकाः | त्वयि तिहि कमनम यतः कामफलग्रद्‌ाः ॥ EMAAR वन्नं कलमो नलोह | ifr कं मे दैव प्रसन्नो भव सब्येदा ॥ शएति। कलनस्य सुखे am Daas wes: | मले त॒ सेखितो faqad mane - खिताः ॥ शेषास्‌ देवताः सन्या teal waft | एचिष्यां सम्बतोर्यानि कलपते निषसनि हि + [ 9) [ग wala: स्तबकः | ९९९ काणां। भव इसतिमन्बजपभान्तिसकपाठार्थभेकं ares Sway | अधवा wera एव wary (करोति) । तदृयषाः कलश सखम्‌ swafana शतवारं जपेत्‌ । भागोभद्रादि शणन्तिसुङ्ञानि च #। wa Wa: ata: ) पाग्यज्ुताभिरलससमिर्िः सत ब पतिसंस्यक्ञा wrytiyer तथेवाज्येन षष्टतपायसेन इत- ुतेयसत्रौहितिलेड शुदुयात्‌ |, एवमटोत्तरणतसंख्यां पूर चित्वा ठहखतेरुलरपूजनं कला favaufenaid समाप्य चाभिषेकं सकुटुग्वस्य यजमानस्य कुर्व्वीत | ततो होमावसाने तु अभिषैकन्तु कारयेत्‌ | दाणुचसभेतस्य यजमानस्य छल्यदित्‌। दूति रननात्‌। तत्र मन्व BAAS LIAS} | penance पाद्व रे होला मन्वानं तैनाभिषिरत्‌। waste मन््ाः-डद््र METAL 1 MIATA | इदमापोऽध wes ates = 8 —<< शाः wits gfew प्रीतिश्च aiats च। meee यजुवेदः mates च । अध््मषेदसदिताः ot कलजमेष्डिज्नाः॥ एति च । © a A) war एति-- मियं ०१ १ प्रिता अप्रदधित।य सण दीयप्रथममण्डनश ६९ BN मग्याः। † सद्र दिक्षा षषः ११२ ए प्रदिवः | | इद्र आङ्ामिति artical ९२ ए परदधितः। ६९० दिानपारिजातै सन्ेश# एना वोऽगनिरचां तथा। या भरोषो रावत HAT qaiwaeay ॥ भपाम्‌| | सस्ति नी भिमोतामितिकशष सप्त we) सस्िदाविथ्सखतिः) सम्तिनोरसनं रथम्‌ | यावतो दयागाएथिवो$‡ | वहेवाः¶१। [भीभीम भीम , © शृदमाप इति मग्तीऽयं ९१ we प्रदितः | + एना वो afd गमशोर्जोगपातमाहृषैः। परिखं चैतिष्ठमरति ८ वध्वरं विश्रख दूतममृतम्‌॥ (१५१. १२म. यजुः |) या Wad: Mace: शतःव चचशाः | तासामसि लसुत्तराः भरं कमाय शर ॥ (eq. ९एम. यज्ञः |) या Moet: सोमराभ्ौर्िषिताः एथिवौमलु। बहस्पतिप्रूत। भस्य wer दी्म्‌ ॥ (१२अ. ९१म. aT |) 8 भग्रावत) ८ सौमावतौमूयन्ती सुदोजसम्‌ | wifafa सर्वा भोषधीरखा भरिषटतातये ॥ (१२, ८१म. यकु: |) ¶ कष्मस्डमन्तु; ५८६ ve प्रदशिताः। | श्रपा्षमपर किल्िषमपरनत्यामपोरपः। QUA लमखदप qu मुव ॥ (१५१. Cla. aT ) ee wfa नी मिमौतामनिना भगः सति दैव्यदितिरगर्बथः | खल पूषा असुरो दधातु नः aia ावाप्रथिवौ Gagan senfear: | (RA KOA. CUA!) > 1 afaarfan एति ऋगियं ९२ ve प्रदर्ता। tt अञ्जिनोरसनं रथममश्रं वाजिनीवतः । तेनाहं भूरि चाकम ॥ । (१म. १२१. CoN) 89 यावतौ धकीपयिवौ ares सप्त सिवो. faafe? arrears ते ग्रहमू जां गङ्काम्यचितं मयि ग्नाम्यचितम्‌ ॥ (८. Age. यशः ।) TT यह्वा दैवष्ेडनं देवासश््मा षयम्‌। “fual तङार्दमेसो विश्रान्‌ Guage: ॥ (२०१. (La. ae! I) तीयः स्तवकः | १९१ वदि feats: यदि जाग्रत्‌ यद्वामे | यत्ते @ig dared सोमन्ते यच मूहैनि। ललाटे कर्णयो रश्णोरापस्तदृत्रन्तु ते सदा (सब्बदा) ॥ सहस्रां शतधारदपिभिः पावनङह्कतम्‌ | ` तिम लामभिषिद्छानि पावमान्यः gag ते मै) भगं त वरणोःराजा भगं सू हस्तिः) भगमिन्द्र वायुख भगं सुप्तषयो ददुः ॥ मुरास्वामभिषिषन्तु sarees) एवमभिषिक्ो यजमानो वल्नादिभिराचाय्यं पूजयेत्‌ । पूजान्ते TS दात्‌ । तत्र मनो AUT | TANT TASTY देवेज्य सुमते प्रभो | AAS वाक्पते शान्त हणाय हहे I ततः प्राधेना काया, aaa fecal नाध वाकृपतऽध sya | ACIS: पोद्यमानानमृताय UA A ॥ ७ शि दिना ररि नक्षमीन प्म MAA वयम्‌ । च वायुमा rasta fey सुचतयहमः ॥ (२०अ. १५म. यजुः |) + यदि जाग्दयदि ay waa WAM वयम्‌ | य्या मा तद्यादैनसोः विशाम्‌ quawa: un (२०अ. (qe. युः) $ aaa agra wnat यदिद्ियं | WEL seal यदेगशन्नमा वयम्‌ | यदेकग्याचिधवि तद्यावयन्नगमसि खा ॥ (ROW. LON. BY: 1) इ on ye प्रदिः ।' १६२ विधानपारिजातै जोवो swata: afecrarat गुररङ्किदाः | areafacanant शुभं कुथाः सदा मम । इति। अध प्रतिमादानम्‌। देशादि date मथा waa भनया हश्खतिशान्या सकल मनोरथसिष्ठये छतं षसतिपूजनं होमोऽभिषेकश्च तख यसो यथावक्यि प्रतिष्ठासिदार्धमिमां eeafaufaat सुवणः efauafeat सोपस्कारां तुभ्यमहं ane? न मभेत्यभिधाय पाचायाय प्रयच्छेत्‌ | एतकरग्राङ्गत्वेन भपरान्‌ ब्राह्मणानपि भोजयेत्‌ | यथा शक्ति तभ्यो दच्धिणां cary | तदाशिषश्च ela एवह सत्बारिषटशान्तिभेवतोत्याषह शौनकः । इति स्रोमदनन्तभहटविरवित विधानपारिजाते ब्राह्मणजातैविवा्ो- पनयनयो दुं्टखानखितदहरतिशान्िविधानं समाप्तम्‌ | दमालालितपादानं रामर रषुकुलोदषम्‌ | गुणतो रेशतशव कालतोऽनन्तमाश्रये ॥ अथ विवाहोपनयनयोदटशानखितादित्यथान्तिविधानम्‌। यदाद Wana | AMUTNIATT ARS भवद्रविः | तस्य शान्तिं प्रवद्यामि omraa महषिंभिः।॥ उपनयनात्‌ FAT: क्ता पृ्याहवाचनम्‌। वदस्य श्रातदिम्भागे MAI TATA | ठतोयः सवकः | Gar Rua तथा वस्ते agave लिखेत्‌ । सुवणन रषिं कत्वा feyst पद्मधारिणम्‌ । क्लाज्यभागपय्यन्तं तन्तं क्त्वा तु पृष्ववत्‌। खशाखोक्षविधानेन भाचार्यया होममाचरेत्‌ ॥ winwafa मन्य समिदाच्थवरं इनेत्‌ | पष्टोपसरसदश्खं वा बर्टोत्तरगतन्तुवा॥ AANA YAY WANT समापयेत्‌ | दारपुचचसमेतन्तु कलिक्‌ तमभिषिचयेत्‌ ॥ कुम्प्ाभिमन्तरेणोकेख समुद्र्येष्ठमन्वकंः । ऋलि गभ्यो दक्षिणां ददयादन्येभ्यब anima: ॥ प्रतिमां वसे FT भाचायाय प्रदापयेत्‌ | एवं यः कुरुते शान्तिं तस्य (सब्बे)दोषो विनश्यति ॥ वान्धागिवादकालेऽपि दुष्टः पूण्यस्तथव (च) सः । ad at यो ग्रो दुटखन्तच्छानतिं समाचरेत्‌ ॥ इति। दति दृषटखानखितादित्य शान्तिविधानम्‌। सथ गोदानव्रतविधानम्‌ | पसालायनकारिकायाम्‌ । गोदानं NAIA Weenie area | अहोपवेशनं नासि सगु शामुन्दन; भवेत्‌ | TT a a 9 ३१ प्रह प्रदचितेन। + ३१९ पद प्रद्ण्तिः | { उन्दनमिदयत्र वापनमिल्याकरे पादः | 4५१६ विधानपारिजातै भ्रदितिः sara वपलाप खन्दन्तु वचसे । पिष्ुलादिविधानच्च शुक्ते भवेदिह i निगमा कने विशेषोऽयं श्मगुणोति भिरो सुखम्‌ । शासमेनापि तस्यायं fate: प्रेष उश्यते ॥ केशश्मश्रलौमनखान्युदक्संखानि कुष्िंति | स्नात्वा च वाग्यतस्िषठब्रहःओेषं नयेदथ | भरादिव्येऽस्तभिते वाचं विद्जेतान्तिक्र गुरोः । अह, वरं ददामोति दद्याद्वीभिथनं ततः ॥ श्वः पू्वेवह तादेः संवस्षरमिदं चरेत्‌ | व्रतेष्वेतेषु way प्रसि केशधारणम्‌ ॥ इति। न्यः सर्व्वाऽपि fata: खखशाखासू्रतोऽवगन्तव्यः | इति गोदानत्रत विधानम्‌ । अध समावत्तनविधानम्‌ | AT याश्चवस्काः | वैदं व्रतानि वा पारं Ata छ्युभयभेव वा। गुरवे तु at दक्वा Bala तदनुच्रया॥ व्रतपक्तेऽपि शब्दाधमारख्ाध्ययने छते | विद्यान्ते गुरुमाहाहं क(कि)मये arate तै। * गुरोरिव्यत्र गृङ्रिति, जहनिल्दत्र रेति च ज्ररे प्राठः | तोयः स्तवकः। ` ५१५ यमर्घमाहइतंज्ञला ततोऽमुन्।मवबाध्ये च। भाचाग्यायालना चेव मश्यादोन्धुपकल्ययेत्‌ & सम त्यन्तरेऽपि । water (पटित्वा) चतुरो षेदांखोन्‌ हो वंकमथापिवा। तोषये्लिशाभित्तु गुरं wear विचः | धनं पित्रा(पृच्चा)दिवमुभ्यः समाद्ृत्याथ वा परात्‌ । , राजभ्यो वा गुरं भक्तया तोषयेत्‌ साधको व्रतो a cla | सङ्हेऽपि । । arefcutfa a तेऽयं भवतो वचनादिह | aaa हि करिष्यामि mate: स्यां we तिति i Raley तथा हला ara fara: समाचरेत्‌ | wana मे वस ance तोषितः | WHIT AFH ATAteagaasta वा चरेत्‌ ॥ इति।' अच गुर दातव्यो वरो मनुना दशितः | wy गुरषै किश्धिदुपकुरव्वीत wafer | Bay YAU: WRIT गुव्धमाहइरत्‌ ५ aw हिरण्यं wad हचोपागहयं ततः" | धान्यं araifa शाकं at गुरते प्रोतिमावहन्‌ ॥ एति । अयं वरो गुरुप्रोल््धो न तु विद्याविक्रयाथः। aerate मूखयासम्धवत्‌ | @ Ry गच्छतृन्रानामोति णहे Ws: | ¢ इत्रोपानहभनोत sia मनुरुडितायां पाठः | §4 eee द] — 7) ६६९ बिधानपारिजातै तधाच छन्दोगशुतिः। aaa दलामहवः; परिष्टहोतां धनस्य पूणां cata. देव" ततो भूय इति । तापनोयनश्रुतिरपि | सप्तरोपवतौ भूमिदंत्तिणाधें न कलयते । इति । श्ारोतस्तिरपि | | एकमप्यत्र यसु गुरः fret निवेदयेत्‌ । पृथिव्यां नासि तद्रव्यं यहा waa भवेत्‌ ॥ इति। एतख काल sa: WaT | वागोशादितिसौम्यपौष्णदिनक्षभ्िनोत्तरारोहि णो- गोविन्देषु शश्ाङ्भानुगुरुविच्छकांशदोरादिष। रिक्षां va तथाष्टमौं प्रतिपदं मेषश्च कौं हरिं हित्वा एदियुतेऽटमेऽङ्कि विमले कुर्वयास्षमावत्तंनम्‌धुः ॥ इति । च ese eee ॥ 1 ज af नोनको ® इला yal) t एतदिद्याग्रहणम्‌ | $ मदनरवं नारदोऽपि- अष्।तायये Mayas aA: | दिजातोनां qitefasnat यताकनाम्‌ ॥ भिकोत्तरादितौन्यान्यहरोन्दुरविधाठषु | भेष्वकन्दुभ्राययशक्रवारल्रं शेषु च ॥ अथवा वौजनचत्रवारल ग्र शेष्वपि | प्रतिपत्पव्वरिक्ताखा ब्टमौख दिगचयम्‌। इहित्वान्यदिवसे काप्यं समावत्तनमङ्गलम्‌ (मद्छनम्‌)॥ इति। ANT: सवक; । Tt fayuarc:s | व्योतिपैऽपि | भौमभानुलयोवारे मत्रे च त्रतोदिषि। चन्द्रताराविश्हौ च समावत्तनमिष्यपे | एवं मुहत्तादिशहिं fasta aanreinfafea षमा- वसन विषिरनष्टातब्बः | एतस्मावन्तविधानं शौचा दिघश्मलोपप्रायचित्ताचरणेन शच क्यात्‌ । शचिना क्म कन्तव्यमिति वचनात्‌ । तथाचात्र बोधायनः | ्ौचाचमनसव्धयावन्दनदटभभित्ताग्निकार्यराहिल्यशूद्रादिः स्पश्रन-कौपौनकटिसुत्रयन्नोपवोतमेशखलादग्डाजिनत्याग- दिवाखाप-वधारश-पाद्‌काध्यारोहण-वनमालाधारण- हत्तंनागुलेपनाश्ननललक्रौडादुतटृत्यगोतवाद्याद्मिरति- "पाषरडादिषश्माषण-पर्यं पितभोजनादि-ब्रह्मचारि- व्रतः लोपादि.सकलटोषपरिहाराचं व्रह्मचारो ABAD चरेत्‌ । महाव्यादतिहोमशच्च कुथान्‌ | ¢ प्रथमं॑व्यम्तसमम्ताभिव्याहृतिभिवतस्र TUTE tar ॐ भूरग्नये च एथिव्ये च महतचस्वाहा। ॐ भूवो वायन चान्तरित्ाय च महतै च स्वाहा) ॐ सुवरादित्यायच दिवे च महति च खाहा। ॐ भूर्भुवः Faas च AWA wee ees ee 9 = म = = qu fram रोधनगनदुपृचः एति गृर्हिदप्रिका। ६६द विधानपारिजाते दिग्भ्यश्च महते च सखाहा। ॐ पाहि नो भग्न एनसे Sree | ॐ पाहि नो भग्ने fated are) ॐ ay चाह विभावसो खादा | ॐ सब्ब पाहि शतक्रतो खाश्ा (१०१, UTA, तेत्ति- रोयारश्यकम्‌) | ॐ green निवन्तं ल पुनरग्न इषायुषा । gat: are इस; SRT! (र२ष्र, 2a, aq: 1) ॐ' यन्नं पाद्मणहसः GET! ॐ aE war निवर्तख भम्ने पिखख धारया । faauam faaaaft लाहा। (224, १०म, यजुः |) “पुन्व्याृतिभिर्ुने"दिति वचनात्‌ पुनरपि होमः काथः | यत्त सनुनोक्तम्‌ | वेदोदितानां नित्यानां कमणां समतिक्रमे | सातकव्रतलोपे च प्रायचित्तमभोजनम्‌ ॥ इति। तदबुदिदिषयमिति द्रश्व्यम्‌ | धर्मलोपबाडस्ये प्रायदिन्तसुक्तम्‌ wai | a वो धिया atuais quae शिवाये | ब्रह्मचारिणो wire व्यनेत्पूख(भेति च)तामियात्‌ । एति | समावत्तनो षरं पू्वेखतानां चिराश्रमाशौचं कार्यम्‌ | wifeet नोदकं कुयादात्रतस्व समापनात्‌ | समाप तूदकं दक्वा विरातमश्विभवेत्‌ । © तं वो {wait मनोय ५०९ we प्रदर्चितः । ठतौयः स्वक्षः) ११९ दति मनक्तः । प्रादिष्टो ब्रद्मचारोति विन्नानेश्वरः। जनने ला- शोचं नासत्येव | दूति ब्रह्मचारिधश्चलोपै प्रायडित्तम्‌ | सथ लातकधमनिरूपणम्‌ | तच शोनक; । | समाहस्मिमं afay पूजयिष्यन्ति बान्धवाः | मधुपकंप्रदानादयस्तदृष्डहे तां fant वसेत्‌ ॥ इति कात्यायनग्द्चेऽपि GARY मधुपकपूजा उक्षा | तथाच तत्सूत्रम्‌ | weet भवन्ति अाचाय्यं ऋतिग्बेवाद्नो राजा प्रियः ल्ञातक इति | wat तु विशेष om: । तेवं विधिना काले मासमात्रमपि fers: | अनाग्रमो न तिष्टत सुखस्य प्रयता सवान्‌ + निःखो रोगाहिंतो भोतस्तवापनब्रोऽन्धेख कारणः | ञ्लातक्षः प्रयतो afe a asfefa a afar: ` faust AWAIT स्यात्‌ पञयन्नपरायषणः। जापो तोधरतो AT ख्यात्‌ ज्ञातको लोख्य वलितः | खां निमन्धितो गच्छेतकुय्ात्‌ षट्क च (कश्चापि वट्‌)दिलः। येन केनाप्युपायेन त्रनचसां न लोपयेत्‌ ॥ । १७० विधानपारिजात शकला FRATMIAAMMAIRT च | कग्योद्यन्नान्‌ विधिप्ोक्षान्‌ ज्ञातको नतु यश्रभाक्‌। षति। अत्र विं म त्यजेदिलयक्गत्वात्‌ शकला जुहयाग्मातरिदयुक्लाच्च प्रातःकाले सन्षयावन्दनानन्तरमग्निकाययं AAT शकला इला सायंकाकेऽप्यग्निकाय्यं कत्तव्यमिति सूचितम्‌ | mane अग्निकषाग्यविषिर्बौधायनेन विधिष्योक्षः। स॒ एष भोपनयनात्‌, उपनयनाकगेति व्याषृतिभि, षड्भिरेव (हय) हत्वा भ्रा समावत्तंनासमावत्तनप्रथृति प्ाज्येन इय भ्रा पाणिग्रहणात्ागिग्रहणप्रभृति बौदि- भियवैवा तैनेकेनाइतोजहोति इति । श्कलहोममन््ास्तेत्तिरोयारण्यक्रे पठिताः | यथा- ॐ टैवक्तस्येनसीऽवयजनमसि खाहा। मनुधक्ञतस्मैन- सीऽवयजनमसि खाषहा । पिढठक्ततखयेनसोऽवयजनमसि are | भामक्लतस्यनसोऽवयजनमसि खाहा। भअन्यज्ञतस्मेनसोऽव- यजनमसि are) भ्रखमतक्ततस्यनसोऽवयजनमसि खाहा। यदिवा च नहदेनक्तम तस्यावजनमसि खादहा। aqme MUA तस्यावयजनमसि खाहा। यत्सुषुप्राञ्च जाग्र तचनशज्ञम तस्यावयजनमसि arr यदिदांसश्ावि्ांस- खैनखल्ञम तस्यावयजनमसि art; wa एनसोऽवयज्न- मिखाहा। यहो arena feat गुर मनसो वा प्रयुती Raver) भरा वायो नो भभिदुष्छनाय तै तस्िन्देनो वसवो निधेतन खाडहा॥ इति | (१०, ome ahaa " BAT: स्तवकः | ९०१ पथ QAI Bast कल्व्यमित्याह शौनकः | वे्वदेवं WEN प्रातरारम्भशं भवेत्‌ | ख्ञातरेनापि तताय vere पाकतो हे यदि + इति । अन्येऽपि तद्रा: gage दथिताः। यथा- यश्चोपवोतहितयं सोदकञ्च कमण्डलुम्‌ | दत्रद्धोष्णोषम॑ाते च पादुके वाप्युपानहो ॥ रोको च कुण्डले वैण छसकैगनखः चिः । खाध्याये नित्ययुक्ञः स्याहहिमाल्यं न धारयेत्‌ ॥ शुक्ताम्बरधरो नित्यं सुगन्धः प्रियदभनः। न जोगममलवदासा भवेन्तु विभवे afar न रक्तमुखणद्यान्यष्टते वासी न कन्िकाम्‌॥ इति। धारयेदिति शेषः| aqua | SUIAgy च वास एतमन्येनं धारयेत्‌ | उपवोतमलष्ारं AT ACHAT च । न च्छिन्दयान्रखलोमानि दन्तर्नोत्ाटयेबखाम्‌ | न ames सङोयात्र च्छिन्यात्‌ करजेखणम्‌ ॥ इति । सत्यन्तरे q ज्ञातः समुदशतवान्धां nae तदिष्छकः। याक "षी e wt सोखदौवममनलमित्याकषर पाठः | Syfires वेदमि्यकरं पाठः। द्भधठषटिमिति तदधः । बेदमिन्यनमरं विभयादिश्यश्चम्‌। ay । । ६९२ विधानपारिजात वनखो वां विष पः geen विधिना शुचिः ॥ अनाश्रमौ म तिष्ठेत दिनमेकमपि fee | arate विना तिष्ठन्‌ wrafediate हि सः । इति । भचर विवाहशथं काम्य्जप om ऋरज्विधाने। aya प्रजपस्सूक्षमथ सम्यक्‌ शिवालये । अयुतन्तु जपैलान्धां षच्लासा aaa नरः । इति । सकुलमिति ` age ब्रुयाह्गाकलमिति mara मरिधनुरिति इन्द्रधनुरि्ादि जातक विशेषनिवमोः खंखसुत्रादेरवगन्तव्थाः | इति ओ्रौमदनन्तभटविरविते विधानपारिणात खातक घमीविधानं समाप्तम्‌ | भथ च्छरिकावन्धः | श्यो तिनिवन्बे | तुरिकाबन्धनं ae ठृपाणां प्राक्करग्रहात्‌ | faarging मासेषु शक्षपचेऽप्यनस्तगे | MI शक्रो TATA चन्धरतारावलाज्िते। मोश्नोवन्धर्छतियिषु कुजवस्जितवासरे ॥ # mafadt सन्‌ ईयते ved: इति प्रायविन्ततचम्‌ | † प्रणापतिः frat am sorely भसौ प कामः समृष्यताभित्यलानि भथोरवि्ति- वाद्यानि Kya शकाररवमावायां शतानि ।. ,. क ata ° स्तवक. । ९९९ संग्रहे तु) शुद्राणां राजपुत्राणां म्न पभावेऽसत्रवन्धनम्‌ | मोष््ोवन्धोक्ञतिष्यादौ ara भौमदिनं विना । दति । इत्यस्रवन्धनविधिः | भेदान सायवैदाध्ययनवता ब्रह्मचर्येण पपाक्नतव्यलय wane देवपित्रम्णपाकरणस्य कशव्यलान्षदधिकारप्रापको विवाहोऽभिधोयते। । maa चेवं तेत्िरोयङ्े । जायमानो ह वं ब्राह्मणशस्तिभिऋ्शवान्‌ जायते। ब्रह्म चर्येण ऋषिभ्यो asa टेवेम्यः प्रजया fae एष वा WAU यः पुच्चो AMAT ब्रह्मचारो Afar | Wt मनुः | गुरुणानुमतः जाला warawt यथाविधि | ठत feat भाय्यां wat ल्षणाख्विताम्‌ | वेदानधीत्य यत्न पाठतो WaT | - समावन्तंनपूव्बन्तु लक्षण्यां faageey । इति । Baas | | AI WA तधा दाने खाध्याये वा रतः Ter | नासौ तत्फलमाप्नोति wren वहिष्कतः॥ इति । अब्र प्राधान्येन प्रथमं TART परोच्चषणोयम्‌। ६७8 विधानपारिजातै तंधावाणलायनकारिकाणद्यम्‌ । . कुलम weed ये मातः पि्तश्चेति योज्ञ पुरसादिति। भन्राग्रवचने समग्रेषु दधुवरगुषेषु सर्पि eae स्याल्यमिति कथयितं परोक्ोपायमाह | Baran इति । माढतः पञ्चमे विष्यादिमन्तः पुरुषा ये च पिदढतः we विद्यातपःसचरितवन्तो यन्न विद्यन्ते ated gafafa यथा grate ये ये क्ेष्युक्ञा भरस्माभिरिति te: | एवं angered gafaan भवति | सन UNATSSIAM: | AAVATM गुरुतो दिनो ल्णसंयुताम्‌। हि शोलगुणोपेतां बन्धकामन्धगोत्रजाम्‌ | भाकभोऽवरवरषास्च विवरैहिधिपूव्वकम्‌ ॥ इति | acta | छम रमो frat सम्बन्धानाषरेसद | निनोषुः कुलमुकषंमवमानवमांस्तजेत्‌ | ख्समानाह स एव । विषहा: कमिव श्रुतिखमृतिनिदभितेः। अविषुतब्रह्मचय्ां मडाङ्लस(सुद्गवाः)मज्िताः॥ | सन्तुष्टाः सष्लनहिताः साधवः समदर्भिनः | लोभरागदेषामषंमानमोहविव्िंताः । अक्रोधनाः सुप्रसादा: काञ्च; सम्बस्िनस्तला ॥ वश्यां यथा| ये स्तेनाः fagar कोवा ये at नान्तिकहत्तयः। दतोः WIT: | ५०१ विकर्मणा च जोवन्तो विकता: wren ॥ प्रबहवंराः Nea राजकिख्िषिशष्तत्ा | ब्रद्मलादानतिष्ठाचच कदाच विगर्हिताः | सप्रजा येषु वंशेषु सोप्रजाप्रसवास्तधा। ufsare सुवाधिन्यस्ता aan विवन्नयेत्‌ । महान्यपि sauifa मोऽजाविधनधान्धेतः | खोसम्बन्पे दलानि कुलानि परित्रह्येत्‌ । यमोऽपि | चतुदश कुलानोमाग्धविवाद्यानि निरहिंयेत्‌ | VATS ब्राह्मणानाम्‌ विशारद वशयेत्‌ ॥ अत्यु्चकमतिङलमतिवणेख्च वल्लयेत्‌ | कोनाकरमधिकाङ्गश्च पामयावि gery यत्‌| शि(ख्ि)जिकुषटिङ्लादोनां क्ृष्यादिपरिवल्लनम्‌ | घदा कामिङुलं वच्छ Care यत्डुलम्‌ | अपस्मारिङलं यच्च यच प्ाष्छकुलं भवेत्‌ ॥ दोनाङ्गादिङलवल्लंनं तथाविधाप््श्ह्या | मातुलान्‌ भजते एतः कन्यक्रा भजते पितुन्‌ | यथागोखञा भवेत्‌ प्राता TSI AT AAI, | दति भारतवचनात्‌। fay: | ama पित्रा cde मात्रा Hat परो्षयेत्‌ | wera परोवेत पराचार कुलं तथा ॥ इति | ६७१ विधानपारिजात कुतापकष कारणमाह मनुः t fray व्यवष्ारेण शद्रापत्येव Fae: । MUTT AAT लष्यारन्ोपसेवयः ॥ पयाज्ययाजनेखेव नाम्ति(के)क्येन च कमणा | कुलान्यकृलतां यान्ति वानि हनानि aaa: | इति। मन्तो 81 श्यमादौ कुलं परोच्य कन्धालकणानि परो. च्ितव्यानि। श्रपरोश् विवाहे दोषश्वणात्‌ | तदुक्तं बौधायनेन । AMARA भूशुरशभा TTY याः | भरसरायुरन्येता STAT frat: ॥ इति। ITAA TATA | बुटिषूपशोललन्तणसम्पव्रामरोगामुपयच्छे तैति | SIUM । यस्यां मनषश्ुषोनिवन्धस्तख्याररिरिति। तानि च लक्षणानि वाद्यान्तरमेदेन fear भियन्ते। तत्र वाद्चाना शातातपः + हंसखनां मघवा मधुपिङ्गललो चनाम्‌ | तादशो वरयेकन्धां weet: सुखमेधते । नारदोऽपि । MATA ATTWT च AMMA मगोदरो। तथा हंसगतिर्गारो राजपन्नो भविष्यति | मदुभाषाचया नारो मृदुपाद(पाि)तलाष्जिः। SANT: सवकः | १७9 तथा कुमुदवर्णाभा राजपतीी भविष्यति ॥ अव्यङ्ग deaarat हंसवारणगामिनोम्‌ | तनुलोमक्ेश(दन्ता)दथनां सदद्गोसुदरेत्‌ स्थम्‌ ॥ यस्या भङ्गेषु अहृल्यादिष्वपि age नासि सा भ्रव्यङ्गाङ्गो तामुदरेदिति सव्बव्रान्यः | नोहहत्वपिखवं कन्थां नाधिका म रोगिषोम्‌। नालोमिकां नातिलोमां न वाचालां न foyer ॥ नक्त(न च)द्तनदोनाकीं area(s च)पव्वतनाभिकाम्‌ ) न पश्यहिप्रे्यना नीं मच भोषणनामिकाम्‌ ॥ कपिना रक्ततण्डलवला पिङ्कला भग्निवणा वाचाला wef. वादिनी | वि्णुपुराशेऽपि। नं उमयव्यन्ननवतीं न चेव पुरुषाक्ततिम्‌। न घर्षरस्वरां सामां तधा काकखरांनच। tf) काशोखण्डेऽपि | सदा गो सुखं ait खरो awa यदि । अतः सुखसरयधमादौो ललणमो्षयेत्‌ ॥ भापादतलमारभ्य यावक्मोशिर््ं क्रमात्‌ | शुभाहभानि वश्यामि wats 7 8 zy tt aint पादतलं fad मांसलं wea (एभं) समम्‌ । अखेदमु्मर रणं वडइभोगो चितं स्तम्‌ | a ane वारणां afafagatata त yak a2: | ९७ विध्रानपारिजावै दशं fare परुषं खण्डितं प्रतिविष्वितम्‌ । ` शूपाकारं विशष्कच्च टुःखदौभाग्यस्‌चकम्‌ । चक्रखस्तिकशज्ानध्वजमोनातपववत्‌ । यस्याः पादतले रेखा सा भवेत्लितिपाङ्गना a SUA मांसलोऽहृष्टो वर्तुलो बडुभोगदः । वक्रो sag चिपिटः सुखसोभाग्यभच््रकः ॥ परस्परषमाशूदाः पादाङ्कख्थो भवन्ति चेत्‌ । इत्वा बहनपि पतोन्‌ परपरा तदा भवेत्‌ ॥ यस्याः पथि समायान्या रजो भूमेः समुच्चरेत्‌ | सा पांएला प्रजायेत क्रुलवरयविनाश्नो । यस्याः afafear भूमिं न ween: परिरपित्‌ | at निहत्य पतिं योषा facta कुरुते पतिम्‌ + अनामिकाचमध्याच यस्या भूतिं न संख्पेत्‌। पतिहयं जिषहग्याद्या दितोया च पतिव्यम्‌ ॥ ' प्ररैशिनो भवैद्यस्या भङ्रष्ठादतिरेकिशो | Has कुलटा सा स्यादेष एव विनिखवः ॥ रोमहोने तथा fart ay wae | खा राजपद्नो भवति विधिर Garter | हन्तं पिथितस्कमं जानुयुग्मं प्रशद्यते | fatid Genfcen दरिद्रायाब विद्धम्‌ | विशिरैः करभाकाररूरभिर्मदरंघनेः | Bau रोमरहितेभेबेदुभूपवक्षभाः ॥ . SAT: सवक, | वैधव्यं Ganda Sate चिपिदैरपि | मध्यच््छिदरमहादुःखं दारिद्रय कटिनलचैः ॥ नितम्बविब्बो नारौषामुब्रतो aia: va: | महाभोगाय STINTS UY मतः । शभः RASS गलस्कन्धोपमो भगः | वामोब्रतसु कन्धाजः gam efaqad: | afer: ane विपुला सहो स्तोकसमुब्रता | रोमग्ाचश्रिराला च Tare नैव शोभना। vale efauraat नाभिः स्यात्‌ सुखसम्पदे । वामावनता च निषांसा महावेधब्यसुचिका ॥ सूती सुतान्‌ ay wage: सृखास्मदम्‌ | चितो nated मणडकाकारकुजिणा | छव्रतेन वलोभाजा सावर्सनापि afer | want प्रव्रजिता दासौ क्रमादृयोषा wafer | समे: समांसेमद्भिर्योषिश्वग्नाखिभिः ya: | Ua: सोभाग्यसुखयोर्निधानं खादसंगयम्‌ | यस्या हश्यथिरे पाश्वं saat रोमसंयुते। निरपत्या च Suter सा भवैषःखभागिनो ॥ ' ठदरेणा तितुष्डन fafnte मद्लवा | aifaxafa wiser नित्यं मिष्टाज्रसेविनो + gurant दरिद्राया जठरश्च acy वत्‌ | FUG TH यवाभख् दुष्यरं जायते feat: + ९७५ qs | विधानपारिजातै शुविशालोदरो नारौ निरपल्या च दुभंगा । प्ररव्बलटरा हन्ति षर चापि देवरम्‌ ॥ मध्ये लामा च सुभगा भोगाश्या safer | MY तो च रोमालो यस्याः सा गन्धेनश्चमाक्‌ | निर्लौम हदयं यस्याः समं निलवसितम्‌ | रश्वग्यमथ sea प्रियमेव च सा (भषेत्‌) लभेत्‌ विस्तोर्षद्रदया योषा पुंलो निहया तथा । ठद्धिक्ररोम्दया पतिं न्ति सुनिधितम्‌॥ घनौ Sal Est पोनौ समो स्तौ पयोधय । खला विरलौ wat वामोरूणां न शदो ॥ दत्तिणोब्रतवक्षीजा पुचिणो(लोष्वग्रणोगता | वामोन्नतङ्कवा सते कन्धां सौभाग्यथालिनोम्‌ | Harare लभुभ्यां धनधान्यनिधिवधः | quarry निमम्नाभ्यां विषमाभ्यां दरिद्विशो y भाबहावनतौ स्कन्धावदोघावक्षशौ War | वक्रौ खलो च रोमाब्यो परे्यवेधव्यचचको ॥ कलो सुसुखरोमाणो wl जग्धो च मांसलो । WAL न शस्तौ AAT थिरालौ खेदभेद्रौ | भश्मोजमुक्कलाकारं खङ्ृहाङलि सब्रखम्‌। CUES VATA बदभोमाय जायते ॥ ALAM TH तलं पाख्योररन््रकम्‌ | UNA पषुरेखाश्चमस्परखं Haney | wate: eee: । विधवा बहुरे दिरखेष afte । fagat सुषिरादव्येन नारो करतलेन वं 9 विलोम fafat शस्तं पाशिष्ं समुबतम्‌। वे धव्यरैत्‌ Cara fate खायुमश्यजेत्‌ ॥ मद्येन सुभगा नारो खस्तिक्षेन च सुप्रजा | awa भूपतैः"पद्रौ जनयेदुपतिं सृतम्‌ | apeqatfaia ter प्राति कनिहिकाम्‌ | यस्याः सा पतिहन््रो खाईरतसतां mare: | शभदः ACRES Fay SAAT TW: | सङ्ख्य FIAT AIT: MATA: ॥ सतिदखाः ant वक्रा विरला TaRqaT: | दुःखायाङ्कखरयः Stet बहुपव्वसम न्विताः । भरणा, सगिखालङ्गमः करजाः FEM: शमाः | नदेषु" विन्दवः शेता: प्रायः स्युः खेरिणोखियाः 1 gaat प्रपि आयन्ते दुःखिनः पुष्ितेनखेः | अन्तनिमम्बवंशाखि Ue WITT शभम्‌ + पेन TATRA वध्यं लभते WAT | भुम्बेनावनतेनापि सभिरेणापि दु.खि(ता)नो ॥ WA SASH चेष्ठा षमांषछा च समुत्रता। मांसलो TUT: करटः प्रधस्तशतुरङ्ग लः ॥ सयृलगरोवा च विधवा water च किष्रो | चिवुकं ued wei ae पोनं सृकोमलम्‌ ॥ ९८१ ई८ विधानपारिजाते we faut farang wad रोमशं AFT | शम्तौ कपोलौ वामाया: पौनौ ठत्तौ समुब्रतो । रोमभौ परषौ frat निरासो (परिवल्लयेत्‌) च विमहितौ । मं समांसं Bard खामोदं THs मुखम्‌ ॥ उ्वलिढवदनच्छायं धन्धानामिह जायते। जशः प्रलम्बः asad रलो टौभाख्यसूचकः । श्यावः WATTS: स्याहेधव्यकलइप्रदः | AGU मत्तकाशिन्धा TAIT: शुभो मतः I गोत्तोरसब्रिभा दन्ताः प्रशस्ताम्तालु कोमलम्‌ । faa तालुनि वेधव्यं पोते प्रव्रजिता भवेत्‌ | ललनालोचने शस्ते रक्तान्ते HUA | गोच्तोरवणविशदे सुलिग्धे लष्णपश्छमणो + ठन्रताक्तो न दोायुवृत्ता्चो कुलटा भवैत्‌ । पलो वामकाणाक्तो gaat दक्तिणकारिका ॥ भवो सुवन्ते धन्ये इष्णख्िग्पे सुसंहते । प्रशस्ते खदुरोमासौ सुभ्युवः काम्य काज्ञतो ॥ समतत्तपुटा नासा Ale शमावदहा | खन्ना सा AAAS च न प्रशस्ता ससुब्रता I लम्बकणों THAT एभदौ च सुखप्रदौ । शष्कलोरहितो निन्द्यौ शिरालौ कुटिलाङ्गतौ भालः शिराविरहितो (निर्लोमो) निश्रलोऽरन्दुसत्रिभः | अनिखस््रहूलो नाग्याः सोभाग्बारोस्कारणम्‌ | तोयः VATA | ९८१ सोमन्तः घरलः शम्तो मौलिः Wz: aqua: | गजङुष्निभो FT: सौभाग्येर्ययसूचकः | wag च विधवा दोषभोषा च बन्धको | fanraarfa शिरसा भवैहोमोग्यभाजनम्‌ ॥ केशा भलिक्लच्छायाः सूखा: fara: सुकोमला | fafaergfqarara afzararfantaar: : भ्रुवोरन्तलंलाटे च ANAY राण्यसूचकः । वामे कपोले मशकः शोणो मिष्टाब्रदः स्तिया: । तिलकं लाब्कनशापि ददि सोभाग्यकारणम्‌ | यस्या दस्ति शवक्तोजे mit तिशकलान्कने | वामे च यस्याः कन्याश Yay सूतं यथाक्रमम्‌ uv इति । नारदोयसंडितायामपि | पूणंचन्द्मृखो कन्धा वालसूसमप्रभा । विभालनेचरा CHE सा कन्धा लभते सुखम्‌ ॥ अशं कुलिशं चत्र यस्याः पाणितले भवेत्‌ । gu प्रसूयते नारो नरेन्द्रं लभते सुखम्‌ ॥ यस्याः पाणितले रखा प्राकारं तोरणं तधा | अपि दासक्षलै जाता cada भविष्यति॥ ` यस्या कुदधिताः कणा सुखच्च परिमण्डलम्‌ | नाभिश्च eferarrnl सा नारो प्रियभाक्‌ सदा ॥ दोर्घाङ्ृला चया नारो Aaa च या भवैत्‌। दोर्घमायुरवप्रोति धनधान्य (सुता) खमन्ितम्‌ । १८४ किधानपारिजातै कष्या श्यामा चया नारो गौरवर्ण च सुप्रभा) favargt लिग्धनयना सा कन्या लमत सखम्‌ ॥ तधा | पद्मिनो चिजिणौ चद शङ्किनौ wfc तचाः। चतस्रो जातयः Wat पद्मिनो चोन्तमावधिः ॥ नोलोत्मलदलश्यामा (फुल्ल) जिग्धचम्मकसृप्रभा | ated संयुक्ता सा कन्धा प्चिनो भषेत्‌ । चिग्धचम्यकगात्रा या नोलोत्पलदलप्रभा | सुग(न्धा)न्धो च विशालाक्तो निद्राभोजनदुलंभा ॥ पवो क्रलल्षणेयक्षा सा कन्धा पश्चिनो भवेत्‌+ । गोतवाद्ययुता चिव्रविद्या परख्तखना्‌' + aaa खिग्धनेत्रा sare च fafaat | CARAT क्रोधपर व्यग्रकारो च शङिनो ॥ विशालकणां Gare खूलदेहा श्रवस्तनों । ` ARTA बहनेत्रा च क्रोधशथोला च इस्तिनो ॥ उन्तमा पश्चिनो stat मध्यमा विव्रिणो तथा । शङ्किनो तलधमा wat हस्तिनो तधमाधमा a इति कन्यालक्षणानि | चकितमृगहशि mayer च भेत मुरतवयसि यस्याः सौरभं दिग्यमङ्क | safens पग्रिगौलनशणं सासुद्रकादी मग्यम्‌ | श्िजविद्या या कोकिनख्ना इति @ yak पाठ; । . ढतोयः VAM | ६८१ भथ जनननक्षतफलम्‌ | तथाच वशिषठसंहितायाम्‌ | सुरेशताराजनिता चवाप्रज दिदेवताराजनिता च देवरम्‌ | नेकहत्यभोद्ुतषतः सुता वा सिपरदवश्यं खशरं निहन्ति | अथ विदाः | भ्रा्लायनद्डद्मपरिशिष्टे | सल्षणो# वरो लक्षणवती wat यवोयसोमसपिण्डा- मसगोज्रजामविर्दसम्बन्धासुपयच्छेत | पिढतः wages afar aaa: पश्चपुरषम्‌ । भगवान्न waa प्रवरार्हधिकर्षियोगि सगोषाः। एकषियोगै vatad दृम्पल्योर्मिथः * पिढमाढसाम्ये विङदसंबन्धो यथा । भाया- खपूर्दहिता framaataar चेति। कैचिश्माढगो षं निषै- धन्ति तदपत्यमसगोत्रं स्यादिति | । | ATHASATISET | अनन्यपूर्िकां कान्तामसपिष्डां यवोयसोम्‌ । * अररोगिषों आआढमतोमखमानाषगोत्रजाम्‌ ॥ इति । चरस्यायमर्ध;। या दानेनोपभोगेन वा georgian ग भवति सा भनन्यपूर्यिंका । भगेन पुनर्वो व्यावच्यनते । यायक किनि AY SN ^ = - => = a ee 2 20 "Saray इत्यत्र नस्त इवाकरं पाठः| १८६ विधानपारिजातै ताथोक्ञाः काश्यपेन | सप्त पौनर्भवाः कन्धा वव्जनोयाः कुलाघमाः। वाचा SAT मनोदत्ता RAM THAW ॥ seaeafaar ar a ata पाशिणहोतिका। wifey परिगता या च पुनभूप्रभवा च या । श्त्येताः काश्पेनोक्षा दहन्ति कुलमम्निवत्‌ | बो धायनसुजरेऽपि। वाचा दन्ता मनोदन्ता sft परिगता सप्तमपदं नोता yet रुहोतग्भा प्रच्चता चेति सप्विधा geri ब्टद्ोला न प्रजां awa विन्देत इति। वरचक्तुमनसोराद्रादकरो AAT! समान एकः fawt gar: सा सपिण्डा तादयो न भवतोत्यस्षपिण्डा। सपिण्डता च सप्तपुरुषावसायिनौो asa: पिण्डदाता wa: पिण्डभाजः पितामह प्रपितामहाः wat लेपभाजः ठदप्रपिंतामहादयः। थाच ATAT । लेपभाजशतु्घाद्याः faarar: पिण्डभागिनः | पिर्डदः सप्तमस्तेषां सापिखय साप्तपोरषम्‌# | aa mi e aasasfq— पिता पितामहषेव तथव प्रपितामहः । पिष्छसब्बन्धिमस्वेते fader yore: ॥ लेपसन्बन्धि नश्चन्छं पितामडइपितानडात्‌ | प्रभ्धुक्ताखयेषां यजमानस्तु समः | येष सुनिभिः परोक्षः सन्यः सप्पीदवः । ढतोयः स्वक्षः | १८७ wage भवति । सप्तानां पुरुषाणामेकपिखक्रियामुप्रवैथः सापिष्डा हेतुः। तथाच देवदत्तस्यकस्य सखकोयेः पित्रादिभिः षड्भिः तथा पृच्ादिभिः षड्भिः ay सापिण्ड्यम्‌ । aad सति ब्राठपिदव्यादिभिः सह सापिष्डा न स्यात्‌ परिगणितेषु अनन्तभावात्‌ | मेवम्‌ | उहेश्य देवतेश्येन ज्रिर्पक्यस्यात्र विवक्षितत्वात्‌ । age) देवदक्षकत्तेकपिष्डक्रियायां ओ देवतालनानुप्रविश्न्ति तैषां मध्ये यः कोऽपि राटपिटिव्य- मातुलादिशकत्तकपिग्डक्रियायामप्यनुप्रविशतोति wie तस्य a: aw afawifafa, तद्भार्णणामपि WHAY H- पिष्डदानक्रियायां सषहाधिकारिलात्‌†+ सापिष्डयमिति। तदिदं नि(वाद्य)वापरसापिश्डयम्‌। भ्रपरे पुनरवयवसापिण्डय- माहुः । तधाहि। समान एकः पिण्डो टेहावयवो येषां पै सपिण्डान्तिषां भावः सापिण्ड्यम्‌ aa gwe साक्तात्िढ- दै हावयवान्वयेन पित्रा ey सापिण्ड्यम्‌ तथा प्तिामहादिभि- रपि faaertq तच्छ रोरावयवान्धयात्‌। तधा मादव्वद- मातुलादिभिरपि मातामहे हावयवान्बध्रात्‌ | . तधा पिब्ब- पिदृष्वखादिभिरपि पितामषदेहावयवान्बयात्‌। तथाप्ल्या ae एकशरोरारम्रकतया feat) एवं भराठम्नयागा- मपि want: खष्वपतिनिः ay एकगगरा- CURA एवश्च साक्तात्यरम्परया वा एकगरोरावयवा- मरम Ss emg =F [ [णी ` 1 = न्य 9 अदि्िपरन मातृलभागिनैयाद्यलाच्यादयग awe | t सहकतकषत्वादिति छ पुष प्राठः | ~ = "किणि = कक, => य्ह acc faaraaricara aia सापिष्डय योजनोयम्‌। sa हिविधसापिण्डय cat नास्ति सेयमसपिषडा | aad सति न erase: सम्भवति aaa सापिणयख aafagniafat mare! विषाढश्ररोरावयवानुकत्त दष्परिहरलतवात्‌। बह at प्रजायेय इति चुतेरिति चत्‌ सलयम्‌ | afaxaa प्राप्तस्य सापिष्डास्य ang Tag व पुरुपरषु संकुचित. aa अरत ay सापिण्डयनिद्र्तिः “पश्चमाकप्तमादूहं माढतः पिदतस्तधा” इति यान्रवलकोक्तेः माढपरचे पञ्चमात्पुरुषात्‌ पिढपकत्ते सप्मात्यरुषादृर afar fant इत्यध्याहृत्य योज- Taq एवं afew सपसु पञ्चसु च पुरेषु सहचितं एतस्माद ई सापिण्डमसख नानुहत्तिरिति निष्कषेः | पश्चमासप्रमादृह' मातः पिदढतस्तधा । सपिता निवत्तेत सब्बवरेष्वयं विधिः ॥ दति देवलयान्नवल्कोक्षेः। रवं मनुगौतमपराशरवचनान्धपि ` एवभेव योल्यानि। यन्तु विश्शुपुराएे । पञ्चमीं मापते तु faeces तु analy | ZS उदेत कन्यां न्यायेन विधिना बृप ॥ इति पराशरवचनं AMAA TERA इत्यध्याद्त्य TTS यम्‌# । चन्यथा याश्चवल्छाादिनानास्ृतिविरोधः स्यात्‌ । 4 * DUT न्याखेाबमिव्यच अध्याहाराथेमिति q-gee पाठः | ’ ठतौयः स्तवक्षः | १८९ पश्चमे सप्तमे चैव येषां वैवाहिको क्रिया | क्रियापरा रपि fe ते fatal: शदरनाङ्ताः। इति मरोचिस्पृतिविरोचाश्च | aefeqcfa | पश्चमास्सप्रमादा यः कन्यकामुहरदिजः | गुरुतल्पी स fanaa: सगोत्रामपि slew ॥ इति ।, अपनैतदुक्ञं भवति पिढपतते, कूटखमारभ्य तत्पुत्चादिपरि- गणनायां MARGE बधृवरयोर्विवाहो नेव दुष्यति । तथा areas कूटम्यमारभ्य तत्पुचादिपरिगणनायां बधृवरयोमौता चेत्यश्चमो न भवति तदा विवाहो नेव दुष्यतोति । वध्वा ala Al तातः कूटश्थाद्‌यदि सप्तमः । पञ्चम चेत्तयोर्माता सापिष्य तत्रिषत्ततै । _ १) षणी e 44 मनानिनंः asd ति उड्ाद्तच्व पाठः | + यतः मन्तागनदः म AEM azar इनि यावत्‌ । तमागम्य Vay Te वा ततः विता यदि म्मा मवत्तयदधतरयीमाता Bowls Taal भलदा सापिण्द्र निनं अवदोचधः। तदयं निर्गानितोऽधः। पिदद्मरकमापिम्दराविचार ममाद aifuery: निषत्तः माकइरकमापिष्ट्विषार त्‌ पञ्चमद्रसिति। सेयद्रातोऽयमर्थो faqaufaaa - DAKAR EM मप्तमात्पिकतनधा। अहमव few पश्चम।ग्रादतनधा॥ * सनां) भिश्यतं यस्मात्‌ पृत्यतादूभयत्र च । तमादादवं TYRE यव कन्यकाम्‌ अदरोदाङररं यथा। कटस्य NAT दैवदत्तः । १। Ta ब्रह्मदः । २। तन विदत; । १। ततनः शिवदत्तः। ४। तत्पं! मिष्ट. । ॥। ge इरदततः। (। \ gary] UH: । 9। ate, Meese इति पिददार्कं सपिम्डा दर्वि (परप oy ६८१ विधानपारिजाते इति स्मरणात्‌ | ng भरसपिण्डामिति न amar भसमानाषगोत्रजामित्यने- नेव ताहशविवाहनिषिधसिहेः। सत्यम्‌ । तथापि या wa- सपिण्डा भवति सेव उहाहकदरि प्रणस्तेति ant तषा निरगः। तथाच मनुः । असपिर्डाचया मातुरतगोश्राषमा पितुः। सा प्रस्ता हिजातोनां दारकन्चणि aa । at पितुरषगोता चेति चकारादस्पिरा सा दारकमणि प्रशस्ता CIs: | नन्वत्र मादग्रशं व्यथं पिठगोव- पापिष्डयनिपिषेनेव मादगोवसापिण्डयनिषेधसिशेः। तस्याः पथक्‌ पिष्डगोत्रयोरभावात्‌ | एकत्वं या गता we: पिष MF च सूतके | खगोत्रादश्यते नारो विवाहास्सप्तमे पटे ॥ इति वचनादिति चेत्‌, faq गान्धव्वादिविधाषश्षु कन्धा- प्रदानाभावेन पिदढगोवसरापिरडययोरनिहम्ते; | तथाच माकंर्डेयपुराणम्‌ । ब्राह्मादिषु विवाहेषु या तदा कन्यका भवेत्‌| भनर्ोचेण aT तस्याः पिण्डोदकक्रिया | शूलपुदषो दवदत्त एव । १। ATM Ae । ₹। mW) बद्दः । ३) rw WASH । ४ । APT MSM । ५। cee emetic! इति मादद।रकशवापिष्म वधुविषये। अश्र बमः ग्रोदतः ष्टौ emrageey) मूलपुदषमारण्य मध्ये कन्वा- सनतेतावपि एवमेव Ray एति तैार्ढभाला | aaa: सवक; | (९१ गान्धव्वा दिविवाडेषु पिदगोबेण धर्मवित्‌ ॥ इति। एवश्च सति गान्धरव्वादिविवारे सपमपद(प्क्रमै) करमणि पदगो सापिष्डयनिहठत्तिमबतोति द्षटव्यम्‌। मान्धरव्वादिविवाषेऽपि होम उक्त पाश्ललायनद्द्परिगिरे। गान्धव्वासुरपेणावा विवाहा ATT: | पूवे परिणयस्तेषां पञश्चाहोमो विधोयते ॥ इति । यथा दुखन्तेन रान्ना शकुन्तलायां गन्धर्बेख परिणोतायां करेन प्रवासात्‌ प्रतिनिहत्य Tawa: क्तः। एतन मातुलब्ता- विवाषविषये विवादोऽपि पराम्तः। मातुलस्य सुतामूढा माढगोवरां तथेव | समानप्रवरा चैव हिजान्रायणं चरेत्‌ Il इति शातातपवचनम्‌। aaa भगिनीं खसरोयां माठुर्व च। मातुश्च खरातुराष्तस्य गल्ला चान्द्रायणं चरेत्‌ I बति मनुवचनम्‌ | पिढपल्न्यः सब्ब मातरम्तद्धातरो मातुला स्तदहितरष भनिन्यम्तदप्यानि भागिनेयभागिनेग्यादोनि इति | सुमनुप्रतिववनानि च न विर्हानि स्युः तैषां araratfe- विवाषविषाहितकन्धाविषयलात्‌। तत्र॒ गोवघापिण्मयी- दनिहत्तेः | अतर प्रमाणं श्रुतियधा । ॐ भायाहोन््र पचिभिरोलितेभि- dnfaa भागधेयं Yoe | ६९२ विधानपारिजातै aut जुषुमीतुलस्येव योषां भागस्ते Gaal aaa । Va: | ह इन्द्र पथिभिरोलितैभिः सुतेर्भागेर्नाऽस्माकम्‌ wi यज्नमायाहि ATA च अश्माभिर्दीयमानमिमं भागयं जुषख | एतै यज्ञमानासतप्तामाज्यादोनां deat वपां त्वामुद्दिश्य जुडु- स्यत्तवन्तः। भरो ETA त्यागी इति घातो र्पम्‌ | तत्रदृष्टानत हयम्‌। यथा मातुलस्य योषा कन्या दौहित्र भागः भज- नोया परिषेतं atta: | यथा वा वैढष्वसेयो पौत्रस्य भागः| तथायं तव भागो वपाख्य इति। एवं faaraare- स्यापि विधिकल्यकत्वम्‌ प्रमाणान्तरेण तदिधानात्‌ | शतपथत्राह्मणमपि | | तस्माद्‌ शमानादेकपुरुषादत्ता चादयश्च जायते उत हि aaa पुरुषे dws was संगच्छावहै दति ध्यान. कारण्डे अष्टमाध्याये समाखातम्‌ | । WA | समानादेकस्मात्‌ Gea Wat wat wat भोग्यः भद्‌ भक्षणे इति धातोम्तृणि यति च पद्यं सिम्‌ । तौ हा उत्पद्य चेवं भिधः सह्ल्ययतः कूटखमारभ्य amd चतुय वा संगच्छरावहै विवहावहै इति। यदयप्ययमर्धवादः तथापि मानाग्तरविरोधाभावात्‌ खां प्रमाणम्‌। विर्हवचनानां ` माढसपिर्डविषयलस्योपवणिततात्‌। तस्माद विर्हाधंवारैन भरनिन्दितिलात्‌ aia draw शत्य(व्र)ख् भपूव्वाथतवेन मातुलसुतां विवहेदिति विभि; wet, awry श्ुतयङु- BAT: स्वकः | 422 aviaise frare:| ऋग्वेदे यमयमोक्ष्वादोऽपि ware WATT यथा। । TAD AT TA AA GAR समाने योनौ AERATA । जायेव पत्ये तन्वं रिरियां fa चिहृहेव waa चक्रा । (१०म, CoG, OWA |) यमस्य तव कामोऽभिलाषो ar at nfs WIAA भागच्छतु । ममोपरि तव यमस्य सन्मोागेच्छा जायतामित्य्धः। किमथं समाने योनावेकस्िन्‌ खाने wa waa सषशय- मायम्‌ । तदनन्तरं पूणमनोरथा सतो जायेव पत्ये यधा भाथा पल्युर्थाय प्रया प्रौत्या fama सतो रतिकामा andi प्रकाशयति एवं तन्वमाममौयं wat रिरि fafaut लदधं प्रकाशयेधमिश्चधः। चिदिति पादपूरणे farda ay उद्यमने। धम्माघकामान्‌ विविधमुदयच्छावः। तत्र दृष्टान्तः। रथ्येव चक्रा रथस्यावयवभूतं चक्र यथा रथमुद्‌यच्छतस्तहृत्‌ | षट्त्रिं गमत तु खषटमेवोकनं यथा । aatat पितः कन्यां ढतोयां माढतम्तथा । . विवादयेन्मतुः प्राह पारागर््याऽङ्किया वमः ॥ Oe = । 1 1 प त 2 ( ति cates ER Se OO Ee PE Se # केचिद्यं विवाहोऽनुकन्पलन ofan sare) तथाहि mez: - aan: weary पिढतः साभात्तधा । गङ्ख ठह हत्वन्वामन्यया गुद्तश्यगः ॥ (परण) ६९४ विधानपारिजातै यसु देणातुरूपे)प्येण कुरमारगेण वोददत्‌ | नित्यं स Bawa: खयाददा्ेतग्रदश्यते । सतिचद्दिकाप्रयोगपारिनातापराकादयोऽप्येवं भेनिरे। चतु- विंथतिमतैऽप्येवभेवास्ति | पेठोनसिरपि | पञ्चमं माढतः परिहरेत्‌ सपमी पिढतः। भन्‌ aaa: पञ्च पिढतो वेति। वैदाश्चेतत्‌ प्रदृश्यते इति। तेन ware तैऽवत तडनो भ्रधिवोचत। मानः पथः पित्राक्मानवादधिदूरं नेष्ट परावतः | (घ्म, 208, RRA |) शत्यादिको वैदः। frame पितुरागतात्‌ पथो दूरं नोऽस्मान्‌ मा नेष्ट मापनयत इति देवान्‌ प्रति प्रार्थना | — = ज न्‌ पयो 2" श wee eve ——= eee ee इति मुखा परसुक्रा स एवाह — wares सदर्णान्तु लशर्णां खियमुदत्‌। कुरो महति wai लघवश्च समन्विताम्‌ | ann तु विवादेन भ्रौलद्पसमन्विताम्‌ | qual सप्रमोशधेव man: fara ॥ दशभिः yas: खातां गरोजरियाणां महाकलात्‌ | छड्सपतमदृरहं' तद्भावे तु सप्तमीम्‌ ॥ qual तदभावे तु पिदपरचैऽप्ययं विधिः। ante तचा षष्ट पमो तथेव च ॥ VAC न दीष; शाकटायनः । दतौयां वा चतु वा पर्चयोडभयोरपि | विबाड्यैनमनुः ane पारशर्प्याऽङ्धिरा थमः॥ इति । SMT: TM: | १८४ terafa चकारेण मन्वा दिवचनानि agian | तथाच मनुः | येनाख पितरे याता येन याताः पितामहाः | तेन यायासतां मागे तेन गच्छन दुष्यति ॥ इति। शातातपोऽपि । मादणष्वदसुता afafaeaagai तधा | विषहन्ति कचिषये सहापि सपिणताम्‌ । aratag | उद्यते दाचिणात्यर्मातुलस्य सुता fest: | सापिण्डयमपि ayia प्रल्क्षशरुतिद शनात्‌ ॥ waists इत्यादिका युतिः yaqaa | तस्मान्‌ मातुलकन्या- परिणयोऽमपिण्डाया भ्रमम्भषे चतुरथ्यादिपरिणयथ प्रागुक्श्ुति- समत्युपष्टवदाचिणावगिष्टाचारात्‌ कत्तव्याविति माधवाचायी पाहः | ददश्च यस्िन्‌ 2% भअविगोतं तत्रेव कायं नान्य्र। aaa मातुलकन्याविवाहो यदहेयेऽविगोतस्तर.श्वैभोयेरेव ` काथः) aga कृसिंहचय्यायां बौधायनेन । पञ्चधा विप्रतिपिदचिणशतस्तथोन्तरतः। यानि efe- शतस्तान्यमुव्याख्यास्यामो यथा दल्िणटेशे भनुपनोतेन भाया च सह भोजनं प्यपितमोजनं मातुलसुतायाः पिदढष्वख्सुतायाः परिणएयश्च। तथा sate faaz- पारगमनम्‌ .उभयतोदद्धिब्यवहार जका विक्रय भ्रायुध- १९.१६ विधानपारिजाते विक्रयः# समुद्रयानशच | मध्यदेशे feat: कर्कशः गिल्यिनख । qed feat wearer: सियो व्यभिचारिणो THAAD BAT इत्यादयः सखखदेभे war way wait tf | aaa इतरख्िन्‌ कुवन्‌ दुथतीति । सायुधौयकमिति संम्काररवमालायां पादः | एतरो दिशाय इतरथिलृत्तगरेथे aaa कंत्चन्‌ दुष्यति न een) तथेतर- उदौच्य इतरन्‌ दत्तिणदेषं ऊ पौपिक्रयसीपुपानादिकं arg दुष्यति नं खे ! कृतः Samara टेशनिश्रसनत्ादाचारप्ामाग्यसखय ay, । ठहस्पतिरपि- Sowa दाचिणात्येरमातुलस्य सुता हितैः मव्यादा्र नगः yes व्यभिचाररताः स्तियः ॥ उत्तरे HINT TA नृणां THAN: | सन्नातायापि रन्ति MAMA AAT ATH | सबबरदेशेष्वनाचारो THAT HAT ॥ देवल)ऽपि- यङिन्दशे त्माचारो न्यायदृ्टः gate: | स तखिद्रव कत्तव्यौ गान्यदेशे स ईरितः ॥ यिन्दरे पुरे wa Shea नगरेऽपि वा। यौ यत्र विहितो wad घं न विचारथेत्‌ ॥ इति । मनु जिषशाचारपरामग्ये खदु विवा ह।ऽपि nasa प्रजापतेराचरशात्‌ । तधा गरृतिः- ्रजापति्े et दुहितरमग्यध्यायत्‌। ¶ति। fa म देवचरितं चरेदिति षचनात्‌। अतएव बौधायनः- watery यहेवैमनिभियदगुटितम्‌ | med AAAI wearety ॥ इति । ढतोयः स्तवकः | १९७ केचिदिदं कलौ निषिहं “गोतानाढसपिणर्डातु विवाहो गोवध- सथा" इति माघधकदा त ब्रह्न पराणएव चना दित्याः | तदेतदपरे न Madi तस्य माष्यन्दिनिविषयत्वात्‌ । तथाच सत्याषराठवचनम्‌ | माठगो तसा पिण्डयव्ननं माध्य न्दिनोयानामेव तेषामेव एतादृशा चासेपलबन चुद्रोपद्रव दति | विश्ठरूपनिवस्े भ्रन्योऽपि विशेष उक्घः। यथा| कूटसखमारभ्य पितुख मातु- विवाहसापिण्डयमतः परस्तात्‌। षटिःष्टमे बापि wafearet निवाष्य(प)सापिण्डयमिह प्रशस्तम्‌ । स्यात्सप्तम वाप्यथ Tyas aT यदहमीभयतापिच पश्चमेवा॥ इति। wav तु। कन्या AAU च वदथ पञ्चमा वरथतुर्धोननतु पञ्चमीं वहत्‌ । foal वहत्पञ्चमषष्योवां कन्धा ठतोयापि तथा चतुर्धां । पराशरोऽपि | चतुर्ीमुरेकन्यां aqu: पश्मोऽपिवा। पारागर्यमत# षष्ठीं Gaal ag पश्चमोम्‌॥ इति। EE # क न~ eo ytinear इति सम्तारददरसा।नाध। पाठः| - — 0 क. ए 1) ee ae 83 ६९८ विधानपारिजातै सअन्यत्रापि बौधायनः | धातोपुचचीं धात्रौमगिनोम्‌ इदष्टपुजोमिष्टभगिनोमिष्ट मातुलसुतां ज्येष्ठ्राठभायाभगिनीं खभायासदहोदरा- भिष्टपिदष्वशभगिनोमिष्टमाटष्वरभगिनौं पिढव्यपन्नो- भगिनीं जुषाभगिनौं सपत्रौमाठमगिनीं सपन्रोमाट- भगिनोकन्यां परवाग्दत्तां सम्बन्धिमोभगिनों aafa- कन्याश्च नोहहेत्‌। Ana भवेत्तस्य व॑शहहि्नं जायते | सपिण्डगोतरां salar गुरुतखत्रतं चरेत्‌ । तां मादवत्पालयेच गभस्तव्नोऽन्यतां THT | प्रन्नानाचेन्दवेः शष्य दर्भस्तल्नस्‌ काश्यपः ॥ इति । ean विशेषमाह गौतमः, दत्तक्रौतादिपुचाणां वौजवपुः सपिण्डता | पञ्चमो सप्तमौ मातुर्गो वलं पालकस्य घ | ' इति, TARR सप्तमो जननोपकते पञ्चमोत्यधंः | पालकपक्ते तु पठिनसिः | alq माढतः पञ्च fram: पुरुषानतोत्य उदहेदिति t एवं प्रसकसुक्ा प्रक्लतमनु्ियते। यवोयसोमिति वयसा वपुषा च न्धुनाभियधः | भरोगिणोमचिकिल्छराजयक््ादिरोग- रहिताम्‌ । आआठमतोम्‌ ज्येष्ठः कनिष्ठो वा eat विद्यते यस्याः सा मरादमतो ताम्‌, Was पुचिकाकरण गड व्युदस्यते | पस ee भी न्द ee पाकाय e दृष्टपिव्रभगिनोभिष्टम,दभगिनोमिति सखाररढमालायां qa: | तोयः सवक: | ६९९ अतएव मनुः | यस्यास्‌ नस्षषिद्श्ाता न विज्ञायेत वा पिता#। नो प्रयच्छेत तां ate: पचिकाधद्मशहया। शति, IT AAT ANG तामभ्राठकामुपयच्छेत। शतं दुहिव- मते दत्वा उपयच्छ दिति कात्यायन श्रषत्रात्‌ | मनुरपि | ugutsaa विधिना सुतां कुर्वीत पुच्िकाम्‌ । यदपत्यं भवेदस्यां aaa स्यात्खधाकरम्‌ । इति। sara पुचिकाया गान्यव्वादिविवाह़ va पित्रादिभिः स सापिण्डयसगात्वनिव्र्तिः। मातामष्टस्य गात्रेण मातुः पिण्डोदकक्रियाम्‌ । कुर्व्वीत पुचिकापुच एवमाह प्रजापतिः। इति नोगात्तिष्मरणात्‌। श्रत कारणादृभ्राटमतोमुपयष्छे- (त)दिति। ` अममानाषगोज्रजामिति समाने भाषगोत्रे यख्य तज्नाता या न भवति सा भरममानाषगोवजा तामसमान- प्रवरजामसमानग)वजाश्च। ऋपैरिदमाषं प्रवरः गो ्रपवत्तकस्य सुनेर्व्यावर्तको मुनिगण इत्यधः। यधा गोतप्रवत्तकस्य भर. हाजस्य व्यावत्तकावद्िरोहदस्पतो | भरतएव भ्राद्विरश्रवादष्यत्य- emcee ee EE १ पि -——~ = = 2 ए. त 71 ति ए GES tee ee [ oe eee ee” न नको $ यम्याः पिता पुलिक्राकरगाभिप्रायवानिति न sa तां नापयन्छत्‌। न fas वा पिनित्यतेर्वरेण मह waite विनापि faq: मडन्पसाश्राण्‌ कन्या पूर्धिक्ा भवतं)? गम्यते । अतएव aaa. | अभिमृख्धिमत्रात्‌ yiwseaat तकग्रयात्रौ पयण्छदभादकामिति ` अभिसनिगृदरषयः। Wee विधानपारिजातै भारदाजगोत्रमिति YI | एवमन्यत्राणुदाहाथम्‌ | wary वंशपरम्मराप्रसि्म्‌। यस्या बध्वा येन वरेण Ae vata Tag at atta at तेन विवाद्या। कचिद्गा्मीदेऽपि प्रवरेक्यमस्ति। तद्यथा angeaia. मोकादोनां भित्रगोत्राणां भागववेतदव्यसावैतसेति प्रवरख रक्यात्तत्र॒विवाहप्रसक्लौ तदयवच्छेदाय श्परसमानाषेगोव्रजा- भिलयक्षम्‌ । कचित्तु प्रवरमीदेऽपि गोतरेक्यमस्ति। तद्यथा हारि (रो)तानाम्‌ भङ्किरसाम्बरोषयोवनाशेति मान्ावम्बरोषयौव- नाश्वेति च। भरव wifstaatarangatesfa यौवनाष्ठ- गोज्रभेकम्‌। श्रतस्तत्र विवाहो मा भूदिति भ्रसमानगोद्र- ग्रहणम्‌ | भवर विशेषमाइ प्रवरसूत्रकारः। एक एव ऋषियावग्रवरेष्वनुवत्ततै | तावल्छमानगोत्रतवं भगुमद्भिरसं विना५+॥ अन्यत भग्द्भिरसां गणदिति निण्य प्रवरदपये च पाठः। द्यव्यधसारे तु- तरि(त्रौ)यमाणतया वापि सत्तया वारुदत्तनम्‌। एकस्य दृश्यते यव तद्रीत् तख कथ्यते ॥ गग्बह्धिरोगणेषु विर्वषमाह सत्यनर- (पश्च) पञ्चानां fay सामान्याद्विवाइख्विषु eat: । भेम्वङ्धिरो गणेष्व ¦ शेष्व कोऽपि वारथत्‌॥ ष भिन्रगोशषु एकं ऽपि समानः प्रवरो विवाहं वारयैदिव्ययेः। एति निणुयसिभूुः। तोयः स्वकः | ७० भृग्बद्धिरोगण्खेऽपि जमदग्नौ च maz | भरहाजे मिष wa: पाणिग्रहं निवारयेत्‌ a यधा) बश्ष्ठो दहो च विक्नयोब्रह्मपुच्चोऽध शापतः भित्रावरुणिरित्येव वागि विग्रहान्तरात्‌ ॥ ब्रह्मालजाच्छक्तिपरागरव्यासशकादयः | say (विवेक)विशेषस्वनयोदितोयात्‌ कुंगेडनादयः ॥ प्रतएव भिग्रगो्त्वाह्धिवगरोरलाश्च वगिष्ठवा गरष्ठगणयो दिवा बूति। जामदग्यविश्वामित्राणां टैवरातवन्लं aay faare- एवमत्रिविश्ठामि जराणां धनज्ञयवन्लं aaa विवाह इति | गोव- VARA UTI Wl मुनयः। भ्रगस्याषटमाः सप ऋषयः | तथाच बोधायनः | विश्वामित्रो जमदग्निभरदाजोऽच Taw: | ufaafas: कश्यप इत्येते सप्त षयः ॥ एषां सप्रानामषोणामगस्याषटमानां यदपत्यं agiafauraaa । दूति| इदञ्च प्रवरेष्वेकष्यनुप्रवेणस्योपलन्नकमिति मन्तव्यम्‌ अन्यथा केवलभागवेपु wierufey कवलाङह्धिरमेषु एरोतादिषु विश्ठामिव्रादिमूलक्पिष्वप्येवं व्यापैः। तदपव्याभाबात्‌। प्रवरसषङ्हकारनु ्र्टादगशगणानाङ्‌। तं यथा| जाम्रदन्न्यो MAPA वेणो ग्टत्मदाद्रयः। ATR गौतमयेव भरहाजः कपिम्तधा | God fraraatficart em arene विरूपो feyrem: | अतिर्वि्लामिव्रकौर्चो वशिष्ठः कश्यथाह्यः | waa fa मुनयो ष्टादशगणा; स्पृताः । aa जामदग्न्यो विविच्यते | HACIA WHT BARATAATHT: | प्नाप्रवानौव्व॑सावणिजोवन्तो दैवरातकः ॥ वोतशणायनगाखाख्यो Aiea वटादयः | मन्तुः प्राचोनयोग्यः स्यादाष्टिपेणस्बनपकः | एतानि भार्गवादख्यानि en सपोत्तराणि च। जामदम्न्यगणे लस्मित्र विवाहः परस्परम्‌ । वोतव्यः । वोतहव्यो यास्कमोनमौकवाधृलसंत्रकाः । सावेतसः षडेतानि भागंवाख्यान्यो गणः(कै) । वोतदव्यख चान्योऽन्यं न काव्यं पारिपोडनम्‌ ॥ वंश्यः | वेश्यः TAT गोत्रे हे भवतो भागेवाहयः। UT TATA AMAA FAUT: | WMAT: । उमगोदो(षै) VMAS: WAR भागवाहयः | . गणे wae चालिब्रान्योऽन्यं पाशिपोडनम्‌ ॥ वाध्यः | बाध्यो भित्रबुषेव ठभौ भार्गवनामकौ | SAT: स्तवकः | वाध्य्वस्य गणस सिवुहाहो न परख्परम्‌ । जामदन््ादष पञ्च गणा अगुगणशाः सताः | तथाप्येषां गणानान्तु विवाडः WTATATH | गोतमः | गोतमोऽपास्य TAT: कलोवानोगिजस्तधा | awa TSA गोत्रनामानि सप्त च| गौतमस्य गणशस्तस्मिन्‌ विवाहो न परस्मरम्‌ ॥ भरदाजः। | | भरदाजः कु गद्ान्निवेश्योलेयमतः कतः Tint: ufagyt च चन्दन aware: | UAGa: कपि्मातवचषो गाग्यसंनकौ । भरहाज्ञगणाः aren गोज्रमिति ख्यतम्‌ | भखिन्‌ परसरं कायं न कन्धापाणिपोहनम्‌ | mata: | कपिश्च महद्श्ौय उदोयस्नोणि केवलम्‌ | भयं कपिगणोऽन्योन्यमस्मिन्र fy करग्रहः ॥ हारोतः। SIAR यौवनाश्लव मान्त्रः FRATAM: | पिङ्गलः शदर्भो च भोम गजनामकः ॥ aaa ena हारोतस्य AT: खतः | असन्‌ परसरं पाजिग्रहणं न शभ AAAS । "न्द्ध = ~ == > कन "वः जा ~> — - @ yea wafers एमावहनिति घ GR AIG: | O08 Oey fawraat(cara WRT: । मोहत्यताच्यभाम्यश्ठास्लोणि Wawa हि । amare गणस्तम्मिच्र fas: पाण्पिडनम्‌ | कण; | AGSANS CAT गोत्रे ATT: TA: । “faq परसरं पाणिग्रहणं न fe (नेव) THAT I विरूपः । विष्ूपोऽष्टादंष्टिनामा wea Aiea: | चत्वारोमानि गोव्राणि विरूपस्य गण; खतः । परस्परं विवाहोऽसिन्र विधेय द्तोरितम्‌ ॥ विष्णुठदः । विष्णुहदः पौरकुव्स्रसदस्यः कतस्तथा । मद्रणो भद्रस्य बादरायणशषन्नकः | साकव्य(ल)काप्योपमित्यो गविः arated gat | faqeafa गात्राणि ब्रयादशमितानिष। पिष्णुहद्गणस्तस्मिब्र विवाहः ,परस्यरम्‌ | गोतमादिगणा wert ये तधाङ्गिरणां गणाः | तथाप्येषां गणानान्तु विवाहः स्यात्परसख्रम्‌ | aia; । ACARI AAA AMAT TATA: | श्यावाणो वापरन्नञ्च गविष्ठिरधनन््नयी ॥ सुमद्गलोऽतिथिरवंजवापञ्चाचरिगणो ययम्‌ | ama: स्तवकः । ७०४ प्रात्रेयाख्यो विवाष्टोऽसिन्र दिष्रयो मिधोऽश्भः। विष्ठाभमित्रः। ५\ विश्वामित्रो देवरातो मनुस्तन्तुख भोलकिः | बालकिञ्चकिलोलृको यान्नवल्कयच्च नारदः ॥ avefa: कालयवो anat बदुलोहितौ | शालक्रायन CUT) AAT कामकायनपूरणौ ॥ शिलादनोऽजििदेवञ्च दमनः कौगिकोऽष्टकः। प्राज्यो मापुच्छन्दसय Sagat ॥ शुङ्ग; कतः afaca वारिधायोऽचमषषः। सूनुः UAT VATS जठरयेव व्यकः | सषटटाजिंशश्च गोत्राणि विष्ठामितगणः खतः । एतस्मिब्रपि चान्धोऽन्यं न कर्व्यात्पारिपौडनम्‌ ॥ वशिष्ठः । विषं cent भरदाजसत्‌ Aha: | ata: पूतिमाष गोरोवित्तः पराशरः । सेत्रावरणिशक्गौ दो उपमन्यु गगम्तया । .. एकाटश वशिष्ठस्य गोत्राखसिन्र दोग्रहः ॥ कश्यपः । कश्चपो tue च शाष्डिष्या देवलोऽसितः | aga: पूतिमाषश्ावस्षारो नेधुवो दश | मोरा काश्पगणर्स्वान्योऽन्यं न AUT: ॥ 89 9०६ | faurmaticara UN | areare वोत(हश्यो)वो दाये ्ल इति स्मृतः | एषोऽगसत्यगगस्तस्थितव्र विवाहः watz ॥ लमदम्निगणस्यापि विष्ठानिवगणस्य च| न टेवरातगोजरेण विषाः स्यात्परस्परम्‌ | भरदाजगगस्यापि विष्लामित्रगणस्यव्च | कतजेशिरशु्ग्च न विवाहः परस्परम्‌ | काग्यपियगणखापि वागिष्ठस्य गणस्य च | सङ्क तिपूतिमाषाभ्यां नान्योऽन्यं प्ाशिपोहनम्‌ ॥ wae niente वि्ठासित्रगकशस्य च | धनश्ञयाख्यगोत्रेण नान्योऽज्यं पाणिपोडनम्‌ ॥ भारदाजगणस्छापि तथा कपि्िगण्खच। विवाहो न fata: स्यादन्योऽन्यच्च कदाचन | ara गशस्यापि विरूपस्य गस च । " urat न कुर्व्वीत पाणिग्रहशसत्क्रियाम्‌ | भ्रनष्टयोराक्लयः खा(खा)नयो राजवारयः| सराखाहा(हो)ननादेव वाडवस्तदमन्तरम्‌ । तवघाशामुनयः WIT: सोरण््रया राजसेवकाः | खाियुम्माश(खायुिङ्गाश)लोगा्तिषयैव wea: एत aaten प्रातवंशिष्ठा निभि कश्यपा: । गायत्रोयोिसम्बन्धावद्गोक्ञत्व TIAA: | अहव शिष्ठतां रात्रौ कश्यपत्वमपि खयम्‌ । ANT VI | ७०७ तेषां गोब्रहयं amr वचिं काश्यपं तधा) सव्वे्ापि विवादाः युरिति वेदविदो विषुः ॥ यन्तु Hart | सावित्रीं यख्य यो दश्यास्षलन्धां न विवाष्येत्‌ | ARS arms वापि विवाहो नेव दोषक्षत्‌ ॥ इति, तत्‌ खगोत्रान्नाददिषयम्‌ | यत; (ततः) | गुरोः सगोश्रप्रवरा MEN चच्चवैश्रयोः | सखगोत्रादयनभिनेख विप्रिराचागोव्रला । इति विगेषस्मरणम्‌ | तथा । हयामुखायणका ये ख्युदंसकक्रोतकादयः। गोज्रहयेऽप्यतुहाहः शक्गगचिरयोस्तधा । पसी्रन्नातवन्ूनामाचाशप्रवराः कताः | पते चास्मिन्‌ विवाहोऽपि ama: मह aed y इति। अधये सगोभ्प्रवरां कन्यामुहहयुस्तेषां निष्कतिरक्ता प्रयोग । पारिजाते। सगोवां समानप्रवरां कामतः परिणोय aet प्रजामुत्मादय गुरुतल्यगव्रतं चरेत्‌ । प्रजाश्च चण्डालेषु.निचिपैत्‌ । प्रकामतस्तपज्ञच््रम्‌ | प्रजाया मरदाजगोत्रान्तर्मावः। प्रजा- मुत्पादे चान्द्रायणं विवाहमानरं wy चरेत्‌ waa व्रतान्ते अषटोत्तरगतं मिन्दाहोमः* परित्यक्ञाश्चतां जननोवद्रैदिति । [8 षि षि क , 7 क] 1 1 ऋ, ए. | a = मिन्दहोमपक्षारः ०१० Ws प्रदशयत्‌ | Qou feuraatizara wa fared faite oa: | oarargufe dere: प्रायचित्तं तेव च । सगोतप्रवरायाच्च ततः BESTA विधिः। षट्त्रिं शते च । समानप्रवरां areata माटनासिकाम्‌ । परिणोय सपिष्डां वा प्राय्िन्तोयप, दिजः | प्रायबिन्तं वदन्न युगधग्मव्यवखया | TVS तु 'दम्मल्योरेकं चान्द्रायणं सतम्‌ ॥ faq ज्रानतस्तस्य परिणोतौ विधौयते । कन्धादातुभवषैत्च्छरं saat दिगुणं भवेत्‌ । व्रतस्य करणाशक्षौ TAA समाचरेत्‌ ॥ चोण॑व्रतां दुहितरं पिता चोणत्रतः ofa: । भारदाजेषु विप्रेषु कश्यपेष्वधवा fate i दुहिटलवेन dry भारहाजोऽध काश्यपः । VATU गभं च तामादध्याहिधानतः। जातकब्यराह्या#वब्रप्राशनं चौलमेव च | विधाय मधुपक॑ञ्च मन्त्रमात्रेण मन्छवित्‌। Ren विप्रकथिते शचि तामप्यलह्क्ताम्‌ | संस्छनार्धयमानाय पत्ये तु प्रतिपादेत्‌ | वैवाहिकानथो मन्ानरेषानप्यतद्धितः। ` खब्छद्योशक्रभेरोव पठेदु तबधुकरः + © Seal नामकरणम्‌ | AAT: सवका | O02, quince विधिभेवं gary q | क्ताशोवं चनेरे विदप्रेदलिणाभिः सुतोषयेत्‌ ॥ प्रणम्य विष्जेदेनान्‌ पशाञ्लोजयतै ततः | Raat gaqery न किखिषमवाप्रुयात्‌॥ अन्यथा REA AY ARS त नराधमः aie पिभिः सां नरकानेकविंशतिम्‌ | मादनाखोविवाहे तु विेषोऽ्राभिधोयते। परिवर्येव मामाखाः पुनरुषाहमाचरत्‌ ॥ नेवं विवोढ़ृरेनः स्यादित्येवं सुनयो faz: | fata Awaz VATAATAT HAT ॥ सगोत्रापरिणोतौ तु परित्यागो विधोयतै। UTAMVY समानप्रवराया उपलक्षकः, न समानप्रवर- मित्युपक्रमवाश्यात्‌। एवश्च माठसमाननालोविवाहे पुन aerwart मै तत्परिच्याग इति गम्यते । cata तु ज्रागा- व्लातमप्यपत्यं चाण्डाशक्ेषु विनिच्िपेत्‌ | tsar जननोवन्सां गुरुतल्पव्रतं चरेत्‌ । मोहाश्नातमपत्यन्तु AAT WIAA | Geaeaa: gafareryant च तत्पिता ॥ शति | efeaaafa | भारदहाजाय काश्यपाय वा दमाममुकनाशीं mat दहिढठलेन तुभ्यमहं सम्प्रददे samt दद्यादिग्य्ः | तकु स्य WH CAA सामोप्ये सप्तमो menqguaw तु ` सधिकरणत्यमेव । प्रत्ाजायमिति। we गामेकिकां zar- ete विधानपारिजाते त्तिखथान्द्रायपे तु'ताः। इति सदयक्षभित्यथः । रन्दवदयत- चान्द्रायशदया दित्यः | मिन्दाइत्येत्यव्र कातावैकवचनं मिन्दा- इतिषयेनत्ययेः | तश्नन्वसु | aa भरालनो मिन्दाभूत्‌ पनरम्निदशुरटात्‌ | , मिन्दाचमे भ्रमिन्दा चमे तक्म उभयत्रतभमित्याइतिदयम्‌। तथाच बिकार्डमर्डनः | परिणोतसगोतरायामन्नानाव्लनिवः शिष्टः काश्यपोन तु चाण्डालः पितुः कष्छतरयं खतम्‌# | मिन्दाइतो & जडयादुत्रतान्ते दो्षपावके4 ॥ इति । qaqere नोत्तरायणादिकालनियमः | साव्वंकालि कमेक विवाडमिल्याश्वलायनसूव्रात्‌। भस्य वचनस्येदटशखल एव चरिताधलादिति | अथेदानीं प्रवरन्नानाधे प्रवराध्यायः प्रस्तुयते । aa समानगोत्रा स्यरिति गाणगारिः कथं द्चापोच्ञानि भवेयुः कथं प्रयाजा इति । १। अपि नानागोव्राः स्युरिति गौनकस्तन्त्राणां व्यापिलात्‌।२। सटहपतिगोव्रान्वया विशेषाः । ३। ,_ _ --------------------------~---------~---------- — 9 wereqer इति पक्काररबमालायां पादः | । अन्धत्रापि-समोायां प्रजां जातां चाष्डालेषु विनििपेत्‌ | गुरुत्व त्रतहत्वा तां रक्चैव्जननौमिव | SHUM ATG चां चान्द्रायखश्चरेत्‌ ॥ । य [9 ० १ पक ११ - ee ee we ee 7 7 १ ए ee श re [ [11 en १1 [कि oe WANT: सवाहनः | ७१९ तस्य ufeaqufe: स्ेषां प्रवराख्वावर्तेर्‌ भावाप- ufwarfefa | ४।, लामटन्धा वस्षासेषां पश्चापेंयो भा्मवच्यावनाप्रवानौष्व. लामदम्ये ति | वस्सश्रोवत्षयोख तथेव । wifeterat भागव- च्ावनाप्रवानौववा्टिषेषेति। विदानां भागव्ावनाप्रवानौनव- विदेति। यास्ककधलमोनमोकशाकंरा्तिसाष्टिसावण्शुल- इायनजेभिनिदेवन्यायनानां भागववेतहव्यसावतकेति। गेता- (न्यानां मार्मववे(ओे) पार्थेति । मिवरयुवां भागवदेवोदासवाध्य्‌- चेति तिप्रवरंवा। gaat ल्षमदेति fanat वा भागव. शोनकगाकंमदेति | मौतमानामाङ्िरषायास्यगोतमेति | उ(त)- चथ्यानामाङ्गिरसौ(त)चथ्यगौतमेति। रहगणानामाङ्किरसराह- गखगौतभेति | वामदेवानामाङ्किरसवामदेव्यगोतमेति। ठश- दुकधानामाहिरसवाहदुक्घगौतमेति । पएषदश्ानामाहनिरस- पार्षदण्ठवेरूपेति। बरष्टादंषटं है हुवते। भतोत्याङ्गिरसमष्टा- द्पोरकुक्रालदस्यवेति‡ । ऋशागामाङ्किरसवाहंखव्यमार- ` हा जवान्दनमातवचरेति। कक्ोवतामाङ्किरषो(त)चथ्यगौतमौ- । शरिजका्तोवतेति। दोर्घतमसामाङ्किरसो(त)चष्यदेषंतमरेति। भारहाजाग्निबेश्यानामाङ्गिरसवाडशस्यत्यमारहाजेति। हहनाना- अतः परम्‌ अध इ अनश्रामदग्धानां भागेवच्यावनाप्रवानेति sete quant दश्यते | =e + सौमरालक्षानामाद्धिरषलौमरान्यनौतपति अधिक); sat इश्यते। ' { गर्टदष्पाष्दमवरूपेति stat पाठः | ७१२ विध्षनपारिजातै माङ्किरसभाग्ये्वमोहस्येति । aver शके gat भ्रतोलयाद्वि- रसं ताचखभास्यं खमोदव्येति । विशुदठदात्रामाङ्िरसपौरुकुव्य- व्राखदस्यवेति। ग्गाणामाद्विरसवाहखत्यभारहाजगागशेन्येति अआङ्किरसगेन्यगाग्येति ati इरितङुलखपिङ्गशङदभममगवाना- माङ्भिरसाम्बरोषयौवनाखेति। मागखातारं हैके ब्रुवते । भ्रतो- afd मान्ात्ाम्बरोषयोवनाश्चति।* सह्कतिपूतिमाष- तर्डि()थाम्बु-येव(भम)गवानामाङ्किरस-गौरिवोत-साङ्गल्येति । (शाक्यो वा मूलं) शाक्य गोरिवोतसाङ्कल्येति। कश्वानामाद्धि- दसाजमोदृ(ह्वोकाणखति | we eR ब्रुवते। wawnura- मोदृमाङ्गिरषघौरकाखेति। कपोनामाङ्किरसाम(इय्य)होय- बौ रक्षयसेति | अथ शौङ्कगेशिरयः। तत्र ये दिप्रवाचना# भरदाजाः (शौ)शङ्ः कताः जैगिरयः। तैषामुभयतः प्रहणोतेकमितरतो हावितरतः। रहौ बेतरतस्नीनितरतः। नहि चतुणां" प्रबरो- sfa न पञ्चानामतिप्रवरणम्‌। भाङ्गिरसवारखत्यभारदाज- कात्य लोलेति + | कपो प्रसिष्ावुदिताविष् et MAM एकोऽख्यपरोऽखतन्रः | aq खतन्धस्य कपेविवाहं faut भरदाजकुनेन चाहुः ॥ a ga ST ERS PN RE © पषिषहयष्यपरटश्याः। । काल्यात्को लेव्यच् शुङ्भारदाभेति ख-पुशक्ष पाठः । BAT: स्तुकः | ९१९ अथ भतोणाममेयाचनानसश्सावाचेति । ' गविहिरशाणामाभेय- गाविहिरपोव्योतिधेति+ । चिकित माखव कालव मनुतन्तु कुभि. कानां बेष्ठामित्रदेवरातौदलेति। श्रौमत,ग्रौतमत)कामक्षाय- लानां बष्ठामितदेवश्रवसदेवोदासेति"। wargarat वेष्ठ- मितरमाघु-छन्दसपधानञ्जयेति। भजानां वै्ामिन्रमाधुच्छन्द्‌- सान्ति । पूरणब्रारिधापबन्तानां वेश्वामि भदेवरातपोररेति कलानां वे्ित्रकषात्यातकौलेति। भघमषंणानां safes: मषणकौगिक्रेति | tat Srarfaami धिनरेणवेतिः 1 WTa- इगयन-गा(ल)लात्त लोहिताक्ष लोहितजङ्कूनां वेष्ठामितर माधु- "्छन्द्स धानच्रयेति। व्वामितर णालङ्ायन-कौशिक्रति ar | कश्यपानां काश्यपावल्लारासितति। निघ्रुवाणां काण्यपावक्षार- नैभुवेति। रेभाषणां काश्यपावकाररग्येति। गशाण्डिष्यानां काश्यपावल्लारटेवरोति | शाण्डिश्यामितदेवलेति वा। arfar- हेति वगिष्ठौनां येऽन्य पमन्युपराशरकुण्िनिभ्यः¶ृ | उपमन्युनां वाशिष्ठभरदव्िद्रप्रमणेति। पराशराणां वागिहगराश्चपाय शरेति । कुड़िनानां वागिठतेवरावरणकौष्डन्येति । are: नमागस्यदाचंुतन्ववाहेति । सोमवाहानामागस्यदा््युत- 1 ee 9 नविहिराणामाठ्या्नानमगाविद्धिरति मरषर्मप्रथं पाढः। ' + दैवीदामेन्यव दैभ्वगसेति at पाठः| t अतःपरं रोद्धिानां बंगामित्रमापच्छन्दमर हिति, seqiat वनामिषमापरच्छन्द्‌ meata च आकर पाठ erat | § aqat वैन्ानि्रवाधिनवं वेति चाकरं अधिकः a: | q उपमन्छपदाधदकष्डिनातिरिक्ता वागि एकषिय।ः | 90 ॐ१४ विधक्लपारिजातै सौमवाहेति | दर्भवाहानामागस्यदाच्य्युतदाभंवारेति । साश्व वा(हानां)इनानामागस्त्य दाच्यष्युतसाम्म(वाहवाहइनति । यन्न वाहानामागस्यदाय्येच्युत(य)यान्नवाहेति । एुरोहितप्रवरो राज्नाम्‌। भथ यदि ais प्रहणोरः मानवेलपौरूरवसेति शस्त्राणि तान्यदस्तिणानि | तेषां मः न्यो तिष्टोमः (पर) पुच्यश्मनोयः सहस्रदत्तिणः Wat वा प्रन्नात efau: द्चिणावता (प)पुश्चशमनोये भत्रेति विन्नायतस रए Sa: प्रक्षतिभावे। यगूनां न विवाहोऽस्ति चतुणीमादितो मिथः। ष्टी नादयस्त्रयस्तेषां विवाहो firs इष्यते ॥ यस्थां वं गौतमादोनां विवाहो नेष्यते fae: दोघतमास्तधौतष्यः कन्चोवां (खव गो त्रजाः)चौगरिजस्तया | भरदाजामिनिषेष्य्लाः wet: काल्याञ्च शथिराः। एते समानगोवाः स्यगरगगेक्षे वदन्ति वे | पृषदश्वा FRAT विष्णुहहा करोऽ गस््यो हरितः सङ्कतिश्च | यख्छयैषां faw cer विवाहः सब्बर न्धं जम दस्यादिभिख ॥ ऋषि क क | [गि ee [2 श ए. ए. त 1 te [1 9 ad aydafaad: | अर सा्टमिति wat पाठः| + बजियान्ताबहिविधाः afer न समि केषाञ्जित्‌ सनि। येषां af आ्मौयमेव ते प्रहशौरम्‌, यैष त न खनि ते परोहितप्रवराम्‌ प्रठ शौरद्रिति--पवदय्तपन्य पुरोडितप्रवर मेव ow दिया: प्डशोरद्रिति सिहानम।इ। (प्रदरमच्चरो\) दतोयः स्तवः | ७१५ wirtarat andaafaar’ न विवाहः । ' andarat पषा- षंयसत्निपाते न विवाहः | एते समानगो्राः स्युवि्ामितोऽनुवर्तते। ware वरिष्ठा कश्यपा एथक्‌ एथक्‌ ॥ जमरदग्निगौतमच भरदहाजोऽवयस्तथा | विषामितवः"कश्यपष वशिष्ठोऽगस्तिरशटमः y एषामष्टानाडषोणां† aera तद्रो ्मुखते | दति प्रवराध्यायः कन्धालक्तणानि च। भथ वरलकस्षणान्यच्यन्त | तत्र भ्राखलायनण्द्चन्‌ | 0 2 sre ५ स 9 अच aaa megatagea न विवाहः पश्ठाघयानां sqafaqa ग विवाइ- vfa पाठो am: | undgafaaae indaret aray: | त्ापयसनत्रिपाताच्र Vadaaray: | wafers 4 शर्षटक);पि कारयत्‌ ॥ (इ्यभिनवमाधवोयवयनात्‌ ) † दौधायनोऽपि- अदधिन्मनवमर गोवल्लतेः;्ौ मनयः भृताः | लमदृद्रिप्रथतयो न गेग्बह्धिरमौ तथा ॥ ant मभ्य तचा्टानां weg faerie | वद गोवहदितं तदधं पानिः ॥ ९१६ विधलिषारिजाति सृतिचद्दिकार्था तु | बराह्मणस्य कुलं ATW न वेदाः सम्पद्‌; Mars | कन्यादाने तथा are न विद्या तत्र कारणम्‌ ॥ इति। पत्र कुलग्रहणं कुलस्य प्राधान्यप्रतिपादनपरं नतु LAs: निषिघनपरम्‌ | WITT qq, | कुश्च गोलश्च वयञ्च Su विद्याद fray सनाधताच्च | एतान्‌ गुणान्‌ VA परोच्य देया कन्या बुधः ओेषमचिन्तनोयम्‌ ॥ इति । लेङ्गेऽपि | दातव्या ख्ोजियायंव ब्राह्मणाय तपखिने। कन्या लधोतषैदाय विधिना ब्रह्मचारिणे दति) =-= न~ =-= =-= ers ed ¥ पिरि # सपदक्रमा इति संक्काररव्रमालायां पाठः| † नाचशब्दन पोषकाः पिश्ादयं उच्यन्ते | { ब्रह्मवैवक्तःपि- बराय मुणौ नाय हडायाज्ञानिने तथा | afrzra च मूर्खाय रागि कुत्सिताय च ॥ WOMAN WIAA च| पषलायाङ्गन्होनाय चान्धाय बधिराय च ॥ area चेव मूकाय क्गौव याव्यशपापिने। ब्रह्महत्यां लमीन्सोऽपि यः खकन्धां प्रयच्छति ॥ शलाय गुखिने चेव यणे च विदुषैऽपि च। व वाय Gate TTS समित्‌ ॥ ` (पर ह) meta: Vay: | ७१ॐ अन्न ब्रह्मचारिग्रहणम्‌ भसवलितब्रह्मव्यंशव wafer: काय CAN । AWA तु न्त्यं पश्चमालभ्य कन्धामुदरेत्‌ | अतएव वान्नवल्कधः | भविष्रुतब्रह्मचर्य्या लक्षण्यं सियमुदहेत्‌ । इति । सामुद्विकशक्षणपरो्तायाः प्रागायुः परोच्चषणोयमिष्यक्णं सदह । पववमापुः परोचेत पञचाज्ञवण्मादिभेत्‌ | प्ायुर्होनिनराणां (च) fe लक्षणे: किम्मयोजनम्‌ ॥ AAA gq नारोणशां दच्तिणे पुरुषस्य च| निदिष्टं लक्षणं तेषां खामुद्रवचनं यथा | रेखाः पञ्च ware q feat at पुरुषष्यच। maaaire wae र्रयञ्चाधिगच्छति॥ aaafaacnifa: स्यासतिषभिः सप्ततिभवैत्‌ | erat afefafafeer चतवारि्रत्षयेकया। atay ललाटेन fanarquafefa i व्यादिग्रन्येन भ्रायुःपरोक्तां ज्ञत्वा VEIT FATT | ea ES TD in Rea — Aiea yam we aa ara ET यः कन्यापाननहत्वा कं गोति aie विक्रयम्‌ | विपदा धनम्ना्न कण।पाकं स गच्छति i कन्धमूक पुरौपश्च तथ भचति पतक । लमिभिदाष्रते काद्या वदि न्द्रा दतृ ॥ तदन्त व्याधयोनी स॒ Maer मुनिषितम्‌ | fame मासभारं बड्क्छवं दिवानिशम्‌ i anufafeafafea र छानिग्ति बषः | ७१८ विधा्पारिजातै भध सासुद्रकलक्षणम्‌ | aa पाटादिकेणान्तं द्रष्टव्यम्‌ | तधाहि | शूर्पाकारविरूचपाण्डरनखौ वक्रौ शिरासन्ततौ deat विरलाङ्गलो च चरणौ दारिद्रयदुःखप्रदो | मार्गायोत्‌(कलिकौ)कटकौ कषायषटभौ वंशस्य विच्छित्तिदौ ब्रह्मप्नौ परिदग्धस्द्युतितलो पोतावगम्यारतौ ॥ दति | भय WESATT | | MEST VAM येषां तै नरा भाग्यवलिताः। कछशावतिक्षशाद्रष्टास्तं नरा ध्वानशालिनः ॥ चिपिटैवि्लतैभुग्नरङषटेरतिनिन्दिताः | यख्य प्रदेशिनो दोघां wee समतिक्रमेत्‌ | स््नोभोगं लभते नित्यं पुरषो नात संशयः | कनिष्ठायान्तु etalat सुवणख्य तु भागिनः fama: स्फुटितः खृलेन॑खेदारिद्राभागिनः |’ बडु,न्धु)हत्यां प्रकुव्वन्ति पुरुषा हरिन खः | सचोदपचितेस्ताम्रैनखभूपतयो मताः । लहगलत्षणमाह fafec: | प्रविरलतनुरोमहत्तजडगण दिरदकरप्रतिमेवरोरभिच | उपवचितसमजानवव भूषा धनरहिताः खग गाततुष्षजदहगः ॥ अथ बाइलकल्षणम्‌ | ठतोयः सदै | ore विपुलावव्यच्छरायौ afaet तौ च हत(तत)वन्तो ॥ करिकरमटटचकूपावाजानुलम्विनो च समौ पोनीौ। बाह पएष्वौशानामधमानां रामो Kat । अथ ललाटलन्षणम्‌ | जिशुलं ufed वापि wate यस्य ema | खोवत्सस्त म्तिकाम्यं वा स मोगण्वर्यवान्‌ भेत्‌ ॥ परध गिरोलसल्षणम्‌ | घटमहं घ्वानरुचिहिमस्तकः पापक्तहनेस्यक्षः | fad fata agai बदुनिजमनर्थाय भवति ॥ भथ कश्नलक्षणम्‌ | एकक्ूपजंः चिग्धरर्चराकुचितेरभिन्रागरः। aefua चातिबहुभिः कशः gaara wet ar Tha अथ सन्बगात्रलच्तगम्‌ | यद्यदात्रं (रन्त, Ved मांसडहोनं शिरावमहम्‌ | तत्तदनिष्टं wii विपरतमतः शुभं सन्बम्‌ | स्कान्दे काशखण्डेऽपि | | WINNT कुद्ुमारक् Gay तिगुणोकषतम्‌। सत्वा शिवौ गणाध्यत्तमू हभ्तसुदसुखः। मुनिः पररिममो बालमापादतनलमम्तकम्‌ a तिखयगूडं समो मान योऽ्टात्तरगताङ्गलः । स भवेत्‌ एथिवौपालस्तस्रमो वा न संगयः भत तिर्यकूप्रमाकं प्रसारिताभ्यां बाडभ्यां द्रष्टव्यम्‌ ७२१ विष्वैनपारिजातै अन्धज्रापि। Uae चतुलं पश्चसुक्मं षड़बतम्‌ | mata बिगम्मीरं चिविस्तो श प्रशस्यत ॥ - ग्रोवा प्रजननं पृष्ठं AG चेव च इख t सानि यख चत्वारि gat प्राप्रोति fram: | सुच्छ्ाखङ्गलिपव्वाणि दन्तके शनखवचः | पञ्चसु च्छारि येषां स्युस्ते नरा दोषजोविनः । क्तः कुस्ति्च वक्षश्च प्राणखन्धललाटिकाः | unwed विनिर्िंष्टमुत्रतं सुप्रशस्तकम्‌ ।॥ नेत्रान्तं ALITY भरधरोष्ठच्च तालुकम्‌ | faut नखाश्च ते सप्त THAT: शभावहाः | ate सनत्तनाभिमभ्यां जिगश्मोरं प्रशस्यते ॥ सत्तमाश्य इत्यधेः | ललाटकटिवक्षोभिस्िविस्तीणं प्रशस्यते | उरो विशालो घनधान्यभोगो शिरोविगालो कृपपुद्रवः स्यात्‌ | कटौ विशालो बहुपुच्चभोगो विशालपादसु धनो सुखो स्यात्‌ । तधा | चचुःलहेन सोभाग्यं दन्तेन भोजनम्‌ | ।चः GRA शय्या स्यात्यादलेहेन वारनम्‌ IF कमदोष्ठकटिनाब्क्करणौ करौ! a तोय ¦ स्तवकः | ere राश्यभोगाय सम्प्रोह्णौ पादौ aTeafa कोमलौ। दोघनिष्ेन दारिद्रा एथलिङ्गन निधनम्‌ । कशलिङ्गन सोभाग्यं gafaga भूपतिः ॥ afasigiaen तु रेखा गच्छेति मध्य(मागा | त्नी व्याप्य तिष्ठ(तोनतु शतजोवो भवेन्नरः ॥ अना्मिकापववमतिक्रमेत चेत्‌ कनिष्ठिका षषगतश्च जोवति। सम लभोतिर्विषभे तु सप्ततिः पव्या द्रहोन खलु षट्टिमादिभेत्‌। अङ्गो दरमध्यस्थो यवो यस्य विराजते | उत्पव्रभाग्यभोगो स्यात्‌ स नरः सुखभागभवैत्‌ ॥ रेखाभिबहभिः करेगमश्याभि्धंनहोनताम्‌ , रक्ाभिघनमाप्राति क्ष्णाभिदूःखभाग्भवेत्‌ | अतिभेधोऽतिकौत्तिख विजयौ च सुखो तधा । sfafaart a efe: स्यात्‌ म नरोऽश्यायुषो waz ॥ VET (HAT) कुण्डलं चक्रं यस्य पादतले भवैत्‌। तस्य राज्यं विनिरिंष्टं stake न ena: 1 witar मूजरषे यख्य efeuafan (यदि) भत्‌ | गन्धञ्च मोनमधुनोयदि वीर्ये तदा कृपः | तथा रेखाफलमपि | aaa शतं विजानोयाग्नकरे तु षहसकम्‌ | पश्च कोटिं विलानोयाच्छहं कोटिसहस्नकम्‌ । 01 ORY विधनपारिजाते अतिक्लष्णम तिष्ेतमतिरकं तथेव च । दयंवर्णो नरो रोगो सागर वचो चवा ॥ इति । याश्नवशयोऽपि। gata गुखोर्य्षः सवण; TAT वरः । aretha: des ae युवा धोमान्‌ जनप्रियः ॥ इति । पंस्बपरोक्षोपायमाङ़ नारदः । weary प्रवते वोजं wife ave फनिलम्‌। पुमान्‌ स्ाक्न्षरेरेभिविपरोतसु (विपरोतै तु) षण्डकः । Hat Na रेतद्तिव' पाठः। छादि घ्वनिमत्‌। परोल्ाकारणमपि स wary | अपत्याय सिय रुष्टाः at Bai वोजिनो नराः । Qt षोजवते देयं नावोजो चे्रमहंति ॥ कन्धानषहानाद काल्यायनः। SHUT: पतिताञेव कुहिषण्ड(ख)सगोष्रज।; | चश्ुःओोचविषोनास तथधापस्ारदूषिताः a MATH दूरा मोक्षमागानुसारिणः। शूरा fagaradeat न देया कन्यका qu: ॥ इति । पन्धबाप्रि। wareastrg(t च)रख्ये सत्ाश्यं चातिदुलंमे । इत्तिहोने च qe च षट्‌ कन्धा दोयते+ # यवात्‌ परौचितः yet एति च पुमे. पाठः | वतीयः सवशः । शह पाराशर | mat (यच्छति) ददाति eure Mera धनक्जिणया | कुरूपाय FRAT स प्रेतो जायते नरः ॥ । यल दारिष्ादिना कन्धां शल्येन ददाति तथ्य प्राय चित्तमुल्- सृम्बिधाने । महश्छरोमबगे च ल्तसेदहिष्णुमन्दिरे | कन्धाकिक्रयदोषतस प्रणष्यति न संशयः | एति। पच परितैचादिनिणय saa | तत्र Ay: | परिवित्तिः afeter यया च परिविन्दति। ते सव्वं मरकं यान्ति दादयाजकपश्चमाः। aut लक्थीन्धपि ख एवाह | दारानिषो्रषयोगं करते योऽग्रजे सिते | परिषा ख fava: परिवित्ति gels: ॥ TAT WAG amafaets च शिते सतोत्यधः | तथाच मनुः | GUT WTA योऽगुजो दारसद्गहम्‌ | wed परिषैत्ता ख परिवित्तिरु पूष्वलः। गर्गो विगेषमाह | 9 परिबिन्दति इयत परिदिश्चमे एति मनुमहिताया पतरः | ७२४ विधांनपारिजातै सोदर्यं तिष्ठति we न कुथादारसङ्गहम्‌ । aaa तथाघानं पतितस्तु तदा भवैत्‌# ॥ यत्तु BCA: | सोदराणान्तु सर्वेषां परिवेत्ता कथं भवेत्‌ । ag परिविद्यन्ते नामिदहोवण नेज्या । cary) तदान्नाविषयम्‌ | WARY यदानमिरादध्यादनुजः HAZ | अग्रजानलुमतः FA दमिनिहोत्ं यथाविधि i इति awafastm: | व्येष्टो राता यदा तिेदाधानं नेव कारयेत्‌ | सनुश्नातम्तु कुर्व्वीत WHS वचनं यथा | दूति सुमन्तुक्तच । अन्न भ्राधानग्रहणादनुन्नायामपि न विवाष्ः। ददं सोदरपरं सोदग्धाभाषैन दोषः। तधाच शातातपः | पिदव्यपुच्चान्‌ सापन्नाम्‌ परनारोसुतांस्तधा | दारामििहोत्रसंयोगे न दोषः परिवैदने। ATA बन्यमाढनाः | परनारोसुताः(चेष्रजादयः) दत्तक्षादयः | ATU aE | eau: किल्विषो get पतितः ala एव च राजयश्मामयावौ च न (योग्यः) न्याखः खाग्रतोचितुम्‌। कन्धाविषये गर्म | पतितख्लन्यथा भवेत्‌ इति च पुलक पाठः | कतय; स्तवः । ७२४ एकम प्रसूतानां garat परिषैदने। दोषः ख्वालब्बुवरेषु न दोषो भिब्रमादठषु ॥ इति | एकमाठप्रसूतानामपि क्षचिदप्वादमाहइ ठदमनुः | विवाहानपिकारो स्याल्ले्ठकन्धा यदि खिता | तदमु्ञां विना वापि कनिष्ठासुहषे्तदा। manatee तस्या cases न तिष्ठति ॥ कात्यायनोऽपि) SIAM कहषणांय सहोदरान्‌ | aur(fasifazia पतित(तांम्ड)शूद्रतुल्यातिई{रोगिणः। जडषमूकान्धवधिरकुलवामन(खज्ञ)कुरठकान्‌|| ॥ पअ क षि 7 त } ` 7 ए 7 ` eee ey arat यत्र विभिद्यन्त fafa aqua: | AWAIT यत्र तषज्नामर मृश्यते | दश्गाज्ण या वास] ay A गुयतऽचवा॥ इति ARNT: | renfaty - दंगानतरं वदन््क्ञे पटियोज्ननमायतम्‌। चत्यार्गिददृन्य क finz तथ्वच॑॥ † एकटप्रण एकाम्तुः पणुविद्रष इति ग्वाकरः | t ठउषकानमदद्गानिति निर्यमिन्धौ उदाहतस् च पाठः, म एषं सागरान | $ शद्रतुन्वानाह मनुः - मारसंक्ाम्‌ बागिजिक्षांमथा काडकगरौगनवाम्‌। यान्‌ वां fanaa विप्रान्‌ गुटरवदाचरत्‌ ॥ इति। q xa विकनामःकरणः हिताडितव्रधार्थासम एति यावन्‌ एति fate || कंष्टकानित्य्र सेलकानिति पठः मग्रपादानिति तदधः । मंम्काररढमाला। कुष्छ- कान्‌ सबयक्रियालस्मम्‌ कष्टो मन्दः क्रियतु घ उत्यमरोक्ः | २९ विधानिपारिजातै भतिहहानभौर्थांख+ कषिसक्षाबुपख च | धनठदिप्रसक्षांख कामतः कारिशसधा। लटो सत्तचौरा(रोगां)ख परिषिन्दव्र दुषति। इति। मदनपारिजाते देशान्तरद्धितस्य विशेष om वशिष्ठेन | Wel दश हादश वर्षाणि व्येष्ठभ्रातरमनिविष्टमप्रतीक्त- , माणः प्रायञ्धित्तो भवतोति । । भनिविष्टमक्लतविवाहइमित्यथः । तत्र पुनः पुनः यूयम हाद्- वर्षाणि । कदाचिच्छुयमाषे दध । नदोपर््बवतचौराद्याङ्ल- देशख्ेऽशुयमावे चाष्टौ वर्षाषोति। TAZ | प्रोषितन्तु प्रतौक्ेत वषत्रयमपि त्वरन्‌ | प्रोषितं यश्चग्रखानस्तदाब्दान्ते¶ समाचरेत्‌ | भागते तु पुनस्तस्मिन्‌ पादं TELA चरेत्‌ । al $ ` अभ्यम्‌ शास्रनिषिङ्भाय्या सम्बन्धान्‌ न हिकबरह्मवारिवानप्रसभिशखकपान्‌ t क्षामतः कारिणः ग्रौतद्मात्तनिरपेरखलच्छन्दव्य वहारिशः | { कलं परकलम्‌ अटति इति कुलटः परक्लाटनगौलः दत्तक इति याबत्‌ इति नाग. यणमङामहोपाध्यायाः | § ध्मधिमर्धाे वा दंशनलरगतसख ज्येष्ठस्य हाटृशवष प्रतौ । तथाच afa:— दादेव तु वर्षाचि ज्यायान्‌ ध््माधैयोर्गतः | न्याय्यः प्रतौचितुं भारा AAS: पुनः एनः ॥ 1 ` यश्भुखानमध्दादतिसमाबरेदि्युहाइतस्ये पाठः, अगृन्यानम गयमाशनिति परिष्टः RATAN, WHITH एति रवारः, प्रीषितस् apg वषं प्रतीचा परियन कुवयादिति वद्धः । । | तोयः VAN: | O28 पादं छष्पादम्‌ । पाराशरे तु fata om | हो went परिविन्षसु दत्तायाः हच्छएव तु । च्छा तिह्लष्छर दातुः Mela चान्द्रायणं चरेत्‌ । we परिवित्तिशब्दः परिवेच्चपलस्कः | च्छो हौ witana परिविन्तस्तथेव च । दति यमसमृतैः। प्रायदित्ताचरणानन्तदं afta: कर्तब्यसुकषं वशिष्ठेन । परिवेत्ता दाता च wefan चरिता aw तां दश्वा पुननिर्विंेत्‌ भन्धामुदरहेत्‌ तां नेव] पयच्छेतति | कनिष्ठापतिसु तस्म च्येष्ठाय तां fate तैनानुज्ातां नामुत्र तु त्यजैदित्यधः। भयमेव न्यायो ज्ये्ठकनिष्ठयोराधानब्युतकरमे भगिन्योविवाहष्यत्करमे चानुषन्धेयः | प्रतएव MAA: | uftfafraftas पव्यीहितपयायाणामयेदिधोषुपतोनां संवत्सरं wad ब्रह्मचय्मिति। भ्रग्रदिधोषुपत्यादो विषो वगि्ठेनोक्ञः। BE wena चरिता भ्रगरेदिधोषुपतिकिषिंगेत्‌ at चोपयच्छेत। दिधोषुपतिम्तु werfanen चरिता aw तां दश्वा पुनर्निविशेदिति। भग्रेदिधोष्वादेनस्षणं देवलेनोक्तम्‌ | Mea यद्यन्ढ़ायां कन्धायासुद्नतेऽमुजा | शरद विधभ्याग्त्विाति या साग्रेदिधीषुरछेया gata दिषोषुः खता ॥ इति । ग्ेदिधोषुपतिहदथरात्रं कच्छं प्राजापत्यं चरिला sera. मन्येनीढ़ायां पश्ात्तामेवोदडेत्‌ | दिषोषुपतिसु कच्रातिक्च्छरो after स्वो wisi तक्रे ance: पूष्ववोद्‌ Tal भन्या मुददेदिति मितान्नरा कल्यतर्ष+ | दति परिषैचादिनिणयः ५ अधेदानोभेवंलचणलचितयोर्वधूवरयोविं वाहकालप्रमाणम्‌ | AX नारदः | युम्मेऽष्दे waa: alut प्रोतिदं पाणिपौडनम्‌ | AM पसामयुर्मेऽब्द व्यत्यये ATTA तयोः ॥ शौनकः | कुल शोलवयोढन्त रूपाय्यां नग्निकां शमाम्‌ | विधिना चोदहकन्यां (सब्ब)ध कामाथ सिये ॥ सप्ताब्दाकन्धकानानो शशवो ख्याच्छमान्विता | तामश्टादश्चवर्षण वरेण विवहेरपुमान्‌ ॥ १ ५ eens mw eee nm es ee i रण्ये नाष्य e व्या्बानरमपि खव्यधसारे-कनिष्ठापतिहादशरात्रं लत्वा तां स्वोदामिव ज्यौ we जात उदर्‌ । ज्ये्ठापतिम्तु ज्ञाति कला स्वोदां कनिषठापतये anew पैचवद्धिवैदय negara तां amar उदहेदिति | * gat वुमोऽष्दे छ्ौणामयुमेऽब्द इत्य वपे se । ` खल्यरे च- TATA वा पञ्चमाष्दात्परं शभम्‌ | कुमारोवरक.दानं मखलाबन्धनं तचा ॥ Tf [गणी हतौयः स्तवकः । ere याष्टव्षा user प॒च्पौ चप्रव्ैनो | पथ्चविंशतिवरषीयस्तां कन्धामुदषेदिजः । रोहिष नववर्षा ख्याइनधान्धविवर्नो | तामुदहेत% मतिमान्‌ fingaate q | AY दथाष्दाद्‌ याका प्राग्रजोदभेनाक्तु सा। गाखारे खालमुदाद्चा fat जोवितुमिष्छता a. प्रयच्छेब्रमिकां कश्यामतुकालमयादि | ऋतुमत्यां तु तिष्ठन््यां दोषः पितरङ्च्छति ॥ इति । नमग्निकालक्षणं यधा afaurent | aaa went लानाति कन्या पुरुषसन्रिधो | योन्धादोज्ावगूहै(श्े)त तावङ्वति नम्निका ॥ सङ्गदेतु। यावचेलं न क्नाति यावत्क्रोडति पांशभिः। areca न जानाति arvana नज्निका॥ इति । संवक््ु | अष्टवर्षा भवैहरो नवमे नस्निका भवेत्‌ । दग्रमे कन्यका प्रोक्ञा हादे हषशो warn इति। ददं नम्निकाल्षमोपवारिवं रोहिषोति वा पाठः| तस्मात्‌ ga qa त्रेय एति वेचित्‌। भन्ये तु कन्धारच्णख महा- याघसाध्यलादुत्तरोत्तरं श्रेयः षोढ़थोप्रहषाग्रहशवदित्यादः | [क SN eR ew कक + aven serene अनभतव्यधैः, watery कतं यागुपपतः | + लौवितुमिष्डना इति घ पुश mz: ५2 ७३१ विधानपारिजात तधा मरोचिः। गौरीं ददन्राकष्ष्ं वेङुण्ठं रोहिणीं ददत्‌ । कन्थां ददद्रद्मलोकं रोरवन्तु रजखलाम्‌ + प्राप्नोतोति शेषः | दति विधावपारिजाते बधूवरविवाहकालनिरूपम्‌ । सथेदानोम्‌ एकमाढजादोनां विवाहकषालनिवः प्रसूयते | प्रयोगपारिजाते गगः । एकमादप्रसतानामेकस्िन्‌ वासरे यदि+ | विवाहं नेव कुर्व्वीत we त्वेको विनश्यति ॥ MATTE: | एकमादलयोरकवश्छरे GHATS: 1 a समानक्रियां gararake समाचरेत्‌ a Haat ॥ विवाशख्षेकजन्धानाभेकश्िनुदये कुले । नाशं करोत्वे कवे खयादेका विधवा तयोः # हदयो wept: | अद्य SUATAT SSA | एकोदरोकरतशप्रहकं यदि खा- दे कोदरखवरयोः कलनाशनच्च | 9 पएकल्ित्रेवं वासरे एति घपरक पाठः! तोयः wee: ७१९ एक्षाद्ि्े तु विधवा भवतोह war weet त wae एषुशंशरोषे + एति । अन्यक | ग्ाठवुम्मे ATM गादसखङ्युगी aura | न जातु Hee कुखादकस्मिन्‌ मण्डपैऽडनि ॥ एकस्मिन्‌ कसर प्रापे न कुश्याद्यमलजातयोः | wives विवाहश्च मौषोयन्धनभेव च । वसु नारदः | | पज्नोपरिणयादृषं यावदिनचतुष्टयम्‌। पुचान्तरण्य Hala नोहाहमिति qc: ॥ तदभिग्रमादविषयम्‌। विवाडस्वेकजातानां Terrence यदि | wind fafiratervar विधवा भित्‌ + दति दराहशंडितायां विरेषोकनः | तधा | मैवेकजकनोः पंलोरेकलन्धे तु कन्यके ।. नेवं कदाचिद्दाहो नेकदा भुखनदयम्‌ ॥ TAIT तु कन्ये हे पुचयोनेंकजन्धयोः। , न पुत्चोहयभेक्षख्य प्रददाह अदान । इति । ery भिब्रमाहकयोः gwat: gwitet cre विवाहोष- # wrewey gue इति सेन्वाररबभानाधां पाठः | † यत्‌ sare सहदे तु इति नन्कारदबनानायां पाठः | ३२ विधागपारिजाते मयनानन्तरं दि्॑चपुषटयमतिक्रम्य wre विवाहोपनयने कुर्यादिति ताव्प्यंम्‌ | एकदरप्रसतानान्तु fata उच्यत संहितासारावस्याम्‌ । न मण्डनान्‌मुखनमू मिष्टं न पुचचयो(मु)मेणनभेक वर्षे | न पुविवाहोहु सृतुजरयेऽपि , fratwara efeqa कुर्यात्‌ ॥ तधा | | | म सण्डनाच्ापि fe quay गोच्ैकतायां यदि नाब्दमेदः। गोत्रैकतश्च सापिष्डय सति द्रव्यम्‌ | तथाच हदविः । नारदोऽपि पुश्चोदाहात्परं gulfaarel न WGN | म तयोव्रतमुहाहान्‌ मण्डनादपि सुणडनम्‌#५ नैकस्मिन्‌ zat कार्य्यौ APT कश्चन ॥ ीशब्दस्तदारग्तद्मषेशयो पल चकः | तधाच ज्योतिषे | एकोदरभ्वादढविवाहक्षत्यं aga पाणिग्रहणं विधेयम्‌ । घस्मासमध्ये मुनयः समू सुनं मुण्डनं मरनतोऽपि कायम्‌ # अकोषि न काय्य व्रतपतदाहान्‌ AHS नाप्यमङलम्‌ । इति सेख्काररबमालायां TS । an जं विवाहादि, wage श्रा दि | ढतोवः wae | ९३९ क्चिदपवादमाडह मदनरबे। WIIG मध्ये Weary प्रवेशनम्‌ | तदा को दरस्याति विवास प्रशस्यते ॥ arama अन्योऽपि विशेषः | एकस्मिष्डोभने हन्ते दिशभं मेव कारयत्‌। यदि कुखाममादेन ae खादशएभं भुवम्‌ । weae प्रतिप्रसवोऽपि ase | UIA GATS त प्चोहाोपभायने । Reem gala नर्त व्रय विशङ्नम्‌†' ॥ संडिताप्रदोपे | ay विवाहात्‌ सुतस्य नेव कार्य्यो विवाहो efeq: समाम्‌ | प्रप्राप्य कन्यां खशुरालयश्च SAT HAUT खण्डं न चादो । श्योतिनिवन्पे काल्यायनः। कुले ऋतुब्रयादर्व्वाक्‌ AGATA तु FIA । प्रषे्ाबिर्गमो नष्टो न क्घुग्याश्मङ्गलव्रयम्‌ ॥ प्रवियनिर्गमादिशचणमाद गगः | ee ST ES Ge ए त क णिक e wy quan विदाहभित्रमिकोदरविषयं म नहयमब्दर्दऽपि न Wane wan इति गोपोनाधः। + ऋतुषयविलबव्बनमिति क पलक पारः १४ विषालपारिज्ातै पत्ती दाहः प्रवेशाश्यः कन्धोदाहस्‌ निगमः | मुण्डनं चोलमिलूहगं व्रतोहाषहौ तु (मङ्लम्‌)मणनम्‌। ale मुरनमे वोह वलये णनात्परम्‌ । Aral चोभयतः काया वतो ATW न मुरनम्‌# । प्रभिन्ने वह्मरेऽपि खादशभंदन्तु कारयेत्‌| , भमेटेतु विनाशः ale कुाटेकमण्छपे ॥ मदनरने वशिष्ठोऽपि । | हिश्ोभनं Aazesta Ae quay warwafaferg | भावश्यकं waaTqaat वा ertorarerafateat षा ॥ शतुचदिनादव्वाम्विषये वशिष्ठः | एकलम्मे दिलम्नेवादे ze ae शोभने। तयोरेको विनष्टः स्याहदते न यथाखितम्‌ ॥ दे शोभने हौ विवाहौ, तथा | एकोदरप्रचतानां नाजििकायदयं भवैत्‌। भिजीदस्पस्‌तानां नेति चातातपोऽज्रवोत्‌ ॥ कुवन्ति मुनयः केचिदेकसिन्‌†' at ay । TE A Ay At काये प्राप्तं नेभित्तिकन्तु यत्‌॥ HES तु श्योतिरर्थषे। एकोदरयोहयोरेकदिनोदने HIATT: । | © ata qeranr न प्रधाननिति dialt न तष्छनमिनयादवः। + wafafners safafaiy freafeat ara: | कतोयः WAM: | ७३६ नन्तरे लेकदिने केऽप्याइुः aes चं एभम्‌+ WaT: | Tears: वर्मासाभ्यन्तरेऽपि वा । पशुहा न कुर्वीत विभङ्गानां न Stora ॥ चरामि हिरख | wiry gat न पिता विदध्यात्‌ पचान्तरस्योहडनं कदापि | यावशतु् दिनम पूर समाप्य चाग्धोषदनं विदध्यात्‌ । तधा । विबाहमध्ये यदि चेत्लयाह- सत्र खमुख्याः पितरो न यान्ति| हन्ते fear? परतस्‌ gat- "अहां खधाभिनं तु दूषयेन्तम्‌ । पासिकानि तु हदयं पूवमेव कार्याचोत्याह भेधातिचिः। प्रेतक्ष्प्ाख्छनिवच्यं चरेब्राभ्यदयक्रियाम्‌ ) SE Sa) EA = पा 9 9-ज०००अः = किदन anfaftace त अतिशडटे एक्ीदरयोप्यकाई कतव्यतन्ना- न प्रतिषि oo anh ave eft | एकोद्रलश्नवयोरेकाई भिद्रमण्छपे wre ॥ यमयोष fate: अूत्यनरे- vafay वारे चेष वासरे weg तथा | wwe मद लं खसो पोवमशजातयो; ॥ इति । ORE विधानपारिजातै भाचतुर्धा्ततैः पसि पद्मे एभदं भवैत्‌+ | ufaae2 तु | OE विवाहाच्छमदो नरस्य नारोविवाष्ो न ऋतुष्रयं खात्‌ मारो विवाहान्षदेऽपि शस्तं नरस्य पासिग्रहमादरार्णाः ॥ ° तथा सङ्गह , | BES समगुप्रापे सूतके समुपागते । कुसाणडोभिर्धतं yar गाञ्च दद्यात्ययसिनोम्‌ | चुषो पनयनोहाह प्रतिष्ठादिकमाचरैत्‌ ॥ अथ UTA शान्तिमादहइ AACA | खुव्यन्तरेऽपि - प्रत्रा नि सब्बे सपिरहौकरणं तथा | अपक्लष्यापि कर्ववीत कतं गान्दौमुख दिजः ॥ af बिनापकषं दोषमाइ ठद्नाः- उिग्रादविहौनम्त प्रतश्ाद्ानि wate | स et नरक घोरे पिढनिः सह मति ॥ एति। | बाख्यदेधव्ययोगानाहइ मकरन्दे गुशाकरः- ' व्यक्ता धव नोष्डकरेऽसतेस्ये वाख्येऽपि भौमे विधवा प्रदिष्टा | पापग्रहालोकगवगेयति कन्धेव aa भवतोति सूती ॥ अन्दत्रापि- लग्र व्यये च पाताले जानिके wea कुज | न्धा भत्विनाशाय भत्ता warfare: ॥ इति । { कु इव्यपलचणं तेन मन्यग्बपि awn, दु रच; ख चागत्य एव Ame, प्रतिमा fey: प्रतिमा सा च fachyerararga Steet न भशलगामजिला। "इति मोपौनाचः। | नोयः सावका ! 589 क्त्वा Hea रदः पवात्‌ कन्धोहाद्धोति (मन्वते) चापरे । gufaarefafng सूथार्णसंवादं विवाष्ात्पूव्बदिवशे चन्द्रतारावलान्बिते | विषाक्त होति) च मन्यन्याः FUT सह चोदरेत्‌ I पिता सह्ृयवाचा च विवाहविधिपूर्व्वकम्‌ | मू ेणावेषटसेत्‌ पसाह गतन्तु विधानतः; | कुङमानङ्कतं देहं तयोरेकान्तमन्दिरे । प्रायेन ततः कुण सन्ते णानेन ATT: | वरुणाङ्ग(समुदम)प्वरूपाय" TAMA AT ॥ पतिं जोवय कन्धायाबिरं पु्चसुखं He देहि विष्णो at देव कन्धां पालय दुःखतः ॥ ततोऽलदह्यरवस््राश्यां वराय प्रतिपादयेत्‌ | अध gai विनिःसाय प्रभण्य सलिलाशये। तताहमिपे चनं कुर्य्यात्प शपह्लववारिभिः। afar परव विष्णुमू्तिदानम्‌। शुहवसुवंन विलगक्चधाधवा yah | fafaat कचिरां गहगदाचक्राललसंयुताम्‌ । 9 fanvia तचा aa इति निश्यसिन्वौ पाठः, + खदपाधति सन्योधनपद aug saa प्राप्रोतोति पचाद्यन्‌ | म्बदपश्वनिति हषहसेचिनलामणिटोकायां पादः | { वथाद्क्तिममन्विकर्मिति च gre पाद. | हद विधानपारिजातै सब्बल्षणसंपूणां पोतवासोहयान्विताम्‌ | सदल्िणाश्च तां दद्याद्राद्मशायाथ मन््रतः# ॥ aaa प्राचि जनुषि प्रग्धा)त्या पतिषमागमम्‌ | विषोपविषशस्त्रा दोषतो वातिविरक्षया | WIFI (प्राप्यमाणं) महाघोरं यथःसोख्यधनापहम्‌। , बेधव्या्तिदुःखौघघाताय सुखलब्धये, ॥ बदुसोभाग्यलबा च महाविष्णोरिमां तनुम्‌ | सौवर्यीमर्धितां क्था तुभ्यं ware? हिज | aaa AAA fart प्रजपेत्‌ (मनु) ततः । एवमस्विति तस्योक्ति†' होता खग्डं विशेत्‌ ततो वैवाहिकं कुथादहिधिं टाता amen | इति विधानपारिलाते विषाहोपनयनोपयोगि- निशेयविधानम्‌। * इमं मगुतुदौरयत्‌ इति निशयसिमी पाठः | + तखयोक्तिमिल्यषर विप्रा्ौरिति सुदतत चिनामणी qa. | नगु पुनमरदोधिषृषदा एवनरोक्डिःपरिणोतायाः कन्वायाः gaa awe: eaten सभाषते | wataiqamnare प्रतिमा विष़क्पिषशौ | लया सह विवाहे च पुनमूलं न जायते ॥ इति पिधानदष्डम्‌ | तोयः स्वक्षः | > । अध गुरौ five पतिचाय्यादिले च कार्जाकाययविधानम्‌ | प्रयीगपारिजाते ओोपतिः। यदि गुङरतिशारो जोषस॑वश्षरान्ते भवतिन्व सधिमासे सिंहसंस्ये च जोषै । अनुगतरविराम्ते Mat fafa ar उपनधनमनिष्टं यत्तयाजाविवाः ॥ एति । fawa fatwary aw: | yaaarat ged निषन्ति भगी ford हन्ति वदन्ति ani: | सिंहस्य qraaratareda- स्तथा च mae सुतं निहन्ति अथ nrc | तथधावागच्यः । fagfua देवगुरौ विवाहं नेच्छन्ति यां सुनयो व्रतश्च। कलिङ्कवद्गष्वध मागधेषु दोषः Wawa तथान्धदरेपे । गौतमोऽपि | कणटोरवख्ये धिषे विवाहं Barn यारा प्रतत्रस्दोक्ाम्‌ । ere Ove विधानेपारिजात गोदावतेनुत्तरतो fe दोषा गोदावरोदसिखतो न सन्ति ॥ कण्टोश्वः सिंहः । गोदावरोमारभ्येति गेषः# | देवशसतु । व्रतबन्धं प्रतिष्ठां विवाहं मद्डिरप्रवेशश्च। , याज्राच्च याम्यदेशरे Hartera न (fees) सिंहांशे | भार्य awafa: | अथ गुरुशक्रास्तमयनिषंयः। तत्र AAT: । अस्तमिते भगुतनये मारो feraa ठड्श्यतौ पशष; | दम्पत्योः समरणं पािग्रश्णोदिते केतौ ॥ अभ्र वियषमाह Ware: | | एको मूढो भवेदन्यः खोच्चमिन्रांश्गो यदि। सखराधिमूत्तिंगञ्चव मूदृदोषो विनश्छति॥ ` मूर्तिंगो लम्नग इत्यध; | awafag | aitfafana sf | | सिंहे गरो स्हिनवां कोहं गोदावरौदचिशकूलजातेः | उदाइकालात्यथदोषभौतेः wait विवाइसावनो waifit ॥ + feet ves नवायक्रमेश fete बोध्यः । अतएव festa भगदैवते गुरौ gw. बतो waiver) भगदेवशपथमपादलख सिं शतवेन परितयन्यलवात्‌ तदातिरि्रं भग- nei TWF I way: CTT: ७४१ यदकश्वापि asa एक न Store | इयोमूद़लमेवोहं दोषदं गुरशक्रयोः | हिलशादिषमे कायें quate न दोषदम्‌। जेवण्कानाभेवोक्ञं दोषदं गुरुशुक्रयोः । सत्तियाणां विपेपेश भव्यानां राजसेविनाम्‌। मोभश्यदोषं न पेत दौोलाशामेव कारयेत्‌ भाति.नि)पातिषु कार्येषु रान्ना तच्चकारिशाम्‌ । विबाहादोनि कादाणि मौच्येऽपि गुङश॒क्रयोः॥ शान्तिं ज्ञता तयोसतदच्छक्ररवेन्रमन्तियोः। होमर्दामेजप्वापि तयोर {दितमन्वकैः। दति। तयोः समसप्तके निषेध दश्यते awafaar | यदा जोवसलितौ वह्नो (क्र) परस्मरनिरोत्तितौ | सप्तमस्थो तदा दोषो मृढलादतिरिश्यते। we eaten व्यवखा चोक्ता सहे । समटशटिगुरोः शक्रो HTT भवेत्‌ | नश्दायाम्बभागी तु समहष्टिनि cater i: fer | तयोर्बाख्यहदत्वे निषेध omeata | बालः Gat हरेलन्धां चोरः (ठः) एक्रः पतिं इर्‌ वालो ठहस्मतिः dat चोरः सोणा न शोभनः a xfer | aferdeqrary नारदः | cerarafes: wat enfaferd far: | au: पञ्चदिनं पकं गुरः पर्न्तु Gear: | O32 विधानपारिजाते लङ्ञोऽपि | पश्चादभ्युदितो बालो दशाहं प्राग्द्नित्रयम्‌ । ud awy gay were पथिभे खितः + तधा | उपरागनिहत्तौ तु यावत्‌ स्याहिनसपतकम्‌ | रवोन्दोट्टिपाते च क्रुर प्रहुते च म। भस्याधानं विवाहादि, महृलं न समाचरेत्‌ | तथोदयास ape दिनानां नववं त्यजत्‌ | Wyre गरहदिने aut yaar दिनम्‌ । इति । नारदः | कन्धकावरयोः सब्ब ग्रहाः शोभनतां गताः | यदि ata कतव्य विवाहः भमिता ॥ गगः | स्रोणां गुरुवलं AE पुरुषाणां WaT । ' ह योखन्द्रवलं श्र्ठसभिति गगेण निशितम्‌ । इति। हहस्मतिखु । ` | dat भातुलखिषष्टाये शनिभोमौ च ग्ोभनो । अन्यत्र ान्तिभेतेषां WaT कम समाचरत्‌ । पथं ठसु पूर्वश any पिमेन तु । MUTT दानु yaa च feng ॥ sia Magra पाठः | ढतोयः स्तवकः | ७४३ विवाहे बलमावश्वं दम्पत्योर्गरसूणयोः |. न चेत्पूजां प्रकुर्वीत दुष्फलप्रदयोस्तयोः | इति | qatfeamrant सवकारण एव SH | Waal दुषटग्रहाशाञ नवप्रहमखोह्णप्रकारेण शान्तिः Aral ca अथ WIT कूटा TA | aa awata: |: विवाहसमये काले सुखासोनं शचि हिजम्‌ | eas भक्षितो गला संपूज्यादौ यथाबलम्‌ | ठनो नामनो चोक्ञा संपष्छस्सल्लदव तम्‌ ।॥ [दनं TUG Me Mea योनिरव च। राधिराश्धिपौ वश्यं waaay 4 eT I पनथ qafag च atfamagareaar | योगिन्यासौ च sag gacer विशेषतः | पुनबण्वणकूटश्च alway ततः परम्‌ । गगः | माहेन्द्रं गणक्रूट चर fenqzy योनिजम्‌।, wield रण्णकूटश्च वश्यं वर्णाख्यकूटकम्‌ | रा्थिराश्यधिपाद्ये च Fut नाद्याख्यकूटकम्‌ |, भूतलिक्राख्यकूटञ्च aura परिकूटकम्‌ | योगिनोगोवकूट्च कूटान्य्टादशेव तु । एतेषां प्रयेकं लरवानि व्योतिःयान्नतोऽवगन्तव्यानि यन्यगौरव- भयान लिख्यन्ते | , ९४४ विधानपारिजातै अथ एकरािनक्षतैनिणयः। तत्र गगः | । एकराशौ fe न्रे पौरषो प्रथमा waz | भतोव शोभना परोक्षा Water चेहिनश्यति ॥ भवनय युक्ते पूवं dai एभावहम्‌ | पशाह्ागगतं स्नोणामन्यथा Berra ॥ तथा । मशव्रमेकं यदि भिन्नराधि- स्तदा दिवा च तयोविनाश्ः#* | पंमामपूव्वं एभदं विवाह पुच्चादिषम्पर्तिविहहिकारि। Wa aaah aut एकरायो ferns छत्तिका यस्व ATTAT | धनिष्ठा शततारा ख पुष्याक्चेषश्च वजयेत्‌। एकनस् वयोग WT: | रोदि श्ाद्रौमषैन्द्राम्नोतिचग्रवणपोष्णभम्‌ | SUING HUMANS शोभनाः | WUq | wanutfnargfeta- प्रभक्नाक्धाकंमुजङ्गमानि | HATTA नुनं waria afer । » Waa त्र सुखं लमितानिति aifacey पाठः ward: Bae: | ७४६ एवश्च सति भरथो रोषो भादर पषा ‘weal मधा शस्तः स्थातो विशाखा परतुराधा wae धनिहा पूव्बभादरपदा eure. भाद्रपदा र्वतो देति TESTA शोपंगचचक्येऽपि शुभमिति भावः | | अत्रापि विशेष om: षडहे । दम्प त्ोरेकनलमे भिब्रपादे एभावदम्‌ | दम्मत्योरेकपादे तु वषानते मरणं धुवम्‌ ॥ इति । भूवावनन्दहस्ताश रलदिम्बड्िभेललाः | वेदा वसुशिवादित्था घातचन्द्रो यथाक्रमम्‌ ॥ यात्रायां ywnray wires विवव्येत्‌ | fang amate es चौलादौ व्रतबन्धने | घातशन्द्रो मेव चिन इति पाराथरोऽत्रवोत्‌ ॥ एवं न्योतिःपाण्ोह्षप्रलारेष मष्टादशक्टान्‌ Wal भराभ्वन्तर शलणाघं wha पश्येत्‌ । AUIS SHR | मनोऽनृकूति waa प्रिद ` Mal तु पषादय सम्पद ततो निभि शकुनादिनिशयं ufaay Taree रटहताम्‌ । इति | तच्ाटाभ्यन्तरलखणन्रानाषं निमिं पकषत | ACHAT TTT | eda. aweradt fre बला ऋतमनन प्रधमं ५४ 9४६ विधाकातारिकानि ऋते सव्यम्मतिषठितम्‌। यदियं कुमायभिलानाति तदियमिह प्रतिपद्यताम्‌। aad तहश्यताभिति पिष्डानभिमन्रा कुमारो yaaa हारति | सेजाशचेदुभयतःशस्यादङ्ञोयादब्रवत्यस्याः प्रजा भविथ- तोति विद्यात्‌। गोष्टाव्पश्मतो षैदिषएुरोषाद्रद्मवश्चखिनो भविदासिनो इदासव्बसम्पन्ना टैवनाक्ितवी चतुष्पथा- दिप्रव्राजिनो रिणादध्वन्धा सशानात्यति्नोति। उभयतःगस्यादिति। afaqy सेते प्रतिवस्सरं हिवारं (णस्य) धान्यमुत्पद्यते तदुभयतःशस्यं तस्मादित्यधः। भरविदासिनः TANI | afer ay तहेवनं aed तस्मात्‌ । चतुणां पथां समाहारथतुष्यथं तस्मात्‌ । शरिणमूषगप्रदेशस्तस्मात्‌। manta प्रसिहम्‌ | एतभ्य: खानभ्यो सदः एृधगुपादाय पथक्‌ wa पिण्डान्‌ क्त्वा नामभिरडइयिला grave fafa गन्ध. quay यदियमित्यनेन मन्तेणाभिमन््रावरोवाः तदोयोवा खाभोष्टदेवतां war एषामेवं खहाधेति कुमारौ ब्रुयात्‌ | यदि सा Quared fam प्रतिष्टद्गोयात्‌ तदाऽख्ा; प्रजा सनब्रवतो भविश्वतोति विद्यात्‌ । एवं गोष्ठा दिपिण्डादौ tax | तथाच wag चतु पिष्ेषु एभफलम्‌। way चतुर्ष पणएभमिति। पुराणेषु aga ser at पाकिग्रहः कायं इति। aura प्रयोगपारिजाते शिवराघवषंवादे | MUA उवाच | wate’ ere: fT oye धरणं ster विधिना यत्फलं सभि ae: | किंकिं पुरां atet areata तथेव किम्‌ । प्रणस्तः atten: wat WATAT RET । Mlety च aay ater: पूजकम्तथा । पूजा च कोयो ae काया निण्यदर्भने | दति रामय वचनं जला प्राह सदाशिवः ॥ पराणपूजनाहंसु खधाखाष्ययने रतः | मो्मांसात्वविन्नानः haat वैदपारगः ॥ शतरुद्िद्रो)यजापो च साग्निचिन्तितषाचकः। यजुव्वदो विषेण पूजयेत्पम्तकं qt: ॥ खोतानपत्रलिखितं देवलिप्यज्ितं शभम्‌ । वदाप्रप्रतिपञ्चन्द्रयुगपक्रणवाकलरम्‌ । प्रागूहरेखयोम्तस्य श्खयोरग्रपूजिता# | रेखका तु भवेदेव मकारस्तस्य पातः ।॥ शिरोभागसुपक्रम्य सकोणाधःप्रलम्विनो | सकारः a fe faye: पट्टिका eater । वामे षडवक्रविन्दू हाविकार इति alfa: | ae वाम्रशिरोमागशस्विन्धा ई carga: ॥* सन्न चरे शिरोरेष्ठा warmer प्रणवं fant | एवमन्यानि वानि weer fs & विदुः ॥ लिष्यानयेव लिखितं पुराणन्तु awe | + प्रागृहं रय; प्राने प्रशवखाग्रयोज्जिक्षा इति प्रपुशने पाठ; 1 AE OO aE ey GR ee oye विधानपारिजाते arere दै ष्थर्वसेव आादित्वं नारं तथा tt TATA कोको बामनभेव च | गारुडं (लि)लेङ्गमाख्यानं(तं) तथा भागवतं खृतम्‌ ॥ वाराद AWAIT शकुनेषु प्रशस्यते | विरु gaa cat पोठे (पटे) निचिप्य संखकते ॥ भौतवसरधदः जाला FITS दिनोत्तमः# | भादावामानमभ्यथ्यं लत्वा सह्यमेव च ॥ सदुशख्चाशसूभश्च पाशं पुस्तकभेव च । धारयन्तीं सितां ध्वायेखसन्राखां सरखतोम्‌ | गाकलोरसषहटशा कारं fate ठषवाडइनम्‌ | प्रसब्रवदनं शान्तं शक्ाग्बरधरं इदम्‌ ॥ हरिश्च देवदेबेथं सतृयमानं पुराणकः। ध्यातेवं पूजकः सम्यगादौ Yat षमारमेत्‌ | सापोवा इति wae कलशख्ाभिमन्वशम्‌ | AMA होत्या FATA ANAT ॥ AMKU मन्दे TTA SM) प्रवेन तु I सामानं सव्पाव्राखि तत भावाद्येदिति ॥ यहागिति दचेनेव भारतौषोड़शाशंनम्‌ । GUN वा इयात्‌ पुस्तके Mena ॥ # शएविरक्नोवगो ऽतर; इति quae पाठः | † Maan बा सनश्वदिति प्चपुराश az: | तोयः wae: | AACTMTSUTT पशवर्षादधः एभाम्‌५ ५ अनृकां बादृतुमतौं wat Tae पूजयेत्‌ | मग्ध एष्याचतेधूपदोपताम्बुलभूषकेः ॥ पाठयेदव बे मन्तं पूजकः कन्धकामिमाम्‌। सत्यं afe प्रियं ब्रू भगवति सरखति | नमस्ते नमस्त इति गायता च कुमायया। गायव्रानुक्रमार्वीसु FAT कामयेत्‌ | afendy पुस्तकस्वा(थ)धः सख परमे,मि)त्यवा | द्ग्बीयुम्म बयं दद्या सस्या Tet freee; | सा निपेत्पुस्तके सन्धो शलाकाच्रयमव तु | दिश्न्यतां ततो catrequrafanafen: ॥ पादाय पुस्करं नला Sat ष्वायेष्छमाहितः। विदड्धिः Ree gargs नम इत्यव ॥ चच्रयौमध्वमः स्लोकः कार्गयसंसिदिचवकः | gaa’ समातिः ख्याच्छोकख्य यदि राघव । पतरान्तरे पटेष्छोकं विषिश्याधमुदोरयेत्‌। शनेः शने; USAW व्याख्याय धने; शनेः । matey तु म weer इथ्तिलवरयाच मोः +. नित्य पाठं wre निचित्वावेच मानवे | यथाभेव awe विचिग्' रहुनन्दन ॥ eae इ ए श । , 0.) 0.8. ए तए 7. हि 1 म ए 1 ee ® पनादक्मराूहं दधवर्वादधः एभानिति पश्पुराह पाठः । ˆ † प्रतौषं तंत्र awe विविन्य इति gages पाठः | 9४३ विधानपारिजातै यदि qaage वा श्लोकमन्धं पठेदस | पम्तकखश्च हित्वेव पूजकः स हिजोत्तमः ॥ awa हि fasta विसंवादो न शस्यते । ` Zara fe a ait देवं हि बलवत्तरम्‌ | sugfay aes नापराधो frre q | विखयस्तव्र xian देवस्य कुटिला शतिः ॥ पत्रदयविपयथासे पत्रं वोश्षरचारिणि#। ; तमादेशं तिरस्छत्य हितोयन्तु adem | ततस्तृतोयपाठः स्यात्ततः काय्यं विवेचनम्‌ ॥ अविसखगा न्तपूर्बास्तवर्गेतरपच्चमः | लुति(जिडवल्नितः)लिङ्गिजितः ata: शकुनेषु प्रशस्यते ॥ भध्यायानां wating sar पत्र aur fafa: | उज्ञानुकेयनञ्चेव Bread (पसुतं) तथेव च । दग्धपतरं (न लिखितं) नषटलिपिः सन्दिाक्तरमेव च | एतानि waa नियं वल्लनोयानि पण्डितैः ॥ प्रश्नो fe fefadt Sat दोप्थान्तिप्रकार(्रमेद)तः। aid fe fefad श्रेयं feafafafaataat: । mat fe fefad जञेयं (Mare) safafafaafer: | तश्र शान्तं प्रयस्तं खचितं yale: ॥ avin याशं योग्यं विचायं तादशं बुधैः । सुति(शुति)वैराग्बपरयोः काथनाधः प्रकौर्तितः ॥ 9 यत्तत्पदषिपव।से पञ चोत्पत्रवारिकि एति ange पाठः| ठतोयः स्वकः | ७४१ विसगान्ते तु पूव्वाहं व्ययायासौ भविष्यतः | सह्ल्यितफलाभावो Wass समापन | HBTS समाप्तौ तु ATMA ATTA | पुराणस्यसमाप्तौतु aene fara: | सुतं पुम्तकपातं वा TWA मस्तकादिके॥ वक्रावमाननं याति ततः अकुननागनम्‌ | पूर्वस्य दिवसस्याथ way पूजां विधाय च, प्रातःकाल परेदयुख शकुने रघुनन्दन ॥ Waa eas काय्यं सद्य.कालमधापि वा। सर्व्वपुतु पुरागषु स्कान्दमत प्रशस्यत ॥ वैष्णवं कचिदिच्छन्ति रामायणमधापरे। सतुत्या(सत्या)दिसन्बदोषाणां वैष्णवे नैव टोषता | स्कान्दे रामायणे चैव दोषलमपि aaa: | किन्तु qatar शकं वेष्ण॒वं सम्बदेव तत्‌ ॥ षदाचारविष्ोनन पूजितं यदि तत्‌(फलं) भवेत्‌ | तदा ayuararfa शकुनेनेव एष्यति ॥ afer । दिष्णादिपुराणं पूर्व्वोकह्णविधिना संपूज्य गकुनमवकोकय रेव मनः सन्तोषं नयेसदेवं कन्धां निचिनुयात्‌ । दूति गरोविधानपारिजाते पुराशशकुनविधानं समाप्तम्‌ । oe qafactwefain cages पाठः| t नेव afer एति च-प पाठः| { wun मेव सिध्यति एति प्रपुराश as: | ९४२ विधानपारिजातै भथ विवाइकालविधानम्‌ | ततव भाण्णलायनगश्नस्‌वम्‌। उदगयने भापूमाणपते AMVs THT चोलकर्मोप- नयनमोदानविवाहडाः। साब्कालिकमैक्षे विवाह. fafa | काल्यायनद्द्ममपि। विवाह उदगयने प्रापूथमाषपतते gare इमाथाः पाणिं awtarfay चिषृत्तरादिषु खातो उगभिरसि रोषिष्यां वेति | ओ्रोधरोयेऽपि । भवे वकटकन्धकाघटधनुर्यजञे wT afer स्पोतज्योतिषि भोतरोदिषि नलोद्रका(रवरिङ्गे faut | रोहि श्यसररेवतोपिटठमरज्िषरन्दुहस्ताश्रे" ल्याराककिंजवासरादिरहितैषुहाहकन्मा रमेत्‌ ॥ © were ज्य तिःशालाविरोधौति ofa | १ गोति्िबसेऽपि- | साब्धकालिकमिष्नि विदाहं शौ गकादयः। एतश्च सान्धकालिकलमामुराद्यधम्बवि वाइविषयमिति कचित्‌। अआसब्रतैकालक्षन्ाविषव- fae)’ t रउत्तरफत्णानौडलचिषा एति शौक, ovonerrmenfae इति Wife, enc पदारेवत्यनिन्व एति च alfa sit efter: | | तोयः सवक, | ७४ नारदस्तु | माघफालानवे शाखव्येहठमासाः YUTTTT: | मध्यमौ कार्तिको मार्गभोषंको निन्दिता; ate i न कदाचिष्शर्तेषु भागोराद्राप्रषेशनात्‌ | विवाहो देवतानाख् प्रतिष्ठा दोपनायमम्‌ । VAAN WATT यावससावनब्र सङ्गलम्‌। उत्वे वासुदेवस्य दिवसे नान्यमङ्गलम्‌ ॥ arama व्यष्ठमासो निषि इति योपतिराह | जन्मास नतु HUT AUT मेव wafers च कारयेत्‌ | भादयगभदुहितुः सुतस्य वा व्येष्ठमासि न तु जातु ANAT | दत्रकोगेऽपि। aa wafes® sat शुभं ART | च्धेढमास्याद्यग्स्य एमं ser सिया भ्रपि। विवाहे चोपनयने जम्नममासं विवक्ंयेत्‌.। विपषाजन्रपचन्तु afaerd रदाद्तम्‌ । ATS | TAMAS WHE न wafers a च। अआद्यमभसुतखाथ efeqal करग्रहः । ee 1 ए om | 9 कात्तिक) मगध सभ्यमावितर;धमाः, एति भन्काररवमाणायां ot | 95 one fawraarftar’ तधा। maak suze fer ar wauifeary न च जग्ममावै। SST व्येष्ठसुताङ्गमानां मिथो विशेषा तु शक्रमासे ॥ CMAs ena: uae दविष गमात्‌ uf श्रुतैः । श्ये शक्र द्त्यमरोक्ेच। तधा । बन्द्रतारावलर्यक्गे काले पाणिग्रहो यदि। quay quae तदा हदं विनिरिभेत्‌ | THI चब्रप्राधाग्धमाह ओ्रोपतिः। Wa Ta शोतरभ्मि्वलोया- ब प्राधाश्ं तारकायाशं Aa | शतधा ye विमाने(ऽपि) हि पल्यौ म खातन्त् योषितः aria ट्टम्‌ + MAT ATA घ TATy | न खलु ayers शोतरस्िप्रभावः कथितमिति fe तारावोयमव प्रधानम्‌ | पतिविकल्रोरे प्रेयसि प्रोषितैषा भवति हि खलु भर्तुः सव्वका्येषु योषा | इति । नारदः | पकालजा भवेयुखेदिदजोहारहष्टयः | वतीषः सवलः | OUR memufeadareraramrat af +. दोषाय AWS मूनमदोषाय च कालजाः ॥ इति । तधा । | श पोषादि चतुरो मासान्‌ (wim) Hart हरिरकालला } waste । निघाते$ण्भूमि चलने प्रयु तमोध्यौ | अष्टमे पञदिवसमन्धव्रकदिनं (तथा) त्यजेत्‌ | qed ु्भिमित्तादौ न कदाचि्छभं भवेत्‌ । इति | AUT | भूकम्पादेनं दोषोऽस्ति हदिश्रारे ae सति | ततः पृर्वेश्चोह्नदोष दति श्योतिविदो विदुः # अश्धव्रापि। ATT; AT संक्नान्तौ TAAL परतस्तथा | विवाहादिषु कार्येषु are: षोडश षोडश । इति। विशुवतोरयनयो दिनत्रयं इरिपदेषु षड्गोतिनुखेषु + पूबतोऽपि परतोऽपि घंक्रमा- aifgare wy वाह़धेतिच। acme RANTS CHAT नादतो भदताडइतः | quay: ठनिर्षातो. जायति WEN: ॥ sented | ९५६ विधानपारिजाते fagaat तुलामैतौ “waa मकरककटौ हरिपदानि safe. afeangat: षषभोतिमुखाः मिधुनकन्धाधनुर्मीनाः। भनय- द्पयुक्ठं तिथिवारनक्षव्रयोगकरशलमादि श्योतिःथाखतोऽव- गन्तश्यम्‌ | दूति शोमदनन्तभहविरचिति विधानपारिजाते विवाषहकाशनिणयः | भथेदानीं लगनविचारानन्सरं कन्धादानख TIAA meat निषंयो fread । ततर नारदः, पिता दद्यात्‌ खयं कन्यां खाता वानुमते पितुः मातामहो मातुल SHA बान्धवस्था | माता लभावै सर्वेषां wart यदि wae । तस्यामग्रक्ञतिखायां कन्यां दद्युः SATA: | यदातु मेव कित्‌ स्यात्‌ कन्धा राजानम व्रञेत्‌ | परजञतिखतवं सन्बविगेषणम्‌ | पिता पितामहो खाता agen जननो तधा | HUTS: TAT UTM: परः परः । दति arecenite: | प्रह्नतिख ठउक्मादादिदोषरहित caw: | दातरि कश्वादानामावात्‌ कन्धादानायङ्तौ व्यात्रपादाषायं भाइ । दतोयः सवः । Tt RAG QTC परकायान्तु कन्यकाम्‌ । wae विधिना कन्धां cate षष्टे at | दिगुणं फलमाप्नोति कश्धादाने यदोरितम्‌ + इति । सटशवरलक्षणमाष नारदः | सवणंमगुरूपश्च कुलोलवल(वयः) श्रुतेः | away wart guigianeafa च ॥ सवं at MIATA भन्वेतव्यम्‌। एतश्च भसति whens दर्व्यम्‌ | | यतः कात्यायनिः। माता चैव पिता चैव samara तवेव च॒ | यस्तं नरकं arfer eet कन्यां रजखलाम्‌॥ aft मरोचिलु। यसां विवाष्येव्व्धा ब्राह्मणो मदमोहितः | ` प्मसक्षाष्यो ota: स विप्रो हषलोपतिः॥ हषलोपतिलक्षशसुहं हारोतेन | पिितुरगेहेतुया कन्धा रजः पश्यव्यसंस्लता# | साकन्धा हषलो ज्ञेया तत्पतिषहषलोप्रतिः | अश्र प्रायधित्तपूष्वंकं विवाहमाह aie) , कन्धाख्तुमतीं शां लला निक्कृतिमाक(वान्‌)नः। तया च कारयित्वा AAUP: ॥ "गिग भीषणी TEE ANT TTI —— $ qaqa sfaaifear | Oye विधागपारिजाते पिता ऋषूनतौतांश नखयेदादितः सुधीः । दानावधि खहे यातां Tea रजोषतोम्‌ ॥ दव्यात्हतुसंश्या गाः शक्षः कन्धापिता यदि) दातब्येकापि निःखेन दाने तखा यथाविधि ॥ दद्याहा ब्राह्मदेष्वज्रमतिनिखः सदजिषम्‌ | AAMT AMY वराय प्रतिपादय ॥ उपोष्धान्खदिनेनर कन्धा cat Tar गदां यः । अटष्टरजवे TAMA TATA | ATAU TMT Fars sryarela: a दति प्रोविधानधारिजाते कन्धादाढरजखलादाननिर्णयः । अथ विवाहमेदाः। तत्र मनुः | ATM दैवस्तयेवाषैः प्रालापल्यस्तथाभृरः | गान्धर्वो रा्चसखव पेशाचवाष्टमो मतः+ इति। एतेषां लश्णशमुल्लं याज्वख्क एन । wiant विषाड भाय दोयते शश्चलङ्कता | AM: एनात्ुभयतः पुरवामेकविं शतिम्‌ ॥ यज्रखश्धलिजे दैव भादावाषेसु मोषुगम्‌ | चतुरं प्रथमजः इनाल्यु्तरलद षट्‌ ॥ 9 अनददिने sare विहिनिनिति तेखाररबम।लायां पष्ठः | ana: BIT: | exe दक्षा चरतां wel aw या दोयतेऽधिने,। स कायः पावये्तस्लः CHAT सममासना | चासुरो gfawrerarerare: खमयामिवः। रासो गुहरशात्पे गावः कन्यकाच्छलात्‌ ॥ इति । पयं भावः- एतेष्यष्टसु विषारहषु भाणो हो ब्राहमशानाभेव तेषां Sad प्रति्रहालिश्यसंयोगात्‌। गान्धवेराच्चसो चल्ियाणामेष GUS तथादर्धनादृयुहसंयोगाश्च । age वेश्यानां तेषां (दव्य). दरविशसंयोगात्‌। Wa, व्रयोऽनियताः | तवर पेणासो निग्दितिः। aay away: | WA MWC: WAT MATT | afaaarga aad शुदे wig गदितः + इति | wargzaziut विवाहोऽपि कऋयक्रोतत्वाजिन्दा इतिचेत्‌ न। गोमिधनख्व शरकङूपत्वाभावात्‌ | VS नाम टदेधकालानुरोधेन कयामूल्यतथा परिकलितं द्रव्यम्‌ । न तख सन्दा इयसास्ि तस्य न्धुनाधिकभावदधनात्‌ । गोमिथुनन्तु सदा एकरूपमेव तोन विक्रयदोषोऽज्रेति भावः। | तथाच मनुः । wid गोमिषुनं शस्व केचिदा इमृषेव तत्‌ । , पश्यो दापि महाम्‌ वापि विक्रयद्ठाबदेवन ॥ गान्धरव्वादिविवारेु एमवेंवाहिको fafa: ) कर्तव्य विभिवङं; चमर्दनान्निखाचिखलः।॥ इति | .खमर्देन वेदथाल्नाभिन्रेन | wae तु WA न माजापरतिभाषः। ई 9 विधानपारिजातै vent वशिष्टवौधायेनाभ्याम्‌। वलादपद्ता कश्या यदि aaa सरता | ware विधिवदेया यथा कन्या तर्घवसा। इति | कते तु होमे प्रायचिक्तमाह विकाणमर्डनः | waaay विवाहेषु ताग्बुलमनु मोदनम्‌ | वाहनं dinars वल्लयेसम्बधा शिलः ॥ भासुरे तूपवासः सखादान्धवे च विरावकम्‌ | crea’ चैव Gat कां चान्द्रायणं तथा ॥ दति निन्यविवाषटषु वरस्य प्रायञ्ित्तमुतम्‌ | प्रथ स्तविवाहचतुषटयेऽपि तारवम्यमाड़ बौधायनः | विषां ware पूवं ब्राह्मणस्य tafe पूनः पूर्वः ्रेयान्‌ द्तरेषासुत्तरोत्तरः प्ापोयान्‌ इति । दति विघानपारिजाते विषाहमेदाः | अथेदानोसुक्तविवाहषु ब्राह्मविवाहाङ्कभूतं वाग्दानविधानं प्रस्लयते | तदुक्षमा्ललायमगद्मपरिशिष्टे। wat परिशेयमानो हौ चतुरोश्टौ वा बरपितुरापान्‌ ` प्र्सताक्षारक्थो SAT ऋजवः सन्तु प्या इति प्रहि- Wares च तावतोभिः grate: efear मङ्लगोत- qatat qugaqaa waned शमे पोटासनै Zale: QAM | | oat प्रा्ुखासोनाया wawfsraawniaran, RATA; पाणौ फलं (निधाय) प्रदाय (कन्धयावरणकाले) ware काले होरज्रासोनाः sage वथिषगोव्रोहवाय अमु प्रपोच्ताय पुष्य पौच्ाय wee gua अत- WAT वराय AMARA प्रपौत्चोममुष् पौच्तोममुष्र gat सुश्रोलानाोमिमां कन्यां भायो- त्वाय हषौमहे इति ब्रूयुः । भध दाता भायान्नाति- बसुसमेतो यथोक्षमनुद्य हषो्वमिति ब्रूयात्‌ । एवं fa: प्रगुण्य दाता प्रदाखामोति चोशचेखिब्रुयात्‌। we ब्राह्मणा उक्षखस्ययनाः शिवा wo: सन्तु सौमनख्- ay ware वातु दोघमायुः चेय; शान्तिः ufeqfearg vam वदः सत्यमस्ति तिरनथ(दय) समानोव भाकूतिः wean धियसानस्य सक्षणीलयेता-# पठेवुः। QUANT: कन्धाये कल्वाणान्‌ HATA ATT gal ¦ 1 अत्र तिथ्यादिकमाह zeae नारदः+ पञ्चाहृशहदिवसे चन्धताराबलाग्विते, विवाहभस्योदये वा कन्धावरणमाचरेत्‌ ॥ are: फलताम्बूलेगन्धपुष्याचतादिभिः | शक्ताम्बर्गीतवाद्ेविप्रा्ोववमेः ay | nara fare aie वर्मिवेरापं प्रभिषु प्रमौदतः | शरक्ाक्निदध sas Paley यत्‌ मीग्यग्याथमो qetala y (yew. १०१ ! सक) 96 OER विधानपारिजातै गच्छेच RATT वरः प्रणयपूव्वकम्‌ | तदा कुयाल्पिता तसाः प्रदानं प्रोतिपू्ंकम्‌ ॥ कशगोल्तवयोरूप-ठत्तविद्यायुताय च | वराय रुपसंगुक्षां कन्यां दययाद्यवोयसोम्‌ ॥ संपूज्य प्राथेयिल्ला च शचीं देवीं गुणा शयाम्‌ | भेलोक्धयवक्तभां दिव्यां गन्धमास्थाम्बराचिताम्‌ ॥ विलासिनोषदसरौषेः सेव्यमानामहनिंशम्‌ | एवंविधां कुमारो सा पूजान्ते प्राथयेदि(ति)दम्‌ ॥ देबेन्द्रारि nage देवेन््रप्रियभामिनि। विवाहं भाग्वमारोग्यं पुच्चलाभश्च efe 2 1 दूति विधानपारिजाते वाग्दानविधानम्‌ अ्येतदुपयुक्नमुश्यते | | वाम्दाने जाते क्यो यदि देशान्तरं गच्छन्तष्टाह नारदः | प्रतिष्ह्मतु यः कन्यां वरो देशान्तरं व्रजत्‌ | भोठृतूम्‌ समतिक्रम्य कन्धान्धं वरयेहरम्‌ ॥ इति। प्रतिद्धह् वाचा aaa: | ayy षस्मासान्‌ | पाषविवाहे तु विेषमाह स 72 | प्रदाय शशं गच्छेद्यः AIA: स्नोधनं यतः | धाया सा waaay देयान्यखम(विधानतः) ततः परम्‌ ॥ कात्यायनोऽपि । सनेकेभ्योऽपि दत्तायामनुढ़ायान्तु तश्र वे । परागत सेषं लभते यदिमां gary वतीयः सकः | ५६३ श्भ्यागच्छेत्तयोढ़ायां दशं पूव्ववरो इरेत्‌ + इति । अयं भावः| कन्धा पूवे यसो प्रतिश्रुता तखामश्येनानृढायां एव तां ata भन्धेनोद़ायान्तु पृष्वदत्तं ead ets कन्धामिति। afusy | ufea वाचा eutat जियेतादो वरो afe| नचतौ Sera ख्यातां कुमारो faqie-sy. इति | यन्तु पराशरः। । ae प्रतरजिते ala कते च पतिते cat | पश्चखापस्मु नारोणां पतिरन्यो विषये ॥ इदि । तदहाग्दत्ता विषयम्‌ | यमोऽपि। वरयिलातु यः कञचिग्मणष्येत्ुरषो यदा, ऋत्वगमांस्रोनतोत्य. sara वरयेदरम्‌ ॥ दति । यत्त TWIT | षक्ग्रदोयते कन्या हरंस्तां चौरदणठभाक्‌। इति | नदट्ष्टवराभिप्रायम्‌ । | | Seal HATA a; कन्धां रायन ददाति तुान्‌। अदुटषेहरो रान्ना स दण्डय्ोरदण्डवत्‌ | दूति नारदोक्ैः | भवयङ्गऽपति्रोबे दष्दोषविवल्ितै। मां wai प्रदाख्यानि देवाम्निदिजसत्रिधो a ९६४ दिधानेपारिजातै दति errand तथेव प्रतिग्ुतला्च । ate eva तु । दत्तामपि इरेलन्धां Rae भाव्रभेत्‌ | द्रति यान्नवरयवचनम्‌। यख पूवव वाचा दत्ता ततोऽन्ये sateen: प्रशस्ततरो वरो ada तदा aw देवार पूवस द्तेतत्परम्‌ | दति वार्दागोपयुक्षविधानम्‌ | अध प्रतिकूलविधानम्‌ । विधानमालायाम्‌ । छते feed पथाश्भद्यम्यंख कस्यचित्‌ । तदा न मङ्गलं कुर्यात्रारोवेधव्यभीतितः । भेधातिथिनिबनम्पे | aurea घटिते yfrad Ata गेहे लध कन्यकायाः | खल्युयदि wraqae wate. तदा न काथं खलु जातु महलम्‌। Tt मङ्गल शब्देन विवाहइेश्यते qu: | खुतिचद्धिकायाम्‌ | छते वाङ्‌निशये varqaawe atfay: तदा न मङ्गलं ATA Aaya ध्रवम्‌ | यगुसंहितायाम्‌ | तोयः VAM: | ७८४ बाग्दानानन्तरं यस्य कुलयोः कस्यचिन्न तिः | ARG नेव काथः खपश्ष्तयदो aa: | SUNT: | बरबध्वोः पिता माता fares सष्ोदरः# t एतेषां प्रतिकूल महाविन्नकरं प्रदं) भवेत्‌ 1 पिता म्परतामेव waa प्रपितामहः | पितामषस्य वे खाता तस्पृतो वा तथा सिय, ॥ एभिरेव विपत्र प्रतिङरलं qa: "खातम्‌ । wate fauty कैचिदूचुनं तदधवैत्‌ | AIBA: | बान्दानामन्तरं माता पिता शाता विषद्यतै। विवाष्ो नेव कर्तव्यः खवंपखितिमिष्छता | सहटादौ तु मेधातिथिः । वण्दानानन्तरं यस्य कुलयोः Tale fa: | तदा संवक्षरादृहं पिवाहः एभदो भवेत्‌ ॥ समतिरब्रावस्याम्‌ | जनदिवा पिके प्रेते न तख प्रतिकूलता शान्तिः ATA नृणां कुभाखगगहोमत्‌; | पितुरब्दमशोचं स्यात्‌ षरमासान्‌ मातुरेव च | तदै ्रातुरेव स्याद ्राढपुच्रयोः ¢ भन्ेषान सपिष्ानामाभौवं मासरन्ितम्‌ | eee षी पिढण्यलष्य दर इति क्ष पुश पाठः| Oke विध॑नधारिजातें तदन्ते शान्तिकं कतरा ततो शमनं विधोयते ॥ wal fa: ATT I oufagasfa avant विवाहो माषम॑न्तरा । शान्तिं विधाय गां cat वाम्दानादि चरेत्‌ पुनः ॥ UAE | प्रतिकूकेऽपि waat लग्नं यावहतुतरयम्‌ | प्रतिकूलेऽपि केऽप्याहः कल्तव्यं बडविड्षे | प्रतिकूले सपि्डस्य मासमेकं विवन्नयेव्‌ | faarey ततः पशात्तयोरेव विधोयके ॥ व्योतिःसागरे | | दुभिके cgay च पिश्रोवां प्राणसंशये । Mamata कन्यायां नातिङ्रलं प्रतोयते | मेधातिधिनिबमे तु। पुरुषग्रयपग्यन्तं प्रातिकूल्यं खगोतरिणाम्‌ । प्रवै्ात्रिगंमो वदत्तथा मणड़नमुण्डने ॥ प्रतकर्ाखनिवेश्य चरेव्राभ्युदयक्रियाम्‌ | भाचतुधं ततः पंसि पञ्चमे तु इभं मेत्‌ ॥ सृत्यन्तरे तु | दोघरोगाभिभूतख्य दूरदेशितखय च | दु्दानवत्तिनसैव प्रातिकूल्यं न विद्यते | GES समरुप्ाते याच्नवस्क्येन योगिना | शाति ज्ञता TITS पूजनं एभदं AAT ॥ SMA: सवकः | 04 WHat शान्तिकं यसु निषेषे afa ered | यः करोति wi gaifenere पटे पटे । दम्पत्योः पितरो राता सोपनोतः सहोदरः | faaamenaa पितामदपितामशो | fast सुतो श्राताभगिनो वा विवाहिता छते वाङ्तिये पषादेषां मध्ये तु मानवः। मृतो भवति यः afanfage तदुच्यते ॥ प्रतिकूले तु संजाते विवाहं नैव कारयेत्‌ | नारो वेधव्यमाप्रोति wart कारयेद्थदि | भरतो दोषविनाशाय शान्तिं कुय्यादिचक्तणः | yusfs विप्रकथिते war पुण्याहवाचनम्‌ | qaamaar देवान्‌ यथाशक्ति हिरण्मयान्‌ | wait eft frat श्रं मत्युेव विशेषतः ॥ " शोके न fad विष्णुमिदं fayfcfay war | मौ सेर्मिमायेतिूः शिवां व्रयम्बङन{ महेष्रम्‌। = भ क्क नि की ए कि (| 7 षि ह । | हिरग्यव हरिर मुवनंरज्नतसन्नाम्‌। ` चन्द्रं ferent ल जातवदो म भवह ॥ दिङ्गेन १८५४।१९५ पषटयीरक्रन | | † षदं fagframa जधा निदं पदम्‌ । ममृदटमस्य Gin ॥ इए्यादिक्षन wate | , नौरौर्सिमाय मलिलानि wrong feaat मा चतुष्पदी | अष्टापदौ Wags बभूवुपौ SRR पदम्‌ व्यमन्‌॥ (एम. (RBA. ४१कब्‌ |) ! aye UNAS Gaia पृटिवहनम्‌। जर्वाहिक मिव बन्धनात्‌ मृ्यामु चौय मामृतात्‌ ॥ (शब. Com. यजुः) छद विधानपारिजञातै परं खत्योऽलु मन्त व+ बलवं Uae: | वासश्च गन्धपुष्याथ्यानुपशारान्‌ MA ॥ अधाण्यभागप्थंन्तमुपरेपादिपूषंकम्‌ | द्वातिलाण्यचरणा इतेदष्टोत्तरं शतम्‌ । aang सौख्ायुदंम्मल्योवैतामिति ॥ ततो व्याद्ृतिभिर्ला एतेन च विच्च | च्िषटक्लधापि होतव्या प्रायबित्ताइतिस्तथा | एवं sara Vay दथादिप्राय दिशाम्‌ | गां हिर्यश्च aretfa cer दोषारपरमु्यते ॥ एिथकौलतिंजननं पुच्चपौचविवरनम्‌ | ` सव्ैमृत्यमतिक्गम्य परमायुरवाष्ुयात्‌ ॥ इति गर्गोक्िप्रतिकृशान्तिविधानम्‌ | अश्यन्रापि। franraferat भादढपुच्ताणामन्ततः क्रमात्‌ । auinteicaeaen विवाहादि विधौयते । प्रतिक्शक्रियायाचच वर्षेऽन्धस्िन्‌ करग्रहः | निमित्त शकुनैः प्रयः कतव्य इति केचन ॥ प्रतिङ्गलं न कर्तव्यं निषेधः प्रतिकूलतः | MATT प्रदातव्या पारा्रवथो यथा ॥ ७ परं Ral अगुपरेरिं cat यसे चन्र इतरी Sear | शद्रे धुते ते तरवौमि मा मः wet रीरिषो नोत बौरान ॥ (uy. भ्म. या Sata: War are fred wa carferact तयोस्तगतिङ्गलं साब्रानधेषां we वाङ्मिशये वध्वा वरस्य fi अमङ््यं म सेव्यं ATMA: दम्पत्यो; पितरौ जाता श्ुपनोतः › पिढव्यस्तत्सृत्व पितामह तदु एतषां यदि चेकशिश्मतो भवति मान. न तदा मङलं कायं नारोवेधब्यश्ह्या | - wa veined cat मरणं यस्य कशचित्‌ a वंशं वरैमानरेदिवाष्हः शोनकोनतु। aaah wae भवेत्तदा | पश्चमे तु भवेत्यंसि ततः एभतरं भवेत्‌ । तञ्िन्‌ वरे न दातव्या वख प्राङ्निश्चयो भवेत्‌ । प्रतिकूलं न कतव्य माद पेद तथां । pe निशये वाम्दानमङ्गतेऽपि यदि चयो दिवयभौमान्तरिलो- । हकापाताच् तदा शान्तिकं WGI Hal यमं पूजये. Re चाजिराह। वाङ्निखये छते रमर तु aia | afgatar च दत्ताया न्ियेतादा वरां ate | न च मन्लोपनोता घा कुमारो पितुरेव ख ॥ im मन्लोपनोतप्र मन्नं विवाहिता । ९६द et oe a RRA Woadswat aT ॥ रन करोति महृशम्‌ (Taam) TT (च्यः प्रकरोति समनं ति॥ गगाहिरकश्पाथ्याः॥ ini मालायां प्रतिकरशबिधानम्‌। 7 | aqua ॥ छा [| {A खमाप्तोऽयं प्रथमः SY: | वानम्‌ । __ MATE | धरते I [दः । me " । TT A