BIBLIOTHECA INDICA A COLLECTION OF ORIENTAL WORKS विधान-पारिजातः THE ‘VIDHANA-PARIJATA ) VOL. IV. ( पञ्चमस्तवक ) EDITED BY poe (ISWAR CHANDRA SASTRI ¢ Paicatirtha, Vidyavaridhi, Formerly Professor, Sanskrit College, Calcutta. Work Number Issue Number 156 1577 2 3 DEC 1998 THe ASIATIC SOCIETY Calcutta Published by the Asiatic Society Calcutta. ai 15“ 4 April 1958 Price Rs. 30/- Printed by Rabindra Nath Bhattacharja at the Metropolitan Printing & Publishing House Private Ltd Mi Surendra Nath Banerjee Road, Calcutta-13 5 विधान-पारिजाति प्राक्कथनप्‌ , न्ह means भवं पारिजातोमहानिबन्धो धर्म॑परिमरपरिपूणः, धम्मंसंहितानाम शते स्पृति-सारभूता (१) स्प्रतिस्तु श्रतितोजाता। सर्व॑स्य शाङ्जस्याकरभूता धुतिः। तथाहि श्युतिस्तु वेदः शरोक्तोवे धर्मशाखं at स्पतिः" (२) स्मृतिस्तु षिशेषतोहि प्रषृ्तिनित्रति-प्रवोधिका - तश्च वक्ति agit: ‘aafaat निश्रृतिर्षा नित्येन कृतके नवा" gf) तयोः प्रवृत्तिः धीमगवन्तं परमेश पुपासीत, fafa: न act पिवेत्‌ ति । शरुतिरषादीत्‌ धम्मलन्तणम्‌ , धम्मो विश्वस्य अगतः प्रतिष्ठा, कोके धर्मिष्ठं प्रज्ञा उपसपेन्ति, तस्माद्म्मं परमं aga’ (३) रम्भेण पापमपनुदति, इति। श्धर्म्मोरित्तति cia’, धम्म॑ञ्चर ae: aeathyarat मधुः इति च । aa विष्वस्य प्रतिष्ठा इयुक्तेः विष्वतरासिनां जनानां धरम्मोऽभ्युदयनिः- RATATAT TAT जगति | नि (१) शति aaa शासप्रश्रासादिनिगेता। "“निःग्रसित-मख्यवेदाः वौदितमेतख q- भूतानि इति areata fran: अव श्रुति; ‘sea च महतो wae निःगरसितें यदग्वं दः” इत्यादि । अपरा तिरपि भ कथिषद कतां च वेदशा चतुमेखः'। ब्रपौरपेयवादख्य ant नाहि, भन्यम्‌ मौमांस- दथने परश्वक्षमलि। भयते गुभरि्य परम्परया, भनादिकालत; पितापुव परम्बरया वा या सा Bla: | (९) “बति whefgn’ | शयते wheat यया arate: वेदाघ खरक पूरकं या Avie भम्वाड-बिरचिता स! खतिर्वा। ताश aaa: मचादि सं{हताष्याः। तथाहि "मनति fay waar: यान्न वश्कीकनाद्धिराः यमापलष्व समवतता; काल्यायनो इडस्यतिः। TINT व्याम गह fafant दच गोतमौ | शातातपो दचिहस wee प्रयोजकाः $ति। Stig खतिषु मनोरेव ela, यद्यपि भगु Meier GWU प्रोक्ता, तथापि च तव मनोः प्राधान्ये शुतिरवाहौत्‌~- ‘age aq किखावदततकगेषतं ema’ १्ति। अतिङ यथा,-यः कित्‌ कल चिदर्छोमनुना परिक्रोतितः। स सर्दऽभिडितोददे aire भवीहि शः" एति । wry धेदार्योपनिषम्भवात्‌ प्राधान्यं हि मनो; दतम्‌ । aad विपरीताया शा षतिने ARUN? मनवोऽरादश dear: । तैषां इर मन्वादिभईन काले भिद्रलम्‌ | (1) बवीष्कन्धा यज्ञोऽध्ययनं दानति, हान्दोग्य | विधान-पारिजाते प्राककथनम्‌ | वेदः सृतिः rarer: सवस्य च परिमात्मणः (१), एतशचतुरषिधं पाहुः AATEC छत्तणप्‌' इति ॥ परतान्तरेच “TSAR: सेवितव्यः प्रयतः | तमाह महि मलः- धतिः न्तमा वमोऽस्तेय शोचमिद्धियनिमरहः | धौर्धियास्व्यम कोधोवशक TATA Il अत्राषरश्च-- वेदोऽखिलो धम्मेमूलं, 'धम्भभूलमिदं Saat | दरोनशाक्षेऽपि,- अधातोधम्म॑निक्षासाः। "चोदनालक्षणो ऽथोधम्मेः | ‘cana ब्रह्मजिक्षासा। 'यतोऽभ्युवयनिः धेयससिद्धिः स aa | श्वरम्बेण गमनमू शमन धस्तादधर्म्मेण'। भत्रापरं Aa कुकर । (अथातोधम्म व्याख्यास्यामः | प्रेयान्‌ स्वधम्मोविुणः। “ae: परोज्ञिभात केतवः । ‘qt: स्वनुष्ठितः Gara’ | धममस्य maqier | ‘aay धर्मकफलम्‌ | णाक व 1 1 पिं OREN AD (१) सुति saat गुह RAT पितापुव्र परम्परया वेति श्रुतिः, यूयत एव न केनापि क्रियते, तत्‌ BUTT । ग यबे, ततः सूयि तिन्‌। aa धर्मौ; नया वैति ‘gaat fag: इति वार्तिकात्‌ कर at faq वैदः--विद we, विदन्य an परमेग-धमादिकम्‌ , ततः fae: "इलयति, चला faq: | आवायः द्वा Wala, Wass ष्यते गरतः, इति करमणि चञ्‌। यहा WANT दिशति da’ धर. wutafa "घ्रा दव्यधा' इत्यादिना णः खादिति । सूक्तम्‌-सु-सम्यगेव SH TARA न तु कतम्‌ चट! दिवत्‌ | मलः--मन्नाति aaa धेन । मतिगुपत भाषे, ततो घला बिद्धः | "मन्तो वैदविशेषयाद्‌ Zaretare gma’: “न afar पेद ants Azan aqua,’ इति waa | warifeadt वेदाः, SERA WIA IT परतेशदयोदेवा वया ST BA! साम,--'सीऽन- wena?) स्यति पापम्‌ यैन तत्‌। अौणादिकागानिन्‌। साम क्तव सुपायद्य भेदवैदान्सरेऽपिचः । यज दैवपूजासङ्रत करण्णदिषु। masa । ‘afd cafe’ बू्याद्यीयादिकादु स। यजुरिति एषा सगादीनां चद कापा नि gare यचा, ्यवाचवशेन पाद AAT सा aa’ it) “गतिषु सानाद्या' (र) "शिषे यजुः (१) इति। अवयवेन सड वेदाखलारः | मडश्रारतछ gansta मौपचारिकं चन सौढुन्यनति, तथाच "वैदा- MAAS मड। भारत पञ्चम।न्‌' इति! अपर "तुभ्य; स Wwe ैदम्योऽपिकयदा, तदा प्रथति लोकषस्िम्‌ मह) भारत स्यते! । VICE गोता ्याद्याने, "भारते सवेदायैः मारताधंख GTN । TATA afer तमेव सक्धणाखनयो ड सा' इति । महाभारतख पचचमवेदते Vaquete fate: , तथाहि arcana: तानि qaraa, गोभगवद्गौता) (१) अनुगौता, (२) सनत्‌ मुजातौवाध्या्मश्ास््रम, (१) शौ दिष्, सडखनान, (v) Seat: पाणख्डदगीता बा (y) इति । विधान-पारिजाते प्रकथनम्‌ | Heqg,— ‘aq प्रणिहितो धरम्मोह्धम्भ॑स्तद्वि पर्ययः । इति अपराणि षः- ‘on धव geal निधनेऽप्यनुयाति यः। शरीरेण समं नाशं स््वमन्यसु गच्छति, | “अनित्यानि शरीराणि विमवोनैव शाभ्वतः। नित्यं स्निहितोभष्णुः कतेध्योधम्ब-सश्चयः' | ‘aioe सहायेन तम स्तरति दुस्तरम्‌" इति a | भस्मिन्‌ प्रसङ्गात्‌ त्रथ्यपि उच्यते -'विधानक्ठगयज्ुः साम्नां stat विदुषुधाःः। ग्धः समानि sagt । त्रयोऽवयवा यस्याः सा संहतिः pA (*)। भत्र वेदानां Bet श्रतिवक्ति, यथा ‘aga: सामानि यहि रे च्छन्दसि afet aeag यजुरज्ञायत' इति। ययेवं स्यसतदाकथं 'चत्वारीवेदाः spray: सामाथ्बाणः'। ‘aged: सरहस्येभ्यो वेदेभ्योऽधिकं यदा ' इति a(t) भन त्रयीति विरोषणं वोद्धागमादिव्यान्रयथम्‌। aq वेदानां व्रयीसंक्ञा faery यथाहि- faanen ब्राह्मणे त्रिवरण्याश्च aaa) भतश्चसारपव वेदाः, तथाच धृतिः तत्रापरा ऋरगवेदो यजुर्ेदः सामतरेदोऽथव्ंवेदः। शित्ताकल्पोभ्याकरणं निसक्तच्छन्दो- उयोतिषप्रिति' (t) परा arg धुतिश्च-*सहोवाच- रेदं भगवोऽध्येमि aged सामवेद ancl वचतुर्थमिति हासपुराणं पञ्चमं वेदानाम्‌ इत्यादि । नहि केवलं महरषिमन्धादिप्रणीतानां स्मृतिसन्दर्माणां 'संहितेति' नामास्ति वेदः arent संहितेति नाम दभ्यते यथा, 25 7a: संहिता, तैत्तिरीय संहिता, fart संहिता, इन्यादि! व्याक्ररणनयेतु रसूहिता, सन्धिरित्यपि। शागिक्रीत्यातु संहितः सक्निृषैः संयोगः, द्ोर्मेलनम्‌। तथा च 'संहितकपदै निलया निया धातृरसरगथोः इत्यादि (५) । पोराणिक्र मते च ऋषिप्रणीतधम्मे- qret संहितेति। भत्र सङन्दवुराणोक्त-पर्‌मंहिताः। Pe ES PN पपी ~~ 1 1 9 ऋ (#) वयीति, - रव विशन्दात्‌ ‘dean 974g a7,’ | (४-२-४२ qe) 'हिविन्पां तथ्य, श्त 'अधत्‌' । feszi’ इत्यनेन slat aman anya: ' वयीप्रतिपादित-यागादिः। (t) एतानि qa: षडडानि मुण्डकोपनिषदि उक्तानि। | (†) sewer amd वेद! त प्रागय्यक्म्‌। "काच ख पञ्चमेोदैदः यााभारदडतम्‌' षति च। ($) खतिम्तु ‘wha Glug? faaa’ इति कोषकारः। म॑ह्तति, दंपूल्धाष्दधातिर्षतोः mia क्रः । ततौ (दधाति: ' ( ३।४।४२ ) एति सहम्‌ । 0 धिधान-पारिजति प्राक्कथनम्‌ | वद्‌ थथा- श्कान्दमदामिवक्ष्यामि पुराणं धति सम्तम्‌ | विधं संहिताभेदैः caraq खण्डमण्डित ॥ गाद्या सनत्‌ मायेत दितीया धृतसाहति। तृतीया शाङ्करी विप्राश्चतुरथीं वैष्णवी मता | ततृपरा संहिता ब्राह्मी सोराश्त्या संहिता मता ॥ ग्रन्थतः! पश्चपशाश्तसहन्नेणोपलक्षिता । भायातु संहिता विप्रा द्वितीया षटृसहश्लिका ॥ तृतीया प्रन्थतस््ि शत्‌ सह्तेणोपलन्तिता । तृतीया संहितां पेश्च-सदक्नेणोपलन्तिताः ॥ ततोऽन्याःत्रिसहश्नेण प्रन्थेणव विनिर्मिताः भन्याः AAA: सृष्ट प्रन्थतः पण्डितोत्तमाः' (*) ॥ ages weg कल्य सुतं द्वितीयाद्ुम्‌ । aang विभक्तानि धम्म. शाद्ल-याग-प्रतितुत्र्रोत gaat सूत्राणिचेति। प्रथमं कात्यायन-श्रोतसुश्रम्‌ | feats बोधायनारि धर्मसूत्रम्‌। पारस्कर-गोभिलादिगृहयसूत्रम्‌ | «| carer army तानीति केचनषेयः Tas) Tat धम्मे Ber प्रकाशकतथात्‌ । करपतुत्रस विषयोयजञादिः। धम्मंशूत्रस्य धम्बहृत्यादिः। गृह्य सूत्रस्य संस्ारादिः। aie: ater इतिहास-पुराण-उयोतिषेभ्यश्च सारं GATE धम्बंशाङ्- निबन्धा हेमाद्रि -शूलपाणि-जीमूतवाहन. कामधेन्वादिद्भिः बहवोनिवन्ध।- विरचिताः | हभ्यन्त परर्याश्शत-परिमिता धम्मं शाखनिवन्धप्रन्था विन्ते च । बहर्णा निबन्ध. प्रन्थानामन्र पारिजाते नामोष्ठेलोऽस्ति। carer प्राकसन्वर्भरुद्धिरपि तेषां नामधेयानि गृहीतवाक्वानि च समङ्भितानि । भस्य सूचीपत्रे प्राक्तन निषन्धहृता निबन्धानाञ्च नामाणिं मया समुद्तानि | वहवोमह।६द प्रन्था दकस्य प्रन्धागारस्य च fazarg (+) दाहे, शिलादित्येन दग्धाः । दतत्‌ पारिजिकरृद्धिहमाद्रिमाभित्य तमुखत्यव तहुषाक्याणि समह्तानि । यथाहि-हेमाद्विमादियत 1 PE SEP Se eee wee 0 ता ए म 1 पि ot [र 1 णण (0) खद पुरारे, सूत संहितायाम्‌, frames प्रथमाध्याय । (^) ate बौड-चिलादिष्यन संरतवेषाग्रहान्‌ यन्यालवोऽदाडि । विधान-पारिजाते प्राकूकथनम्‌ ¦ gat निवेशरस्यम्‌' (#)। गोड़ीयमत प्रसङ्गे णवङ्खीय विदाम्बररघुनन्दनोक्तिरषि पञ्चमस्तवके सपुढेता (t) | अत्र पौरिजाते प्रथपरसतवकादि प्रारम्भे अवसानेव एतदुप्रन्योक्त- विषय-सं्ेपोक्ति येथा :- man स्तवके स्वस्ति araaignyeae | fade वु्ट-मृत्तादि-जातशान्तिकमीय्यंते ॥ तृतीये गुदशान्त्यादि व्रत-वन्ध-षिबाहयोः। प्रकीर्णानि विधानानि कीयन्तेऽत्र चतुथके ॥ मरणस्य विधानानि eA पञ्चवेऽतरतु | जननादि-क्रमणव शान्तिक्रम getter: it घुप्रसिद्ध॒धम्मंशाह्लीयसारसंग्रहकारेभ्यो रघुनन्दन भद्धवाय्ये-रज्ञाकर मिध्-नि्णयसिन्धुरुवादिभ्यः परवक्तितया षतदुपरन्थकत्‌ ga बचनानि,.तेषां नकेनापि प्रमाणत्वेन aquaria) यचेषस्तेभ्य प्राचीनतमोऽमधिप्यत्त्ा तैः aerate पारिज तकसं -वचनानि प्रामाण्यवहुटयेनोद्धतानि भक्रायित। नहयस्यायं केषलं पारिजातनिवन्धो विरचितः भपरेच प्रणीताः सन्दभां faa, यथाहि, (१) वानपारिजातः- (२) शान्तिपारिजतः। (२) भाहिकपारिजातः। (४) दानसागर: | ( ५) कुण्डमण्डषहोमविधानप्‌ | ( ६ ) श्रहयक्षविधानम्‌ | (७) कथाप्रतनिधिः। (६ ) पञश्चोपाख्यानक्तप्रहः। ata पारिजातक: स्वरचिताः सन्ति निबन्धाः | ———. oe श नी + वि यीं ——<$<—_ (1) सुक्लाफले शरौमद्भागवत सारे वोपदवेभावादि। एव मेव तदटौकाहता Safe fear a "मादि afta सृक्राफलमचोकरत्‌" एति canta । ($) शारखनाः कान्कुबून्ना वद्धि Sara: | wane अमी खाता विनभ्यस्योत्तरवासिनः' ॥ 'ईमाद्विरप्रात्‌' इति पारिजाैऽव १६९ पवै। भटवाय्ष्छ अति तच्च ह्नलः, यथा दनलनगामावे शडितस्त बरहमपुरायम्‌। एकिव २५५ पते, ष्य Aare! sft दन षबराण्यो महानिषन्धः, wy कृप aerate प्राग, विरचित", एवमपरङ “षद्ल सागरः! दुगिनित्तादिषिषये ज्योति जानाद्यनिदन्यः gate: परक्षादितश। (४ Ll विधान-पारिजःते प्राकूकथ॑नम्‌ | wa aged विरलपरचाराणि पृस्तकान्येतानि, तथाष्येतेषां धम्मेकुटथे AHA सघुपकार कत्वम्‌ , वतु्वगंचिन्तामणिवत्‌। समधिक प्राधान्यश्चान्येषु देशान्तरेषु भुण्ण-त्वेन कुशोमते, इति समवलोकयै तदेशीधैरपि ward स्वीकाय्यम्‌। निषन्धकलाचास्य सन्दरभस्थानन्तदेवम्टः, कस्मिन्‌ समये कतमं देशं ( महाराष्देशम्‌ १ ) भलमक्षाषींदिति निश्वैतुमन्य उपायो a feud! परन्तु निषन्धस्यास्य पञ्चमस्तवकावसाने पथं ठौ लोकौ प्म्धहृुकतो स्वपरिवायको dfaat स्तः, ताषनुखलय उच्यते- ( १) काण्वपिश्ुलज्ञातचन्द्रमाः | ( २) भस्यच पितामहः जह, महः | (३) पिता नागदेव ae: | (a) पित्व्यः चन्द्रदेव uz: | (y) जननी भागीरथी | (६) जन्मभूगहारप्ुदेशः | (७) मीत्तधामरवाराणस्या मूषित्या तेन निवन्धीऽयं saat (+) | विरचनकालः काश्यात्‌ (१६८२) द्रयशीत्यधिक्र षोडशशततमशकाव्वीयः। . स्दर्भस्यास्य सम्पावनभारोऽति दुव्वंहोमयि न्यस्तः | यदङ्षोऽतिवृदोऽहम्‌ , तत्साधने धीमगवत्‌ कृपामेव कारणत्येनानुमवामि । दतस्मात्पर मुद्रणशालाया- अर्तरसंयोजकानां scl वतते | 'दसियारिक-सोसलटिः नामसारस्वतम्ासमितेः, भादरशंपुस्तकदयमशुदधिबहुलं समवलोक्य यथामति संशोध्य.प्राकभ्य नीतः। शमिति- प्रमादाश्च घ्रमादयेव were दरष्हिनतः। नेत्रयो््मदोषोऽस्ति त्त्तव्योऽष्ं धिदराम्बरेः ॥ १८७६ WHAT, विदाम्बराणामनुचर- कलिक्षाता- महानग्याम्‌ । MATA TUTE | ee se RS RS SN Ce cael त २ - ——— = se (+) wag ene पौ, मौ, कारोद्ैषां whee द्रव्यम्‌ । we विधान पारिजात पथमस्तवकस्य- faga-aat | प्रन्थोक्त-षिषयाः, उदूधत-प्रन्थनाम , पृष्टाः, निधन कालिक कृत्यम्‌ , 9 १ AIT रतः मडखाचरणम्‌ . . १ प्रण fag’ ae BHAT, देवज्ञानीगे, 2-3 भासन्नपृत्थो वैतरणीम्‌ , पुराणे महाभारते च, २-३ गोदान मन्त्रः, ् ७ 3 नारदीये , ॥ भागवते, ५ ) स्छृतिषु , ५ ( अन्यन्नापि ) मिताक्तरायाप्‌ , ४ WHT TTS’, भारतेऽपि , ६ ( यथा ) रच्छादिमन्ञणम्‌ , CATE: , ७ प्रास-नियमः, पराशरः , ७ निष्कपरिमाणप्‌ , रीलादती , 5 gat परिमाणम्‌ , जं ८ विहनेष्वरोक्तम्‌ , ठ ८ पराशरोक्तं निष्कमानम्‌ , ‘ ८ वर्‌बिशन्मते) ” | ९ परिमाणम्‌, » मितान्ञरायाम्‌ , 8 साम्नेः, चतुन्विशतिमते. १० क्ानान्यन्यानि , प्रेताः , ` 9 वनषिषये, मनुराह , ११ वानषिषये, यमः, i त्िभानरिनाते ्रन्थोक्त-विषयः , उद्धुत-प्रन्थनाम , देयपरिमाणम्‌ , मनुः, निवत्तेनस्थानमितिः, वस्तुमानपलादि, ् तेप्यनिष्कमानप्‌ , ; इति भूमितैलेप्यादिमानम्‌ | ~ ॐ वानमन्ताः, चतुथस्तवकेउक्ताः › तिलदानम्‌, विष्णः, र ब्रह्मे , तन्मन्तः, _ ति पुराण, gag -दानम्‌ । विष्णः, द तरणीदानम्‌ , 9 वानमन्ता, ह Wadd, # ( इत्यासक्नमृलयुदैतरण्यादिदानम्‌ ) egies मोत्तधेनुः, मनुः ऋणधेनुः, ०) AAA, : are, १ afer, qua fra शवसंस्कर- ५ प्रायधिशतम । +» विशेषमाह , , कात्यायनः, ; धतस्य AAA, ५ मण्डन, भन्यत्रापि, ११ # भनुपदस्‌त्ः पन्थोकत-विषय, व्ररणसम्रये PAA , ११ दश्यादो, वैध्यादो, त्र प्रायध्िक्तम्‌ , ; ATAT: AAW, r लानमन्तः, आन्वी BAM ; भासन्दीमङ्खः, प्रायधित्तम्‌ , पञ्चमस्तवकस्य-विषय-तूची | Saya Hey ala 9 वृहस्पतिः, कात्यायन सूत्रे, ब्रह्म, कालनिणये, ( दीपिकायाम्‌ ) नागरखण्डे, HIATT, नारद्‌, सृतिः, मनुः, ; हारीतः, विष्ण, जवालः, कात्यायनः, मनुरपि, पराशरः, aratasta, TES , स्मृतिसंग्रहः विधानमप्रन्थे, ara. अन्यत्रापि, धग्पदरीपे स्कान्धे, धत्रिः, रेणा, देवज्नानीय, THe, नाखीये, ६२। ६२ | ६४। ६५। 88 | ६७। 8८ | Re | 9० | ७१ | ७२ | 93 | ७४ | ७५ | ७६ | 99 | 95 | ७६ | So | G2 | ८२ | ८३ | ८४७ | Sx | ८६ । RS | ८८ | ce | ६०। विधान पारिजाते प्रन्थोक्त-विषयः, तीर्थाऽदधं जलमरणे विशेषः, तन्पन्नी यथा, स्मात्तमात्रा्नो पात्रविन्यासः, ११ ११ वितिकारः, 9 प्मिशनस्थलम्‌ , शाव संस्कारः, afiafane:, भन्धोतिशेषः १ तस्लन्तणम्‌ , » AA, atfgaraatcal aal, 9) 5 अभिप्रायः, उदुधृत-प्रन्थनाम , वाराहे, गृह्यक्रारिकायाम्‌ , 9 ५ कारिकायाम्‌ ; ata; तथाहि, आश्वायनः, परिशिष्ट, स्मृतो, 9 TAAATEA:, देधघजानीये, Mea, गोभिलाचाय्यः, कात्यांयनसू्रम्‌ , ११ भापस्तभ्रसूत्रप्‌ , बोधायनक्रारकरायाम्‌ , मुनिः क्रनुः, PRAT, देवटः, याज्ञवत्वयः, मनुरपि, कृ त्यायनः, देवजनीय, यज्ञपाश्वः, विक्नान श्वरः, वृढशातातपः, J Ty पञ्चमस्लबकस्य-विषय-सुची | र्थो fae, ght 9 ६२। विशेषः, १३। 9 ६४। 9 ६५। विशेषः, ६६ | ११ ६७ । Atl यधा ६८। 9 ९६। उपाधिः कुरपटन्यादिः, १०० | 9 १०१। 99 १०२। भूतपल्नीकः, १०३ | „ दिष्येऽन्यः, १०४। ‘ १०५ | अनेकपत्नीकदिषये, १०६। प्रक्षारन्तरम्‌ , १०३ | ‘5 अपरोक्तिः, १०८। प्रोषितागेदाहः, १०६। AAR AAT धर्म्यान्‌ , )१०। पणंशरीरे विशेषः, ree | ‘9 NR | तत्र प्रकारान्तरम्‌ , ११३ | 7 Bi 4 ( बञ्यौ शनिशुकरो ) ११५ | 99 ree 99 9 | ( देशन्तरभतसंस्कार ) ११८। तद्षिच्क्‌ प्रायश्चित्तम्‌ , उदुधृत-प्रन्थनाम, अन्यत्रापि यहा, भन्यवापि, यद्वा, आपस्तम्बः, ` ATER, कात्यायनसुते, देषयाक्चिकभाष्ये, त्रिकाण्डमण्डने; शोनकः, भाष्वलायनः, कल्पभाष्याथसंग्रहे, दैवजानीये, पैठीनसिः, ब्रह्मपुराणे, कात्यायनः, अश्वलायनक्रारिका, निगमे, न।र(यणभष्नेय, ( were विषये ) ( योगेषु ) „ अष्विलायनयुः, परिशिष्ठ, कलत्यायन) विधान-परिजाति ्रनथोक्त-पिषयः, उद्धृतःपरन्थनाम, ११९। सकर प्रकारः रेणुः, १२०। सामे द मरणे GEA, पराशरः, १२१। - तदाह, भ्रः, १२२ | ARIST, १९३ | 9 Ad, १९४। तदाह, यज्ञिवदछयः, १२४ | 99 वुद्धषपराशरः, १२६। # faaracrara, 129 | , | व्यासः, १२८ | ५ षड्विशमते, १२९। ¢ भाष्वटायनगृह्यपरिशिषे, १३०। न नारायणमभहये, १३१। नारायणबलिः, गृह्यपरिशिष्ट, मिताक्नरायाम्‌ , १३२। TANT दुरणगतस्य, बधिराः, 832 | # ५, १३४। a; मितान्ञरा, १३५४ । प्रागुक्त' विहितमरणमप्‌ (स्तवक्षातो) १३६। देशान्तरगतमृतिसन्देद जातूकण्यः, agaielsaraa, 229 | न बृहस्पतिः, १३८। ‘3 देवजानीये, १३६। 1 स्मुतिकारिका, १४० | ५ रेणः, १४१ | ॥ यमः, १४२। ( रात्रिमृतविषये ) देषज्ञानीये निगपः, १४३ | ११ ५ १४७ । भन्यनिबन्धे, व & १४५ । र स्मृति संग्रदः, १४६। पतिमरणे विशेषः, शातातपः, aus | उशनाः, पञ्चमस्तबकस्य.विषय-सृची | ्न्थोक-विषयः, १४८ | “as wel वपनेषिगेषः, १५० | न १५१। ( दैशाचार-व्यषस्था ) १५२। बालसंस्कारः, १५३। SAAT, १५४। १५५। : १५६। ५ १५७। लोक्षिकाम्नो, Rus | 9 १५६। १६० | १ १६१। ( भकविबाहः ), १६२। ( कुष्ठि-परणविधानप्‌ ) ( रजस्वलसंस्कारः ) १६३ | ह १६४। ११ १६५ | ॥ NEL ( उदक्यादि een ) १६७। 1 ust ( घुतिक्षारज्ध्वलासंस्कारः ) ६8 । ( गमि णीमरणे संसारः- ) १७० | ORI 99 ७२ | ३ | )) 98 । ( धनिष्ठापञ्चकमूते ) ७५ | व ७६ । धनिष्ठा श्रिपुष्कराहिनिधने, उद्धुत-प्रन्थनाम, स्मृतिमञ्जरो, देवज्ानीये, व्यासेन, भपस्तम्बः, याक्ञबल्क्यः; मनुः, तदन्यस्य) लोगान्निः, मनुरपि, वृद्धयान्ञवस्क्यः, देवयाक्ञिकः, बिधानमाला, शोनकः, ११ स्तिस्रः यक्ञपाण्वः, वृदशातातषपः, देवलः, यक्ञपाश्वः, अपराः, हेमाद्रिः, वाजसनेयके, भभ्वमेधिके) विष्ण-धर्म्मो्िर, 299 | १७८ | १७९ | १७६। १८० | Rs | १८२। १८३। १८७। १८५ | १८६ | १८८ | १८६। १६० | १६१। १६२। १६३। १६४। १६५। १६६ | १६७। ges | १६६। 208 | 202 | २०३। ९१०४ | २०५। २०६ | प्रन्थोक्त-विषयः 9 मृत प्रतवुद्धया पुनरागमने, नागवलिः, ध नागवलिः, नारायण वलिः, 9) पृथक्‌ चिति, निणेये , ata प्रयधितम्‌ , व्शपिण्डे प्रयधित्तम्‌ 9 विधान॑-पारिजति उदुध्रत-प्रन्थनम, गाड , स्मृत्यर्थसारे, हेमाद्रौ वात्स्यः, eafaceraeai शौनकः, तन्ते, तन्त्र, मितात्तरा-विष्णुराणयोः, भविष्यपुराणे, are: अपराः, भण्वलायनः, स्भरृत्यर्थसारे, विष्णधम्मोतरे, धिष्णाः, वालम्य, faaracr, हेमाद्रो, हारीतः ARTI, विषोदासीये, भत्रिः, लोगात्तिः, karts, मदनपारिजाव, मिताक्तराः, "“ भापस्तम्बः, any, "ay, ८८८९ पंञ्चमे.स्तवकस्य-विषंय सूची | । प्रन्थोकत-षिषयः, २०७ । दशपिण्डे प्रायश्ित्तप्‌ , २०८। 208 | २१०। २११। २१२। २१३। २१४। २१५। २१६। २१७। २१८। are | २२०। २२१। २२२। २२३ | Re | २२४ | २२६। २२७। RAE | ARE | २३०। २३१। २३२। २३३ | २३४। Ray । वि--र इद्धूत-प्रन्थनाम, VIA ATT, पारिज्ञातावि, पारिजातादि, स्मृत्यथेसारः, START, atts, यमः, उशनाश्च, START, पुराण AAT, ध्रादकाशिका, Kale कारिका, प्रचेताः, बृहस्पतिः, Garg, विष्णुपुराणे, प्रचेताः, भविष्ये देषजानीये विष्णुपुराणे QA, TZ मयु कात्यायनः, एन्तु पनुः कात्यायनः, लोगा्तिः, रेणुः, मयुः बोधायनः, व्यासः, कोधायनोकतः, TUTE - *y SAA AAT, नवधाद्धानि. सम्बतेः, ॥ त्रिकाण्डमण्डनप्‌ , + भाषस्तम्बगरिशिष्ट, ; स्यृष्यथसारः, : शिषस्वामी, ‡ वृद्धवसिष्ठः, प्रह्मणलमि भोजनेदेयम्‌ , = रेणः, विप्राभवे, प्रभासखण्डः » कुशषदट्धः देवयाशिकः, ५ ह दैवलः संकल्पितान्न-प्रतिपतिः, दैवलः, » विष्णवुराणम्‌ , # प्रेताः, TATRA, CAAT, mata, P मरीचिः, ( मरीचिः, HATES TBE, मरीचिः, : व्यासः, ह षटव्रिशन्मते, MAAN, 4 धारणध da कृत्ये घूतकादि.- UNS, ATMA गालवः, F शातातपः, ह हेमाद्रिः क्णाजिनिः, भमध्राद्धम्‌ , वृदषशि्ठः, गालवः. ome i op १९ प्रन्ीक्त-विषयः, २८७। Areata, २८८। २८१ | ४ २९० | 99 २९१। २६२ । ह 28 | ‘5 २१४। माधवीय, २९५। ‘ २६६। भन्त्यजा यथा, २६७ भात्मघाते, २९८। २९६ | 2०० | 9 २३०१ | 9१ ३०२। (ada) २३०३ | १9 308 | १ ३०५ | 9 ३०६ । ५१ ३०७ | ध gos | 99 goa} 9 विधान-पारिजाते अनेकमरणसक्िषते,- उदुश्ुत-प्रन्थनाम काष्णाजिनिः, oma ff ames दुमेरण-पत-प्रायश्ित्तम्‌ | शातातपः, aTea विरोषः, " रत्नादल्यां व्यासः, मदनपारिज्ञाते,, स्मृत्यथसारे, हैमाद्रो ATTA , विष्णस्मृतिः, शातातपः, देवज्ञानीये TAA , वुहन्मनुः, पाप्म, ~ --~ भथ त्रिषिष्डो fafa: — त्यः, ध्ीमगकान Jara, ताद्य उवाच, ध्रीभगवान्‌ Tala, nom YF ay ३११। ३१२। ३१३। २३१४ | Ary | ३१६ | Ars | ३१८ । ३१९ | ३२० | 320 | ३२२ | 323 | ३२७ | ३२५। ३२६। 329 | ३२८ | ३२१ | २२० | २२१। २३३२ | ३३३ | ३३४ | ३३५ | ३३६ । पश्चम-स्त्रकस्य-विषय-सूची | । मधाशोचयिधानप्‌ 9 प्रन्थो्त-षिषय 7) (qua) ( सूतिका कम्मोधिक्रारः } ( विशेषे eT: ) उदुधृत-प्रन्थनाम ॐ सम्ब, meat, मरीचिः, पदनपारिजातः, ( बृद्धषशिष्टः), मरीचिः, पराशर, 9 ae: ब्रम भद्राः, दैडीनसिः, सम्ब, faarerct, (प्रजापतिः), स्मृतिसंग्रहे, स्मृत्य्थसारे, १३ १४ 220 | ३३८ | Bae | ३४० | २३४१ t २३४२ | ३४३ | Aue | Quy | ३४६ | {ws | २४८ । se | ३५०। ३५१ | Ake | ६५३। Que | ३५५ | ३५६ । ३५७। ans | Rue | ३६०। ३६१। ३६२ | ३६३ | age | ak (वय-आदि विरेषः)- विधान-परिजाते उदुध्रत-प्रन्यनामः मुः ब्रह्मपुराणम्‌, (शित्त), विष्णुः, काश्यपः, संस्कारात्‌ पृष्व Barmera विषये, व्याघ्रपात्‌ , ey जाति रयुक्ताशोचे,-या्वत्कपः, भाग्वलायनः, ` आग्वदयनः, बृहस्पतिः, AW, पराशरः, ३६६। महागुकनिधने, ३९७। R65 | ३६९ ३७०। ( दवमन्येऽपि ), ३७१ | ३७२ | ३७३ | que | ३७५। षणेशङररृत्यम्‌ , ३७६ | ase! ( सपिण्डषिषये ); ३७८ | ३७६। भशोचेविकषदयः, ३८० | ae | ३८२ | ३८३ । ase | ३८५४ | ३८५ | ३८७। २८८ | ३८६ | ३६० | २३९१ | ३६२ | Raa | gee) ( प्रद्ाषिषये ्रन्थोक्त-विषयः, 93 ब्राह्मणघ्रवः, 99 9 99 ( षणशङकरे ) facrarta, ( पतिगेहाविमृति विवेकः ) पञ्चम-स्तबकस्य-विषैय-सुची । उदुषुत-प्रन्यनात्‌ , ( शातातपः ), ater, व््षवचनम्‌ , ुहस्पति-पराशरो, भादित्यपुरणम्‌ , पराशरखचनम्‌ , देवलः, माधवीये, विकानेभ्वरः, माधवाचाय्यः, ब्राह्म, विष्णः, माधवोये, प्ररीचिः, शङूलिखितो, ब्राह्मप्‌ , वरडुशीतिः, AMAT, प्रज्ञापतिः, मरीचिः, विष्णः, माधवः, TGC कात्यायनः, काष्णाजिनि ५१ वडशीतिः, स्मत्यथ॑सारे, पुलस्त्यः, १६ aay | ३६६ | ३६७ | ३६८ | ३९९। ४००। ४०१ | ४०२ | ४०३ | Bow | ४०५ | re | you | gos | ४०९ | ४१०। ४११ । ४१२ | ४१३ BV | ४१५। Bre | ४१७। ४१ | ४१६ | ४२०। ्न्धोक्त-विषयः, ( पित्राधुपरमे ) ( षिरोषः ) ( सस्छृतयोः ) ११ ( वान्धवत्रय ) ( ज्ञामातुविषये ) ( प्रामप्रसङ्के ) ( बणडकषिषये ) ( faa: ) शदस्पशं निरायशौच्‌ दशथावौ सो्कनिहीर, Tansee, 99 सभहसपिण्डनिहारे, विधान-पारिजाते उवुधुत-प्रन्थनाम 9 ZaAT, TAT: प्रयोगपारिजातः, ब्राह्मये पुराणि, UE: FIAT, त्रिशच्छोक्याम्‌ , स्कान्दे, स्कान्द याकवरखय-स्परत्य्थसारो, सातातपः, बृहदु विष्णः मदनपारिजातः, मदनपारिजातः, मिताक्ञरायाम्‌, -- ऋ ४२१। ४२२। ४२३ । Bru | BXy | ४२६ | ४२५७ | ४२८। ४२६ | ४३०। ४३१। ४२३२ | ४३३ । ४३४। ४३५ | ५३६ | ४३७ | ४३८। ४३६। ४४० | ४४१ | ८४४२ | ०४४३ | ४४४। ४४५ | ४७३ | पन्चमसब्रकसयं-विषय-सूची | ्न्धो्त-षिषयः, उदुधत-प्रन्यनाव्र भधानुगमनाशोचम्‌,- (भधानुगमनाशोचम्‌); विवेके ऽशोस्य, पित्रादि धति saw, गर्भिणीपतिषिषये, देवलः, कण्वः, विक्षानेष्वरः, माधवाचार्य्याः, देवलः, यावत्यः, वृद्धमनुः, क ह भथ रोदनाशोवम्‌ ,- ( दायादविषये ) 9’ gilt बि--१ मनुः; पारस्करः, (भध दासादेः) नारदः, भङ्िरसः, faaracr, पैठीनसिः, Ad: ; UTAH, वहृशोतिषिक्नेध्वरो, वडशीतिषिहानेष्वरौ, देवलः, स्मृत्यथंसारः, केचन, १८ ४७७ | ४७८ | ४४९ | ४५०। ४५४१। ४५२ | ४५३ | aye | Buy | ४५8 | Bo | ७४५८ | ४५६ | BEO | BER | ४१२। ४६३ | BES | ७६५ | ४६६ | BES | Bas | ४६६ | ७.७० | ४७१ । ४७२ । विधान-पारिजाते प्रन्धोक्त-विषयः, ( हीनवर्षमाश्रादिविषये ) ११ देशान्तर BAT उद्धत-प्रन्थनाम ; व्याप्रोकतिः, धुदवशिष्टः विष्णवचनप्‌, देवलः, मनूक्तिः देवलस्मृतिः, पराशरः, वृहस्पतिः, ( योषिदाधति क्रान्ताशौचम्‌ ) ons if eomems भयाशोचसम्पाति निणेयः,- या्ञवस्क्यः, यमोक्तिः, माधवीये WE, अहभिर पट्‌श्रिशन्मतेः चतुर्िशतिमते, देवलस्मृतिः, वडशीति amt, माधक्षीये यमः, कोम्मे, (पराशरीयमाधवे), षडशीतिः शङ्क, पृथ्वीचन्द्रे कचुहारीतः, निणेयाजत संग्रहः, शातातपः, गालः, . ou १ रं ४७३ | ४५४ | ४७५ | ४७६ | ४७७ | ७७८ | ४७६ | ४८० | B52 | ४८२ | B53 | ४८४। ४८५ | ४९६ | ४८७ | BSS | B58 | ४६० | ४६१। ४६२ | ४६३। ४६४। ५६४। ४९६ | 389 | BRS | 388 | 490 | पञ्चमस्तवकस्य-विषय-दुची | प्रन्थोक्त-विषयः, (अतीतकालादि विचारः) 99 (आचार्यादि षिषये ) ( भत्र मूलम्‌ ) ( काव्यादि-ब्रह्मविदश्च ) अरोचापवादः,- उदुषत-प्रन्थनामः alti, देवलोक्तिः, मनुस्मृतिः, भविष्यवुराणे, कालादशे, दिषोदाक्तीये, गोतमः, छन्दोगपरिशिष्टे स्मृतिचन्द्रिका; भपवाक-माधवाि, ब्रह्मोक्तिः, ( दिवोदासीयमते ), प्रजापतिः, मनृक्तिः, कम्म्॑तोऽशोवाभावः, ्रिशच्छोक्ी ( स्मृतेः ), लघुषिष्णः पैटीनशिष्व, MARTH: बाह्म च, मदनपारिजाते यमः, याक्षवत्क्यः, प्रचेताः. करतु यमच, विष्णः माधवीये व्राह्मम्‌ विन्ञानेध्वरः, (भड्ककरापंणाश्चौलादो नाशोचम्‌) ब्राह्मोक्तिः ब्राह्मोक्तिः, याहवद्यः, SATA: वरिधान-पारजात २०५ ्न्थोक्त-विषयः » अहत पन्ना + ` श yor | (भपवादः, सयति" + = vei 9 हारीतः, ” you} (पाकाः) ; you | i कालायन | ~ : gage: ( faararac: ), १६०८ ४०६। =” ऋष्य" yo | (होमकम्भन्तराभावे) = | ४५०८ | 93 । सम्बसेः, " yor | ॥ गोभिलः | yon” Rae | ५११। " भपषारके-क।त्यायनः, १६६ ५१२ । + यमषचनम › | क 1 वः 99 ४१४। (सूतक्षग्रहणावो) ब्राह्म, " ४१५ | : मह, | इति कम्म॑तोऽशोचापवावः | = ko द्रव्यतोऽशौचापवादः,- मरीचिः, 9 ५१६ । (सूलकम्रहणावो) Yrs | ” ४१८ | 9 ४५१९ | ११ ४२० | 9१ ४२१ । ११ ४२२) शवतेत्‌-- भद्विरस- स्तिः, वडशीतिः, इति द्रभ्यतोऽशोवापवावः | अथ मृतदोषादु-मशोचापवादः,- ` हेमराद्रो षटत्रिंश- ana, ्रन्थोकत विषयः ५२३ | अशोवापि, ५२४ | > ५२५। बुदिषुव्यक- ५२६। हतो, ५२७। भाहिताप्नितव-शुल्येष, YRS | ,, ५२६ | 99 ४३०। नारायणवललिः, ५३१ । i ५३२। orafereny , ५३३ | # ५३४। ५३५ | # ५४२६ । द्विगुण प्रायशस्‌ , ५२७। ५३८। संम्बत्‌सरे रतम्‌ , ५३६। ( सपिण्डने ) ५४०। ( सपिण्डने ) ver चित्रदण्डादि,- युदहते- VER | कालान्तरभृतौ, ५४३ । ‘ ५७४ । ॥ ५४५ | क ५४६ | # ५७३ | ; ५ MATT मृत्युः ५४८ । ( क्षाष्यामपि ) पञ्चमङ्तबकस्य-विषय-सची | उदधृत-प्न्थनाम, मषिष्ये, बरहट, माधवीये वसिष्ट, कन्दोगपरि-शिषटे, कात्यायनः, पराशरः ( भाधीये ) aural, fraracrat च्छागलेयः, हेमाद्रौ, षर्विशष्मते, TEMAAT:, बोधायनः, मदनरत्ने, ATTA , स्मरति रत्नाषली, SLE भनि पुराणम्‌ , ब्रह्मच , हेमाद्रिः, (गी one विधानाद्‌ शोचापवादः,- TAA, मयुः, TZ मयुः, ब्रह्मणयः, माधवीये, भादित्प वृराणम्‌,, हेमाद्रिः, कलि, माधः. श्रुतिः, मास्ये, गोरी-शिषोक्तिः २९ प्रश्योक्त-विषयः, yee | ( कध्यामपि ) ४५४० | ४५५२ | ५४२ | ५५४ | yyy | ‘arerghana:’, ४५६ | ४५७ | ४५८ | ४५९ | ga सेस्करे, ५६०। ४६२ | ५६३ | ५६४७। ( अस्यपतवरादः ) ५६४ । ( दानत्रपि ) ४५६६ । ` Yad | ५६९ | 39 ५५१। तस्मिन्‌ जीवति विशेषः, ५६१। ( HATTA ) bd 99 ५६८। ( दासीघटादि ) विधान-पारिजाते उदुधूत-परन्थनाम, विवस्वान्‌ , देमाद्रो, ङ लिङ्खपुराणे. स्मृतौ, हेमाद्रौ. ब्रह्मच, „ षर्‌ त्रिशण्मते, — स्मृतिः, सुत्यथंसार, अद्भिर स्मत्यथेसारे, हेमाद्रौ, गाग्येः, वाराहे, महाभारते, काभ्यपः, उपोतिनौरदः, वैजवापः, ” Baral, वृद्धमनुः, शोनक्षः, मनुस्मृतिः, ome र उक कुतधरटस्फोटादिक्षम्‌ , ऋग्वेदे, याजुष्येच, one Ko रजस्वङाशोचम्‌ ,- मनुः, वृद्धमनुः, GaAs, wT, पञ्चमस्तेवकस्य-विष्रय-सुची | प्रन्थो्त-बिषयः, उद्धूत-प्रन्थनाम) ७४। (नः शसीघटादि ) अत्रिः Kl.» वासिष्ठ, (७६ | 9 ater, ७3 | ( नैमिततिकस्नानम्‌ ) पराशरः, ८७ | ह सूय्योौदय निषन्धे, ५७६। ४ स्मतिरत्नावस्यां वत्तः yoo, ( रज्ञस्वलादि ) काश्यपः, ५८१ | 5 पराशरः, ५८२ | ‘3 उशनाः, ४८३। ( भातुरे ) पराशरोक्तिः, इति रजनस्वलाकिषय | ( दाहाङ्त्यम्‌ — ५८४। ( आतुरे ) पराशरोक्तिः, ५८५ | ॥ स्मृतिदरपणे, ४८६ । ( उच्वरोयादि विषयः) रणः, संग्रह, ५८७। ॥ आपस्तम्बः कारिका, त उदकदानविधानप्‌ ,- ५८८ | ( उष्तरीयादि विषय; ) TM, संग्रहः) ५८३ | 7 वैजवापः, ५६०। „ शदलिखित-स्यृतिः, ५६१ | ‘ पारस्करः, ५६२ | | ध्राध्वलायनः, ५६३ | : स्भरतिमञ्जरी, vey | 5‘ ब्राह्म, ४६५1 ( भरे ) याक्षवहकयोक्तिः, was | + हेमाद्विः, ४६७ 1 गोतमस्पतिः, २४ ६००। (विरोषः ) ६०१। ( प्रतिषेधः ) gon | (प्रतिषेधः ) ६०३। 99 ६०४ । ( का परिदेवना ) ( अन्यत्रापि ) ६०४। ( भग्त्राषि ) ६०६ | 9 ६०७। 9 ६०८ | 99 ६०९ | 9 ६१०। 9 ६११। ( wat ) ६१९। ‘4 ६१३ | 9 ६१४। ११ ६१५। ( ज्येष्ठपुरःसर) ६१६। ( छषण-विशोषः ) विरधान-पारिजाते। उद्धत-प्रन्थनाम, याक्षवत्कयः, बोधायनः, प्रचेताः, — कुश-विषयः,- विष्णवुराणम्‌ , बृहस्पतिः विशेष स्मृतिः — oo शोकापनोदः, याक्लवसकयः, रामायण, ध्रीमदुगीतायाम्‌ इति शोकापनाद्‌ः | क if अ गृह प्रवेशनम्‌ ,- ध्रीमदुगीतायाप्‌ याशवल्क्य, प्रचेताः, हारीतः, हरिहिरो, करयतरो, पारस्कर गरहयसुमे, शारीतः, वसिष्ठः, पारस्करः, माष्वलायनः, बह्माण्डे, 8१७। ६१८। {१६ ६२०। ६२१। ६२२ | ६२३ | ६२७। ६२५ | ERG | ६२७। ६२८ | ERE | ६३०। ६३१। ६३२। ६३३ | ६३४ | ६३५। ६३६ | ६३७। Rae | ६३९ | ६४०। \४१। ६४२ | ६४३ । ( स्द्रगणभ्रादपरम्‌ ) प्रन्थोक्त-विषय्ः, ( विवेकः ) ( earfit-agtat ) ( दाहाशक्तेः ) ( दिनाटि-षेषेकः ) प्रतपिण्डे, ( प्रकारान्तरे ) ( षिरोषः ) ( पिण्डक्राने विशेषः ) ११ (1 बि पश्चमस्तब्रकस्य-विष्रय-सुची | रेणः, (गृहप्रवेशविधानादि), [1 पिण्डोदकवानम्‌ »— याक्षवदकयः, TIE , मात्स्ये, ATAEY, प्रचेताः, वर्य, परेतो-गोषिन्द्‌ राजो, शातातपः, रणक्षारिकः, PTE उशनाः, a वराह टीनस्िः, हेमाद्रो प्रचेताः, ga वशिष्ठः, लोगा्तिः, मातस्ये, मदन पारिजिति, १६ विधान-पारिजाते | प्रन्धोकत-विष्यः TAA AAA, ६५४४ । faveqra aan, acai’, ६४५ | वारपिण्डदनि, मरीचिः, ६४६ । पिण्डोपादनम्‌ , गृह्यकारिकषा, ६४५ | ११ शातातपः, ६४८ । पिण्ड दानक्रायः, वारहि, dye) ,, विशेष स्थानम्‌, ब्रहम, tye, ,» गृहा परिशिष्टे, ॥ ६५१। पिण्डदाना करणे aye, भृगुः, ६५२। षिरोषन्तरप्‌ , भविष्ये, १५३। छ हेमाद्रौ qa , ६५४। | णातातषः; श नवश्नाद्वानि,- ६५५। ). alezr:, ६५१। + शिवस्छापरी, ६५७। ale, १५८ । कर्णानुसारे ध्यवस्था, भवि, ६५६ | : मरीचि, ६१०। (aglagrang aaa, गृद्यकरारिका, घण श्रवस्या) ६६१। रजञगोषिप-घातत्, भारते, ६६२ | भापस्तम्बः, ६१३। छ भृगुः, ६१४७ नवधराङादिषिन्ने, कृणवः. Réel ( दशाहमवरंशादयोः | भदिष्पवुराणे, ६8३। + ऋष्यशाडः, ६६9। ( मातापित्रोविरेषः) गोतमः, ass) ‘ ह gia ss गालः, ६७०। हेतुमाह; एटीनसिः, पञ्चमस्तबङ्स्य-विषय Ta | प्रन्थोक्त-षिषयः, उदुधरत.-भ्रस्यनाम, ६७१। मत्याच fargo , मितान्ञर, ६७२ । (fave), नारायण AE, = afer सञ्चयन विधानम्‌ ,- gga (fare), दैवज्ञानीये रेणः, ६७४। 9 ककावाय्येः; ६७५। निषिद्धकालः, स्मृतिसंग्रह, ६७६ | - ewarq:, E99 | ५१ गोतम, ६७८। (पाराशेवास्थिवहि) शोनक्षकात्यायनो, 6७६ | ), ALE: iso | ( प्रयोगः-स्वस्वश। Agt ) मनुः, ६८१। 9१ 9 ६८२ | ५ हारीतः, ६८३। RTT भोजनादि, संग्रहे, ६८७। पिण्डश्रयषटिः, sale, ६८५। gf neeaat, रेणः, ६८६ । भदप्रदत्तिणास्थिप्रहणम्‌ , गोभिलः, ६८७। i न २८८ | i कात्यायनसुते, १८६ | 1 अन्यत्र, 80 | ‘ गाटवः, Raut गन्धादिपुतान्षम्‌ , धघोधायनः, ६६२। भष्ट्ष्यन्सरशे, प्रचेताः, ६१६३ । दानविशेषः, वृहस्पति, ६९४। सञ्चयनादुर्दस्पशेः, गैबलः, ६६५४ । विरोषः, िष्णवुराणे, ६९६१। पाथेयध्रादम्‌ , रेणनोक्तम ; wom (त पक १८ प्रन्थोख-विषयः, feo) पाथेयध्रादम्‌ , dec | दशाहादूडंकारठे, Fee | ग ७०० | 99 ७०१ | 9१ ७०२। व्यतीपनति- ७०३। Baerarat विशेषः, Sou | ; soy | भोरसवुत्मिनने, ७०६ । fax, ७०७ | 99 wos | धनविषये, 98 | i ७१०। भक्घरणेदोषः, ७११। ॥ ७१२। भाष्वलायनाणाम्‌ , ७१३। काकषलिः, ७१४। " Stk | वलिवानमन्ताः, ७१६। , विशेषः, ७७ | पक्लीषिषये, अ८। भम्यत्रापि, Oe RAAT, विधान-परिभति। Sead नप्रन्धनान, 7ङ्वावस्थिनिरेपः- वृहस्पतिः, दशाहमभ्ये SHAT, — हेमाद्रो, वत्त, ब्राह्मोऽपि; स्मतिदये, गृह्मपरिशिषट, कहि :, pene agrefaarag, ,— रेणाः, देषः, भन्येऽपि, स्मृतिसघुश्चये; AAT, स््रृत्यन्तरे, पडतिक्षारः, रामायणोश्रे काणे, ११ पेडीनसिः, गाग्यैः, ~+ शकाव्राह-बिधानम्‌ ,- मातस्यै, स्मृतेः, पश्चमस्बकस्य-विषय-पुखी | ्र्थोकत-विषयः, इधत-प्र्यनाम, 9२० | तदिधिः, विष्वादुरो, २१। “sy रेण; २२ पुत्रादि रत्यैकोदिष्टवि, शङ्कुः अ वृषोतूसगेप्रयोगः,- १२३ | वृषटक्तणाषि, 9 „ कालि, धोधायनोक्तम्‌, ३२४। वृषोदसतगे भपरसतु, कात्यायनोक्तम्‌ , „ शो यकेन व्याख्यातः, १२५ | i देषज्ञानीये. ५२६ । भडुनादो, रेणः, १२७। बुषादेः प्राना, वुराणे, १२८। वुच्छोदकैश्तपणम्‌, तम्मन्त्राभ्य, धाराहे ७२३ | ह ब्रह्माण्ड पुराणेच, „ पोराणिकाश्च, भन्ये + 930 | अपरे मन्ता, ) १) 99 बिव, १३१। Teeny, मात्‌स्ये, १३९ । वञ्यब्षः, ५ „+ ञ्य धेनुश्च, ’ ; + ब्रह्मपुराणे, १३२३। कघुनामानि, भारते, ३४। बृषमोचनप्‌ , कालिक्ावुराण, „ षृषोतसर्गेऽसमर्थे, रेणः, ४३५ | . qa, „ भन्यत्न विशेषः, शास्त्रे उक्तः, = बोडशधाद्धाणि,- ३६ । WTR, Ro विधान-पारिजते | प्रन्धोक्त-दिषयथः, ७३७। TIMMAHS:, ७३८ | 9१ ७३६ | ११ ७०। दकवशदि rata, SBE | ‘ ७४२ | १) 983.1 रद्रनामाणि, ges! areas दिसतो, 92% 1 विव्रमोजने, ७४६ | ध ७४७ | 9 ७४८ | ; ७४९ । उऊनवरण्मासिके, ono] Fare विशेषः, 9x2 | r ७५२ | ‘5 ७४३। मत्रा-निषधः, „ भस्बुघट्‌ षिषये. » कोधुमोक्तिः, ११ ११ OnE! अमिन RABAT AIBA , ७\५५। शकोदिषम्‌ , ७४६ । विशेषः, » ( नवधाद्धे मासिके ) 9x91 षोडश rary, S| पकदृभ्यादि, अगेषठानुज्ञविषये, उदधुत-प्रन्धनाम, Gx याह्वस्क्य शातातपो, za वशिष्टः, alata, हेमाद्रौ, बोधायणः, म्रात्स्ये, स्मृत्थथेसार, भारते, गोमिलः, AUTITTAE:, a दुन्दु पदतिक्ृत्‌ › रेणः, गोभिलोक्तिः, हेमाद्रो गालवः, गाग्यः, मरीचिः, gz वसिष्ठः, waa, बद वसिष्ठः, भण्वलायनः कात्यायनश्च; स्मृते, कात्यायनः, जातुक्र्णोक्तिः, HITE, कण्वः, पटीनसिः, प्रचेताः, पश्चमस्तव्रकस्य विषय-सूची | प्रन्थोक्त-विषयः, ७५६ | गुते विषये, ७६० | 9) ७११। षोडश MAAC दोष, GRY | ‘9 „ मासि मासि qeorag , ७१३। भपङ््षात्‌ परं नन्दीघुखम्‌ , ७६४ | 53 ७६५ | १) 941 संवतक्तरमभ्ये- सपिण्डने, 3१५ | 7 ३६८ | ‘ ७६ | „ बिशेषः- 950 | ११ 89D | sou) वकरोदिषटप्‌ , ७३ । निमन्त्रणे, Ce € 39४ । ्षि>ेषधेम्मेः, 33; | ठ ७६ । पदित्रलन्नणम्‌ , ७७३ | ॥ $95 | 9 SUE | ‘a S50 | ॥ १९१ । ब्राह्मणविषये, SS | 3 १८३ | १9 ,८४। are भादि, Si | शय्यालङ्कारारि, उहुधूत-प्रन्थनाम, मरीचिरपि, प्रचेताः, परिशिष्ट, रेणः, हारीतः, MINA, देवलः, पैठीनसिः afert:, शाङधायनः, काट्यायनः, भङ्भिराः, जातुकण्यः, कात्यायनः, पैठीनसिः, q राह; प्रचेताः, भरदाज्ञः, नारायणभद्टः, चतुषिशतिमते, सूप्रेऽपि, देवज्ञानीये, TS, भाष्वलायनपरिशिष, मानस्यै, शतातपः, मन्तुः, पद्म, हेमाद्रो बृहस्वतिः, १९ ७ 9 | 955 | ७८६ | 980 | ७६।। ७६२ | ७९३। ७६४। ७६५ | ७६६ | VE | 985 | 988 | ८०० | ८०? | ८०२ | ८०३ | Soy | ८४ | ६०६ | ८० | ८०८ | ५०६ | ६१० | ८११ | BAR | प्र्धोक्त-पिष्रयः, उद्धृतः Alaa, ३२६ ! ब्राह्मणामवे cane धिरोषः-- कारिकाया रणः, (श्रद्धन्न-मोजने), परिजिते मनुः, AW विररोषः, ग्रमः, पवंणे विरोषः, भरद्वाजः, धस 'स्व)रूपे, + ATARI, वडुविश-मते, alaartz arg भोजने विशेषः, ”” aa fare, हारीतश्च, नवादि-्रय-स्वरूपम्‌ , परिशिष्टे भत्र प्रायशध्िक्तम्‌ , + धशोचान्तेऽसम्भवे, व्यासः, : wai, ~ हेमाद्रिः, रजखला aft. निणंयन्रोपिक्रा, र सपिष्डीकरणषिधानम्‌ — AAG) कालाः कालाद, + कात्यायनसुते. js जालिः, त हारीतः, शश्रस्य साश्नितवे, Ue, i भविष्यवुराणे, पुखयक्ालामाके, पारिजाते-भह्किराः, ‘ HeATATA, ‘ . शालः, RIBAK, वृहस्पतिः, ) छधुहारीतः, हयोरनद्नितवे, भविष्ये, कालाद्रे, विधान-प।रिजाते। पश्चमस्तबकस्य-विषय-सूची | ्र्थो्त-विषयः, ८१३। उक्तफाराभवे, ८१४। ८१५ | वतसरातीते, ८१६ | 99 ८१७। १ ८१८ षोड्शश्रद्च-सपिण्डने, ८१६ | 29 ८३० | 9 ८२१। 9 ८२२ | ” 5231 सपिण्डनकारे म्रलमासे, ८२४ | 9 ८२४ | ‘ ८२६। सम्बत्‌सरेपूणं FAT, RV! ८२८ | अधिनिऽपकषः, ८२६ | ” ८३०। पिण्डसमन्धयः, ८३१ । नवान्न लाभेच, + पितृसुक्तामावश्च, ८३२। ततज्ञपाभाव.) ८३३। ” BAe | ’ ८३५1 धदेस्पिण्डनेदेषाश्, ८३६। भभ्ययोजने षिरोषः, ८३७। avideraral, ८८ । दिशेषः, Saal पात्रोहारे, 9) वि--५4 उदुधतःप्रन्यनात्‌ , CITE, हेमाद्रौ नारदः, भविष्यपुराणे, नागरखण्डे, उशनाश्च, यमवरचनप्‌ , सप्रह्यथसारः, विष्ण॒रपि, अपाक; RATE, कात्यायनोक्तेः, उयोतिः पराशरः, यमः, बृदम्नुन्नः भ गगः, कषुह्ारोतः, उशनाः हमाद्रो, TAA, MAKITA, याहवदख्पः, हेमाद्रिः, प्रिस्थलीसेतोषुमन्तुः रातिातषः, इन्ुपद्धतो भाग्वलायन्‌;, गोधिन्दाणवे, याहवतकयः, विषः भा्वलायनः, प्रचेताः, ३४ ८४० | 5४१। ८४२ | ८४३ | ८४४ | ८४५ | # ८४६ | ८४७। ८७८ | # ८४६ | ८५० | ८५१ | ८५२ | ८५६ | Eye | ८५५ | ८५६ | ८५७। ८४८ | ५५६९ | ८६०। ८६१। ८६२। ५६३ । ८६७ | ८६५। ८६8 | ्न्धोक्त-विषयः fade", विशेषः, धाद्ध वुष्पाणि, दीपादिषुः aera’, नीवारेभण्डलम्‌, मण्डकाङृतिः, भप्नोकरणे विषः, ga, ववमपि, भान्वशकरोपरिवते, दकोदिरे-नवध्रादे, पाणिहोमादि, वडविधपल्किभेवरः, पुतदस्तङ्त्यम्‌ , दकपाकमाह, पात्राम्बने, afafaaa, STANT a, fafac-eaftrarty, विधाने-पारिजाते | उद्धत-परन्थनामः, षतितिप यात्तवद्छ्यश्च; विष्णः, ब्रह्माण्डे, शातातपः, ब्राह्म , ११ गृह्यपरिशिषे भाचारतिरके, आश्वलायनः, पतत्‌ परिशवे, देमाद्रिः स्मरत्यथ सारे, श्रादधकाशिकरायाम्‌ , शातातपः, भाषस्तम्बः, मितान्तरायां यिक्षानेश्वरः , गृहयपरि शि सव्रतिचन्द्रिकायाम्‌ , कपरहिकारिका, भाचारतिलके, गृहयकारिका, वायवीये, रेणः, यमः, न्दुप्दतिः, मनुः, योगिेभ्यः, UCIT |, पञ्चमस्तवकस्य-विषय-सूची । प्र्धोक-षिषयः, ८६७ | . + BES | TAIT, tie पिण्डादिसमन्वयः, ८७० | ‘ ८९१ | ‘3 ८७२ | पिष्डे षसरदानम्‌ , ८७३ | 9 ८५४ | तत्र संशयः, ८७\ | ‘ cg | भभ्यपातवादि, ८७७। ह 9 + ८७८ | ११ ८७९ | Gea श्राद्धम्‌ , ८८० | सपिण्डनेऽधिक्रारी, ८८१ सपिण्डने कनिष्टोऽप्यधिक्रारी, ८८२। मङ्लवृदिः ८८दे | ४ ८८४ | कनिष्टठाधिक्ारः ८८५ | विशेषः, € ८८६ | 99 कत्तव्य, ८८७ | पित्रादि विचारः, ८८८ | पिण्डक्तमिध्रणे, ८८९ | = ५८१० | ४9 ८६१। 7 ८१२। भन्वटकातीर्थादो, Seal (again: काययम ) उतुधुत-प्रन्धनाम्‌ , काण्वधतिः, वायुपुराणे, ` शातातपः भआष्वलायनसूत्रप्‌ , moult, ब्रह्म, देषल-याहवस्को, दुण्डुपदतिहृत्‌ , TE याश्षवलयः, वसिष्टः, रेणः HATA, हेमाद्रौ, प्रचेताः, शातातपः, स्मृत्यथंसारे- रेणकारिकावाञ्च, वायुपुराण्ण ध्राद्धसारे, aftaz पडतो, नारयण भटः शातातपः, HIE, हरदत्तः सम्ब, ब्रह्म, ATTRA 5 स्कान्दे, गौतमदुष्टपदधतिह, रेणः, उशनाः, कात्यायनः, १६ | प््थोक्त-विषय r ८९४। ब्रह्मचा रिणां सपिण्डाभौषः, say | तथा, पतिषुत्रह्ठीनानाम्‌ तरिधान-पारिजति। उदुधृत-प्रन्यनान्‌ › गावः, प्रयोणपारिजातः, रेणः, मनुरपि, श्रयत्रिशन्मतेच, लोगा्निः- a ea ” १०३। केवलम हृत्येलिया भधिक्षारः, इति क्रतुवत्तस्मरनम्‌ › tr aniceata:, ब्राह्मोक्तिः, निगमे, FSAI, Eee | र cag | भष्िकधाद्म्‌ › ८९८ | : ५४९१९ | 99 goo | स्वभावे स्वपल्या काय्येम्‌ , सुमन्तुः, १०१। १ १०२ | 9 ६०४ | 1 ROY | ध ९०६। सहधरतादिषिषये, 9 ( fasta: ) १०७। न ६०८ | 3१ १०६। Sentara es, ११०। सपिण्डनेऽधिक्ाय्यादिः ६११। 9 ११२। am fra, ६१३। त ६१४। ; ६१५। उदा ङन्यषियये, arg | 7 ६१७। शुञभेरसपिण्डने, रेणकतिः स्मतिसंपरह-लोगाक्ती, हारोतः, मनुनाचः बोधायन, लोगात्तिः, स्पृतिमञ्जरीकारादयः, पराकण्डेयः, विक्षानेश्वरः, कोकिलः, ९१८। पू्रिकषा-षुतदिषयेख, area, दण्डपदतिः, ११६। १९०। # ९२१। कमभ्युतेकग्रुतो, गोतमः, शातातषध, कात्यायनः, गोतमस्यवाक्यम्‌ , मदनपारिजातपृथोचन््रयोः are | १२३। ६२४। aay | 02g | ६२७। ६२८। are | 820 | R32 | 832 | पश्चमस्ववरकत्य-वरिषय-पची। प्रन्थीक-षिषयः, उदुधृत-प्रन्थनाम, „ विधानम्‌ , हेमाद्रिः शरिण्डादि, मङ्कि, ५ विषये aafa शतिमते, दण्डग्रहण पो््वापय्यं प्रह्विमनु, Katara, सापनिनिरन्थोः, आपस्तम्ब-सुदशंनाचाय्ययाहदलयाः, ॥ देवजानीये AAT, » गाख्ड्‌, पाव्येतीय-वने- भविष्ये, विशेष शस्या, 99 इति सपिण्डीकरण षिधानम्‌ | ~~~ am 1 उतकुम्भधादम,- १ हेमाद्रो, स्मतिसपुक्चयेच, : याहवल्क्योऽपि, परदनरते गोतमः, सपिण्डोकरणाकि, धपराकेः, ” BARI, : याहवखयः, हेमाद्रौ पारस्करगृ्, तम्बतसरं दीपदानम्‌ , देवजानीये Mes, क मासिकधादादि- 9१ afer, 9 गोभिलः, निषेधवाषधम्‌ , कात्यायनः, ( निषेधेषिधानम्‌ ), barat, गारक धपरमत्र , काष्णाजिनिः केचन दवमाहुः, 9 --#-- १८ १४५। १४६। १४। १४८ | ave | १५०। ay? | ६५२। १५३। १५४। १५५। Qué | १५७। ays | ya | १६०। १६१। १६२। १६३ | age | REX 3 ag | ६६७। ars |. ६६९। ३७०१ | पिधानं arian | प्रथमाण्दे विहितनिषिदादि- प्र्थोक्त-षिषयः, उदुध्रत-प्रन्थनामः हेमाद्रो काध्यपः, 99 उशनाः प्रातापित्रादि भृते देशाश्यद्धिः, माधधीये देषः, fsa सपिण्डनप्‌, भतो छोगान्निः, ad सपिण्डनम्‌ , भवादे, कऋष्यमह्ुः, कैः लोगा्तिः महागुङ निपाते, स्पृतिनिदन्धे देवलः, एवं सपिण्डनवरम्‌ , भृगुः, पित-मात्‌-मृतो प्रथमाष्दे हेमाद्रौ भविष्ये, Bay , तत्रवापवाद्‌ः, ्रिस्थलीसेतुः, पतितेतु धिरेषः, प्राह, + । भन्यत्ापि, साक्तिकनिरप्रिकयोः, सम्ब, विशेषः, शङ, त देषज्ानीये देवलः, सपिण्डने दानग्रहणयोः शुद्धिः, यतिधम्म, 9 ्ात्रपाद्‌ः, ‘ गोतमः, ११ TTA, विषयान्तरे, MURR, # argh, agenda, —ie— Waa — एतत्‌ स्वरूपम्‌ , हेमाद्रौ sare, पारणतिथो, नारे, ुतरहीन पितृष्यादेः, प्राह, विवेके-भाधमाह, यमः, ऊं TIAA, कात्यायन सूत्रम्‌ , पश्चमर्तबकस्य-विषय सूची | ्रन्थोक्त-विषयः, हितीयमाह, ( ककादिमाष्यङकतां सम्भतः ) 99 साग्नेः, पुलादिः, दत्तकावोतु पितृपक्ते (भाषाढ्याः पश्चमे पत्त) ततेव पितृणाम्‌ , 99 ( aarizaa, एवं सन्न्यासिनामपि ), 59 ( daa संस्थितो, भत्रवहुधा विचारः ) मातृदिषये, पक्ाम्तरे, मक शरादविषये, RATATAT , अन्यथा eT कायम्‌ , उदुधत-प्रन्थनामः, शातातपः; कस्पतदह्कारथ, भपराके, ज्ञातूकणः, वायुधुराणे गोतमीयेच, पराशर हेमाद्रिः कन्दोगप रिशिष्टे कात्थायणः विष्णुः, हिमाद्रि, शक, प्रचेताः, वायवीये, वृद्धपराशरः; पृथ्वी चन्द्रोदये, शातातपः, देमाद्रो-काव्यायनः, बद्ध पराशरः, पृथ्वीचन््रोदयः, लोगान्निः, त्रिस्थलीसेतुः, स्फान्देव, हेमाद्रौ भापस्तम्बः, प्रयोगपारिजते, पृथ्वीचन्द्रोवये, गायः ४/0 प्रन्थोक्त-विषयः, &&% | 92 विधान-पारिज।ते | इदधृह-अन्यनाम ; प्रचेताः, aad | सपिण्डीकरणा-देकोदिएमूदधम्‌ , माकण्डेयवुराणे, : - ६६७ । » aes | भरजादोनामेकोदिषम्‌ , gee) aq पाव्यणातिदेशः; १००० | TART, १००१। # Roo’ | कुतपोनवममुहते, १००५ | 9) १००६ | qaqa , १००७। भपरहव्यापिनीतिथिः- पाबणोपयुक्ता, good दशेपोणमावे. १००६ | ; १०१०। GALA काया १०११। 9१ १०१२। + १०१३। भपराहे रेषा तिथिः, १०१४ , १ १०१५ | 99 १०१६। ” १०१७ | ‘i १०१८। भ्रा, १०१९ | तदुपेक््यम्‌ , १०२०। तदहातिक्रमे बषः, हेमाद्रोच, वृद्धवरिषट, . जातुकण्ये, हेमाद्विः, परस्त्य स्भृतिः, पृथ्वीचन्द्रोदये, 2 area निण्यः, good | मध्याहृत्य-पेकोदिषएम, goog | रोहिणन्तु नलडुयेत्‌, माधवाचाय्यः, हारीतश्च, गोतमोक्तिः, वीपिकायाप, मधबीये व्यासः, काटमाधकीये, gulag गोतमः, मरीचिः, AIA ATT, Garg, हेमाद्रौ, भाङ्किरसः, मनूक्ति, व्यासोक्तिः, Raga, गोभिलः, माधवः पृथ्वीचन, बोधायनः, , माधवाचाय्येः, मातस्ये, केचन, हेमाद्रिकालादरेयोधिरोधात्‌ , मरीचिः, २१३ पै चमस्तंपकरय-विषय-सूची । ४१ प्रनधोकत-विषयः; उदृधृत-प्रन्थनाम , पृष्टङ्, १०२१ | ध्रदेनक-निषेधः, भपस्तम्बः, २६३ १०२९ tL ` » ठघुशारोतः, ४. १०२३ । . भपरषिषेकः, हेमाद्रो, माधवीये, P १०२७ ` is fare) पहा, २९४ १०२५। क्रमपरभाह, लोगान्निः : १०२६। ANG दृषोत्‌सगैः Rang, . 2029 | ॥ विष्णधरम्मतर, # १०२८ | ATTA, दिवोदासौये, ¢ १०२६ | si ध्राद्धकाशिकोक्तिः २६५ १०३०। # WIAA, : 2032 | i waar देमाद्रिः ॥ १०२२। क्षयष्टापरिक्ाने, मरीचिः, + १०३३ । मासे क्षते सरव, वुहस्पतिः, + १०२४। मासा्ने fra, भविष्यपुराणे; २६६ १०३५। 1 fanqraa, . १५३६ । i बृदस्पतिः कलापश्च, ॥ १०२७। (॥ हेमाद्रौ प्रभासखण्डे, " भा सूतकादिना ध उविने,- १०३८ | † sre, विष्णरपि (क्तव्यपिष्ये), २६७ १०३६९। धद्(रम्भः- ९ ॥ १०४०। » वेकः, गोडद्धः, बत्तिण्यास्तु, ॥ १०४१ | ५ ( देमाद्विः ), rete, ‘ १०४२ | पथ्वीचन्द्ोत्रयः, 55 0043 | ‘faangiqaa- वडुर्विशण्मतेच, aes येषु, ति ( धादकारिका-पुराणसतरुचयोस्तु ) . = वि-६ ४२ विधानश^पारिजाते प्रन्थोक्त-विष्रयः, उदूधुत-प्रन्थनाम , १०४७। त्थाहादि श्रा द्रसम्यति निणंयः, „ MANE, हेमाद्विराह, „ प्रवश्चि्तमादः विष्णः, १०७५। केचन प्राहुः, + vo भरोचमभ्ये श्राद्धदिने १०४३ | प्राते निणेयः+- १०४७। भधर Tart, BATA भाष्यकारः, gous | ; मनुरपि, १०४६। भशोचान्तेऽसम्मवेः व्यासः, १०४० । प्रापाम वस्यायाम्‌, हेमाद्रौ, पटूनिशन्मतेच, १०५१ | 9) गोभिः, १०५२। तत्राप्यसम्भवे, भविः, व १०५६। भा्यारजोदर्शने धाद्व्रा्ो- न : हेमाद्रौ, हारीतः, उप्ाघ्रपादश्चः १०५४ | + दीपिकायाम्‌, १०५५ | | gous | ) सुमन्तुः, Rone | + गरगोक्तिः, ( युगादि-मन्ादौव ) १०४८ | 1 माधवीये, छोगा्तिश्च, १०५६ | „ ( रजःखरादि ) प्रयोगपारिजते यमः, १०६० । fata ष प्रिगताग्थारि, कालाव, १०६१। #, $ स्पुतदपणोक्तिः, १०६२। ४ न माधषोये, भागवः, , (न अङ सीरत क VAI) 9) RBTR:, १०६३। १०६७ गोतमोक्तः, प्रमासखणडवचनपू, पञ्चमस्तबकस्य-मिषय सूची । ४३ ्र्रोक्त-विषयः, उदधरत-प्रन्थनाम, पटा, १०६५। + हेमाद्रिः ‘ १०६६। . वीपिकाकारः, + ॥ भरः aa भन्वारोहणे श्राद्ध निर्णंयः,-- १०६७ ` ” लोगात्निः, # १०६८। ( नवध्रादादि ) ; ३०२ १०७० | ¢ स्पत्यन्तर, हेमाद्रिः, # 2098 | ) मदनपारिजातः निणेयाष्ुतावयः, ३०१९ १०७२ | „ अन्तविषयाः, » (सापल्ल-घ्रातादि) त्रिस्थरी सेतो, 1 १०७३। Nea, एकचित्यारोहणे; हेमाद्रौ ares, ५ 2008) (यश्च)-सह aaa, ATTA, ; १०७५ | ; पराशरगार्म्यादि- ३०३ वचनमीर्मासा, छोगान्निणासह्‌, ‘ 2098 | (पकचित्यारोष्टणे) वृद्धपराशरः, ‘ ro991 (महालये"मातृ-गयाण्कावि) दिष्वावरे, # १०७८ | 7 धर्‌ त्रिशनमते, १ १०७६ | ‘ MATH» ३०४ १०=०। (षाक विषये) प्रदनरत्ने प्रचेताः, 99 १०८१ । (सदसतो वडशीतिः, # १०८२। अप्रपधान्मृतो, स्मृत्यन्तरे, ४ १०८३ | 7 ्रद्क्रारिकापुराणसपुश्चयोः ३०४ १०८४ । न्याह धाडसम्पाते, ३०६ १०८५ | „ (राद्धान्तः) देमा्िः, र १०८१ | माधवादि निषन्ध-कृतः, # gong, fata, | काप्णाजिनिः, ११ १०८८ | : कपर्हिकारिका, हेमाद्रौ, स्मत्यन्तरेव, ३०६ -- विधान-पारिजवे उदुधृत-प्रन्थनाम, पा्टणकोषिष्योः समते प्ाधकीये, जावालिः, Baral, भृगुः, Tess, INE, कात्यायनः, जावालिः, कालाद, माधवीये, स्मृति सप्रे, कवि लय AeA तपंण विधानप्‌ ,- ४४ प्रन्थोक्त-विषयः, gore | ” १०६० | 9 १०६१ | 99 १०६२। ANAT, १०९२३। agit faftrerat सम्पाते, १०६४। ‘ १०६५ | 99 १०६६ । (Fafag देवतामे-देऽपवादः) १०६७। 7 ,„ पृथ्वोचन्द्रोदये, goes | फलनिन्दाथेषादयोः, तपंणाइत्वोसिः, १०६९ | ¢ ११००। ,) अत्र BT तिल तपणपगः. ११०१ | ११ ११०२। ॥ ११०३ । पद्धिधाद्धादो, विवेकः, ११०४। पत्तेतु, Roy | ” ११०१। तपण प्रकरणे, ११०७ । श्राद्धाङतपर णत्रिधिः, ११०८। अत्र वसखादिश्छरुपम, ११०६.। ११ € गगः, प्रयोगपारिजति, गगेः, टयु) ऋष्यश्यदुः, FRAT, यमः, कात्यायनः, * १ पुथ्वीचन्दर हारीतः, संग्रहे, स्पृ्यथंसार, APAIAAT, Tels, सङ्न्मन्तकरणमप्‌ , HUAMGAT , ३११ —-- ्रन्थोक्त विषयः, उदधृत-प्रन्थनाम, ११११ । नित्यतपणे, तिलनिषेधः,- 99 9१ हेमाद्रौ मरीचिः, १११२ पारिजाते, गाग्यैः, HOTTA, १११२। (aa पिण्डदान पृष्टवत्‌), १११४ । भपवादः पथ्वीचन्दरोदये, १११४ | स्मुत्यथेसारेच, १११६। तिलबजतपेणम्‌ , गोभिलः, भत्र विशेषः, ॥ छ saga: ्रदिश्राद्म्‌ ,-- १११७। तन्निमित्त, quitary , ब्राह्म , १११८ | i वहचकारिकरायाम्‌ , १ अविश्यक्त्व्ुक्तम्‌ , शातातपेन, १११६ । शतनृक्षाखउक्तः, गाग्यः, ११२० | भत्राराक्तो, वृद्धशातातपः, ११२) । नानी धाद्दाना,- IZ मनुः, ११२२। मिन्नकालाभानि,कालस्तु- कात्यायनसूर , ११२३। १ स्मृत्यन्तरेच, ( वेष्णवध्ाद्धे ) जातूक््येः, ११२४। कालनिणये, वाज्ञसनैय धतिः, ११२५। वृदधादो qeatarts:, भत्र, ११२६ | + लोगान्निः, ११२७। + हेमाद्रौ, गालवोक्तिः, # : - विष्ण क्तिश्च, ११२८ (मत्‌-पितृ-माता-महारिक्रपेत्‌) ११२६ । ह गारूडोक्तिः ११३०। भअपरमन्न, वसिष्ठः, ११३१। अन्यश्च, सृत्य्थसरि, ११३२ | i कात्यायनः, ११३३ | ॥ कात्यायन परिरिषेव, पश्चमस्तवकस्य-विषय-सूची | ४६ विधान-पारिजाते geben far: ११६४। ११३५। ११३६। १९३७। ११३८ | ११३६ | ११४०। ११४१। ११४२ | ११४६३ | ११४७। ११४५ | ११४१ | ११४७ | ११४८ , ११४६ | ११५०। ११५१। ११५२। ११५३ | ११५४। ११५५ | ११५६ | ११४७ | १११८ । ( स्वगृह्योक्तवहरयाि- ) ( पक्तान्तरे ) 7a, भयश्च, ( पए्तन्तरप्‌ ), विश्वदेबहीने; मत्ृभ्रादारि, SANIT छुन्दोगानामेव, AAA , ( फातीयेच ), गोरी, प्रादिः माठकाः) भाधानादहो, AAG, गणेशादि-मातृका-पौडशः, 99 भधानादो, उदुधृत-प्रन्धनाम, पृष्ठाः, ३१६ हेमाद्रौ, संप्रोक्तः, ४ ब्रह्म, ` . (पाण्डेय, Korat मनपारिजातेच), ,, विष्णः, ५ 9 ge हेमाद्रिः ह माकष्डेयवुराण, ३१७ 99 99 शातातपः, ) छन्दोगषरिशिष्ट, , पारिज्ञति, farang, भपरक्ः, ५, पुथ्वीचन्द्रुः, 1 99 ays च न्दरिकायाप्‌ , # नारायण वृतो, 9 हेमाद्रिः, 99 AT, छन्दोगपरिशिरे, # चन्दिकायाप्‌ , are नारायणवृत्तौ, # ee RICA AAT, # भताधिक्षारिणः, ‘ विष्णुपुराणे, १ मन्तुः. AAT; 9 हारीतः, 99 पुथीचन्त्रेच, 9 पञ्च मस्तवकय-विषय-पुची | न्यो क-विषयः, ११५६ | समरावर्तनेवद्यचारिणः, ११६० | प्रत्मत्र रहम य्यम्‌ १ ११६१। संस्कारकतु fee,” १११२ | + ११६३। कर्‌ विवारः 2843 | 9१ ११६५। विवाहे, ११९६ | 9 ११६७। ’ ११६८। arataa: कलिः, ११९६ । AZ कं पुत।रिश्विङः, 1 श्राङेषु तिलाः, ११७० | 1 ११७१। शाखान्तरेच, ११७२ । » ११७३ | ५) १६७४ | !१७५। माला निधेधापतरादः, {१७६ । भ्रातरमन्तरितनविप्रान्‌' 1299 | + }1७८। मत्रेऽपक्तयादि, पितृतीधावि, ११७६ । भन्नप्यादो विभक्तिः, १६८० | शाङ्कनसूक्तादि, ११८१। भन्नोद्धरणावि, ११८२। दैवतो प्र ङ्पुखारि, ११०३ । मन्त्रः ११८४ । पिण्डनिश्वपणम्‌ , ११८५। स्ामिनिरभ्न्योः, उदुधृत-प्रन्थनाम, AIT, TA पाश्षवयः क त्यायनः, सायणाचाय्यः) पारिजातकारादयः, हेमाद्रिः, पथ्वोचन््रद्यः, हारीतः, त्रिस्थटीवेतो. भारते वनपव्बंणि, Aarau, सन्दर्भकृतः, aga ating, बुद्ध याक्ञवदक्यः, प्रयोगपारिजाते, TAT बृद्धपराशरः, देमाद्रो ब्रह्माण्डे, ढन्दोगपरिशिषट, Raat, ब्राह्म, Ware, aganleer, aa कात्यायनः, ध्रादकाशिका, वसिष्ठः, नारायणषृो भक्ष्ये, वासि, ४८ प्रन्थोक्त-विषयः, ११८६ । कन्नो करणो, ११५७ । पिण्ड संस्थानप्‌ , ११८८ | पि्रादीनमेषाम्‌ ) ११०९। ‘ara’ इति पितृषिसज्ञं नम्‌, ११६०। शृदामात्रादेः, ११९१। 99 ११९२। भआषिक नान्दीधादयोः सम्पाते) ११९३ । हमान्तमेव्ु्पातिः ११९४। ‘ ११६५। देयमिति ११६७। जीवत्‌ पिताक्र्यात्‌' ११९८ + ११९९ | ‘ १२०० | जीवत्‌ पितृक- धाद्धानधिकारी, १५०६१। १9 १२०२ | ॥ १२०३। येभ्योक्राता पिता- तेभ्यः BAR, १२०४ | 9 १२०५ । # १९१०६ । ,, ” १२०७ | + ,) १९२८। बुद्धो, सन्यस्तारि Fin’, १२२९। १२३०। वशाविभायेः १२५६१ | ॥१ विधान.पारिजाते उदुश्तनप्रन्थनाम, पृष्ठाः VACUA, कगखेयश्च; # क त्यायनः, १9 Ua, ५ क त्यायन, ” शांखायन परिशिष्टः, २२७ हेमाद्रौ, ॥ देवजानीये; 9) वृहस्पतिः, ” यक्षपाश्वंः, ’ भष्वरायनः, 9) दिरण्यकेतुः, 99 99 3 भविष्ये, ( मनुः ), 9 quitaeg, भविष्येच, ars स्पृतिचद्धिका, i कल्यान, ”» ११ महनि मनुः, 9 शरीतोक्तेः, ५ नारायण AE!; 9 मदनरत्ने " मदनरत्ने कत्यायनोक्तिः, # ( भन्यरथ। वान्निणात्याः ) ३९ gl रीतोक्तिः, 9 „ 9 9 धः शन्ते, j हेमाद्रिः, 9१ कोष्डिम्यः + ज {चा प्मस्तवकसय.विषय-दूचौ | ४९ प्रन्थौक-विषयः, इदधत-प्रन्थनाम , पृष्टङ्कः पितामहादि-ज्ञीषिते AZ = १२३२ | वर्शादिधादे, हेमरा्र, विष्णुः, are 2223 | ara-sitiae, कालादरे, ३३० १२३४। जीषदपितृके, भाष्वलायनः, र १२३५। ५ वृद्धमनुः, ३९१ १२३६। उत्तरीयादिकं-निषिदम्‌ , MART: ; १२३७। ‘ प्रयोग पारिजाते-दिष्वामित्रः, + १२३५८ 9) गोमिलः, 99 १२३९। (भत्राधानादिः five: gat), ३३२ 93 ( भ्यु्ातः Said ) Tete, 99 १२४०। ‘ aa वरिष्ठः, 7 99 ( उशनाच ) 9 eur! परीष्टिदोषादो, त्रिकाण्डमण्डनम्‌ , + १२७२। ( अत्रापि शब्देन ) ` पुनः सुमन्तुः, ३३३ १२४२। ( भिन्नोदर््येऽनुज्ञाते नदोषः) मण्डनः, + १२४४ । देशान्तरादिगते, कात्यायनः, 9 १२७५। पितृद्तायामाह्ायाप्‌ , तरिकाण्डमण्डने, ‘3 १२७६९ | (दशेधाद्वादोचाधिक्ारः), afer, ३३४ १२७४७। 99 कात्यायनः, १ १२४०। श्रूयते मत्रेयपरिशिषे, ५ १ (व्रागयाधादोक्तिः) #) 9१ १२७१। भतान्तरे निषिद्धम्‌ , लोगात्तिणा, ३३५ १२५०। जीषत्‌ वितुयमादि- पदमयुराणेव, र तपेणं ( परू ) fader, १२५१। भन्यत्रानधिकारः, कात्यायनोक्त, ३३६ १२५२। जीवत्‌पितृकषिषयै, स्भृत्यन्तरम्‌ , 7 १२५३। ( दिषयाम्तरम्‌ ) TET, २३७ १२५४। : घुमन्तुः, as १२५५४ | ध मनूकध. ” वि-~७ ko rans पारिजाते प्रन्थोक्त-व्रिवयः , १२५६ | १२५७ | 2445 | १२५४६ | १२६० | BAU १२६२ । १२३। १२६४। १२६५ | १२६१ | WRAY | १६६८ | १२६६ | १२७० | १२७१ | १२७२ | १२७३ | १२.७४ | १३ १२७५ | १२७६ | १२७७। १२७८ | १२.७९ | १९८० | १९८१ | १२९५३ | १२१३ | ( पिषयान्तरम्‌ ) धवुत्रस्य दाहित्रेण-काय्यं वाक्किम्‌, नानाविवेक्ः, वुत्राविषये, सभ्वंपत्नीदिष्ये, पितृद्ोऽशंहरः, ११ TATA TATA , मादुस्योक्तिः, स्मृतिश्च, Tete, भोशनसः, गोतमः, मन्तुः, मनुः, पुनन्तु, तुषारा षिनारन्य-करर्यभाहिताग्नेः, मनुवचनम्‌ , (aare विशेषः) विशेषोक्तिः, प्रागुक्त विषये, तीर्थाभ।षे उष्णवोवृकराकरिना, जीवत्‌ पितृकाषि-निषेधः, माषिवां परपनम्‌ , गङ्खाहितीथं सोमपानान्तसतघु ) पुत्रस्य पित्रोः क्तष्यत्वम्‌ , विशेष उक्तः, TARA, वृदधःशातातपश्व; RAAT, पुराणसपुञ्चयेच, विष्णः, बृहस्पतिः, मानस्य, योगियाहतक्यश्च, यप्रषचनम्‌ , वुत्तपिः, भापस्तस्बः, fanaa, ११ निषेधः षपनध्य, शः पृष्ठाङ्कः ३३७ २४५ पश्चमसवकस्य-विषय-तुची | प्रन्थोकत-विषयः, उटधुत.प्रन्थनाम; १२८४ । AGT पितृभ्य mala, ज.तूक०५:, १२८४ | ATAET FAA, ASA, १२८६ । प्रतिषादक्षः AMINE, १२८७। दम्पत्योः परस्पर पिण्ड दातृता, NE, १२८८। (प्रातुषृत्रादि समाये वल्ली) यावत्यः, १९८६३ | 9 99 oe ेषुविमकाविभक्त निणयः- १२९०। + पृथ्वीचन्द्र, प्ररीविः, १२६१ | ‘ faaracrat, नारदः, १२६२ | ( बृहस्पतिः, 2283 | ‘ पारिजाते भाग्वलायनः, १२९४। ” विशेषः, विक्षानेभ्वरः, १९६५। Panag, वृहस्पतिः arta, १२१६। 7 Bara: {VEY | भषिभक्तेषु, व्यासः, १२९८। fasta: विवारः, गोभिलः, १२६६ | ॥ भग्वलायनः, १३००। भसंष्छृतान्ने, कात्यायनः, १३०१ | + भाग्वलायनः, १३०२। भनेना gar पर्या, हेमाद्रौ, sats, oR | सम्बनूसरिके, भपराकं, पैठीनसिः, १३०४ । पकर geal पुज धराद्ध।नाम्‌; सधुहारीतः, Rok उयेषठस्यैब पुत्रस्य हत्यम्‌ , महि मनुः, इति विभक्ताविभक्त-षुतरतम्‌ | ध धाटषिशेष निदकिः,- १३०६। धदा-मन्त पवक मृततिष्यादौ- यत्रदेयन्तच्छराद्म्‌ | मरीचिः, GR प्र्धोक्त-विषयः, १३०७। भनेकेषाम्‌ , १३०८ | 9 १३०६। 9 १६१०। ११ १२११। पिण्डसम्बन्धित्वम्‌, १३१२ । ४ १३१३। (fade ), १३१४। # १३१५। : १३१६। धादाकरणे दोषः, १३१७। " १३१८। . १३१६। + १३२०। तेषां लक्षणानि, १३२१ पार्वणे, १३२२ | + १३२३ | | १६२४। + १३२५। id १३२६ । ( भटका ), १३२७ (कालान्तरोक्तिः); विरधान-पाटिाते | उवुधूत-प्रन्थनामः महषयः (स्पृतिरत्नाषली); eafacistte: करकाचय्येशव; माकंण्डेयः, afta याहवत्कयः, विष्ण-धम्योत्तरे हेमाद्रि, AAT, धभादित्यषुराणे, कोऽपि, कात्यायनः, धाड-मेदाः,- (१२) षिष्वामिनः, भरिष्ये, षुदखवशिष्ठः, ११ ones दह का वण्णषति-धराडानि,- मात्स्ये संग्रहे, युगादयश्चतल्लः, विष्णुपुराणे, गोभिलः, ब्राह्म पश्चमसबकस्य-विषयः aT | ्न्थोक-षिषयः, उद्धत-प्रन्थनाम, १३२८। चन्रषुष्येयोः-च्छाया प्रणम्‌, त्राह, १३२९ | न्त्र ATG, 9 १३२०। तिथि धाद्धकूलम्‌ , शङ्कुः, --क‰--- ME करः, १३३१॥। =» स एव Tete, ५ ' विष्णु वुराणे, शङ्खोक्तिश्च, १२३२। gat: aren विधाः, याश्वरक्यः, १२३३। कलिव प्रकरणोकम्‌ , हेमाद्रो, १२३४। क्रमपरा, स्मृति संग्रहे, १३३५ | ¢ बृहस्पतिः, १३३६। ( प्रकारान्तरोक्तिः ), AMAT, 03301 ( विङ्गल्पाथमिति ) मदनरत्न-कालावश- „ (ar) पृथ्वी चन्द्रोदयाः, १३२८ । (सति पुत्रेऽन्यस्यानधिक्षारिता)) aga पारिजाते, छ्ुमन्तुश्च, १२३३६ । ( षोडशबविधं श्राद्धम्‌ ) : १३४०। पुत्र शब्द-द्वादशविध परः, च्छन्दोगपरिशिष्ट, १३४१। अनुपनीतस्याप्यधिकारः, सुमन्तुः, १२४२ | ह वृद्ध मनुः, १३४२ | ह यम स्मृतिः, १३४४ । ( अन्येऽधिक्रारिणश्च ) Barat, स्कान्दे, १३४५ । तदभावे सपिण्डाः, कात्यायनः) १३४६ । पितृषल्यः सब्बामातरः, मन्तुः, भपराकच, १३०५३ | = शडुरषिः, १२४८ । ( मूल्य क्रीताविषये), माधवीये, शातातपः १३५९। i घुदि रत्नाकर, १३५०। अपुद्रल्यपल्म्यधिकारिणी) जवालोक्तिः, १२५१। परल्यप्यभावे-सोद्ररः, ५ १२५२। कन्याधिक्ारिणीच, भारदाज्ः, ५४ विधान-परिजते प्रन्थो्त-षिषयः, उदुधृत-प्रश्यनाम, पृष्ठाः, १३५३। कन्याधिक्ारिणीच, TAA:, ३६१ tare!) qeatara दोहितरः स्कान्दे १३५५। ( भपरच ) भयिक्षर्तारः, ; ०४ १३५६। भधिक्षारी, तदिचारे, ब्राह्म च, ३६२ १३५७ सोद्राभावे, मनुः, 99 १३५८ | „, भ्रतुषुत्राधिक्षारः, " १३५९। Waa वयोधा वुत्रस्या- मदनरत्ने कातायनः, 9 प्यधिक्रारः, १३१०। सश्वं-कन्याक्रियाधिकारि-पिता, शुदिषिषेके, ब्राह्म , ३६३ १६६१। „ पिरव 9 9 १३६२ । „ दाहकत्तं विवेकः, स्कान्दोक्तममदनषत्नेव कालाषषत, ३६४ १३६३। ore वुत्राधिक्रारः, हेमाद्रौ, काष्णाजि, ) » भन्योक्तिः, निः, मनोश्च, " १३६४। fac: विषिधः, कात्यायनः, प्रवराध्यायोक्तिः; 9 ; ज्ारने fastens; भपवाक; १ १३६५ | ¢ हेमाद्रिः, ३६४ » + कास्णोजिनि; 9 7 नारदोऽपि; 9 Raed | + प्रयोग पारिजाते, # + ॥ मदनरत्ने, स्कान्तोक्तिः। ३६६ १३६७। + ब्रह्म; ग १३६८। quartet श्रुतिपाठ-निषेधः, कोम; ५ + अघ्यं BC WSC TICE मषिष्युराणे, 99 १३६१६ । नारीणामपि पष्वुराणे, # १३५०। भविष्ये, | १ १३७१। स्येते पिण्डदः, शातातपीये, # १३७२। # संग्रह ॥ १३७३ | (स स्कान्दे, ३६७ १३७७ । " मुरपि, पञ्चमलवङस्य-विषय-पूची | प्र्धोकत्‌-बिषयः, इद्धृत-श्रन्थनाम, MAM उच्यन्ते, १३७५ । ती्थसेत्रादि, स्कान्दे, मानवेच, १३७६ | 99 9१ १३७७। वजेनीय-स्थानानि, पारिजाते, यमः, १२७८ | ११ ब्रहम, स्कन्देव, (२३७९ । काम्यदेशाः, शङ्क, ee अथ sre arar विप्राः, १३८० | ‘9 अध्वलयनः, १२०१ | 9 सत्रबाध्वलायनः, (३८२ | १9 इतिहासेच, La53 | 9 arate ध्रोत्रिय विप्रः (३८४ | न १, हारीतधान, १३८४ | विशुद्ध धिप्रः, पुराणसमुश्वये, 9१ 99 9 LAGAN , WATE, ३८६। sa fang: rarer, कात्थावनः, भत्र विष्वामित्र्च, ।३८७। सन्देहे पुख्यकल्पः, मनुः, lass) सदुगुणषिहितविप्राष्‌ वसिष्टः, कात्यायन सुत्रम्‌ , : भोजयेत्‌ ) Case | भुखयाभवेऽमुख्यानकि, याहवत्क्यम्‌ , १३९० | 9 9 lace, fae: कोम पुराणे, ॥२३९२। RTs निषेधः, गाग्यैः ,३६३ । न ध्राद्काशिकार्थां Aaa, ,३६४। नेव्यपरे ag ae व ।३९५। पराभावे वशिष्टः (दमषटुः) ,३९६। ग ॥ अया 3 काक ५६ विधान-पारिजाते प्रन्थोक्त-विषयः, उदुधुत-प्रन्थनाम, ध्राद्ेबज्याः,- १३१७ | 9) १) १३९८। अलक्षणाविप्राः हारीतः, मनुरपि, १३१९। ” भपरस्परतो, १७१०। वजेनीया विप्राः, यमः, १४०१ | 99 कात्यायनसूत्रे, १४७०२ । दिनेन gud: १७०३। नानादोषाण्विताः, दप्राश्च, शालङ्कायनः, १४०४। टछम्बकर्णारिः गोभिः १४०४ | घत्र- मरीचिः १४०६। # स्मृच्यन्तरम्‌ , १४०७। ॥ ( अन्यत्‌ कटिवञज प्रोक्तम्‌ ) १४०८। भदितुण्डकः, अहि दन्तोतुपारकः, १७०६ । पूरव्यापवादकः, शङ्कुः, १७१०। पण्डितः निषिद्धः, शतषथध्रुतिः, १४११। वेददिरोधी प्रतिषिद्धः, वायुषुराणे, १४१२ । defers: वाराहेच, १७१३ । यतेर्मोजनम्‌ , दागलेयः, १४१४ | संयत्तयतेषिषये, माकण्डेयः १४१५ | ' metal, १७१६। ५ विश्वामित्र, १४१७। » यत्थादि विषये, बृदवशिष्ठः १७१८। विप्रादिषु धेष्ठा, ARIST षुराणे, wel “ + श्रीभागवते शशमे, aero | यत्थादिषु, Raat, मारदीये, १४२१। + BBM, गदड पुराणे, १५२२ | ॥१ व्च स्मृतोच, १४२३ | + भारते भावुशासनिकै, १४२५४। „ देष्णषाणाञ्च, वाञ्चरत्र, पञ्चमस्तेबकस्य-विषय-सूची | प्रन्थोक्त-विषयः, १४२५ | १४२६ । 9) ( श्रीभगवदुहेभ्ये aitageat भरणादिधाय्यं कृत्यञ्च ) भारते, भ्राददीपिक्षायाम्‌, भादविरदत्वम्‌ , उदुधुत-प्रन्थनामः भण्वायनेच, चन्द्रिकायां शातातपः, यप्र 93 धाठेषभ्यंविरोवः देशश्च(स्थः), मात्स्ये, Baral, श्राद्धे ध्रोतान्वि, प्राणामन्त्रयेत्‌ , „ विषेकथ, योग्यनिमण््रणरच्च, + सत्यनिष्ठपरेष्यः, किप्रदवच, निमण््रणीय षिषप्रसंख्योक्ता- नारायणघृतो चः भादित्यषुराणे, मदनरत्ने, Barat, वशिष्ठः, यम स्मृतिः, ane तिलक, चन्द्रिकाया atte, वु्टस्पतिः, गातुस्ये j प्रचेताः, स्कान्दे, यमः, aq "्वलायनसुते,- ५८ arian fart: उदुधत-ग्रन्थनाम, १७४८ | सखूयग्यवस्थाचः याज्ञवल्क्यः, १४४६९ | 8 महि मनुः, १४५० | विप्रसंख्याविवेकः, वरिष्ठ, १४५१ | ’ शातातपः, १४५६ | 9 नारः, १४५६। अक्तौ PASAT, हेमाद्रोदेवलः, १४५४ | # गोभिलः, १४५५ | ) वशिष्ठः, १४५६ | 9 भण्वलायनसूत्र, त नारायण स्पृतो, १४५७1 सामेर्विं शेषः, प्रवेता, १५५८ | » भअपवाक, {४५६। adn समूहः, क।त्यायनसूत्रे, | --*#*-- ध्रद्कत््‌ -मोक्त-नियमः,- १७६० । विवेक समूहः, AT, यमः, २४६२१ । ) ATTA, ” प्रमादतः हारीतः, १९६२। BATAAN, नारायणः, १४६३। ‘ हेमाद्रौ, यमः, १४६४ । तत्र परिचारः, देवलः, १४६२५ | मनुः १७६६। भ्रमाद्यतिक्रमारो, स्फान्दोक्तिः १७६७। ^ afagraa, wis | दन्तधावने, यमः, । ध्राडकच्तःटयाज्यपः-- yes धादकतत -भोक्त-विशेष-नियमः,-- १७६६ | भमन्वितस्वष्व्यम्‌ » यन्नः, १५८७० | १४ एङ्ुधिः, १४७१ | ५ वृद्धमनुः, माधवोये - विधान-पारिजते। ६९१ पन्चमस्तबकष्य-विषय-दची | ्र्थोक्त-विषयः, उदुधूत-प्रन्थनाम, ४५२ | 3 AlKAalat:, ४७३। पतदुविपक्ते विक्षानेभ्वरः, ४७४ | तदगतिकत्वे हेयम्‌ , i ४७४। प्रागुक्तषिषयेच, (हेमाद्राषपि) धाद्वकारिका-पुराणसमुश्चयेचः (४७६ | न यस्पतिः [४७७। > उशनाः, (४७८ | ॥ कात्यायनः, ( सोमोतूपत्तिदिषये ) क्ात्यायनसुत्रप्‌ , १४७६ | arene :कारपितुरपि , ततपरिशिध्चः १७८० । समीक त्वविषये, पद्मपुराणे, १४८१ | 9) » १४५२। भयोग्यमोक्तनिषेधः, भष्वायनः, न अथ श्राद्दे बल्लाणि- १४८२ | ; Guz, easel श्वाद्धीयुष्यादि-कुशादिमेदशच, हेमाद्रौ यमः, १४८५ | : व्यासश्च, १४८१ | # शार ङ्यनः, १४८३। ४ शदः, 1४८८ | i # १४८६ | ‘s कात्यायनसत्र्चः १४९० | ॥ हारीतः, १४६१। कोशे िषये, स्मृत्यथसार, eri कोशधारणम्‌ , स्कान्दे १७४६३ । कुशपविश्राभावे, घुमन्तुः १४९४। १ भपराकं, सुमन्तुः, १४६५ । दिशेषामके, छुमन्तुः, शद्ध, १४६६। ब्रहदरन्ध्यमावे, हमद्रो गारुड , १४९७ । शतदुप्रन्थिमत्पवित्रे हेमाद्रौ गावश्च; विधान-पारिजाते | ६० भयहषिः,- प्र्धोक्त-षिषयः, SATA APTANA, १७१८ | | हेमाद्रौ, प्रचेता, 39 देव पितृभ्यो देयम्‌, 29 eae | 5 TENATTA, १५००। पर्व्वादोधेष्ठ-भोजनं देयम्‌, तन्द्िकायां देवलः, १४०१। पुतगोधुमादि, वह्मवैवसतं FCT, १५०२ | 9 ब्राह्म, १५०२ | 7 ह grou | फटादिदेयष्‌ , भाग्वलायनः, | १) पृथ्वीचन्द्रोदये ब्राह्म , १५०४ । हविष्यान्नवानफलम्‌, याश्चवरक्यः, १५०६। धाद्धीयमांसादिमक्ष्यम्‌ , मनुः, १५०७। » इतिश्टासेव १५०८ aferter:, पाराशरे, १५०६। „ भागवते सप्तमे- (श्रीमदुभागवते); १५१०। स्कान्दे, हेमाद्रौ, भादित्यपुराणम्‌ , १५११। ) बृहन्नारदीये, १५१२। क्षीरादौ fade: सुमन्तुः, १४५१३ | १) याक्षषत्क्यः, १५१४। ‘ बाह्म , १५१५ | भक्नादोच, THAI, १४१६। मरीचाद्याक्त निषेधः, हिमादिः, १५१७ | ATH TNA, माकण्डेयपुराणे, १५१८ | ० % शङुषिः, १५१६। मरीचादिनिषरेधः, हमाद्विः, १५२०। राज्ञमासादित्याञ्यम्‌ , qe, १५२१। 9 माधवीये aata शतिमते, १५२२ | ‘ स्भतिवन्द्िका, १५२३ । दैयादेयषिचारः, पैटीनतिः, comms Jf emma 2428 | १५२५ | १५२8 | १५४० | १५९१ | १५४२ | १५५३ | १५४४। पञ्चमस्वबकस्य-विषय-दची | प्रन्थोक्त-विषयः, SHIA AAA, भध Asst जलम्‌ — ‘ ब्रह्माण्डे, ततप्रति प्रसव ATE, नारदः, कुतपक्षाला उक्ताः, मात्स्ये, भपत्य-खडग पात्रादि, स्मृत्यन्तरे, फल -शाका्यक्तवा भापस्तम्बः, सम्प्रति तिलान्‌ षक्ति, + स्थान AHA , उशनाः, 9 AWA, पराशरः „ पवित्रीकरणम्‌ , को, वातु यज्मानरृतिः, देवलः, पितृकाय्ये सष्शायकाः, भभ्वलायनः, दैवे Ga asat:, ब्राह्म , पते पाक-कर्व्रादि, स्मृत्यन्तरे. वजेनीया अन्यच, चन्दरिकायाप्‌ , यमः, „ पादुकादि, # भथ पाकः, भण्डानिच,- पाकपात्रम्‌ , हेमाद्रौ, नागर खण्डे, पाकरृते TAVITA , भारित्यपुराण, लोह पानादिनिषेधः, वायुवुराणे, पात्राक्नारिविवेकः, + भथपचनाप्निः विवेक :- हेमाद्रौ, प्रज्ञापतिः, ary विक्तेवः, IAT, ॥ कका वायव्यः निष्वपरूपम्‌ , वायुपुराणे भरन्यादिविवेकः, देमाद्रो, QR ्रन्योक-षिषयः, १५४६ | ५ १५७७। योग्यपुह्तोदि, १५७८ | १५४९ | १५५०। ` १५५१। 9१ astiasalta, तैलादिद्शनशुद्धचादि, बास भादि, HA दुणडराभ्यकता, १५५९ | ) १५५३ | १४५४ | १५५५ । इशधारणे, ` १५५६ | १४५७ | १५५८ ऊखंतिटकादि, ` ( देशाचाराह्‌ व्यवस्था ) निषेधकशत विषयः, „ BANAT, ब्िधान-पारिजाते | उदुधत-प्रन्थनाम , घोधायनसने, भाकण्डेयः, देवरः, हेमाद्रिः कात्यायनः, महपि भृगुः, हेमाद्रिः, बरहक्नोरदीये, बुद्ध पराशरः, ११ धन्ये AAR, walang, स्मृति सप्र भाष्वलायनः, पृथ्वी चन्द्रोदये, १५५१। ( निद्यानित्यकम्मंणोः हेमाद्रौ; शार ङ्ाथनः, i वेश्यदेषे ), : १४६० \ धाद्धान्ते भूतयन्लः, ब्रह्माण्ड १४६१। पाकविषये श्राद्धादो, लोगान्तिः, १५६२। # पेचीनसिः, १५६३ | चतुम्विंशतिमते, १५६४। पञ्चय तुदरेनभाष्ये, १४६५। भद्िमानादिषिषये, कात्यायनः, १५६६ | Ged धाडपाकाहु-वैष्वदेषः, wala, १५६७ । भिन्न पाकेन B77, aq यािकः, १४६८। कोरे विषये, ब्रह्माण्डे , १५६६ | 9400 | १५७१ | १५७२ | १५७३ । १५७४ | १५७५ | १४७६ | १५७७ १५७८ | १५७६ | १५८० | १५८१ | १५८२। १५९८३ | १५८७ | १५४८५ | १५८६ | १५८७। १५८८ | १५८६ | १५६० | १५६१। १४६२ | TARGET ATT । nedtien- fara, उद्धृत-प्रन्थनाम, भथासादनीयानि,- पित्ती्थ-घ्ेष्टयप्‌ , हेमाद्रौ, काष्णाजिनिः, कुतपादयः, 9) पवित्र-लन्तणं प्रयुक्तम्‌ ; देवलेन, धादारम्भकाटः, गोतमः, me विवेकः, ` मातस्ये, नारवीयेच, प्रायध्ित्त प्रकारः, TANT, स््रतिचन्द्िफा, वायवीये, ( कुशेना्नदोषहानम्‌ ) ‘ a अथ धराद्धपरिभाषा+- फात्यायनः, प्रदत्तिणादि, बोधायनः, भाषाहनादोतु, TE, प्रयोगक्रमः, मातस्पे, प्रागुक्तवसवः, ( सकारः), क्षाध्यषः, TTS. सत्यावाढः, masse fan, ahaa, (पित्रादिनामान्ञाने) # विशेषः, भाष्वलाथनः, areata विभक्तिः, स्मृत्यथसार, तपेणादो, + -व्यासदेषः, शाखामेदे ग्यषस्था, हेमाद्रिः 9 9 प्रभासखण्डे, तश्र विशेषः, -यमदचधिः, „ कृत्या, aint, yo स्मृत्यन्तरे, ( ag रुदराहि ), विष्ण धर्म्मोतिर, ( वेष्णवमते ), रामार्चणचन््िकाया, विधान-पारिजाते। प्र्थोक्त-षिषयः, उद्धृत-प्रन्थनाम, 9) 99 ` cal aa, विष्ण निवेदितः पितृभ्योदेयः, (Gag वैष्णवाणाम्‌ ) BT, (क्षग्रादिनिषेधः) इतिहासे, —k— भथ त्षणदानादि,- ( तिध्यादि ) Baral, संप्रदेच, भादङ्त्ये निमन््रणादि, शोनकः, MBL, प्रयोगपारिजते, श्राद्धादो, मरण्डलादि; | तन्‌ प्रमाणम्‌ , संहे, quiqta, बोधायनः, Te, स्मुत्यन्तरे, मण्डला, माधवः, गोमये विशेषः, भृगुः कुशषिन्यासे, व्याघ्रः, „ ATA , ATA, धिप्रपादत्तालनप्‌ , पारिजाते बलिष्ठः „ प्रागुक्तम्‌ , भविष्ये, 7 2» संप्र, ( areata पल्ली- ) नीरानम्‌ , ‘ पाद्ादिक्रमः, हेमाद्विः, a छोगान्निः, पाधादिक्रमे-विशेषः, नारदीये, व अथासनानि,- „ हिभात्रो, व्यासः, वाङज्ञासने-बिरोषः, पुलस्त्यः, काष्टासनादो, aint, C528 | १६१७। १६१५ १६१९ | १६२०। १६२१। १६२२ | १६२३। १६२४। १६२५ | १६२१ | १६२७। १६२८। १६२६ | १६२०। १६३१। tA? | १६३३। ११३४। १६३५ I १९३६। १६२३७। १८३८ | १६३९ | पञ्चमस्तबकस्य-विषय-सूची | धरन्थोक्त-विषयः, उदुशत-प्रन्थनाम, काष्ठासनादौ, TAH, उपवेशने व्याहतिः, व्यासः, दैवेपित्रेडवसंख्याः, शातातपः, वक्ञप्ादि शासने नियमः, हेमाद्रौ, हारीतः दैवे पिते-भासन संस्थादि, कागखेयः, नीवी बन्धः, भग्वलायनः, क TAACATET:, क्तिणतः क्रमादि, शतपथशरुतिः, ए कात्यायनः, ” भनुज्ञावो प्रतिषचनप्‌ , शौनकः, तिलादिर्वकरणे, WITTE, AAT TAA , हेमारौ, तैखादिना भहुरापत्तिः, कन्दे, STAN , मन्तः, पोराणिकात्‌ , ” देहादौ, ब्राह्म , धाद्ादिक्षाले, प्रचेताः, कुशप्रहणव्यवहारेच, गालवः विशेषः कथितः, बाहे, नियमापवावः, भरादकाशिक्षायां गारः, a भय Vararag —. ” मात्स्ये, भष्यपातासादनप्‌ , ॥ पिवृकत्ये स्वर्णादिपात्रम्‌, हेमाद्रौ, परजापतिः, 9 ५ वाह्य, rata, निषेधमाह; वृद मनुः, ६६ १६४०। १६४१ | ११ ११४२। १६४३ | १६५४। १६४५ | १६९४६ | १६४७। १६४८। १६४९। १६५०। १६५१। १६५२। १६५३ | १६९५४। १६५५। 99 १६५६ | १६५७। १६५८। १६५६९ EGO | १६६१। १६६२ । विधान पारिजाते | ्न्थोक्त-विषयः मृन्मये पात्रं faa, 9१ 99 (अध्यपातरेषिप्रसंख्यामावं) 9 9 तन्‌ पात्रालम्बनपरम्‌ , . qfaa san , श्रुतिमन्तरेण पवित्रच्छदः, ” » प्रोत्तणम्‌ , TARTAN, विश्वेदैषाक्षाने, aA, APTI , प्रागुक्त, विवेकः धादे, ११, १9 उपस्यशनापि, ( विष्णमन्तरस्मरणम्‌ ) अधप्राहि विषये, आपस्तम्वाणाप्‌ , भत्रक्चनमपि, यजुषां fara, १६६३ । ( चन्दनाशकानप्‌ ) १९६४। १६६५। १६६६। ध्ञजञनीयम्‌ , उटधत-श्रन्थनाम, कात्यायनः, कात्यायन Eta, TREAT, कात्यायनोक्तिथच ATTA हेमाद्रिः, ककाचा््यैः, पुराणसमुश्चये कात्यायनोक्तम्‌ , यक्षपश्वः, वशि, Barat, यमः, ( बृहस्पतिश्च ), कात्यायनोक्तः, ्रीविष्णप्रोक्तम्‌ , वसिष्वरचने, क(त्यायनः, हेमाद्रो, TTR श स्भ्रतिसं्रहे, Barat,” कात्यायनसूत्रेच, जातुकणः, गमस्तिः, धष्वलायनः, THES , पृ्योचनद्रोदये, Te, माकण्डयः, कात्यायन IIa, Baa, AIRS’, मरीचिः, पश्च मस्तबकस्य-विषय.सुची | ्नथो्त-विषयः, उदुधत-परन्थनाम, veo! विहित निषिद्धे धिकल्यः, हेमादि, sees, पित्रे त्रिङृत्वम्‌ , भष्वलायन परिशिष्टे ११६६। ( ति््यगुदधषुणडञच ) व्यासोक्ते, ए०्वीचन््रेच, yoo | पवित्रयुक्तकरेनिषधः र सन = धथ पुष्पम्‌ ,- १६७१ | + ब्राह्म, Hort gare पृष्यपराशस्त्यम्‌, स्मृतिसं्रहे १६७३ । तुलसी, 4» पारिजाते, पाद्म, १६७७। =» सायनीये, १६७५ । „, प्राशस्त्यम्‌ , माक्रण्डेयः, १६७६। ऋषीरणांमते, हेमाद्रिः १६७ +! ५9 १६७८। =» स्मृतिसारे, १६७६। वश्य पुष्पञ्च, पारिजति, १६८०॥ =+ Teta, 52) देयं सप्तविल्वम्‌ पुष्पम्‌ , FF पराशरः, १६०२। देयादेये पुष्पावो, बुद्ध याक्षवर्क्यः, —h-— भथ धूपः-,- १६८३ । धूप भेदः, विष्ण धर्म्मो, १६८४ P विष्णः, ११८५ । कञयमाह, देष्टः, „ ( तरस्कादिनानादिधः ) ॥ १६८६ | 59 aq TENT: i591 ( धृतेनतिट-तैखेनवा ) » ब्राह्म , ६८ ्रन्थोक्त-विषयः, १६८८० | 9 १६५९। वञ्ज्यमाह, १६६०। ( बस्राभवेदेधप्‌ ) १६९१। + १६९२। ( भवध्य देयम्‌ ) १६९१३। » (तथा कोष्डुकादि ) „ तथालक्तसिन्दूरापि, १६६४। ताप्रकमण्डल्वादि, १६९५। भलङ्कारादि, १६९६। काण्डानुसमय, १६६७। ( भवाह्नादो ) १६९८ । षिष्णपचर्याषि, १६१९ | नीषारादिवूणंमण्डनम्‌ , १७०० | % १७०१। चतुरादि. १७०२। भोऽने हैमादिषत्रम्‌ , १७०३ । पात्रे विवेकः, १७०६४ । कदरीपत्रं निषिद्धम्‌ , १७०५। पात्रं षञ्ञ्यम्‌ , १७०६ । (तथा) क्तः शोचादि, विधान-पारिजा | भथ FEAT »-~ SIIT- HAA ॥ वायवीये, यमः, भ कह बक यज्ञोपवीतम्‌ १ AES, wag, Ww, धम्मेसारे, चतुवगंविन्तामणो, ११ ( विष्ण धरम्मोठरे ) नुसिहृवुराणे, नन्वीपुराणे, नारदीये, कात्यायनः, RAAT कालीषुराणम्‌ , ब्रहम, शयुः, गृहापरिशिष्ट, त्रिः, wala dng, Karat, वारहि, ब्रह्माण्ड, —k#— १७०७। १७०८ | १७०३ | १७१०। १७११ | १७१२ १७१२। १७१४। १७१५ | १७१६ १७१७। १७१९ | १७१६ | १०२० | १७२१ | १७२२ | १७२३ | SW | १५२५ | १५२६ | १७२७ | १७९८ | १७२६ | A930 | १७२१ | १७३२ | पञ्चमरस्तबकस्य-विषय-पुची | भथाप्नोकरणप्‌ $~ प्रन्थीकत-विषयः, उदुधूत-परन्थनाम, . Barat, माकंण्डेयः, तीरथेजलेहोमः, नारदः, गृह्यार्थमवे विचारः, चन्द्रिका, मितात्तरा-माधवाः, # दृतिक्षारः, धकोदिशदौ, भाष्वलायनगृ्णां ," वहवभाष्यकार, भत्र विवेक ,(दत्तिणाप्नि प्रता] विकाण्डमण्डनादिषु 1 भाष्वलायनकात्यायनादौ, ५ Agcy, स्वाहाकारशौमादो, शोनकः, ; ककोचाय्येः, ॥ कात्यायनः, - >~ पाणिहोमप्रकारः,- ह म्वलायनसुषरे, न वृत्तिकार, जरतपीपे श्राद्धादो, पथ्वीचन्द्रोदये, ॥ कात्यायनः, दिधूरादो, Rare, वायवीये, coma: are fra, कारिकायां व्यासः, पाणिष्ठमे, यमः) त walang, भवारादु विकलः, ट पाणिहोपादो, APTS TATA , पाणोदृतते ( भद्नोक्ररणादि ) परिशिष्टे, वेभ्वदेवेहतशेषम्‌ , कर्काचार्य्यः, वैकलियकः, दण्दुपदतिः, भनग्नेरग्न, तेत्तिरीयास्तु विधान-पारिजति। प्रन्थोक्त-षिषयः, उदुधृत-प्रस्थनाम) अनमर, विश्वप्रकाशे, ततुप्रकाराः, ङ --- भध परिवेशनप्‌ 9 ४ शोनक, विशदघ्रताक-माज्नादि, भविष्ये, भावसंनिषिदधम्‌ , ARTS, भपुतल्नदेयम्‌ ॥ alag:, atantiz aan , हारीतः, शाकादिक्‌ , यतरः काषटलोहसीसकादिक ATA, ang $ भोवुम्बरं धेष्ठम्‌ , भावचार्य्याः, दक्यादिना देयम्‌ , काष्णाजिनिः) 9१ स्नेहादिक्षंहस्तेननदेयप्‌; षृद्शातातपः, विरोष उक्तः, प्रचेताः, " dink, AGAR Hee, भविः, भ्नवानादाने, RTA, = पात्रालम्भःः- द्त्ामयो serarty, aatantaaa, ह WAG FT, fangs, बोधायनः, विरोषमाह, धोम्यः, भङ्ुषठनिवेशफलम्‌, (तथान्येन), यमः, ( लथान्येन ) ‘ पञ्चमस्तबरकस्य-विषय-सूची | ्रन्थोक्त-षिषयः, उदुध्रत-प्रन्थनाम, सिदान्नसंकल्पः, धम्मेप्रदीपे, भापोशानादि, प्रचेताः, „ विशेषमाह; स्पतिसंग्रह, + Sead निषिद्धम्‌ , भरद्वाजः; + भूमोजल-नित्तेपः, टहिमाद्रावतिः, सोपवासोभ्याहृतिजपः कात्यायनमते, रोद्रपोरूषसुक्त विप श्रावणम्‌ , सोरपुराणे, हङ्ञरादिविषये, at, विधि-निषेधो, वृद्धशातातपः, ५ हारीतः, : नारदवषिः अभ्यक्त, 7 तथाच, quae निषिद्धम्‌ , वृद्ध शातातपः, ४ इतिहासे, विप्रयोः परस्परस्य, शङ, भनयोरच्िटस्पशे ) 9) ` » भोजञनपात्रस्यशं, व्यासः, gary TSA. भरद्वाजः, अन्तयज्ञदषटे दोषः, ष ( ततो गायत्री जपः ), साग्निक्ष भोजने धायं पूणम्‌ 5 99 are सागिक विषये, ` स्ति संग्रहः धादे भोजने, ) पिण्डदानाङते, ५ भवस्य, मरीचिः) धादे पिण्डनं qeaq, करकावाय्यैः भोजनकाठे वत्‌ पत्रत्यागे, स्पतिः, भोजनात्‌ परं GAA , कात्यायनः, ७१ व्रिधान-पारिजाते | | प्रन्धोक्त- विषयः उदुधुत-प्रन्थनाम, TSE", १७८१ | भोजनात्‌ पर इत्यम्‌ › कात्यायनः, ४६० १७०८२ । fara शोनकः, १७८३। पित्रेस्वधितमिलयादि, विष्णः, : १७८४ | भन्नं गृहीत्वा तृत्तिः प्रध्नः, याहवतक्यः, i १७८५४। ATTA, माधवीये प्रचेताः, 9 १७८६ | भविक्षिरविधिः, कातीये, 9१ gece, भूमो विकिरं fara , वृद्ध UTI, ग १७९८ । सोप्रपा, भसोमपादि, गोमिलः, ४६१ 9) HE Raat? , # १७८६ | उच्छिष्टं प्रति, मनु 9 १७६०। भरः मन्व „ विष्णुश्च, » gone | करक्ताटनारि, देमाद्रो बारदहि, ; १७१२। पवित्रग्रन्थि मुक्तिः, संग्रहः, ४६२ १७१३ | ताश्बुखोदगीरणम्‌ , व्यासः, ‘ त भध पिण्डवानम्‌ ,- 1988 । दिमद्रो, सपरतिषु सुत्रषक्तम # १३६४ । विचारः, आध्वलायन.कात्थायनो, १७९६। # न 9 १३१७। क भापस्तम्बः, | १७९८ ‘ जातुकणेसुत्र, ; १७६६ स्फेण हशाप्रेण, पारस्करः, ४६३ १८००। ‘3 APaAG(AT:, 9) १८०१। कात्यायनसुतरप्‌ , # १८०२ । ततुप्रतिपाषेण्‌ , दुण्डुः, ॥ १८०द। उद्मुखोऽधर्त्याग, शतपथ ब्राह्मणे, ” १८०४ | 9 याश्वदक्यः) । १) ११ स्मुतिश्च, 99 ¶७्तेवकस्य-विषय at | प्रन्थोक्तःषिवयः, १५० | १८०६ | १५०७। १८०८ | १८०९। १५१०। १५११। {८१२। १,१३। १,१४। १८१५। १०१६। १११७। Ses | १०१६। १८२० | ११,९१। १८२२। १८२३। १,२४। १९२५ १८२ | ASQ | १५९९ | ११२१ | सपूलङशावो, पिण्ड प्राणादि, भत्र पिण्डमानम्‌, सपत्नीकः पिण्डानि, पिण्डान्न उक्तौ, नामाहाते, ( gue argue ) 3 ” भवार्य्यादि पिण्डाञ्जदने, क्ीष्वेकोदिष्ेव, वरमेकरावमषेणप्‌ , Nee, वभतेपाभावः वटडुतुनमस्कारः, भत्र पितर इति, भमन प्राणरोधः, fade, ,, भत्र विरोषः, वत्तिणादिदेयम्‌ , माचमने षारिदेयम्‌ , तसरताषिनिवृतति, aren 39 १०३०। प्रवाहा, १८३१। शत्निणा यथाशक्ति, १५३२ | „ पृतरयालनपूरवष , वि--१ 6 उतुधूत-्न्थनाम, कात्यायनः, शतपथे, मतिचाराः, पुरः, धायवीये, Raat, छौगान्नि, Garg, ककाचाय्येः शोनकः, भ्विलायनः, व्याघ्रः, देवलश्च, ATR, कात्यायनः, परिमाषोक्तिः दुण्डुः ( कात्यायनः ), भाग्वलायनः, कव्ययनदुत्रप्‌ , मातुस्ये, ७४ विधान-पारिजाते | प्रन्थोक्त-षिषयः, इद्धूत-प्रन्थनाम, १८३३। , विषये विशेषः, = Raat बृहस्पतिः र i ( जातुकण्येः ) १८३४। उत्थानमभ्यात्परम्‌ , हेमाद्रोनागरखण्डे, १८३५। सव्येन-द्निणाः परिमाषा दुष्ठुः, १८३६ । = ५ परिभाषायाप्‌ , १८३७। प्राचीनाबीतिनाव, मनुः, १८३८। वृह्तिणा, araara:, विश्वामित्रः, १८्३६। » " कोम्मे, ZUER, १८८० + 9 कात्यायनः, १८४१। षिसज्जैनं Ragan, मात्स्ये १८४२। “भामि इति safe, ब्रह्मवेवतत, १८४३ । स्थीधसाफस्य प्राथ्यम्‌ , हेमाद्रौ गुर, १८४४७ | उच्छेषणातपरंगरहदलिम्‌ , मयुः.) १८४५ + भरद्धेऽपरम्‌ , हेमाद्रौ वसिष्ठः १८४६। शद्धीयं शुद्रादो aaa, ब्रह्माण्डे, esas धाद भुक्तवति सुतादोदेयं॑जातुकण्यः == =-= पिण्डप्रतिपतति,- शंत४८। पिण्डान्‌ गोऽजञकिपरिभ्यो- देयम्‌ , ब्रह्माण्डे, १८४१ । areal पत्नीवाभ्नोयात्‌ , शुः, yo) =» » Sta, विष्णुधर्मे, १८५१ | % ” त्िपेत्‌ RAT, १५५२। पिण्डमोजने विवारः, वृहस्पतिः १४५३ । येभ्योरानात्‌ परं पिण्डोदेयः, MERI: १८४७। (गोजविप्रतीयेदु) ee १८५४ । Bea उपघातकेभ्योऽदेय- स्थृतिदपेणे, afr, स्ते्वादि परेतु, GANA, पिण्डदाने fafranartz, ae १८५६ \ ” ” FRA WINE, १८४७ । + ॥ स्शतिरत्नादल्याम्‌ , पच्चमस्तबकरय-विषय-सुची | परन्थोकत-विषयः, १८५८ । ` उद्वाह Marat बृदा- पिण्डः काय्य, १८५१। संस्कारादो, edo] „ वृद्धेः पात्‌, १८६१। (विवाह षिहितमासान्‌ ; १८६२। सपिण्ड लक्षणम्‌ , १८६३। पिण्डोदकदने, १८६४। धादे धिषेकः, १८६५। पिण्डे fader, १८६६। १८६७ । तिथिवारादिदोषः १८६८। तीथादोचः eel =» १८७० । त्यक्ताप्रः, पिण्डोक्तिः, १८७१ | 9 93 १८अ२। धाद NHC , १८७६ । नित्य are, १८७६। आवाहने स्वधाकारो, १८७५ | = „+, र १८७६ | 9 2 १८७७ | वैश्वदेवान्ते, १८७८ | ब्रतस्थस्यवम्यम्‌ , १८७६ | =» १८८०। Tale एकभोजनम्‌ › १८८१। अयनावौ ,, १८८२। धा्कलं र्यत्रमोजननिषेधः, १८८३। पुष्पादीनां विचारः, १८८४ । तदवधेृत्ये प्रयश्चि्म्‌ , १८८५ । ATTA, . उद्धुत-प्रन्धनाम, काष्णाजिनिः) बोधायनः, कात्यायनः, हेमाद्रौ जयोतिः पराशरः, गाड कात्यायनः, निणेयामूते, स्मृति dnt, नन्वा्ति, रामकोतुके, स्मृति निषन्धे, कालनिणेयदोपिकावाप्‌ दैवलः, हेमाद्रौ माकंण्डेयः, व्यासः, भविष्ये, पृथ्वी चन्द्रोदये, संप्रहक्तिः नागरखण्डे, मातस्ये, esfaaftgnt, यमर्िश्च, दैवोऽपि, जातुकण्यः, सप्रे, काशीखण्डे, हेमाद्रौ, प्ा्कण्डेयः, जवाः, जावालिः, विधान-पारिजाति। परन्थोकत-विषयः, उवुधृत-प्रन्थनाम, TES व्वज्येम्‌ , जाबा, ्राद्धभोज्गे शुद्रदेमिपेधः, आचाम्य, का भवय धाद्धमोजिनां प्रायधिरप्‌ ,- 9 | दिवोदास निषन्धे, हारीतः, वहिः ्रादनिषेधः, हेमाद्रौ, यमः, तदभ्यासे, स्भृष्यन्तरे, STAY भन्थोविचारः, पारस्कर कात्यायनो, इति धादतामान्यधम्बः। —_— MARTI ATTRA पिधानम्‌ ,- विव्रामवि at भावेव, कात्यायनः, (armas भाय्यारजसिक्रमे ) भनद्निरधनश्च, alta, arfierrerara:, पृथ्वीचन्दर , रघुहारीतः, ११ ११ ११ मत्राशायाम्‌ , मन्तः : प्रचेतसः स्मरतिः, 9) 9१ fama आमभोज्ञनम्‌ , विष्ण स्पतिः, प्रवासे dua, भामध्रादप्‌ , हेमाद्रिः, १ > Brg, 9 जमद्निः भत्र षिरोषः, मरीचिः, भृताहगयाभादादो, स्छतिदेणे, अत्रामधम्मानाह, व्य। सदेवः, » frat, VTA, तृतिप्रश्नाति, मरीचिः, प्र्थोकत-षिषयः, उदुध्रत-प्र्यनाम, १६०८ । अद्ुष्ावगाहादभर, इ्चत्यथंसारे, १६०१। भाबाहनादो मन्नोहः, मरीचिः, १९१०। स्वाहाकारे TETRA, कात्यायनः ( विक्किरनिषेधश्च ) १६११। आवाहनादि विधानम्‌, देमाद्रो, सविष्य १६१२1 TRASHY करणम्‌ , यमद्भिः १९१३। शद्रस्यापि ,, Raney, १६१४। ( नमस्कारादि ) घुमन्तुना प्रोक्तम्‌ , १६१५४ । पातेद्भवटोनिधानम्‌ , दैवलः, ee aera दैमधादम्‌ ,- १६१६। =» मरीचिः, १९१७। हारक BAA, स्वुत्यथसारि, १९१८। अभावेऽन्नादीनाम्‌ , तदेव, भविष्ये, १६१६। भामन्रणादो, qafaquaaa, १६२०। भमान्नामाषे, मरीचिनोक्तम्‌ , 1९२१। मोञ्योतसर्गानुकत्पः, हेमाद्रौ, सम्बतेः, १९२२। संक्षल्पादि, व्यासः १६२३। ly, स्मृत्यन्तरे, १६२४। पिषण्डनिर्वापामाषे, वुद्धशातातपः, १६२५। सङ्करपेषडवञजेनम्‌ , चन्द्रोदये वसिष्ठः, ERG | भन्यदुक्तम्‌ , RTS, १९२७। मोजजीवन्धनातपरम्‌ , का्णाजिनिः, १६२८। भन्चके पिपर धरतरिशाण्मते, tenet दिज द्रव्यानाममावे; बृहन्नारदीये, ( पिवृसूक्तादिपाठः ) १६३०। 99 दैवलः, १६३१। श्रादकाले DEAE, षड षसिष्ठः, १९३२॥ + ware, भविष्य, परमस्तवकस्य-विषय-सूची | वरिधान-पारिभाति | ७८ प्रक-पिषयः उदुधुत-प्रन्यनाम, ११६३ । भल्तदानासामरध्य, वाराहि, १५१४। MARCIE, प्रमासखण्डे, ( प्रासङ्गिकमन्यत्‌ ) इति srargnet | -#* कटिवज्ज्यनि उच्यन्ते,- १३३५। तानिच, TRAIT १९३६। + बासिष्टे, भादित्यषुराणेच, ११३७ । कलिञ्ज्योनिच, चन्द्रोदये AHA, १६द८। + स्मृतिचन्द्रिका, १६३९ ।॥ + व्यासश्च geo =» देषः, १९४१ | 99 १9 ae धानप्रस्थाधमः,- १९४२ । भत्र fade, याक्ञवव्क्यः, मनु, १६४३ । + याहवत्कयः, १९४४। „, वानप्रस्थे, स्मुत्यन्तरम्‌ , नि भथ ARNT — is ५ याहषखयः, १९१४५ | 9 याषालश्रुतिः, १९४६। =» भपराधुतिध, ११७७ ,, महाभारते, + १९७८ | + मनुः, १९४७९ | 99 - याह्य.) BAKO ls "9 १९४१ । १ वोधायनः, ११५२। Spal सन्म्यासः, हारीतः, १६५६ =» स्कान्देव, Peg ४८८ ४८६ Bi ४। पश्चमस्तबकस्य-विषय-सूची | प्रन्थोक्त-विषय 0 १६५४। gah | १६५६। १६५७। १६५८ १६५६ | १६६०। १६६१। १६६२ | 28-3 | १६६४। १६५५ | १६४६ | १६१३। १६१६८ | १६६६ | १६७० | १६७१ | १६७२ | १६७३ | १६७४ | १६७५ | १९५६ | RE HY | 1६७८ | 9 तहुषिषयेः Aa”, तत्र) उदुच्त-प्रन्धनाय, विष्णस्मुतिः, स्कान्दे भिः, मनूक्तिश्च, याहवदक्यः, aqta शतिमते, यमः, भारते आष्वमेधिके; ( १) भथ सन्न्यास पिधानप्‌ ,- बोधायनः, वोडशधाद्धमेकोदिषटवतस्यात्‌ , स्मृतयथंसारे, भयिक्ाराधं प्रायधितसम्‌ , अष्टो arate, भत्र देक्षताक्रमः, कैशादिवापनपुम्वंकः, दण्डादि MET , TUSTIN प्राह, ( शिवगीतादिषु ) विरजामन्त। अनुवाकान्ताः दतत षिधानादिक्षप्‌ , प्राज्ञापत्यादीषिम्‌ , भत्मन्धत्रिसमारोपः प्रेवादिविधिषत्‌ , षिधिप्रकारादहि, दैवादिकम्‌ , गाहेपत्याम्निहोत, शिवगीतोक्त प्रकारः, हरिष्यानम्‌ ; कात्यायनः, बोधायन भह, Barat, शोनक्षः, सपूत्यथंसारे, # बोधायनः, विरजा-होभप्रकरणोक्ताः, 9१ जवालश्रुतिः, कात्यायनः, कपिलः, धोधायनः, तिकाण्डमण्डने, 99 कलत्यायनः, | 9.0 ८ विधान-पारिजाते। पर्थोक्त-षिषयः, उद्धत -्रन्थनामः, (२) भतुरसस्यासविधिः- » अत्र सन्यातसि(धम्मः-विधानश्च), भगवान्‌ बोधायनः, gavel यतिवु जलादि दानफलम्‌, भृगुः, ११५० | 99 93 १९८१। यतीनामरम्यत्रस्थितिक्रालः, शङ्कुः, १९०२। भन्यत्रविहारकाला, मात्स्ये, १६८३ । षधे धिकः, भविः, ११८४ । यत्याचरणप्‌ , वत्तिः, १९८५। यतिपात्राणि, पाल्वदयः, १९८६। , दवे, पिव, मदनरत्ने, ११८७ । भनल्लादिकल्यनम्‌ , ,, बृहस्पतिः, ( yess | भथयोगः,- » + योगप्रकतारः, याशवरकयः, » (मारब्धयोगाणां बहवोदिवयाः) उक्ताः, » गर्मोतूपत्यादि sree । व परिव्राज्ञकसंस्का १९८९ | Ce ( ख्षवुकतादि नियमः ) ” निधनात MTU HATH , इति संत्तिप्तयतिसंस्कारः | = भावारनिरूपणम्‌ ,- Lage | ” याहषदकयः; | ११ स्वृतो, भावार नियमा उच्यन्ते, ग „ भल ष्यषहार निहशाश्च, # १ » START, त पशचमंस्तंवकस्थ-विषय-रूवी | प्रोक्त -विषयः, उद्धृत-परन्थनाम, प्रसङ्धिकाशान्येऽपि, # = अूणशनयिधिः+- (१) बशोतिमगब्दधिः (२) कान्तारगाः दशकम्‌ , (भ्यवहाणकरणे) (३) भुना निःस्वं प्रति, ‘ (४) मोपशोण्डिकादेः ( मितात्तरायाप्‌ ) भन्यत्‌ , इति श्रूणनियम प्रकरणम्‌ | क भथ ANAT — (x) दशमे प्रत्यये, Ft (६) सन्तति aft ages, r (3) qeatarcarg:, i (5) सस्याभावे farang, (विष्णुः); (६) धारकारि-भधमर्णामवि,. , fer भ्रृण्वानप्‌ | भय नितेपः- (1०) ष।सनस्थानादि, क (११) न्यास षिधानम्‌ , ‘ afaa नित्तेपपकरणम्‌ | भध सा्ति-खरपम्‌ ,- (१९) सान्निकत्तणादि, ४ (१३) (सात्ति-उमयातुमरतः)) =» (१४) ,„ संप्रणम्‌ , ५ (१४) भत्र तृष व्यवस्था, | » ( » साक्ष्यवानादिच ) #) ( भूषाउक्तो प्रतिकारः) + fom te ८२ पिधानि.पारिजाते ्रन्थोक्त-पिषयः, उद्धत-प्रन्थनाम, - ठिखित प्रमाण-निरूपणादिकपम्‌ ,- (१६) अत्र शास्न-जान-पदादि, =, (xs) षुकरेख्य-दुरटेख्यादि, ; (१८) उत्तमर्णाधमर्णाद्ियाधाध्येम्‌ , ,, इति लेख्य प्रकरणम्‌ | = = भथ fara, — (१३) तुलाग््यापोविवादिच, दिव्यकरणे, „+ ( भतापवद्‌ः) (२०) तुख- उच्यते, भन्यततलादानं धर्मशास्त्रे, इति dfaa त॒कादिभ्यप्रकरणम्‌ | अथाग्यारिदिव्यम्‌ ,- (२१) afiaaferat कर ् विमृदितादि, | (२२) उव्कदिग्यम्‌ , 7 (२३) षिषदिव्यम्‌ , ॥ (२४) कोशदिष्यम्‌ , ॥ (२५) तण्डुलदिभ्यम्‌ , | (२६) धरम्माधम्बदिव्यम्‌ , (as) भन्यनिमितान्तरा-- ॥ दिष्यतल्ादिषु | संतति धरमम्माथममेदिभ्यम्‌ | भथ दाय-विमागः,-- धनविमागादि कि & ञयष्ठ-धेषठविभांगः, i , (ग्येष्ठाज्येष्ठ विभागः, ) (२७-२८) १६९१ । कलन्तरमह) नारदः, ४२७ १६६६ | 4000 | 2008 | २००३ | 4003 | ११ २००४। २००५ | २००६ | 4 ५५०७ | पञ्चमस्तबकस्य-विषय-पुची | ्न्थोक्त-विषयः, उदुधृत-प्रन्थनाम, पल््यादिषु विभागः, याक्ञवरक्यः, भन्योहुधते विशेषः, Ue ( qeatqara: ) न पकरादिद्वावशांशादि, 9 विभागानन्तरं विशेषः, ) aafesdan: विभागः, » दच्ानुष्यायणे विभागः, सम्रृतिः, वीजिणः पुत्रसले, + भोरसेजाते धनविभागः, कात्यायनः, ुत्रिकरार्या विशेषः, मयुः 3 agar शुद्रधन-विमागः,-- aa विषः नानाविधः, कात्यायनोक्तिः मन्येषामपुद्गपो्रादीनाम्‌ , विष्णुः पोता्यमावे भावार्य्याः, आपस्तम्बः, ५, 3 नारदः, MAH: TATA, मनुः, + वानप्रस्थादीनाश्च # पित्रा विमागेङृते, बृहस्पतिः, पितृविरोधिनाम्‌ , नारदः, नानाषिधांश-मजः, मनुः, ATA AATTATY , ( वागद्ानाञ्च ) ‘ afaafaga, «fatter विभागः। = भथ सीमाविव्रः,- सेत्रस्यसीमाविवाद्रः, ८ चिह्ाभाषे सात्निसलादि, + ८४ विधान-पारिजाते प्रन्थोक्त-विषयः, उदुधृत-प्रन्थनापम, मभ्यमसाहसम्‌ ; 3 साक्ष्यभावे चिहप्‌ ५ ुब्वंछृतमर््यादाभङ्गे दण्डः, ,, स्थामिनोऽशाते तेतुक्षरणादि, ” | एति सीमाविवादः ( संत्नि्ः ) | या ff नरः स्वामिनः सस्यहानेऽन्यस्य Tat, — TIT तदपवादः, दण्डः Rata: सस्यघाते, 1 गोपधम प्राह, | गो-प्रचार-स्थलम्‌ , cf स्वामिपारषिवादः | — क seeatia विक्रये निर्णयः ,- AT पञ्चमाशः, ५9 तस्कर प्रच्छादक प्रति, ५१ ( शोर्किकाः ) ८ इत्यस्वामिषिक्रय प्रकरणम्‌ | देयादिकपुच्यते,- स्वक्टुम्बादि,- ( तश्र gtararara ) भत्राप्रसंहिमयादि, ( बालभूहाः स्वतन्धरा्तादयः )- नारवस्पुतिः, इति दलाप्रादानादिकम्‌ | = भथक्तोताचुशयः,- TAT सपाहादि,- 99 ( qafag gfe: ) पञ्चमस्तबकस्य-विषय-तुची | peefren-fares:, THFA-HPTATA, इति भभ्युपेत्य Gere | --- ओ---- सम्निहुग्यतिक्रमः,- BASH Ga FTI, ,, TAG Yar: पोष्याः, एतान्‌ ATTA पालयेच्च; „+ तेषां मेद्‌ Tate दुशटदुष्टाणाम्‌ › „ इति सम्बिदुव्यतिक्रमः। भूतिमपरिख्डिध कम्मंकारयितार प्रति ,- अनाहत प्रति 9 TENANT TAT Sag, ‘ भूत्यान्तर सम्भवे, ति इति वेतनादान प्रकरणम्‌ | eres ( व्यबहाराष्यायः dato समाप्तः | ) ay प्रायधिचम्‌,- TERT SHER, , 1 महापातकादिजनितकम्मफलप्‌ ,, महाषातकसमानि यथा - शुम्व॑धिजञेतादिः पृष्ठा, ८६ विधान-पारिजाते ्रन्धोक्त-विषयः, उद्धृत प्रन्धनामः गुखुतद्यगादिच, 9) ध उषपातकानि,- गोध-व्रात्यतादि, 9 BAST, ‘ भार्य्याविक्रयः, ॥ पार-वार््यारि, ५१ व x— AMARTH HSL » AGATA, तत्सह afar , ) ~~~ महापातक समानि- गुरुजनावक्षादीनि, धतानि सुरापाननुरयानि; =» -- नः --- उपपातकानि,- गोवधवात्थतादि, 9 ( agar वणितानि ) नि जातिन्रंशकरमुच्यते,- षिप्रस्यश्जः Borla, मनुः, २००८। खराभ्वादिविध,, 5 GRUNT ,- -- %— aqrat करणम्‌ »— २००६। निन्वितादनादि प्रणम्‌ , मनुः, २०१०। छमिकीटाविहत्याः मलितीकरणम्‌ , २०११। शानाक्षानयोषिप्रवधे, कत्यायनः, | 2. पश्चमक्तबकस्य-विषय-सूची | , ८५ प्रन्थोक्त-विषयः, उदुधृत-प्र्धनाम, TEE, faa हत्याप्रायधित्तम्‌ ,- २०१२। क्षानरङूतवधे,-ज्ञानाश्चानयो विप्रषधे, याज्ञवल्वयः, ५४९ २०१३। + ( भक्ानकृतवधे ) याश्षवल्कयः ४५० ‘ 5 गोतमषिः 7 २०१४। +, स्मरत्यथंसारे, २०१५। प्रोतसाहकताश्च, पठीनसीः ५५१ २०१६। अद्धप्रायश्ि्तम्‌ , afer, १ २०१७ | 5 श्भुः, 1) = भधातिदेशः,-- २०१८ | (व्रतविवेके) याह्ञवलकयः, ५५२ ATCA ALATA | ee qurara प्रायधित्तम्‌ ,- २०१६ =» या्षवस्क्यः, 7 RRO, सपृत्यथंसारः, कनेपराधफलम्‌ , AMAT: ४५५३ प्रयुक्तम्‌ , 9१ 99 २०२१। रोगनाशाथेषाने, : ; २०२२। घुरापभुखगन्धाघरणे, महव मनुः, , णा मचप-प्रायधित्तप्‌ ,- मद्यानि-गोडी, ५४३ पोष्ठमाध्वीकादीनि, 1 =a स्वणंस्तेय प्रायश्चिसम्‌ ,- २०२३। + ‘ ४५७ ( वड्ग्धत्रतम्‌ ) स्मृत्यथसरि, 9 ==> --~ ८८ विधानमपारिजाति विप्रादीनां कषानाक्ञानयो- 9 गु दलघुमेद्‌ः, ११ --#--~ भतिपातकानुपातकाविष्च्यते - ( संहिता ) क्क क---~ मरहापातक्षि संसर्मप्रायधिच्तप्‌ - (स्भृतिषु) उपपातक प्रायश्चिलम्‌ ,- त्र गोवध प्रायधित्तम्‌ ,-- ब्रात्यत्वादि प्रायधिक्षप्‌, ( prea: संस्कारहीन) स्तेयप्रायधित्तम्‌ »— प्नृणापाकरणस्य,- परपण्यद्रभ्यविक्यस्य,- ( परिवेदनस्यच ) पारदाय्येस्यच,- परिषिहेरपि परिवेततु बत्‌ प्रायध्िलम्‌ — ne exattgat प्रायधित्तम्‌ — विप्रादि-स््रीणां मत्या, मन्वादयः, RATATAT, उश्च-हीन-स्त्रीणाञ्चः ११ — 7 । सत्र-षिद्‌-शूदरबधे प्रायश्वि्तम्‌ + Wa AA, भपत्याच) भरोजियादिप्रमेदे भिन्नम्‌ , गोतमादिभिः, ४४० ४६४ २०२४ | २०२४ | प शअभसवक्थ.विषय सुची | प्र्थोक्त-षिषयः, उदुधृत-प्रन्थनाम, तदन्यत्र प्रायधित्तम्‌ ,- भस्थिमत्‌ कोटादीन ब्र) भत्रापि नानादिधम्‌ , किञचित्‌-भष्टो सृष्टयः, निरस्थि क्षीटादीनाश्च, इत्यस्थिमतक्षीटावि- feararafize | धृत्तादिच्छेदै प्रायध्चिलम्‌ "ब भत्र गुर्लघुभेदे भिन्नमेव, भोषधीनाञ्च , इ ष्वमाञ्जारादिदंशने प्रयधिततप्‌ ,- अत्रापि नानाषिधम्‌। ‘ श्वादि-दंशन प्राथधित्तप्‌। —k— त्रतरोपे oar — भत्र दिप्राविभेदे 7 तहु बहुविधम्‌ , | इत्यवषकीण्याि प्रायधि्तप्‌ | + ~ मिध्यामिरस्तदः प्रायधित्तम्‌ ,- दतदपि निरन्तरानिरन्तरारि- अभ्यासेऽनेक विधम्‌ , ॥ रजस्वलानां मिथः स्री mafareq ,-- भत्रच नानाषिधप्‌ , इति रजस्वलाशुदि षिधानम्‌ | + बि--१२ ५५७२ ५७३ #99-५७३ ४७८-५३ विधानं १।रिज॑ते | प्र्योक्त-विषयः , उदुधत-अन्थनाम , Tis, पुतविक्रयादि प्रायधित्तम्‌ धत्रापि THITAT:, ४८० ( अन्तरागमने तानी स्वाध्यायविरमण प्रायधिक्तम्‌ ) पिवृ-मातृ-गुरूणां दथा त्यागे, अतर अत्या, भपत्याच विभागः | धद षधेऽप्येषप्‌ | | सोमविक्रथादि safer ,- वृषरीपतिः start दारा्पागीत्याि, क ददं "वनाधिनापुः' शति कविरादश्यन्य qa: | ‘@ife च" इति कुवचितुपाढानरम्‌। WRIT” पका नरतः पाद. । ‘FAULT सुखाव्नं' शति यन्यान्तरहतः ws: | ‘mama way ,, , + | "अहं यातोधशास्वः ,, + + | विधान-पारिजाते। सर््व्॑षालीय-शान्नर्थः स्पष्ठोऽत्र परिकीर्यते | बासुदेव्सक्तधर्थ विदुषामपि तुष्टये ust सन्ति प्न्थसहख्राणि प्रतकम्मं fate: | फोऽष्यस्य महिमा वे्रोऽभिन्ञेजयति स्वतः ॥६॥ स्मार्तानि च पुराणानि वचनानि िलाम्य्म्‌ | सन्देहेत्वाकरभरन्थो विद्रद्धिरवरोक्यताप्‌ १८५) ॥१०॥ — > -- अथ मरणचिहु ज्ञाता स्वहितं Bacar देवजानीये२(†)! १८०) a(t) | a(t) a(+) wos iit ee दुधिकिन्‌स्येम॑हारोगेः पीडितस्तु पुमान | हात्वारिष्टादिभिषर त्यं स्वलोकदितमाचरेत्‌ ॥९॥ सितासिते सरिते यत्र संगते तत्राप्टुतादिवमुत्पतन्ति | ये बै तनु विघ्ृजन्ति धीरा स्ते जना अमृतत्वं भज्ञन्ते ॥२॥ सब्वैन्दरियविरक्तखय बद्धस्य कृत कर्मणः | व्याधितस्य स्मृतं तीथे मरणं तपसोऽधिकम्‌ ॥२॥ असाध्यव्याधिना युक्तः स्थन्यापाराक्षमः पुमान्‌ ३८) ॥ प्रविशेदनलं दीप्रं याद्वा ऽनशन्तथा ॥४॥ अगाधतोयराक्चि वा भृगोः पतनमेव at | गच्छेत्महापथं वापि तुषारगिरिमाद्रात्‌ ४(+) ॥५॥ प्रागग्र परणिकानुस्ारेण चतुथतवकषन्यतसष्यसुक्ा vasa निधनकाणोत सव्ये छारंक्तयमुच्ते। भाक्ग्गयाल-त्राहमद-पको-गद्र-पूतमन्वादिचयति.पुराष संगह-निबनादयः याः | मरणकालोनविह्क दिवं ज्योतिषाद्‌ वैदज्ञशालादमाधासरात्‌ पुरादशासवाहादगन्तश्यम्‌। विरषतोनिधनोत्तरं aa मनुजस्य कुव sat गतिः लातच्छान्दोग्ये पशमप्रपाठङ सम्यग्‌ वितमसि । तदानो' गरेहसहायोधनषेकः। तथाडि--“एकरव ¶षह्ोनिधनेऽ्यगुयाति यः। गरोरेण शमं नाशे quant गच्छति" | पपगञ्च "विपुला वान्वा यान्ति धण्यलममुगण्डति। aga तु, पामयालिदिधि।ः। | aAgeafefaavionfen हितोयोदुशिक्ितखः। adtaisfaleqe: awh मार wai y , "दृण पापहतांतो् भवेत्‌ cite संचयः" feel । '"अप्रतिषठमा पैथखन्यापेजजलादिप्रवेयेन aceq’ इतिमियाः। अवतु aya नहा. RR कंलासाद्विपयै। तद सम्‌ कद्रतंडितापं छन्दपुराद क्राय।मि। 3. पञ्चमस्तवकः | प्रयागवट-शाखाप्राद्‌ देहत्यागं करोति aT । स्वयं देहविनाशशचेत्‌ Brea महामते १८५) ॥६॥ उत्तमान्‌ प्राप्नुयाह्लोकान्नात्म-घाती भवेत्‌ कवित्‌ | महापापक्षयात्‌ स्मे सर्वान्‌ कामान्‌ स चाश्नुते A(T) ॥५॥ एतेषामधिकारोऽस्ति सर्व्वेषां सर्व्वजन्तुषु | नराणामथ नारीणां सर्ववर्णेषु सव्वंदा ॥८॥ अचिकितस्यामय प्रस्तोदशाश्च STATA: | तपोविशेषे्विविेः सादधेरेहमात्मनः ॥६॥ अनुष्ठानोसमर्थस्य वानप्रस्थस्य जीय्यंतः । जलानशनयृभ्वत्रि-महाप्रस्थानमिष्यते ॥ १०॥ समाः BAAN च सप्रवे जले, दशेकमप्रौ पतने च षोडश | महापथे षष्ठिरश्षीतिराहे, भवेदनाशादिहवाक्षया गतिः ॥११॥ जलाप्निप्रवेशभृगुपतनादि चतुथस्तवके दष्टव्यानि । तथा ३५; ष । तदासन्नमृलो बेतरणी माह- आसन्नमृत्युना देया गौरेका विभवान्विता ४(+) | तद्भावे तु गौरेव नरकोद्धरणाय वे ।॥१२॥ तदा यदि न शक्रोति दातु वेतरणीश्च गाम्‌ । शक्तोऽन्योऽरक्‌ तदा दश्च्छेयोदर्ास्मरतस्य च ५८९) ॥१३॥ येऽपि संकोणकरम्माणो राजानो रौद्रकर्मिणः | तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम्‌ ॥१४॥ मारतेऽपि- द्यादासन्नमृत्युर्यः सोपस्कारां सदक्षिणाम्‌ | गङ्खादितीर्थमाभरिय कृष्णां वेतरणीन्तु गाप्‌ ॥१५॥ = ----*~ कात कि Oe णी प्राम का ज्योतिषा aaa यरग्वध्िपतनादिभिर्नाकन्रातिलदोषः खात्‌ | ana लोकान्‌, fea mays अधवा गचौनां Raat योगिना ge गति भवेन्‌ । मडि व्यासः! "गौः, eaqera qaay’ इति पाड़ासरम्‌। पद्वत्‌, सुद efranfefation चतृथेलबक्े तत्‌सष्वगोदानप्रक्ररर उक्तम्‌, Walqu-Vaya; | पुषकं-म-भूमिदनादिनिराग्र महापापानि avai विधान पारिजते। कृतारेषाभनिषछत्यै दानास्यन्यानि शक्तितः | अन्यानि,- भू-तिर-हिरण्यादीनि ॥ गोदानमन्वस्तु-- mat महाघोरे या सा वेतरणी नदी १८५) | तताम: प्रयच्छामि कृष्णां वेतरणीन्तु गाप्‌ ॥१६॥ पटित्वेवं प्रदातभ्या सुवणन समन्वितेति | नारदीयेऽपि- आसन्नमात्मनः कालं हाता परैः समाहितः । समभ्यच्च्य east पुष्पधू पादिभिस्ततः।। १५७॥ प्रणिपातैः स्तवैः पुण्य ध्यानयोगेन पूजयेत्‌ | त्यजननक्षनस्थोऽपि प्राणान्‌ यः संस्मरेद्धरप्‌ A(t) ॥१८॥। a याति विष्णुसायुज्यं यावदिन्द्रश्चतुदश | ॐनमो वासुदेवाय एतच्च सततं जपेत्‌ ३८१) ॥१६॥ यस्तूदीरथितं नाम॒ समथस्तदुदरीरयेत्‌ । ध्यायेत्तु देवदेवस्य रूपं विष्णोम॑नोहरम्‌ ॥२०॥ अलन्तं वयसा ब्ृद्धोव्याधिनावोपपीडितः | यदि स्थातुः न शक्रोति शायीतोदक्‌ क्षिरा क्षितौ ॥२१। दक्िणप्रेषु दमेषु शयीत प्राहिरा अपि । विष्णोर्नामानि संश्राव्य जपेदारण्यकं सुतः ॥२२॥ यंयंभावमुपाभ्रित्य त्यजन्त्यन्ते FEAT ४(+) | अन्तुस्तस्मयतां याति ATCC कूमिय थेति ॥२३॥ eh een ay hen ae जोकः = = १(*) "तपत Racal? ‘athe तवर ददाम्बनाम्‌' saa पाठामरदमलि । a(t) ट्वा दानश्च विप्रभ्यो दौनानाचेष्यएव्‌, च | बन्दी गतौ च faa च च धान्य घनादिष्‌ ॥ साधुमगेच ea eae विनिवतयेत्‌' | meagan ददमपि कपाठान्तरमन्ि | a(t) "इमं gar सदा जपत्‌ इति पाठानरम्‌ । (+) य येवापि सरन्‌ भावन्ताजवयनतकलपरम्‌ । तनततिषेतिकौेय सदातदावभागितः' ॥ एति गौतायाम्‌। पश्चमसेबकः | ५ भगवतेऽपि- एतावान्‌ सांख्ययोगाभ्यां स्वधम्म॑परिनिष्ठया | जन्मलाभः पुरः पुंसां अन्ते नारायणस्मृतिः १८४) ।२४। अन्तेनारायणस्मृतिरिति, मरणकाले प्रायश्चित्तं - 0. कार्यमित्युक्तं artis | आसन्नमृत्युना काय प्रायधित्तं यथाविधि | AN पुत्रभारय्याभ्यां षान्धवेत्वाविशेषतः २८१) । २५॥ ग्भाधानादिसंसकाराः aed न स्युमनागपि । कृतेयं विधिनेष्टेन्मुक्तिरुका्तुरिभिः ॥२६॥ देशकालं तथात्मानं देह-द्रव्य प्रयोजनप्‌ | उपपत्तिमवस्थाश्च ज्ञात्वा कम्म च कारयेत्‌ URI कः कार कानि मित्राणि को च द्रव्यव्ययागमेो। कस्याहं का च मे दति रिति चिन्त्यं महम्महुः ॥२८॥ युगपत्‌ FANG जन्माभ्यासाद्‌ गुरुष्वपि | अर्वाक्च ब्रह्महत्यायाः षडब्दं FST ३८१) ॥२६॥ 7. पिताक्षरायामपि- जन्मप्रभृति पापानि बहूनि विविधानि च। कृत्वार्वाग्रह्यहत्यायाः Teas श्रतमाचरेदिति ॥३०॥ अन्यत्रापि- पश्चाग्दं चतुरब्दंवा तयब्ददरयब्देमथापि वा | साद्रब्दिमप्यथंकाढ्दं यथाविधि समाचरेत ४८4) हति ॥३१॥ १८१) नर यश्कषतिलु-- नमो न(गयणाग्रः। ॐ नमो भगवतं वानुरैवाय UAE इ्यरमिति। साव्यन त्तषु प्रकरतिपृरुपपिवकज्नानेन, योगेन षम प्रन्नातसम।धिनाच्ति। तथाहि ‘aq सद्य; प्राप्यनेस्यानं तदगरोैरपिगम्यत'। इति। af) कतीच ‘afaaqgaqeulat ( माता ) भागिनेग्रोऽचविदरपतिः। एभिरेव हते यत्त त्तं व्वयमेव्रहि'। --षशक्तौ wae प्रतिनिधिः mem: rea | u(t) Canigiae gufaiaqQanaraqaamy ६ते परतनि चलारः पञमबाचरंकेः” इति च्छान्दोग्य। + १) “प्राथञितानि पापचयमावसाधनानि चानद््रायणदौनि” इति वैशशानसार | १ ""प्रथतलवादःपवितमगुम नाश्यतोति urafaua’’ इति wide: | (+) यथाविधि'-एतिपरायदितशविक-नियय-मयू व-प्रयदिन्ुगे रोरी निमग्न gorilla | [1 aah aie e विधान पारिजाते। अकरणे FOYT: | grafiaangeaion: पापेषु निरता att: | तत्‌ पश्चात्तापिनः Berl नरफान्‌ यान्ति दारणान्‌ ॥३२॥ भारतेऽपि- अपश्वात्तापिनः पापा विधातीर्थतपोवलात्‌ । ुवन्त्यकाय्यन्तेऽरण्ये भवन्ति HATTA इति ॥३३॥ प्रायश्चित्त प्रयोगस्तु प्रथमस्तबके विष्णुश्राद्धविधाने F854: | प्रन्थबाहूल्यान्नपुनरत्र टिछ्यते | प्रायश्चित्तानुष्ठानसमये पापानुबादनं Bay | यथा- CAMARA पापं अन्मान्तरकृतश्व यत्‌ | प्रायधित्तमनुष्ठातु दुरितान्यनुचिन्तयेत्‌ ॥२४॥ ब्रहमहत्या मद्यपानं विप्रस्वरणापहारणम्‌। गुरुभार््यादिगमनं महापातकि-संगतिः ॥२५॥ प्रतिलोम... बृद्धश्चापि गवाद्विप्राणिर्हिसनम्‌ | हत्यस्थि... -उत्यमपण्यानाश्च विक्रयः ॥३६॥ परिवै्तत्वसम्भूतं भृतकाध्यापनादि च । |, पारदाय्यं क्षात्रभा्य श्लीगमाश्वादि हिससप्‌ 11391 मार्लारादिषध Bal द्रुमाणां पु्लीगमः | इदक्यादिपरिष्व॑गो रेतः स्कन्दोऽबकीणिना ॥३८॥ बरतलोपोऽभिसंशश्च निन्दिताथौपसेवनम्‌ | amare: परिणयः कत्याश्वादिक-विक्रयः ॥३६॥ अयाभ्य-याजनश्वेव शरणांगतन।शनम्‌ ११) | देश्यागमो हीनसेवा विश्वासो पङृतघ्नता a(t) ॥४०॥ "डिसिनतिति' fan: पाठः दिजेरसमानगोदामाध' यौसुदरत्‌। अलगोवा दयानाहुरस- गोवा चया fag.’ varfenfa प्रमाशादिति। ewe quae चोरे uaa शर । निष्क तिविंहितासहिःलञनप्रमालिनिपङ्ृतिः' ॥ ह्नतमुपकार इनि यः स: हृनच्नः। पश्चमस्तैव्रक्रः | क्रिया स्वमभावसंस्कार दुष्टशाकान्नमक्षणम्‌ | युद राव्बादसंस्कारः सभायां पक्षपातिता ॥४१॥ परनिन्दा Haas परदा(रोननिरक्ृतिः | अपां्तेः सह्‌ मुक्तिश्च नित्यभाजनभोजनप्‌ ॥४२॥ काम क्रोध भयप्रापनि-लोमाहङ्कारपूर्बकम्‌ । कायवाक्वित्तसंसग-खप्रजागरि-सम्भवम्‌ ॥४३॥ ज्ञानाज्ञानकृतं बापि पराथमपि यत्‌ कृतम्‌ | मया तत्‌ परिगत्यथं यथाशक्ति यथाविधि ॥४४॥ सत्पात्राय कृतिद्रारा प्रायश्चित्तं विधीयते । इति 9. क्रुच्छा दिलक्षणबुक्तं याज्ञवत्क्येन- एकभक्तेन नक्तेन तथेवायाचितेन च | उपवासेन चकेन Tas: प्रकीततितः ॥४५॥ यथाकथश्ित्‌ त्रिगुणः प्राजापर्योऽयमुच्यते | इति 10. अत्र ग्रासनिषम उक्तः पराशरेण सायन्तु द्वादकषप्रासाः प्रातः WATT स्मृनाः। अयाचितेतु सम्प्रोक्ता agate सम्मताः ॥४६ अत्र सायं Mae एकभक्तनक्तपरो क्षेयो । मुख्यपक्षासम्भवे प्रयाम्नाय उच्यते | प्राजापत्यक्रियाशक्तो धेनुन्दथान्‌ पयखिनी१्‌ १८१) | धेनोरभावे दातव्यं qed तुल्यं नसंशयः a(t) iy तल्यं -सम्पूणं निष्कपरिमितं सुवणम्‌ | निष्कपरिमाणन्तु- पुव्णपश्चमारास्तु निस्कहत्यभिधीयते इति वचनोकष प्राप्‌ | १ (*) ‘qm amma’ इति चादर्गानरडतः पाड़ः। अव aarnat इति भित्र; पवः | vif) aelfeqaziataay — (aa a4 समादिष्ट aarat Ages च। weretare gaat मूलान्‌ erqt Fay.” eatin ayftora aaiimg | विधान-पारिजति। सुवणेपरिमाणन्तु- aera परवदन्ति माषम्‌, मापाहयेः षोड्भिश्च BI | कर्शवतुरमिश्च परं तुलाज्ञः, कषुवरणस्य सुवणं संषम्‌ ॥४८॥ इति लीरावतीग्रन्थे १८५। निष्केऽष्यशक्तस्य agate देयं भवति ॥४६॥ 12. गवाममवे निष्कस्यात्तदद पदमेवेति विक्षानेदवरोक्ते २.1) | निष्कमरधस्तदद्वबा गोदानेतु विधीयत इति वना | 13. प्राक्रेणान्येऽपि शच्छप्रत्याम्नाया उक्ताः | यथा- SRST गायत्रा उद्‌(प)वासस्तथेव च | धेनुप्रदानं विप्राय सममेतक्चतुष्टयमिति ॥५०॥ उदवासश्चाहोरात्रसाध्यः। गायत्रया अयुतं जपः ३८) | गणी | Ey १८.) ज्योतिषि द्र्छपरिमाणविषये भासराचाधरगदि। x(t) याश्नवान्काक्षतिबाद्यान मिताचरायां यथोक्-चीरवत्याः सवत्रधगोरभावे am whe रिति। 9 नुः पञ्चभिर।व्यानां मध्यानां वि; पौराणिकी | कवापरोशमूल्याहि दरिद्रां mafia’ इति दयतीषट्‌विशमतम्‌ | # ARAN K CATA KaM, वधा- ‘ai wad समादिष्टं aaratyqta च । WATT Treated । भन्तं प्रायदितविरषे, प्रायदितोषु- गेख्चरमयु खादिषु | a(}) "गायतो दा एदं सव्व' यत्‌ किञ्च भूते"जगत्‌ | "गायति च वागति च' एति aft: | a (सायन्त त्रायति याहु Trae, aay इति छतिः। # श्डुदनिजन्मजनितं शतेन च पुरा हतम्‌ । बियुभ्‌ ewes गावो इति पातकमू! नर नकम = 14. 15. et Cle a न च १८१) a(t) a(;) v(+) वि-२ पंञ्चमसतव्रकः | ९ वटृत्रिशान्मतेऽपि- छृच्छोऽयुलन्तु गायत्रथा द्वादश-दविजञमोजनप्‌ १८५) | freer: Beam सममेतश्चतष्टयम्‌ ।॥५१॥ इति तिल्ोमस्तु-गाय्येव कार्य्यः सन्निधानात्‌ | अन्यत्तु- fred: सहल्लसंख्याको होमो भ्याहृतिभिस्तथा | वड्पवासाः छच्छु;स्याेदपारायणन्तथा ॥५२॥ समुद्रगा नदीज्ञानं प्राणायाम शतद्टयम्‌ a(t) | पुण्यतीर्थेनाद्रशिरः ज्ञानं द्रादरशसंख्यया ।।५३॥ द्रादश्लाहकधात्यं बा प्राजापत्यसमं भवेत्‌ | यथा- श्टरेकादरिनी रोक्ता STARA STAT । योज्ञनात्मकतीरथस्य गमनं इच्छसंक्षितमिति ॥५४॥ मिताक्षरायान्तु- एकादशषराणान्‌ वापि MTA धर्मवित्‌ ३८) । HERA: स तु पपेभ्यो मुच्यते नात्र संक्षयः ॥५५॥ इति स्यृतिगुदाषय महापातकेष्वेकादशगुणोक्तेः ४(1) | अन्यत्र हासकरपमाकायं ति रहस्य प्रायश्चिततप्रकरणेऽभिधानात्‌ | अल्पसंख्यापीति केचित्‌ | ~ न ~ ee ययमः (जयः तथा हि विश्रामिवः-- श्छ रान्दरायशादोनि गङागयुदय कारणम्‌ । --गूलपापिमिः हखमनेकविधमुकं arafantata । श्राणायामोऽषहाङ्योगे प्रोक्तः TATA’ । प्रावायानेडंहदोषान्‌ WITT किलिवम्‌'। ्र।लोवायुरिति itm: योमिनां योगहाधनम्‌' ॥ अन्यद्पनिषदि ध्ंशाम्त योगशाम्व तनशा चाकि। "॥ब्रह्महत्यासुरापानेखय गुव्यङ्गनागम्‌ । हान्तिपातक्ान्याषः संसर्गशापितः हः ॥ इति दतो | Sater Wa दशमःध्यायारटमपादै प्र्तिवरिषतिगाड़ानतपरकर निशविन्दादि- प्रकरणं न बाकानोरसंहारः। यथारि- एव प्रहतादेतत्‌ Trae प्रतिहतम्‌ | विह्नतौ च न यवालि सापदं एनः gf.’ ॥ इति व्यायप्रकार | विधान-पारिजाते | सागेस्तु- 16. कच्छघ्रयम्पत्याम्नायाशचतु्षिं श तिमते । चान्द्रायणं मृगारेष्टिः पव्ितरष्टिस्तयैव च | मित्रविन्दा agate शृच्छत्रयमथापिवा १८४) ।॥५६॥ fire होमाःशषतं चैव पराकदयमेव च Xt) | गायत्र्या सक्षजापश्च समा्याहुमनीषिणः ॥५७॥ geal सुख्यकस्पेन प्रत्यन्नायेन वा पृम्बो्तराङ्गसदितं प्रायश यथाभिरुषितं कृत्वा दृश दानानि थात्‌ । तानि च- गोभूतिरदिरण्याज्यवासोधान्यगुडानि च । रोप्यलवबणमित्याहु दशदानान्यलुक्रमात्‌ ॥५८॥ इति 17, समधस्याम्पाम्यपि दशा दानानयुक्ताति, प्वेतसा- पथा- गावोऽर्वोमहिषीवह्ञं हिरण्यं रोप्यताघ्रकप्‌ | दास्येतान्यष्ट दानानि धान्यं भूमिस्तथा दक्ेति (1) ॥५६॥ १८१ ‘fea होम cada’ cafe निप्र; पाठः। a(t) TUNA यधा, मबुः- 'यतातमनोऽप्रमत्तख दादणाइमभोज्ननम्‌ | पराकोगामङ्नच्छोऽयं सव्यपापापनोदनः' ॥ wae हहश्यतिश्- RABAT, BAU CAPA | पराकं एव विद्यातः सव्वप।पप्रराध्नः' y अन्पदसि mate fate | a(?) gage च- | "नकश तिलनागा दासो रथ सरोषा: | कन्धा च कपिलाधिनुमडदानानि च दयः y गाह क्रियानिवन्ध set दानानि खक्नानि- तिलालोहं हिरणा agit लवर मधा | wart चितिर्मादः cee पावनं were’ | १८१) पञ्चमस्त्बकः | ११ 18, agar विदहोष उक्तः- 19, 20, सष्वेषामेवदानानामेकजन्मानुगं फम्‌ | हाटकश्चतिषेनू नां aa जन्मानुगं फलमिति ॥६०॥ प्रतिषदाथेदानाशकौ तु यमः- स्वेषां प्रतिनिधिं हिरण्यं बा विचक्षणः | हिरण्यगर्भमन्तरेण ददाहानं प्रयत्नतः Get इति हेवपरिमाणमाह Aa: — निव्तनमिता भूमि दरोणत्रयमितास्तिलाः | gal निष्कमात्रनतु घृतं सपरस्थमादकम्‌ ॥६२॥ सषमवक्ष्यश्वेव गुडश्च पलषष्ठिकम्‌ । argard ( रि ) हयं ब्रीहि ख्वणं साद खारीकम्‌ | निष्कत्रयमितं रौप्यं दशादानप्रमाणक्‌ ।६३॥ इति निवत्तंनमलेवप्‌- दण्डेन aa हस्तेन दश्च दण्डं निवर्तनम्‌ ११) | त्रिभागहीनं गोचम्म॑-मानमाह प्रजापतिः ॥६४॥ ¶ति तारो तु- qugarg प्रततं चतुभिः ged स्मृतम्‌ | चतुर्भिः GEA: प्रस्थः प्रस्थाश्चत्वार आहुकः ॥६५॥ आङ्केस्तेश्तुमिश्च द्रोणश्च कथितो वुधैः | कुम्भः द्रोणद्वयं शुपः खारी द्रोणास्तु see ॥६६॥ इति el यिणो ree ee 1 = ~~ --~ ee en amen तथाऽवाहस्यतिरन्यधाइ्- "दषेन दष्छेन विंगहग्डोनिवत्तगम्‌ | an mane ब्राह्मदभ्यो ददाति बः" । afage— tema ERY इध amy GHA: | we चाभ्यधिकान्‌ ददादैतद्‌ गोशो चति' ॥ इति नोभा भूमः पारिमाषिकं परिमाबम्‌ | ११ 21, दिधान-पारिजाते। लेप्य निष्कमानमाह भतुः- पटं युवर्णाशवत्वारः पलानि धरणं दश्च । 2 ns समधृते fama रौप्यमाषकः ॥६७॥ चतुः सौवर्णिको निष्को विक्ेयसतु प्रमाणतः १८४) | इति देमपरकरणोक्तचतुःसुवर्णमानोन्मितं रजतं निष्कं इत्यथः | सुव्णंपरिमाणं प्रागेवाभिहितम्‌। इवं wed सदक्षिणं देयम्‌ । स्वदितं स्वबितायेव दथात्‌ पात्राय भक्तितः २(†) | दक्षिणा सहितं तश्च देरो काठे समाहितम्‌ | ६८॥ इति == HN -- अत्र वानमन्त्राश्चतुरथस्तवकस्यादिभागे द्रष्टव्याः | 22. — > --- aa तिटपात्रदानषुक्तं विष्णुना-- ताम्रपात्रे तिलाश्वेव परषोडशाकल्पितान्‌ | सहिरण्यान्‌ स्वशक्त्या वा विप्राय प्रतिपादयेत्‌ ॥६६॥ नाक्षयेतृत्रिविधं पापं वाङमनःकायसम्भवप्‌ ॥७०। ब्राह्मेऽपि- ताभ्रपात्रन्निलेः gor प्रस्थमात्र द्विजातये | सदहिरण्यन्तु योदद्याद्धक्तया वित्तानुसारतः | सब्वंपापविशुदधात्मा BAI गतिमुत्तमाम्‌ ।७१॥ EE ee ee ov - = ~ 1 1 [भी मी - १८) धाश्रवल्कम्तु-- ‘mg: पश्चते मासासपुवणाल्‌ पोढग। पले सुबर्णाश्लारः पञ्च वापिप्रकौततितम्‌' ॥ अन्यत्‌ Tae हेमाद्रौ armas ऽलि | ‹ “गोहितो Tac दाता यज्व ब्रह्मणः TATE! 1 एति “'ददाति विप्राय बहगुताय वेदान्तदिश्चानतपखिने च“ । शती। ‘OR काले च पातच तदहानं साखिकं तम्‌" इति arat सतपावयोग्यकाबादी quar भक्ति परःसरं खदचिखं दानं सष्युरंफल ` सादिति। १।१) a(t) 24, 25. पश्चमस्तर्बकः। तन्सन्स्तु- यानि कानि च पापानि ब्रह्महत्यासमानि | तानि सर्वाणि नश्यन्ति तिठपात्रप्रदानतः १८५) ॥५२॥ fren: काद्यपसम्भूता स्तिलाः पापहराः स्मृताः । तिरपात्र्रदानेन मम पापं प्रशाम्यतु (gil इति पुराणे- an दानानि देयानि मनुष्येण प्रयत्नतः | विष्णोः पापहर स्येव प्रीत्यथ सत्वंदेव हि ॥७४॥ इति धुमूर्षोद शदानावदयकतोक्ता विष्णुना - यस्योत्‌ क्रमणवेायां दशेतानि विधानतः | दीयन्ते स नरोयाति पुण्यलोकान्‌ सुखेन च ॥५५॥ भन्यथा निरयं यातीत्येवमाह प्रजापतिः॥ इति AAA गोदानप्‌ | ब्रह्मणं az विद्वांसं aeqra faftarac: | गान्दुशद्ैतरण्याख्यां तस्याः सन्तरणाय वे २८1) (194 वानवन्तरास्त्‌- यस्मास्वं प्रथिवी सर्व्वा धेनोत्वं कृष्णरूपके | सञ्व॑पापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥७७॥ é corse ame i i ह । - तिलदानविषये च, पितर जन्‌ः- तिलान्दद्न्‌ महाभाग aifeary व न संगवः | तिन विना नज्ौवामौ नातिनन्तिहति दिवि" ॥ faaray ठवाच-- rena’ ते तिशादताः sent Afar: | परितुष्टायपितर्रस्तनलामात्‌ aaraa” ॥ "सत्व ara दानानां तिलदानं ae छतम्‌ | अयं सथ्वद्‌ानान। तिला ननमिद्ोश्यति wy” वेतरशोपरनुदानविषये चतुरधनवके प्रागुक्तमन्पत्‌। अच Hayy ठवाच- “चिरमनतनि मनि म्लानिं गच्छन्ति रैडिनः। अतुः प्रारिगरेद्र रव्या खा महागदौ। तरति तखा दनेन अन्यधा तु पतन्ति a धारिका दानक्ौलाश् तान्तरनि atin’) ॥ at रकौ नदौमिलयरः। तत्‌ mene धनात्‌ | इदानानि दानप्रसप् aquest santa १६ १४ विधान-पारिजाते | Bat त्वं प्रतीक्षस्व यमदरि मर्षये | हततितीषरहं भद्रे Seed नमोऽस्तु ते ॥५८॥ (34) Facer. fas Be: भूदेव-पडक्तिपावनः। सदक्षिणा मया तुभ्ं दत्ता बेतरणी नदी १८५) ॥७६॥ इति मोक्ञधेनुरपि देया । तन्मन््रस्तु- मोक्षं देहि हषीकेदा मोक्षं देहि जनार्दन । मोक्षथेनुप्रदानेन सुन्द प्रीयतां मम ॥८०॥ इति - तदूमरहत्रमावे उतूसर्ग कृत्वा कालान्तरे दथादितयुम्‌। भत॒ना- इतक्रान्तावथगां देधावन्यहापि यथाविधि २८१) | STANT FETT पश्वाद्यात्‌ समाहितः ॥८१॥ इति -- त --~ इत्यासन्नमत्युकाले FAT STAM | — >~ अथ कणधेनुदेया । करणत्रयविभुकयथ ऋणपेनु प्रयच्छति (1) | तुष्यन्ति देवाः पितरो मनुष्या न संशयः ॥८२॥ इति whe तत्‌ समाप्तौ ददिष विधेया । अददिषं हन्य नेव फलदम्‌ । तथाच सातल यशारं दचिणाहोन नालति यज्चसमोरिपुः | शृतो च- ‘waa दौचामाप्रोति दोचयाप्रोति दचिणशम्‌। दिशा auras श्या सव्यमाप्यते।' शति तौ द--'कां कथि age तत्चकदाव दचिषाम्‌। न दद्याद्‌ AMID SARITA STAT | ANT समतौते तु दिगा सा भेदप्र बम्‌ ॥ हलक्षानिस--निधनक।लप्रादगायोपद्रनन्ध च उदं गमनं Guay । चकद्दिपैवगतिर्वावीए प्रथम्‌ । तथाडहि-"ऊङ प्राशाउत्रमयन्ति' इति। ब्रह्मविद्सु--'नतल ग्राखहा क्रालनिति शह इ समवनीयन्त' । अन्ध दुपनिषत्‌ सु विहान्तदरनतद्भाव्यादिदुषास्ति। Wea" — जायमानो ३ ब्राह्मन्िनि, Wearemaa’ । वत्त Ve-fea-nger erat! fauna: सद्रासादिभिदवकरम्‌। whe पिदकलाबकम्‌। टापु हानादिभिणेनृबर परिशोधयेत्‌ । (कलानि नोखपाहनत्य eee freee’ इति बुति; | (*) (3) 27, 8. बहि पुराशेतु- पञ्चमस्तबकः | १५ तन्मन्वस्तु- वैव-पितृ-सुनीनाश्च यहुणश्वे तरस्य च | भ्रणत्रयविद्द्धचथं भृणधेनुन्ददाम्यहुम्‌ ॥८३॥ इति मन्तस्तु- प्राणोतक्रान्तिप्रषृत्तस्य युखोतक्रान्ति ्रसुक्तये । मस्मे Benga तुभ्यं यद्र सुतक्रान्ति संततम्‌ ॥८४॥ इति ू््वमहृतौ मरणा( न `न्तरं कार्य्यमित्युक्तम्‌ | ब्राह्मे — weet वैतरण्यौ च aq दानानि चैव हि १८५) तेऽपि svar तं प्रेतं सर्श्यादिति निणयः ॥८५॥ इति मरण समये उद्रौच्छिष्टादिसम्भवे प्रायश्चित्तमाह- अङ्गिराः-- उरद्रोच्छिषटाधरोच्छिष्टमन्तरिकषे पतिस्तथा | अभक्षभक्षणेचंव नित्यकम्मं विलोपणे ॥८६॥ ACTIN BEI भृति सम्भवे २८1) । हवानक्रव्याद्‌ संस्पशं एमिकीटोद्धवेऽपि च ॥८७॥ एवमाध्यपनुत्यथं प्रायश्चित्तं समावरेत्‌ a(t) ॥८८॥ ES EE ES A णी णी कि = । अनेन विधिना धनुं योतिप्राय प्रग्रष्ति । स्कामसबडाका। विणुलोकं स गश्छ॑तिः। लतुककः-- 'ोभूतिन् हिरण्या न्यवासोधान्य गृडनि चा रौष्वलदशमियाहह्‌ गदानान्छनुक्तमात्‌' । एतानि दश-दानानि नदशं दल्यज्गशोः। कुय्यादभ्यदयाथश्च प्रतिपिडि धरवब'। ‘aaa wae’ इति पाठान्तरमवाति । gee प्राजापव्यभिति। अव हकतद््रताकैनं निधमोनडहवि मतु-वजिह-परा शर-गौतम यान्रवलक्यादौनां वचन। दिकं संग्र युलपादिना [यदित्तविवेे सन्वसुक्तम्‌। मदनरनेचन्धधा,सि, = ‘atheuviferiuafee awe च । अन्यश्यस्यथनेचव खडादिमर णेऽपि ‘ed रावावितञेन्रीन्‌ BBA Beal दईतृमुतः' ‘ay निकादिनह्छ वयं प्रकी इ्यङ्गिराः। ‘agrat मरश्चेव ately wer ween’ इति अति शद्धिकाणं पद्यशारिकालारः। अपनये, चष पापपशागवम्‌। अव च(कायशत्रत्माडइ aq: — ‘qua इतरत्‌ fas हश कतय ब्य्‌ sre श चि ष रनमतदान्द्रायकं शतम्‌ ॥ qend चान्द्रायशमिति $चद्यः। Carer पद्दयेऽयननिवायनं ae meng शद ङेनरडेन स ाएदयोभतेत्‌' । सहप्जिावालिमतेन पश्चाद प्रादित feet wim: | १६ विधान-पारिजाते। SOL सप्र दह वा चान्द्रायणमथाऽपिवा | शुद्धि वहानीं सम्पाद्य सब्व॑धर्मेण दाहयेत्‌ Ck इति 29. पय्यषितरहाव संसारेऽपि प्रायथित्तमाह, स एव- 30. 31. सायमाहुत्यां हृतायां षेदुव्वलः स्यात्तदेव प्रतराहुतिः, तत्‌ संस्था श्रुतेरपि दिवा वा यदि वा रात्रौ शवस्तिष्ठति कृल्यतित्‌। त पययषितमित्याह॑हने तस्य का गतिः ॥६०॥ quand dara प्राजापत्यत्रयं चरेत्‌। तस्माहिवा प्रसृतस्य दिवा संस्कार इष्यते ॥६१॥ एवं रात्रिप्रमृतस्य प्रायश्चित्तमथास्यथा | इति सागिनिकस्याश्र विदोषमाह, कात्यायनः-- स्वयं होमासमर्थस्य समीप उप सपण | त्राप्यशक्तस्य स(स्वोतः शयनोश्वोपवेशनप्‌ ॥६२॥ हुतायां सायमाहत्यां दुव्बरश्ेद्‌ गृही भवेत्‌ | प्रतहमस्तदेव स्या जीवेेच्छः पुनर्नवा १८१) ॥६३॥ भत्र दुव्दकोधुमूष्‌:। वाशब्दोऽवधारणे! होमोनैव कार्यः छरतत्वादित्यर्थः | तथा च कात्यायन स्म्‌- होतरस्यजीवेशेत्‌ पुनः काठेनवा छृतत्वादिति। तथा पोणंमासे छते प्राकृषेद्शात्‌ स्वामी gag: कथं पिण्डपितृयज्ञः घ्या a(t) eit तदेव तु- वेद्षदेषे Gisela agentes समापनम्‌ A(t) | १८.) १८१) ee ee = = Ne नमी मि EA UF ae गग — ‘Hie agate एति पाठान्तरं इन्दोगपरिथिरे। श्दं एत्तपथपरमिति कमलाकरः। ‘eisai’ शति पाठानतरम्‌। पिरूक्षपिदयश्चः पिखपिटयश्चः। तथा वापलबः-- अपृदालायांयददश्रद्रसतं न पश्यति तदहः faery gad’ इति। थं ay: हक्षालविधानादवह सात्‌ इति च। “पिरपिशयश्ु पञ्सन्धिमत्‌ बहोशवापरा | अतः पद्डए्न्विदिने पिदयन्नः छात्‌ THT कमलाकरौयेऽकि । ARITA Hyafafy, are: ओरोतशासि। | —guay amare, ‘daze प्रदत्यामि होम aeagua’; शत्याहि। wire aifxet—wrere लि । तत्‌ Ray लल्यमिति। mare छतो 'पदोहोमश्ातिघोना सपर्यातपशं बलिः | . एते पर महायज्ञा ब्रह्मयज्नादिनामक्ाः | Sate ज्ञलागुहागकाहैतु ' स्दालोपपिदिपून्यः खार बवे दहुपसिते, इति | 32, १८९) v(t) पश्चमस्तवकः | १७ उपक्रान्ता स्वामिनं हात्वा कत्तव्यानि सुतादिभिः १८) ॥६४॥ तत्रैवं क्रियमाणेतु हविरासादनात्‌ षरा | तद्कदाहुवणीये तान्यूद्धमासादनान्पृतौ | मरणान्तंहि ततकम्मं KAA समाप्यते ॥६५॥ ale: पद्वादिकन्तत्र कालाल्पत्वान्नसंमवेत्‌ | देवतानां प्रथानानामेकेकस्य पृथक्‌ पृथक्‌ ॥६६॥ पुरोऽनुवाक्या याञ्याभ्यां चतुराभ्याधृताहूतीः | जुहुयादेवमन्यत्र स्व॑त्रापदि हूयते ॥६७॥ अथेष्टयाधानमध्ये स्यात्‌ पत्युमंरणसंशयः। अवशिषटष्टदवेभ्य स्तत्‌ संख्यानि धृतानि च ॥६८५॥ ag] हीतान्येकत्र गृहीत्वा चमसे सह्‌ २८1) | पुरोऽनुवाक्या याज्याभ्यां पूर्ववन्‌ जुहुयात्‌ पथक्‌ ॥६६॥ भण्डनोऽपि- GAT तु रात्रौ वेन्भृति-शङकाप्नहोत्रिणः। सायं हुत्वा तदेवाथ जुहुयात्‌ प्रातराहुतिम्‌ ॥१००॥ यदि त्वपरपक्षे स्यान्प्रतिशङ्काप्रिहोत्रिणः। हुतावशिष्टः पक्षेऽस्मिन्‌ जुहुयात्‌ seared: । १०१॥ दक्ष टश्च तदा कुर्य्यादिष्ियंदि न सम्भवेत्‌ | देवतानां प्रधानामेकेकस्य BAL प्रथक्‌ ॥१०२॥ शत्र ठत्क्रानतनिति च पाठानयम्‌। अधाप्रिषोवम्‌,-अययागविद्येवः। एतन्‌माससाध्यमेकम्‌। अपरं MaKe | अवाप्रिहोतंनाम होमखयनामप्रेम्‌ | aad Wei होमो यिन्‌ करौति नित्राधिकरशेवषत्रीहिः। अप्रयलु-माहेपव्यो ददिकाप्निराहदयोयस्ति व्रयः। हतमणपदतौ खादिररदपूवादौ च बविद्धितमति। stata: ang अखिन्‌ anzanfa इव्कोयानि। अ्राधानात्‌ परं प्रथमपौदमासां दर्गपौनमाख गागा रण; काचयः। दर्गपूरनासाभ्यां स्ीकषान यजते ति दिधिवाक्यात्‌। अवदषयागाः। Game sas) भमाबाद्यायां बयः द्नामज्यम्‌। पीमास्यां Mae ganas नामधयम्‌ ay "वमरीनसड' sae: ay’ वेतिपाडाशरम्‌ | आहिताप्रः Twenwena यथिद्रग्रौ होमः हतः निधनात्‌ परं तिनेदाप्रिनायह विधानानुशारे ख तदहः ary! aafagia’ gfaarat परगृह्णम्‌। ट ॐ € 3 0८6 1958 १८ १.५) a(t) १६} ,. 33. विधान-पारिजति। चातुमा्यान्तरारे चत्‌ स्वामिनो पृतिराङकनम्‌ । तत्र तदेव पर्यन्तं अश्निहोत्राण्यरेषतः १८) ॥१०३॥ हैव get दरान्‌ पोणमासान्‌ agate । चातुरमास्यावशिष्ठानि पर्व्वाण्यत्र समापयेत्‌ ॥१०४॥ पटवामे पुरोडाश निर्वपेत्‌ पुदेवतम्‌ | भामिक्षामथवा gotta पूरणाहुतिमथापि वा ॥१०५॥ अन्यत्रापि- माहिताभ्निः कदाचित्तु षृष्णपक्षे मृतोयदि । तदा शेषाहूतीः सर्व्वा जुहोत्येवाश्वलायनः ॥१०६॥ ary तदेव Tae ष्यः कष्णे मृतस्य तु X(T) | era निरि प्रतस्येच्छन्ति श्रातराहुतिप्‌ ॥१०७॥ SENET यजमानश्‌ पत्रीकम्मं न्यते" `" ३८१) । न तावतां श्रतुभरेषः स्यादाथन्व॑ण सूत्रतः ॥१०८॥ अतुपद सू्रेऽपि-- तदेदपर पक्षे प्रयाणं शंकेत॒यावत्योऽपरपकषस्यावशिष्टा रात्रयः स्यस्तासां सायं॑प्रातराहूतीः प्रतिसंख्यं॑हत्वा पर्याहृत्या- मावास्येनहविः...समापयेयुरेव न यक्षविरोपः-ति पू्वपेचेद्रत्रो परातराहूतिरेषेति । होमोयदथतु zag एकसालाभे अन्धेन Goa विषेयः- चातुमोरमिति--मिधनाकासलाकं यादत्‌ | अधोदृहरिशयनादुत्धामं यावदलुटयव्तं चातुन्धाथम्‌-भारते ‘qareq सितिपचै एकादश्चासुपोषितः। षातुरमराखब्रतं कुर्य्याद्‌ यत्‌ किञ्िनियतो नदः । आषाढ 88 शयनं, भादर पादं पटिव्ैन, कार्तिंकषसतथानं भगवतो नारायशसति। एतद्तम्टचलागि" शतसेरकरेष्‌वन्र्नातमत्ति | आहितो यहोतो्रिविधिनयन यज्ननानेनेति स;। अन्यदाश्रलायन este | खयमघमयेश्चलिजापि तत्‌ कारथितन्यम्‌ | यथा विराटपब्धणि, (परोहितोऽयसक्ाकमपरि Wufacaa’ | erarmerat, Waa दपि aN amen we were कतसेति। faye आाप्रयपुरोडा श्यागः। Gada: | शि्रदभियागसेति। पौरमाखान-भाग्रयपुोडाधयागः। अञनोपापरयानैः। fads gQeraaraafa वयः | एतत्‌ was यज्जमने तत्‌ TAT Ara) कष्यलोपो न fava: | an; आर्ताः Sh पवाद प्ाधानभतः cart हते कणेदि नो क्रतोर्ानिः खादिति। भकाद्वाठः सन्दिग्चः। पन्च मसतवकः | १९ ५ भ्रण समये कष्यमाह श्रहसतिः- qed ज्ञापयित्वा शद्धवैलामिसम्डृतप्‌ | निवेशयद्दिष्मत्यां दक्षिणं प) िरसं कषितौ १८१) ॥१०६॥ विगता तमास्नाप्य सुवस्त्रमुपवीतिनम्‌ | चन्द्नोक्षितस्बा्गं सुमनोमिर्विभूषयेत्‌॥११९०॥ प्रेतसम्बन्धियत्‌ कस्म सस्वन्तद्पसन्यकत्‌ २८) | उद्भत्याहवनीयाप्नि स्वस्थाने दक्षिणानलम्‌ ( AS ) ॥१११॥ सञ्‌ सकृत्‌ समूहादि संस्कृते दक्षिणामुखः ॥११२॥ क्ता परत्यग्यधिश्रित्य शष्कगोमय संयुताः | कार्पासादिभिरन्येश्च स्थाली स्तेषु प्रतापयेत्‌ ॥११३॥ अत्र श्राद्धं भवेदस्य प्रतोत्थाननिमित्तकम्‌ ३८१) । एकोदिषटविधानेन जयाशीः स्वस्ति वजितप्‌ ॥१९४॥ भक्षय्योदकसम्बन्धादृदितं प्रतशाब्दवत्‌ ४(+-) | 5. कात्यायन सृत्रेऽपि- सन्दीप(न)वतीः प्रत्यान्यधिश्रयत्युतूातः। इति 36. त्राह्मेऽपि- ते ये ततः सन्तापादप्नयोज्ञायेरं स्तैरेनं॑ददेयुस्तथादैतेरेषदुगधो भवति नौ प्रत्यक्षभिवेति | 97. कालनिणेये दी पिकायाज- एकोदिषटविधिमर तस्य निधनस्थाने ततोवतम॑नि स्थाने विश्रमणस्य संचयविघधे gst श्रयं स्यादिदं तुय्येवाहि त्रतीयक इति 4(x) | १८१) तवतु कण्डल्यानेगते wa भीतेऽभिप्राप्तमनसम्‌। Tear g(g fawans शप्र निः साते aera’ इति खानादिक्षं मनपूथकं frat) मनाशु भौदहिकिधानसन्दम ofr) ततु 'छ“गयादौनिच तोर्थानि" १, 1दयः | x(t) | तहे तु aay भपसव्यन प्राचोनावौतिना eh दिजानां gaat सजपूतमुपयोते धाय्यमिति। १८) परतलोलान नििशकरं या ' भेदव । एकोदिषट arafagerte तत्‌ कार्थन्‌। ४(+) aay पिदपदखाने प्रत पदंः प्रयोज्यम्‌। वथा प्रतवमे eee याव ह ` प्रयोक्नश्यम्‌ । (x) शे वयं खात्‌ एतं पाड; इबिदादे । Ro १.५) (क) a(t) a(t) ¥(4) िधान-पारिजाे | 38. नागरखण्डेऽपि-- 89. 40). त्रीणि सश्वयनस्याथे तानि बे श्रणु सम्पर्‌ | यत्र स्थाने भवेन्मृत्यु स्तत्र श्राद्धं प्रकल्पयेत्‌ ॥१९५॥ एकोषिष्टं ततोमागे विश्रामो यत्र कारितः। ततः सश्वोयनस्थाने ततीयं श्राद्धमिष्यते १(४) ॥११६॥ ईति धनिष्टापश्डकादि मृतस्य-विषेषः | ूमपुराणे-- (५) (क) धनिष्ठापश्वकमूते पश्च रत्नानि तन्मुखे | तस्याहुतित्रयं (तत्र) कर्ता दथाद्‌-वहवपामिति ॥१९७॥ ततोनि्रणं कुय्यदिषः(व) साभ्नर्विधिः स्मृतः ॥११८॥ पञ्चरत्नान्याह नारद्‌ वञ्च मोक्तिकवेदुस्थ पुष्परागेन्द्रनीरकप्‌ | पश्चरत्नमिति प्रोत्तं नारदेन महूषिणा A(T) ॥११६॥ इतरं fanaa एव जरे वा प्रतिपादयेत्‌ ३0) | इतरं निर्मिति । करियादक्षे मृते तद्रद्धिरण्यशकटं सुखे । न्यस्य पिष्टमयं कुर्यात्‌ पुरुषत्रितयन्ततः ॥१२०॥ होमः प्रतिमुखन्तत्र wage वपामिति | भस्य एव सकापसं सुम प्रतिपाश्रतु ॥१२१॥ निर्यात्य सामनि संस्कुर््यादन्यमप्यु समुतसजेत्‌ | कुर्य्यात्‌ ot त्रितयं पिष्टमयं anda तौ स्त्रियाः ॥१२२॥ हारिद्राम्बर dad निर्हरेयुः सुतादयः ४८-। ) ॥१२३॥ इति => 9 न ee CE ee ee ED 2 EPO ‘agaqavrg’ इति faa Ws: | अन्यं टिदौपिकायाश्च। ‘sl aa धनिष्ठा मेतद्रचतपश्चकम्‌। gaa दाहकनरि' ॥ मतानरयथा, । नकंहोरकं MS पद्मरागश्च मौक्िकम्‌ | पल्चरयमिदं भोक्षपिनिः पथदणिभिः' ॥ रव्रानाचाप्यभाषे तु ae कर्षा मेववा। सुष्स्याप्यभाषे तु आज्यं त्यं faqee: y इति हेमाद्रिः | wage ललादौ प्रतिपादनम्‌ । निद्धनेरेष अत ।संक्त्रमिति' पाठान्रम्ि। पौताश्बरेण संतं, ayaa; | रेवत्यन्ते सदा १८१) 41, 43, 44, GHATS: | ९१. जत्र निहेरणे विरोषः wat स्थापयन्त्यनसि प्रतं एकाप्निश्च करादिषु १८५) । शिविकायां विमाने वा प्रचेतोक्वनादिह्‌ ॥१२४॥ परथक्सन्तापजानप्रीनामपातरेष्वथाहरेत्‌ । SAAR कृत्वा पात्रान्तरे क्वचित ॥१२५॥ विधुरस्य कपालामप्रीनामपात्रेण सन्तपेत्‌ ॥१२६॥ कपालाम्नि-लोकिकमभनि्‌। पृषदाज्यं धृतं दर्भा सितान्‌ पात्राणि सप्र च | हिरण्यानि धृताद्यत्र चन्दनादीन्धनानि च ॥१२॥ अनस्येतानि कृत्वेव सपिण्डा दक्षिणान्दिशम्‌ | अनसासह यान्तिच यमसूक्तादि पाठकाः | भपेतोध्थाय इत्यत्र ange fgg धाः ॥१२८॥ एका्रिमितरं पुष्प-मालादिभिररडकृतप्‌ | कंटादिभिरपि स्कन्थेः शुचयो वे समाहिताः॥१२६॥ चत्वारस्तं वहेयुस्ते TAA: पुरतोऽनलः ॥ ्रियष्टितछछभाण्डस्थं सम्बोपस्कर संयुतम्‌ ॥१२०॥ इति । + मनुः- न fast स्वेषु तिष्ठतु a4 शूद्रेण (छा)मापयेत्‌ | अस्वग्याह्माहुतिः सा स च््रसंस्पादूपिता ॥१२१॥ अत्र स्वेषु तिष्ठनेस्वित्यविवक्ठितम्‌, अस्वरग्याभ्रवणान्‌ ॥१३२॥ स्वेषु स्वजातीयेषु यर्थः | तथा--- दक्षिणेन पृतं शूदर पुरद्वारेण निर्हरेत्‌ पश्चिमोत्तरःश्यस्तु यथा्तख्यं द्विजातयः ॥१३३॥ वेह्यादारभ्य प्रातिलोम्येन हारीतः- नप्रामाभिमुखं प्रेतं निहरेयुरिति । निरता यदि वर्त्वनि प्रामः स्पात्तन्मध्ये न गन्तम्यमित्यथः | ee a । ae = es oe अनसि पूति शकट cae: । Samad, भनिति दौतृकरोति । ततः भ्रीशादिकादमुन्‌। — Was: भकटीऽस्ोखात्‌' इति 1 १९. १८०) a(t) 46. 47. 48. 49. विधान-पारिजाते। विष्णः-- भृतं fast न शरेण निहीरयेत्‌ › न epg fast ॥१३५॥ पितरं मातर पु निर्हरेयुः, न द्विजं पितरमपि शूद्रा इति । प्राथथित्तमाह जावाहङिः- sao विप्रो दग्धो यो न लमेच्छाशवतीं गतिम्‌ । प्रायश्चित्तं प्कुव्वीत बान्धवः पापडुद्धये ॥१३५॥ चान्द्रायणं पराकश्व प्राजापत्यं विशुद्धये १(#) | विप्रभ्यो दक्षणान्दतवा ततः स्यादौ देिकम्‌ , FACT) ॥१३६॥ कत्यापनः- हिरण्यदाकलान्यस्य किष्ट्वा eazy सप्तसु | ्ुख्यष्वपि पिधायेनं Peta: सुतादयः ॥१३७॥ आमपात्रेऽज्रमादाय Raat पुरः ATI एफोऽनुगच्छेतस्यादमद्धं TATA ॥१३८॥ Se मादहनं प्ाप्मासीनो दक्षिणामुखः | सभ्यं जान्वा च HAE: सतिलं पिण्डदानवत्‌ ॥१३६॥ मलुरपि- असपिण्डं द्विजं प्रतं विप्रो निहत्य बन्धुवत्‌ ॥१४०॥ विषयुद्धथति-त्रिरात्रेणेति च ॥ एतस्यापवादमाह धम्मोरथं पराहारः- अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः | पदे पदे ans मानुपू्वर्थालभन्ति ते ॥१४१॥ वोदा वाभ्निप्रदाता वा सद्यः स्नात्वा शुषि भवेत । अत्र वोदा-शवव्न्त्‌ | ee one eee ee ee ee oe हय तौच "चान्द्राययोन चकष सव्पापदयो wae’ | अन्यश्च 'प्रायञत्तानि चाद््रायङदौनि पापवयम।वतताधनानिः। तक्नवकन- “एकेकं सेत्‌ we ग्रलपदेविवदयेत्‌ । ery शेखिसवनं मेतच्चन्द्रायर तम्‌" | पराकव्रतलचणं यधा,- “qatar हाद शाइमभोजनम्‌ | पराकव्रतनामायं सबधपा पापनोदनः, इति तौ ॥ प्राजा TAG यथा,--चाड सायं बाहं प्रातखाहमद्यादयाचितम्‌ | बाह FON Mia प्राजापत्यं चरम्‌ दिजः” fer orate | पञ्चमस्तत्रकः | 23 50. ब्राहेऽपि- चतुर्विधे वायेन gea: कोठा महत्‌ । भूमौ शनेर्मिधातव्यो यावत्येतस्य जीवनमिति १८५) ॥१४२॥ 51. शारुड-- तेनाभुद्य Ae ज्ञाप्य तं नयेत Ags वनम्‌ । दक्षिणाशिरसं इत्वा सचेखन्तु सवन्तथा ॥१४३॥ तीर्थस्याबाहनं त्वा ज्ञापनं तत्र फारयेत्‌ ॥१४४॥ स्नानमन्तो यथा- गयादीनि च तीर्थानि ये च पुण्याः fret: | CAA तथा Me यथ्ुनाच्च सरिदराम्‌ २/1) ॥१४५॥ अन्यानि पुण्यक्षेत्राणि ध्यात्वा संस्नापयेच्छवम्‌ | दैवा्ाप्निुलाः सव्व गृहीत्वा तु हुतारानम्‌ ३८) ॥१४६॥ गृहीत्वा पाणिना सर्वे वदेयुमन्त्रुत्तमम्‌। त्वा तु दुष्करं कम्म ज्ञानतोऽज्ञानतोऽपि वा ४(+) ॥१४७॥ BARS प्राप्य नरं पन्चत्व॑मागतप्‌ ॥१४८॥ धम्मधिम्मसमायुक्तं लोभमोहसमान्रतम्‌ | दहेयं स्व्वगात्राणि दिष्यान्‌ लोकान्‌ स गच्छतु ।१४६॥ एवमुत्तवा ततः शीघ्रं Hearst प्रदक्षिणम्‌ ५८१९) | ज्वलमानं तदा बहनि शिरःस्थाने प्रदापयेत्‌ ॥१५०॥ चतुषु संस्कार एवं भवति पुत्रकेति ॥१५१॥ १/१) "यावत्‌ mater इति भित्र. पाट; । x,t) शवक्ञानेतु AAAs वधा,- "कौशिको चन््रभागाञ्च सव्धपाप्रणिनीम्‌ | भद्रावक्ाशां सरय पनसं Tegal वैशवश्च वराइख Me पिण्छारकन्था | ए्चिन्यां यानि तीर्थानि सरितः सागगास्तधा ॥ ध्यात्वा तु मनसा स्वं BAG गतायुषम्‌ ॥ इति a(i) & arurfagal सवं एनं TER | ¥(+) "जानताबाय्यज्ञानत।' इति afer पाठान्तरमलि । u(x) salfafa’ aaqaa प्रद चिशपूर्यकं वारवयं sqaafa चिवः wre प्रदापय 'अश्वमोवः Gama यदि स्वी यदिवा gay) यथाद्निदाता iret fae’ ददा सएषडि, इति wats भष पिर पूरकपिखनित्यधैः। विधान पारिजति। 52. स्वृतिसंप्रहे तु- AAT MAIC गन्धपुष्पाच्लक्ृतप्‌ | बध्नीयाद्रान्धवस्तस्य पादाङगष्ठाुभो Eg ॥१५२॥ ६8. आसन्दीलक्षणन्तु विघानग्रन्थे - TGA TAIRA: त्वाति दाम्‌ | enfeitaadeal शवविप्रहसम्मिताम्‌ ॥१५३॥ सा चासन्दी चतुन्विशश्य ज्लायामतः समा | चत्वारोद्रौ च AAC: थपसब्यात्‌ कुशोस्तथा ।१५४॥ त्वा तु वरणन्तेषामथसंघव-रोषणप्‌ १८५) | निवीतिनो बहेयुस्तं क्वातयोऽन्ये च वाहकाः | aed वापि ते ुचय॒रिति धम्मोव्यवस्थितः ॥१५५॥ 51. अक्िरपि- करषितर्पणवाण्डाल भाषणप्रेतवाहने । बिन्सूतरमेधुने चेव षन्निवीती समाचरेत्‌ a(t) ॥१५६॥ गभवत्याः पतिः प्रवबहनं पवनंवनप्‌ ३८१) | बज्जयेहुरगमनमेतन्नेमित्तिकं विना ॥१५७॥ 55, अन्यत्रापि- Dead गयाश्राद्धं मोोषन्धनमेव च | विदेक्षगमनं att न कु्यादूगर्भिनी पति, शिति- 66. ध्म॑प्दोपे जीवत्पितृकस्यापि निषेध eee: ॥९५८॥ 67. क्कान्धे- स्कन्धे प्रेतस्य वहनं ald केराविभागतः। न जीवत्पितृक कुव्यात्तञ्जन्यारोप्यधारणमिति ४(+) ॥१५६॥ er ~ १८१) x(t) अत “पवन'मिति ‘aot शति वा पाठो ema । a(t) "उपरीरं wife (rata segue? ऽति कौन" । wry manmade निबोतोच want: | मद्य सर्पदक्ता कपि gary wey eer, एति धृतौ । छततराख्छादन वस करलन्वितोपदोतेषेति wret: | ४(+) "पूजाकाले THe Guvevdeale: | तकं CTT षाय खयं धाधमन।सदा'। इति METS । पञ्चमस्तव्रकः | २५ मध्ये आसन्थादिभद्धे जाते प्रायधित्तसुक्तप्‌ । 58. 59. 60. 61. oan Sif => अत्रिणा a— | आसन्थामपि wari शानौ पतितेऽपि ar तत्‌ WAAR रज्जूनां वाहे च्छेदेऽपि वा पुनः ॥१६०॥ शवेऽतिपतिते वापि अस्यस्मिन्‌ वोपधातने | प्राजापत्यं ततः SA स्वं कम्म प्रवर्तयेत्‌ ।॥१६१॥ इति रेणुः- आमपात्रेऽग्निमादाय शरीरं साधनानि च। आदमशानाद्रूजन्त्येते ज्ञातीनामधिकन्त्विदप्‌ ॥१६२॥ यमसूक्तं जपन्तस्ते रीतीभूता स्तमन्वद्रुः १८४) | हमान यान्ति TEI क निष्ठाप्राः गृहान्‌ प्रति, इति ॥१६३॥ हेवजानोये- मृतस्योतक्रान्ति समयात्‌ षट पिण्डान्‌ क्रमशो ददेत्‌ । प्रतिस्थाने तथा हारि चरे ताक्ष्यं कारणात्‌ A(t) ॥१६४॥ विश्रामे काष्ठचयने तथा सच्यने च षट्‌ a(t) | स्थाने श्राद्ध प्रकुन्वीत दुशपिण्डा दशाहिकाः ॥१६५॥ इमानि सोदङ्कम्भानि कार्य्याणीत्युक्तं महर्षिणा ॥१६६॥ गारूड़,-- HSMM: प्रदातन्यामध्वन्नजल परिताः। उतृक्रान्ति श्राद्रमारभ्य षोडरोव क्रमात्‌ स्मृताः ॥१६५॥ श्रणु तत्‌ कारणं ता्ष्यं॑षटपिण्डपरिकरपने | मृतस्थाने शवोनाम तेन नाम्ना प्रदीयते ॥१६८॥ तेन दतेन तुष्यन्ति गृहवास्त्वपिदेवताः। चत्वरे खेचरोनाम तदुदिक्य प्रदापयेत्‌ ॥१६६॥ अव यममृतं Was १० म, मः, team Wada’ —‘garar Aerie’ द्यन्तनि सूक्रानि। "तायं" इयत ‘are’ इति पाठान्तर कविदजि । wa 'प्रतिग्धानम्‌' इत्यपि पाठाशग्मल्ति। एतेषु षटष्‌ खागेषु गराई कुर्वति we: | अव 'दथाहिकाः इत्यपि भिन्नः पाठः। इमानि श्राहानौति बीष्यनम्‌। १६ १८१) x(t) a(t) ४(+) (x) विधान-पारिजति | तेन mata भूत-शौटीर दुर्गताः १८१) | विश्रामे भूतसंज्ञोऽयं तन्नाम्ना तत्र वीयते ॥१७०॥ fiat राक्षसा यक्षा ये चास्ये दिक्षु वासिनः। तस्य होतन्य देहस्य नेवायोग्यत्वकारकाः २(†) ॥१५१॥ चितामोक्ष्भृतिकं प्रेतत्वमुपजायते | चितायां साधकं नाम वदन्त्येके खगे्वर ॥१७२॥ केऽपि तं प्रेतमेवाहु य॑थाकल्पविदस्तथा । तदादि तत्र तत्रापि प्रेतनाम्ना प्रदीयते ३८१) ॥१५३॥ इत्येवं पश्च पिण्डि शवस्याहुतियोग्यता | अन्यथा चोपघाताय पृज्वोक्तास्ते भवन्ति दीति ॥१५७४॥ लोरथेऽद्वजलमरणे विदहोषो नारदीये- पुण्यतीर्थे जलेऽस्वस्थं निधाय पितरं सुतः | are fafa मन्दरेण श्रीमदष्टाक्षरन्तथा ४(+) ॥१५५॥ श्रावयेदृक्षिणे कणं तस्य निन्बाणसिद्धये | पश्चाक्षरं तथा शम्भो विष्णोः पलाक्षरन्तथा ५८०९) ॥१५६॥ आत्मानं Teas श्रावयेश्च पुनः पुनः ॥१७७॥ ce eee TE EE 1 नि « male waa ‘afer इतिवा पाठ; santa | एते होतव्य शरौरख नंवोपघातकारका भवन्तीत्यधैः | Pramint इन्वतूषरप्यनं प्रतचपरिहाराय यत्‌ ललं त्म्‌ प्रतनामोहो विधयः | मआतिषाहिकदेहाननरं gaze; खात्‌ | तथाहि तौ at alae ara नरः aay सरातृपरम्‌ | WAVE परिदयज्य भोगदेहं TTA’ इति । निधनोत्तरं चिप्र वा्रिकः--प्रातिवाहिकी Serta लम्बते | तहि यतौ ‘aera शङ्काति शगौगस।ति बाहिकम्‌' इति । (तथा ईंडामर प्रािधोरलवनमु शति, इति गौतायाम्‌। अनवत एदि तख ऽसि । "बदा इमेतं पुरषं महानमादिव्यदण तमसः WATT | तमव बिदिलातिमलमेति नायः पा टि दयतैऽयनायः ॥ प्रह्णयजुः-११।१८ GNA —wisdanan | era इति । अयं बडक्रोषा | पा वदोमशः भेदः । गमः शिवाय) एति । तरेव विखोमशदतो या ara?’ afr "ई विशपेनम.* इति दा । ब्रह्मविद्या अध्याक्षदिचा, उपनिषत्‌ | ईत शंदिति at ~~ ~ पप पिोपोीिीििििमममप) ome पश्चमसबकः | १५ 68, वाराहे, erate देही qwrt fast ag: | तदा भूमिगतं. क्याद्‌ गोमयेनोपङ्प्य तु ॥१७८॥ तिछान्दुर्भान्‌ विकीर्याथ मुखे cant विनिष्ठिपेत्‌। तुठसीसन्निथौ sear शारभरामरिला तथा ११) ॥१७६॥ Bq arene’ gees मरणं युक्तिदायकम्‌ (+) सम्मृज्य aaferay efeertae वेदिकाप्‌ ३८१) ॥१८०॥ STANT समादाय वहिन्तत्र षिधानतः ४1) | ुष्पाकषतेशच सम्पूञ्य देवं करव्यादसंशित्‌ ।१८९॥ anf प्राथयेदेवं मन्त्रेणानेन सत्तमः | मन्त्रो यथा,-- त्वं भूतष्दूजगदैथोनिःत्वं लोकपरिपाटकः ॥१८२॥ SE: संहारकस्तस्मादेनं स्वगे भृतं नय | इति क्रव्यादमभ्यच्च्यं शरोराहुतिमाचरेत्‌ ।॥१८३॥ जञानं प्रेतस्य कृत्वाथ पुष्पेववसत्रेश्च पूजनप्‌ । नप्रदेहं दहेन्ैव किश्चि हेयं परियजेत्‌ ॥१८४॥ हमशानवासिभ्यः शवस्त्रेदेशं परित्यजेदिति किश्विरेयमित्यस्यारथः । Tasted गृहीत्वाथ चितामारोपयेत्तदा | ततश्वःदनकाष्ठानि क्षिप्त्वा STATA ॥१८५॥ BEATA HAY दथादास्याहुतिन्ततः । अस्मास्वमधि(भि)जातोसि तदयं जायतां पुनः ॥ १८६॥ 1 क त 1 पाय भमर १८१) तुसीसत्रिषौ, गोालयामसमीपे, पञ्चवट afrae मूर्धा; कथादिषु शयनद्ानं विधियम्‌। पञवटो यथाः-'भ्रल्यदिन्ह्ख दटषातौ भरभोककम्‌। sigan मिलते खापथैत्‌ wees) दडत्पश्चवटोतृन्ना ईम।द्रोयत्रतश्रष्ठ । aay तुलघ्ौकामनं तत्र हरेः सत्रिधानम्‌। यमिन योफव्रतहसन्निधी ग्रौगिवषन्निधानम्‌। Sway Raw: खामम्‌। १८१) दीतुसामादिरकं यथ ,-भारण्यकगाने, ऊशगामेवाक्ति। 'खामनानटी" सन्दभषापि विद्यते । ‘@gax’ sarfe | X(t) tafwelse tarfafs पाठानरमादर्थानरे। ¥( +) "अन्यदोपसमादाय' इति afag fre: gsi २८ 04. वरिधान-पारिजाते। भसौ स्वर्गाय छोकाय स्वाहा SAGA पावके १८५) ॥१८३।। एवमाज्याहूतिं दत्वा तिखमिश्रां समन्त्रकाम्‌ | रोदितम्यं ततोगादूमेवं तस्य सुखं भवेत्‌ ॥१८८॥ दुग्धा शवं ततस्स्वेवं reat काष्ठिकान्तथा २८१) | सप्पदक्षिणाः इय्यदिकंकान्तु विनिष्ठिपेन्‌ | निःेषस्तु न दग्धन्यः शेषं क्िच्वित्यजेत्ततः ३८) | देयाः प्रहाराः GAs कुढारेणोटमुकोपरि ॥१८६॥ ‘MeN नमस्तुभ्यमिति seta समाहितः ४(+) | नावेक्ितव्यः क्रम्यादो गन्तन्या च ततो नदीति ॥१६०॥ गृ्यकारिकायाम्‌- समे दशे विहत्याग्रीन्वेतानान्‌ agit शुचो । उद्ृत्य क्षीरसंयुक्ता भोषधीमांसपणिकाः ॥१६१॥ मुश्वदुर््वाशच गन्धाहवा मध्याप्न (तम) पुरुषाहुतीः | न्यप्रथोऽशत्थ्ारिद्र तिलकसञ्जकादयः ॥१६२॥ at त्याज्यास्ततोऽग्नीना मन्तराचिनुयुश्वितिम्‌ | केदाहमश्रणी लोमानि नखानिच निकृन्त ॥१६३॥ पुरीषं चाथ निर्य्यात्य केशादीश्निखनेत्ततः | प्रतवेहन्ततः कृतस्नं घृतेना भ्यङ्कयेत्ततः ॥१६४॥ विषुरीषस्य षक्षेऽन्तः सर्पिषाज्नमिष्यते ॥१६५॥ हारिद्रं बखण्डश्च सश्वया्थ निधाय तु। चित्यां प्रागप्रीवमास्ती्यां जिनमुत्तरलोमकम्‌ ॥ १६६॥ तस्मिन्‌ प्राककषिरसं प्रतं उत्तानं विनिपातयेन्‌। ` भपसल्य (ष्य) वितष्टामि द दाभिः कुक्षरल्जुभिः ॥९६७॥ - we . = अथं मनो TAT चाठ्यः। | ABATE TER ATTA I Te; पुवादिः। wae मन्पूत्तक्व्निन्ददयादिति। मनवश्‌ 'सक्मास्वमभिजानोऽसौति'क्ेचनष्यः। प्ाेजोका हका प्र।दैशपरिमिता पूतकाषल्य wefate | मन्रपाठ पूणं Sng ता त्यजेत्‌ । षे सम्य गेव दरत्‌ कि खदवथि्ट गहानदौ दै ंपूतसरभिले प्रचिपत्‌। भग्वादोदतभवर' श्यपूर्माम पद्यकारिक्षायाम्‌। «Sima aay mT TATA,” इति पू मनः। पथ्चमस्तवकः | २९ (नद्धोनिष्करान्तिसमये च्छेदयेदधुनेव ताः | हिरण्यसकलान्यस्य मुखे नासिकयोस्तथा १८४) ॥१६८॥ एवमाज्याहुति हुत्वा तिछठमिश्रां समन्त्रकाम्‌ ॥ १६६॥ रोदितव्यं ततोगाद्मेवं तस्य सुखं भवेत्‌ । दग्ध्वा कवं ततस्त्वेवं प्रादेश्षीः काष्ठिकास्तथा ॥२००॥ aa प्रदक्षिणाः कुय्यदिकंकान्तु विनि पेत्‌ X(t) | निःशेषस्तु नदश्वग्यः शेषं किश्ित्यजेत्तेः ॥२०१॥ देयाः प्रहाराः BAA $ठरेणोल्मुकोपरि | क्रत्यादाय नमस्तुभ्यमितिरभ्येत्‌ समाहितः ३८१) ॥२०२॥ ना वेक्षितव्यःक्रब्यादौ गन्तव्या च ततो नदी इति' | Sgt: कणयोस्तद्देकेकन्तेषु विन्यसेत्‌ | जुहूमाज्येन सम्पूर्णा सादयेक्षिणे करे ४८4) Rot aed चोपभृतं रिक्तां धुवामुरसि विन्यसेत्‌ । वैकङ्कतं शिरोप्रे तु दक्षिणायां नसि सवम्‌ । सर्व्वाण्येव हिरोप्राणि पात्राणीत्याह गोभिः ॥२०४॥ पारित्रे नेगरयोमेदूध्नि रिक्तं प्रणीतकं न्यसेत्‌ | कपालानि विकल्पेन द्वे शूरे पारवयोः क्रमात्‌ ।२०५॥ प्रथासमक्रतं यस्य नश्येद्वा तत्‌ SAMA | देधोपधीयते च्छित्वेवेकं तेत्तिरि वेदतः ॥२०६॥ उदरे सादयेत्‌ तस्य प्रषदराज्यवतीमिडाप्‌ | शय्यां भिभेऽरणिद्रनदुदग्‌ वृपणयोरपि ॥२०७॥ eee ee Sm 11 17 ए ष ए ae । आ ० षु me ee ~= ~ १(१) सर्व्वाणि हिवण्य खण्डानि क्रमेण qa हयो नासिक्य हयीनवयोर्योः Navy: प्रदेयानि । अनेन ee: gat भवति। तथाह्-- गतिः ‘fad & हिगश्प्रम्‌ः इति । निधनात्‌ पाककाले इरग्यदानमपि सब्वपापडगं दात्‌ । तथाहि, ‘ferenzit गोदानं भूमि. दानमचव च। नाग्यन्ाप्रपापानि महापकन्नान्धपि' एति दति;। शेदिहादशयन् Refs: पाठः Graf १९८-२०२ WAT: | X(t) एककं मन्व ard एककां काहिक। निःदिपैदिति। १(१) mT नमम्तव्यमिति' इन्यनेन मनद । मन्वोऽयं AraC, | (+) Gay wenganay aay eatin | + अद्रिहोविका यन्रपावाखूतानि। १० विधान-पारिजति | मसेन सह न्युभ्जमन्तरोव्वोरंसरे । पराधासिकानि सर्वाणि तत्रेवोपासनान्यपि ॥२०८॥ सादयेदन्तरेणोर्व्वाः स्थानानवगमादृयतः । मरन्मयादममयानाश्च दानं विप्राय मन्वते ॥२०६॥ शासाद्रदममयं पात्रमोषिलीचात्रयोनयः | तद्रह्िपाय दातव्या नोचेदम्भसि निक्षेपेत १८१) ॥२१०॥ यदयनुस्तरणीपक्षस्तत मनीयतामपि | गां पश्चात्‌ कणेमाहय तन्मांसान्यप्निहोत्रिणः ॥२११॥ ्रत्येगमुपधीयन्ते हस्तयोः (भ) क्षिगोरको | FAW WARS ततोऽप्रीनां समिन्थनप्‌ ॥२९१२॥ गौरनुस्तरणी प्रोक्ता नपक्षोऽयं कलौ भवेत्‌ २८1) । शू्पेणाग्नि समीन्धोयाद्‌ वासा न युखे न तु UR आज्येन AHA जुहुयादाहुतिन्ततः | शंस्पस्तु चासमित्‌ पर्वावहन्यात्पतृदि मुखः २८१) ॥२१४॥ प्रेतेन सहितः पुत्रो भ्राता वा तदभावतः | अन्यो वा ब्राह्मणः कशचित्‌ सपिण्डादेरभावतः ॥२१५॥ हीनज्ञाति व्युदासार्थ दाहादौ धातृपत्रयोः। विप्रस्य sent सूत्रे वावदीदृत्र भाष्यकृन्‌ ॥२१६॥ 'अस्मा्वमिति' मन्त्रेणानूहितेन स्त्रिया अपि ४(+) | ततः प्रचरणीमास्ये खादिरं नासिके सुवम्‌ ५८२९) URI ee मी PE ~ ~ - = ~> ~ ~~ = = ७ १(*) ae’ प्राग्वत्‌ ब्राह्म पापरैयम्‌। यदा लने Freer’ | द.) fa पएथोऽयम्‌, इति क्रचित्पाढः | at) ‘ae’ एति ग्न्य सरघ१-पाठः। . #.+) aaa प्रागुक्तः । अव wat स्लौशामपि ऊहनियमोनालि। ऊह-वेधा ` च मीमां शदथ नेखम्यगलि । Tate wd fa fade इति मौमांसितम्‌ | u(x) arhufe atta arena पावम्‌। वधाहि- Med quia wal lor | जरः TEARS एदिरस्य qs) war,” एति TAMSIN टौकायान्‌। सानारलु-एदिरपलाथोद्ष्वराग्रलय काहानां THI । Vay Tatar निषटपनेवालि । | पए्र्मस्तबरकः | $ am दक्षिणहस्ते च योजयेदग्निहोत्रिणः 9(#) 1 Seating पात्राणि चावदीदनत्र गोभिढः A(t) ॥२१८॥ स्याद्‌ द्वितीयान्तनि्ंशात्‌ प्रतिपत्तिरिथं श्रुते | जुहूं सादुयती, त्यादौ पात्राणां वचनाद्‌ यदि ॥२१६॥ अभ्निभियज्ञ पातरेसतमाहिताप्रि दहन्त्यतः। पात्राणां करणता स्पष्टा प्रतीयेतापि सादने ॥१२०॥ प्रतिपत्तिदितीयान्त निरहशादविरोधतः | तेषान्तु प्रतिपात्राणां दाहि करणता भवेत्‌ ३८१) ॥२२१॥ अतः पात्रविनाशेच नोत्पत्तिः प्रतिपत्तितः | ्रत्ययादि ( हि ) पुनर्दा होवेत्यिमन्नपि सूत्रतः ४(+) ॥२२२॥ एषं eater: सव्व तरति gona ॥२२३॥ यथैनं दाहयेत्‌ सोऽपि प्रजां प्राप्रोत्यनिन्दिताम्‌ | यथा स्वायुध धृक्‌ पान्थोह्यरण्यान्यपि निर्भयः। अतिक्रम्यात्मनोऽभीष्टं स्थान fase विन्दति 4(x) ॥२२४॥ लोकानन्यानतिक्रम्य परं प्रहनेव विन्दतीति ॥२२५॥ इति श्रौताग्नेरयं पात्रविन्यासः ॥ — >-- 65. अथ स्मात्तमात्रागेः पात्रविन्यासः कारिकायामेष &(°) | अथ पुत्रादिराप्टुत्य इु्यादादचयं ag | ततनोत्तानं निपात्येनं दक्षिणा शिरसन्तथा ॥२२६॥ eafaviast aa aisaete क।यामप्मिधतश्च डादिरग्टद्यमूनऽलि। 'ठन्मानानि' इति भित्र gaa पाठ; । गोभिता वाय्यलो श्यं षु इतं प्रोतम्‌ । ‘afaqarat’ इति चादर्शान्तर एतः पाठः | धप्र्यथाङि' इति ` पुकारे पाठान्तरम्‌| aa: प्रागुक्त पूवानुसारेरेति। अभीर खानम्‌,- खग गिन्वाणाडि, संशागो दुःखमयः। भ्रव खं दङिक्म्‌। निवासत शाञ्रत तद्‌ मवति। aaa Pf हौ तयोरेकः tats WN! waquranqn अत्रि vie- यहदम्‌। यावलोव Raqemaa! अपरः ernie होतौ। seg विषाहात्‌ द पबा eerie हो यडदमयमपि भग्रिचिषवति। wet: meee Aqyar | ११ १८१) x(t) a(t) 66. 67. 68. विधान-पारिजति | न्यसैद्िरण्यं शिरसि प्रणीतां चमसन्तथा | श्रवणा क्मसम्बन्धि-दवितीयं पिण्डयक्षीयप्‌ ।[२२०॥ शे तत्‌ पा््वयोः इय्यदिकं चेत्‌ तदिधा भवेत्‌ । न कैं शूष॑मन्यत्र य्यादनतिदेशतः ॥२२८॥ अण्डयोररणीं तदत गरक्षणीपात्रमादितः। पात्राणि चान्तरेणो्वो न्मयाद्म्भसि क्षिपेत्‌ ॥२२६॥ अथान्नि सव्यजान्वाधं दद्याहक्षिणतः शनेः | ू््ववज्जुहुयाद्हौ शेषं स्यादादिताग्निवत्‌ ॥२३०॥ शूपंणाग्नि समिन्धीया दवाससा न मुखेनत्विति ।(२३१॥ भत्र प्राकरिरस्त्वदक्तिणाशिरस्त्वे श्रोतस्मारत्ताग्निविषये-इति कारिकाकाराभि्रायः । तथा च श्रोत सूत्रं कात्यायनानाप्‌ १८४) | प्रेतस्य केशदमश्चनखोभ्नं निङृन्तनं॑छृत्वा॒विपुरीषं चेत केशादि निखाय सर्पिपाभ्यज्य चितो प्रागप्रीवं कृष्णाजिनमास्तीय्यं तमाददाति प्रकृशिरसं प्रेतमिति ॥ वेतानिकस्यौपासनिनोऽपि-बोजसनेयज्ञाखिनः-पराक्षिरस्त्वमेवाविहेषा- farang: | aa देश्ावारतो व्यवस्था । आदवलायनादिश्षाखिनान्तु स्वेषामपि दक्षिणाशिरस्त्वमेव | वथाहि- छुराटश्वितिश्विनोति तस्यां व्हिरास्तीय्य॒कृष्णाज्ञिनं areca ्रेतम्निमुत्तरेण हत्वा २८1) दक्षिणाशिरसं सम्बेशयन्तमुत्तरेण पत्री- पात्रमित्यादवलायनपरििष्टोक्तेः | प्वोक्तववनेभ्यश्च | चितिपकारस्त्वाहवलायन सूत्रे- संस्थिते भूमिभागं खानयेहक्षिणपुम्बस्यान्दिशि दृक्षिणापरस्याम्बा ्रागृदक्षिणप्रकणे वा प्रत्यशषिणप्रवणमित्येके, यावानूट बाहुकः पुरुषस्ताक्दायाममात्र त्रिवितत्या वागमित (at) आहमश्चानमिति । तथाव कालयाग्रमषहूवम्‌ इति। "हला इति fas पाद. । Saat: ११ Pe ११ | पश्चमस्वत्रकः | १ 09. तत्‌ परिषशिष्टेऽपि- {1 १(*) “a(t) Na fr—e भथ पितमेधः संस्थिते , दकषिणपुनवस्थां दक्षिणपरस्यां वा प्राग्दक्षिणायतदक्षिणप्रवणं तदहिक्‌ प्रवणं . वा, यावानुद्ाहुपुरष स्तावदायामं व्यायाममात्रं, तिय्यंगर्बाण्वितस्तिमात्रं १८*) खातं खनेयुरभित आकारां बहुलोषधिकं यत्र स्व्वतरापः परध्वंसेरननेतश- नस्य लक्षणम्‌ , इमशानस्य सकण्टक-्षीरिणः समूखान्‌ परिखा- योद्रासयेदिति ॥ | इमशानस्थलषुकतं स्पतौ- समे बहुतृणे देशे दृक्षिणप्रवणे तथा । प्रामस्य दक्षिणे देशे हुतमुगदिशषि वा भवेत्‌ ॥२३४॥ ` क्रन्याददिशि वा प्रोक्तं दमशानं मुनिभिः स्मृतमिति २८१) | तल संस्कारोऽप्युक्तः। दाहृदकषं ततः कर्तां शोधयेत्‌ पथ्वकम्म॑भिः। मार्जनो हेपनोदेखपांसुद्रारजलो्रणेः ॥२३५। पर्णश्चाखा शमीशाखा माञ्जने शिष्टसम्पतेति । ततश्चोक्तरीत्या प्रेतं इमशानं प्रयानीय तत्रोक्तरीत्या खातं खात्वा तत्र पश्वसंस्कारान्‌ त्वा चिति बिरचय्य तत्र कृष्णाजीनमास्तीय्य प्रेतं निधाय पात्राणि यथा विधि विन्यस्योक्तविधिना तत्‌ संस्कारकेऽप्नौ हृत्वा तच्छिरोदेशे कर्ताप्िदयादिति प्रयोगोद्रषन्यः । teal शिरसि चानि ददाति तं ज्वल्येयु' रिा्वङायनपरिरिष्टम्‌ | , एतच्छिरोदेशेऽग्निदाने प्रमाणम्‌ ॥ — >~ अथा्रिनिणंयः। | तत्र बद्ध याक्तवहकयः-- आहिताग्निर्यधान्यायं द्ग्धभ्यस्तरिभिरग्निभरः | अनाहिताग्निरेकेन लौकरकेनेतरे अनाः ॥२३६॥ इनि सभ्यावसथ्ययोः प्रतिपत्तिरश््ता | "परिमितम्‌" इति भित्र; पाडः | "धुबमिति' qraracate | by १.१) 78, विधान-पारिजति। हैवजानीये-- सभ्यावसथ्यौ वितिभुत्तेण संस्थापनीयो पितृदियुखेन | , स्रत gece देशेषु सप्तखिति गोभिलासपरैः १८१) ॥२३५॥ . शाव्यायनोऽपि-- समभ्यावसथ्यावाहितागेदहनकम्मणि न रय्येते Penta, प्रागुदीच्यां दिशि पञ्चप्रकमानतिक्रभ्योत्॒जति, पात्राणि तु प्रवुज्यन्त इति | , भनाहितो वौपासनाग्निः सवेकेन स्मार्तेन | ` तथा च कात्याथनसृत्रम्‌- शालाग्निना दहत्येनमनाहितश्ेदिति। इतरे जना ब्रह्मचारि.वरिध- वाद्यः। ते लोकिकेनाग्निना इग्धभ्या इति बृद्धयाक्वल्क्यवचनार्थः | विच्छिकनानेस्तु प्रेतस्यातीतदिवसगणनया प्रायश्चितं gen तावत्‌- काठीनहोमद्रव्यं च दत्वा प्रेताधानं शृत्वा तेनेवाग्निना वहं कार्य्यम्‌ । न ठौकिकाग्निना | तथाचापस्तम्यसत्रप्‌- अनग्निरतूुष्ठग्नर्विच्छिन्नानिर््वा प्रमीयन्ते, तमन्येन न दहन्तीति | तस्य॒ BATIK यज्ञमानायतूले As निधाय गाहपत्यायतनेऽरणीं संस्थाप्य यस्यागनयोऽनुहतो मांसकामाः VEY ते यजमान-मांसं खादयन्तु ते बर्हिषि सादितीय स्वर्ग लोकमिमं प्रेतं नयन्त्विति । तृष्णीं विहत्य द्वादशगृहीतेन aa पूरयित्वा तुष्णीं ga (तो) ऽमात्यापि कम्मं प्रतिपद्यत cf) एवं विष्टारणि यज्ञमानमरणे अपृर्बऽरणी आदाय तयोरुपरि teat पाणि निधाय पुत्रादिर(य)सन्तः इति समारोपमन्त्र॑ जपित्वा पशचान्पृताधानं Ged’ कृत्वा तं पु्ववहरैत्‌ । एवमेव स्मारलागनेरपि न्यम्‌ | 'अनादितागनेरण्येवं सृताधानं यथोदित'मिति वचनात्‌ । मृताधानप्रकारोवक्ष्यते। यद्रा पृष्टोदिवि विधानेन कात्यायनोकतेनाग्नि सम्पाद्य विच्छिक्नाग्न संस्कुर्यात्‌ विधुरख पृषटोदिविविधानेनोत्‌- पकनाग्निनेव दाह इति। तदेततूसम्बं याक्षिकाभियुक्तप्सिद्धमिति नात्र ATMA ॥ "इति गोनिलाचाययः' इति भित्र; qa: | (9, 80. 81. TATA: । अश्रान्योषिरोषो बौधायनकारिकायाम्‌ ,-- यथा- - ओपासनेन aot पत्री वा सन्दहैन्मृताम्‌ | निम्म॑थ्येन ad. पश्चादपि चोत्तपनाभ्निना ॥२३८॥ निममथ्येन छमारीकत स्त्रश्चत्यपर रुवन्‌ | अग्निनोत्तपनीयेन तेभ्योऽन्यानिति हि स्तितिः ॥२३६॥ निरग्निकां स्तथा भि्न्निदध्याद्ा जले कितौ । साग्निकान्‌ दाहयेग्रक्षुनित्युबाच मुनिः क्रतुः ॥२४०॥ उतृपादोत्तपनीयेन afgar वेति केचन | विधुरं विधवाश्वेष कपाटेनाग्निना ददेत्‌ ॥२४१॥ ्रहमचारि-यतीश्चव दददुत्तपनाग्निना । त॒षाग्निना च meat १८५) द्रौ कन्याबाङएवचेति-॥२४२॥ उत्तपनादिमेदो लोकिकाग्नेरेव weer: | तहक्षणं क्िथासारे,- देवगन समारोप्य पुनह्ेषु संयुतम्‌ Avail पुनस्तद्रत्तदीयोऽग्निः स एवोत्तपनीयकः | भग्निवण कपाटं च तप्त्वा aa बिनिष्ठिपेत्‌ ॥२४४॥ करीषादिः(ग्निः)ततोयस्तु जातोग्निः सकपालजः। कपालमग्नौ निक्षिप्य तमादाय तुषान्‌ क्षिपेत ॥२४५॥ यावद्ग्निसमुनपत्तिः स तु वे तुपपावकः | इति छोश्िकाग्निरपि- चण्डालादिभ्यतिरिक्तं एव प्राहः | थाह देवलः-- चाण्डाकाग्निरमेध्याग्निः सूतकाग्निश्च Bera | पतिताग्निश्चिताग्निश्च न शिषप्रहणोवितः ॥२४६॥ इति — क == Teme metas Oe नण A Ce EP oven ere = ot meee em seenemainteen: ‘aqua’ इति पाठान्तरम्‌ ` ३५ 88, 89. 90. 91. | पञ्चमसवकः | ३७ परिरिष्टादावेषं हि स्मप्य॑ते। तत्र तु- SMA कदेशेन दग्धत्या पुव॑मारिणी । पत्नी ज्येषठेतरावापि यज्ञपारवे निरूपितप्‌ ॥२५४॥ निषेधस्त्वसवर्णाविषयोदुष्टाविषयो वा शेयः | आधानेन erate विषय इति विह्लानेहवर ee | तथाच वद्ध शातातपः प्रागकुक्तम्‌- १८४) | एवं get सधर्मा स्तं द्विजातिः पव्वमारिणीम्‌ | दाहयेदगनहोत्रे यज्तपात्ेश्च धर्मनिदिति ॥२५५॥ अन्यत्रापि,- “माहिताग््योस्तु दम्पत्योरयरत्वादौ भ्रियते यदि | तस्य देहः सपिण्डेस्तु द्ग्धव्यस्त्रिभिरग्निभिः ॥२५६॥ पश्चान्मृतस्य देहस्तु दग्ध्यो जोकिकाग्निना | यदवा, दम्पत्यो रनयोम॑ध्ये पुवं स्वामी भृतो यदि ॥२५५॥ तयोरंत्मुकं प्रथक्‌ कृत्वा समारोह्यानछं श्रतेः। धारयेदरणिस्थत्वा दाप्रयाणात्‌ प्रयत्नतः ॥२५८॥ मृता Famer area तेन पत्नी २.१) सुतादिभिः" । अयमभिप्रायः। सदाचारा पत्नी पात्रेरग्निभिश्च दाश्षा। व्यभिचारिणी g केवछागनि- Prater) पात्राणि तु पथक्‌ तदन्तिकं उत्तरतो gents । पतिता g श्रौतस्मात्ताग्निमिन॑दा्ेति । अनेकभाय्य॑स्यापि ged कनिष्ठामरणे- न दहेदग्नष्ोत्निणः पृष्व पट्नों मृतामिति | निषेधः श्रुयते शास्त्र द्वितीयाविषये क्षसो ॥२५६॥ शद मनुरपि! इत्यादितः इभा तातपः) ततोऽपिष ति saree गतिः, इथन्ोः ग्न्य एकन wrensfeat दते । तयेव द्ौतोऽवर t अतायल.मप्राय-द्यार्य,-- तेन पवौ पतादिभिःः vem: पाठः चन्वधिन्‌ शरादभे Swe) gat तचेवाव avila: | ® :8८ १.५) ` 98. 94, 95. 96. विधान पारिजाते। द्वितीयां चैव योभार्थ्याः दहेददेवानिकाग्निभिः। जीवत्यां प्रथमायान्तु सुरापानसमं हि तत्‌॥२६०॥ सत्यमेव तत्‌। तथापि स्त्रीसामान्यविशयोक्यं निषेधः । deter दाविवंहि स्मय्यते। तत्र तु- तस्माकनयेकदेरेन दगधव्या पूल्व॑मारिणी । Gat ज्ये्ठेतरावापि ange निरूपितम्‌ ।॥२६१॥ निषेधस्त्वसवणां विषयो दु्टाविषयो वा Ma: ।२६२॥ माधाने(न)सहानधिष्टता विषय इति विज्ञानेश्वर eng | तथाच मतः,-- एवं वृत्ता सवर्णा लीं द्विजाति पूष्वमारिणीप्‌ | दाहयेद॒मनिहोत्रेण यज्ञपातरेश्च धम्मविदितिः ॥२६३॥ अन्यघ्रापि,- “आहिताभ्नयोस्तु दुम्पत्योर्यस्त्वादो भ्रियते यदि | तस्य देहः सपिण्डेस्तु दुग्धव्यसिभिरम्निभिः। पश्चान्मृतस्य देहस्तु दश्धग्यो लोकिकाभ्निना ॥२६४॥ q6(— दस्पत्योरनयेोमध्ये पू्ववस्वामी मृतो यदि । MATS प्रथक्‌ FAT समारोह्यानलं WA: ॥२६५॥ धारयेद्रणिस्थत्वादप्रयाणात्‌ प्रयत्नतः । मृतानिम्म॑थ्य दभ्यन्या तेन पत्नी सुतादिभिः १८५) ॥२६६॥ यदि एव मृता पत्नी दाहयित्वाग्निभिसिभिः | पुनद्रिक्रियां एत्वा पुनराधानमेव च ॥२६५॥ यदि दारक्रियानिच्छुः () प्रथमाचापि पृञ्बयत्‌ । नाय ल्युकं प्रथक्‌ FA TIA TAAL ॥२६८॥ न सवैरक्निमिरदषा स्वितिमेत्रायणी श्रतिः" । १ 1 क) 1 "ष्णी इयन्तं एकलिम्‌ भादशऽधिकोऽक्ति। अमरा प्क्यभपि किखिदसि। 97. 98. 99. 100. सा यथा- यस्तु स्दरगनिमिरम्य्या' संस्करोति eras | असौ मृतः ait भवति शी चेवास्य पुमान्‌ भवेदिति ॥२६६॥ यज्तपादवंऽपि,- पुनः परिणयाधाने न सिद्धेथत मृता च सा। गाहपत्येकदेरोन TIA साधारणं यतः |) २७०॥ एति | विष्णुरपि- भृतायामपि भार्य्यायां वेदिकाग्नीन्नं हि त्यजेत्‌। ठपाधिनापि तत्‌ कम्म यावजीवं समापयेत्‌ [AW AMA: कुशपल्यादिः | यथा- अन्ये gant पत्नीं gat तु गृहमेधिनः | अग्निहोत्रमुपासन्ते यावल्जीवमनुत्रताः ॥२७२॥ ¶ति | आपस्तम्बस्तु - दारकम्म॑ण्यशक्त आत्मार्थमान्यापेयं ददापोणमासाप्रायणाग्निहोत्राथम्‌ , शेषाणि कर्म्माणि न भवन्तीति । aga ब्राह्मणमपि- तस्माद्पत्नीकोऽप्यग्निहोत्रमाहरेदित्यादि | aaa सुत्रेपि,-- सर्व्बाधाने यदिपुव्वं पत्नी भ्रियते तामौपासनेन दहेदिति केषित्‌। तां निर्मन्थेनेति वचनान्‌ , saftarggian मरणात्ेऽ्वज्ं जुहृ्सतीत्यादि । तदेतद्प्निसेवा परस्यैव | अन्यस्य तु- भदितान्येस्तु दम्पत्यो रित्युक्त प्राक्‌ 1129911 भस्यथा afafeard स्यात्‌ | 101. 102. 103. 104. 106. विधान-पारिजाते। कात्यायनसृत्रेऽपि,- भपत्नी$स्याहवनीये तच्छायि ( सि ) ण इति। अपत्नीको- भूृतपत्रीक इति देवथालिकमाष्येऽपि सम्यक्व | तिकाण्डमण्डनेऽपि- एकाकीवादधीताप्रीन्‌ विवाहशचन्न सिद्ध्यति | नित्येष्वाप्रयणान्य्िहोत्रकम्माण्यस्य नेतरदिस्थुवाचेत्यलम्‌ | इदं स्वं स्मातताप्निमात्रवतोऽपि योजनीयप्‌ । य आदितामेधम्म॑ः स्यात्‌ स ओपासनिनोऽपि वेति बचनात्‌ ॥२७४॥ हौनकोऽणि- areata पर्वमारिण्ये दत्वाप्नि चान्त्यकम्मणि | पुनर्हारक्रियां कुर्य्यात्‌ पुनराधानमेव च ॥२५५॥ अनेकपन्नीकस्य तु- तयोरेका यदि मृता दग्धा तेनेव तां ga: | भादधीतान्यया ae aad विधिवद्‌ गृहीति ॥२७६॥ आदवलायनस्तु,--प्रकारान्तरषुषे । पधा- स्मातताद्धनाग्निमिरदहयान्मृतां पत्नी ता त्रिभिः | शिष्ाद्धनोद्रहेदल्यां पुनश्वैवान्निमान्‌ यजञेत्‌ ॥२५॥ प्रवादा रिष्ाद्धं स्मात्त्याम्ेयंथाविधिः | संशश्रवेदपत्नीक इष्टि geala वा न्रा ॥२५८॥ सायं व्रातहौमधम्मं मद्धग्नाव्रपि सश्बरेदिति ॥२५६॥ अत्रेष्टिः स्थारीपाकः। पल सष्न्त gel यजमानम समव सै पिषः पत्नीनान्तु स्वैः ANTAL: । (*) u(t) पञ्चमस्तवकः | 107. gente कल्पमाष्याधं संग्रहे, छोकिकागनीतरोद्राहं कृतवा संसृष्टवहिमान्‌ | तस्येकस्यां मृतायान्तु विभागोग्ेमुनीरितः ॥२८०॥ विभञ्य वहि प्रत्यक्षं भागयोस्तु पृथक्‌ प्रथक्‌ । एरणाहुत्या विविच्याग्निमिष्टा भागं विनिर्हरेत्‌ ॥२८१॥ ुव्वस्या दक्षिणं भौगमितरस्या स्तथेतर | या तु तस्य मृता भार्या तद्भागं विनियोजयेत्‌ ॥२८२॥ तथा.- एठ्वोपासनवहौ तु ANGIE: परः HA: | तस्यैकपत्नीमरणे एृतस्नाग्निर्विनियुज्यते ॥२८३॥ ततस्तस्य क्रियायान्तु स्थितया सह भार्य्यया । TITER AKG HA TIARA \\२८४१ vd विज्ञाय यः कु्य्यात्तरतीह स संदतिम्‌। अन्यथाग्निन्तु सं्कुवन्‌ पतत्येवेति निश्चय इति ॥२८५॥ इति साप्निकमभार्यादाहुविवेकः ॥ —— a अथ प्रोषितस्य सागेदाहि विशेषः । प्श 108. देवजानीये,- अत्र- (त्रिः) प्रोपितश्वन्शृतस्तस्य विशेषः प्रतिपाद्यते १८५) । पराकटयमष्टौ वा च्छन्‌ कृत्वा सुतादिभिः ॥२८६॥ मृतान्निहोतरं हत्य प्राग्ढाहात्तत्र कथ्यते । प्राचीनावीतिना सव्वं शंस्यमेधरोद्धरेत्‌ सरे २/1) ॥२८७॥ सादूनामावतः He स्थापनं न भवेदिति | प्रागपरदक्षिणापरशच तृणे: शंस्य परित॒तिः ॥२८८॥ en —— 1 1 षि स म । अव fats: प्रायचित्तविधाने शयम्‌ । ‘aga बौहरेत्गरे' एति पाठानतग्म्‌ । 'साधनाभावतः इति च पादानरमव | वि--६ ४१ ~ ~~न -~ ~~~ -~-- = ~= ~~ ^~ = == ~+ ~~न ~~ ee ene ४२ १८) ्िधान-पारिकाते | पय्यकषणं च तस्येव काय्यमात्र प्रदक्षिणम्‌ | न््यदकषिणतो भस्म Freche च सन्धिनी eck दुं भसमन्ययिभ्रित्याव्योतपासेक वरतम १८१) | मौदास्य ASAT दक्षिणं शकूलुवन्वतः ॥२६०॥ तप्य ATCA TATA: सढ़दुषयेत्‌ ॥ धारयेत्‌ समिधं चाधो नय्यं दक्षिणतो नयेत्‌ । तृष्णीं समिधमाधाय सव्यं जातु निपात्य च ॥२६१॥ अपसम्य सुवं कृत्वा सकृत्‌ सर्व्व विनिक्ेत्‌। ततः कृष्णाजिनेऽस्थीनि पुरषाकारवन्न्यसेत्‌ ॥२६२॥ उर्णानि च्छादयेत्तानि धृतेनाभ्यज्य पूर्ववत्‌ | पात्राणि योजयित्वा तं दहेन्‌ सन्तापजाग्निभिः ॥२६३॥ भनादहिताग्निमण्येवं निरभ्निश्र दहैदपि | प्रथमं तदहः एत्वा ATMS हि सज्चयः ॥२६४॥ अस्थीनि चेन्न नरभ्यन्ते प्रोषितस्याग्रिहोत्रिणः। पलाहपत्रवरन्तानां षष्ठ्य धिक शतत्रयम्‌ ॥२६५॥ छष्णाजिने नराकारं कृत्वा वेष्ट्याजिने AAT | उरणासूतरेण gag यत्रपिष्टयेः प्रेपयेत्‌ EGU निर्दिष्टवहतोऽयं नाम्नेयाहादवलायनः | a वाज्येन दहेत्‌ कृत्वा Red सश्चयार्थतः ॥२६५॥ देशान्तरप्रमीतस्य साग्निकस्य द्विजन्मनः | यदा प्रतितेर्हाह्‌ स्तदहस्तत्‌ क्रिया मता ॥ area प्रदुष्येत केनचित्‌ सूतकादिना ॥२६८॥ -#-- सृतकानन्तरं कुयात्‌ पुनस्तदहरेव तु। — *—. 109. अत्र पेटीनसिरपि,- अनग्निमत उतक्कान्तेरा्षौ चादि द्विजातिषु | दाहादग्निमतो षिथ्ादविदेशस्थे मृते तथेति ॥२६६॥ SE त el ल प \चाज्योतृपाषेकवरजितस्‌' इति fun: पाठ अत्र उतृसावः अज्योत्‌ पादकम्‌" इति श्रयम्‌ । १/१) 110. 111, Twas: | 4. अथ Wat द्ये पात्रन्यासे छते सति | गतेष्वग्निषु तदेयं बहभ्यते कचित्‌ तदादर दश्वा कष्ठानि तानि Prater न्दत्‌ ॥२००॥ WE दग्धा काषठन्तु तवीयश्वेन्न छभ्यते | तदा तद्स्थिखण्डश्च प्रदृत्यं महाजले १८५) ॥३०१॥ इति । ब्रह्मपुराणे तु पणेशरारे feet पथा,- प्रताकारण्व तत्‌ इर््याद्धस्तपादादिचिद्ितम्‌ | भेत इति जप्त्वा वे देहे तद्‌ विधिपूर्वकम्‌ ॥३०२॥ नराकारे विभागोऽत्र घृन्तानां प्रतिपाद्यते | ATA -.त्रिरात संख्याकानां यथाविधि 11303 | च त्वारिशच्छिरःस्थाने प्रीवायाश्च ata तु | छरः स्थाने शतं दयात्‌ षष्टिश्च जटरोदरे ॥२०४॥ बहोः स्थाने शतन्ददयात्‌ Faas HATA: । दृथाशवत्वारि fret तु TENG बृषणद्रये ॥३०५॥ पादाङलीषु दशकं कटपयेदस्थिसंप्रहम्‌ | बाहुजङ्घापाणिपादेष्वद्ध AE प्रकल्पयत्‌ ॥२०६॥ स्वयः पितृमेधश्च स्मृत स्तत्रापि याक्षिकः। पलाशषृन्तेराहिः स्यादस्थ्यलाभेऽग्निहोत्रिणः | रभैरनाहितागनः स्याद्‌ हिरण्यायितं तद्निदु रिति gow कात्थायनोऽपि,- विदेक्षमरणेऽस्थीनि आहत्याभ्यज्य-सर्पिषा | दाहयेत्तहुपाच्छाद् पात्रन्यासादि पृव्वेषत्‌ | ( द्यम्‌ ) मस्थ्णामष्टामे पर्णानि शकटा JRA: | हाहयेदस्थिसंख्यानि ततः प्रयेति सूतकम्‌ loli अनयेवाघ्रता नारी दग्धन्या या व्यवस्थिता | अन्निप्रदानमन्त्रोऽस्यां न carer इति स्थितिः ॥६०६॥ व्यवस्थिता- अव्यभिचारिणी इति | महाजलै-- महानद्या) गङ्गायाम्‌, वारिधौ च। ४४ विधान-पारिजाते। 112. आहवलायनकारिकायान्तु, प्रकारान्तरम्‌ | अस्थिनाशे पणेः पुरुषं प्रतिकलपयेत्‌ १८) | अशीत्यद्धं शिरः स्थाने Marat दश्च योजयेत्‌ ॥३१०॥ उरसि व्रातं दशाद्विशति nat न्यसेत्‌ । बाहूद्ये शतं दथादङ्रीपु तथा FT NAVAL gees ब्रृषणयोर्टाद्रं fa एवतु | SRY शतं TMS HARA: 11322 पादाङ्गुटीषु दशचेत्येवं WATAT AAT ॥२१३॥ मस्तके नारि केलन्तु awry तालुके तथा | Gad मुखेन्यशेजिहायां कदलीफलम्‌ ॥३१४॥ शवन्तु,-उर्णासूत्रेण dasq यतपिष्टेन Bata ॥ इति । ्रव्यान्तराक्षेपोऽबयवेपृक्तः | 118. निगचे,- मस्तके कदलीन्दद्या श्रारिफेटं शिरः ws ललाटे कदरीभ्वेव दन्तेषु दाडिमान्न्यसेत्‌ 13 Vill कर्णयो; कंकणे aerate कप्तौ | तिर पुष्पं नासिकायां नाभावाम्रफलं न्यसेत्‌ ॥३१६॥ पुरीषे गोमयं दथाम्मूत्रे गोमूत्रमेव च रेतः स्थाने पारदन्तु बृन्ताके sq 113 VI शिदनेतु Parez केशेषु कटि केश्चरान्‌ | SAG: प्रदातज्या Hag safes ॥३१८॥ पश्चामृतेः पश्वगव्ये; प्रोक्ष्य जीवन्तु भावयेत्‌ | पुष्पचन्दनधूपेस्तु उपबीतेन चाश्चयेत्‌ ॥३१६॥ ततः संस्कारकरणं स्वशाखोक्तविधानतः । §ति। अथ पुनः संस्कारेच कालशुद्धिर्विधीयते x(t) ॥३२०॥ = =>~9 rrp === = १ = ~~ ~ क ~ = oe. क १८१) अरनिनित get, एला पव विन्छासः प्रागृ्ङ्पः। a(t) aregfa: ज्योतिः शाखल-धनो शाखानुसारेक तया | —. १(१) पश्चमरस्तवरकः| +k 114. नायायणमषीये,- 115. 116. 117. आहौ चमध्ये एव पुनः संस्कारफरणे यथा सम्भवं दिनं शोध्य | कालान्तरे नारायणवल्यादिकं कृत्वा यदा क्रियते तदा स्व्वथाश्ोध्यमेव | यथा, सम्बतसरात्तषण्माषा्ोद्ध्वं प्रेतकार्ये उसरायणः श्रेयान्‌ । तत्रापि कृष्णपक्षः । तिथिषु -नन्दां त्रयोदशीं aga दियक्षयतियिश्व वज्जंयेत्‌ | वारेषु-शनिशक्रोच TA । नक्तत्रेषु- भरणी-छृत्तिका-टेषा-मघा मूल-धनिषठादिपश्चक-तिपुष्कराणि सम्बथा- वर्स्याणि। रोदिणीपुनव्व॑सूत्तरफलरुनीचित्रा-निशाखानुराधा-पर््बा- षाढा अपि aval इत्येके | योगेषु च- व्यतीपात-परिघ.बेधृतिविस्ङुभ्भा अपि assat विशिष्टकरणश्च १(1) | कतु GASH Tae चन्द्र चातिदोषः | Toa दिन शुदधधसम्भवे- ऽतिदुष्टे बा(अ)त्याज्य नक्षत्र प्राहम्‌ | आन्तर नक्षत्रन्तु पुनःसंस्कारेवऽ्ज्यमेव | नन्दायां श्रे चतुय ्रिजम्मनक्षत्ेषु नवघ्राद्धमेकोदिष्टं प्रतिपिद्धम्‌। एकादशाहादौ- ननिषेधः। तत्र तिथ्यादि नक्षोध्यप्‌ | तत्रापि युगादि-मन्वादि- संकरान्त्यमावास्या-गयागङ्गायु AeA पुनः संस्कारे न किञ्चिदपि पुनः शोध्यमिति | आश्वलायन गद्यपरिश्षटऽप्येवमेवाभिहितप्‌ | यथा,- भथातीत संस्कारः स चेदन्तर्हशा्ं स्यात्तत्रैव तत्‌ सव्वं समापयेत्‌ | se वेदाहितापरेहीहादारभ्य सम्बमाशोवं कायम्‌ । यथाकाटमन्येषु पत्नीपुत्रयोः पूठ्व॑मगृहीताशोवयोः asda | गृहीताशोचयोः ज जा नकि = न ज ~ ५ चह तविनतामदि- ज्योतिम्तच्य-दौपिकादिषु विद्यते ४६ विधान-पारिजाते | erate त्रिरत्रम्‌। अत्र संस्कारोऽखक्टयः शतं ae वा भवन्ति | यदा शतं तदा प्रथमेऽहि त्रिश्व॑सलय स्त्रयः त्रयः पिण्डा द्वितीये चत्वारिशादलख्यश्त्वारः पिण्डाः । तत्रैव सश्चयनश्च | मथ तृतीये व्रिशदलयस्त्रयः पिण्डा इति विभागः। भथ यदि दशाजख्य स्तदा प्रथमेऽहि anes च चत्वारः पिण्डसश्वयनप्‌ | तृतीये त्रय एकंकः पिण्ड इति विभज्ेन्नवध्राद्वानि। प्रथमेऽदहि ह्ीतीयएकेकम्‌ , त्रतीये दवे दथादेकेकमेव वा | यथाप्ाप्रमन्यहाहादस्थीनि संस्छुर्यात्‌। सोऽयमतीतसंस्कारः । एद्गयने THI ATCA | ta aval aataet ya दिनक्षयेषु । न atftgeabeateara चेदाद्रादटेषामघा मुख्धनिष्ठदिपश्वकम्‌ | रिपुष्करपुत्तराषादाम्‌। RAG रोहिणी पुनब्वसुफलगुनीषित्रा- बिशालानुराधापरववापाह, त्रिपुष्करे ( नेत्येके ) नेव भ्यतीपाते वैधृतौ विषु च। कतुश्तुर्ा्टम-द्रादश चन्द्रमः सु न च । काकादिस्पशोपहतेष्वस्थिषु संसकरय्यात्‌। तानि गोक्षीरेण अष्टावि- शति( धा ) पावमानीभिः १८५) शुद्धमतीभिश्च २८) क्षाटयित्वाऽय संस्कु््यात्‌। असथ्यलामे त्रीणि शतानि षष्टिश्च पालाशबरन्तान्याहृत्य- तेयंथावयवं gered शु््यादित्यादि। अग्रावरण्योरारूढ प्रमीपेत्‌ । यति यदित्रतं gear मथित्वाप्नं त्वा वोपायरोहणं धृतश्व द्रादश्ोपात् तूष्णी हुत्वा शव क्रियेत्याश्वलायन स्मरणश्छ | न 4 ae अथ देशान्तरभृतस्य विच्छित्नामेर्मष्टारणेश्च संस्कार प्रकारः | १८१) a(t) ~~ %— तद्‌ यथा- प्ोषितश्चनमृतस्तस्य विहषः प्तिपाशते | पराकट्रयमष्टौवा एत्वा कृच्छान्‌ सुतादिभिः ॥३२१॥ इति । छ WIA: 'इव्याचारण्य सपिमधृदक मित्वन्लमेकोनविं शति सूङ्गानि। इ" बतोमिद्र' aaa’ इत्यारभ्य, वाज' तिलापति' शयनं ति CHA | पञ्चमस्तरबंकः | ` ¶७ सम्प्रदानश्च(स्य)सिद्धथर्थ पराकदयम्ौ SGPT हत्वा अप्निविच्छेद्‌- दिवसगणनया यथासंख्यं प्रायश्चित्तं कृत्वा सुतादिभिः wary संस्कारः काय्यं: | ata विच्छेद प्रायश्चित्तमाह, 118. कात्यायनः,-- यावन्त्यब्दान्यतीतानि निरपरर्विप्रजस्मनः। ताबन्ति छच्छानि चरेद्‌ ` "होम्यं दधात्‌ प्रयत्नतः ACH) ॥३२२॥ इति । Sra होमं कय्यादिति । संस्कार प्रकार माह; 119. रेणुः- स वेदिच्छिन्नवहिः caged ततोमृतः। गृहयान्तरोक्तमाधानं संस्काराय तदुच्यते ॥३२३॥ प्राचीनावीतिना कुरय्यादप्रथागारे तथा ख(स्व)रान्‌ | ्रताप्रीनां सुसंस्कृ प्रेतस्वाम्यासने क्षिपेत्‌ ॥ नर्याख्येऽरणीं स्थाप्य Heya (sea मन्दत: ।॥३२४॥ TAMARA मांसकामाः, सङ्कुरपयन्तु ते यजमानमांसप्‌ | खादन्तु ते वर्दिषि सादिताय स्वर्‌ ; लोकश्वेमं प्रेतं नयन्तु तुष्णीप्‌ ॥ १३२५॥ तष्णीयुद्धत्य शंख्यप्नि संस्कृतेन च सपिषा | शस्ये हत्वा खचा तुष्णीं गृहीत्वा sea ॥३२६॥ दक्षिणाप्निं agar निददैन्‌ पुञ्वच्छव्‌। उच्छिन्नातरमृ तस्याथ नस्तः परवरं यदरारणीप्‌ ।३२७॥ सानीयान्येतयोः प्रेत-पाणि स्थाप्याथ दक्षिणम्‌ ॥ अ(ज यन्त) इति पुत्रादिः समारोप्य यदु येत्‌ ॥३२८॥ मृताप्मथाधानवत्‌ सम्ब FATA पुज्वबहदेन्‌ ॥ अनाहितामभररप्येवं मृताधानं यथोदितमिति ॥३२६॥ क {० । । ति री १८१) अत पादग्रहः षन्दिग्धा, Wistar पाठः| ४८ विधान-पारिजाति | अथ AA यदि TATA स्तत्सस्कार-प्रकारमाह, mmm ॐ --- 120. पराहरः,- चण्डालेन ईवपाकेन गोभिविप्रहूतो यदि | भहिताभ्निमू तोविप्रो विरेदेणात्म घातकः ॥३३०॥ दहेत ब्राह्मणंविप्रो सोकाप्रो मन्त्र्बजितम्‌ । १८*) तदुस्थीनि पुनगव्यक्षीरेण क्षाल्येत्ततः ॥ स्वैनाप्निना स्वमन्त्रेण gata पुनद हैदिति ॥३३१॥ तदपि वतसरन्ते षण्मासान्ते वा प्रायश्ित्त-नारायणवी शृत्वा ग्राद्रादि-फाय्यप्‌। 121. तद्ाहार्विराः- चण्डालादुदकात्‌ स्पद्भक्षणाद्रदुतानङात X(t) | दं द्विभ्यश्च यशुभ्यश्च मरणं पापकम्मणाप्‌ ॥२३२॥ उदुकं पिण्डदानश्च प्रेतेभ्यो यत्‌ प्रदीयते | नोपतिष्ठति तत्‌ सव्ब॑मन्तरिषे विनद्यतीति 1333 122. आदहवलायनोऽपि- चाण्डालादियादि-पापकरम्मणामित्यन्तमुक्तवोवाच | न संस्कषारषिधिस्तेपां नेव काय्यौदकक्रिया ॥२३२४॥ रोदनं नेव Huet सूतकं न च TAT: ॥ area लोकात्नो संस्थाप्यास्थीनि यत्नतः ३८) | प्रायश्चित्तं तु फततम्यं पतरश्वान्द्रायणत्रय मिति ॥३३५॥ अयमाज्ञोचादि निषेधो दाहादिकाछावच्छिन्नस्येव न सन्व्था। विप्रगोरपहतानामण्वक्षं चात्मघातिनामिति ततकालं आशषौषस्य मिता- ्षराया मुक्तत्वात्‌ | १(१) ‘aqui ब्रह्मणं लोकिकाग्रौ" शलयमपि पाठ; । x(t) ‘samara’? एति पाठानगम्‌। a(t) ‘qauT शरोर , +, # "ततृकाक्षेम शौ दय) sfafan: qa: | TAA TR: | ४९ 128. भतुरपि,- 124. 125, 126. १८९) नि. (४ वृथा सद्करजातानां प्र्रञ्यासु च तिष्ठताम्‌ | आत्मनस्त्यागिनाश्वेव निवत्तेतोदकक्रियेति 1133611 वृथाजाताः पश्च महायक्तरहिताः। संकरजाताः प्रतिलोमजाताः | धाश्षवहकधोऽपि- पाष(खो)प्ड्यना भितास्तेनामतत ध्न्यः कामगादिकाः | gua आत्मधातिन्यो नाशषोचोदकमाजनाः इति 113201 वेदवाह्महिङ्गधारणं पाषण्डम्‌। भनाधिताः सत्यप्यधिकारे भाश्रम- विहेषरहिताः। स्तेनाः ब्राह्मणस्वर्णव्यतिरिक्तोत्तमदरभ्यापहारिणः | सुराप्य-दैत्यादेररेशयगतत्वाणिङ्मविवक्षितम्‌। भात्मघ्यागिनो- धुद्धिपूरवकमात्मघातिनः | एतन्मरणे सरौचयुदकादि न का्य्यमित्यथेः। इदं सष्व बुद्धि ुवकमृतानामेव । प्रमादेनेतेम तानां विरेषोऽनुपदमेव वषये । नारायणवछिविषये तु - SST — धथान्यदपमूत्यूनां शुद्ध थथं श्राद्धमुच्यते । दन्तिश्द्धिगरग्यालनीराग््युदरन्धनेस्तथा ॥३३८॥ विधभिर्घातवृक्षेश्च चाण्डालः स्वातमनाहृताः | ब्रणसङ्कातकीरेश्च स्लेच्छेशवेव तथा हताः ॥३३६॥ पापमृत्यव एते वे तच्छुभार्थमथोच्यते | नारायणवकिः काय्योविधानन्तस्य तृच्यते ॥३४०॥ Se षन्मासतः SAVANE न्तु TST | तेषां पापन्यपोहार्थ aeaarreafenga, श्यादि ॥२४१॥ पिताक्षरायाश्च,- नाशयण-वलिः कार्य्या लोकगहमियान्नरः १८४) | तथा तेषां भवेच्छौचं नान्यथेत्यत्रवीदूयमः ।३४२॥ वथा तेभ्योऽपि दातग्यमन्नश्चेव सदुक्षिणमिति ॥१४३॥ लारायदवलिः,-- हमा द्रौनिवन्ब , विजना पहतौबालि। bo 127, 128, 199, 130. 131, १८१) a(t) विधान-पारिजाते | ध्यासोऽप प१,- नारायणं समुह्य शिवे बा यत्‌ प्रहीयते | तस्य शुद्धिकरं कर्म्म तदरेनेतदन्यथा ॥३४४॥ वश्विरान्मतेऽपि; ब गो-श्रह्षण-हतानाश्च पतितानां वथेव ध | रूः सम्बतूसरात्‌ इयात्‌ eat देदिकमिति ॥२४५॥ आह्वलायनगृ्यपरिरिष्टे त~ दविुणादिप्ायश्चित्तं gen सद्एव॒नारायणवष्िपव्वकमोद देहिकं ्ुययादितयकतप्‌। यथा, एवं दुमू'तानां पठादविधिमेव यात्‌ । शरीराणि च तेषां महानां ध्षिपेत्‌ । afteg वैतानमप्सु धिपेत्‌। गृध चतुष्पथे । यद्वपाश्राणि दहत्‌ । संहस्य सारश्व तेषामब्दोदूमतुत्रयोद en, नारायणवरटि एत्वा संस्कार र्यात्‌ । अधिक्रस्रायश्चिततं कुत्वा सथ एव वेति ॥ नारावणमहायेऽपि,-- धथेषां शक्ताः पुत्रादयः सन्ति, पदात्मधातनिमिशषं प्रायश्चितं दविगुणं चान्दरायणद्रयं तपच्छुषतुष्टयश्च कत्वा संरङ््यु : | यद्रा तर्त्‌ BGT एत्वा." ` पाषण्डादीनां योग्यं सब्व्राय्ित्तश्च कत्वा तदैव Salat बा सम्बतसरादर््वागपि दाहश्राद्रादि श्य्युरनित्यष्वा- वयुषः ॥ नारायणतवलिप्रयोगो वरयते । अत्राय नावः,- देतानिकः भावसथिफो वा यजमानो यदि दुमरणमृतस्तदोक्तभायश्िसं त्वा नारायणबछि विधाय वैतानिकेनावसथ्येन बाप्निना तं सस्कुयया- 132. हिति। येत्र मिताक्षरायां १(*) गृह्यपरिशिष्टे a(t) she कर न CEO शकिककिये्कोिनक Cotas ROEM (णी दिक्वानैषर कताय aimee सतिन्बद्यावमम्‌ | आरहापन पद्चपरिचिषन्दभ । 133. THATS: | ५१ arene नोदकं नाभू नदाहाधन्त्य क्म च | ह्मदण्डहताना श्च न Gea कट(न्ट)षारणमिति ॥३४६॥ कटं-तवहनसाधनप्‌। कथा, देतानं प्कषपेदप्यु आवसथ्यं चतुष्पथे | पात्राणि तु ददैदप्रौ यजमाने gar मृते ।|३४७॥ इति । शतुकृतप्रायद्ित्तविषये सुताद्यभावविषयं वेति gar अन्यधा नारायणं समुद्य शिषं वा यत्‌ प्रदीयते | हस्य शुद्धिकरं फम्मं तद्रवे्नेतद्न्यथेति ॥३४८॥ घ्यासववनसुकता-नारायणवलिः प्रेतस्य शद्धथापादानद्रारेण प्रक्रियायां सम्प्रदानत्वा(त्व)योग्यतां जनयतीति | eg देहिकमपि सर्व्व कार्यमेवेति मिताक्षराकारोक्तिरसङ्गता स्यात्‌। न चैतत्‌ संस्कारः कथमलोकिक्ाग्निपर, न श्रौतरमात्तागनिपरम्‌। Gea प्र्षिपेदप्सु चावसथ्यं चतुप्पथ' इति विषशेषश्रवणादिति वाच्यम्‌ । तथात्वे दुमृ त्य मृतानां छोकिकाग्निनापि न संस्कारो युज्यते | आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया | तेषामपि तथा mereka संस्थापनं हितम्‌ ।२४६॥ छत्वाग्नयुदकं स्नानं स्पदनं बहनं य(क)था | रभ्जुच्छेदाश्रुपातर्च ABA ण YEA ॥ इति मिताक्षरायामेवाग्निनिपेधात्‌ । स्वेनाग्निना स्वमन्त्रेण एथेतत्‌ पुनर हेदिति'-पृ्वोक्त पराशरस्मरणादेति सम्व॑मनवदम्‌ ॥ अथ प्रमदिन दुर्‌ eqat पिरोषमाहर्हिराः- न ary कृशचित्‌ प्रमादेन श्ियेताग््युदकादिभिः। तस्याक्ौचं विधातव्यं कर्तव्या चोदकक्रिया ॥ ३५०॥ प्रमादे निष्डृतिः कार्य्या atareat तप्रच्छकरो | BHM पश्च दश वा ततः संस्कारमाचरेदिति ॥३५१॥ ५२९ पिधनि-पारिकाते | भथ यदि बुद्धषष्व' काक्ञविहितमार्गणात्मान चातयति प्रयागापौ हस्य दोष एव नास्ति। शाखेणाभ्यलुक्ञातमरणत्वात्‌। तस्य प्रायश्चित्तमपि नास्ति। Prostar तत्रेव दशाहत्यका्यम्‌ | चतुरथविने TREES | पश्वमहिने सपिण्डनम्‌ | sagas पिण्डाङ्जयो दहा वा भवन्ति । तत्राथ पते यथा dear | द्वितीये तु प्रथमदिने पिण्डत्रयम्‌ , द्वितीये तु प्रथमदिने पिण्डत्रयम्‌ , द्वितीये पिण्डषतुषटयम्‌ , वतीये पिण्डत्रयम्‌। तथा aerating प्रथमेऽह्नि त्रयोऽशख्यः। द्वितीये चत्वार स्तृतीये श्रव इति । meee प्रथमेऽहवि fag द्वितीये षत्वारिहत्‌। acta शिदिति ea एवमन्यत्रापि प्यहाशोचे वेदितव्यम्‌ | 184. तथाच मिताक्षरायाघुक्तम्‌- Ga: कोषस्मृतेलूपः eee ree: | धात्मानं घातयेद्यस्तु भृषवप्रयनशनाम्बुभिः ॥३५२॥ ततर त्रिरात्रमाशोचं द्वितीये त्वस्थिसश्वयः | परृतीयेतूदकं sear चतुर्थे श्राद्माषरेदिति ॥२५३॥ 138. विहितमरणकटधुक्तं सवक्षादिभगे- 186. भतुष्ठानासमर्थस्य वानप्रस्थस्य जीय्य॑तः। SST मष्ाप्रस्थानमिष्यते ॥३६५४॥ “समाः सहस्नाणि तु सप्त वै we’ इत्यादिना ।३५५॥ भथ देशान्तरगतस्य जीषद्ातौनाकणने सति पित- विषये जातुकण्येः- पितय्य्‌ परते यस्य न वार्तां मैववागति; | उद पश्वशा्षात्‌ हृत्वा तत्‌ प्रतिरूपकम्‌ ॥२५६॥ कुर्यात्तस्य च संस्कारं यथोक्तविधिना ततः | इति ताथा चान्द्रायणत्रयं हृत्वा प्रत्‌ कृच्छ्राणि वा सुतैः |. कुशप्रतिषटति (हृत्वा) दग्धा कार्या शषौचादिका क्रिया (geo पञ्चमस्तवकः | ५ Q दशान्तरगतो नष्ट स्तिथिर्क्षायते यदि ९८४) | SMa Tarren फणा tere विथिः ॥३५८॥ CG पिण्डदानश्च तत्र श्राद्रश्च कारयेदिति -पराश्षरः। पितरव्यतिरिक्तविषये त्‌ , 137. वृहस्पतिः _ नाकण्यते यस्यवात्तां AAT AAT | SUGATATT तस्य स्यादुबहारणमिति २८1) ॥६५६॥ 198. देवज्ञानीये- हस्य परण (व)वयस्कंस्य विंरायब्दादुतः क्रिया | SaaS मध्यमे वयसि स्मृतेति ॥३६०॥ तथा- महापातकसंयुक्तो देवान्‌स्याद्प्निमान्‌ यदि a(t) | पुत्रादिः पाल्येदीपभ्रन्‌ युक्त आदोषं संक्षयात्‌ ।३६१॥ पालयेद्‌ ,-होमेषिकरणाद्विना रक्षेत्‌ । गक्तो-यत्नवानिः्यर्थः। प्रायध्ित्तं न geatga: कुना म्रियते वदि । गृहयनिर््वापवेच्छोतम( स्वं )स्येत्‌ सपरिच्छदम्‌ ४(०) ॥३६२॥ यदा- क्षिपेदप्सु वैतान आवसथ्यं चतुष्पथे | पात्राणि च दहैदग्नौ यज्ञमाने BMT मृते ॥३६३॥ पात्राणि दद्याद्विप्राय दहेदप्स्वैव वा क्षिपेत्‌ | सादयेदुभयं व्राप्पु( arg )अदू्योऽप्निनिरवधत ॥३६४॥ 189. इति कारिकायाप्‌ ५८5) । भथ यदि दाहि क्रियमाणे यथप्निः शाम्येत्‌ तदा विशेषमाह 9 ` १.४) | ‘gmrmcaaae, शति faa: पाठः । a(t) VMAS, कुयापततिक।दाडात्‌ परं fafyaned विषयमिति बोध्यम्‌ । १८) Came, श्रद्रहया मराप।म सयं गुधद्गनागमः। हानि पातकाशयाहः संसगस्पि वेः स" ॥ इति पषविध' महापात कम्‌ | ४(०) अव, अससत्‌, 'दन्पण्यत्‌” दति पाठा नरदयमसि। ४८९) Man GAA ema! अचर यंति fateh: | ५४ 140, 141, 143. १८१) प्रिधानि-पारिभाते | र्णः- 7तेष्वप्नषु तदेहायद्धं षे्म्यते क्ववित्‌ । हदाद्रदगधकाषठन्तु TAMAS | तदा तच्छवलण्डञ्च TRAST महाजले ॥६६५॥ अन्थघ्रापि,- अथागनिनाश स्तर्हि स्यादाहितागनेस्तदोच्यते । नय्योौत्मुकं मथित्वेनं Cegey स्तेदभावतः Nagel तद्भस्मपृष्टकाषठेन मथित्वा zee तम्‌। इति । GACY न ARATE ध वस॑ते Goce एव निष्पन्नत्वात्‌ ॥३६७॥ eats, यमः- anne fare? पात्रन्यासे ते सति। वर्षा्यमिहते वाग्नौ कथं goatee या्िकाः ॥३६८॥ Rd ध्वा त्वदगधेन निम॑स्थं तत्र कारयेत्‌ । Revers ear Realy दगधशेषस्य वा पुनः ॥३६६॥ ag safe शेषन्तदापनेयन्तत्‌ स्पृतं बुधैः | हुत्वा बा छोक्रिफे वही भूमुवःस्वषृ eget: ॥६७०॥ BM TAMA ses क्षिपेत्ततः । इति । —— — अथ रात्रि FAT संस्कारः ॥ [ # च्य aaa, निगमवाक्यम्‌- रात्रौ वा रात्रिशेषे वा श्रियन्ते चेदृद्विजातयः। दाहं Seat यथान्यायं ay पिण्डो निवपेत्‌ घतः १८१) ॥३५१॥ लत्रषि- सन्ध्यायाम्बा वथा रात्रौ दाहः पाथेयकम्मष | नव MT नोक्य्यात्‌ तं निष्फलतां wR gs यथान्धयमिति, अमोाटिषिधानपड्यलयनु सार्णति। 144. 146, 146. 147, १८०) a(t) Tana: | bd इति निजोक्ेरेव । अन्यत्रापि, प्रदाह नव श्राद्धं नप्रप्र्छादनन्तथा | रात्रो न र्यात्‌ सन्ध्यायां यदि पुरय्याननिरथकमिति ॥३७३॥ एषश्च रात्रि सन्थ्यानिषेधाहिवससन्ध्यायां न, निषेध ¶ति गम्यते | यद्या, दिनि मृतसयारसयादिना रात्रिदाहनिषेषाध- शसन्ध्यायां' वा तथारात्रावित्यादिवचनमिति हेयम्‌ | frat वा यदि वारात्रौ शवरितष्ठति कर्िचित्‌॥३५४॥ तत्‌ ea वितमित्याहु षे तस्य छा गतिः। पश्च गव्येन संस्नाप्य प्राज्ञापत्यत्रयऽ्चरेत्‌ ॥३५५॥ ततो दाहं प्रङुव्वीत पुत्रादिः शातः क्रमादिति | दिवामृवस्य राव्रिदाहि प्रायशधित्तश्रवणात्‌। तस्माहिवामृतस्य दिवं ae: | रात्रिमूतस्य रात्रतरेव पाथेयनवश्राद्वावि बर्जितो बाहः काय - एति परमार्थः । तथा रात्निृतस्य क्रियार्थं कतु -षपतं प्रातरेव कार्यम्‌ | eee, स्थर तिसंग्रे,- शपनं दहुनात्‌ Ga पशचष्रेति गतै गुरौ । ते BUTANE: स्वयश्च ATH MATH ३५६॥ रात्रौ दग्धा तु fevered त्वा वपनदज्जितम्‌ । ननं नेष्यते रात्री वस्तदा षपनक्रियेति १(५)।३७५॥ धतिषरणे faganie, कशाताततपः,-~ एकषष्टि अलं पिण्डमाशोचं प्रेतसतेक्रियम्‌ | न क्यात्‌ पाम्बणादुन्यद्‌ प्रक्षीभूते यतिष्ये a(t) ॥३५८॥ इशाना१ि,-- एकोदिषटं न छन्वीत यतीनाश्चैव सष्वव | भहन्येकादशे TA पा्नणन्तु विधीयते ॥३५६॥ अवग; परे; इति saa, aft: dani, यमादिषर।यशः। Gay मान Whee इ8्यपष्ल्ि। ५६ 148, 149, 150. 152. t(*) विधान-पारिजते। सपिण्डीकरणन्तेषां weed सुतादिभिः। ्रिदण्डग्रहणादेव प्रतत नेवज्ञायत इति १(*) ॥३८०॥ सुतिमज्ग्योम्‌,- gia वपनं कायं weer स्वहा | ened खननं तस्य नाशौचं नोदकक्रिया ॥१८१॥ पन्नी च वपनं gealg ahaa नकारयेत्‌ । एकादशे दादकषेवा पाञ्बणतु विधीयत इति । वत्‌ संस्कार विधिस्तु विधानमालोक्तश्चतुरथस्तवके weet ॥ ६८२॥ — 4 अथ धपते विरोषो देवजानीये,- वपनश्च गुरमरणे ales द्वितीये तृनीयेच पश्चमे सप्तमेवा श्यात्‌ | सूतकान्ते च सूतकानिदर्यथ पुनः geal | तृत व्यासेन, — दितीयेऽनि acted क्षुरकम्मं प्रयत्नतः | वतीये पश्चमेवापि सप्तमे वाथवासरे ॥३८३॥ ववं पूवा संभवे एतेऽधिककरपाः, aged केषामित्यपेन्ञायाम्‌- ATA AE; — भनुभविनाच्च परिपनमिति-अनुभाविनः पश्चाद्धाविनः पुत्रभ्नात्रादयः दुःखानुभाविनश्च पुत्रीएवेच्यपरेन्याचक्षते | TT देशाचारतोष्यवस्या, तथा,- पुत्रः पत्नी च वपनं कुय्यौदन्ते यथाविधि | पिण्डदरानोचितोऽभ्योऽपि दु्या्दित्थं समाहितः ॥३८४॥ भश्रान्ते-दष्टमदिने | अथ बाटसंस्कारविधिः। ay धा्िवल्व्पः- उनद्विवषं निखनेन्न gzalgenraa: ॥ इति अ ज जायि न म कानन [कयत पी विषश;--वागृदखः) कायदखः, wey, १ति। 153. 154. 108, प्च्मस्तवेरकः] ५७ उनेऽपरिपर्े दवे वष यस्य स उनद्विवषः तं प्रतं निखनेद्‌ भूमौ अवदं कृत्वा निद्ध्यान्नपुनददेदित्यथः। तथा,- सङ्कतूप्रसिश्वत्युदकमित्यादिभिः प्रतोहेशेन विहितमुदकानाधेोद्ध- दे्िकमपि न gett) अयं च प्रेतो गन्धमाल्यातुटेपनादिभि- eg शुचौ भूमौ शमश्चानादन्यत्रास्थिनिचयरदितायां aie: प्रामान्निखननीयः | तथाच, Ad :ः- उनद्विवारपिकं प्रेत निदध्युर्बान्धवा वहिः । अणुषत्य शुचौ भूमा बस्थिसच्छयनाहते ॥२८५॥ नास्यका््योऽन्नि संस्कारो वापि कास्योदकक्रिया । भरण्ये काष्ठवत््य्ता श्िपेुरूयहमेवत्विति ॥ तदन्यस्य ठ भाश्मशानादनु ava शतरोक्ञातिभिडढतः। यमसूक्तं तथा गाथा TAR छोकिकाप्निना १८५) इति ॥३८६॥ तत्त स्तस्मादूनद्विवापिकादिनरः पूणोद्विवपां योगृतोऽसौ दमशान- रवयन्त जञातिभिः सपिण्डः समानोदकेश्च Stage: सरेरतुगन्तम्यः | अनुगम्य च 'परेयिवांस' मित्यादि स्वदावोक्तयमसुक्तं यमगाथा mats दौँकेकाप्निना दग्यन्यः। यदि जातारणिर्नार्ति ततूसदभावेतु तन्मथितेनैव atest: | तस्यापनिसमुतपाच कार््यमात्रार्थत्वेनोतपत्ेः | लेगाक्षिणात्र faa उक्तः- तूष्णमेवोवकं क््यातूष्णि' संस्कार कम्मं च । सर्वेपां छतचृड़ाणमन्यत्रापीच्छयाद्रयमिति ॥२८७॥ अस्याषः-- परौटकम्मानन्तरकारे sat नियमेनाग्युदुकदाने .स्यानाप्‌ । अन्यत्रापि न [क 1 1 1 -—a = Sao ewe mas wer दोक्त प्रागुकम्‌; «= ‘atfastag’ sat प्रयभुदेनाति। यमगाथा ब रद्यपूवन्याद्छानेतरि्ते, तथाहि “werent यसानान्‌ गामन्राम्‌पुद्षारषा दवण्तोनदप्यति सुगापद्व दुमद; इति। तुलादानपदति हन्दष{पि यतवू्षमहि । ५८ 166, 157, १८५१) a(t) व्रिधान पारिजाते | ASU GEIR प्रतम्युद्यकामनया eng नियमेनेति | agareas विहोषोदशितः-- नात्रिवषेस्य करतन्या वान्धवेर्दकक्रिया | जातदन्तस्य वा Seater वापि एते सति इति ॥३८५॥ ठदुकपरहणं साहवर्य्याद्निसंस्कारस्याप्युपलक्षणार्थप्‌। नात्रि- बधस्येति' १४) वचनात्‌ छलधम्मपिक्षया च डोत्‌कषेऽपि त्रयां मग्युदकदानादिनियमोऽवगम्यते । | Starred seat. SMES: तयोनियम इति विवेचनीयम्‌ | भथ यद्यनुपेत उपनीत स्त्षाहितागन्यावृतः भआदहिताप्निदाह प्रक्रियया स्वगृयादिदाह्‌ प्रसिद्धया लोकिकाभ्निना दग्धव्यः । वत्र यल क्फदरारं कार्य्वहूपं प्रयोजनं सम्भवति भूमितोषणप्रोश्वणाविस्तदुपदेय्‌ | यत्ुनलुपतप्रयोजनं पात्र्रयोजनादितभिकततते २८1) । है किकाप्रो gq याज्ञवतस्क्यः- भादिताभिर्यथान्याय-द्ग्धत्तस्विभिरप्निमिः। भनाहिताभ्िरेकेन लोकिकेनापरोजनः। इति Wack सयम्भावः-नामकरणादर््वाडमरणे-निखननमेव नवोदकदानादि | ease याव्निवष-वेकरिपकम्युदूकदान' । तव्‌ इस्यतु BATT प्रापि नियतमगण्युदूकदानप्‌। ततः परं यावदुपनयनं तूष्णीमेवा- न्युदकदानं नियतम्‌ । उपनयनादूद पुनः समन्त्रकं मन्युदक- हानंषत्वा eda agate कार्य्यम्‌ । एव मेवस्नातकस्यापि । , देवयाकिक्ः - जन्मतः पश्चवर्षाणि sew दचमसंकृतम्‌ | पश्चवर्पाधिके षाठे विपत्तियं दिजायते | वृषोत्सर्गादिकं कम्मं करत्तव्यमुदकल्ततः ॥३६०॥ अतरिदव॑सति- 'जनतिदष Gad: | Ga कलातप्रयोजनतिति च पादान्त्नन््त | 159. पश्चमसबकः | sratfraearcy सपिण्डीकरणं विना | यचषोपजीवितो षारस्तत्तदिपाय दापयेदिति १(*) ॥१६१॥ शत्र बरह्मचारिस्नातकमरणे विधानविशेषं त्वा संस्कारः काय्य; | are विधानमालायाम्‌ ,- येषां कटे ब्रह्मचारी निधनं प्राप्तुयादूयदि | तत्‌ ES क्षयमाप्नोति सोऽपि दुगतिमाप्तुयात्‌ ।॥३६२॥ need प्रप्नुयाद्रोधिदरमेऽनवरतंवसेत्‌ | वो धिहूमोऽदवत्थष्क्षः X(t) | तस्यापि तस्य ages गतिमिच्छन्पीयसीप्‌ | विधानश्च विधायाशु atte देदिकमाचरेत्‌ ॥ ३६३॥ मृतस्य भ्रियमाणस्य षडब्दं श्रतमाषरेत्‌। तिकषद्वासोत्रक्मवारिभ्योदथातकोपिनकाप्तवान्‌ ( त्‌ ) ॥३६४॥ हस्तमात्राः कर्णमात्रा दद्यात्‌ कृष्णाजिनानि च । पादुकच्छन्रपात्राणि गोपीचन्दनमेव च ॥३६५॥ मणिप्रवारमालाशच ब्रह्मसूत्राणि चार्पयेत्‌ । मन्त्रस्तहिङ्गकेदधादूक्षसायुभ्यसिद्धये ॥३६६॥ अभावे प्रतिना पूज्याः गृहस्थाः साधवः शुभाः । ud फते विधानेतु विघ्नस्तस्य न जायत इति ॥३६५॥ 160. हौनकेनत- १.०) a(t) भकं विवाहं gear तं स॑स्ङ्यादित्यु्तम्‌ | ब्रह्मचारि मृतौ रीति कथयामि समासतः ॥३६५॥ वद्यधा,- हत्रावकीणदोषस्य प्रायश्चित्त प्रकल्पयेत्‌ | दादश्षाब्दं षडब्दं वा SAS शक्तयाथवा रेत्‌ ॥ ३१६॥ स्नावकोग्रह्म्वारी च निधनं प्राप्तुयाध् दि | संयोञ्यवाकं विधिना संस्काथ्यौ तौ ततः परम्‌ ॥४००॥ waa ‘aqyaatfaa’ इति firs: a: | fafa; सखनदन्ः' इतिकोषः। Wan: Waaews | ‘qaqa: स्वएवाकाम्‌' इति गौतागद्यत्‌ | ५९ ६१9 १८१} विधान-पारिजाते | ता त्रतविसर्गत्तु वहं स्थाप्योऽकमन्तिकात्‌ | त्वाधानं ततः कु्व्यदाज्यभागान्तमाषरेत्‌ ॥४०१॥ चतसोव्याहृतीहेत्वा अग्नि प्रतपति हुनेत्‌ | प्रि HAHEI सम्पादनमथापरम्‌ ॥४०२॥ विवान्‌ देवांस्तथाहृत्वा होमहेषं समापयेत्‌ । पश्चादकंसमीपे ( यः ) च श्ाखामादाय वा वतः ॥४५०३॥ वट्वकयोर्विवाहस्तु का््यश्चाप्निसमीपतः १८१) | हरि द्राचूणतेरेन तयोः स्यादनुरेपनप्‌ ।४०४॥ नान्दीश्राद्धं ततः कृत्वा होमकम्मं समाघरेत्‌ | arftt ृहस्पतिश्वेव विवाहव्रिधियोजकम्‌ ॥४०५॥ यस्मे त्वं काममन्तरेण धृतश्च BEATA: | व्याहृतीश्च वतोहुत्वा होमे समापयेत्‌ ॥४०६॥ वङ्युभेनवाच्छाद् संयोज्याकंविवाहवत्‌। तोऽकंशाखासहितं संर्ुर्यद्ह्मचारिणेम्‌ | घन्यथा तु परकरु्वाणोवंशक्षयमवाप्लुयादिंति ॥४०५॥ AGT षाकयानामेकषाकयतया सन्दश्य प्रयोगः, प्रोच्यते, ब्रह्मवारिमरणे ged sass दयनमेकाग्दं वा यथाशक्ति प्रायश्चित्तं पित्रादिः एत्वा त्रिंशनसंख्याक-ब्रह्मवारिभ्यः कौषपीनान्‌ हस्तमात्राः कणमात्राः कृष्णाजिनानि पादुकाष्ठश्राणि पात्राणि गोपिषन्दन- खण्डान्‌ मणिप्रवालमयी भापमाला यज्ञोपवीतानि च तत्तन्मन्त्रेण दात्‌ | तावत्‌ संख्याकं द्यचार्य संभवे गृहस्थेभ्योवा दत्वा तानूक्षमाप्य ्र्मचारिषुलस्य क्षान्तिरस्त्विति तानूसमप्राध्यं शान्ति्॑वत्वित्यु्े ब्रह्मचारिण alerts फम्मणि सम्परदानयोग्यतासिद्धिरस्तु | au. स्त्विति च तैः प्रत्युक्ते अप्नियुपसमादाय देशकाादिसंकीर्स्यामुक- MATA RUA TAIT मृतस्यवा श्रह्चारिणोघ्रतविसर्ग करिष्ये | «aay हिरण्येन नान्दीश्राद्धं करिष्ये, इति ageca तत्‌- 'सतवटावयोः' "वट गतृषदिदाहः' पाठानर्दयं सन्म ति। बटु दिप्रतनवोवैति बोधयः । 101. १८१) x(t) TARAS: | ६१ एत्वाऽन्वाधाना्ाज्यभागान्तं क्त्वा ष श्वेणाभ्याहुतीनु ET | वाश्च व्याहतयश्चतक्तः (४)। ॐअप्नये श्रतपतये स्वाहा (५) १८४) । भप्रये व्रतावुष्ठाणफटप्तम्पादनाय (६) । षिषवेभ्योदेवेभ्यः (७) | ततः स्विषृदादि-होमकम्म समापयेदिति प्रतविसग; ॥ ~~ 7 --- ततोऽकंविवाहं कुयात्‌ | भकसमीपमागत्या्कशाखामानीयाक्रहमचारिणो earl ae नानुदिप्य dtraaoraes वद्युमेणाच्छाधप्निमुपसमाधाय दहा. RGA GANA TT: स्नातकस्य षा लौदधदेहिधिकारसिद्धयर्थमकविवा्ं करिष्ये । तवङ्कहिरण्येन नान्दी- WS रिष्ये इति VET तत्‌ छत्वान्वाधानाधाज्यभागान्तं एत्वा्थं जुहोतीति | Shorey स्वाहा (१) । धृहस्पतये स्वाहा (२) । विवाहविधियोजकाय स्वाह! (३) | यस्मेत्वकामकामाय वयं सश्रादयजामहे | त्वमसाभ्यं कामं स्वयेदं त्वं धृतं पिवस्वं स्वाहा (४) कामये न मम। ततश्चतस्लो ब्याहतीहू स्वा( ४) स्वष्हदादि eae समाप्याकंडा्लया श्र्षवारिणं संयोभ्य वथा सहितं श््चारिणं स्वशाखोक्तप्रकरेण ania दहेदिति श्क्षचारिमरणविधानम्‌ it अथ कुष्ठिमरणविधानप्‌ | -~- -- तत्र हौनकः- मृतस्यङघठिनोदेहं निखनेद्गोष्ठभुमिषु | वासरत्रितयात्तस्मादु द्रयान्यत्र तन्दहेत्‌ Vedi नगङ्खापु्नं काय्यं निक्षेपवरिधिरहस्यते | qgeqnaqean विधिनान्त्यं क्रतुज्वरेत्‌ a(t) ॥४०६॥ नी ee ia iia Wa Tz 2 Ue अः, Aa | एतद्व्रतं प्रायसितिविरके, प्रः यञ्विलत्च। द्‌ हिं | --भवान्ता my सनताष्टयादि mag | ६९ 162. विधान.पारिजते। ` अ्रान्यक्रतुरन्तयेष्टिः। वतोऽस्थि सश्वयं त॑स्य गङ्गायां sofia gut: | मासि मासि ततः कर्व्यान्मासि श्राद्वानि पाव॑णात्‌ ॥४१०॥ संकट्पविधिना फेचित्‌ प्रयच्छन्ति मनीषिणः | इत्येतत्‌ gata कथितं शालको विदः | समृतिविद्निरनूचाने मन्वादयः पूतविप्र्ैः vee इति कुष्ठिमरणे संस्कार विधानम्‌ १८) | ङी अथ रजस्रखामरणे संस्कार विधान्‌ | (की - ते cata संप्रहेः- अन्तरिक्षे मृता ये च बहावप्यु प्रमादतः २८१) | उदक्या सूतिका नारी चरेान्द्रायणत्रयम्‌ ।४१२॥ पञ्चभिः ज्ञापयित्वा तु med: Rat रजस्वलाम्‌ a(t) । RAAT शृत्वा दायेद्धिधिपृत्वकम्‌ , इति ॥४१३॥ 168, यज्ञ qredg , प्रकारान्तर घकम्‌- Ue) a(t) १८१) ४(०) ह्या, सूतिकायां मृतायान्तु कथं Heater याहिकाः | कुम्भे Ufone पश्चगभ्यं क्षिपेदिह्‌ ।॥४१४॥ तिद्ध व्वामदेवादिपुण्यग्भिरभिमन्त्रयेत्‌ ४८०) ॥ तिगे: पभ्वगव्यप्रकाशकेरगाय्यादिमन्त्रः | धामदेवादि-ऋग्भिरभिमन्त्रणं कटशषस्येव ॥४१५॥ "संक्ञारः सत्कारो ay इति गय मरण्य; पादः :- बह्नयसतप्रमादतः + १ २, । पञ्चवारं Geren: मन्वधोधितेः खापयैदिव्य्ः। Paget गोमयं सौरं दधि सपः कुथोदकरिति इति gens: | पविषचङ्मने वामैवादिभिः'कयानितिया' दृवयादिभिरवा शम्यगभिमकयेदिति , पश WAM लट नशम्‌ | पश्च॑मसगरकैः | ६१ विप्राणा बचना प्रायश्चितं -बधोदितम्‌ \ छरुत्वा earls दत्वा वा इच्छान्यश्वदरत्रये १८१) । तेनेव हत्त्वस्तां स्नापयेच्छरपमध्यतः ।॥४१६॥ प्रक्षाल्य पश्चगब्येन स्नापयित्वा रजस्वर्छीम्‌ | स्नापयेत्‌ पूववत्‌ परतां प्रायश्चित्ते छते सति । ब्ञान्तराष्तां त्वा विधिवत्तां gage: । इति ॥४१७॥ 164. इदमपि saranda पृषे भित्याहः षृढशातातपः- रजस्वलायाः प्रेतायाः संस्कारंयः समाचरेत्‌ At) | उद्र त्रिरात्रात्‌ स्नातायाः शवधम्मेण दाहयेदिति ।॥४१८॥ 165. पृष्व कल्तष्यमाह, देवलः | कदाचिहेवसंयोगान्श्रियते चेद्रजस्वला | तस्या दाहे न aes: क्षिपेदप्सु दिनश्रयमिति ॥४१६॥ arg देशकाङनुसाराद्‌ SATA | | = अथोदक्यया सूतिकया वा TE प्रतसंस्कारः | अ ` ध 106 यज्ञपादवं एव, - ecm: पूतिक। वापि यदि प्रेतं स्परशन्ति हि | स्यैव विधिराण्षटो वात्‌स्येने ब महात्मना a(t) ॥५२०॥ रजञस्वायाः प्रेताया विधिरप्राप्य ^ क्षयः | एष एव च विधिः कार्य्यः सूत्यामेकादशेऽहनीति ॥४२१॥ | 1. इ अथास्य प्रयोगः प्रस्तूयते । ~~ भर - 174. गर्डपुराणे,- भदौ एत्वा धनिष्ठाद्धमेतन्न्त्रपश्चकम्‌ १() | रेव्यन्तं सदा दुष्यं अशुभं सव्व॑दा भवेत्‌ ॥४३०॥ दाहस्तत्र wade विवादः सव्व॑जातिषु | न जलं दीयते तेषु न शुभं aoa भवेत्‌ ॥४३१॥ पश्चकानन्तरं कायं कर्तव्यं सर्यमन्यथा । त्राणां गोत्रिणाभ्तस्य सन्तापोदयपनायते ॥४२२॥ गृहे हानिभवत्येषु नक्षत्रेषु मृतश्च यः। यह्वा प्राणात्ययदिने विधि कृत्वा ततो दहेत्‌ ॥४२३॥ aa विषियेधा- शवस्याथ समीपे तु AAT: पुत्तलास्वथा | दु्भमयास्तु चत्वार ऋ्षम्त्रेरभिमन्त्ित।ः A(t) ॥४३४॥ यद्यत्र चत्वार eat तथापि पञ्चमीं पादयोदथात्‌ शति ¢(#) aa नत पथकम्‌, ‘ufeer, afin, gaz, entre, ta’ cement srenrfe te पेवानि। अव विदादः-सतान्तरम्‌। | a(t) qeaifrafinen;’ इत्यत "सप्त-- शकष! इति पाडानतरद यमल्ि । पश्चमत्तबकः | ६९ विनियोगवाक्ये Varn उपादानादत्रापि पश्वेति हेयम्‌ | malar: परकर्तभ्यस्ेशच GaSe: सहेति । 178. ब्रह्यवुराणेऽपि- १८१) a(t) ुम्ममीनस्थिते चन्द्रे मरणं Fe जायते | न हस्योदूध्वगतिद st सन्ततौ न get मवेत्‌ ॥४१५॥ न तस्य दाहः कर्तव्यो विनाक्षः स्वेषु अन्तुष । पश्चकानन्तरं कायं काम्म॑दाहाविकं खलु १८१) ॥४१६॥ अथवा तदिन कार्या वादस्तु विधिपूर्वकम्‌ । धनिष्ठापश्चके जीवोमूति यंदि कथश्न ॥४३७॥ त्रिपुष्करे AT च कुखुजान्मारयेदुधुवम्‌ | argent लक्षणश्च बध्यते, HA याम्यं भरणी THA । तनिषटविनाश्षाय विधानं समुदीय्य॑ते। दादे शवं नीत्वा स्नापयेश्च प्रयत्नतः (eR Cll दर्माणां प्रतिमाःका्य्याः seater: सुतरवेष्िताः । यषपिषठेनात्रिपरा स्ताभिः सद शवं दहेत्‌ ॥४३६॥ ्रेतवाहः प्रेतसखः प्रेतपः प्रतभूमिषः। परेतहर्तं पश्वमस्तु नामान्येतानि च क्रमात्‌ ।४४०॥ शिरसि प्रथमान्दथादृष्धितीयां नेत्रयोः शपेत्‌ । तृतीयां aap तु चतुरथी' नामिवेशषके ॥४४१॥ पश्चमीं पादयेोर्दा्रन्थ पुष्पादि चिताम्‌ । प्रतिमाणां (मायाः) यथाज्येन नामभिजञहुयात्‌ क्रमात्‌ ॥४४२॥ इद-धारान्ततो दत्वा यमाय ata’ मिथ २/1) । श्यम्बकस्यापि मन्तरेण प्रत्येकं जुहुयाद्‌ धृतम्‌ ॥४४२॥ we 'कानोदाडादिक' (काय)शाग्यदाहादिकमदश्ाहनंबा एषादिभिविधिवम्‌ | तद्‌ वौगोयथा, afar, — 'ुनव्सूनराषादा हतिकोत्तर फाल नौ 1 पूष्येमाद्रवि्ादधा् रवि Merete; ॥ factor सप्तनोरैद vigmiafatas । एतिवातिष योतु भवन्तीति fagerer:” ॥ बारे wer सुतं शन्ति fret गौधनपमेवच | गचत मोहनि; खाहासुहथोग नोवति, ॥ अख दु्योगखदिपुक्तर थाल्तिरपि शाख प्रोक्ता | aCe) a(t) विध।न-पारिजति | शतः स्वसूत्रबिधिना कम्मं दाहादिकं चरेत्‌ १८१) | amd पश्वरत्र क्िप्त्वादाहं समावरेत्‌ ।॥४४४॥ म चम अथास्य ETT: प्रतन्यते | देशकालादि संकीरत्यामुकगोरस्यामुकशम्मणः प्रेतस्य धनिष्ठापश्वक- भरणेन त्रिपुष्करे श्िपुष्करनकषत्रमरणेन भरणीनक्षत्र॒मरणेनवा सूषितदुगतिदंशारिष्टादिविनाक्ा्थ धनिष्ठादि पश्वकमरणविधि , त्रिपुष्करनक्षत्रमरणविधि, भरणीनक्षत्र॒ मरणबिधि वा करिष्ये इति सङ्कहष्य । qa: पश्चप्रतिमां कृत्वोणाभिः सवेष्टथ यवपिष्टेनानुरिष्य प्राणव्रति्ठं त्वा गन्ध-मात्यादिभिरटश्त्य प्रेतवह-परेत-सख-प्रवप-परतभूमिषप- प्रवहते ति-क्रमेण नामानि कृत्वा, दाहसमये प्रतोपरि विन्यसेत्‌ | वद्‌ TT, — Sead शिरसि, प्रेतसखं नेत्रयोः, Fad areal, Read नामो, Jagat पादयोर्निद्‌ ध्यात्‌ | तासामुपरि प्रतवाहायस्वाहेयादि प्रयोगेण पृताहुतीषै त्वा उदकधाराश्च - वत्वा यमायसोमप्‌ ' ‘savas यजामहे" २८1) इति मन्त्राभ्यां पश्च. ` प्रतिमासु पतयेकमाज्याहुतीहैसवा स्वस्वशाखोकत विधिना संसडु्यादिति ॥ ee Cd ‘ara Sfa मदं याजष्यम्‌। "वन्बक'निति ge am: अशनः ९१०। — Haws aw qarygats wa दाडहादिकं sara | Wa — Uw यजः च मः। "यमायलोनम्‌। इति भेदे यालुष्यम्‌ Meee रलो गचत यलटेवताकलात्तशिन्‌ ata भवति । पश्चमसतत्रकः | we अथ धनिष्ठाप्थक.त्रिपुष्कर-भरणीनकञघ्र- भरणसंस्कारविधानप्‌ | ध तत्रैव सूतकानन्तरं काय्यं विशेष उक्तः | 176. ब्राह्मे,- सूतकान्ते ततः पत्रः क्याच्छान्तिक पौष्टिकम्‌ | कोस्यपात्रस्थतं तैलं वीयदयाद्‌ द्विजन्मने ।४४५॥ कास्यं एकाकशीतिपटं तदद्धं वा तदर्धकम्‌ | नवधट त्रिषटंवापि दथादोषापनुत्तये ॥४४६॥। ्र्-विष्णु-मदेशेन्द्र-बरणप्रीतये ततः । माष-मुद्ग-यव-श्रीहि-प्िंयग्वादि प्रयच्छति ॥४४७॥ स्वर्णदानं Sere लकषहोमोद्धिजाषनम्‌ १(*) | गोभूदानं षडेतानि श्््याहोषोपशान्तये ।॥४४८॥ TUTTI काय्यं जपहोमोद्िजाषंनमिति । 177. गार्डेऽपि- सूतकान्ते तद्‌ ga: काय्यश्ान्तिक पौष्टिकम्‌ | पश्चकेषु एृतोयोऽसो गतिनरभते नरः ॥४४६॥ तिश्च aca तदुदिर्य धृतं देत्‌ । स्वगृकचोक्त विधानेन Head: स्थापनन्ततः २(†) ॥४५०॥ मन्वाधानं निदेपणं देवतानान्तथा हुतिः | यमाय TATA मृत्यवे चान्तकाय ॥४५१॥ वैवस्वताय कालाय सभ्वभूत क्षयायच ३८) ॥ ie से [कि [मी । क १८१) "खषद।नमिव्यत' लोहदयगमिति इवि इय पाढः। a(t) ख पद्धति धच हष्दानानां afield aw जम्‌ | पलुषां arcane द्य सूतं frente | a(t) बमापवादि,-- उतु ग यभदद्याङाक। वभानाभयं Tafewiaw: । ange करये चते विहिताः | ^ जात विप्नख्योपयमायातुरुयं we aay धान्तिरिति। भविति काले जनिहापातबर्वा Gare अभ्यदयस्य स्यतः परि ढयेऽनुरयजनवयं पाटिकमिति seg | एतदा रथिक ११ भववासलौदखति चुप्रण्तम्‌। ७२ विभान-पारिजावे | ्दुम्बराय rare नीढाय प्रेष्ठे ॥४५२॥ , वृकोदराय चित्राय निन्रगुप्राय वै क्रमात्‌ II विधिनातर्पणं त्वा एकंकामाहति BAA | एवं ते विधानेऽस्मिन्‌ सम्बदोषः प्रणयतीति ॥४५४ == वै ~~ ante वचनानामेक वाक्यतया सन्दभ्ये(भये) प्रयोगः १.१) a(t) प्रोच्यते | —— नरः --- प्राणानायम्य दशकारादि agentes १८) नाश्नो धनिष्ठा दश्चक- मरणेन, तरिुष्कर योग-मरणेनवा, तरिपुष्करः नक्षत्र मरणेनवा, अरणीनक्ततरमरणेनबा सूचित दुर्गतिवंशारिषटादि बिनाशनार्थ' ध्वनिष्ठा- धच कान्ति, त्रिपुष्करशान्ति, भरणीनक्षत्रशान्िश्वकरिष्ये २८१) इति ager गणेशं सम्पूज्य gene वाचयित्वा जपहोमार्थ- पृत्विजोदृत्वा शुद्धभूमौ गोमयेनोपिपनायां समप्रोष्यं धान्योपरि तानन wae मन्त्रपन्वकं स्थापयित्वा षोड़शोपवारेः पूजयेत्‌ । शत्र सर्वौषधीः परशिष्याय नक्षत्र मूतः पश्चान्युततारण पूवकं यथायोगं प्रतिष्ठाप्य Seavert सश्निवेकषय अत्र धनिष्ठा देवतावसवः, शततरका दैवता वरणः, पूर्वभाद्र-पददेवता-अजेकपात्‌ ; सत्तरभाद्रपद-दैषता- दिवदः, रेवतीदेवता-पूषाच | इति धनिष्ठादिपश्वकदेवताः | —t— अभादरपुसकान्तरे पाठानरमल्ि यत्तदपि" इय विडमध्य get | अवापि पाठान्तर Faria fer: ुष्छाहमन्ञा--(१) (पनमा मा Gam’ (द) परवितेदपुनोहि" (१) ‘ate afew’ (४) (पवमानः सोषद्य' (५) ‘eunatte’ एति एष वलः च; १९। जञ; ६९--४१। \(#) १८१) ४(+) ४(>८) वि~ ११ ERT: । ष इति प्रागुक्त -घनिष्ठा पजकदेषताः। ्रिपदैतुः- यन्त्र पृतस्तन्धत्र देवता १८१) । भरणीदैवतातु यमः | SAG एव कुम्भः स्थाप्यः । एता देवता यथायोगं तत्त्िङकेव्ेद~ मन्दाममन्ेनवा सम्पूञ्य ब्रह्म विष्णु महेन्द्र वरुणेति देवता पकं GRE करसान्तरेषु वा सम्मन्त्य TT ब्रक्षादिपश्चदेवतापर माष-यूदग-यव-तरीहि-परियप्वादि धान्यरारि एत्वाऽथेकस्मिन्‌ कम्मे यममन्तरेण यममावाद्योपवारेः सम्पूजयेत्‌ At) | चतु्ंश यम नामभिः, भथक्रत्विजः grams पृष्कं शान्ति- qe पवमानसूक्त eget जपेयुः ३८१) यद्रा ASA SR VTA जपेयुः ४८1) । ततः स्वगृषयो्त विधिना ata प्रतिष्ठाप्य ग्रहपूजां विधाया ५८०९) न्वाधान grata | प्रतिनचतरचतवार.प।दा;सन्ति। अव पता नचषैवताः- दस यतताप्रि-धावर्प्श्निः श्रव्योदिति-बाचस्पति-कद्र.ज पितरो मर्गोपयमरषि-लाद्या सारता; | EW अथ fay wefan fa-maater -वि.रि, fe गोदिन्दोगखदोऽष्वग ASTER प्र-एषा- Caer? इति ल्यौतिष रवरमालायाम्‌। | TAMAR भसम अ्यादिव्यौ' sents | शुक्तयजुः चः २९, मः १४। श्राति GH Vaya षः । मतान्रतु- द्रवि (१) शंनोमिव (९) 'अद्रोदातः' (a) "भहनिभ्मवन्‌, (a) 'धन्रोरेवौ tated’ ,४) व्योम पृथिदिनी (६) प्ापोदिष्ठाः (७) ‘an भिवतमः (८) ‘aersiaara’ (९) al रान्ति sete 'वामाग्चन्तिरिधि' इत्यन्तम्‌ । शक्तयः चः ९६। नः ८-१७। पवमातपूक्षं यधा-ड"पादमानीः' इन्यारम्य--"सरिधूदकम्‌' sarqafentt- BURG | सदरपूक्तानि यथा--भ्ाश्वाानि। ७कद्रनद्राष gang rare se: sate: (९) (क) (१-६-२९) । ॐइमाहद्राय तवर दयादि--'ए चरी उत a: इन्यन्तम्‌ (१४) (ख) इना दद्राय खिरधन्यने' इयादि (५-४-११ Cageza विदधे gaa नम । (१५) (१-८-५) बदा यायः ( तदद्रीयोवा ,- श्रतस्‌ द्रौ ययेति ATATAT ज्ा्ननि तत्‌” । अन्धं गर मतृहायष-डन्बट महौ धर-मष्भालरौय-भ.ष्य चति | नमक इद्रमन्दव' इत्यारभ्य--तं Haw दापि" wat) WAN tq) १-६९। दन चमक-नमका्या angst | "हुट्‌ाष्यायं अपेत्‌' इयि पाठःनरमलि। दादिनदहा बां उाधिदेवतप्विदेदतादोनां पूजनं हृ वि । ५४६ १/१) विधान पिजत, हवतापरिपरहा्षामित्यादिःवश्ुषी भाजेनेष्यन्तवा भादित्यादिप्हान्‌ सतिलाञ्यद्रवयेण प्रतयेकमष्टातसंख्याभिराहुतिमि नक्षत्रदेवता भप यथासम्भवसंख्याभिः। तथा ब्रह्मादिपश्वदेवताः यथासम्भवसंख्यामि- स्तिलाभ्याहुतिमि dd धर्म॑राजं॒पृत्युमन्तकं॑वेवस्वतं॑ कृं स्वभूतक्षयं॑धौदुम्बरं॒दध्नं॑नीं॑परमेषठिनं॑श्कोद्रं विद्र चित्रगुप्तश्च स्थाीपाकेन चहणा शेषेण स्विषटकृतमित्याथत्वाधाय निग्व॑पणाद्याज्यभागान्तं छत्वान्वाधानोक्तपकरेण प्रधानहोमं इत्वा स्वषटषवाविहोमशेषं॑ समाप्य समस्तकरशोदकेः समन्त्रममिषिकतः सकुटुम्थो यमानो दानानि दद्यात्‌ १८१) । as, कास्यपात्रे तैलं निक्षिप्यात्मानमवलोक्य- 2 तेषं तु(दुष्टिकरं निर्यमायुष्यं पापनाशनम्‌ | भमाङ्कल्यहरं नित्यमतः क्षान्ति प्रयच्छ मे ॥४५५॥ ईति सदक्षिणं तेरपात्ररःत्वा ब्रह्मविष्णु महेषोन्द्र वरण-- dad पूस्थापितमापादिरारि दथात्‌ ॥४५६॥ लवर पन्त्रः- ॐ धन्यं करोति दातारं धान्यं प्राणितं स्पृतम्‌ | तसमात्‌ प्रदीयते धान्यं भतः शान्तिं प्रयच्छ मे ॥ तिष्यः स्वेणसमायृक्ताः दुरितक्षयकारकाः | विष्णुपीतिकरा निरयमतः श्ानितं प्रयच्छ मे ॥४५७॥ इति इति तिलान्वद्यात्‌ | छलोहदानमन््रो यथा,- यस्मादु।यसष्ाय्याणि त्वदधीनानि सब्बदा । छाङ्गलाथायुधादीनि भतः शान्तिं प्रयच्छ मे ॥४५८॥ सति सम्भवे महिषीन्दथात्‌। रुक्षहोम च कुर्यात्‌ । इन्दरादिछछोकपाछानां या राजमहिषी सदा | महिषीदानमाहात्म्यादस्तु मे सब्दकामदेति ॥४५६॥ wages: रसः थानिमनेरभिषिखत्‌ aged दजमानम्‌ | 178. qantas: | इति महिषीदानमन्त्रः | तोगवामङ्केष्विति गोदानम्‌ | हिरण्यम ( गमं ea मिति सुवणदानम्‌। १४) सर्व्वभूताभ्रयेति भूमिदानम्‌। एतानि दत्वा यथाशक्ति ब्राहणभोभनं ager भूयसीं (दक्षिणा) न्दत्वा श्रहयादिदेवता विसृज्य विप्रारिषो गृहीत्वा get भवेत्‌ ॥ मां शान्तिं सपिण्ड करणादुदधं goa वा शुभदिने छ््यादिति | विधानपारिजति ( धनिष्ठादि ) पश्वक-त्रिपादभरणीनक्षत्र-मृतं anita विधानम्‌ | ७५ (म FE omnes अथ प्रोषितस्य TAIT MN Hage यदि पुनरागमनं तद्विधानसुच्यते २८) । ~> - हेमाद्रौ, वातस्यः- अभृतं भृतमाकण्यं छृतं यस्ये द्रदेदिक१्‌ । आगते तु पुनस्तस्य BARTS निमज्य च ।४६०\ जातकर्मादि सस्कारान्‌ सथः HEAT |) AAT | बिवाहकफर्मक्त॑म्यं ततोऽल्याधेयमेव च ।४६१॥ Rami wads होमग््तेषु wag! seme ब्रह्मव्यं त्रिरात्रमथवा भरेत्‌ ॥४६२॥ भअप्रीनाहाय विधिवद्‌ व्रायस्तोमेन at यजेत्‌ ३८१) | दन्द्धाप्रेयेन ga श्ट देश्वानरीं यजे ४(+) ॥४६३॥ महान्याहृतिमि्हौमो जातकम्मावषु fay | न तेष्वभ्युदयग्राद्धं तेषां नेमित्तिकन्त्वतः ॥४६४। "इिरिष्छ ग्मः सनवरताय' sete, BH वनुः, १२९--;), १६ --१। गिई्णहतलाज्रातहतण् दादशदप्कालमपेलय पसा रीं शहिक्षं git दितिक्षेवन महषयः | (अव पतित-वाविदौक ठह mreta’ i mead वा| are, तशछारहौनः खात्‌ श्त। Strat रलरदशरतूषनिनादरावाचाति। 'वैकानए इदृयकपलं निरन्‌ बरद्यानावैदीः canis ७६ १८१) a(t) 180. विधान-पारिजाते | प्रनाुर्य्यादायुषीमिषटिः पुनराधाय पावकान्‌ । अन्वारम्भणयुक्त तां मातृशराद्धविवलिताम्‌ ॥४६५॥ पर्णमासादिकाः सर्व्वः क्रियाः कार्या यथोदि हाः | तत्राप्रयभायम्यतेष्टाकपारश्चचङ' वपेत्‌ १(५) ॥४६६॥ सत्र निर्वपेदित्यथः भतुवाक्याऽप्रभायुंपि आयुष्मानप्न इत्यरथः | भत्र सप्तदकोवज्नः { ल; ) हेष स्यातपोणंमासवत्‌॥ भनाहितारेरप्येवं cara कम्म॑यथोदितमिति ॥४६५॥ इति बिधानपारिजाते छृतप्रेतक्रियस्य पुनरागमने विधानम्‌ ॥ ~ दह ---~ अथ सषहतस्य नागबलि विधान्‌ | —— i — eafacaraeat शोनकः- सपदष्टस्य संस्कारं Manse प्रवीम्यतः | नाभनिर्नचोदकं तस्य नारौचमपि फारयेत्‌ ॥४६८॥ सम्बतूसरं हि सम्पूणं नागं सम्पूज्य भक्तितः | नारायणव एत्वा Asal संस्कारमाचरेत्‌ A(t) ॥४६६॥ AIM कहते यस्तु नगतिस्तस्य विद्यत इति ॥ नागत्रतविधानमुक्तं आश्वछायनगृह्यपरिशिष्टे ॥४७०॥ तद्‌ यथा, अथ नागवशिः- सपहतानां दारुमयं मृन्मयं वा Gea नागं शृत्वा श्रावणस्य भाद्रपवस्यास्यस्य वा मासस्य YMA यावत्‌ araqat प्रतिमासं तस्यामुपोपितो रात्रो पश्वामृतेस्तं ज्ञापयित्वा शुद्ासने gfe: सुरभिगन्धपुष्पधूपदीपेः सितेरभ्यस्च्यं धृतपायसमोद कारवे प्रणमेत्‌ | "वद्धि प्रतिहाप्याप्रयमराकयालंनिषपे'दियादि। अत्र नारायव्लिः पसदुयते। सवरेमाद्रौ, विनायोयसनदभ्चाकति। बद्धता स्ख।रः--पसिसशपनङयम्‌; ततेम।गातविधिन्र a: | 181, १५५} a(') १८) पश्चमरवरकः | अनुमासमेकक्‌-\(* अनन्तं वारु श्वं पदम कम्बरं ककोटकं अश्तरं RUG TET कटीयं mas कपिरमिति द्राद(१२)। पायससपिः क्षोरमै- afeggea जागरित्वा saya ्िृतत्नेन at सम्भोज्य दक्षिणया तोषयित्वा नागान्‌ प्रीति वाचयेत्‌ | सम्बतूसरान्ते बहून्‌ प्रह्मणान्‌ भोजयेत्‌ ॥ ७७ एष नागवरः | भथवोभयो पक्षयोः wag dapat भुवि पिन सपमुद्धिख्य सुरभिगन्धादिमिः सितैरम्यच्च्यं क्षीरमोदुकं निवेदयोपस्थाय ‘qaqa दैवदत्तम्‌-ति सम्ध्राध्यं सदेवन्धुभि मंधुरमश्नीयान्‌। एवं सम्धत्‌परान्ते VAT नागं शक्तथा दत्वा नारायणबलिन्वोक्तवरतत्वा तत्कर्म परय्यादिति २८) ॥ तदुषस्थानमन््रस्तु, तन्तरे-- % सर्पाः सर्व्वलोकेषु शेपनागपुरोगमाः ३८१) | नमोऽस्तुस्तभ्यः पुप्रीताः प्रसन्नाः सन्तुमे सदेति ॥४५१॥ विधानपारिजाते सपहतस्य नागवरह्विधानप्‌। os ee ee ame --भनुम।सं-प्रतिमासं कयात्‌ । Vel चनागा उक्ताः ययने Magee, तयाहि- "धुप जनान BU पञचव्याश्मरनांगने'। "पञ्चम्या. कयेत्रागानननारोन्‌महोरगान्‌' | 'अननोदापुकिः पप्रोमहापद्रय aan: | Haz, कुनौरः शह!हाष्टौ नामा: प्रकीर्तिताः | "चोरसा खनं रयं सप्दिषापर्म्‌') wendy हःदशसर्पा पृश्या बहिन्‌। सःमन्रलु- मोऽनु सपमयोधकषदः (१) ARAM ९१, HE ‘ay इषवो जतुधानानाम्‌' (९) —,, ‘aaral रोचत दिवः (१) ला णयशदलिज्विचाय ततः विहितं हयं gata | (नारायदवलिं हवा ततः कणीसमा चरत्‌" she ११ तो गाङडसकादकताः। एषा विद्या सरपहवज्ननगिदिति भृतौ परषिहसौत्‌। Senta ष्यालयडिषु feat, पयाये नेषाऽत्ि। दिपुषुणाशोक्त विष्यो fantada fanaa) वधान पारिजात ७४ अथ नारायणवलि विधानं मितान्ञरायप्‌ ; em If 1 182-183. विष्णुपुराणेच- एकादशीं समासाद्य युक्छप्स्यवे तिथिम्‌ | षणु समर््वयेेवं यमम्बेवस्वतं तथा ॥४७२॥ ददापिण्डान्‌ धृताभ्य्ता्‌ Tg मधु संयुतान्‌ । तिरमिश्रन्‌ प्रददे संयतोदक्षिणामुखः ॥४५३॥ विष्णुं बुद्धौ समाधाय नयम्मसि ततः क्षिपेत्‌ ॥४५४॥ नाम गोत्रप्हन्तत्र पुष्पेरम्य्षनन्तथा । धूपदीपपरदाने च भक्ष्यमोज्यन्तथापरम्‌ ysl निमन्त्रयेत famed पन्च सप्रनवापि वा १) | विद्यातपः समृद्रान्वे GAIA समाहितः ॥७५६॥ धपरेऽनि ara मध्याहे समुपोषितः | विष्णोरभ्यश्चनं कृत्वा विप्रं स्तानुपवेशयेत्‌ ॥४७०॥ इदङमुखान्‌ यथा ज्येष्ठान्‌ पितृस्नेहदमनुस्मरण | मनोनिेशष्य विप्णौ वे सव्व कुर््यादतर्तितः ॥४७८॥ भावाहनादि यत्‌ प्रोक्तं देवपूठब तदाचरेत्‌ । BAL meal ततो विगर स्तत ger यथाविधि iy ski हविष्यन्यखनेर,व तिङादिसःहतेन च। पश्च विप्रान्‌ प्रदा देवरूपमनुस्मरन्‌ At) ॥४८०॥ may faery दद्याद्‌ ब्रह्मणे च fra च। यमाय सानुचाराय चतुर्थ पिण्डमुतघ्जेत्‌ ३८) ॥४८१॥ भृतं ARTA मनसा गोत्रपूरव्वमतः परम्‌ | १८१) Ramana सत्राहा यथा हेमाद्रौ; दानखख )। नर्मादानादिकाय्यवु ब्रह्मणान्‌ Maden इत्यगः वोध्यम्‌ | a(t) द्रः श्रोदिवाः पडकपावनाः grafag, चअचारानिताक्तान्‌ भोज्नयेत्‌। १८१) यारोनां wee: arama) तत्रानगोवादिक get विचिन्ता समुद्धिष्यवा शपेत्‌! हतम -{दावयो-द्राना्पूतवरितं far ग्रहम्‌ जनौबात्‌। तवाहि इतो दहाति दिप्रायवहुमुत य agate तपरितेच' ¶ति। 184. 185. 186. 187. 188, ` पश्चमस्तवकः। ०९ विप्रानाचम्य विधिवद्‌ दक्षिणाभिः समच्चयेत्‌। एकं agad विप्र हिरण्येन समयेत्‌ ।॥४८३॥ TAT वस्त्रेण भूम्या च प्रेतं तं मनसा स्म्‌ | ततस्तिलोदकेर्विप्ा हस्तेदमसमन्वितेः ।४८४॥ figtantagearg नाम get निवेश्य च । हविरगन्धतिलान्‌ भक्तस्तस्मे दद्युः समाहिताः ॥४८५॥ मित्रभूत्यजनैः Me wart वाग्यतः | एवै Fao {स्थिरा यो ददात्यारमघातिने \\४८६) समुद्धरति तं fai नात्र कायां विचारणेति acer सरदंशनिमित्तं॑सोवरणनागदानं परछृतिरूपार्थवादेन भविष्यपुराणे सुमन्तुनाऽभि हितम्‌ । सुवणैभारनिप्यननं नागं त्वा तथेव गाम्‌ | भ्यासाय दत्वा fafa पितुरानृण्यमाप्तुयात्‌ १८४) इति तस्मान्मनुजैरपि सर्प॑हतस्यौद्दहिक योग्यता सिद्धथथ सुबणं सपदार् कुत्वा संस्कारः काय्य इत्याशयः | अत्र नारायणत्रलौ होमोऽप्यक्तः । यथाऽपराक,- लौकिका प्रतिष्ठाप्य आज्यभागान्त माचरेत्‌ | चर्होमन्ततः बुरा परतृथचं gear: २.†) ॥४८८॥ इति । areas गृह्यपरिरिषटे तु, पुरापमूप्यूनामप्ययं विधिः काय्य- इत्यक्तम्‌ ३(1)। तद्‌ यथा.- भथ नारायणवलिर्व्वाकष्‌ सम्बत्‌- VUE (Ye) काठे YT ज्ञात्वा इत्यादि —faqaad ~= ~ == --=~ - ~~~ — = = क नानकः oe कि निं "आमृरयमाप्तवाम्‌' इति भित्र: पटः | प्रागयुगे एब arden: कलादपि मानद गकरो राद तत्‌ कुर्य्यात्‌ | पुरुषमूशं यथ+-"सहसभोर्षा' श्यादि- यच पूर्वं eran: सन्ति दैवाः" was दोडद-ष्छाकं वोध्यम्‌। उतम - मडदिथौनक--उश्वट, सायक -तहौषरादौन। weg wna | UH यजः च; ११८ मना; १--!९। अवप्रागुकोवलिर्यम्‌ , परमिदानौ स देपेश दर्यागरोकख्यत। अखिन्‌ विषये ग्रां "तदयथेवादि--उक्षमियने' खन्दमभागोनात्ति। | wafer विदाने, YAR AT |— VATA TS ATTRACT | पारणौकिकह्नलयं atin: fafa | ¢ (१) a(t) a(t) 189, विधान-पारिजावै। नारायण afte: कल्प्य हत्युकतयोकतं पराक्‌ । पंवमन्या( मन्या )मपि स्वाभिमतदेवतां यमद्वितीयायामभ्यस्च्यं षिधिमिम््यात्‌ १/१) | asta मपापं करोति। नतु पुण्यहृतोऽपि व्ठिमेनमहृस्वा पारटोक्रिकं दुरय्यान्‌। एतं वचेश्नोपतिषटतेऽन्तरिष्वै विनश्यति | तस्माद्‌ यथासम्भवमपि कुर्यादिति । | HATA स्पूत्र्थसारे, होम-तपंण-वख्यो नोक्ताः | भयेषां वाक्थानामेकवाक्यतया सन्दभ्यं प्रयोगः प्रोध्यते, — gates पाषण्ड्यादीनामिच्छापू्व्दमात्मथातिकानाश्च ATS क्यात्‌ | हद्‌ यथा, कप्याचिच्टररकायां नदीमन्यद्ा तीर्थ गत्वा ज्ञानादिकं विधाय शुचौ देशे गोमयेनोपलिप्य सम्प्रोक्ष्य पूजासामभरीं सम्पा SUI: प्राणानायम्य देशकालौ स्मृत्वामुकगोत्रस्याभुकशा्मणः परतस्यात्महत्यादिना पःषण्डित्वादिना ar जनितपापोपकमनद्वार भोददेहिक क्रियायां सम्पदानत्व-योग्यता सिद्धथथं arcramafy- कम्म करिष्ये | इति सङ्कल्प्य कठशपश्चक प्रीहिणां वा यवानां क्षरावोपरि उशकसंस्थं व्थापयित्वोदकेनापूय्यं 'आपोदिषठःति मन्त्रत्रयेणामि मन्य सम्बोषधी- तिल-गन्धादि-परतिक्रलको प्रक्षिप्य aessagftear, पुष्पाणि पश्च- रत्नानि च प्रक्षिप्य तदुपरि ताभ्नादिनिर्मित पू्ण॑पातरषु अरह्म-विष्णु रिव यमपरतानां पश्चमृत्तरन्युतरेण प्रतिष्ठपूबकं स्थापयेत्‌ | afe प्रकृतिः सुवणं रजतं वा कषद परिमितं प्रम्‌ | तत्राबाहनादि षोडशोपनारान्‌ seats, पश्वानामपि। कत्र faut: पुरुषसूक्तेन पूज्ञा। व्रह्मणो णदहिरण्यगभंः इत्याहि तदङ्गे मन्दरेण At) । WEI कटूद्रायेत्यादिना a(t) | | (गी ere cere ee ete 1 च यतदितौयातु-महाभारतोक्षा aia-featafa 1 कार्तिक गक्पदोय। Tat, “RS गुक्तपरेतु हितौयायां युधिरिर' cafe | WHAT भः १३, Aa च: २५,स;१०। MATH SH? दवाय रेतसे सोर इमाय ग्यक | den अनमं)! पुवपूतं प्रःङनिए्पितम्‌। । 'चाप{हिहति' वयोमन ' यक्त aq: चः ११, मः vet परोदवोपवाराः- मनशस , चासन दन्द्न-गेषाः | - ‘SARITA wen’ एति | पश्चमसव्रकः | ot. aqedg -'यमाय सोम'मित्यादिना १८४) । प्रतस्यतु भमुक- - गोत्रायामुककषम्मंणे प्रेताय नम इति नाम मन्त्रेण । एवं पश्वदेवताः, Wig समयेन काण्डानुसमयेन at) ता यथा बिधि सम्प्य रिश्णुवे महाफलं समप्य' २८) । पूजां सम्पर्णतां वाचयित्वा - जितं ते पुण्डरीकाक्ष नमस्ते विहवभावन | | नमस्तेऽस्तु हृषीकेश महापुरुष TAT | ।॥४६०॥ भनादि निधनो देवः शङ्ख-चक्रादाधरः | अक्षयः पुण्डरीकाक्षः प्रतमुक्ति प्रदोभवेति ॥४६१॥ 190-191 विष्णुपम्माततरेऽत्र तपणमप्युक्तम्‌ । दाह्य प्रति विष्णुः- !(*) a(t) a(t) (+) पव्वजान्तपयेदगततया Hea: पौराण वेदिकैः | तपंणं पुरुषसूक्तेन मन्त्रचिवष्णोश्च कारयेदिति ॥५६२॥ पौराणोमन्त्रः प्रागुक्तो ‘Praca’ इत्यादिः | विष्णुमन्त्रा-विष्णु सुक्तम्‌ ३८) । ततः cages मार्गेण ्रतिष्ठाप्या न्वाधानं कुर्यान्‌ । तत्र विकेषः--असिमिन्नन्वाहितेऽप्रा- वित्यादि--चश्ुषी आशन्येनेत्यन्तमुक्ता नारायणं पुरुषसूक्तेन seq पोड्शवारं Faxes यक्ष्ये | शेषेणाप्नि स्वषकृतमित्यादि ‰(1) ्रकृतमुकताऽन्वाधानसमिधो हत्वा यमभूक्त-- ऋग्वेदे १०।१४।११२। Walia यमपूक्षानि afer तानिष सूक्ञानि भगवतो TATA YBa खगेमनकाशै मडरषिं या वसिरन पठितानि । %“ प्रीयतां gutters: सन्येयश्ेग्ररो इरिः। afaqqe sane’ प्रौणिते प्रीरित' जगत्‌ । sata af परमेशे fare सव्यः खमवयेत्‌ ।. अव (तत्‌ BWA मदपश मितिः गौतायाम्‌ । णक यतरः भः ११ मः !--!९। ग्वे९-( ars) षो परोमावयातनवा-चारय-- "विभि; aa’ शयनं सत सूक्तानि । पुनः (४।६।२५) तवेव भं न मरतो दयते' इत्णरभ्य-ब्पटति विषा भात) waa प। पनतेव-( २।२।२४ ) भो विरा ९ कम्‌-त्यारभ्य "परमं cent भाति बरूर SURI) gay aes (२।९।२५) भां प्रः प्रालममस ye) (कुमारः aw ety! इयन्तं षट. 1 पुनरपि ( २।१।२६ ) भो भवा fala इतारण्व ‘ANA मभ. जत्‌, शन्तं TE! पुनरपि (wine) Meat ater इत्यारभ्य महिना ayy’ Tam अष्टौ | वि-११ of विधान-पारिजाते | स्वगृह्ोक्तरीत्या निर्वापादिविधिना ae अ्रपयित्वाअ्यभागान्तं कृत्वा चरणा पुरूपसुक्तेन saa पोड्षाहुतीजहुयात्‌ । नारायणायेदं मममेतित्यागोऽतर ज्ञेयः | ततः स्विष्टकृदादि saad समाघ्याद्वितदेवसंमीपेऽमुकगोत्रायामुक- देवकर्मणि परेताय विष्णुरूपिणेऽयं पिण्ड इति - मधु धृत प्टुताुतिल- पिश्वान्‌ दशपिण्डान्‌ दृक्षिणपरषु दर्भेषु अवनेजन geass दक्षिण मुखः प्राचीनावीती पराचीनेन पाणिना दत्वा ततः प्रत्यबनेजनं दत्वा च | पिण्डान्‌ गन्धादिभिरभ्यच्च्य' १(%) यत्ते यममिति, अपेतोयन्त्विति च॒ सुक्ताम्यां पिण्डाननुमन्त्य पितृसृक्तेन X(t) कश-तिल-तुलसी- मिश्चित शङ्खोदकेन पिण्डानभिपिन्च्य गन्धाद्यैः पुनरभ्यच्च्यं प्रवाहणान्तं कृत्वा aa क्षिपेन्नपल्न्येदथात्‌ | ततः पुरुप gaa प्रेतनामगोत्रे उव्य्यायुकं नारायणरूषं तपयाम्ीति pea पुरुष सूक्तेन ३८) तिलोदकैः षोड्दावारे तर्पयेत्‌ | ततः पुरुषाहार परिमितमन्नं विष्णवे ब्रह्मणे शिवाय सर्किङ्कराय यमायच aferce | तत्र मन्रः- ्रहमविष्ण महादेवा यमश्चैव सकिङकरः veal वलिश्गदीत्वा छ्यन्तु प्रेतस्य च शुमाङ्गतिम्‌ ४८३) ॥ इति मन्त्रमुक्त्वा विष्ण्वादिदेवेभ्य इमं afe समप॑यामीति afergcat प्रतिरवतं त्रिविधं फलं सम्य पात्रात्तरे शकरामधुगड सपींषिनिवेदयेत्‌ | एवं द्विवाकम्मं fread तस्यां रात्रो अयुगान्‌ पच्च सप्त aa aT ्राह्मणानामक्त्र्य मस्त्रपुजित-देवसन्निधौ गीतनृत्यस्तोत्रपाठादिना कृतोपवासो जागरणं क्यात्‌ । अत्‌ dena विद्यामन्दिरौय प्रयन साम पाठमदोदटश्यते सच बहुधावर्भ॑ते। 'अपेतोयनुपणसोपवः' Ta यजुः भः १५। मः १। ` यत्तं बम मिति स्क, ऋग्‌, १०।४९।१। अव पुरुषं GANT VAT मजुथञ् । शक्त यजुः भः ६१, मः ६१९ सक्ते प्रापुक्म्‌ | दुम॑रणजनमित प्रतम्य, gatafi—ine परिदारपूष्यक ahah’ कारथन्विति । भाक चाति्रभतिद्‌.रण-तानां चाद्रायक-इयं, नारायश-वल्थाद्यनुष्ठमात्‌ TNs विहितः काव्यागु्ामेनं खगतिर्भवल्यव | १८०) पञ्चमस्तबकः | fi ततः शवो भूते मध्याहे विष्ण्वादीन्‌ पुनरभ्यज्च्यं देशादिकं स्मृत्वा प्राचीणाबीती। भत्र नारायणव विहितं श्राद्धपश्यकमेकोदिष्ट- विधिना करिष्ये इति सङ्रपयं कोदिष्टविधिना स्वसूत्रोक्तेन ्राह्मणपावु- ्रक्षालनादि एत्वा यथाञ्येष्ठभुदङ्‌ मुखानुपवे््यासनादि कं प्रदाय... तृतीयप्रदनान्तं श्राद्धं छृत्वोचिछष्टसमीपे पिण्डपितृयक्षवदुहेखनाद्वने- जनान्तं कृत्वा विष्णवे ब्रह्मणे शिवाय यमाय सपरिवाराय च | विष्णो ! अयन्ते पिण्ड इत्यादिप्रयोगेण भुक्तरोषेण दक्षिणसंस्थं पश्चिमसंस्थं वा चतुरः पिण्डान्‌ दत्वा प्रेतस्य नामगोत्रे sera विष्णुरूपं प्रेतं स्मृत्वा विष्ण॒हूपाय प्रेताय पश्चमं पिण्डन्दत्वा ्त्यवनेजनादि पिण्डपजान्तं कृत्वा विप्ानाचामय्य दक्षिणाभिस्तो- यित्वा तन्मध्येचंकं गुणवन्तं ब्राह्मणं १८५) प्रेतस्थाने भोभितं ्ेतवुद्धथा संस्मरन्‌ वक्ञाभरण-गो-हिरण्यं रतिहायेन सन्तोष्या- ्ष्योदकस्थाने तिलदभतुरसीयुत शङ्खोदकथारान्दययात्‌ २८१) | ततस्तैः पवित्रपाणिभि्रा्मणेः एत्वाऽमुकगोत्रायाभुकशाम्मणे प्रेताय विष्णुरूपायेदं तिलोदकमुपतिष्ठताप्‌ इति वावयित्वा सक्रशतिल- मुदकाश्रलि दापयेत्‌ ॥ ततो विसञ्जनादिश्रद्रशेपं समाप्य ततोऽनेन कभ्म॑णा श्रीभगवान्‌ विष्णुरिमं परत शुद्धमपापमगर्हितं करोतु! ईति वाषयित्वा स्वयं जञात्वा गुडशकंरापायसादि स्वजने: सह भु खी | अत्र त्र्यहमाशौचं कार्य्यमित्यपराकः ३८१) | “थै तव बाद्मवाः समशन; ; युक्ता भायुक्ताः, अलूचा ध्ोकामाः स्युः । इति Ble | "ददाति विप्राय बहशुताय वदान्त विन्नानतपखिनेच' इति इतिः | "विद्या विच्वानमालिक्ाभिनालय गौचाचारयुक्ताय विप्राय दद्यात्‌" इति चतिः। "वहान्‌ दाता यज्ञा ब्रह्मदः TATE, | 'खष्ययोग विवारेर शकि धोर उश्यते" । अथवा गौतोक्र-विप्रवखणान्विताय गमादियुक्तायैति। याचरवस्का कति व्याद्यानेतिन्ननिश्ररोयादाविति। तवाद नेतदुशम्‌ । Stage’ अड़पुख्यानां मद्रलानाख्च मङ्गलम्‌ | foyer विधतोनिलं मम भानिप्रदोभव ॥ एति बान्नलक्धखति Rear | a १८१) विधान-पारिजाते | थधा- विष्णुश्राद्धममाप्नौ तु त्रयोदश्यान्दिनत्रयम्‌ | anata पिण्डदः कु्यान्नतु तद्बन्धु गोत्रजा इति ॥४६४॥ 199, एतन्नोक्तं मिताक्षरादौ ॥ तेन यथासम्भवं व्यवस्था, श्ुभमरणस्यापीमं विधि यथासम्भवं Beal पारलोकिकं कुर्यादिति १(४) ॥४६५॥ इति श्रीविधानपारिजाते आश्वलायनगृह्यपरिशिष्टोक्तनारायणवलि- प्रयोग विधानम्‌ tl 19; ~~ अथ सहगमन Paar —%*— हेमाद्रौ, थधाः-- अथास्वारोहणं BT आत्मनोभकतरेव च | सव्व पापश्चयकरं नरकोत्तारणाय च ।४६६॥ भनेकस्वर्गफटदं मुक्तिद्श्व तथ्व च | जन्मान्तरे च सौभाग्यं धनपुत्रामि shear yest 194, अत्र हारीतोऽषि,- मृते भत्तरि या नारी धम्मक्षीटा दृदृत्रता । धनुगच्छति भर्तारं शरणु तस्यास्तु AHA ॥४६८॥ fra: Bese कोटी च यावन्त्यंगर्ाणि वै | MALACCA स्वगं छोके महीयते ।४६६॥ मातृकं रेतृकश्डेव यत्र कन्या प्रदीयते | कुखत्रय' पुणात्येषा भर्तारं यानुगच्छति ॥५००॥ स्थिते तिष्ठति या नारौ भ्रियते च मते प्रिये | सुस्थितं दुःस्थितं वापि भर्तारं सा पुणाति 4 ॥५०१॥ 'ठत्तारकायच, 'प्रमेकखग फलद" सूुक्तिदञ्च तचेवच | mgt च सोभाग्य चनपु्रानिहडये" garnet, इत्यधिकः प।ठोऽसि। पथात्‌क्यमनाव पुनः कचनं इयति मन्व । १८१) पञ्चमस्तबकः। ८५ 195. बहामारतेऽपि- व्यालग्रहौ यथान्या बादुद्धरते वित्‌ | तहूतपति पापकृतं निरयादुद्धरेत सा--।५०२॥ इत्यादि फर्वाक्यगुक्तम्‌ | 196. अत्र कलेष्यघुक्तम्‌ , दिषोदासीय निषन्धे- तैलाभ्यङ्ग परा भूत्वा धृ (धृ) तमाल्यानुरेपना | ASAT समाखूटा................... ,॥५५३॥ भआनमन्ती रवि विप्रान्‌ देवमृत्तां गुरूनपि । हसन्ती ददती वित्तं सन्बसाधारणं सती ॥५०४॥ ततः पितृबनं गत्वा स्नात्वा संकल्पपु्वकम्‌ | सोभाग्यदरव्यसंयुक्तं BUTT] प्रयत्नतः ॥५०५॥ लक्ष्मीनारायणं देवं सत्वदं प्रार्थयीत a लक्ष्मीनारायणोदेव वछसत्वगुणाश्रयः ॥५०६॥ me स्वश्च मे Bargraa: परितोऽपिच (सः) १(#) | सोपस्कराणि शूर्पाणि वापणेः संगतानि वे yo SATAN सत्वकामा ददाम्य | ad: समीपमागत्य पश्चरत्नानि पहः ॥५०८॥ Sera तथा वध्वा मुखे मुक्ताफलं न्यसेत्‌ | गतिर दसानार)रविषव। —seqifz | ‘gefagiar sea सलोरञिग,- विधवेव Zara’) safe च। अदस ७,८) १८,२। अः ६) सं १९१९। “अपि वा धव इति Agee) तदुविदोगादिधिवा । टैवगेदीग्तिकना | विशु सृवश्च-- बते waft awed तदन्वारोडनंदा' इति । व्यालप्राहोति पाठोऽप्यलि। (तदर्तारमाहयाय वनेव ay मदति" sar पाढानरमप्यज्ि | "यानि रोनाबि मानवे" एति मित्रः aia) उहमरशडति,-गतपतिदडित न॒बद्धिता- रोहवपूरयकमेधमरशमिति। अतीव -अरोराह arma पके पापफने समा' एति GA: सडदतौ एक्ददला्रदोषः। विवाह चेव fae चतुचःहनि रातिषु ।. एकत्वमागत मत्त; पिशमोतेच ane’ ॥ “तव खा wy परमा शूयमानाप्मरोगशेः। कोते पतिना are, वाबदिन््रा शु ।' framers Tuya: | होना न खाद्‌ होना भर्ता वहकोया {चा भवेत्‌! ॥ जो faary विषः प्रोक्तो विधवा वेदनः एुनः' इति मानवे wine च । ८& १८१) eft) 197. विध।न पारिजति। ततोऽभ्नि-प्र्थनां कुयान्मन्त्रेणा नेन निश्चितम्‌ | स्वाहा संश्रेषनि््विन्न सव्वगोत्रहूताकषनम्‌ ।॥५०६॥ सत्व स्वगं ) मागं प्रदानेन नय मां भततरन्तिकम्‌ | ततोऽपरो जुहुयादाञ्यं सवेण श्रद्धयान्विता ।॥५१०॥ ततोऽथिपतिमभ्निञ्च विष्णुं स्वपति. हुनेत्‌ | कालं ध्म्माधिपंचव प्रथिवी लोकधारिणीप्‌ ॥५९१॥ अदृभ्योरसाधिष्ठात्रीभ्यो वायु वरपतिन्तथा | सर्व्वाधिपतिमाकारा धरम्माधिष्ठात्र-कालकम्‌ ॥५१२॥ अदृभ्यश्च सन्यसाक्षिभ्यो ब्रह्माणं वेदनायकप्‌ | श्रं श्मशञानाधिपति विष्णुं सज्व॑पतिन्तथा ॥५१३॥ एकादशाहुतीदत्वा कुर्यादु प्रदक्षिणम्‌ | शिलामारष्य पुष्पाणि गृहीत्वान पुनन॑मेत्‌ ।॥५१४। त्वमप्ने सम्ब॑भूतानामन्तश्वरसि साक्षिवत्‌ | त्वमेव देवजानीषे नाविदुर्यानि मानुषाः ॥५१५॥ अनुगच्छामि भर्तारं र धव्यभय-पीडिता | सत्वमागप्रदानेन नय मां भत्तरन्तिकम्‌ ॥५१६॥ ARAMA शनकेः प्रविशेश्च हुताशनम्‌ | तां प्रेतस्योत्तरे gat विभ्रयाहेवरःकरे 1142911 अथोदीष्क ति मन्त्राभ्यां दुभ्वछान्तां समुश्नयेत्‌ १(४) | सत्वाधिकातु सुहृदः समाइ्वास्यानलं विरत्‌ ॥५१८॥ लक्ष्मीनारायण देवं स्मरन्ती प्राणवहभममिति ।:५१६॥ इदं सहगमनं गभिणीनां, वालापत्यानां, रजस्वलानाम्‌ , सूतिकानाश्च निपिद्धप्‌। agen अत्रिणा,- बालापत्याश्च गमिण्यः सूतिकाश्च रजस्वलाः | गर्भिणी wart पापं वस्र समा्यादिति २८) ॥५२०॥ गति :--"उदक्रमौदः । शक्त यजुः ११, २२, अः मः। eaq far’ ry १९, १९, ,, ny RAT वा संभवतः। aa प्पाप्वल' 'पाप्व्प (घ) भाप्र यात्‌" एति पांडानुरदमक्ञि। ta" पाठे अषटदोधोनभवेत्‌। पञ्चिमलेब्रकः | ८७ रजस्वलायां यदा Mal मृतः सा देशकालवक्ात्तदेवानुगन्तु मिच्छति, 198. न पश्वमादि दिनं प्रतीक्षते। तदा बिधिरुक्तः नारायणभदरीये, लोगाक्षिणा,- यदा खियामुद्क्यायां पतिः प्राणान्‌ सथुतष्घजेत्‌ | ्रोणमेकं तण्डलानां भवहन्यादविशुदधये ॥५२१॥ मुसलाधाततस्त्वघ्क AI योनि मण्डलात्‌ । विरजञस्का मन्यमाना स्वे चित्ते तदुसृक्श्षयम्‌ १(*) ।॥५२२॥ em शोच ogedta पश्चमृत्तिकया पृथक्‌ २८1) | fang विहातिदश पश्चदत्वा त्वहः क्रमात्‌ ॥५२३॥ विप्राणां वचनच्छरुद्रा समारोहैद्रतानम्‌ | ation सरजस्कानामियं शुद्धिशदाहतेति ॥५२४।। अत्र॒ ब्राह्मण्या एकचित्यारोहणमेव न प्रथक्चिलयारोहणप्‌ | ्षत्रियादिद्खियाः प्रथक्‌ सहवा वित्यारोहणम्‌ । असवर्णायाः fea: 00-200-201. प्रथकचितिरेवेतिनिर्णतं देमाद्रि-मदनपारिजातमिताक्षरादिप्न्थेषु | १८०) a(t) a(?) 202. fafa प्रायशित्तसुक्तं, आपस्तम्बेन,- चितिभ्रष्ठातु यानारी मोहाद्विवलिता भवेत्‌ | ्ाज्ञापत्येन श्ध्येत TEATS पापकम्मणः ॥५२५॥ aaa समये चिति wad: | Merfgafear नारी चितिश्रष्ठा sree | प्राजापत्यं चरेत्‌ सापि saagrat भवेदूत इति AW... अषां वचनाना मेकवाक्यतया प्रयोगः प्रदश्यते । रन्रलक्ता, पुरयिता, atalhatfa भत्‌; पिन्दप्रदामेतु MaMa रज्रष्रला। व्र aml पुन; साला पञ्चगव्यन ग्रहति" । एतत्तु चपराधिकारियो, अभावे दा₹मनयम्‌। दति तिः । vag —‘qyiagusia देवै Gara पञ्चमि" इति। सुडमरश विषय आर्षो विषिरन्यः 93: | गङ्ग -यह्ना-+लसौ-विख-षतुष्ययग्था सिकाः पञ्च विश्या; | पापश्च इं अक्तो, तयोरेका नरकीतृपादिका$पग way विरोधिकाच। नरकोत्‌ पादिक) प्रायश तन नश्ति। say प्न नेन, fees बि चारशच 94 नागेयाति। ८८ १.१) विधान पारिजाते | सहगमने एृताध्यवसा या नारी सौभाग्वद्रन्य मधुश्वतौ gag wate. युपलक््योपवासत्रता सत्वदातारं ठक्ष्मीनारायणं स्मरन्ती तिष्ठत्‌! हतोभर्तरि भूते सति मकान भूमिमेत्य स्नात्वा देशकालादि संकरस्य HATA जन्मजन्मान्तर परग्परालित सबव्वपापक्षयटारा लक्ष्मीनारायण MAT धम्मक्षाक्मषुराणोक्तानेकफर ्राप्यथ चान्वा- रोहणं करिष्ये | तदङ्गतया विदित -दरिदराङ्ु्मां जनादि सौभाग्यदरन्ययुतवेशपात्रदानश्च करिष्ये इति च सङ्कल्प्य सोपस्कराणि शूर्पाणि zea | त्र मनौ, लक्षमीनारायणोदेवो वछमत्वगुणाश्रयः | me सत्वश्च मे aera: परितोषितः ॥५२७॥ सोपस्कराणि शूर्पाणि बापणेः संयुतानि च । लक्ष्मीनारायणप्रीत्ये सत्वकामा SAAR ॥५२८।। अनेन सोपस्कारशूदानेन रकष्मीनारारणौ प्रीयेतामितिवदेत्‌ | ततोऽभ्निसमीपमागत्य पश्चरत्नानि नीलाजनश्वाश्बलदेशे बध्वा मुखे a(t) मुक्ताफलं निक्षिप्यागिन प्रार्थयेत्‌ । . AT Aq, — स्वाह संद्ेषनिरविषा(णणः) स्वगोत्रहुताशन | सत्वमागप्रदानेन नव मां पत्युरन्तिकम्‌ ॥५२६॥ य्न सम्प्राथ्यज्यिनाभ्नो sear | ॐ erat तेजोऽधिपतये care (९) विष्णवे सस्वाधिपतये स्वाहा (२) कालाय ध्माधिपतये स्वाहा ) परथिष्ये लोकाधिष्ठाशये स्वाहा (४) अद्भ्योरसाधिष्ठात्रीभ्यः पश्चरतरानि--- कनकं Hea मौलं पद्मरागच्च मोकतिकम्‌' इति। HAA —'AlG-AM प्रवालञ्च THA FAM | परब fad malate: पूमधदभ्निः' ॥ गौलाञ्जने,-- नौव मञ्जनमिति। Gwe व्यवहत aaa 4 भनोक्वङ्पं Vat Arad सौम्य दभ्गम्‌ । तथाच ‘wet amdunt gate Taree’ इति wig: | qmre विद्मः पंखि प्रवालं पुनपुंखकम्‌' इति कोवहत्‌। एतख्यहतं wine पुक्चिकष्पतरदल्ति। पश्चिमस्तवकः | ८९ सराहा (५) वायवे बलाधिपतये स्वाहा (६) भाकान्नाय सर्ण्वाधि- पतयेस्वाहा (७) कालाय धर्मात स्वाहा (८) अद्यः सत्ध॑साक्षिणीभ्यः स्वाहा (६) ब्रह्मणे वेहापिपतये स्वाहा (१०) हद्राय- ध्मशानाधिपतये स्वाहा (११) सन्वाधिपतये विष्णवे स्वाहेति केचिभ्‌- जुति । एवमाभ्याहुतोहुसवा्न भ्दक्षिणी यत्‌ वतस्तां शिलां सोपरस्करामारहय फल्पुष्पाखलिं गृहीत्वापनि adda | ॐ त्वमप्रे सव्वभूतानामन्तश्चरशि साक्षिकत्‌ | त्वमेव देष जानीषे न विदुर्यानि मानुषाः ॥५३०॥ भनुगच्छामि भर्तारं वेधम्यभय पीडिता । सश्वमागं प्रदानेन नय मां भतुरन्तिकमिति ॥५३१॥ एवमप्निं सम्प्रा प्रतस्योत्तरतः स्थितां देवरः शिष्योऽन्योवा नमस्कृत्य करे धृत्वा 'उदीष्वेति' दवाभ्यां मन्त्राभ्यां सत्वरहिवामुत्थापयेत्‌ १८४) | सत्वाधिकातु स्वयमेव Bee: AAA - भर्तारं विष्णुरूषं स्मरन्ती, पत्युः साप्निस्वे पात्रविभ्यासोलरकां पतिवामाङ्कभागे चितिं प्रविशेत्‌ ॥ 203. अन्यथ; संग्रहे ॥ १८१) a(t) १८२) वि-११ arg विधिवनकाष्ठ-निचये दर्भमन्त्रते | इत्तानशायिनी भुत्वा संस्मरेत जनानम्‌ २८1) ॥५३२॥ वदङ्कपश्के पुत्रो देवरोवाथ गोत्रजः । जुहुयात्‌ सपिरादाय गायतयाहुतिपभवकप्‌ ।॥५३३॥ नाभौ वक्ते wee च हवये Saga: | afi प्रजापतिं ef सूयय श्व यममेव च ॥५३४। यजञेरेबानिमान्‌ पूत्रो नाभ्यादिषु यथा क्रमम्‌ | दष्टो च ततोवहि तरणेराहीपयेत्‌ सुधी रिति ॥५३५॥ aa: पुत्रादिर्ययाविध्यप्निदानादिकं शरर्म्यत्‌ a(t) ॥५१६॥ [क कक See 9 1 गिरिम ee Deepa par Eg ec RT SSS मनो- मनोऽव प्राचैनायां खाईति He: । 'उदौषनामि जौ बलोकम्‌'-- स्र पद--(१०।१।१८।८)। "दमानारीरदिषवा' ~ ऋग्‌१९--.१०।९।१८।९८।९)। ‘wr नारायक दातिः इतिदतिनर॑नाईंनश्ति "ननो लारादशायैति wed gain | wa यदा fafe,—feart लश afew तत्‌ Marfeequigets sfanet विद्ध्यादिति। ९७ ११) a(t) a(}) विधान-पारिजाते | 204. सहगमने दशपिष्डे विशेषमाह, toy: — एवं श्राद्रदयं श्यात्‌ काय्यं क्यादेक पाकतः | एको दिष्टं Traore रोषं प्रषतिवद्वबेदिति १(#) ॥५३५॥ 205. इड (द) पद्दतावपि- भन्वारोहुणेऽवयवपिण्डाथ॑स्ततरेणपाकः कार्य्यः firey प्रथक्‌ एयक्‌ काय्यं एति A(t) | 206. श्रद्धकफल्पेऽपि- अन्वारोद शृते पत्न्याः qualia ferent | तत्तरेणेव तदा दुाशम्पत्योरविकषेषतः ॥५३८॥ प्थकरिठेन छुर्वीत दद्यदेकशिठे तथा a(t) | नव श्राद्धानि सर्वाणि सपिण्डीकरणं प्रथक्‌ | नष श्राद्धन्तु दुभ्पत्योरन्वारोहुणे एव तु इति ॥५३६॥ SUTTER व्याख्यातम्‌ | यथा, दम्पत्योरन्वारोहणभूत- तिथ्येकत्वे पिण्डनिव॑पणप्‌। mae द्विपितृकश्राद्रवत्‌ समासेन स्यात्‌। APN प्रथगेव न समासेन । अत्र भृताह्नीतिविकषेषो- पादाना न्मृततिथिमेदस्तु क्षया्ादौ न समासः किन्तु एथगेब | एवमनेकसमण्वारोहणेऽपि केयम्‌ | 207, यच्च, स्मृत्यन्तरम्‌- एकचित्या समारूढौ दुम्पती निधनङ्गतौ | प्रथक्‌ शराद्धं तयोः छव्यदोद्नश्च पृथकष्थगिति aver wefan विहतिः खादिति । तरति तनस्‌ पनेकोहेयेनेकसं सहदगुष्ानम्‌। बरतेकमेकलिन्‌ wea हृत्वा तसमात्‌ पिष्छदानं पथक्‌ प्रथक्‌ कार्यमिति । ‘eof ऋतमिति, कोषः। महर्दिमगुराइ,-'अतसुभ्दविकं way । खम्डः TUNG उचिधारश्ेगं fey wants: fq ere, ततः क, | वापिकहनकाति weer सात्‌। wea she जनावशारिषानिति | GRANTH: | ९१ 205 209. हर्नवश्नाड विषयम्‌ | एवमेष मदुनपारिजातकारादयोमेनिरे | हैमाद्रसतु, भृताहुनीत्यस्य परिसंख्या परिहाय १८४) । मृतानीति यथा श्रतातुरोधेन साम्बतसरिकश्राद्मात्रविषयमेतत्‌। तेन सपिण्डीकरणतीथ्रद्धादौ प्थक्देयमिति व्याख्यातवान्‌ | 210. स्पृत्यथसारेतु- भन्वारोहणे एकचित्यारोहणे at किया: प्रथकूसपिण्डनं नास्ति । भकतः छते fee: sd भवतीति वर्णितप्‌ । 211. ्आद्धपकारिकायापमरपि-- २८) भृते पितरि मातुस्तु न क्यात्‌ सहपिण्डनप्‌ | 212, पितुरेव सपिण्डत्वे तस्यामपि छतं भवेत्‌-इत्यत्रिवचन मुदाहृतम्‌ ॥५४१॥ तत्रापि शतरेकेनैवेति बहवः । भत्रादित्रयेणेवेत्यन्ये | अनघ्रापम्याषः- हुम्पस्योः परस्परममन्त्रकं पिण्डदयमेटनं कत्वानन्तरं पितामहादित्रयेण सपिण्डनं कार्य्यम्‌ | पत्या चकेन कत्तव्य सपिण्डीकरणं दिया; | स भृतापि हि तेनैक्यं गतामस्तराहुतिश्रतेरिति यमस्मरणात्‌ ॥ 219, अत्रान्योविशेषः। श्राद्रकाश्िकायां उकषनसोक्ः-३() safes) यदा पिण्डः पत्यावेकेन योजितः| आन्वषकयेषु कणा (5) तपषु (व) पृथक्‌ प्रथक्‌ ॥५४२॥ पुनः सपिण्डनं काय्यं पितामध्षादिभिः सहैति ॥ तेनात्र सपिण्डीकरणद्रयमिति mrad क्षयाहश्ाद्वन्तु समातेनेत्युक्त मेव । तथा- नधा च मोरमासदरवादि-"विधिरलयन्तमप्राप्तौीनियतनः wiles वति। waaay © राहौ परिषं्टति aaa’ ॥ परिरंए्यायाः--भवेभामग्टभ्‌नन्‌र खनागतष्ठव्यायुदा इरवम्‌ । gafeq काचिकायां gaa प्रज्ठाथिलायानिरवं वादोऽक्षि। खथनसः खतो- 'अन्द्टावु" इति quart wa: पाठः। कयः--ङुष्वा, शृटङ्धातोग्तादिः | अव विद्धसूवम्‌-'कवंसमौपे भरपरिव्रयमुपलमादाय. परिल ततेकंकलित्राहतिश्वं. gata’ इति । अश्का-मांसयाक-पूपारकाः। way eT: ग्रादविषिकषासि। ees eee ee ee SO ee 9 | enya camiengest ९९ 214, 215, विधानं परिभवति refrac च fate जायते | एकपाकेनैकपिण्डे शयी गृहीतं नामनी ।॥५४१॥ [शकाल्दरन्यदेव,-क्रैकये तीन्तिको विधिः | इति शातातपस्मरणश्च | -अव्रैतचिन्त्यते-- किमनुगमनमृतानां स्वमृताहे eee स्यादुत भत ृत्याह इति । तत्रैके आहुः-- मास da तिथि पृष्टे यो यसिमन्पूयतेऽनि | प्रत्यब्दं तत्तथा भूतं क्षयादन्त॑य aide: ॥५४४॥ इत्यादि teary स्वमृताह एषेति । तदयु तस्यान्यविषयत्वात्‌ | ame: प्रठतोधापि यङ्ग faa तु al तस्याः श्रद्ध प्रदातव्यं ETS क्षयाहनि ॥५४५॥ aft पुराणससमु्चयववनात्‌ | एकैषित्यां समारूढा भतरहि afar | तस्याः प्रयाब्दिकं ga: पष्य वासरे इति रेणकंरकम्‌ | हयं वा परो वा त्तरा (तेः) भ्रियते तु या। तस्थाः श्राद्धं परकुऽ्वीत atta क्षयाऽनीति ॥५४६॥ PT TCIM CE hth RCL OCU. । sarantaafear— सहगमनेऽलुगमने ares feos: पोड्शश्राद्धानि च परथकपाकेनेकपाके- नवा generation: सपिण्डीकरणन्तु gait बा काय्य म्‌ । तीर्श्रद्धादिकन्तु हेमाद्रिमते gata । क्षयाभ्राद्धन्तु मृततिथ्येकत्वे एकमेव | मृततिथिमेदे व पितृश्राद्धं कृत्वा तस्मिन्नेवदिने mare का्य॑म्‌। अच्वष्टकाहि श्राद्धे पितामह्यादिभिः सह पार्वणं कार्यमितिनिर्गल्तार्थः । 210. अन्यत्‌ कपरिकारिक्षायाम्‌- शृते भर्तरि ager प्राक्‌ पत्नी त्रियते यदि । CEPT वा प्राकप्रमीतायां दा्ाद्ध्वाक्‌ पतिम वः ।५४७॥ qmnerae: | ९६ aq तन्त्रेण दाहः स्याप्नात्र इ(बुद्धि्वरुह्ते ६(#)। कीकसानान्तु संस्कारः पथेव तयोमवेत २/१) ॥ एकाह भृत्यो युगपवश्राद्धादिकन्तयोः ।५४८॥ 217. प्रवेत्ाहव- एक चित्यां aareat श्रियेते दम्पती यदि । तन्त्रेण श्रपणं कर्ययात्‌ पिण्डदानं पृथक्‌ ्रथगिति ॥५४६॥ इति a(t) विधानपारिजाते सहगमनविधानम्‌ | — a come एवे संस्कारमनुचय प्रसकतानुपरसक्तदुुथिदानीं ्रवक्रियाधिकारि- निर्णयः प्रस्तूयते | प्रमीतस्य पितुः पुत्रः eta प्रयत्नतः | afer भ्रातु सुतच्छष्य शरत्विगभत्यपुरोहितः ।।५४६॥ पत्राभावे इति शेषः ४८) । पितृपरहणमतन AVANT | (१. यथाह, छमन्तः- मातुः पितुः र्ववीत संस्थितस्योरसः सुतः | तदभावे MATEY FEZ रेोद्धदेदिकमिति ॥५५०॥ —* weve = = ० > Ose CORED sete en Baa ee ee षि "द्‌ाडःखाश्वग afaaqua’ धति want az: | Saag’ भदास्थि, ¶ति कोषतः | "जौविधामपारिज्नाति' car पाठानरमलि। प्रमौता-अहटक्पेरालादोकादिष्यलोकं गता Uh | an ‘gait’ saa पथामिति पहरन्ति | Cafes gngeuta wifatasefezcfa: | एभिरेदहतं यत्‌ aud खयमेदहि'” shh wet ॥ खपिष्छतात्‌ get end विनिवरति। उलानोदकभावस्‌ निषे ताचतहं चात्‌ । शकानानड ताके ततं दरं Naqer s ॥ ९४ १८१) a(t) विधनि-पारिजाते। 220. विष्णुपुराणेऽपि- 221. 22 L SY: पौत्रः प्रपोतरोवा भ्रातावा भरावृसन्ततिः। सपिण्डसन्ततिर्व्वापि क्रियाये सृप जायते ॥५५१॥ तेषामभावे सर्वेषां समानोदकतयोभंवेत्‌ | CHET यु गपन्नव श्राद्वादिकन्तयोः ।५५२॥ प्रचेताहव,- एकवितां समारुह..." veeeee | १८१) मात्रपक्षस्य पिण्डेन सम्बद्धा ये जलेनवा ॥५५३॥ कुरदरयेऽपिचोच्छिन्े स्प्रीभिः कार्या क्रिया वरप | ततूसंघातगते्बापि कार्या प्रेतस्य वैक्रिया । इच्छिन्नबन्धुरिक्तस्य कारयेदवनीपति रिति ॥५५४।' . tanta येऽपि, मविष्ये - ुत्रोभ्रातापितावापि मातुरोगुर्रेवच | एते पिण्डग्रदा जेयाः सगोत्राश्चैव बान्धवाः 11444! स्ेरतुमति त्वा ज्येषेनेवतु यत्‌ छत्‌ | रध्येणवा विभक्तेन सवेरेव एतम्भवेत्‌ ॥५५६॥ पत्‌ षु विमानेषु नान्यं वै कारयेत्‌ cay | भनुकल्पोहपुत्ूस्य AAs बान्धवैः | Re कायं fea: काय्यं सर्व्वसम्पत्तिसिद्धये ।॥५५७॥ अकरणे प्रत्यवायोऽपि तत्रेव, प्रेतानां मरतपिण्डं हि नदास्यन्तीह्‌ येनराः। भात्मान च तथा प्रेतं नयेयुनरकं भुवमिति ॥५५८॥ अन्यत्रापि- वौहित्रोवा सगोत्रोवा सपिण्डश्च ततः परम्‌ २(1) | स ब्रह्मचारी च सखा हिष्योषा गुरुवान्धवाः ॥ भप्नसम्बन्धिनोषा स्युः परेतकाय्येऽधिकारिण इति ॥५५६॥ "एकचित्वा,मतिः प्रागपि प्रोक्तम्‌ | "हति सपिश्छोकरथे नरः सम्वत्‌ सरात्‌ परम्‌। रतै परित्यज्य wage प्रयते” इति सतौ; ॥ पश्चिमसवकः | ९५ 228. अत्रविहोषो विष्णुपुरणे- र्वः किया मध्यमाश्च तथा Sabet: क्रियाः | ्रिरकाराः क्रियाष्ठेता स्तासां मेदाच्छणभ्व भोः ॥५६०॥ भाशाहादादराशच मध्ये याः स्युः क्रिया मताः | ्वास्ता मध्यमा मासि मास्येकोदिषठ संहिताः ॥५६१॥ रते पित्रह्वमापन्ने सपिण्डीकरणादनु १(*) | क्रियन्ते याः क्रियाः पिष्याः प्रोच्यन्ते ता नृपोत्तराः ॥५६२॥ पितृ-मातर-सपिण्डेर््वा समान-सतिषेस्तथा | हत्‌ सङ्कातगतेश्चैव राक्षा वा धनहारिणा a(t) ॥५६३॥ पूववाः क्रियाः प्रकरतम्याः सपिण्डेरेव See: 1 हौहित्रेण avis कार्ययास्तित्र नयंस्तथेति ॥५६४॥ 2५. ब्रह्मवार्यब्रह्मवा रिषिषये, घुमन्तुः- आद क्य्यादवदयन्तुप्रमीत-पितृकोद्विजः | बरतस्थोवाऽ्रतस्थोवा एक एव भवेद्यदीति ॥५६५॥ 225, अन्रतत्योऽतुषनीतः। शृद्धमतुरपि-- ्र्य्यदुनुपनीतोऽपि श्राद्धमेकोऽपि यः सुतः | पितर यज्ञाहुतिं पाणौ जुहुयाद्राह्मणस्य सः ।५६६॥ छृतचुडस्तु Fala उदकं पिण्डमेव च | स्वधाकारं TYG VATS नकारयेत्‌ ।५६७॥ 226. engages विद्ोषमाह, कात्यावनः- भसंस्कृतेन पतन्याच Ulva समन्त्रकम्‌ । करतव्यमितरत्‌ सव्वं कारयेदन्यमेवहीति ॥५६८॥ "पिष्ंदला इरेडनम्‌' इति aks) धनडहारिथोऽपि पिश्छदानादिकागोऽगपुविषन्यह- लवप्रागधिकारः Hag) तथा च मनुः ‘Mera पुवख पतौ भवति नागवः' इति । पितुरामनः gary जायते, तथा हि वृतिः ‘sara पृचनानाि' इति। gaa 'पुतल्ञाशात्‌ पवनात्‌ एति ayftarer; | पुत्‌ काथं wise,’ इत्यारद्क्े | Segue गतिर्गालि ष॑थोपतयेरच', एति क्ष । ९६ १८१) विधान-पारिभरति | 227. AORTA: | GAYE — अनुपतीतोऽपि कुवीत mean Gye विधिम्‌ । यथौ इतनुडुःस्याथदिस्याश् त्रिवतृसरः ॥५६६॥ अयमर्थः, वरषतरयानन्तरं शडाभारेऽपि पित्रोः सम्बमेवोद देहिकं wean, र्यात्‌ । द॑त्रयाहर््वाकतष्‌ चङ्ोऽपि meaty सव्व मन्त्रवत्‌ Seal | सोऽशक्तशरेतदाप्निदानमात्रं समन्त्र' त्वाऽल्येन aon कारयेदिति | 228. भरतुरपि,- ग्यन्यदुच्यते कम्मं फिथ्विदामोखिबन्धनात्‌ | न चामिष्याहरेदृ्य सवधानिनयाहटते इति ॥५७०॥ भत्र स्वधानिनयं श्राद्धम्‌। ब्रह्मवेदः तत्रापि स्वधाशषब्दमेवोशरेत्‌ wed मन्त्रम्‌ | prs डोपनीतः पित्रोः are समाचरेत्‌ | उदाहरेत्‌ स्वधाकारं नग्रुब. "^ ॥५७१॥ इति विशेषोक्तेः। अपुत्तायाः श्रियाः सपत्नीषुशूः परति कुर्यत्‌ | 229. यथधाह-कात्यायनः;- विदुथ्या दौरसाः पुत्रा जनन्या भौद्धदेहिकम्‌। तदभावे सपत्नीजः कषेत्रजाथास्तथेव च १(*) ॥ GaN TTT तदभावे च सोदरः । ईति ॥५५२॥ हहुभावे च सीद्र इति fate मास्या समवायो areata. एवाधिकार इति सिद्धम्‌ । 990, खयपि समन्त्रकमेवोद्धदेदिकं कुय्यादिष्युकतं छोगाक्षिणा | aay NERA कम्म याद यथाविधि । तथोदधदेहिके साहि मन्त्रां ध्म॑संस्ता इति sg दश qurare विषयम्‌ | agar: पतिर्दधात्‌ सपुत्राया नतु कचित्‌ | एषं पटन्यपि विज्ञेया Tega श्राद्ध कम्मणीति ।५७४॥ "दे दजादाल्‌ तलयाभतर्भाथा तेव च' इति इंशलाशरहतः are; | शजकारेव भला) धल ल्तयाधिकारिल पिषादौनानादौदिशनीं wice-ntenadhterfenfateta | पञ्चमसतंबरकः | ९७ 281. इति रेगूकतेः । अपुत्रा शयनं भनुः प्रीणय (ऊयोन्ती प्रते स्थिता | पल्न्येव दथा्तत्पिण्डं इत्‌ कम॑शौ छमेतवे ।॥५७५॥ 232, हति aya | aqaea खया कार्यं पिण्डंशरप्रमथोदकम्‌ | क्रियालोपोनकर्तव्यः प्रेतस्य गतिक्रापतिभिः ॥५७६॥ इच्छिक्न वान्धवं प्रेतं पिता भरता तथाप्रजञः। Haat वापि संस्छुय्यान्मह्देनोऽन्यथा भवेत्‌ ॥५५७॥ 233. इति बोधाधनोकतेशच | qaqa, नव माता नच पिता seat पुत्रस्य पेतृकम्‌ | नाप्रजश्च तथाभ्राता त्वनुजश्चेवमेवहि १८१) aoc इति निषेध कथनप्‌। नतु सूतस्य पुत्राथधिकारि-सदवे स्वय- aka छु्य्यादित्येवं पर१्‌। नपुत्रस्य पिता दथान्नानुजञस्य तथाप्रञ्ञः। यदि Sta gedte न प्रतायोपयुज्यते ॥५७६॥ 284. इति ष्यासोकेः | पित्रा श्राद्धं न ated पुत्राणा Sree | STANT न क्त्यं STATIN कनीयसा ॥५८०॥ यदि @ea gata सपिण्डीकरणं विना X(t) | गयायान्तु विषेण ज्यायानपि समाचरेत्‌ ॥५८१॥ 285, इति बौधायनोक्ेश्च | अन्यत्रापि, पितुः पुत्रेण weer पिण्डदानोदकक्रिया | त्रामावेतु पत्नी स्यात पत्न्यभावेतु सोदरः ॥५८२॥ eA ज नोन धिभिः कनिना १८१) ‘aqareaRate’ इति crane | a(t) ealerrata—afe केशरे ae’ afcehtace विना" । tadangaife fendi ‘afagafavinrmt met नालि इपिखडताः इति ardfaed वि--१३ १८ ११) a(t) १८१) विधान-पारिजति | aire सपिष्डोवा Sess समात्‌ | अन्यः Refiqan कर्ता पुनः संस्कार मर्हति ॥५८६॥ eet न प्रविहेदप्राम मरण्य वा meet | इति राजद्रव्यलोमेन प्रवृत्तस्य वेदितव्यम्‌ ॥ अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः। पदेपदे यक्षफरमानु पएष्याह्नमन्ति ते ॥५८४॥ नतैषामह्ुमं किश्चत्‌ पापं वा ga कम्मणाप्‌ । जलावगाहनात्तषां सथः शौषं विधीयते ॥५८५॥ 236. इति ब्रह्मपुराणे, एण्या प्र(धर")तस्य सथ शौदविधानात्‌ sear (a) धर्मपुत्रः काय्य: | बथाहिः- पुत्रेण सुतः काया AEH तादक्‌ प्रयत्नतः १८५) | पिण्डोदकक्रिया दहैतोर्नामसंकीर्तनायख ॥५८६॥ इति यमोक्तेः X(t) | 237. नारायण मषटयाप्रपि- अदत्त कल्या यौ पितरौ दलः अन्याभवि वत्तानामपि पितैष | दोहित्रमातामहो परस्परं सर्व्बाभावे यः कथित्‌ , मातामद्याश्च दोहित्रो saga श्वधुरोमिथः | seed: स्तुषाश्रातरोच मिथोद्तः | शुरशषिष्यौ परस्परम्‌ । सर्वाभावे यः कथित्‌ | Grates स्वसम्पत्‌.पराप्िरिति। सन्निदितत्वेऽपि पुत्रादीनां पातित्वादिदोषे, नाधिकारः ३८) । पतितेनाप्िसंस्कारः न श्रियां नच acon | 298. क्ु््यादुन्मत्त एवापि नान्यथेत्यत्रवीदूयमः ॥५८७॥ दततक्षयन्य ,--“अपुतेरेव ate: gnafafaty: सदाः इति । अदं दत्तकतनयः gaat तामसकौतनाय, पिष्छोदकप्रधानाय) ए ताम्धनीर्ववाय, एवोत्पादनदारा वंशा विच्छदायच विधेय शति! । 'पु्शायंो कोजव्यः। whafe, safe पाठा्तरमल्ति; अन्यद्‌ दशक ह्य ब-द्तक वद्द्िका--तत्‌ कौपुरादिष्वलि। अष सन्धाभावे-- बपत्वादभावैशतीति। अद्िङखयनात्‌ orate हख्याविकारि-एवः इभानेतः खात्‌ तदा दाहाधिकारिष fayra श wh हु्याडिति। १८१) २.०) 239, 243. co 24. पएद्चमस्तत्रङः | ९९ इति eae: | ब्रठवारीतु मतरापित शुक्पाश्यायानामेव करिया छय्याननान्येपाप्‌ | यथाह, Fag— न ब्रह्मचारिणः gel wee श्राद्धमेवच | यदिमाता यदिपिता seta क्युरेवहि ॥५८८॥ इति . अन्न सम्बत्तः- MTA कुवीत अप्निपिण्डोदुकक्रियापू १८१) | darted न कर्तव्यं सन्ध्याकरम्म समाषरेत्‌। भप्निकार््य श्व क्तत्यं सायं प्रातश्च Prem: ॥५८६॥ कत्‌ न्तर सद्धाधेतु, भतः- मादिष्टो नोदकं शु्यादूतानामासमापनात्‌ | समाप्त ATS त्वा त्रिरात्रमध्यविभवेत्‌ ॥ ५६०॥ इति 2. षड़शीतौ- स्वीयाचारादपि भ्रष्टाः पतिता येष दूषिताः | न ु्युदुकन्ते बे तेभ्योऽप्यन्येन चैवहि ॥५६१॥ wearer, हारीतः- पतितात्मापनिद्धानां चरन्तीनाश्चकामत; | TAA कन्यानां न कार्यां सखिलक्किया ॥५६२॥ शति शन्तु कर्तन्तर aad वेदितन्यम्‌। तदभावे gaits seed पित्रदेरल्यश्चत्‌ प्रतक्रियां करोति ( तवा ) तदा पुनदपनेतव्यः | भावाय्यं शुूपाध्यायो निहृत्यापि ब्रती". THI नचाभीयान्नच तेः सहसम्बिरोत्‌ ॥५६३॥ यदि मोहात्‌ स Bea पुनः संस्कार मर्हतीति स्मृतेः एवं जीवत्‌ faq कोऽपि तिलोदकाहि ged न क्यात्‌ | ज्ञातिभिः सह्‌ ज्ञातीनां प्रेतानाश्च Prete ।।५६४॥ न जीवत्‌ Pegs: इ्यादित्याह हरिणी सुतः । इति पितरि न्रियमाणेतु मातायदि Frew २(०) ।॥५१५॥ तवतु ब्र्मषारिशामपिक्रारः। नतु समक्ोफलदन्राखिनाम्‌। wa ‘fwamra’ एति Talay | aiaraag «ofa |6 eyed, उन्राडत्रद्नोप्रनिषह १द।नकरतदणष्वक्षि | एवमव्रापिहोविदुड्प्र्ठरकेऽपि। विधान-पारिजवे | ुशरस्तवा कमं कय्याहाहादिकं न संायः | एति 215, freconeigrra यस्य काय्यं मित्याह, मनुः- श्रयाणामाश्रमाणाओ Sarena: क्रियाः | यतेः किश्िश्नकत्तव्यं चान्येषां करोति सः ॥५६६॥ मातापित्रयोरपरमे सथः Me यते Aaa जात्वा भिक्षाटनं श्र्यादात्मानं परिचिन्तयेत्‌ cf ॥५६७॥ 246, पतिम्रणे, शातातपः- एकोषिष्टं जलं पिण्डमाशोवं प्रेतसत्रियाः। न क्यात्‌ पाञ्णादन्यद्‌ शरह्मीभूताय भिक्षवे ॥ भहन्येकादृशे प्राप्रे पाव॑णन्तु विधीयत इति ॥५६८॥ 247. ate विहोषः- STH सम्प्रदहेत्‌ परयेशच शूदकप्‌ | हंसं जले विनिक्षिण्य cede विकीरेतुतत्‌ ॥५६६॥ Saas यथोक्तं स्यात्‌ पाव्व॑णन्तु बहूदक |. हसे नारायणवलि विकीरेततु न किश्नेति १८५) ॥६००॥ 248. ब्ृद्धमतुरपि- यतीनां मरणे जति ना शौच" नोदकक्रिया | नेकोविषट षोडशानि भापिण्ड्य' न च विधते ॥६०१॥ नारायणवछित्तत्न seated दवादश्ाहनि | तेभ्यश्च विष्णुबद्धधा तु यतीन्‌ सम्पूजयेद्‌ द्विज इति ॥६०२॥ 249. बायुपुराण,- सन्न्यासिनोऽप्याब्दिकादि ga: करय्यान्सृताहनि | महारयेतु यच्छं द्वादश्यां पाम्बणेनत्विति X(t) ॥६०३॥ क fete’ इति पाठानरम्‌ । अषकुटौ वकण दाहाननरं तष योग्यं काय विधरियनिति। कटो चक-एइद्‌क-हंस.परमहंता एति शान Garant Re ow: | सहाशये यजेच्वादम्‌' शल पाटानरमति। अशयुरहखपण ददचमावाशान्यातः श्रादयोग्यकलः। पिक्रादौन। महानृषाल्यः काल; तरदव-दान-गादुषारिवोग्योयब १ति। तथाहि यमलोकं afte भागता ये are}? इति शृतो । TAAATT: | १०१ अथ waite षिपयैये प्रायश्चि्तप्‌ | 250. गृद्यपरिषिष्टे- असगोत्रः सगोच्रोवा यदि et यदिवा पुमान्‌ | ्रथमेऽनि योदद्यात्‌ स दशाहं समापयेत्‌ ॥६०४॥ तथा, TATA: Lae ददाति यः। पिण्डश्वोदुकदानश् स दशाहं समापयेत्‌ ॥६०५॥ दशाहप्यन्तमेवायं नियमः अतस्तन्मध्ये देशान्तरस्थित पुतरागमनेऽपि परथमविवसोपक्रान्तेनेव दश्षपिण्डा दातव्याः न तु पुत्रेणेति मन्तव्यम्‌ | 21. अत्र विहोषमाह, माकंण्डयः- भस्थिसथ्ययनादऽ्बागागतो यदि पुत्रकः | ततस्तत्‌ कम कत्वींत दाहिकोवितजेत्‌ Ga: १८५) ॥६०६॥ भस्थिसश्यनादूदधं मागतो यदि पुलकः | quasefa योदशात्‌ स दशाहं समापयेदिति ॥६०५॥ ४52. बषिष्ठोऽपि- दाह कम्मं नव श्राद्धं तोयदानन्तथेव च । नान्य प्रच्छादनं कम्म पिण्डदानं दशाहिकम्‌ ।६०८॥ पूवकम्मेति विख्यातं कतक स्तत्रवोच्यते | यदि कत्रन्तरं यायात्‌ त्नं शुप्येत्‌ सवहिकम्‌ इति ॥६०६॥ अन्यत्रापि- । Sida व्यवधीयेत कर्तावा व्यबधीयते | काठक व्यवहितं तत्तत्‌ कार्यं पुनरनवमिति ॥६१०॥ १८५) "पतिहिमानन्यात्रिसंक्वारोनदिधषः। तषा पतितद्यषाह्नतप्रायवि्तवैति। १०९ १.१) विधान-प¶िजिति | 253, अघ्रापनिदाद्-किवत्तौ, पराह-नारदाक्ः- भधिकारिषु gag बहुषवेकस्य चेद्धदेत्‌ | विपत्तिरपरः geattd अेष्ठक्रमेणतु ॥६१९॥ 254, कम्मेपदीपेऽपि- 208, हाहादिकर्म्मणि यहा परिवर्तमाने, मध्ये भवेदूयदि निष्रचतिरथान्तरायात्‌ १८४) | दाहं विना सकटकम्मं तिलोदकादि । सम्बत्‌सरेऽपि विगमे करणीयमेव इति ॥६१२॥ तथा,- शाछिभिः शकमरापि शाकेव्वाप्यथ निभ्पेत्‌ | प्रथमेऽहनि aqyed तदेवस्याहशाहिकम्‌ ॥६१३॥ तथा,- भा्यपिण्डान्यदैशेषु प्रते पिण्डो भवेद्‌ यवि। gedaan, पुनः पिण्डान्‌ दथादित्याह गोतमः ॥६१४॥ ध्यासः स्थानधरंश्ोनकरतंव्यः पिण्डस्यापि तिष्ाम्बुनः। एकदेशे प्रकर्तव्यं पिण्डवानतिरोवुकम्‌ ॥६१५॥ तथा,- इु्ाहुमध्ये पाषाणं प्रमादादूयदि नयति । पाषाणमन्यन्निकषिप्य पुनरावर्तयेऽभलम्‌ ॥६१६॥ तथा- प्माहाद्‌ हाससोदातं यदि wealth विस्मृतिः | कृथूएत्रयं तदा ट्वा वासः खण्डं समाहरेत्‌ 116 Vl भावार्यषात्रयोरेष satiate बिपस्यये | दबाण्डालादिभिः पिण्डः संसृष्टो यदि safer ॥ छच्छरत्रयं ततः त्वा दयात्‌ पिण्डं पुनस्तथा ॥६१८॥ खमरायः-(षनरायः) ले समरथ aera fees) fy: | पश्चमतिवकः | १५६३ 256. सप्रे, fags मूषकस्पशं पिण्डेच द्विदलीकृते | छृच्छत्रयंपर्ुव्वीत पिण्डदानं Guat इति ॥६१६॥ अतिदेशोऽयम्‌ । 257. नाशवणमहयेऽपि,- इततरीयशिलापात्रे रव्यकतु विपर्यये । Brest पर्ु्वीत qaered समाचरेदिति ॥६२०॥ 258. देशोपहवे, गमस्िः- गहीत्वा Sarat गच्छेहेशविप््यये | अपक्वस्यापि वा पुर््यार्नस्वेततुवहेषयेत्‌ १८५) ॥६२१॥ तथा+- ्रतक्कियाप्रमादेन वचेदशाहोद्ध तोभयेत्‌। दाहायुदकदानश्च पुनःकार्ययं यथाविधि ॥६२९॥ 250. एृतदस्थिसश्चयनातप्राग्‌ विषयम्‌-- भस्थिसश्चयनात्‌ पूवं विहितं कम्म यस्य[हत्‌ | भाशौषातर्धमावाच्चेत्‌ पुनस्तत्‌ सब्वमाषरेदिति-कात्यायनपरि- हिष्टोक्तेः | 260. quate विदोषमाहापसतम्बः- aa दाहबिधौ धृते पुनहंहनचोदनम्‌ । (अस्मात्वमभिजातोऽसि'त्वदित्येकाहुतिस्तदैति ॥६२३॥ 261. नष्ठरिलाप्राप्तौ, कष्यश्रङ्गः- नष्टा शिला स्यात्‌ पुनरेव eat, दत्ताश्रिक्टव\विधिक्रमेण | यमेहवेत्यष्मदवयं प्रप्य, तत्रैव सव्वं विधिवद्ठियेयम्‌ ॥६२४॥ 269. भ॑न््रस्तुः-- यमे इव TEMA यदेतं पराभव मानुषा देवयन्तः | सीदत स्वयुलोकं खासस्तेः भवति निन्दनेनेति A(t) ॥६२५॥ es) हैविपपंयः--छतपातः दुनिनित्तला,तादिः। १८) अगवेरै-१०।१४.११२। १०४ १.५) विधानः पारिजति | अथ नवश्राद्धानि । 263. तत्र सम्बत्तः- प्रथमेऽहि त्रतीयेऽहि vena सप्तमे तथा | नवमेकादशे चेव षडनव श्राद्धमाचरेदिति ॥६२६॥ तथा,- हे बादयदि नवश्रादरमतीतं प्रथमेऽहिं Va तदुत्तरेण कत्तव्य व्याघ्रस्य वचनं यथेति ॥६२५७॥ हहनाभावेऽपि नवश्राद्धं यथा HS कार्यमित्याह 26५. त्िकाण्डमरण्डनः | पश्चमे सप्तमेवापि दाहकम्मणि सत्यपि। नवश्राद्धानि सर्व्वाणि कततव्यानि दिने दिने ॥६२८॥ 265. आपस्तम्बपरिशिष्टऽपि,- नव MSY एतेषु पुनदंहनकर्म्मणि | उद्र दशाहादुतङ्कभ्य पुनहहनमाचरेत्‌ १८५) ।६२६॥ THRISSUR नवमे Bea TH, प्मृत्यथेसारे । एकस्मिन्‌ नवमेऽहि नवश्राद्रमेकादशेऽद्ि वा काय्य॑मिति । एकावशाहै- करणं यजुब्वदिनाप्‌ | नवश्राद्धानि पश्चाहुगह्वलायन शाखिनः | आपस्तम्बाः षडित्याहु विभाषा तैत्तिरीयिनः ॥६३०॥ . इति हिवस्वाभ्कक्तेः- प्रथमेऽहि adlasig पश्चमे नवसप्रमे। भामश्राद्धानि तत्रस्यु मकिण्डयोऽरवीदिति 193 2 2९५. ggafirs:— नवश्राद्धानि सर्व्वाणि ्ततृप्तिकराणि तु | एफोरिष्टानि सर्व्वाणि प्रेतत्वस्य Faget ।६३२॥ 266. ce bs e: ~] mINGeR सषिवाक्यात्‌ काय्यम्‌ 1 "पुनहं समाचरेत्‌" इति fw: oa: | "अव ‘wre’ शति निद्रः a3: | पञ्चमस्तब्रकः | १ ०४५ अनूदकमधूपश्व गन्धमाल्यविवलितम्‌ | नवश्राद्रममन्त्रश्च स्वधाकारं विना भवेत्‌ ॥६२३॥ पिण्डनिन्बपणा्थन्तु चरश्रपणमत्र तु । अश्रं न विकिरेद्भूमौ गृहीयादा (द्वा)शिपोनतु ॥६२४॥ पात्रा्म्भो न चाक्षय्यमासनादिप्रयोगतः | नामगोत्रेण सम्बन्ध-रहितं प्रेतशब्दवदिति ॥६३५॥ 269. ब्राह्मणछमे मोजनं देयमभित्युक्तं रेणुना- भुखते ये नवश्राद्धे drat द्रविणेच्छवः | तेभ्यो भोजनपात्राणि पाकभाण्डानि चच हि ॥६३६॥ दशात्तच्छेषमन्नश्च दिरण्याद्पि दक्षिणम्‌ ९८४) | प्रति श्राद्धं rasta ब्राह्मणाश्चैवमेवहि ॥६२७॥। सर्व्वाणि स्वेकरिमन्‌ दिने स्युरिति वह चाः । इति । १70 धिप्राभावे उक्त प्रमासखण्ड- (1. १() a(t: वि-१४ अलामे ब्राह्मणस्येव कोशः काय्य a2: प्रिये | | TEST ब्राह्मणत्वेन सव्वं श्राद्धं समापयेत्‌ ॥६२८॥ कुशवट्‌ संधुमनुष्य-परतिङक्तिरिति देवयाल्लिकः-- tee निधाय वा द्वदटूना-सनेपु समाहितः २८१) | Sarg प्रेष संयुक्तं विधानं प्रतिपादयेत्‌ gael अस्याः -- स्वागतं श्राद्धं करिष्ये, Tee: क्रियताम्‌ । इदन्ते पाषटमित्यादुयः Sar: | एषामुत्तराणि सुस्वागतमित्यादीन्यनुप्रषाः । तदुभययुक्तं विधानं श्रादधेतिकर्त॑म्यताकाण्डखरूपमेव कुर्यादिति । =. त न्क्व क ४ गीं 'हिररटादापि दचिणम्‌' इत्य वं पाटानरमस्ति। -बद्रयो-सन्वं दयाः तच्छाखिन इति। द्वद: कुशनि्धितः ब्राह्मणः । मच साड षट्भिः. कुयेभवैन्‌-- ताड बतो. पचानि; कृ ब्दा aang विदटयम्‌। तदद्नोप्यमने तद नदिः दतः इति इन्नायुषः | १०६ ee a(t) 9(3) oem. [1 १०) ~ 202. 273. विधान पारिजाते | तत्र सङ्द्पितात्रस्य प्रतिपत्तिमाह | —+— सख एव पात्राभावेऽपरं कृत्वा fryer विधि नमः १८४) | निरिश्याप्यन्नमुदधत्य यत्र पात्रं ततोगतिः ॥६४०॥ पात्राभवे क्षिषेदप्नौ गवे दथादथाप्मुवा | नतु Mea छोपोऽस्ति tases विशेषतः इति ॥६४१॥ qararata, विष्णुपुराणब्‌ ,- भसमर्थाऽ्नहानस्य TIAA: २८1) | प्धात्‌ द्विजापरभ्यः स्वल्पाहपमपि दक्षिणाम्‌ ॥६४२॥ भामेन वर्तयेक्नित्यं ब्राह्मणोऽग्यसनान्वितः | भामश्रादधं यदा छुरय्याद्विधिह्नः श्रद्धयान्वितः ॥६४३॥ aaa करणं geal पिण्डास्तेनैव freddie | प्रचेताः, aang यदाक्य्यादप्रौकरणपिण्डकम्‌ | विकिरंवापि gata तेनेव श्राद्धिकन्तदेति ॥६,४॥ तेनेव,-आमेनेव विकिरेणेति । भ्रन्थान्तरे,- आमश्राद्धे च gel च प्रेत श्राद्धे तथैव च। 274. विकिरं नेव gata मुनिः ाट्यायनोऽबरवीदिति ॥६४५॥ 75. विहोष माहात्र प्ररीचिः,-- भावाहने स्वधाकारे मन्त्रा GET विसञ्जने a(t) | भन्यकम्मप्यनुष्याः स्युरामश्राद्धविरपि स्मरन्‌ इति ।॥६४६॥ "नरः, इति भित्र: पादः । धान्धम्‌--यवब मोधूमादोन्धपि। Sfrarsary भावाहयिष्यः इति ge. Serarys शति विप्रोकतिः। | ‘eran आवाहयिष्ये" इति प्राम्बत्‌। ततोडि भवाइनमन्राम्‌ पठेत्‌ । ‘fer हैवारुषरागत' ORR a) एति शृक्णयन्नः9, भः १४मः। ‘wume निधौमहुगनः' गृक्ञयणुः--!९ अः, १० a: | ‘Stam 4; पितरः Meare,’ TT १९ भः, {cH I SS 1 en ree enemies ११) ९/1) TRAIT: | १०७ 276. अर्थस्तु,- “I भावाहन WEA हविषे अत्तव (आत्तव) इत्यत्र स्वीकलंष्य इत्यहः १८१) स्वधाकारे "नमोवः पितरः" इष इत्यादिमत्त्रे इष इति पदस्थाने आमायत्यहः कायः । अन्यकम्मणि नोः काय्यं इति । तथाः भमश्राद्धन्तु पूर्वहि कर्तव्यं स्वहा वुधैः I पाफश्राद्धं यथा काट मिति कश्षाक्म्यवस्थितिः २८1) gyi . आमस्यासंमवेहिमश्रादं कलेष्यभित्युकतं मरीचिना,- भामान्नस्याप्यलामेतु श्राद्धं कुर्या वुद्धिमान्‌ | धान्याक्चतुगु णेनेव हिरण्येन सुरोविषेति ॥६४८॥ आमं ददतु कौन्तेय ! amet चतुगु णम्‌ । सिद्धाभ्ेतु विधियं स्मादामश्राद्धेऽप्यसौ विधिरिति ॥६४६॥ एतदति समस्य | भमन्तु द्विगुणं प्रोक्तं हिरण्यन्तु चतुर णम्‌ । प्रयच्छत्‌ श्राद्धकालेषु cane: सममेववेति- संग्रहविशेषोक्तः । आमश्राद्धे Waray, देषलः-- तृ्प्रभोऽवगाहश्चा कषय्यप्रेषो यथा सुखम्‌ । आमश्राद्धे भवेग्ैतद्‌ ATTA TMA ॥ इति ॥६५०॥ अवगाहः+--अङ्गुष्ठावगाहः | AAAS | एतद्धेमश्राद्रेऽपिना न्यायसाम्येनापरपदस्योपरक्षणत्वात्‌ । —— nee hy HS 17 प ~ ee ee [क 7 —— ~ ete = [मी ee en अन्यत wate 'प्ा्मयुद्रस्यपज्ञान्रं Gagfecgul | aan frais gaeq! नेमितिकं,--निमि तग प्रहणादिनादपण्टितानिधाहानि नेमित्तिकानि एति । ‘qerera? इति are -पूलयाड- मध्याह परा हादि । १०५ व्रिधान-पारिजाते। 278. ध्वाक्चः 5; 27%). 280, ‘ara’ sary नाम इति far: ara: | हिरण्यसामश्रादरीयं wad यतक्षलतियादितः १८४) | यथेष्टं विनियोज्य स्याद्‌ युखीयादू्षणस्त्वय मिति ॥६५१॥ वटव्रिशान्मते,- माम॑ ager यत्‌ किचिच्छराद्धिकम््तिगृहते | तत्‌ aed भोजनायां नित्यनेमित्ति के न चेति । aa कथित्‌ , श्राह्मणादेरपि रब्धं विदिते कम्मणि नविनियोभ्यम्‌ | देवतोद्देशेन त्यक्तस्य पुन्वतान्तरोदेशेन त्यागायोगादित्याह | तदसद्‌- वाचनिकत्वादस्याथस्य रंक्षवादादित्यप्रहं Terie सोमयागे तथा THAT | विष्णोनिवेदिताघ्नेन यष्टव्यं देबतान्तरम्‌ । पितरम्यश्चापि तेयं तदानन्त्याय करुपते ।६५२॥ इति quad विनियुक्तस्यान्यत्र विनियोगकथनात्‌ | ्रतिग्र्मात्रेण जीवतो द्रव्यस्य साध्यसर्वकम्मविलोपप्रसङ्खाेत्यषट पष्टवितेन ॥ आमश्राद्धे पिण्डे व्यान्तरषुक्त; षद्विशान्मते, भामश्राद्धं यदाक्कु्यात्‌ पिण्डदानं फथम्भवेत्‌ | TENG समुदरत्यसक्तभिः पायसेन वा ॥६५३॥ पिण्डान्दथाद्‌ यथा कां fre: सह विमतूसरः। ईति । पत्त पक्वेन कुरते पिण्डमामाभ्नं यः प्रयच्छति | हाबुमौ Haseena ! नरका न संशयः २(१) ॥६५४॥ इति तहर्शादिश्राद्धपरमिति ॥ पिहित ww विभोपेतु पतननित्याइ महर्विः- ^विदितशानङुहानारिष्दितस्य च रैषनात्‌। अनिदडहादेन्विवा शं नदः एतममिच्छति' । enn ~~ ~ ~ ~ ~¬ ~ ~ ~~ ~ ~= -५ ATT: | १०९ अथारदधपरेतक्रियस्य सूतकादिप्रातौ निर्णीयते । न 281. देषजानीये, गारव;- 28) 283. 28 |. 285. MC प्रतपिण्डेतु मध्ये Aaa भवेत्‌ । तथेवा शोचपिण्डास्तु शेषान्द्याद्‌ यथाविपि ।६५५॥ QITATTT: ~~ AACN जननात्‌ पश्चात्‌ स्यान्मरणं यदि । रत मुदिश्य कततव्यं पिण्डदानं यथाबिधीति-- हेमाप्रौ- अत्र॒ fered नव ॒श्राद्धमत्रामिप्रायम्‌। तेन Aten दश्षाहिकश्चादधे aie anata भवति | MAG सूतकं चेत्‌ स्यश्नि्षाशेषे तथ्व च । इति गौतमोक्तेः। एकादक्षाह्‌ श्राद्रस्य नबश्राद्रत्वात्‌ | नषश्राद्धमञ्युद्धेऽपि छय्यदिकादशेऽहनि | ५ कतुस्तातकालिी Baws: पुनरेवसः ॥६५६॥ इति-- काष्टा जिन्युक्तथ- ARPA सूतकं कम्मं हादरोकादशाहिकम्‌ | Hela यदिवाऽशुद्धः छुय्यदिवाविवारयश्निति-- वृदधवशिष्ोकलेश्- तस्मावन्तरईशाहं सूतके gaa प्रापेऽपि एकादशान्तं कार्य्यमिति Freed: | वृषोत्सर्गः सूतकान्ते भवतीतिकेचित्‌। यत्तु, आशौचं प्रत्य, | वनं प्रतिग्रहोहोमः स्वाध्यायश्च fare इति | दानादिनिषेधवधनम्‌ , तकु॒विहितद्रम्यातिरिक्तपरं वेदितव्यम्‌ । भन्यया awed हृत्य, चतुर्ेऽनि दमिम्योदेयमर्भ हि बान्धवे; । ११० 286. the Co ~] 258, विध।न-पारिजाते | गावः सुवणं gaa प्ेतयुदिष्य भक्तितः, इति- भविष्य पुराणवचनमनुपपन्नं स्यात | सपिण्डीकरणन्तु कालान्तरसस्वादाश्लौचापगम एव कार्यम्‌ | -- ऋ अथानेकमरण सन्निपाते निर्णयः | , ara, काष्णाजिनिः- पित्रोः aed प्राते नवे प्ये षितेऽपि ar पितर-पूर््वं aa: कुरय्यादन्यत्रासति योगत इति ।६५७॥ भत्र पितुः पश्चान्मरणेऽपि पृष्व पितृश्राद्धं ततोमातरश्राद्धं कार्य्यम्‌ , पितुम्‌ ख्यत्वात । ad भरात्रादीनामपि ज्यष्ठादिक्रमेण sng कार्य्यम्‌ | कष्यश्रङ्ः-- भवेद्यदि सपिण्डानां युगपन्मरणन्तदां | सम्बन्धासक्तिमालोच्य तत्‌ क्रमाच्छाद माचरेत्‌ ॥६५८॥ एककाले गतासूनां वहूनामथवा इयोः । तन्त्रेण श्रपणं त्वा कुय्यच्छद्धं TT प्रथक्‌ (GAC यत्तं eer easy मृतस्यादौ द्वितीयस्य ततः परम्‌ । तृतीयस्य ततः gata सन्निषाते त्वयं क्रमः ॥६६०॥ इति यदवा परव्वकस्य मुख्यस्य तृतीयस्य तदपेक्षया जघन्यस्येति व्याख्येयम्‌ | एवमेव पित्रादेदाहं ुर्यादिति, यदि दक्षाहमध्ये शृतः तदा ततपुत्रो- ऽन्योवा, पित्रोद्धेहिकानन्तरं पितामह्त्यं पुनः संस्कारपर््वकं स्व॑. Arata | अतीतेतु-दशादेनेवमिति। यथाक्षकष्या पित्रलक्षतेन पौत्रेण पितामह्ृत्य प्रारब्धे सति यदि पितापि वदशाहमध्ये fide तदा fired वहन्नेव स्वकाठे frame र्यात्‌ | उपक्रान्त- 289. 290. पश्चमस्तबेकः | १११ त्वादिति मदनपारिजातादौ निणीतम्‌। कतेस्तातूकाछिकीषुद्धिरिति वचनेन शुद्धथमिधानाच | पल्ल्याः पुत्रस्य तत्‌ पुत्र भरात्रोस्तत्तनयस्य च । स्नुषास्वस्लोश्च पित्रोश्च संघातमरणं यदि ॥ अर््वागब्वान्मातुपितू-प्वं सपिण्ड्यमाषरेत्‌ ॥६६१॥ तत्‌ पुत्रः पुत्रपुत्र, वत्तनयोध्रातृतनयः, पित्रोर्मातापित्रोः, पत्न्यादीनां क्रमेण युगपष्ठा॒सङ्कातमरणं यदिस्यात्तदा सम्बत्‌सरादर््वाक्‌ पित्रमात्रसापिण्ड्य yeas सम्बन्धविशेषा(न)तिक्रमेण पत्न्यादीनां सापिण्ड्यं कूर्य्यादिति । एतदपि परिगणितानामेव काय्यं नान्येषामित्याह सएव | मातां भ्राताच तत्‌ पुत्रः पत्नीपुत्रः स्नुषा स्वसा | एषां मृतौ चरेच्छराद्धमन्येषु न पुनः पितुरिति ॥६६२॥ frad'at सदामित्यन्वयः । अत्र सापिण्ड्ये विशेषमाह, लौगाक्िः,- पन्नी ga: स्नुषा पोत्र धातर तत पुत्रका अपि। पितरोवा यदेकस्निन्‌ भ्रियेरल्नेकवासरे ॥६६३॥ आद्मेकादशे seats त्निपक्षेवा सपिण्डनमिति । एकवासरहत्युक्े- भिन्नवासरमृतौ नायं नियमः। किन्तु, पित्रोः पृढसपिण्डनं विधाय पश्चात सम्बन्धासत्ति क्रमेणान्येषां सपिण्डनं कर्य्यादिति । sper आदौ पितुस्ततोमातुः | पित्रोः श्राद्धैः समं ma नवे पय्युषितेऽपि वा। पितृ-पव्वं सुतः करय्यादन्यत्रासन्नियोगतः ॥६६४॥ इति छष्णाजिन्युकतेः। ततः पत्रीत्वलक्षणसम्बन्धस्यासन्नत्वात TAT: ततदभयं निरूप्य पुत्रत्वलक्षण सम्बन्धभाजः पुत्रस्य ततोग्यवहित- सम्बन्धमाजोधातुः। एवं तत पुत्रादिष्वप्युहुनीयम्‌ | aq, नेकः श्राद्वदयं gai समानेऽनि छत्रचिदिति- ्रचेतोकचनम्‌ , तदेकदेवताश्रद्धपरम्‌ | देवतामेदे निमिततमेदेवेकस्यानेक श्रद्ध विधानात | ११२ विधान-पारिजति | 201. तदुर्कजावाटिना- श्राद्धं gala तस्येव पुनः श्राद्धं नतदिने । नैमिततिकन्तु कर्तव्यं निमित्तानुक्रमोदयमिति ।॥६६५॥ 202. कात्यायनेनाय्युक्तम्‌-- 2 कूनि निप्रितानि भायेरेक वारे | नैमित्तिकानि कार्य्याणि निमित्तोत्पत्यनुक्रमादिति ॥६६६॥ यदातु- निमित्तानां जुगपतसम्पातस्तदा कतपादि श्राद्धकालानतिक्रमेण तन्त्रतया नेमित्तिकानि कार्य्याणि । एककारे गतासूनां बहूनामथवा दयोः | तन्त्रेण श्रपणं scar श्राद्धं कुर्यात्‌ प्रथक्‌ प्रथगिति भगृक्तेः। एवं देवता मेदेन भिन्न श्राद्धष्वपि ज्ञेयम्‌ | यदातु-- निमित्तानां भिन्नकाठता तदा नैमित्तिकानि ततकारे कल्तन्यानीत्य- BETTI I --- क ~~ अथ दुरूरणस्रतानां प्रायशित्तानि | ॥ 293. श्ाल्ात्पः | उद्रोच्छिष्टाधरोच्छिष्टौभयोच्छिष्ठेषु सत्स्वपि | TETRA सहायं Frag ॥६९७। त्रीन्‌ षद इादहावापश्च TRB BT विधायतु | गृहीप्वा विप्रवचनाभिमित्तस्यानुसारतः ॥६६८॥ शक्तौ तदैव एृच्छाणां प्रत्याम्नायं प्रदापयेत्‌ । धेनुगोभूहेमधान्य-धनवद्ञादिकश्च यत्‌ ॥६६६॥ पश्चमस्तवेकः | ११३ तदाणीं शद्धिमासाथ वहनादि ततश्चरेत्‌ १८१) | सर््व्मना्ुद्धिमिच्छेत्‌ पित्रादेः पापकम्मणः ॥६७०॥ तं दद्विधिना gear तदयोग्यं स््व॑मेषजप्‌ X(t) | एवमेवात्मनः शुद्धिः कर्ता चेत्‌ पापएयुग्‌ भवेत्‌ a(t) ॥६७१॥ प्रतस्य चात्मनः शुद्धिमनासाद्ोदकादिकप्‌ | लोभादिना get aed अन्तरिक्षे विनष्यति ॥६५२॥ 29५. शृष्यकारिकायाप्‌- प्रमादादपि निःश स्त्वकस्माद्रिधिचोदितः। शृ्खिवष्टिनलि-व्यार-विषविधुललाभ्रिभिः 119931 चण्डालेग्ह्मणेशवोरे निहतो यत्र sa faq चान्द्रायणं तप्रछृच्छु द्रंयं तस्य विशुद्धये ॥६५४॥ यद्वा च्छन्‌ Tae कृत्वोक्तविधिना दहेत्‌ | ुद्धप्व॑शतानान्तुत्रिरतङ्चछू समाचरेदिति देवजानीये ॥६७५॥ 295. विद्ोषो ब्राह्मे उद्धोच्छषटेऽधरोच्छिषटे छभयोच्िष्टके तथा | अस्पृदयस्पदानि चेव त्वन्तरिक्षे मृतौ तथा ॥६७६॥ waa मरणे चेव तथानिगड्बन्धने | सप्र॑स्वेतषु छृच्छस्तु AW TTT वां क्रमात्‌ ॥६५७॥ पथ्चदुरक्रमेणेव यथा संख्यं प्रकल्पयेत्‌ | पाषाणेरगुडेदण्डेरेताविस्फोटकाविभिः ॥६५८॥ विषैः प्रपतनाचयेश्च नव्च्छरः विदोधनः्‌ । भित्थावावुपथाते च पवादिषुं तथेवच ४(5) Eve विधुत्पातमृतानान्तु शकटेन मृतौ तथा । SSO बरषमेणापि sera विशेषतः ॥६८०॥ ज न प्क [न "णक हि वि 1 ee भी ee, १८१) "वदादौन्‌” aries, शति भिन्नः पाठः। अव दहइनादहि,-दइनन्न्यमियषः। a(t) तदे विधिना" इति पाठानलरम्‌। a(t) ‘qragaata’ eft War: wa: । ४८६) गमितः पतनेननिषनं mere निपत्य निधनं खादिति। ११४ विधान-पारिजाते | म्लेच्छेन निहता ये च प्र्रञ्थानाक्षकच्यु्ताः | चोरािमिरहताना त्रिरातङृच्छ विशोधनम्‌ ॥६८१॥ अलाग्युद्न्धनेश्चव विषरस्त्राहिवृधिकेः | ुद्धिूल्वमृतानाश्च (त) त्रिंशत्‌ च्छ विशोधनम्‌ १(*) RCH TATA तथापस्मारदूषिते | प्रहणीराजयकष्मभ्यां त्रिंशतङ्ृच्छे विंशोधनप्‌॥३८३॥ शवं रात्युपितं चेत्‌ Sh इच्छन्‌ त्वा दहेत्त तम्‌ | रजस्वला सूतिकयोः KATIA Ta: ॥६८४॥ अब्देनेव तु इच्छ ण शुद्धरवातस्यायनोऽतरवीत्‌ | 6. अन्त्यजा, यधा- रजकश्वम्मकारश्च नटो (डो) वरूड एवच २८१) ॥६८५॥ केवत्तं मेदभिहाश्च aaa शन्तजाः स्मृताः | एनत्‌ प्षटोपरति यदि देवात्‌ कथश्च न ॥६८६॥ एफत्रिंशता कच्छ स्तु शुद्धिरुक्ता मनीषिभिः | कुणपे चाद्वदग्धे च चितास्षटान्त्यजादिभिः a(t) | त्रिंशत्‌ कच परिशुद्धिः स्यात्‌ क्रियासरत्तौतनिकृचछरतः ec afar Tamer मृता ये पापरोगिणः ॥६८८॥ RTA MAA तेषां AeA व्रतभ्बरेत्‌ | निमित्ततारतम्येन प्रायश्चित्तं प्रकल्पयेत्‌ ॥६८६॥ sft “7. आत्मघाते; स्मृतिरल्नावल्थां, ष्यासः- आत्मनो MAA चरेशान्द्रायणद्वयम्‌ ४८०) | TRE BATS वा Asp वा पुनः ॥६६०॥ अर्वाक्‌ सम्बतूसरात्‌ कु्याहहनादवि यथोदितम्‌ | कृत्वा नारायणवलि मनित्यत्वात्तदायुषः ॥६६१॥ इति १८१) ‘fas कका {रिशोधनम्‌' safe पादीऽज्ञ। २) भगाय एकमिनङ्द्नोकः पतितरषः | ae t इत्ययिन्‌ que a fa भित्र; पाठः। a(t) बौधायनोये, निययसिन्धी, षटुवन्ति, छतिरबावसाश्च nafeaate ४०) अषरासिग्सल' इति पाठोऽप्यक्षि। अभित विप्ररेव-गुरूयाममिग्यापयप इति । मतान्तरेतु awmawya «fa | 0 चमस्वरकः | ११५ इदं बात्मबधनिमितं प्रायश्चित्त मृत (शञा)जातिवधनिमित्तपरायधित्तन cated पुत्रादिभिः काथ्य॑मिलयुक्तंबरोथायनेन । नारायण वति भ्याख्यास्याम ति कपि-पतित-सुरापातमत्यागिना ्ाह्मणादिहूतानाश्व 08. TERA, त्रीणि वा Sa मदनपारिजाति | 209. स्षृत्यथेसारेऽपि,- ्रहमहादीनां तथ्यं प्रायश्ित्तं त्वा नारायणवरिमृर्व॑कं संस्कारं ््यादितयक्तम्‌ । एवे स्लच्छीकृतानामपि इदे सद प्रा्यश्ा्हणा- मेव । प्रायश्चित्तान्हाणां पतितोदकमात्रं कार्य्यमिति कैचित्‌। वस्तुत्तस्तु- तदर्हनर्हयोवचनेऽनुपादानादूिरेपेण तत्रापि नारायण- वलि ग॑याश्राद्श्व कार््थमिति युक्तम्‌ । 300. पतिततोद्कथिपित्तु tart are,— पतितस्य तु कार्यादूयस्तृपिकतत मिच्छति । स हि दासीं समाहूय स्वगां दत्तवैतनाप्‌ ॥६६२॥ ayer तां aad व्रवीत्यपि | है दासि ! गच्छ मूल्येन तिछानानय सत्वरम्‌ १(#) ॥६६३॥ तोयपूणं घटं चेमं सतिषटं दक्षिणामुख | उपविष्टा तु वामेन चरणेन ततः क्षिपे, त्‌ ) ॥६६४॥ atid पातकिन्‌ det त्वं पिवेति मुहृव्वदेत्‌ । निरम्य तस्य वाक्यं सा रन्धमूल्याकरोत्ततः X(t) ॥६६५॥ एवं gd भवेत्पतिः पतितानां न चान्यथेति । इद' मरणोत्तरं क्रियते चेत्‌ तदा मृताहे कार्य्यम । प्रतितस्य दामी, 301, मृताह यदा षटमपवज्जयेदेतावतायमुपचरितो भवतीति विष्णुस्मृतेः | अतो घटस्फोटेन वह्िष्करनस्यापि feared नारायणवलिपूष्वक- संस्कारः काय्यं इति गम्यते | ये आत्मत्यागिनः पतिनाश्च ते नाशौचो- दकेभाज इति । विष्ण्वादिस्मृतो यो fata: सोऽपुत्रकतिपयो हेयः | तस्य ज्ञातिमिरजवदशायामेवान्त्यकम्मपर्वकं घटस्फोटस्य एनत्वान्‌ | कृतस्य पुनः करणाभावादिति ॥ ee ee --~ - = ~ > ~+ a —~— een ~~ ^~ wazifa इन्यक्िन्‌ नटि, नदि एति च garda 'लब्धमूल्याकरोश्च aq’ इति पाडान्तरम्‌ | ११६ १८५) a(t) a(}) ४(०) विधान-पारिजाते | र्मरणस्ृतानां क्रियायोग्यतारथ प्रयश्ित्तवहानविशेषोऽग्ुक्तो विहव- 909. प्रकाशे श्ातातपेन,- व्याघ्रेण निहते विप्रे विप्रकस्यां विवाहयेत्‌ । quae नागवलि देयः सापश्च BMA: ॥६६६॥ चतुर्निष्कमितं हैमं गजन्दद्ाद्‌ गजाहते | राक्षा विनिहते दशात्‌ पुरुषन्तु हिरण्मयम्‌ ॥६६७॥ चोरेण निहते धेनुं वैरिणा निहते षम्‌ । वृकेन निहते TNF यथाशक्तथा तु BMA ॥६६८॥ एाय्यामूते प्रदातन्या शय्या तूढीसमन्विता १(*) | निष्कमात्र सुरणंस्य विष्णुना समधिष्ठितम्‌ ॥६६६॥ शोचहीने मृते दथादष्विनिष्कं स्वण॑जं हरिम्‌ | संस्फारहीने च मृते कुमारमुपनाययेत्‌ X(T) ॥७००॥ निष्कत्रयं स्वण॑मितं zest हयाहते | शुनाहते NAMES स्थापयेन्निजकशषक्तितः ॥७०१९॥ wate देवम्‌ २८) । करेण हते दयात्‌ महिषन्दक्षिणान्वितम्‌ | छमिभिश्च मृते दाद्रोधूमान्‌ पश्च खारिकाः ॥७०२॥ aed वृक्षे दात्‌ सौवणवद्षसंयुतम्‌ | शर्ध ना निहते ange ame AAT ॥५०३॥ शकटेन हते दाद्‌ रथं सोपस्फरान्वितप्‌ | भृगुपातमृते चेष प्रदथाद्वान्यपव्व॑तप्‌ ४०) ॥७०४॥ afin निहते काय्यंभुदपानं स्वशक्तितः | हारूणा निहते चेव HSA सदने सभा ॥७०५॥ — —_— ~= गग्यायान्तु--तुलौ प्रच्छादनं, भाशरणाश्वरम्‌ , पटोपधानं, निशारप्राषरणम्‌ , खटति द्याज्वितायामिति। 'ठपनानथेत्‌' इत्यपि पाठान्तरम । वप्र कुमारसखोपनयथनं कारयैदिति। खं च्छयामद्पगुप्रपतमनिधने यथोक्त wafers | रिवर िषं प्रतिष्ठा पयेदिव्यधैः । 'गिरिशिखरापतनेननिधनं wana एति Farge) शष्दिकास्तु-यखात्‌ पतने अवस्थानक्रिया विशेषोनास्ि । अतएव तद्‌ भगुपतननमिति प्रयोगोऽकि । हेमदथाहिनिषृक्रियम्‌" इति भिन्रपाठः | THAR: | wen Tres दाद्‌ महिषी द्िणान्विताप्‌ | BAA निहते दशात्‌ सवसं गां पयस्विनीपु ॥७०६॥ विषेण च सूते ददान्मेदिनीं हेमनिर्भ्मिताप्‌ | उद्रन्धनेन च मृते कपि कनकनिम्मिताप्‌ ॥७०७॥ भृते अलेन वरुणं हैमं दशाद्विनिष्कम्‌ १८५) | विसूचिकामृते स्वादु भोजयेच्च शतं द्विजान्‌ ॥५०८॥ घृतधेनुः प्रदातव्या कण्ठाश्नकवे मृ ते । कासरोगेण च मूते CASH ARAM (1908 अतीसारमृते रक्षं गायत्याः प्रयतो जपेत्‌ । शाकिन्यादि्रहमस्ते Sgt यथोदितप्‌ ॥७१०॥ विद्युतपातेन निहते विद्यादानं समाचरेत्‌ | अन्तरिक्षे मृते क्यं वेदपारायणं तथा ॥७११॥ सच्छास्त्रपुस्तकं दात्‌ अस्प्हयस्पकंतो मृते | पतिते तु भृते seat प्राजापत्यांश्च षोड़श ॥७१२॥ मृते चापत्यरहिते Heat नवतिं चरेत्‌ । ageg निमित्तेषु धेन दात्‌ सदक्षिणाम्‌ a(t) ॥५१३॥ ud छते बिधानेतु विद्ध्यादौद्धं दैहिकमिति | gd पूर्व्वाक्तपरायधित्तसमकल्पमिति फेचित्‌। समुद्ितमित्यपरे, शक्तस्य समुश्चयोऽन्यस्यान्यतरदिति वयम्‌ ३८) ॥ ुम्म॑रण मृतान ate देहिकानन्तरमपि कततव्ययुक्तम्‌, - . हेवजानीये, ब्राष्े- भृङ्ग-दंषटि-नखि-व्याल-विष बहि-क्रियाषेः | सुद्रात्‌ परिदर्तम्यः कुवन्‌ क्रीडां मृतस्तु यः ।५१४॥ नागानां विप्रियं कुर्व्वन्‌ दतश्चाप्यथ विध्यता | निगृहीतः स्वयं राज्ञा चौय्यदोपेण कुत्रचिन्‌ seat परदारान्‌ ET, परस्वस्यापहारिणः । ससमानैश्च संकीर्णैश्वण्डाङायेश्च विप्रहप्‌ ॥७१६॥ पुन ` Wem’ ततः षयं पाठागरमक्ि। [र a(t) ty निमिक्तोत्तषो नालि तेषु पर्यवायपरिडाराब wefentanqat धनु परयच्छदिति । a(t) अत्र वयमिति--र तद शन्यह्तोढुधप्रवदा इति । ११७ 30 Co ११८ १८१) a(t) a(t) विधान पिजत | छत्व तनिता स्तद्रवाण्डाङादीन्‌ समाश्रिताः । शस्तराग्निगरदाश्वैव TTR: TIAA: ॥७१७॥ क्रोधात्‌ प्रायं (धं) विषं वहि शस्तरयुद्रन्धनं जलम्‌ | गिरि-वृक्ष-परपातश्य ये कुर्वन्ति नराधमाः ॥७१८॥ छुरिल्पजीविनो ये च सूनारु्कारधारिणः। मुखे भगास्तु ये केचित्‌ Hara नपुंसकाः ॥७१६॥ ब्रह्मदण्डहता ये च ये चापि ब्राह्मणेहताः। महापातकिनो ये च ये चान्ये चारमधातकाः १(#) ॥७२०।। ब्रह्मराक्षस-पेशाचं जन्म संप्राप्नुवन्ति ते । कुमारीगामिनः पापाः साध्वीं गच्छन्ति ये बलात ॥५७२१॥ विप्रगोद्ृत्तिहन्ता च वेद्‌ ब्रक्षस्वहारकः | शुताध्ययनसम्पन्नश्वाण्डाीं योऽभिगच्छति A(T) ॥७२२॥ सर्व्वे ते निर्जनेऽरण्ये जायन्ते ब्रह्मराक्षसाः ३८१) | तहोषशान्तये कम्मं प्रोच्यते शास्त्रहष्टितः ॥७२३॥। श्रवणद्वादुक्षीयोगे तत्‌पुत्रः क्ास्त्र्द्‌ यदि | त्रिस्थष्टीषु तथा श्राद्धे: पिण्डदानेश्च तपणेः ॥५२४॥ HIG HAT दानेश्च देवताऽभ्यर्डनेरपि। गटमी-समायोगे श्रद्धनापि बिदोषतः ॥७२५॥ करम्भकरकाथेश्र पितृनुदि्य दुर्गतान्‌ । तेऽपि भुक्ता भवन्तीह, ये केचिद्िगतिङ्गताः ॥७२६॥ कृत्वा atest निपान शुभावहम्‌ | पिक्षाचस्वं गतान्‌ सर्व्वान्‌ मोचयत्येव नान्यथा ।(७२७॥ महापातकिगेख, भव मतिर्या, ‘wifes gat पिबंश गुरो;तश्पमाबसम्‌ ब्रह्महाचैति पतन्ति चते want पचम चर्त; | afay तच श्रद्मह्यासुरापानंसयं qe: | महान्ति पातकान्धाहः Parana a: ae’ । “च्छा योनिमच्छति' एति भित्र; पाठः। नौषहवमाइ, -डतो-- 'वोहितोवशुखन apes; ख र्वा | Ta: निरि वाहते सतु नोहः कतः ॥ इति कतौ | पञ्चमसतवक्ः | सदतं WRT dhe fee | यतीन्‌ सदतं GATT कल्यान्दस्वा विधानतः १(५)।।७२८॥ यात्रां त्वा महातीथं पेकताभ्यार्मोचयेत्‌ प्तिष्‌। ५१९ aera ta, — cr गयायां पिण्डदानेन जपो मा्नादिभिः a(t) ॥५२६॥ suai: सम्यग्‌ जपनादेव rea: | देवतानाश् सेवाभिः कन्यादानेन चेव हि ॥७३०॥ वापीकूपतड़ागा्चै रारामारोपणेन च । AT राक्षसपेशाच्यान्भुष्यते STM गताः ॥७३१। तथा तत्रेव, IT — म्याघादिगजभूपाल-चोरवेरिषकाहताः | भृवनत्रिदाद-शस्तरास्त्र-विषोद्रन्ध-जराहताः arom भू eat मृता ये च शोच -संस्कारबभ्जिताः ॥७३२॥ दवक्रीडकृमिद्तेध stata: शकटाहताः | विचित्रकान्नकवर-भरमातीसारतोमृताः 119% 3 UI क्षाकिम्यादिगरहस्ता विधतपातहताश्च ये । अस्पृ्यस्र-सन्दुष्टाः पतिताऽपत्यवलिताः ।७३४॥ पश्चत्रिंशत्‌ प्रकारे प्राप्लुवन्स्यगतिं भृताः ३८०) | पित्राच्याः पिण्डभाजःस्युःस्त्रयो रेषमुस्ततः ॥५३५॥ ततो नान्दीमुखाः प्रोक्तास्त्रयोथास्त्रमुखाद्लयः । areata पितरगणा स्तरपिताः सन्ततिप्रदाः 11934 अन्यथा ते सुतादीनां सन्तानं नाशयन्त्युत ( तमू ) | दक्ष व्याघादिनिहता गम निघ्नन्त्यनुक्रमात ॥७३५॥ दादक्ास्त्रादि निता भवं प्रतिवाटकम्‌ । "'कूुपारानप्रपाक्षारौ तचा कादिरीपकः। १९९ aang: सेतु प्रद; खरगमाप्रोदयरं बयम्‌ ' इति तिः । Sagararerafe । ` aaratfagerafaad,—- ‘amet "पातधैत्‌ fag’ away ब्रह्माश्तम्‌' | भन्दहायुपुराे yarae | °निरपव्या नबन्ति ताम्‌' इति fam: पाडः | ११० विषान-पारिबाते | विधाविनिंहेता नन्ति दकष तेषु मारान्‌ । अन्ये य्य: सन्ततीनां निरपत्यानपत्यताप् १८५) ॥७३८॥ तेषां सदूगतिमिच्छद्धिः काय्यं श्राद्धं गयादिक । तीर्थयात्रा प्रकर्तव्या दथाशानान्यनेकशाः | इति ॥५३६॥ लधा- अह्वातनामगोत्राय प्रेताय सतिलोदकम्‌ | प्रदद्यात्‌ पितृतीर्थेन पिण्डं मन्त्रमुदीरयन्‌ ॥७४०॥ मं frond पिण्डमधृसपिः समन्वितम्‌ | ददाति तस्मै प्रेताय यः ret कुरते मम ॥७४१॥ अयं पिन्डदानमन्त्रोऽक्चातनान्नः। सतिश्ान्‌ gree तिर-पायस-संयुतान्‌ | BAN प्रेतमुदिद्य दद्यादेकश्व विष्णवे ॥५४२॥ ततस्प्रन्‌ पिण्डान्‌ विधितः छ्यातसन्ततिषछब्धये २८1) | विष्णु -शरद्र व कर्तव्यं द्ाहान च दाक्तितः | ततोऽभिषिश्वेदाचा्यो grat कलशोदकेः ॥५४३॥ शद्राध्यायगतेमन्त्ररेनद्रनारणदेवतेः ३८१) | एष साधारणो धम्मो धगतीनामुदाहृतः | इति ॥५४४॥ श्रीमदन्त भट्विरचिते विधानपारिजाते सन्ततिप्रतिबन्धहरविधानम्‌ | --#--- अथ गरड पुराणे त्रिपिण्डी विधिः। गि. रं 306. ताकष्यै उवाच,-~ दैव देव जगन्नाथ छोकानां हितकाम्यया | ऊरदधरेहिकमाख्यातं प्रेत मोक्षस्य कारणप्‌ ॥७४५॥ नारायणवष्टिः प्रोक्तस्तथा. पृत्तलको विधिः। a(*) ततः fiafieiifafa:’ equ पााग्तरमलि । वतिपिश्डौविषिः पशादुष्वते। a(t) fafrepifafe: एराशोक्ः पाद्यते । a(t) इद्राष्यायसतु-धृ्णवणुः संडितोक्ः। “€ नमश इद्रमन्बये' इत्यादि । एतदकं CREM चमकममक्ादि चैति। अख पाठरौति dementia | पञ्चमततबकैः | विधिषीनन्तु वग्धानां fate मरणे सति ॥५४५॥ वक्तव्यं हस्या ख्यातं तथा ATT सति ae) | तथापि--२(^), तथापि जन्तवः केचित्‌ द्गति समुपाश्रिताः । स्वरेषु प्रजातानां पीडां Rated दारणाप्‌ NSBR न येषां विधते स्वामिन्‌ घृणा वापि तथा दया । सन्ततिं प्रतिवध्नन्ति ध्न्यप्यानि दारणाः ॥७४७॥ कथयस्व प्रसादेन तेषां मोक्षः कथम्भवेत्‌ | fis कार्ययं तत्‌ हृरोद्गतेर्न्तर्वा पुरषोत्तम ॥७४८॥ गयां गन्तुमश्ता ये तथा दृषभमोक्षणे ३८१) । कि Geared जगज्नाथ एतन्मे तत्तो बद्‌ ॥५४६॥ 307. श्रीमगवातुवाव,- श्रु वतूस प्रवक्ष्यामि यत्‌ पृष्टोऽसिम त्वयानघ | ॥७५०॥ प्रेतमोक्षकरं Gta Seat सुखदायकम्‌ | यस्य स्मरणमात्रेण प्रेतात्‌ पीड़ा न ज्ञायते ॥७५१॥ करिष्यामीति सङ्कृरपात्‌ प्रतोमोक्षमवाप्लुयात्‌ । यन्न कस्यचिदाख्यातं गोपनीयमिदं मम ॥५५२॥ रहस्यं परमं चेतत्‌ सत्यं सत्यं Seay | । पिण्डत्रयात्मकं कम्म तव वक्ष्यामि साम्प्रतम्‌ ॥ प्रेतानां वृ्तिजनने छोकानां सुखदायकम्‌ ॥५५३॥ 308. ताये उवाव — भगवन्‌ को विधिस्तत्र fe दानं क्रोऽत्र पूञ्यते | सर्वं विस्तरतो प्रहि भसित चेद्‌ गरुद्भ्वज | ॥५५४॥ 300. श्रीमगवानुवाच-- तीथे गत्वा ofa: सातः कृतमाध्याहिकक्रियः । स्थलं प्रकरपयेद्‌ विद्वान्‌ गोमयेनोपलेपयेत्‌ ॥७५५॥ 2 re ee nn ar १९९ १८१) anal तत्वमाद्यातम्‌) इत्यपि पाठान्तरं fade | a(t) aarafaxafen: Wayans ea | १) षभ दरे, इवोत्‌घग | vay खम हति Roan: समौप्राति् खात्‌ | अतलं युवानं पति बो cafe’ sete शव्या | वि- १६ १९९ १८५ a(t) at) विधान-पारिजाते | तत्र fread क्यात्‌ प्रतान्‌ विभ्णुमयान्‌ स्मरन्‌ । आदौ संपूजयेष्षणं उपचारेस्तु षोडशः ॥७५६॥ are यवमयः पिण्डो द्वितीयो श्रीदि-सम्भवः। तृतीयश्च तिष्ठे: कार्यं एवं पिण्डत्रयं खग १(*) ॥७५५॥ यवादिषिष्रमवं seat विष्णुमयं स्मरेत्‌ | ततो निमन्त्रयेष्धपरान्‌ सुश्चीखान्‌ दम्भवभमितान्‌ ॥७५८॥ सदाचारान्‌ पुत्रवतो वेदवेदराङ्-पारगान्‌ A(t) | उपवेहय ह्विजास्तत्र प्राणानायम्य यत्नतः २(‡) | श्राद्धं विधिवदातिष्ठेदेकोदिष्टविधानतः ॥५७५६॥ सज्ञात-नाम गोत्राणां सासिविकादित्निमेदतः। 'सप्नव्याधे' तिमन्त्रेण प्रोक्षयेदुपचार कम्‌ ४(॥) ॥७६० ॥ (मधुवाता'तृचं जप्त्वा त्रिजपेन्मधुमध्विति | देशकालौ ततः स्मृत्वा करिष्ये इति कल्पयेत्‌ ॥७६१॥ पिण्डदानार्थं सङ्कपं ङु्यादित्यर्थः। fade’ fa पश्येत इोकत्रयं विचक्षणः ॥५६२॥ दलोका यथा- पित्र-वशे मृता येच मात्र-दशे तथेवच। गुरदवशुरबन्धूनां ये चान्य बान्धवाः स्मृताः ॥५६३॥ ्रौहि-धलिप्र्तोनां भवानरमेदोऽ्ति। यवगोधूम-तिल-हेमन्िकिगक्तधान्यानाम्‌। कनौशशालिनौ वा मन्तोयवाः। धान्यानि सप्षद्शध। भिश्रानि तेषु वयः awa: भरतत्तिभिनि- शिताः पिष्डाल्िपिण्डा इति । वेदा त्वार ऋगादयः, वेदाङ्गानि शिचादौनि षट्‌ । एतेषां पारगः भध्ये्ागः। पृता- योग्या यश्रगराहारिषु नियोज्याः ष्यः। अन्यद्‌ हेमाद्रौ पातव्राह्मण्लच्णे ala | प्राणान।वन्या-- प्राणाम Real az विधिना ae भ्रारमेत। प्राणायामरौतिः योग- दै, UNNI, मनथास्चालि। रव बयोः पूरक-कुखक्षरचकङ्पः। भायुरा- TAIT: | wt anarar ‘aqrag’ sats arf: | st Say वाता ऋतायतै' safe वयो सन्ना मधदाने TET: | पिदकंहिता, aqme पाव्य॑लात्‌। यक्-यनः सं) अः १९, VO—Ve— Re | अपर मना गयादेव माठ-षोइथो पिद-षोदथौ ज्य सम्बगुक्षाः | माकण्डयपुराणौक्त रुचि कषे waganafa | १(*) पञ्चमस्तबकः | ये मे करे दुप्पिण्डाः पृत्रवारषिवज्ञिताः | करियाछोपगता ये च जात्यन्धाः पञ्चवस्तथा | विपा ATTA हषाताऽकञाताः FB मम ९(*) WOR धम्म-पिण्डं प्रदास्यामि शकषय्यमुपतिष्टताप्‌ x(t) | अवनेज्य ततः पश्चात पिण्डद्रभ्ये जपेन्मधु ॥७६५॥ अघर मध्विति-मधुषक्तम्‌ | पिण्डान्‌ दधात्‌ प्रयत्नेन मधुरत्रयसंयुतान्‌ | मधुरघ्रयम्‌ , दधि-मध-पृतमिति । कुशानास्तीर्य स्त्र तिलान्‌ maa: 11994 परथमं पिण्डमादाय पितरवंशेति qeaar | afseat सम्यगेतां स्त्रीन्‌ प्रेतमन्त्रान्‌ विचक्षणः ॥५६७५ परेतस्वपरिहारये भन्छरमाह- पिण्डं तिल-युतं त्वा दधात्‌ प्रतत्वमुक्तये | हमं यवमयं पिण्डं agate: समन्वितम्‌ ॥७६८॥ ददामि तस्मै प्रेताय यः पीडां ged ममः । ये केचित्‌ awit ated पितरो मम । यवपिण्डप्रदानेन af गच्छन्तु शाऽवतीम्‌ ॥५६६॥ ये केविहिवि तिष्ठन्ति प्रेताः सास्िकरूपिणः। साप्विकात पिण्डदानेन तपिं गच्छन्तु ते SHAT ॥५७०॥ हृति षड्भिरेकः पिण्डो देयः | पुनः ( ततः ) पितृ-वेति sha परित्वाऽबनेअ्य च ३८) | १९३ कान्यायण saga (४।११५) "न मो serait करोतौति'। पिष्फोपरि पडञ्चनीन्द दयान । नमोवः पितरो रसाय safe | शक्त, यगः, अः, २। मः RR यक्षं घडश्चलयः। salto चतुरञ्जलयः S| 'न्राता-न्चाता; कुले रम' एति fags iste । ca पिन्डं wate खप्रा्ारऽहं ददाति अतः प्रतलहुकनिपुष्यकं अचण्टमुपतिषता इति | imQeay’ इति मधमनरवथं श्रपेहिति | अवर जधरतयं पूतद्रश्यवयं दत्यादिवयमुक्े । मननात विध 4 fusdarfer | वनिः मन्रेरेकः पिखो दातव्यः। षड. Ay Visa एक पिद्छन्दयदिति | AMUN AAA BAT पुनः “ee त्रौडिमयम्‌' इत्वादि पठत्‌ | विधान-पारिजाते। हमं ब्रीहिमयं पिण्डं मधुरत्रयसंयुतप्‌ १/१) | हनमुत प्रदास्यामि पीड े gedd मम ॥५७०॥ ये कैबिदरायुरूपेण वर्तन्ते पितरो मम । age: पिण्डदानेन व्रजन्तु गतियुत्तमाम्‌ ॥५७७१॥ aah ये केचिद्‌ राजसा वायुरूपिणः | राजसा पिण्डदानेन ते त्प्यन्तु सुदान्विताः (sol हति षष्मि दिंतीषो देयः | पुनश्च fag दशेति sity पटित्वाऽबनेनेज्य - gi frond पिण्डं सर्पिषा मधुना युतम्‌ । तेभ्यो was ये केचिद्‌ वत्तन्ते पितरो मम ॥७७३॥ पिण्याकात्‌ पिण्डदानेन ते तरण्यन्तु gute: | हति षश्भिः छोकेस्लतीयः पिण्डो देयः | fhe पिण्डान्‌ विधिवहत्वा पुनहत्वाऽवनेजनप्‌ ।(५७४॥ (नमो a इतिकल्पोक्तो मन्त्रो जाप्यो नरेस्ततः २८१) । qari निश्षिपेततेषु प्रतिपिण्ड' विचक्षणः | गन्धपुष्पं तथा ad दीपश्वेव प्रदापयेत्‌ ७७५ नैषेदयश्व ततो ददात्‌ HOTA प्रदापयेत्‌ ३८०) | माहुलि्गंश्च जम्बीरे हड्तीभिर्यथाक्रमम्‌ ॥७७६॥ साप्विकादिक्रमेण,- ततः पिण्डप्रदानान्ते विष्णुतषणमाचरेत्‌ ॥ वेदोक्त विस्तृते्म्मन्त्रः तथापौराणिकेः शुभैः | हर्पणस्यावसानेतु ब्राह्मणान्‌ स्वस्ति वाचयेत्‌ ॥५७७॥ आदर्थानतरेऽन्यः पाठो यथा -'इनं तिल सयं foes’ aft षामधुना gag | [1 1 7 पि Ae) दकानि थे पौडां मत्‌ कुले कुरते खदा (४) । पे $चित्ामसा; प्रतासूनौ तिहन्त सम्भदा। तिलपिख्खप्रदाभेन गतिं गच्छन ति प्रवासम्‌ (५)। तमोदपाख ये कचित्‌ atin पितरो मम । faery पिखदानेन तै द्य gente: (६) | इति षडमिः He: ठतौयः fee Sa: । वोन्‌ fray विधिबहतवा पुनहत्वाऽवनेज्ननम्‌ | Cotta’ एति Beate) Aan: न २ शतः इतं षठो PAR | इत्य ज्ोकोनेगकषेडिप्रादशऽलि | । पञ्चमसतबकः | भोजनश्च ततो दात्‌ पायसं दधिसंयुतप्‌ | माषान्नं SAT मिष्टमन्नं प्करपयेत्‌ ॥७७८॥ तान्‌ वे त्रीन्‌ पूजयेद्‌ विप्रान्‌ दक्षिणामिश्च तोषयेत्‌ । साच्तिकेभ्यो ददेद्‌ TS राजसेभ्यः कमण्डलुम्‌ ॥७७६॥ SUCH +--+ ` तद्वद्‌ दथात्तामसेभ्यः खगेहवर | १८५) | ततस्तान्‌ प्रर्थयेष्ठपान्‌ सुतानां शान्तिकारकान्‌ । प्राथितास्ते प्रयच्छेयुः शान्तिमारोग्यमेश्वरम्‌ ।\७८०॥ दिष्यन्तरिक्षभूमिस्थाः(षछठाः) सात्त्विका राजसास्तथा । Jar वै तामसा येऽन्ये शान्ति यच्छन्तु तपिताः इति ॥७८९॥ एवं कृते खगश्रेष्ठ पीड़ा नश्यति तत्‌ङकरे | भायुध्यं aga fread पुत्रपोत्रान्तिकन्ततः ॥७८२।॥। स्यूनाधिकं न कत्तव्य छते काय्य न सिध्यति | वित्तदाषटयं न कुर्वीत सत्यमेतन्मयोदितप्‌ scat 310. श्रीभगवानुवाच; - एतत्ते स्व्व॑माख्यातं यत्रष्ठोऽस्मिनत्वया खग । कृल्याणन्ते सदा भूयाद्‌ यथास्थानं प्रजाम्यहमिति ॥५८४॥ श्रीगरड पुराणे श्रीविष्णुताक््यं सम्बादे त्निपिण्डी- विधानं समाघ्ठम्‌ ॥ "क --- अथाशोचमभिधीयते | लष देधा- अस्पृश्यलक्षणं, कम्मानधिकारछ्कषणश्वेति २(1) | ag जनननिभित्तं मातृवज कम्मानधिकाररूपमेव । मरणनिमित्तमुभयलक्षणप्‌ | 211. यदाह, सन्वच्च ः-- जति ga पितुः ज्ञानं सचलन्तु विधीयते ॥५८५। माला यदशादेन स्ानातु स्पश॑नं पितुरिति | "उपाख्य erent दध्यात्‌ इति भित्र: पाठ 'देदिककर्मानरईलप्रयोन कौूतर सढरविशषः | fafgn watfadurgefate ar? sft च । १२५ १२९६ oly. 313, विधान-पारिजाते। तथा । स्नानं प्रतिग्रहो होमः स्वाध्यायश्च निवत्तेते ॥७८६।। सूतके मृतके चेवास्पदानं सृतकेऽधिकमिति । STI: । उभयत्रापि विरोषतया विहितं जातकम्मं पिण्डदानादिकं भवत्येव | तघ्रादो लावा थाहोवषुच्यते मरीचिना- भावचतुरथाद्रवेत्‌ लावः पातः पश्वमषष्ठयोः | अत Se प्रसुतिःस्याहशाहं सूतकं भवेत्‌ ॥७८७॥ स्वे मातु face स्यात्‌ सपिण्डाशोचवञ्जनप्‌ | पाते मातुयथामासं सपिण्डानां दिनत्रयमिति ॥७८८॥ यशप्यनेन वचनेन चतुथमातेऽपि fret प्प्रोति- तथापि- पन्मासाम्यन्तरं यावद्‌ गर्भ्॑लावो भग्रेदृयदि | तदा माससमस्तासां दिवसैः शुद्धिरिष्यत ।(५८६॥ इत्यादित्यपुराणान्‌ १८५) | Tera: यथा मासमचिरेतृत्तमे त्रय इति . मरीचिस्मृतेश्च चतुरात्र्तेयम्‌। सवेच - अत्र सपिण्डानां लानमालप्‌ | सग्रः शौचं सपिण्डानां गभ॑स्य पतने सतीति यमोक्तेः। एनन्मास- चनुष्टयपर््यन्तम्‌। पाते सपिण्डानां त्रिदिनस्यौक्तत्वात्‌ | सशःशोचमित्यत्र ay: पद" स्ञानमात्रपरं ज्ञेयम्‌ | mar सपिण्डानां स्नानमात्रं विधीयते ॥७६०॥ इति वृद्धवसिष्ठोकतेः। पतेतु त्रिदिनं निगोणपरम्‌। शुणवतस्त्वेकाह- 15. इति मदन पारिजाते यमोक्तेः। सप्रमादिदक्शमोमासं यावत्‌ सब्देषां दशाहम्‌ । अत उद्ध प्रसूतिः स्याद्‌ ame सूतकम्भवेदिति RUA: | | ged बयसि सर्व्वेषामतिक्रान्ते तथेवषेति व्याघरोक्तेः। जनने तु- (, पराशरः | विषयेऽलिन्‌ सातत-नहावचार्याथां भुतं gee’ बदितमस। पश्चमस्तबकः | १२७ जातौ विप्रो दाहेन द्वादशाहेन भूमिपः | वैद्य. WHR शुरो मासेन शुदध्थति १४) Wea 318. पुष्रजनने कल्ेव्यमाह, Bere — जति पुत्रे पितुः स्नानं सचेन्तु विधीयते | माता श्यद्‌ दशषादेन स्नानाततु स्परानं पितुः ।॥५६२।। इति इदमपि चातुवण्येसमम्‌ | सूतिका सब्व॑बर्णेषु दक्षरात्रेण grata | ऋतौ च न प्रथक्‌ शौचं सब्व॑वणेष्वयं विधिः ॥५६३॥ इति-- 19--2). प्राचेतसोक्तेः | यत्तत्र ब्राह्म - ब्राह्मणी कषत्रिया वैया प्रसूता दशमिर्दिनेः ।५६४॥ गतेः RIG SETA: qanhira afr — श्राया स्तरयोदशादावध्यस्पदयत्वविधायकं वचनं तदसच्दरपरम्‌ । qTa— 'जातौ विपो zante argent भूमिपः इनि वचनं ततकम्मानधिकार- लक्षणाश्चौचपरम्‌ | सूतके सूतिकावज संस्पशो न निषिध्यते । deat सूतिकायास्तु स्नानमेव विधीयते ।५६५॥ नाशौचं सूतके पसः संसर्ग चेश्न गच्छति । रजस्तवराहुषि ज्ञेयं ae प॑सि न वियते see 31, इत्यङ्किरसोक्तेः। संसर्गे मेधुनं स्पशं इयन्ये ॥५६७॥ 322. सूतिकायाःकम्मोधिकारकालमाहः पेठीनसिः- सूतिकां पुत्रजननी विकषतिरत्रोद्धं॑ कर्म्माणि कारयेन । मासेन क्लीजननी मिति | (a) लमुनाप्येवभदोक्तम्‌, चतु बशानामागोचै दिन नियनः। 323. 324. we LS is | 326, 327. वरिधान-पारिजाते | घ्यासोऽघ्र विरोषमाह,- प्रथमे दिवसे ष्ठ दशमे चैवसर्व्ववा | नि्ेतषु न र्ववीत सूतकं पुत्रजन्मनीति १८५) ।\५६८॥ आयाति तस्मात्तदहः पुण्यं षष्ठश्च सब्वेदेति — हेमाद्रौ AeA: | अत्र पुत्रब्दोऽपत्यमात्रपरः २८) ॥५६६॥ पुत्रजन्मनि gata श्राद्धं ha बुद्धिमान्‌ । न पक्वेन न चामेन कर्याणान्यभिकामयन्‌--इति ॥८००॥ जन्मदिने एव जातकम्मविधानात्‌ । VASAT ACA च काथ्यमित्याह-- . मिताक्षरायां प्रजापतिः- भाक्ञौचे तु AYIA पुत्रजन्म यदा भवेत्‌ कतु स्तातकषाछिकी शद्धः पूर्ववाजोचेन शुद्धयति a(t) ॥८०१॥ इति केचित्‌ | इदन्तु जननाश्ौचविषयम्‌ | BAMA मध्ये तु पुत्रजन्म यदा भवेत्‌ | AMAT कार्यं जातकम्मं यथाविधि ॥८०२॥ इति संप्रहुवाक्यादित्याहुः | BMA J-— famed इत्युक्त एवं सत्याचारतो sae | AAA — पंजन्मनि सपिण्डानां दक्ाहाच्छुद्धिरिष्यते | पयहादेकोदकानां स्यादेकााद्‌ गोत्रिणान्तथा ॥८०३॥ ख्मीजन्मनि सपिण्डानां सोदकानां 7यहाच्छुचिरिति क्वचिरि्लिखितप्‌ | तत्‌ सर्वेषु हमाद्रथादिमहानिबन्धेष्वनुपलम्भादुपेष्ष्यमिति | इति जननारोचम्‌ ॥ — > प धुब्रजगमभाम्‌' इति भादशानरएतः पाठः "बायाति--द्यादि gat’ wat भादर्शानरेऽपिकष; पाठ; | wafa,—faares पाडान्तरमक्ति | पुशचजग्मनोव्यत्र कन्धाजकनोति' fan: पाठोऽज्ि। ‘ayer कालिकौ शुदि 'रितयनेन frame aedle कालमयं देवानरोयेरिः पूनिका वहौपूजनादिननत्यऽधिकारोऽस्ति | धत) १९९ अथ शावाशोचम्‌ । —k—~ 328, AT हारोतः-- 229. नक ‰ क sg teeta = RII ATMA a सपिण्डानां दशापि | दृशाहमित्येतत्‌ क्षत्रियादीनां वर्णानां स्वाकौषपरम्‌ | जाती विप्रो दशाहेन दादशादेन भूमिपः १८१) ।८०४॥ इति पू्वाक्तपराशरोत्तेः। सप्रममासप्रभृति मूतज्ञते sat बा मातुः सपिण्डानां जनननिमिततं पूर्णमाशौचम्‌ | धणोनां जातत इति हारीतवयनपुत्तवा अन्यव- ग्भ यवि विपत्तिः स्यादा तूतकम्भवेत्‌। ददशां emer मासं वर्णक्रमेण हि ॥८०५॥ इति । . विज्तानेदवरोक्तेथ्-- जीवं जातो यदि प्रेयात्‌ सथः ate विधीयत, इति वनं तु तत्मरण- निमित्ताक्लौचपरम्‌। दशाहाभ्यन्तरे NS प्रमीते तस्य बान्धवैः | gram न कत्तव्य gare विधीयते ॥८०६॥ , इति श्रहन्मनृक्तेः- आतमृते यदशाहाौचमुक्तं TNS BNE केयम्‌ | aaa fend are तावन्नाप्रोति सूतकम्‌ ॥८०७५॥ च्छिन्ने नाले ततःपश्चात्‌ सूतश्नन्तु विधीयते cecil 339. इति जे बिनिस्पुतैः- १८१) वि-~१७ feguara: शिशो त्यौ मृतस्य प्रसवेऽपि च ॥८०६॥ मातुश्च गोत्रिणांबेव सर्व्वेषां पृणंसूतकमिति,- महति मदुनाय्यक्रम्‌- धष्यहु तिपो दशाहेन हद्‌ षान मूमिपः। वेषाः पञदथाहन शदो मासेन युध्यति" इति ख ख जलयक्षमशोषम्‌। १११ १८५) विधान-¶रिजाते | 333, षड़रीष्युकेः- 334, नाभ्यां च्छिन्नायामाक्षौषमिति शारीतोकेश ॥८१०॥ 89, 336, ५४५९, नालच्छेदात्‌ TENT ठु TEAS — जीव॑ (खा) जातो यदि मृतो मृतः सूतक एव षु। सूतकं aad मातुः पित्रादीनां त्रिरत्रकम्‌ ॥८१९॥ इति । ee aad नाभिष्छेवात्‌ प्राककाष्ठीनमृतिषिषयम्‌ | नाच्छेदस्याप्रालुक्तेः | दद्व प्रसषनिमित्तमाक्ञौचप्‌ ॥८१२॥ रावनिभित्तन्तु लानमात्रम्‌ | जीवशातो यदि प्रेयात्‌ सद्यः शोषं विधीयते ॥८१३॥ इति स्मृतेः । प्राङ्नामकरणान्मते सथः हशौवमिति agra) अघर कथिदाह- नामकरणमाकशौषान्तकाठोपल्क्षणप्‌ । मदोचध्यपामे नामथेयमिति विष्णुकः | Ns तु व्यतिक्रान्ते नामकम्म विधीयते ॥८९४॥ इति agra । नाश्नोनियतकारत्वात्ततूपरं शङ्खवचनमिति, azar वौरवन्नामदन्त्नननयोरपि स्वहूपेण निमित्तत्वोपपततेः। तद्‌- विशिष्ट — कालानुवादे वा कालमेतुप्सङ्भात्‌ | qrasenana मासीप्युपनिषदि दन्तजननकास्य प्रायिकश्वकथनेन, क्वचित्‌ सप्रममासादध्वाग्‌ दन्तजनने तदभावपरसङ्गाक्च । तस्मात्‌- नामधेयं दशम्यान्तु द्वादश्यां वापि कारयेत्‌ । पुण्ये तिथौ geet षा नक्षत्रे वा गुणान्विते ।॥८१५॥ इति TBAT कारे, जननादक्रात्रे व्युष्टे शतरात्रे सम्बतसरे वा नाम- धेयमिति गृहयपरिशिषटोक्तकारे वा, यहि नाम बिकीरषति तन्तमृतेऽपि | आदन्तजन्मनः सथं इतिवत्‌ season सपिण्डानां खः शौचमेव । नामकरणानन्तरं दस्तोतूपततेः प्राश्पृतस्य हाहे सत्य. sierra कार्य्यम्‌ | अन्वच्छुरितच्व , sfefemast, fe कोमुधाम्‌ ,- NAGI, मपुमृदनखागोषष्ं तेपैषासल्ि | THAT: | १११ अदुन्तजाते तनये शिक्षौ गर्भष्युते तथा । सपिण्डानाच्च सर्व्वेषामहोरात्रमकशषौचकमिति ae: ॥८२६॥ वाहाभवे वु ALARA | 338, अदन्तज्ञते प्रते सथ एव नास्याप्निसंस्कार इति विष्णुणा दाहाभावे TTA: १८) | 339. आदन्तजन्मनः ae eft याश्नवल्क्योकेश्च | 340. are विकल्पमाह, लौगाक्षिः- तूष्णीमेवोदकं कु्ययदप्निसंस्कारमेव च । सर्वषां एृतचुड़ानां अन्यत्रापि क्रियाय ty ८१७॥ इति X(t) | अन्यघ्र-अक्रुतचडे | भत्र चृड़ाकरणं तृतीयवषरूपक्नालोपलक्षणार्थमिति मेधातियिहरवला- धाहतुः ३८१) | B41. भ्रतुरष्धाह- (ऽ) | पात्रिवषस्य कक्तव्या बान्धवेश्दकक्रिया | ज्ञातदन्तस्य षा यय नानि alfa छते सति cect af ANT दाहस्याप्युपलक्ञणप्‌ | 842. वैन्तजननाभवे ५८०) ब्रह्मपुराणम्‌- भजातदन्तो मासे्वा भृतः षड्भिगतेषहिः | बजा षितं त्वा निक्षिपेसन्तु seat खनिष्वा हनकेभमौ सथः कौं विधीयते ॥८१६॥ ¶ति- ae ‘eae ee ae [मषी शि ee ee ति (*) दताद्न्त इयादि,--त्रानमा्रनिलन्तः पहोवरवयं विद्धितनलि एकणिद्ादय | (Tt) ‘amardt तु ageafafa’ eq पाठोऽलि। अषाञतचूडशहोदकक्िधादयं yet fader । HOTT तु-तमनकनदुकं दवम्‌ | (2) Rurfafeate darren । erate गोतमधनीपू्वादिरौकाकारः | (5) चिवर्षषटानलाललय tree frarfrnfcornfragmfina नोविधैया । zene: तेव । जति गानकरवाद्य Cee MrT, तत्‌ जायं इयदिति अन्ये ered । .(*) "दन्त जनना नातभावि' oft हरित्‌ पाडालरनक्ि | ११९ 343, Go 344. 845, 640, 847. विधा(न.पारिजाते | धद्धितस्वे १८४) भमिहितम्‌ | दन्तोत्पस्यनत्तरं॑प्राकत्निवर्षन्तान्सृतेऽप्येकाहमशोचं कार्यम्‌ | ुन्तेजतिऽ्य्तचृहेत्वहोरात्रेण द्धिरितिविष्णकतः । gage तयद mare कायम्‌ | निष्तूडकानान्तु श्यदाच्छुद्धिरिदष्यते | इति कष्यपोक्तेः | त्रिवषोद्र॑ृतवङधेवाऽतचुडेवा मृते प्रागुपनयनात्रथ- ene कास्यम्‌ | यद््यज्ृतचंडो वे जातदन्तस्तु संस्थितः | थापि दाहयित्वेनं अशौचं त्रथहमाचरेत्‌ ।॥८२०॥ इ्यङ्गिरसोक्तेः | BIA जातंदन्तत्वमुदेश्य गत विशेषणत्वादविवक्षितप्‌ | दाहयित्वेत्यप्यनु- वदुः, उभयविधौ वाक्यमेदापततेः (1) । त्िवरषतिप्राकवूडाभवि, अप्रिदानाभावत्वेकाह इति पाराक्शरीये माधवं etre प्रथमवर्षादौ एत इस्य तु रथहमाशोचमित्युक्तं प्राक्‌ । एतत्‌ स प्रागुक्तं सपिण्डानामेव Raq) मातापित्रोस्तु दशाहोद्धं ad पूर्वोक्त सर्वत्र त्रिरात्रमाशौचम्‌ | धाकानामज्नावदन्तानां त्रिरात्रेण शुद्धिरिति षरिष्ठोक्तेः | देजिकादमिसम्बन्धादुरन्ध्याश्च यंत्रयहमिति मनुकेश्च । ata (भषदृद्धिमदशोबं) शद्धिततत्यादि a(t) गोडभन्ये a— अजातदन्तमरणे पित्रोरेकाहमिष्यते | । दन्तेजातेत्रिरात्रस्यादूयदिस्यालान्तु निगणा विति | ८२१॥ श = निन कि चैकी 2 Ge See शमि = = ow छ ~> क oe owe: चयातसभहाचाश्ाणं पृरितखाण्यसन्दभ । 'अन्नातदना पै बाला यैव गभाहिनिः चताः | गविषामप्रिसंकारोनपिण नोदकक्िया' ॥ इति गाद । 'सुष्मवत्य कवाक्यल् वाक्यभेदो युज्यते" इतिन्यायात्‌ । तदालःऽर्थासङ्गतिः। पितत, दद्धिरताकर,, site "लेपः, भथ्ोचकोपृदो) ददिविन्तालविः। कामङपो यरिपुञ्जयः प्रथतयः सन्दभोजद्िन्‌ तरिष्ये oft गौः प्रति च यवा,--सारखताः gal, वाभैचिलडतकलाः। प MT भमौ Gre दिन्वालोत्तरवाहिनः'॥ TAT: | 948, GAGS वसिष्वन शूहपरम्‌। भनूदनान्तु (अन्तर्मरणे) कन्यानान्तथा बे शृह जन्मनाम्‌! 84. इति श्यहानुब्र्लौ शङ्कते; | त्रिरन्तु AICGR षन्मासेऽपि शिशो पृते । 950. इति मतृस्यपुराणाषष । दन्तजाते शेषु पश्वाहः ॥८२२॥ १६१ 351. यधाहांभिराः- श्रे त्रिवर्षानन्युनेतु मृते शुद्धस्तु पश्विः ॥ अत Seal शूद्रे armenia | धडुवरषान्तमतीतोयः शद्रः सिश्रयते यदि ॥ मासिकफन्तु भवेच्छौच मित्याङ्धिरसभाषितमिति cea यस्त्वनूदुमा््यः शृहस्त्विति श्खोक्तमाकतौच gece. सगुण are निगणेतवनूढभा््ये श्त्विदानी शोके न प्रचरति । अतएव स्मृत्यथसारे,-- स्वग्यं छोकविष्ि्टं धम्म॑मप्यावरेलनत्विति ॥८२४॥ मनुना छोक्रनिन्थस्य निषिद्धत्वात्‌ अनुपनीत विषये किलि दुध्यते | नाभकरणात्‌ पृष्ट खननसेव | डनद्िवर्ष frat शक््य्यादुहुकन्ततः। 952. इति amaceate: । तदद्धयावदर्ष्रयं चौलामावेऽन्युदकदान- विकल्पः | नात्रिवप्स्य कर्तभ्या बान्धवे श्द्फक्रिया | ज्ञातदैन्त्थं वा ष्य ना्निवापि कृतेसतीतिमनुक्तेश्च ॥८२५॥ gragerg त्रिवरषानूपागूद्वान्न्युदकदानं नियतम । वधेत्रयादृद्ध मश्ृतषु इस्यापि तन्नियतम्‌ | onda कुव्यारष्णों संस्कारमेवचेति- १६१४ १८१) विधान-पारिजाति। 358. छगाक्िष्पतेः- प्रेतपिण्डं वहिर््ाहभमस्तरविवजितमितिमरीषिषनपुवाहत्यै वदनुप - S54. नीत विषयमिति विक्षानेक्वरोतेश्च | HT पिण्डदानपकारमाहः WAT — प्रथमे विवसे area: पिण्डाः समाहितैः | द्वितीये घतुरोदथा वस्थिस अयनन्तथा ॥८२६॥ ateg दथाततीयेऽहि वद्मदीनक्षाख्ये्तथेति- 355. दे्जानीयेऽन्र विरशोषः। दि्ुरादन्ते्नना हाछःस्याद्‌ यावदारिखम्‌ | कथ्यते सन्धक्ाहेषु कुमारोमौखिवन्धनात्‌ १८५) ॥८२७॥ गभं नष्टे क्षिया नास्ति दुग्धं देयं Prat सृते | परव पायसं क्षीरं द्याद्राल fafa: ॥८२८॥ एकादश-दादश्षाह-षोत्‌सरगविधि धिना । स्वतन्त्रं ceded पिण्डदानं गुढेनवा II agate प्रदेयानि सोपानकानि तत्समे ॥८२६॥ इति-- 356. दिषो सनिषन्धेऽपि,- wine निधनं प्रप्र षिप्रादो शुद्रजातिवत्‌। क्रियाः सर्व्वाः समुषिष्टाः सपिण्डीकरणं धिना ॥८२०॥ अकं पिण्डदानश्च gage विधीयते | क्लोणाघुवराहातपायुदकपिण्डवानविकतस्पः | 271, स्ौणाशवेकेऽपरा्तानामितिगोतमोक्तरितिविक्‌ । gt षयोऽबत्थाकतमशोयं स्वेषां समानमित्वाहा- 8५8. विंशः भविरेषेण वर्णानां aeate. सैस्कारकम्म॑णः। ‘alert पमा दामं dtr’ emarafy: | कथोरं पश्दवादाते regains परम्‌, । eft इती | सकद जलति ard terete, वालोदा; canis Geass: | ; ११५ Senter पृषे पृतानापतिक्ान्ताशौवमपि नेत्याह, 859. ष्याप्रपात्‌- | ged वर्णानां सर्वेषां भतिकान्ते हथेषच | इपनीतेतु विषमं तरिमेनातिकाठजप्‌ ॥८३१॥ इति मरपाधेः- एपनयनाद्व्वाषीने वयसि यद्‌।दौ चं विहितं ततस््बेषां ब्रहणादि- घतुरवर्णानां gaa | पष, - मासत्रये त्रिरात्रं स्यादित्याथतिक्रान्ताश्लो्ं cafe सर्वषां तुल्यम्‌ । इपनीतोपरमे तु enacts विषम॑न तुल्यम्‌ । तथा तस्मिननेवोपनीतो परम एवातिकाछजं अतिक्रान्ताक्लौषं भवति | एवकारादनुपनीतोपरमे नातिक्रान्ताक्षौषमस्तीति ॥ ~~ -- अथ जातिप्रयुक्ताशोचमुयते ॥ on ल्ोपनयनादि संस्कारोद्धं TaN, 860. अधाव वाल्ञवल्कयः--- परिरात्रमात्रतदेक्षाहरारात्रमतः परम्‌ | त्रस्य ह्ादक्षाहानि विदाः पश्चदरेषव तु ॥८३९॥ त्रशदिनानि ager age न्यायवरसिनः, इति-- हीशद्योस्तु fade जात्याशोषं हेयम्‌ | दैवाहिकोषिधिः स्ीणामौपनायनिकः स्मृतः gat) somes सर्वेषां विवाह इपनायनमिति atta: | शूद्रस्यविवा्ाभावेऽपि पोड्शवपोद्धं मासः अनदृभा्यः। qe, षोडशादर्षातूपर, गृत्युमधिगच्छेस्चेत्‌, मासास्वस्यापि बान्धवाः | शुद्धं समधिगच्छन्ति नात्र कायं विषारणा ॥८३३॥ यपरके शक - स्मृतेः | १३६ बिधान-पारिजते | तथा,-- महागुरुनिधने इादशरात्रष्‌ | 201. वथाचाहवछायनः-- हादकशरात्र' महाररुषु दानाध्यापनेऽबयभ्जयेदिति १८१) | 362. महायशः त्राणां वेदानध्याप्य यो वृत्तिं विदधाति स पित्रादिः | 363. बृहस्पतिः, सपिण्डादि-विभाग विरेषेणाशौचविरषमाह्‌ | दुशादैन सपिण्डास्तु geafea प्रेतसूतके ॥८२४॥ त्रिरात्रेण सङ्घल्यास्तु स्नात्वा शुध्यन्ति गोत्रजाः । इति 364. वष्वक्षणमागनेये- | सपिण्डता तु पुरुषे सप्तमे fafa | समानोदकभावस्तु ads TAR ॥८३५॥ जन्मनामस्मृतेधेके TAT गोत्रमुच्यते । इति A(t) एकाहाद्राह्मणः शुध्येदूयोभ्भिवेदं समन्वितः | अहो (उयहा)तकेवलवेदस्तु ety दशभिर्दिनैः ॥८३६॥ 365. हति पराहारवथनम्‌ | तथा,- सर्वेषामेव वर्णानां ai भृतके तथा | पडवुशा-द्रादशाहाश्च पक्ोमासस्तथेव च I दकशा्च्छुद्धिरेतेषां इति श्ातातपोऽत्रवीत्‌ a(t) ॥८३५॥ !(*) "हदानाध्ययनेऽब \जयेरन्‌' इतं पाडानरमल्ि | a(t) at: वेधरेदाध्यापकः मात। चति केखनमडइष्यः। 'विद्यायो नि-सम्बन्धात्‌) पिढलम्‌ | Sarat च ANZA, पिता महागद । सामन्य१य- +जमशे शो पनेत। च यस विदां प्रयच्छति | अद्रा भयान्वाता asa पितरः ताः । मयातु-प्राशादिनाधभयात्‌ | भव्रदाता- बिराघ्रदानानुगः) Meas मोश्नसु ज्रौभगवतपकतयक्ताद्रदातुदु्योधिगपरगतः। a(t) ‘qrfaag’ एति प।ठान्तरं इवे | Wave cafe: पाठीऽल्ि। THATS: | 366. geafcreeaa | तथा,-- aU: शोषं तथेकाहर्यहवतुरदस्तथा I पददश-दादशाहाश्च पक्षो मासस्तथेष च । मरणान्तं वथा घान्यददा-पक्षास्तु सूतके ॥८३८॥ 307, इति दक्षववनम्‌ | 368. १८१) १८१) वि--१८ लथा- seuret यो विज्ञानाति Sang: समन्वितम्‌ | weet सरदस्यश्च क्रियावांेन्नसूतकमिति-त्राहवनम्‌ । aT, — त्रिरात्रेण विषयुदधेथत विप्रो वेदाभिसंयुतः | Gwe नाप्रि्ीनस्तु वशाहाद्‌ ब्राह्मणघ्चुवः ॥८३६॥ हति श्हस्पतिववनम्‌ | तथा, ब्राह्मणव्रवमाह,-- पराहारः-- १० | गर्भाधानादिभियुंक्तः तथोपाकरणेन च | नकम्मंकृक्तवाधीते स भवेद्‌ srs इति ॥८४०॥। ल्था- ध्याधिवस्य कय॑स्य (पाप-)श्रणप्रस्तस्य स्वा | क्रियाहीनस्य भूखंस्य स्लीजितस्य विशेषतः ॥८४१॥ विषयासक्तचित्तस्य पराधीनस्य नित्यशः | ११४. ्द्वात्यागविद्ीनस्य भस्मान्तं सूतकम्भवेदिति कौशिकवषन cyl तानीमानि, भापदुनापद्गुणवदगुणवत्‌ कुसूक-कुम्भीधान्य शाहटीन- गृहस्थादिषृत्तिविषयाणि Karts | दैशावारमेदाद्वा ग्यवस्थापनीयानि २/१) | हत्रापि सा्निवेदत्वादि-गुणोतकर्षपरयुक्ाशलोषसंकोषः सतुत्य्थवादोगुणान्तरविषयो at TEST: | Qagl-wWaduvad's afersmaceafeagadin ane erate | Qn: —vatet-agret-anfinats dwar) अददा 'ाप्राचौक्नानहपात्‌' दति Hear: | १६३८ 1 17 | १.०) 973. विक्षानेश्वरः | विधान-पारिजाै। वानपस्थाश्रमल्यापि प्रवेशो विषितोदिहः। धृत्तस्वाध्याय-सपेक्षमवसंकोषनन्तथा ॥८४३॥ प्रायधित्तबिधानश्च विप्राणां मरणान्तिकम्‌। एतानि छोकगर्ठाणि कलिकाले बिवज्जयेत्‌ ॥८४४॥ 969. इत्यादिव्यपुराणात्‌ | ame एष विप्रस्य सपिण्डमरणे सति | कंह्पान्तराणि Hea: कटौ भवति किहि्विषीति ances: | शिष्टविगानाल्नादत्तव्यानीमानीति विज्ञानेश्वरोकेशच | aa मरणान्तमपि निन्दर्थवादुहूपं न स्वार्थे तत्‌ परम्‌ | अन्यथा,- न्मकरमा परिभ्रष्टः सन्ध्योपासनवर्जितः। नामधारफविप्रस्तु दशाह Bast भवेत्‌ ॥ 370, हति परादार धथनं विरुध्येत | यदा, न्य geal गृहे यस्य weal स्यात्तस्य नित्यः | areas सव्ठंकाय्येषु देहे भवति सब्व॑देति ॥८४५॥ mee वचनादेतादृकशापरत्वेन व्यवस्थेत्यपराकंः १(०) | तथा,- दश्ाहादित्रिभागोन कते स्वये क्रमात्‌ | भङ्गस्प्ानमिच्छन्ति वर्णानान्व्त्वदुरिीणः ॥८४६॥ 871. इति यरैषटवघनं तदपि युगान्तरविषयप्‌ | भस्थिसश्चयनायुद्धमङ्गस्पक्षनमेव चेति ices 372. माधवीये कलिप्रकरणे तन्निषेधात्‌ | तथा,- ये च षणसंस्करजाता भूद्धवसिकताधास्तेषामाक्षौचविशेषः कलौ नोपयुक्त इत्यत्र नोच्यते | प्रतिलोमजातानां att किन्तु मलापकषर्थं स्नानमा्रमिति अयमपरा शः, भ्षिया चरवरकातिर्याद्याता, व्याद्यानमखसुविशाषमिति। पञ्चमस्तबकः | १३१९ 874. भाधवाचाव्येसतु,--१(०) | शोषाश्ोखे प्कुव्वीरंश्टृटकद्‌ व्णशङ्कराः | 375. इवि ब्रौह्योक्तेः । श्हवदित्याह-- द्त-कीत-छृत्रिमादि पुत्रेषु, अहीनवर्णगासु wy च सपिण्डत्वेऽपि प्रसवे मरणे च पव्वापरपित्रोर्भशरोशच त्रिरातरमेवाक्लौषं न दश्ाहादि | वनौरतेषु Fag STAG च मृतेषु च | परपूर्वासु भार्यासु sag amg षेति त्रिरात्रतु्तौ 876. बिष्णुक्तेः ॥८४८॥ सपिष्डानान्स्वेकाहः | परपूर्वासु भार्यासु पुत्रेषु छतकेषु च । ae पित्रोखिरात्र स्यादेकाहस्तु सपिण्डतः ॥८४६॥ 377, इति माधवीये हारीतोक्तेः। सूतके मृतके षेव त्रिरात्रं परपृष्वयोः। एकाहस्तु सपिण्डानां त्रिरात्रं वै पितुरिति ॥८५०॥ 878. भ्ररीचिषषमृतेः | भनोरसेषु पत्रेषु भार्य्यास्वन्यगतासु च । 379, परपूर्वासु च oily त्रिरात्रच्छुद्धिरिष्यत इति शङ्खसपतेशच ॥८५१॥ परपत्नी स्वयं संगृहीता परपुबेत्यथः । 880. शइदमाशौवं सवणोघु, हीनवणाषु तु शङ्खणिवितौ- परपूव्वसु भार्यासु तरु तकेषु च । नानप्यायो भवेत्तस्य नाशौचं नोदकक्रिया इति, ॥८५२॥ एतै वैदग्याद्यातारः पराधरणुते्माबह्नतब । स। रभावय रपि एतदशुमन्ते । "वभूदुह्मरोवकूदन्वा ब्रह्नदलातयः। MEAT SS लाता; Vay: ॥ weenie वेषा(ख Meas Tema; | तां शडरनातिन बभूवः, । ety gerg वाखयजायति edaes: | ardacaae’ carte नौतायान्‌ | एवमेव ame where, तदेष MART gereerie १४७ | विधान-पारिजति। 381. ब्राह्ममपि,- भाश्तौचन्तु त्रिरात्रं स्यात्‌ समवर्गेषु निशितम्‌ | हीनवणशु तेष्वेव arate नोदकक्रियेति ॥८५३॥ 382. यद्र बड़कीतो,- भन्यपर््वावरद्ायु त्रिदिनाच्छुदधिरिष्यत | तास्वेवानन्यपूर्व्बासु पश्वाहोभिरविुद्धथतीति ॥८५४॥ तत्र TA मूलं TIA 388. थल याज्ञवतल्क्यः- अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च । धति एकाहमाह, तवसन्निधानादौ ज्ञेयम्‌ | यदा पितुरेकाह्‌ स्तदा सपिण्डानां स्नानमात्रं हेयम्‌ | कन्याध्रितेषु ag परपत्नीयु तेषु च ॥ 88॥. गोत्रिणः स्नानशुद्धाःस्युरेकरात्रेण तत्पितेति प्रजापत्युकतेः | ू््वापरभवरत्प्नयोः पुत्रयोस्सवाह,- 385. भरौधिः-- मातुरेक्यादिपितृकौ ्ातरावन्यगो्रजौ । एकाहं सूतके तत्र त्रिरात्रं aah तयोरिति ईति, द्-क्रौताषि सूतकं HATHA TT | 380. इढृकन्याघु तु विण्णुराह-- degra कन्यासु नाशौचं परसवमरणे चेत्‌ fgg स्याता तदेकरात्र- 387, शेति। प्रसबे-एकराघ्र मरणे त्रिरात्रमिति त्रिकषनेश्वरापराकं । 388. भ्ाधवस्तु- प्सवेऽपि त्रिरत्र पित्रोः एकरात्र बनधवंस्य | दता नारीपितुरगेहे प्रसूयेत भ्रियेत षा ।८५५॥ ` 2869. हदन्धुवगंसतवेकेन शुचिस्तञ्जनकस्िभिरिति श्रमपुराणोक्ते Freee | अनकोपाधिपुरस्काराष्व्षणया जनस्या अपि त्रिरात्रमेब । बन्धुवग इत्यनेन रात्रादयो THES | केचित्त, (मातुः) (पितुः) स्वगेहेभगिनी प्रसवे सत्यकाम १८०) | eh. कक क wert ग | (मे ae eine ane teem wg. 08 o-- SO गीं ((*) अव Use Tee afe | पश्चेमस्तवकः | १४१ भरतो तु त्रिरात्रमित्याहः। 890, युक्ता तु पक्षिणी ात्र-भिन्नानामेका्ं Tite: | इतरेषां यथाविधीति, (ष) वीष्यमाणस्पतेश्च | पतिगेहे ्रसवेतु पित्रादीनामा ets स्स्व, परतानामितरे ङयस्ता्च तेषामिति कत्यायनसूत्रात्‌ | तासां पतिगोद सृतो पितरोरित्ररात्रमस्तयेव | प्रतापत्तासुयोषित्‌सु संसछतासंसतादु | मातापित्रोस्विराघ्रं स्यादितरेषां यथाविधीति areca 891. काष्णाजिन्युक्तेः। वेजिकादमिसम्बन्धादनुरन्ध्यादधं शयहुमिष्युकेश्च ।|८५६॥ 892, यश्चघ्र वदृरीती,- पितरुग्ादतोऽल्यश्र यदि पुत्री प्रमीयते। पक्षिणी तत्र पित्रोः स्यान्नान्येषामिति निश्चय इति प्रामान्तर- विषयमिति casi 398. eqrauert | सद्यस्त्वप्रोदृकन्याया Meret वासराच्छुषिः | ्रदत्तायां त्रिरात्रेणाऽदत्तायां पक्षिणी भवेदिति पुरुस्स्योकतेशच ॥ पित्रायुपरमे तासामशोच माह,- 895. saad: — भ्रातुस्तु पक्षिणी fatty तौ after त्रिराश्रकमिति । पित्रोशुपरमे slot मूदानान्तु कथम्भवेत्‌ । 396. त्रिरात्रेणैव शद्धः स्यादित्याह भगवान्‌ यम इति quences ॥८५८॥ 397. अन्न विदोषः प्रयोगपारिज्नते- गान्धर््वादि विवाहेषु वारदानाभावात्‌ पित्पक्षएवंकाहाथदौषं सप्तपद्यनन्तरं भक्त Tesh, यात्वन्मस्मे पित्रा वृता सती स्वातनयादन्यमाश्चयति । | १०५, Gin ९४९१ विधि.षल्जिति | 396. तस्या विदोषो ब्रह्मुराणे- पित्रा at g या नारी स्वातन्धयादुस्यमाभ्रिहा | यंयं भ्रितवती भूयस्तस्याक्षौवं भवेवहः १८५) ॥८५६॥ शृतानामन्येषामितिनिश्वयः। कामावृक्षतयोनिश्वेदन्यं गत्वा व्यवस्थिता | तल्यान्यस्य सगोत्रा सा यन्त्वा्ितवरती स्वयम्‌ ॥८१०॥ लथा,- पदेतु सप्तमे यत्र वलात्‌ काचि (द्ध) दूता भवेत्‌ । स्वामिगो्रं भवेत्तस्याः तश्च भूयो विशिष्यते ॥ पेषकत्वपरसूतायां ततः पौर्ठिवकमतत कम्‌ ॥८६१॥ अयम्रधः,- संप्रषन्तं Fray जाते था वषट्कारेण gered तस्याः स्वामि. गोत्रं पाणिप्राहुकगोप्रमेव भवेत्‌ २८1) | ast पिदोषपाहः- ae भूयो विकषिष्यत हति । तमेन दर्शयति, --पेतृकन्त्वप्रसूतायामिलयादिना | हस्या यावत्‌ प्रतः पितृगोत्रमेवावतिष्ठते | | हद पौर््विक भत्त कं पाणिप्राहकस्येव गोत्रभ(म)वति पृते wets कवुपिनेध्यर्थः । थापि भ(हीसुस्तत्‌ प्रसव-मरणयोक्िरत्रम्‌ | भेजिकावुभिसम्बन्धादनुरन्धादधं saat स्मृतैः । इदमपि सवर्णा श्रयएव नान्यथेतयुकतं परक | 899. शङ्खः, figagaia यानारी रजः पथ्येद॑ससछृतौ | प्रसवे मप्रणे तञ्जमशोखं someway ॥८६२॥ १.१) भविदिदम्‌। इति निद्रः पाठः| a(t) ‘athareaa Rare fauigry केतन मैप" शति अती | an, aurea बलाद वलादुपशाविविकत तत्‌ eae’ Spe wee’ ef द्‌ तिष। (9) (t) पथमस्तवकः | ave ` ` पिलोरिति ser दमपदोपादानात्‌ सपिण्डानामप्युतं हेयम्‌ | हौदित्रभागिनेययोपसंस्छृतयोः पक्षिणी ॥ . संछ्तयोलिरात्र मित्याह gazed ० तंस्थिते पक्षिणीरात्रि दौहित्रे भगिनीपुते | , `. कतहु व्रित्रंस्यादिति धम्मोष्यवस्थित इति ॥८६३॥ 401. 402. gfeaccedt afta: | प्ीणीतु-महषटवयुरा रत्निः | ्गामिवर्तमानाहर्ु्तयां निदि पक्षिणी! इत्यमिधानात्‌ ¢(w) | चिशच्टोक्यां व, Adcarared -पातामह-दुदिषृ-युत-भोत्रियत्विक -स्वपाज्य, - स्वलतीयेषु त्रिरात्रं दिवसमधषिः सोदकस्तूभषत्र | पक्षिण्यत्तो पृत्विगदुहितृ-युत-सद्ाध्यायि-बन्धु-शरयान्ते- वासि-एवभरूयु-मित्र इ्वधुर-भगिनीक-भागिनेय-प्रयाणे ; माताम्श्चांचपित्रोः स्वसरि, विरतेमातुरे मातुखन्या आाथोसज्योतिरेन स्वविषयनृपतो भरामनाथेष नटे ॥८६४॥ इति | समानं ज्योतिरादित्यो aaa यस्मिन्‌ काटे सःसम्योतिरिति fing: | दिवानष्टे यात्‌ qed दशनं काछोऽशुद्धिहेतुः | रात्रिम यागरा्यवसानमषद्धः। हतोज्योतिर्दशने शद्धिरिदयर्थः | अत्रदछोके येषां त्िरात्रंपक्षिणोवोक्तं तहेशकारंस्छतासंस्कृतादिभेदेन व्यबस्थापनीयम्‌ ॥ quT,— | दिष्योपाध्यायवन्धुत्रयशुरतनयमा,-२(†) वा््यभव्यासगोत्राऽ,- नूषानश्ोतनियषु स्वगृहपरमृतौ , मादुरेषे करात्‌ | रात्रिसन्रक्षवारिण्यथतु कथमपि स्वर्पसम्बन्धमुकते | स्नानं षासोयुतं सख्मादिवमपि सकं सम्बवरणषु तुल्यम्‌ ॥८६५॥ एति - ufediq—‘simfastarareg mat fafa qfeet’ इयमरः | wa, (गुहतनयं चाय्यमारय्या' इति ftw: पडोऽलि। १४४ विभान-पारिभाते | दपाध्यायोमन्तश्रा्मणयो रन्यतराध्यापकः। बर्पुत्रयमात्मवन्धवः, पित-बन्धवः, RAAT । शुरेतनयोगुहयुवः। भावाय्यंमाग्या- शरुपहनी। भधनूषानोऽगं पबा, सा्गवेदाध्ययनक्ती्ोवा १८१) | AAT: THAT साङ्गेऽधीती गुरोश्च यः' शत्यमिथानात्‌ । aT: — चतुशपुरषानन्तरमेकविंदातिपुरषावसानः | SPAY ETE | स्वगृहपरमूतो,- स्वे परस्यासपिण्डादेः भरणे सक्षारो एकावा्यापनीतः। तस्मिश्च सृते एकरात्रमकतोवप्‌। धत्र शरोत्रियःसमानप्रामवासी प्रायः । एकाहं सत्रह्मारिणि श्रोत्रिये स ( ब्रह्म धारिणि ) मानपाम- दासिनि इत्येवं आश्वलायनः स्मृतेः | wavered प्नीपुत्रावसवणौ wet | सवणयोतु श्यहप्‌ । भावाय तत्‌पत्रसत्ी-याञ्यरिष्येषु चेषमितिष्यहाुहतो गोतमोक्तेः | भावा््यावावितं त्रिरात्रम्‌ , पितरमेधकन्तरसद्गव स्वयं चेत्‌ पितूमेधं करोति तदा दशरात्रम्‌ । qe: प्रेत्य शिष्यस्तु पितरमेधं समाषरेत्‌ | dere: at तत्र दहरात्रेन धुध्यतीति- मिताक्षरायां ARE: ॥८६६॥ निरन्वये सपिण्डे ठु एते सति दयान्वितः | meer पुरा seat र्यात्‌ तु पितृवत्‌ क्रियाम्‌ ।८६७॥ इति ब्र्मोकतश्च | यतु मतष्व्लादिषु प्रवेतसा त्रिरात्रं भिहितं मातरष्वसामातुख्योः श्रू AAA | धृते च त्रिहेयाञ्ये च त्रिरात्रेन विषयुध्यतीति ॥८६८॥ SL ee ~ छपाष्यायः--पष्ठमौपेगेधं चाख्मधौते Gary स उपाध्यायो Fe | १/१) Mowery: उनो aera’ इति शतिः । श्विप्रवालोग्रह्मदारौ erwts विच्च; | wey षेद वेता च एति ata) “गोविवः खन्दोऽधौति' । एकां qret weet षा + afegcrataar षटकषीनिरती विप्रः सवे श्रोतिय eel’ इति। # (हपनौयतु यः fret विदमध्यापयन्‌ हिणः | । सकय सरदइखंवा तमादाय विद्ईदधाः› एति अतौ | पञ्चमस्तव्रकः | ११४५ स्वगृहे acne वेदितव्यमिति दिषोदास निकन्े | मातुले पक्षिणीं रत्रिं हिष्यत्तिग्‌ धान्धडेषु च । ते राजनि सनज्योतियस्य स्याद्‌ विषये स्थितिः ॥८६६॥ इति मनु aaa’ निर्विषयं स्यात्‌ । एवं श्रोत्रिथस्यापि स्वगृहमृतो त्रिरात्रमेव । ` A तुषसन्न वे त्रिरात्रमश्ुचिभवेदिति arate creas: | 408. 404. वि-१९ एवं वान्धवानामपि,- ्ान्धवेषृपसननेषु तनिरात्रमशयचिभंवेहिति स्मृतेः ॥ धान्धवत्रयसवसूयषुक्तं न्दे — भत्मपितरखयुः पुत्रा आत्ममातृखसुः सुताः | भात्ममातुलपुत्राश्च fagar आत्मबान्धवाः ॥८७०॥ मातुर्मातुः Gg: पत्रा मातुः पितुः ae: सुताः | मातुरमातुष् पुत्राश्च विज्ञेया मातृबान्धवाः ॥८७१॥ पितुः पितुः स्वसुः पुत्राः पितुमतुः स्वसुः सुताः | पितुमातुखपुत्राश्च विज्ञेयाः पितृब्रान्धवाः ॥८७२॥ इति अथ केनापि प्रकारेण स्वह्पेनापि सम्बन्धिनि भगिन्यादौ वासो युतं :- सचेलं लाने शद्धिः स्यात्‌, नान्यत । TUT याज्ञवल्क्यः-- भगिन्यां संस्कृतायां तु भ्रातय्य॑पि च Gee मित्रे जामातरि प्रेते atfea भगिनीसुते ॥ श्यालके तत्‌ सुते चैव सथः स्नानेन शुध्यतीति ॥८७३॥ इदमुक्तं सकलाकोचं सर्ववर्णेषु तुल्यम्‌ । अत्र दौहित्री पूर्व्ववद्‌ व्यवस्था ज्ञेया | यदुत्र ध्रातृदौहित्रादरौ ज्ञानमात्रेण ahead तहेशान्तरादिविषयम्‌ | अन्यत्र पक्षिणी एकरात्रं च विज्ञेयम्‌ | तथा ख स््ृत्यथसारे- याज्य््विगदौहित्रस्टाध्यायिसहोपनीवात्मबन्धुपित्रयन्धुमातृबन्धुमातुट- शिष्योपाध्यायानृचानगुरपत्राचाय्यपुत्रभागिनेयशशरुध्र-भगिनीमाता- १४९ 7 (+) वरिधान-परिज।ते| ainigaengert शन्वषि्य पत्नीनां ¶ मरै सत्वेकमापे पक्षिणी, प्ामान्तरे त्वेका देशान्तरे क्ञानमात्रमिति । at, मारि मून शुद्धिद्धिरात्रेणोभयोः स्मृता | 405. पक्षिणी श्याटकानां स्यादिति श्तातपोऽघ्रवीत्‌ ॥८७४॥ इति यमस्मरणमिति केनचित्‌ पठितम्‌ , घन्मिताक्षरादिनिबन्धेष्वतुपट- म्भादुपेक्ष्यम्‌। साकरत्वे तु स्वगृहुमृतिविषयमिति वेदितव्यम्‌ | असपिण्डेषु स्ववे्मनि aga करात्रमिति विष्णुस्यृतावसपिण्डोक्ते सपिष्डस्थ च तिरात्रक्नापनाद्‌ | ला. प्राममध्यगतो यावच्छवस्तिष्ठति कस्यचित्‌ | 406, प्रामस्य तावदाक्ञौचं निगमे शुचितामियात्‌ cell इति sete: | प्राम त्युक्ते नगरस्य चेति चवोध्यम्‌। गृहे पश्वादौ भूतेऽप्येवमेवेति 407. मदनपारिजते | aT, — 408, बानप्रस्थेयत्राशलोचपरमिति कुले षण्डकरे चापुवः स्याद्‌ | यो गोविग्र्गुप्त्ये मृतवति तु दिनं युद्धविद्धे तु सथः ॥८७६॥ षण्डकः Bla, षण्डकोवा | 409. अत्र सर्वर मूखवचनानि मिताक्षरादौ केयानि | प्रन्थभूयस्त्वभीत्या AA नोच्यन्ते | सः तदेव wea काय्यमित्यथः। यत्तु आहवेषु विपन्नानामेकरात्रमक्ञौचकमिति agra तत्‌ शुदधक्षतेन काटान्तरभृते ज्ञेयप्‌ । १(--) 410. शवस्पहो तु हारीतः- शबस्प्शो ord न प्रविशेयुरानक्षत्रदशनाद्रात्रौ चेदादिष्यस्येति | यतु, aerate tears त्निरात्र्या, च व च त्रिभिः । mace विशुध्यन्ति अह! तूदुकदायिनः ॥८७७॥ gewaa’ इति पाठाकपम्‌ । यतन “~ a गीर OO tn 1 wanes whe क t(*) a(+) पञ्चमस्तबकः | इति मलुकवनं तत्तद्नाशनादौ ज्ञेयम्‌ १४) | अहा रात्रयाचेत्यहोरात्रसुक्तप्‌ | त्रिभिसिरात्रेरिति नवरात्रमेवं दशरात्रमित्यरथः। यद्यन्नमत्ति तेषां तु दशादेनेव शुभ्यतीति मनक्तः 411. अङ्धिराः,- aaa स्परशसंसर्गादापतेद्गृहुमेधिनः | क्रियास्तस्य नदुप्यन्ते गृहाणां च नतद्धवेत्‌ ॥८७८॥ cfs | अथ निहीरा्श्चौचम्‌ | सव्णनिर्ारि तदन्नाशने ATCA च दृशा्मशौषम्‌ | ACHAT तद्‌ गृहवासे तरयहं TATA STE | मृतिगृ हेणनिहरि दादे च खाशौचम्‌ | 419. त्रथाच भतुः,- असपिण्डं द्विजं प्रतं विप्रो निहत्य बन्धुवतं | विद्ुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान्‌ ॥८७६॥ यद्यन्नमत्ति तेषां तु दशादैनं व शुध्यति | अनदननन्नमहेव न चेत्‌ तस्य गृहे वसेत्‌ ॥८८०॥। इति यदि नि्ह॑रति प्रतं प्रोभाक्रान्तमानसः | दशाहेन दविजः शुध्ये rane afta: | 418. Braga तु वैश्यश्च श्रो मासेन श्यति ॥८८१॥ इति कूमेपुराणम्‌ | विह्नजातीयनिर्हारं शवजातीयमक्ञोचप्‌ | 2(+) aang: पूरण युपस्परशेन्‌ ॥ galasat वत्र तच्छत्रोक्तमश्चौचकमिति ॥८८२॥ TARTS | aqaTag वरं ant वरो वाप्यवरं यदि । वहेच्छवं तदाश्ोचं eed द्विगुणं भवेत्‌ ॥८८३॥ [यो Sewers. (तद्‌. ब्य ्नादौष' इति fire: पाढः। ‘fawnieta’ इति षाडान्तदम्‌। १४७ १४० 414, 415, 410. 41 ~ 418. 419. 420, विधान-पारिजाते। इति ग्याघोक्तेशच | gerd geared तहिगुणं कार्यमित्यर्थः । gett जेय | यतत ब्राह्य- योऽसवण' तु मूल्येन नीत्वाचेव gee: | अशौचं तु भवेत्‌ तस्य प्रतजातिसमं aq ! ॥८८४॥ इति तदापरिकेयम्‌ | सोदक निहार तु दशाह इति माधवोये | प्रेतालङ्करणे तु शङ्खः, छृच्छपादोऽसपिण्डस्य प्रताल्करणे Fe | अन्ञानादुपवासः स्यादशक्तौ स्नानमिष्यते ॥८८४॥ इति धर्माथमनाथसवणं निहरणदाहादि क्रियाकरणे च हविजस्यानन्तयज्ञफटं स्यात्‌ , स्नानं प्राणायामोऽपि परश्चेति | तथा च षराशरः,- अनाथं ब्राह्मणं प्रेतं ये वहन्ति fara: | पदे पदे यक्ञफलमाु पु्व्या्ठमन्ति ते ॥८८५॥ न तेषामशुमं कि चित्‌ पापं वा दुभकम॑णाप्‌ | ABATE सथः शोचं विधीयते ॥८८६॥ इति । अपराक वृद्ध पराहारथ,- रतसंस्पशस स्कार श्रह्मणो नैव दुष्यति | वोदा चवाभ्िदाता च सद्यः स्नात्वा चिषध्यति ॥८८७॥ इति | सेदेनासपिण्डनिहारे तु त्रिरात्रमिष्युक्त प्राग्‌ विष्णः,- ad fast न शूद्रेण aan ag द्िजेनेति। fast निरतः शूद्रस्य तज्नच्युक्तमशोचं स्यात्‌ | भवरश्चेति mane इति fetta ॥८८८॥ "~ Ba 421. p> co tw 420. 426. पञ्चमकस्तंत्रकः | १४९ अथानुगमनाशोचप्‌ | देवलः,- विहितं हि सपिण्डानां प्रेतनिष्रणादिकम्‌ | तेषां करोति यः कथित्तस्याधिक्यं न विद्यते ॥८८६॥ = ANTHEA योरनुगमने कण्वः; अनुगम्य श्वे बुद्धा ज्ञात्वा WHI हुताशनम्‌ | सर्पिः प्रार्य पुनः स्नात्वा प्राणायामेरविहुध्यति ॥८६०॥ शति हीनवर्णानुयानेन कषत्निये त्वेकाः, व्ये पक्षिणी, शरे त्रिरात्रम्‌ | क्षत्रियस्य तु देद्येऽहः शद्रे पक्षिणी | 3. वेश्यस्य तु श्रऽदरिति fags: | 4 माधवाचार्यस्तु विप्रस्य वेश्य gag: कषत्रिषस्य शुदरऽप्येव्‌ , अन्यत्‌ पूर्ववदित्याहुः | अत्र स्नानात्निस्पर्नादिसर्वतरेत्याह रिशच्छोकीकारः। तुल्योत्‌ शरषटानुयानेन वसनसदहितकोऽभस्यवाप्टुत्य बह स्ष्टाज्यं प्रार्य श्यत्‌ । अथ दिनमदयुचिर्दिहीनवणानुयाने पक्षिण्येकान्तरानुत्रजञन इह भपव्रेद्रयन्तरत्वे त्रिरात्रम्‌ | त्वा स्नात्वा सुनदयाममुयमनशनं सपिराक्च च geafefa ॥८६१॥ इदमनुगमनादिसपिण्डेनापि त्रह्मचारिणा न काय्यंमित्याह - देवलः | ब्रह्मचारी न कुरति शवताहादिंसतक्रियाप | यदि कुर्यान्‌ rs पुनः संस्कारमेव च ॥८६२॥ इति पित्रादौ प्रतिप्रसवमाह, याक्तवल्कयः,- आचाय्यपितुपाध्यायान्नहंयापि त्ते प्रतीति ॥ aaa afyinaad तुप :, तदु दमम्‌, फथनैनयभ दाहादि १य्‌। वैणथौ कादि । १५५ विध।न-पारिजति | 427. गर्भिणीपतिविषये प्रदमतुः- aged aged चेव परतस्यान्यस्य THAT | न स्यादुभयं arg: gealea पितुः सदा ॥८६१॥ जयेष्ठस्य वानपत्यस्य मातुलस्य तु तस्य चेति हीनस्य दीाहादिकरणे- 426. भतुः- ब्रात्यानां याजनं कृत्वा परेषां मृत्युकम्म च । भमिचारमष्टीनां च त्रिभिः च्छ शच शुध्यति ॥८६२॥ इति 19(+) —hk— अथ रोदनाशोचम्‌। -- तर ania सश्चयनात्‌ पूर्वेसवणं रोदने सचेटल्लानं॑तदुद्धंमाचमनं हीनवरेभद- 429. काह ्ञाने इति माधवीये | तथा च Ae — भस्थिसश्वयने विप्रो रोति चेत्‌ ्चत्रैश्ययोः | हदा Ma: सचेरस्तु द्वितीयेऽहनि शुध्यति | छते तु awd fas: क्षनेनेव धुचिभवेदिति ॥८६३॥ चिहाने्वरास्तु सथ्ेत्रक-रात्रमाहुः | 430. QUT च पारस्करः, मृतस्य बान्धवे: ATE Feat तु परिषेदनप्‌। व्जयेत्तदहोरात्रं दानं श्राद्वादिकमं च ॥८६४॥ इति । at सपिण्डादिग्यतिरेकेणेत्यक्तं प्राक्‌ ॥ अथ STATS! २८१) । स TAM, गृहदासोभक्तदासश्वेति, तत्र स्वदास्युत्‌ पस्य गृहदासस्य सपिण्डमृतौ ज्ञानोत्तरं स्वामिका्ये स्पृरह्यत्वप्‌ | भन्नेनोपात्तस्य भक्तदासस्य तु अहोऽद्रमिति a(t) ॥ १(*) अव ‘aytre’ इति भित्र gia: | v(t) Recray सवया दैवकाठंषदारताः देवभ्तवत्‌ wea ate टष्दासः, ईतनिकदासः, शजक्गोतहाशः, पूथेपरषात्‌ भूमिलथदासः, इषे एते दाघाः। ताते दाशं शा चदा; । १८) क होऽरनिति cisiecefin | यश्चमस्तबकः | १५१ 481, GUSTER गम॑दासो भकदासस्व्यहाश्डुषिरिति ATCT: | एतदनन्यसाध्यस्वामिकारये, स्वकार्ये तु जात्याशौचमस्त्येब । हासी दासश्च Beat वे यस्य वणंस्य यो भवेत्‌ । तद््णस्य भवेच्छौचं दास्यामासक्तसूतकम्‌ १(४)।।८६५॥ 492. हइत्याङ्गिरसोक्तेः | 433. arene: स्वाभिततसपिण्डमरणे तु विष्णुः,- पत्नीनां दासानामानुरोम्येन स्वामितुल्यमशषोचम्‌ ॥८६६॥ मृते स्वामिन्यात्मीयमिति प्रतिलोमदासानामक्षोषम्‌ | वर्णानामानुलोम्येन दास्यं न प्रतिछोमतः- 434. इति याज्ञवल्क्यस्पृतेः | 435, दासास्तु पश्वदशोक्ता नारदेन | गृहुजातस्तथा क्रीतो रब्धो दायादुपागतः | भन्नाकाटमृवस्तददाहितः स्वामिना च यः ॥८६५॥ मोक्षितो qeaeaote युद्धपराप्रः पणेजितः। तवाहूमित्युपगतः प्रत्रञ्यावसितः कृतः ॥८६८॥ भक्तदासश्च विज्ञेयस्तथेव वड्वाहतः | विक्रेता चात्मनः MS दासाः पश्वदृश स्मृताः ॥८६६॥ शति वडवा दासी तयाहृतः। तामुदराह्य तन्निमित्तं दासो जात ह्यर्थः | पेषु ग्मभक्तदासौ विनान्ये दासाः SARA: | दासान्तेवासिभृतकाः शिष्याध्चेकत्र वासिनः। स्वामितुल्येन atta शुध्यन्ति मृतसुतकाः ।॥६००॥ इति 36. बृहत्पत्युक्तेः- अत्रेकत्रवास एवास्प्ह्यत्वे हेतुः | तेषां तदभावात्‌ | वासादिप्रसवः- 437, मरणसंबन्ध्य std न स्वामिनः इत्याह देवः २८1) | कारणाद्‌ गच्छति ्रभ्यं saree न तान्‌ व्रजेदिति ॥६०१॥ क [मि RRS ee EER ETT GRE oN ~“ वरिधान-पारिजति। अत्रे रात्रिशव्दोऽहोरात्रपरः। अहः शेषे सति द्वाभ्यां परभाते तिभिः स्यृतेति शङ्कल्खितोक्तेः प्राहुः | भथ यदि दशरात्राः सक्निपतेयुराधं दश्रात्रमक्षौचमानवमदिवसादत eg द्विरात्रेणाञ्ुषटायां त्रिरात्रेणेति बौधायनोक्तेशच | नवमदकशषमशब्दौ चोपान्त्यदिनपरो तेन कषत्नियादावपि तथेवेत्याहुः | पाराक्षरमाधवीयेऽप्येवप्‌ | मिताक्षराकारास्तु रात्रिमात्रावदिष्टे पूर्वाश्च पुनराशोचसंपाते दिन- दयमधिकं रात्रेरन्त्ययामेऽन्यसंपाते तु दिनत्रयमधिकमित्याहूः | एवै सत्यत्र गुणवक्निगणपरत्वेनापाद्नापतपरत्वेन देशान्तरयुगान्तर- परत्वेन वा भ्यवस्था काय्यां | एतदिव सवद्रनं समानदिनाक्षोचस पात एवेति मिताक्षरायाप्‌ । पडशोतौ तु दशामध्ये प्रथहासोचसंपातेऽपि द्वित्रिदिनश्द्धिरुक्ता। uae यदाशौचं पूर्वानधिकमापतेत्‌ । oe fragt पर्वादूयामशेषं दिनत्रयम्‌ ६२५॥ एति, aafirn समं saa dene: | पुषवाशोचान्तवद्धितत्रिदिनमध्येऽप्यधिकाशोचान्तररंपाते तु वद्धित- स्याहपत्वात्‌ स्वकाटेनेव शुद्धिरित्यादिः caggar विवेचनीयप्‌ | अपवादान्तरमाह वाहः, मात््यमे प्रमीतायामशद्धौ त्रियते पिता | पितुः शेषेण gfe: स्यान्मातुः कयात पक्षिणीप्‌ ॥६२६॥ इति | STANT: | मातुरशोषमध्येपतितस्य पितुरक्ोचस्य न पूर्व॑शेषेण शुद्धिः | किन्तु पितुहपरतिदिनमारभ्य दशर त्रं कार्यम्‌ | पितुरशौचमध्यपतितस्य मातुरशौचस्यापि न पूरवशेषेण शुद्धिः | किन्तु, पित्रशोचानन्तरं पक्षिणीमधिकां क्या दिति | यश्च पक्षिणी व्रृतीयादिदिनपरा, नाद्दिन्रये प्रतिनिभित्तप्‌ , मिमित्तिकाषृतिन्यायापवादपुदकेषापवादत्वादिति प्राच भाः | थं च पक्षिणी दशमदिनात्‌ पूव मातृमरणविषया कया । 468. oo) 469 470. 471. = =z THAT! | १५९ ह्म रात्रौ TATA बा मातृमरणे इथद्यहसमुचितपक्षिणी काय्येति कश्चिदाह | त्र Tet षधोरन्तर्भावस्योक्तत्वात्‌ , गुरुणा Vy शुद्धयेतेति वचनाश्च | एव मातुरल्वारोहणेन पक्षिणी कार्य्या | यदा नारी विशेदुप्नि प्रियस्य हितकाङ्क्षया (वाब्छया) | aaa विधातव्यंभर्ता शौचं क्रमेण हि ॥६२५७॥ इति पृथ्वीचनरोदये छषुहारीतोकतेः | भृतं पतिमनुव्रज्य पत्नीचेदनलङ्कता | न तत्र पक्षिणी कार्यां वेतरकादेव शुध्यतीति षड्शीत्युरतेशच | सपिण्डाशोचेन मातापित्रोराक्ञोचापगमो aerate ध्वनितम्‌ | एवं aq रपि ged गृहौताशौवानां पत्राणां पितुः संस्कारे तु क्रियमाणे, यि मातुः सपिण्डस्य बा मरण स्यात्तदा नाय॑ निणयः। मतिक्रान्तकालात्‌ पूव्बाशोचादुत्तरनिमित्तस्य वख्व्वात्‌ | तथा द्रादकशादिवषात्तरकालं संस्काराक्ञोषे प्रत्यक्षमरणं चेत्तदाप्यष Raq | पूर्वरोषेणाशुद्धेरपवादान्तरभुक्तं षड्हीत्याम्‌ | पुवशौचेतु याडुद्धिः सूतके मृतके च सा। सूतिकामभ्निदं हित्वा प्रेतस्य च सुतानपि ॥६२८॥ हति निणेयामूतसं ग्रहे | इयं विशुद्धिरुदिता सूतिकामभ्निदं विनेनि | तथा श्ौचसंपातेऽपि न श्ावजनननिमित्तका्यप्रतिषन्धः | अन्तर्दशाहे जननात्‌ पश्चान्‌ स्यान्भरणं यदि। प्रतमुदिरय कर्तव्यं पिण्डदानं यथा विधि ॥६२६॥ हति शातातषोक्तेः | तथा, प्रारब्धे प्रतपिण्डेतु मध्ये Yaad भवेत्‌ । तथेवाक्ञोचपिण्डास्तु शेषान्‌ इथाद्‌ यथा विधि ।६३०॥ ११० विधनःपरिजाते | 472. इति गावोक्तेश | 473. <> 47 41 9, षि 1 १(०) x(t) तथा मातुः पक्षिणीपरध्ये पिुरेकादशाहं इय्यदिव | ane शरद्धमदुदधोऽपीत्यादिना पूरवमेवोक्तमिति। इति श्रीत्रिधानपारिजते अशौच संपात निर्णयः॥ जण ff च्ड्ा अथाशोचापवादः। —— th स च UM कत्त कर्मदरज्यमूत्युदोषविधानमेदात्‌ | eat (a) बरह्मचारियत्यादिषु Raz: | नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाप्‌ | नाशौचं कीर्तितं ae: पतिते च वृक्षान्मते १८४) ॥६३१॥ इति state: | अत्र चतुथपादे शावे वापि तथैव चेति दैवहस्मृतिपाटः। पादत्रयं समानं अशोचमित्यत्रकर्मापलक्षणप्‌ | ब्रह्मचारी न कुर्वीत शववाहादिकाः क्रियाः | यदि दुर्ययाशरेत्‌ aes) पुनः संस्करारमैव च ॥६३२॥ हति देवलोक्तेः | इदमपि पित्राधतिरिक्त विषयम्‌ | भाचाय्यं स्वमुपाध्यायं मातरं पितरं गुप्‌ | निहत्य तु प्रती परेतं श्रतेन न वियुज्यते ॥६३३॥ इति भनुस्परतेः। निहरणंमन््रकमेणोऽप्युपलक्षकम्‌ | यथा, प्रतस्थोऽपि युतः पितुः कुर्यात्‌ प्रेत-क्रियां नृप ९(1) | तथ। मातामहस्यापि दौहित्रः कतुमर्हति ॥६२३४॥ afaae aaraa’ ति भित्र! पादः | अव हत्तान्‌सतिः अश््ठचायत्‌ पतनेन सवयः । अमेन न RAAT: गुद्णां धरज्ञयानुहानादिति। पञ्चमस्तबकः | १६१ 476. इति भविष्योक्तेः | मातापित्नोरपाध्यायाचा्ययोरौद्ठेहिकम्‌ । वन्‌ मातामहस्यापि प्रती न भ्रश्यते व्रतात्‌ NISRA 477. इति कालादक्शोच । तथाप्यन्तकर्मकततु त्व निमित्तत्वनिमित्तमस्पश्यत्वं दशाहमस्त्येव । सगोत्रमेव ( निहत्य ) योहप्रि दथाद्‌ ब्रती नरः | सोऽपि ङुरय्यान्नवश्राद्धं शुध्येद्‌ भूतसमेऽहनि ॥६३६॥ 175. इति दिवोदासनिवन्धोक्त वचनात्‌ । अतएव ब्रह्मचारिणः शवकरमिणः त्रता्नत्तिरन्यत्र मातापित्रोगु रो- 479, श्चेति गोतमस्मृतो । mafagata पय्युदासो नाशौचस्यापि | सन्ध्यादि कम॑लोपस्तु नास्ति | नत्यजेन्‌ सूतके कम्मं ब्रह्मचारी ABTA | 180. इति छन्दोगपरिरष्टात्‌ | पित्नोगरो्विपत्तो तु ब्रह्मचार्यपि यः सुतः | स त्रतश्चापि gata त्वभ्निपिण्डोदकक्रियाप्‌ ॥ Sana न कर्तव्यं सन्ध्या चेव न Bead १(०) ॥६३५॥ अभ्निका्थ्यं च कर्तव्यं सायं प्रातश्च freee: | 181. इति बन्धिकायां संवत्तो केश | अत्र कर्मनिधिकाररूपाश्ञौच fate ईति ज्ञेयम्‌ | 192. अपराक माधवादि पुस्तके एकाहमक्षौच माहुः । १।०) ‘aaa’ sfa maga’ ब्रतलोपोनाल्ति ति | ्रह्मचारो--विविधः। उपकुच्धाणः. भातृरः, नडिकः | उवनयनात्‌ परं Gene rae a भन्यत्‌ गृती fe वि--२१ १६९ प्रिधान-पारिनाते | आवास्यं च्युपाध्यायं गुर वा पितरं च षा | मातर वा स्वयं THT श्रतस्थस्तत्रभोजनप्‌ (NE FCI कृत्वा पतति नेतस्मात्‌ प्रेताल्नं तत्र भक्षयेत्‌ । अन्यत्रभोजनं ङय्या्नचेतेः सह संवसेत्‌ ॥ एकाहमुचिमत्वा द्वितीयेऽहनि शुध्यति ॥६३६॥ 183. इति ब्राह्मोक्तः | प्रथमेऽहवि सन्ध्यादिकमलोपः। 44 हति तदन्नमोजने परायश्चित्तं पुनर्पनयनमाहौचं च दिवीदासादयस्तु Gal क्त ब्राष्योक्तेः । ब्रह्मचारी यदा कुर्य्यात्‌ पिण्डनिव॑पनं पितुः | ताव कालमशौचं स्यात्‌ पुनः ज्ञात्वा विशुध्यति even 185. इति प्रजापति वचनात्‌ | द्वितीयदिनादौ पिण्डदानकाल एवास्पृयत्वमात्रं नान्यदियाहुः | कत्तन्तर सद्भावे नान्त्य कर्मकरणे तु प्रह्मचारिणः पित्रादिमरणेऽप्या शोचाभाव एव च। सोऽपि ब्रह्मचय्यंकालावच्छिन्न एव | समावत्तनोत्तरं तु पूवैमित्राणां सपिण्डानां तयहमशौचं कार्य्य | आदिष्टी नोदकं कुरय्यादात्रतस्य समापनात्‌ | समाप्य तूदकं दद्यात्‌ त्रिरात्रमश्ुचिभवेत्‌ ॥६४१॥ isc, इति मनृक्तैः | छन्दोगपरििष्टे तु विकल्प उक्तः | पितय्यपि मृते नेषां दोषो भवति कर्टिचित्‌ | अहोचं कर्मणो नस्यान्‌ यतीनां ब्रह्मचारिणाप्‌ ॥६४२॥ इति | — ओ - THATS: | १६३ अथ HEAT अशोचाभाव JETT | oe 187 तथा च व्रिदाच्छोकयाम्‌ । ` तत्तत्‌ कार्येषु सत्रिघ्रतिनृपनृपवदीक्षितत्विक्‌ cage शापत्‌स्वप्यनेक- श्रतिपठनमिषक्काररिहपातुराणां संप्रारन्धेषु दानोपनयनयजञनश्रादध- ुद्ध्तिष्ठाचूडातीर्थाथयात्रा जयपरिणयनादुतूसवेष्ेतदर्थनाश्षौचमिति रषः १() | : aaleaa सत्रवान्‌। भन्यस्य दीक्षितपदात्‌ fae: | व्रती अनन्त- ्रतादिनियमवान्‌ | त्रतिनां त्रत इति विष्णुस्मृतेः। नृपो राजा. नृपवानमत्त्यादिः । एषामक्लोचं कार्यम्‌ । आतुरस्य व्याधिनाश्चाथं दानादौ तु पुरुषादीनां प्रारम्भ भक्तादीनां श्राद्धं सङ्करो वा ज्ञेयः २८1) । प्रारम्भो वरणं यज्ञे सङ्करो श्रतसत्रयोः | नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिक्रिया ।॥६४३॥ इति waa: | यजनं तड़ागोतसगंः sale होमादिच | तथा च टबुविष्णुः- maze विवाहेषु श्राद्धे होमेऽ्च॑ने Ha पे ) | AY सूतकं नास्ति त्वनारन्धेतु सूतकम्‌ ॥ इति ।६४४॥ तथा,- ae सत्याकस्मिकतीथप्रापतो नाज्ञौचम्‌ | विवाहदूर्गय्ञेषु यात्रायां तीर्थकम्म॑णि | नतत्र सूतकं तद्वत कम्म यज्ञादि कारयेन्‌ EVE 158, इति Gstafaes: | अत्र विशेषस्तरतीयस्तवके तीर्थयात्राप्क्ररण-उक्तः | १(*) तवाम्‌ --यागकत. ‘ga’ स्र्धायलोक्राय esaqqaaaa’ दृति भागवते। व्रत ्ह्मचर्य्योपनय्रनानन्व्रताटि। x(t) अव, एषु धषु Rag भरशौचं नम्या तदासक्त क्ञोकेषुच । १६४ विधान-पारिजाते | तथा ae प्रारन्ये सति नाशौषम्‌ | orca पाकपरिक्रिया, पाकस्य सपृ निष्यत्तिरिति निषन्ध कृत; पाकपरिष्किया, परोक्षणान्तक्रियेति | 489. अआद्धपदीपकारः- पाकस्य परिक्रियाऽश्नदानहूपेति केचिदाहुः | तत्र यथाचारं व्यवस्था । जपःषुरश्चरणादिः। अविच्छेदेन सङ्गुल्पितभारतश्रवणादिश्च | 490. तथा हि ब्रा्ये,-- गृहीत नियमस्यापि नस्यादस्यस्य कस्यचित्‌ evo इति तत्रादिषदाद्‌ देवा॑नादिसंगृहीतप्‌। तथाव मदनपारिजते,- 491. थश्च! - शिवविष्ण्वश्चनंदीक्षा यस्यवा नपरिग्रहुः 2 (%) | श्रौतकम्माणि कुन्वीत ona: शुद्धिमवाप्लुयात्‌ इति ॥६४८॥ काटनियमाभावे त्याज्यमेव गत्यन्तर सद्भावात्‌ | उत्‌सवोरथयात्रादिः। अयश्वाक्ञोचाभावोऽनन्यगतित्वेभात्ते च ज्ञेयः | 49. अच्रमूलं याज्ञवत्क्यः- क्रत्विजादीषठितानाश्च यज्ि(्ञी)पं कम्मकुव्टताम्‌ | सत्रिघ्रतिग्रह्मवारि-दातर-प्रह्मविदान्तथा ।६४६॥ वानेविवादेयज्ेव dod देशविपुषे ॥ भापद्यपिच कष्टायां aay: शोच विधीयते ॥६५०॥ 493. प्रचेताश्च कारवः शिल्पिनो वेधा दास्यो(दासी)दासास्तथेवव | राजानोराजभृत्याश्च SIT: THAT: ।६५१॥ निमन्त्रितस्य विप्रस्य स्वाध्यायादिरतस्य च | दे(गे)देपितृषुतिष्ठत्‌ gata विधते क्वचित्‌ ॥६५२॥ प्रायश्वित्त प्रवृत्तानां दातृ-श्र्मविवान्तथेति | ब्र्मविदः-सक्नथासिनः। दातृणाश्चपुढवसङ्कल्िपतवेये arate > न, = > का ~~ ~= eee t.¢) अत 'यस्यवाल्षपरि यह. ‘are, ध्याने ` saifeqraracafe | IAAT: | १६१ खल-कषेत्र-स्थितं धाल्यं वापीकूषे स्थितं हम्‌ । पूठ्संकरिपतं fae सूतके नेव दुष्यतीति 1842 कतु स्छतेः- अन्नं चेत्‌ परहस्ते नदेयम्‌ | विवाहोतूसब agile ष्वन्तरामृतसूतके | शेषमन्नं परोदय दातृन्‌ भोक्त FETA ॥६५४॥ इति यमस्मृतेः। तथा प्रतिष्ठादावपि नाशौचम्‌ | तदेव, प्रतिष्ठोत्तसवविवाहादिषुच देशविप्लवे १/५) | , आपद्यपि कष्टायां ना्ञोचमिति विष्णुकः ॥६५५॥ क्वचिष,- अङ्करापणतः TET चौलादौ नाक्ञौचमित्युक्तम्‌ x(t) | तथाहि;- चौष्ठोपनयनेचेव देवानामुत्‌सवेऽपि च । अङ्कराप॑णतः पश्चात्‌ अक्ञोचेऽपि न दोषभागिति ॥६५६॥ इति स्ृत्यन्तरादनान्दीयुखानन्तरं ना शौचमिति qaqa | तत्र देशतो व्यवस्था | अन्यत्र विदोषः) -- एकं fare विवाहे दशषवासरात्‌ | चृडोपनयने त्रीणि श्राद्धे पाकपरिक्रिया ies | इति । दीक्षितस्यावथृतात परव्वनाक्षोचम्‌ । तदादौत्वक्षौचमस्त्येव, प्रागवभृतातक्तरोति ज्ञातायामवभरृत इति पत्न्यां रजसि विहेषोक्तेः | इमयात्रा्चित्वस्य तुल्यत्वात्‌ , तेनचरैतानोपासनाः काया इति स्मृत्या वेतानेत्व a(t) वभृतादिनभवतीति गम्यते | ‘aufaad’ शति पाढान्तरम्‌। Wy पाठः इयोरा दश aaa: afeay: | aay "तानल च(तव aire’ एवं पाठोऽन्यज्ति | उतसवा :--ईैवयावोत्‌ खवः, Deiat, TANGA, GaAs, TITAN: सवादबः। चोलोहि-- वुधा mre कर्यवेधः। Qua :-नौडादि On मदैत्यवस्याखान्‌ | THAT, — wera प्रानिति । ११९ विधान-पारिनाते | SATA ATTA, ATH, — तदराग्रहीत दीक्षस्य तरेविधस्य मामले | स्नान॑त्वभृथं यावत्तावत्तस्य न सूतकमिति ॥६५५॥ वैतानोपासनाः कार्या इत्यनेनैव. सिद्धे ऋत्विजां दीक्षितानां चेति पुनदीक्षितपव ग्रहणं यजमाने स्वयं फर््तव्यार्थे crammed षेति 196, विह्ानेश्वरा ang: । ऋत्विजां तु मधुपक चिरं नाक्ञौषम्‌ | गृहीतमधुपकस्य यजमानाष्च ऋत्विजः | पश्चाद abd पतिते न भवेदिति निश्चयः saci 07. इति क्राह्मोक्ते; | एवं स्मात्तेऽपि तुर्यम्‌ । कोटिदोमादौ मधुपकन्तिरं न दोष इति क्षेयम्‌ | यत्तु ; प्रारम्भोवरणं ag इति तत्रापि मधुपर्कन्तरं वरणं ज्ञेयम्‌ । तथा निमिततक्षानामावेऽपि नाशौचम्‌ | भपि दातृपरहीत्रोश्च सूतके मृतके तथा | अविक्षाते न दोषः स्यच्छाद्धादिषु कदाचन ।६५६॥ 18. हति ब्राह्मोक्तः | एतेन तदानीं कृतेन श्राद्रादिना एव क्रियासिद्धं न्षोचानन्तरे पुनस्त- क्रियेति सिद्धम्‌ | 99. अपवषादान्तरमाह याश्ञवस्क्यः- येतानोपासनाः कार्य्याः क्रियाश्च श्रतिचोदनात्‌। इति वितानेऽनीनां विस्तारः, तत्रभवाः वेताना भग्निहोत्रदशपौर्णमासाद्ाः श्रौतक्रिया; तथा प्रतिदिनमुपास्यत इत्युपासनोगृहयाभ्निस्तत्रभवाः उपासनाः | सायं प्रातहोमस्थालीपाका्ाः स्मारसक्रियाः। तदुभयक्रिया परत्यं कार्य्या । कत शत्याकाष्षायामाह श्रुतिचोदनादिति । "यावज्जीव- मप्निहोत्रं जुह्यात्‌ शत्यादिभ्रुतिरम्नत्रादिचोदना cada प्रतीयते | इदमपि तत्र त्यागमात्रपरम्‌ | समात्तकम्म॑परित्यागोराजाविन्यत्र सूतके | भ्रौते कर्मणि तत्कालं ज्ञातः शुद्धिमवाप्लुयात्‌ ॥६६०॥ 800. इति भ्याघपाषुकतेः । त्यागातिरिक्ते तु श्रि स्मात्ते वा कर्मण्यन्यस्येव कतु त्वम्‌ | वञ्चमस्तबकः | १६७ सूतके मृतके चेवकषाशक्तौ श्राद्भोजने | प्रवासादिनिमिततेषु दापयेन्नतु हापयेत्‌ ॥६६१॥ Ol. इति श्ृहस्प्युकतेः | नित्यानि निवर्तेरन्‌ वेतानवजंशालाप्नौ Te, अन्ये एतानि युरिति मिताक्षरायां पेठीनसिस्मृतेशचप्रकरणम्रहणं पूजार्थम्‌ । तेन स्मात्तमपि कर्मोपासनादि कायमेवेति श्राद्वल्तायाम्‌। दाक्षिणात्यास्तु विकल्पमाहुः। अपरार्कादिनिबन्ध कारास्तु श्रौतं सर्ग्बमपि स्वथं कततव्यम्‌ , स्मा्न्तु त्यागातिरिक्तमनेन कार्म | त्यागमात्रन्तु स्वकायं ज्ञात्वोपस्यदनात स्वयम्‌ । जन्महान्योर्वितानस्य कर्म्मत्यागो न विद्यते ॥६६२॥ 502. इति हारीत्षतेः | शालाप्नौ केवलो होमः काय्यं एवान्यगोत्रजेरिति जावाछिमरतेशचत्याह | 503. थाल्ञिका अष्येवमाहुः,- Aah समुत्पन्न स्मात्त कम्मं न सन्त्यजेत्‌ | पिण्डं यन्ञं चर हेमिममगोत्रेण कारयेत्‌ ॥६६३॥ 04. इति काल्यायनोकेश्च | पिण्डं पितृयज्ञे , चह स्मार्तस्थाल्या पाकं श्रवणकम्मादिकं चेति विक्षनेक्वरः। त्यागे ररीधिना दोष उक्तः | दशं च पौणंमासं च कम्मं वैतानिकं च यत्‌। , सूतकेऽपि त्यजन्‌ मोहातुप्रायश्ित्तीयते द्विजः ॥६६४॥ इनि । वेश्वदेव्यत्वम्नि साध्यत्वेऽपि निवृत्तिः | विप्रोद्षाहमासीत वेश्वदेवविवर्जितः ॥६६५॥ कात्यायनसूत्रेऽपि, नित्यानि निवर्तेरन्‌ वेतानिकवजं शालाभ्रौ चेक इति । 505, इति संक्ताक्तेः 18663: । नित्यानि देश्वदेवादीनि , शाछाप्रितौपासनाभिस्वतसाध्या क्रिया विकल्पेनेति सूत्राथः। १८१) व्रिधान-पारिजाते | यदा करणपक्स्तदान्येन कारयेत्‌ न स्वथं छुर््थादिति करकाचाध्योऽपि Ped मन्यते । एतेन निष्पक्षेण वचाहानन्तर नरां शाल्लम्यनुक्ञानादिति गम्यते | यतत, होमदवयाप्तौ तु पनराधानमिष्यत त्यादि स्यृतिवचनं तदशौचान्यकाटषम्‌ | अधिकारी यदा विपोनित्यहोमं नचाचरेत्‌ | ्विरात्रयाहूयमानोऽप्नि हौ किकत्वं प्रपद्यते ॥६६७॥ 506 इति कऋष्यश्वङ्गोक्तः ९07. होमकम्मान्तराभवि त्वाश्वलायनो विदोषमाह; स्मात्तात्निरात्मनोऽन्पेषामभवे सूतकादिषु | समारोप्य तदन्ते तु विहत्य जुहूयातस्वयम्‌ ॥६६८॥ इति । दे्वदेवस्य अभ्रिसाध्यत्वेऽपि नित्यत्वमेव १८) | होमं तत्र तु कुर्वीत शयुष्कान्नेन फलेन वा | पश्चयक्च विधानं तु न कुर््यान्त्यु जन्मणोः ॥६६६॥ 508. इति संवत्तो क्ते । अत्र होमः अग्निहोत्रादिरिति ज्ञयम्‌ | अप्निहोत्रादि होमाथ शुद्धिस्तात्‌कालिकी स्मृता | पश्चयज्ञं न कुवीत UIs: पुनरेव सः ।६५७०॥ 509. इति गोभिलोक्तेश i OL. हरदन्स्तु- अंङोचेऽपि agadgata: काय्यं एव । तस्य द्रावनध्यायोौ | यद्ात्माऽशुचिर्यदिहरीरं वा इति ब्रह्म यज्ञस्येव विशिष्य ततूपूत्र निषेधाद्‌ sane इत्याह | वे रदश वलिक पारस्कर amg इरिहरभाष्ययासि । तव पाक विधाय सङग चयाभिद्रा्य ones: news safe छ ame BIE se AMT न मम द््यादि। पञ्च महायन्रलु,--पेसिरौय ्रारण्डक्षेऽलि। (१) seat ङहोति। (र) a free: ` खषा। (९) यत्‌ भूेभ्योवलिम्‌। (४) यत्‌ ब्राह्मशेश्वः। (४) यत्‌ खाध्यायम्‌। पञ्च वा एति महायक्ताः सतति प्रतायन्ते सतति सन्ििहन्त , इत्यादि | ११) CUTTS: | १६९ 611. पण्व्यादीनामप्यपवादमाहावराके कात्यायनः | सूहके कममणां त्यागः सत्ध्यादीनां विधीयते । होमः श्रौतस्तु कर्तव्यः Henry eA धा ।॥६५१॥ apd हावयेत्‌ स्मात्ते तद्भावे sapere | भत्राकृतं,-- त्रीहियवादि, gered तण्डुलादीत्यपराकः | gt, सूहके gah चेष सन्ध्याकम्मं समाचरेत्‌ | न त्यजेद्‌ ब्राह्मणः क्वापि त्यज्जनाशेदधोगतिः ॥६५७२॥ 51, इति यम्रवथनम्‌ | हत्‌ fee सन्ध्यापसम्‌ १८१) | भविता मानसी सन्ध्या कशवारिविव तेति शुद्धिपीपे भ्यवनोक्तेः। पेठीनसिस्त्व््ये मन्त्रश्वारणमाह | सूतके साविश्या se प्रक्ष्य सूर्य ध्यायन्‌ नमस्कु्यादिति | 513. नारदाजोऽपि,- सूहके eth क्यात्‌ प्राणायामममन्श्रकम्‌ | तथामाभ॑नमन्तास्तु AAMT ATH ॥६७३॥ matt सम्यग्‌ eared सूर््यायाभ्यं निवेदयेत्‌ । भाजनं हु न षा कार्वयसुपस्थानं न सेव हि ।६७४॥ इवि । HEN ज्ञानश्राद्रादावप्यक्लोषापवाहमाह व्याः, — समार्चकम्मपरित्यागो राहोरन्यत्र Aas 514. इति ब्राह्मेऽपि । arated आयते नृणां प्रहणे धन्द्रसूच्ययोः। राहस्पशे तयोः HEAT दानादौ कलयते नरः ॥६५५॥ इति । यन्‌ पुनर्दानं प्रतिग्रहो होमः स्वाध्यायश्च Frade इति सूतकं पर्य 515. मनुवथनं शत्‌ स्वस्य दानादिषरम्‌ इति ei नि oo ee gee (दन्मसंयाशमादिद GUS ब्राह्मणः सकशभदरमन्यते areafa विधत ger’ sfa भूतिः | सन्धौ eurgnale इति छतिष । aariyhnsefefrarited क vata! व्रि-- 82 ry विधान-पारिजाते। श्रीषिधान पारिजाते कम्म॑त अशोचापवादः | — ae — 616. अथं दरन्यतः अशौचापवाद्‌ः | 917. ब्रह्न प्ररोचिः — wat agai च पुष्पमूटफरेषु घ । शाक काष्ठतृणेऽ्वथो दधिसर्षिः पयःसु च Roki तिदोषधाजिनेचंव पक्कापदके स्वयंग्रहः | GUA च सब्वेषु नारोचं मृनसुतके ।॥६७७॥ इति | स्वयंग्रह इति स्वयमेव द्रव्यस्वाम्यनुन्ञया प्राहममित्थत्र तद्धस्तादित्यर्थः। क्ये तु तद्धस्तादपि प्रहणे न दोषः। पक्वं ठदडकादि, अपक्वं ` वण्डूलादि, एतद्नसत्रप्वृत्तनिषयम्‌ | भन्नसत्रपरवृत्तानामामास्नमविगर्हितम्‌ १(*) | मुक्ता पकक्नमेतेषां त्रिरात्रं तु प्रती मत्रत्‌ ॥६५७८॥ 018, geatyreg: | 719. पक्वमन्नमोदनादिकं न तु लडडक्रादिम्ष्यम्‌ | वदृहोतावपि,- संसर्गाद्‌ यख चाशौचं यस्यातिकरान्तकाङतः | तृतीयस्य पदार्थस्य नाशौचं विशते कचित्‌ ॥६५६॥ 520. इति इष्यत; अशौधापवादः | अथ सतदोषतः अशोचापकादः | -- ~~ 521. हेमाद्रौ षट्‌तिहन्मते- श्यापादयेदूय आत्मानं . स्वयमग्रुथदक्रादिभिः | विहितं तस्य areata नापि का््योदकक्रिया ।६८०॥ eee ee १८१) अवराव्रसवम्‌-सदाद्रदागगाला, नतुयागः; VAT तौ, । ‘STR Tce पक केवलशङ्गिना | तदन्नं फलवद्‌ Ure Taree’ विना, ¶ति। १८५) a(t) 522. 523. 524, पञ्चमस्तव्रकः | १७१ हावलत्य नेतविषयतावपित्वाहीव भस्व्येव १८४) | हतानां सृप गोविप्ररन्वषं चारप(ह्म)घातिनाप्‌ । इति याज्ञवल्कपोक्तेः | भविष्येऽपि- स्वेच्छया मरणं विप्राः शरङ्िदंष्िसरीैः। अन्त्यान्त्यजविषोदरन्धेरात्मना चेव AISA: ॥६८१॥ पाषण्डमाधिताश्ेन महापातकिनस्तथा | ब्ियश्च ज्यभिषारिण्य आरूढ पतितास्तथा | न तेषां ज्ञानसंस्कारो न श्राद्धं न सपिण्डनप्‌ ॥६८२॥ इति । ब्राह्ेऽपि,-- शरृ्धिदंष्टिनखिभ्याठ विषवहि क्रियाजलेः। स दूरात परदत्तव्यः कुवन्‌ क्रीडं मृतश्च यः ॥६८३॥ HAA व्यालो TEMA: पवैसरोखप FT | नागानां विप्रियं geen हवश्चाप्यथविद्यता | निगृहीतः स्वयं राज्ञा चौय्य॑दोषेण कुत्रचित्‌ ॥६८४॥ परदारान्‌ हरन्तश्च BUG यतिभिर्ताः । , असमानेश्च BH SSL विप्रम्‌ ॥६८५॥ कुत्वा तनिहतास्तदववण्डाठादीन्‌ Saar: | शल्ञाप्निगरदाश्चैव पाषण्डाः BCAA: ॥६८६॥ क्रोधात्‌ प्रायन्‌ fad वर्हिर्ञादयुदन्धनं जलम्‌ २८१) | fiftaaand च ये geafea नराधमाः | फुरिल्पजीविनो ये च सूनाछ्भारधारिणः ॥६८५॥ मुखे भगस्तु ये केचित छीवप्राया नपुंसकाः | ब्रह्मदण्डहता ये च येचापि प्राह्मणेहताः ॥६८८॥ महापातकिनो ये च ते asa पतिताः स्मृताः । ` पतितानां न दाहः स्यान्नान्त्येष्ि्नास्थिस चयः ॥६८६॥ धदल्नेद विषयता वि faa; पादः | ‘mira पाथन्‌ विषम्‌! इति faa: पाठः| पिथानपारिजाते | एतानि aftatar व यः करोति विष्यः । ताष्टच्ेनेव तस्य Shee चान्यथा ॥६६०॥ इति | एतत्‌ wed इच्यषचयमदुदधपववकृतिषिषयम्‌ | foe 526. बुद्धिप्ष्वकृतौ तु, भाषवोये बरिष्टः-~ य भप्मयागिनां कष्टात्‌ प्रतक्रियां दिजः स्वयम्‌ ९८४) | स कदा Hepaled चरेषन्द्रायणघ्रतप्‌ ॥६६१॥ af | एतदना हिता प्िपितविषयम्‌ । आहितागेस्तु, 627. शछन्होगवरिरिष्टे, काल्यायनोषिदोषमाह-- महापातकसंयुक्तो देवातस्यादन्निमान्‌ यदि । पुत्रादिः पाल्येप्रीन्‌ मृतस्य दोष संक्षयात्‌ ॥६६२॥ परायध्ित्तं न यादयः say वा म्रियते यदि। गृह्यं वानिव्वपेच्छरोतं fatter परिच्छदम्‌ | पाप्राणि द्ाद्विपाय दहेद्‌ षा षारिणिक्षिपेत ॥६६३॥ इति । 528. भ्राषबीये परादारोऽपि,~ anfterfina तोविप्र श्वण्डलिनात्मधातक्षः | हैत seri विप्रो लोकिकात्रौ अमन्त्रकम्‌ a(t) ॥६६४॥ प्राजञापत्यं चरेत्‌ पश्चाद्धप्राणामनुश्ासनात्‌ ३८) | हधास्थीनि पुनगृ ह्य क्षीरेण क्षाल्येत्ततः ॥६६५॥ स्वेनाप्निना स्वमन्त्रेण प्रथगेवं पुनद, हिति | ८29. हेभाद्रीतु- शाहयित्वा शवं तेषां शूदररविधिपूर्वकम्‌ ५६६६॥ परभआपयानीदयादि-पुव्बषदित्युक्तप्‌ | तदेतकषण्डालम्टेच्छाविहतविषथ्‌ , हस्यास्यृ्यत्वात्‌। ४ asa दर्पादिना मरणेऽपि Raq १८१) बाद्मघ।तिनाम्‌, sfa arate | a(t) talferargt aaaftag’ इति पाठानर्म्‌। शोकादौ द ्न्दोऽनुरोहान्‌ ene: ९८) श्राणा पवर" दिति पाठान्तरम्‌ | | 5380. 5981. 532. पअ्चमक्तबकः | ` ९१४६ प्रमाद मरणेत्वोघादिकं भवत्येव | अथ कथित्‌ प्रमादेन भियेताग्नयुदकाविभिः। तस्याशौचं विधातव्यं कत्तव्या चोदकक्रिया, grater: स्मृतेः ॥६६५॥ छन्तु 954 बहुप्पश्वितमित्युपरम्यते | aa ॒पतितादीनां यो दाहादिनिषेधः स मरणान्तरक्रियमाणविषयः। वतूसरान्तादौ तु काय्यं एव । गो्राह्म णहृतानान्तु पतितानान्तथेव च | उद्‌ व॑ सम्बतूसरात्‌ श्यात्‌ सर्बमेवोद ेहिकमिति वदवि were: १८१) | नारायणवछिः काय्य ोकर्भयान्नरे; | था तेषां भवेच्छोचं नान्यथेत्यत्रवीद्‌यमः ॥६६८॥ इति मिताक्षरायां छागलेयोक्ते्च । नारायणवष्टिरपि स्वात्मधातादि- प्रायश्चित्तं कृत्वा कार्य्य मित्युक्तम्‌ , हेमाद्रौ षट्रिश्न्मते | हृत्वा चान्द्रायणं Isa क्रिया कार्य्या यथाविधि a(t) ॥६६६॥ पिण्डोदकक्रियाः पश्चाद्‌ ष्रृषोत्‌सगांदिकश्च यत्‌ | एकोरिष्टानि कुर्व्वीत सपिण्डोकरणन्तथा इति ॥१०००॥ शृशातातपीयेतु प्रायध्ित्ताधिक्ष्यमुक््‌ | तथाहि- परतीते च मृते gel प्राजापत्यास्तु eal aa षा यतूपरहिते एच्छराणां नवति चरेदिति ॥१००१॥ इदन्तु प्रायथित्ताहे पित्रादि विषयेद्र्ष्यमिति। इन्दरियेरपरित्यक्ता ये च मूढा विषादिनः | पातयन्ति स्वमात्मानं चण्डाटादिहताश्च ये ॥१००२॥ तेषा पुत्राश्च पौत्राश्च दयया समभिप्लुताः | थथा श्राद्धं प्रतन्वन्ति विष्णुनामप्रतिष्ठितप्‌ ॥ तथा ते सम्प्रवक्ष्यामि नमस्छृत्य स्वयम्भुवे ॥१००३॥ "हरवा भरद" इति fia: पः | ‘eqwerntral, इति पाठमदोऽलि। (हदि दनोः" sa carafe: चव वदियनतकतिषन्दभैः धरई | en तु 'भारायववनिः साव्योकोकगहानियाद्र' दति पुनद कात | १७४ विधान-पारिजाते। 533. इति हैमारोव्द्श्षातातपोक्तेः | तष्रैवाह वौधायनोऽपि। अथ नारायणवलि व्याख्यास्यामः | —k— अभिशप्र(स्तं)पतित-सुरापात्मत्यागिनां श्राह्मणहतानाश्च हादृ्ावर्षाणि- भ्रीणि वा कुवीतेति | 584. भद्नरले ब्राह्मेऽपि,- प्रमादाद्‌ बै हतस्य शच gd तस्य विशुद्धये | यद्वा SB पथ्वदश कृत्वा तु विधिना दहेत्‌ ॥ ुदधिपव्वमृतानां तु त्रिशत्‌ Sear, समावरेत्‌ ॥१००४॥. इति | 535. शृष्रुतिरल्नावल्यां त -- द्विगुणं प्रायश्ि्त कृत्वा संबत्‌सरात्‌ प्रागपि सब्वंमद्ष्वेषहिकं कार्य 586, भि्युक्तं भृगुणा | मात्मनोघातद्मयुध्यथ षरेबान्द्रायण्टूयम्‌ | हस्य छच्छुचतुप्कं वा त्रिशत्‌ Hea fh वा पुनः ॥१००५॥ भर्वाक्‌ संवत्‌ सरात्‌ इयाद्‌ दहनादि यथो दितम्‌ | BAT नारायण बरल्मिनित्यत्वात्‌ तदायुषः ॥१००६॥ इति | एतानि प्रायश्चित्तानि शक्ति काटाधवेक्षया प्रयोञ्याणि। एवि घात्मखातिनिमित्तं प्रायश्चित्तं मृतजा कषा तिवध प्रायश्चितेन समुितं कार्य्यम्‌ १८५) | अन्तरा बोधायनेनोक्तं दादशषवर्षाणि ब्रीणिषेति । एवं स्लेच्छीषतानामपि क्षेयम्‌ | न्यायसाम्यात्‌ पतितादीनां गयाश्राद्धं कार्य्यम्‌ | बर्हा च HAA गोधाती यश्च पातकी २८1) | बे ते निष्छृति यान्ति गयायां पिण्डपातनात्‌ ॥१००७॥ १(*) "यज्‌ जातिकध' इति पाठान्तरम्‌ | १८) द्ारापेतवैत्‌ fog’ andy ब््मथाश्तम्‌' इति yy) चष पातथेत्‌ गियााग्दधाडितिं। ea ae वरननिलोक oie. CARATS: | १७९ 59. geaftagerorrer | 538. weft संवत्‌सरे काय्य मित्युक्त are । क्रियते पतितानां तु गते daqat कचित्‌ | दश धम्म प्रमाणत्वान्निमपेत स्वबन्धुभिः। माततेण्डपादमृरे वा श्राद्धं afer स्मरन्निति ॥१००८॥ मात्तण्डपादः BANE: | दक्षिणादियचरणे वेति । भत्र केचित्‌। प्रतितादिषु नारायणवलौ इतेऽप्यन्यकम्मंसपिण्डन- as कार्यम्‌ | अन्येतु,- गी -्ाह्मणहतानां च पतितानां ale च | युत्‌ क्रमा प्रमीतानां नेव काय्यं सपिण्डनप्‌ ॥१००६॥ इति वचनादित्याहुः | 589. ते हैमाद्िस्थसपिण्डीकरणं तथेति पुत्वोक्तववनविरोधादुपे््याः | गो राह्मणेति वचनं तु निरपत्यत्रिषयं ुद्धिभ्राद्धविषयं चेति asa समखसमिति मृतिदोषधयुक्ताशौ चापवादः ॥ == क ~~ - अथविधानादाशोचापवादः । स च पतितयुद्धभ्रतादिषु | 540. तथा & STs — व्रयाणामाश्रमाणां च ुर्याहाहादिकाः क्रियाः | यतेः किशिन्न कर्तव्यं स््वन्यिषां सुवादिभिः ॥ त्रिदण्ड श्रहुणादेव प्रतत्वं नैव जायते ॥१०१०॥ wales ad पिण्डमाक्षौचं प्रेत सत्क्रियम्‌ it न eal पावणादन्यद्‌ ब्रह्मीभूताय मिष्ठवे ॥१०११॥ ` “इति । १४६ १८१) विधान-गरिभाति | 54 54 84 a(t) 2, 3, >, mere fevered योषितां गोप्रहै ee | भावे च हतानां षेदेकरात्रमशोचकम्‌ ॥१०१९॥ इतेराहये TS : कषत्रधम्म॑हतस्य तु | सथः सन्तिष्ठते यहस्तथाक्ौचमिति स्थितिः ॥१०१३॥ हति एकरात्रं युदक्ष(होवत्य | काठान्तरमृतिविषये FIAT — द्ःशौषस्पतेलपः प्त्याख्यातमिषक्‌ fa: । भात्मानं घातयेद्‌ यस्तु शकन्यनदानाम्बुमिः ॥१०१४॥ हस्य त्रिरात्रमाशोषं दितीयेऽस्थिसश्वयः। व्र॑तीयेतुहकं दत्वा चतुथे श्राद्मावरेत्‌ १८५) ॥१०९५॥ हत्यपराक ब्रह्ममः | यो भवितु न शक्रोति महाब्याध्युपपीडितः | भनन्युदकमहायातरां HOA नदुष्यति ॥१०१६॥ ' इति माषवषोयेऽप्यादित्य पराणे | दुशिकितस्येमशारोगेः पीडीतस्तु महानपि | प्रविशेज्वरनं दीप्रं कर्यादनकशनं तु षा ॥१०१५॥ भअगाधतोयराशि षा भृगोः पतनमेष बा । गैच्छेन्महापथं वापि तुषारगिरिमादरात्‌ ॥१०१८॥ प्रयागेवटक्षाखाप्राद्‌ देहत्यागं समाचरेत्‌ २(1) । स्यं देह विनाशस्य कठे प्रापे महामतिः ॥१०१६॥ wae प्राप्नुयाहठोकं नात्मघ।ती भवेत्‌ कवित्‌ | एतेषामधिकारोऽस्ति पव्वंषां सर्व्बेअन्तुषु ॥१०२०॥ अव “ारमत्‌" इति पठात्रम्‌। Rye करोति वः" इति पाठानरम्‌ | TRAATS: | १७७ नराणामथ नारीणां सर्ववर्णेषु सर्वशः १/५) | deel मरणं येषां जीवतां gates भवेत्‌ ॥१०२१॥ भौं स्यात्‌ प्यहं तेषां वञआनछ हते तथा । वाराणस्यां BIg यस्तु प्रत्याख्यात भिषक्क्रियः ॥१०२२॥ कृष्ठपाषाणमध्वस्थो जाहवीजलमध्यगः। भवियुकोन्मुखस्तस्य कणंमूतातो हरः ॥ प्रणवं तारकं श्रते नान्यथा छत्रवित्‌ क्ववित्‌ A(t) ॥१०२३॥ इति, हेमात्रायप्येवम्‌ | AA SSA इत्यक्तेरप्राप्तमरणकालये प्रयाता fared याश्च क्षियो- इन्वारोहणं कुवन्ति तेषां सम्पूर्णमेषाशलौ षमिति ध्वन्यते । एतच्च प्राप्रकले वृद्धादीनां मरणं युगान्तरविषयम्‌ | भूग्वप्निपतनेशवव वृद्धादिमरणन्तथा ॥१०२४॥ 640. हति भाषवीये कलिवर्जयषकते | धै वै तनु fasta धीराः" | 547. इति श्रुतेः । न छोकव्ननात्तात ! न वेद aerate | afte रमणीया ते प्रयागमरणं प्रति ॥१०२५॥ 548. इति, भात्‌स्योकतेथ । काहयामप्येषं तत्रव | भप्नि्ेर ये कुप्य रविभुक्ते विधानतः ३८१) । प्रविहान्ति मुखं ते मे निःसन्दिग्धं वरानने ॥ १०२६॥ इति गौरीं प्रति दिषैनोक्तस्वात्‌ । दिमाद्रावपि — 519, प्राहः, विवस्वान्‌ ,- धना्जनासमरथस्य कतु; पापाह्ितस्य च । ब्रह्मणास्याप्यनुक्ातं तीर्थे प्राणनिमोक्षणमिति ॥१०२७॥ 545, qn —— ——- । १८१) "सवव सवेदा इति मित्रः पठः x(t) "कवित्‌ wieq’ १} ११ १८) अवियुक्त, arcredt दैवे काष्ामिति। अन्धत्‌ काशौ मृक्गिविरंे। काोणसपुराकच। # लावालोपदिषदिव ‘acqrat ana w म्यति प्रतिहितः इति। रएतहोपिकावाश्च- ‘owt ucarat ना श्चास्ति | " जोवच्छदप्रयोगः ईनाद्रादावकति। वि--२१ १५५८. १८१) विध(न-प१रिभवि | एवमन्येऽपि तत्र, तत्रोक्तामरणविधयो जेयाः | तथा एतजीवच्छद्धमरणे सपिण्डानामशौबं छताष्तमित्ुकषम | 550. हेमाद्रौ शिङ्ग एुरणे,- सृते alae कुर््यालीवन्मुक्तो यतः स्वयम्‌ | काष्टं गते द्विजे भूमौ खनेद्वापि दहेत बा | ुतरषयमशेषं च HAT दोषी भवेन्न च ॥१०२८॥ जीवचछ्ाद्रे ते चापि पुनः सव्वं समाचरेत्‌। शति । 51. तस्मिन्‌ जीवति विदोषः एनततरैषोकतः | fred नेमित्तिकं यतत seater सन्त्यजेत घा | बान्धवेऽपि मृते वस्य dares विधीयते ॥१०९६॥ सूतकश्च न Vee: स्नानमात्रेण Teele | एतद्योगिबिषयम्‌ । योगमारगरतोऽपि वेति, तत्रवोक्तेः। जीवच्छादर- विधिस्तु बतुर्थस्तवके द्रष्टव्यः १.४) । तथाहिताप्ौ प्रोषितभृते सति तदस्थिदाहत्‌ goa पुत्रादीनामरौवं सन्ध्यादिकम्म नास्ति | भनप्निमत उत्‌ करान्तेरशौचादि द्विजादिषु | दाहादुप्निमतो free विदेशस्थे मृते सति ॥१०३०॥ 672. इति स्मृतेः | भशोचाभावादेवाप्निहोत्रहोमादिकमपि तदुप्नौ पुत्रादिभिः कार्य्यम्‌ | तत्र प्रकारस्तु पूवमेव संस्कारप्करणेऽभिहितः। अत्र ALTAR सम्भवे तस्येव दाहः | भआहिताप्रो fated मृते सति करेवरम्‌। निधेयं नाप्निभिर्यावत्तदीयेरेव दह्यते ॥१०३१॥ ५58, इति हेमाद्रौ ब्राह्मोक्ते; | तदसम्भवे तु छन्दोगपरिशिष्टे- विदषषमरणेऽस्थीनि आहत्याभ्यञ्य सर्पिषा | दाहयेर्दिषाच्छाथ पात्रन्यासादि पूर्व्ववत्‌ ॥१०३२॥ प्रागुक्त बतुदशदक्षे, तथा विदनाथ पदतिषन्दर्मेषाति। ५. १८१) पञ्चमस्तबकः | १७९ भस्थ्नामलामे पर्णानि शकफटान्युक्तय बता | दाहयेदस्थिसंखूयानि न ततपभतिसुतकम्‌ ॥१०३३॥ 654, इति हेमाद्रौ | षटृत्रिहन्मतेऽपि,- ुर्य्याहभमयं प्रेतं कुरोखिशतषष्टिभिः। पालाक्षीभिः समिद्नि्ा संख्या सेव प्रकीततिता ॥१०३४॥ त्रयः सव्व विकषेषः प्रागेवाभिहितः। ara परोषितमृत आदिवाभ्िश्चत्‌ तस्य सम्पूर्णाहौषं कायम्‌ । 555. दाहादप्निमत इति स्ते; | 556. अनाहिताप्रेष्तु त्रिरात्रम्‌ | एवं quad दर्वा त्रिरात्रमशुचिभवेदिति श्रहमपुराणात्‌ | इदं च त्रिरात्रं न दक्षाहमध्ये संस्कारे | ततर प्रोपिते कारुरोषः स्यादितयुक्तेः। किन्तु दशाहादूद्धं दादे तत्रापि पत्नीपुत्रयोःपू््वमङृताशोचस्य दशरात्रमेव, TARTANA तु पुनः संस्कारे त्निरात्रमेव। दम्पत्योधैवमिति स्यृत्य्थसारे पूत्राशलौषाति- दशात्‌। अन्यसपिण्डानां तु सर्वत्र परणश्षरदाहि त्रिरात्रम्‌ १८१) | 877. तदाहार्गिराः- दैशान्तरमृतं श्रत्वा नाक्षौचे चेत्‌ कथश्वन । फाठात्ययेऽपि godt दाहकाले दिनश्रयम्‌ ।॥१०३५॥ 658. इति काठात्ययेऽपीत्युक्तं मासत्रये त्रिरत्र श्मातषण्मासे पक्षिणी भवेदित्यादेरपवादो शेयः | स्मृत्य्थसारे तु qa गृहीताशोचानां स्नानमात्रमवेतयुक्तम्‌। भत्र द्षाचारतो व्यवस्था Rat) हादशवर्पादिप्रतीक्ष्योत्तरकाछं दि तु पुत्रादीनां सव्वषां त्रिरात्रमिति कल्पतर-दिबोदासाविनिवन्धहृतभाहुः | 'परनरदा ईः इति fam, Ts) पष दरदा हत्‌, - पाशपः ate aaa’ fence हतौदाहः कायैः WIN SETH: | १८० १८१) a(t) a(t) विधान-पारिजति | 650. gay संछ्कारे SATAT गाग्येः, काल विहोषमाह । प्रत्यक्ष शवसंस्कारे दिने नेव विशोध्यते | भक्लोचमध्ये संस्कारे दिनं शोध्यन्तु सम्भवे ॥१०३६॥ अशौच -विनिषृत्तौ चेत्‌ पुनः संस्क्रियते aa: | संशोध्येव दिनं परा्णमूद्ध्वं संबतूसराद्‌ यदि ॥१०३७॥ प्रेतकार्याणि geata श्रेष्ठं तत्रोत्तरायणप्‌ t ष्णपकष्च तत्रापि वजजयित्वा दिनक्षयप्‌ ॥ १०३८॥ 560, वाराह, चतुरथा्टमगे चन्द्रे aren च विवर्जयेत्‌ | ्रतकत्यं व्यतीपाते वेधृतौ परिपे तथा ॥१०३६॥ करणे विष्टिस्ञे च शनेश्वरदिने तथा | त्रयोदश्यां विशेषेण जन्मतारात्रये तथा ॥१०४०॥ . जन्मदशमेकोन्विंशानि जन्मतारा; । मारतेऽपि, न प्रौष्ठपदयोः काय्य तथान्ये च भारत । दारुणेषु च aay प्रत्यरि विवजेयेत्‌ ॥१०४१॥ 602, क्ाहयपः, भरण्याद्रामषाश्केषा मूढं frac च | प्रतफृत्येऽतिदुष्टानि धनिष्ठाधतरयं च यम्‌ १८१) ॥१०४२॥ 563. ज्योतिनोरदः २८१) | चतुरशीति नन्दां भद्रां garcarad । सितेज्ययोरस्तमयं saige विषमाह्धितप्‌ a(t) ॥१०४३॥ शुहपक्षं च सन्त्य पुनरदहनयुत्तमम्‌ | षसुत्तरादधतः पश्च न्तरेषु त्रिजन्मसु ॥१०४४॥ पोषण mae वहनात्‌ POAT ॥ cr <-> | मी cpa RN RUE OR A RE A IE IE EER ETAL SESE ETE AGIOS, apne spt EPIC PCE ¦ 'अनिषह -पञ्चकश्यत्‌' इति पाठान्‌ | winerfage त चाथा प्राडनिषषात्‌ा ज्योतिषं गारदवि sary । दिपाइ शष निपाद wee वजेदिति | पत्वमसतबकः | १८१. 064. अस्यापवादमाह वेजवापः,-- प्रेतस्य साक्षाहग्धस्य प्राप्रे त्वेकादेऽहनि | नकषत्रतिथिवारादिक्षोधनीयं न fea ॥१०४५॥ युगमन्वादि संक्रान्तिदश्ंप्रेतक्रिया यदि | देबादापतिता तत्र नक्षत्रादि न शोधयेत्‌ ॥१०४६॥ गुरभार्गवयोमोव्ये पौषमासे महिम्ट्वे। नातीतः पितृमेधः स्याद्गयां गोदावरीं बिना ॥१०४५॥ इति | 565. हानमपि तत्रैवोक्तम्‌ | भद्रायां भूमिदानं स्यात्‌ faued हिरण्यदः | वारेषु तत्तदूवणं तु वासो दादू विचक्षणः ॥१०४८॥ धनिष्ठापश्वकमृते पञ्चरत्नानि हापयेत्‌ | एकाक्षीतिपलं कास्यं तदद्धं॑वा age aT ॥ नव षटात्नि पलं वापि दादू विप्राय शक्तितः ॥१०४६॥ . इत्यलं प्रपञ्चेन | कि, Gast ge भतः,- भगतं ृतमाकण्यं छते यस्योदधदेषिक । प्रायश्चित्तमिदं care कृत्वाग्नीन्‌ आदधीत च ॥१०५०॥ ओीवन्‌ यदि समागच्छेद्‌ gaged निमज्ज्य च | उद्धृत्य ज्ञापयित्वास्य जातकर्माणि कारयेत्‌ ॥१०५१॥ द्वादशाहं ब्रह्मचर्यं॒त्रिरात्रमथवास्य तु| लात्वोद्रहेत तां भारय्यामन्यां वा तदभावतः ॥१५५२॥ इति | था, दुर्मरणमूतस्य क्रियायोग्यतासिद्धथ नारायणवलौ छते त्रिराप्रम- शोच कत्रा काय्यं मिल्युक्तमपराकें नारदेन । तदेष शुध्यति प्रेतो नारायणवलौ BF ॥१०५३॥ धो ददाति क्रियां पिण्डं तस्मे प्रेताय वे ge | हस्येवा्लौचमुदिष्टं अयमेव न संशयः ॥१०५४।। किषुश्राद्रसमाप्तौ तु त्रयोदश्यां दिनत्रयम्‌ । wate पिण्डदः grate वु ageg गोत्राः ॥१०५५॥ इति | हथा, सर्पसंस्कारे एते सति व्रिरात्रमरौषं erdfiegen, 667, Ghata । भय वक्ष्यामि सपस्य संस्कारविधिमुलममिष्यमिथायोक | cr €> oo १८१ 568, 909. विधान-पारिजाते | ्रहमचर्य्यादिकं कार्य्य त्रिरात्रारौचमिष्यत इति | afefa g प्रथमस्तवकेऽभिहितः | कवित जीवतोऽप्यन्त्य genteel च कार्य्यमित्युक्तम्‌। यथा, प्रायश्ित्तानिच्छोः पतितस्य धटस्य eRe छते सति तत्रका्मशोचम्‌ | हासीघटमथापूणं पय्य॑स्येत्‌ प्ेतवतूपदा | भहोरात्रमुपासीरज्नाशोचं वान्धवेः सह १(४) ॥१०५६॥ एति wget: | nfifieg aquenatsfiafin: | अथेदानीं तधटस्फोदस्यापि प्रायश्चित्तस्य संपरहविधिरुध्यते | गौतमः प्राह, यस्तु, प्रायश्चित्तेन शुद्धः तस्मिन्‌ ge शातकुम्भमयं पात्रं raga पृरयित्वा श्रवन्तीभ्यो वा तत॒ एनयुपस्परयेयुरथास्मे तत्‌ पात्रं दात्‌ । स प्रतिगृह्य जपेच्छान्ता द्यौः क्षान्ता प्रथिवी शान्तं विश्वमन्तरिषं यो रोचनस्तमिह गृहामीत्येतेयजुर्भिः पावमानीभिस्तरतूसमन्दीभिः इ्ष्माण्डीभिश्वाज्यं जुहुयाद्विरण्यं दध्यादरं areal यः, यस्य तु प्राणान्तिकं प्रायशित्त स्मृतम्‌ | ््येदैतदैव शान्त्यु दकंसर्वेषुपपातकेष्विति, यथा stage छते त्रिराघ्रमित्याह । पावमान्यस्तरत्‌ समन्थश्च इक्ताः। ताश्च stag x(t) प्रसिद्धाः, इष्माण्डयो यजुर्वेदस्थाः। एवं यत्र यत्र विशिष्य त्रिरात्रा्-शौचमुक्त, तत्र तत्रे काय्य॑मित्यलं sada ॥ एति श्रीमन्नागदेव भद्रात्मज-श्रीमदनरत्न भटेन fiche विधानपारिभाते भकशोच विधानानि earth | fee Scans १८१) a(t) wa "यदा gay चपेतद्‌षद, 'उपास्तौतः--रतानि narrate afer अहोराव HANS ears: पालधैदिवय्ः। TNT Tif amie ठक्तादि, TERRE इषराखो पावि कथितानि । VR वैण; Vets GWAEITE: | १८१ अथ रजस्वखाशोचमुष्यते । जि 570. तत्र मतुः रजस्युपरते साध्वी स्नानेन Bt रजञस्षष्ठा | Ce 71. grater ete: | यं शुद्धिः स्पशं sauisefs सद्धा भवति व्यवहारिषीवि- 672. शृद्धमनक्तेः । Sal हि at sadsig क्ञानेन ज्ञी रभस्व | हषे कमणि पिप्ये च प्श्वमेऽहनि शुध्यति ११) ॥१०५॥ एति स्शृत्यन्तरेणोकतेहव | यदा THAIN सप्रवहाविनाभ्यन्तरे पुनारजोदर्शनं हदात्वहुदह्धि २८1) नास्त्येव | 74. तुदेष्वत्िः,- UHCI यदा Bal पुनरेष रजस्वला | भष्टादक्ष दिनादर्वागहुचिष्वं न विद्यते ॥१०५८॥ एकोनवर्तेरबगिकाहं स्यात्ततो ster | विशप्रभत्युत्त रेषु त्रिरात्रमशचुचिभवेत्‌ ॥१०५६॥ Ta, चतुरद॑शदिनादर्वागश्चवित्वेन विधते इति स्पृष्यत्तर' तदत्र वचनेकवाक्यतया स्ञानादुत्तरकालपरमित्यन्योन्यबिरोधः। भं चाहोचप्रतिषेधो यस्या विशतिदिनो्रकाहमेव रजोदर्शनं भवति तद्विषयः। यस्याः पुनरारूदयोवनायाः प्रागेवा्टादशादिनात्‌ प्रायेण रोदनं तस्यास्त्ररात्रमकषौचं भवत्येव । त्रिरात्रं क्ञानादिरहितया स्थातध्यम्‌। रजस्वला त्रिरात्रमशुषिभ॑वति। साच नाखनेना- भ्यलती नाप्सु aaa दिवा स्वप्यान्न प्रहारा स्परे रज्जुं स्पृशेन्न व दन्तान्‌ धावेन्न हसेकिश्िदाषरेदवदेण पात्रेणन- 57 $ १८१) ‘quradagesiee’ पेते च Teh’ इति श्यन्रेषालि। a(t) ‘mary ufgarara’ इति भित्र; aia: । ” "दाइ" say, gy १८४ विधान-पारिभावे | 575, पिवेदशषषिमत्रेण, पत्रेण छोहितायतेन वैति षसिद्ठेते नियम ्रिराप्रमाज्ञानात्‌ | STATS सृन्मयपाघत्‌, लोहितायसं तात्रष्‌ १/१) | हस्तेऽभीयान्शल्मये षा हविमु किति शायिनी | रभस्वला घतुर्थऽहि जात्वा शद्धिमवाष्ुयात्‌ ॥१०६०॥ 676. हृष्यङ्किरिसः स्पतेश्च | 77. तस्यां नेमित्तिकल्नान प्रकारमाह पराहारः,- ena नैमित्तिके om नारी यदि रजस्वछ | पात्रान्तरिततोयेन स्नानं कृत्वा प्रतं चरेत्‌ ॥१०६१॥ सिक्तात्रा भद्रः साङ्कोपाङ्घा कथश्न | न वस्त्रपीडनं क्याद्‌ ना्यदरासश्च धारयेत ॥१०६२॥ ¶वि । नितिक्ं ग्रहणादि | न aerate दोषोऽस्ति प्रहे होमजपादिषु | रसते क्ञायादुदुवापी तीरथादुद्त्य वारिणा ॥१०६३॥ 578, इति धुर्योदधनिषन्धोक्ते; | 579. ्रलपराहः स्पृतिरलनावल्यां दश्षः- छदक्योद्धेसगेतरे वा सवे चेक भतु फे २८1) | योः स्नानं मिथः स्प पश्च गव्यं ततः पिवेत्‌ ॥१०६४॥ सवणोयोनिसम्बत्ये ANY च रजस्वले | मिथः स्पतु दग्पत्याः स्नानमात्रेण धयुध्यति ॥१०६५॥ अत्येकरात्रं नाभीयात्‌ geared पिवेत्‌ ततः। इदुक्ययोयंदान्योन्यमसम्बन्धः TAT: ॥१०६६॥ स्पशो दस्पत्याः स्नात्वातु तस्मिभायच्छटुचिर्भवेत्‌ ॥ 8. श 1.8. 1 7 । 1 वि on १८०) wer मत, sie पारमित (चन्‌ faz: | १) “हदये गोष इति पाठान्तरम्‌ । पञ्चमस्तयकः | तस्मिन्‌ (अत्र ) स्पशोदिने | मप्यातु नाचादाशद्ेभे चेत्‌ प्रतिवापर्‌ । इपोषर्णं वदा केषिहाहुस्तदिन संख्यया ॥१०६५॥ उपवासेत्वशा्तावेत्‌ तत समं दानसमाषरेत्‌ | संभाषेतां स्पृशषेतां वा ब्राह्मणि च रजस्वठे १८०) ॥१०६८॥ आल्ञानकाठान्नाश्रीत श्ुमेमत्या मिथः कषित्‌ | सात्वोपवासं कुर्य्या पश्चगव्येन शुध्यति ॥१०६६॥ एवमम्यासवश्चानुप्रायश्ित्तं समाचरेत्‌ | मत्या रजस्वलान्योन्यं et ब्रह्मणी स्परत्‌ | TROT: FGA तु शु पादेन ध्यति ॥१०७०॥ 580. इति काहयपः | रजस्वला सूतिका वा षण्डालं यदि Ses | आल्ञानकालाक्नाभीयादति eg, TATA ॥ १०७१॥ चण्डालं सात्तवा नारी संस्पशेद्‌ योभनान्तरे । वाग्यता वहिरासोना स्नानकाषाहुपोषयेत्‌ ।१०५२॥ प्राजापत्यं चरेत्‌ पश्चात्‌ पश्वगज्यं ततः पिवेत्‌ । विप्रान्‌ द्वादशसंख्याकान्‌ भोभयित्वा विष्युध्यति ॥१०७२॥ पुष्पिणी संसपरशेन्मोहादशुदधं वा नरं faa २(1) | हञानादर्वाड न मु खीत gear Sa IATA ॥१०५७४॥ सप्ष्टोदकं पश्चनलान्‌ दिशापोकराफान्‌ स्पृशन्‌ | अण्डजानि ख सर्वाणि नाधादाज्ञान षासरात्‌ ॥१०७५॥ १०) a(t) foun १४ THEA! यवा EB धुना अम्बुकरासमेः। पश्च रात्रं निराहारं पश्चगवष्येन शुध्यति ॥१०७६॥ उद्व तु द्विगुणे नामेव तु त्रिगुणं वथा । चतुगुण स्मृतं yates दशाऽन्यत्रा भरती भवेत्‌ ॥१०७७॥ इति । १८५ orate crea’ इति भिन्नः ara: | ‘afeqa’ इति firm: aratste । १८६ १८१) विधान-पारिशातै। 582, SRaT: 9 ह्वरामि भूता था नारी रसा ष ACERT | कथं तस्या भवेच्छौषं शुद्धिः स्यात्‌ केन GEA ॥१०५७८॥ चतुर्थेऽहनि संप्राप्ते स्परोदन्यातुरां स्त्रियम्‌ | सा ASSAM: ज्ञात्वा ज्ञात्वा पुनः स्पृशेत्‌ ॥१०७६॥ TN SANSA वा आचामेत्‌ तु पुनः Ga: | भन्ते च वाससां त्यागस्ततः शुद्धा भवेत्‌ तु AT II द्थाच्छक्तया ततो हानं पुण्याह न विशुध्यति ॥१०८०॥ इति | हदमातुरमाप्रपरम्‌। AGUA SIR दक्षकृत्वो्ठनातुरः | कात्वा स्नात्वा स्पृषेदेनं ततः शुध्येत्‌ स आतुरः ॥१०८१॥ 583. हति पाराशरोक्षेः | 584. अन्योऽत्र विकषेषः प्रथमस्तवकादौ तत्र तत्र द्रष्टव्यः| हति रजस्वला stag ॥ अअथदहाङ्गङकत्यद्र्‌ | त एवं संस्कारप्रसङ्खेन प्रसक्तानुप्रतक्तमुक्ा तदुत्तरकततभ्यमुच्यते एवं शबं संसृत्य १(*) करता स्वशिरसि स्कन्धे वा जलपूणं सच्छर कुम्भमादाय चितेः प्रदक्षिणत्रयं कृत्वा प्रेतपादसमीपे कुम्भं पातयित्वा एकस्मिन्‌ कपाले जलमादाय सङ्क प्रदक्षिणं शृत्वा तेन जलेन चितिं प्ोक्ष्याभयुपेयादित्युततं स्मृतिदपणे | विवाहे च द्मक्ाने च यदा प्रक्रिया भवेत्‌ | स्कन्धे शिरसि वा कुम्भ र्य्यादिति विनिणंयः ॥१०८२॥ ततश्चवोद्धं क्ुभभस्य धारया परिवर्तयन्‌ | सव्येन तु त्रिरेव स्यात्तं भिन्थादर्मना सकृत्‌ \;१०८३॥ रिग 1 fo ine eR Se ee SR a CEN Sot ep ae वयोक्षयित प्रमशेनेति। भवन्यायात्‌ प्रदचिक gary । सवहतु्ारातृप्रं nefee- fart: | (+) १८) TATE: | १८७ अधः हिरोगतं कम्भमन्वगमेदाय पातयेत्‌ | कपाछोदक मादाय चित्यादीनि प्रतपंयेत्‌ ॥ Tee: कनिष्ठाश्वागच्छेयु द दवपष्वकाः ॥१०८४॥ इति । 585. रेणुर पि | द्धारामविच्छिन्नां सिश्चन्‌ न्यायात्‌ प्रदक्षिणम्‌ | स्कन्धावसक्तकुम्मेन पादतः परितश्चितिप्‌ ॥१०८५॥ तं भिन्धाद्मनान्यर्गा तिष्ठन्नेबोवूजेत्ततः। चेत्‌ पुरः पतितः श्रेयान्‌ पापीयान्‌ पश्चिमे भवेत्‌ ॥१०८६॥ इति | हदं सष्वघुत्तरीयधारणादि-प् ष्या दिल्युकत स्मति- 586. dare (+) । मुण्डयित्वा शिरः पुत्रः क्यात्‌ परेतक्रियां यमी । पराजापत्यं त्रिष्च्छर' वा प्रायश्चित्तं समाचरेत्‌ ॥१०८७॥ AAAS] AAT नृतनेन यथाविधि | इततरोयं sates भागेन परिकठपयेत्‌ ॥१०८८॥ 87. इति आपद्लम्ब कारिकायाम्‌ | कण्ठसूत्रं wie त्यत्तवात्र परतिसन्निधौ | पश्चात्‌ संगाहयेत्‌ कषेरात्रौ वा दशमेऽहनि २({) ॥१०८६॥ aa walt या नारी उदक्या यदि विदयते | MEN प्रकुर्वीत क्ञात्वा सूत्रं विमुश्छति ॥१०६०॥ इत्यादि | ति श्रीमहठि्ठञ्जन छपापात्रीभूतेन श्रीमहनरत्नभदटरं न विरचिते विधानपारिभातिऽप्निसंस्कारविधानप्‌ ॥ ~~ # ~~ वि 1 त spinnin nunca omelln ‘eudia भारवाहः) इति firm: पाडः | fatenfa: पमान्‌ we: हर्या दानपिष feng’ एति cae) अवत कष.रिजित हष्यादिजके संवाहनम्‌ | १९४ १८५) (+) विधान-पारिजाते | ब्राह्मणस्य शिला sae क्षत्रियस्य तु after | विदृशूदरयोः dagen प्रशस्ता च शिला मता ॥१०६५॥ द्ाहादित्यक्षौचादिरक्षणप्‌ | तेन कषत्रियादर्यावदश्लौचं जला सरिदानं स्यात्‌ | 593. तथा हि त्राष्य,- कर्तव्यं तेः सच तु ज्ञानं सत्वमलापहप्‌ | ततः WANS तु सब्बे दयं तिलोदकम्‌ ॥१०६६॥ एकेनेकेन देयास्तु fara द । UR gga देयस्तु देश्याय ga पश्च च A(t) ॥ Parga देयास्तु प्रेतभूमिगताय च ॥१०६५॥ इति विशेषश्रवणात्‌ एकत्रिसंख्ययोयथेच्छ' बा व्यवस्था eeu | 694. याज्ञवत्कयोऽपि;,-- सप्तमाद्‌ दशमाद्‌ वापि क्षातयोऽभ्युपपत्तयः। भाषो नः शोशुचदघमनेन पित्रदिङ्मुखाः ॥१०६८ इति | अत्र सप्रमाद्‌ दशमाद्‌ वाऽथ इति कचित्‌ पाठः । तत्र सप्तमात्‌ पुरुषाद्‌ वुहामाद्‌ बाऽध इति व्याचक्ष्ते A+) | अन्ये स्वेवमाहुः- सप्रमाहिवसादधः प्रथमतृतीयसप्रमदिनेषु॑मिखिता ज्ञातयो aseq पयरतीति। maa: सषण्डाः समानगोत्राश्च aq ae वा दिनानि 605. rear प्रेताय तिला लि दातु चापोऽभ्युपेयुरिति हैमाद्विः। 606, प्रथम व्रुतीयसप्तमनवमेपुुकक्रियेति गोतमस्मूतेरेते बापोऽभ्युपेयुरिति। केथितत,-- aT यथा सम्भवविकलपष्यषस्था | 07. इहं कामोदकमिह्याह याज्ञवत्वयः, -~ कामोदकं सखिपोक्तं खल्लीयश्चशुरत्विजः | SET प्रसिश्वन्टयुहकं नामगोत्रेण वाग्यताः ॥१०६६॥ इति ! 'पएष्यदिप्रोद्‌ याहेन दाद हेन भूमिपः | वैः पशदथारन युद्रोमाहैन एष्यति, एति नशुः। एतेत्‌ संलादुखारेवानाभदवदकः। 'हपिखत। gatena तिनिवरते। समागोदकभावलुनिवतेताचतुरवात्‌। HANTAGATS ततुपर Magar’ | aft दिवाद्‌ fomrafecfiarecrary wag: | १८१) x(t) THAN: | 598. कौधावनोऽत्र विदोषमाह,- पिण्डेष्वासप्तमाहानं fradg विधीयते | भां तु जननाक्षापि नादान्तं तस्य कारयेत्‌ ॥१९००॥ भत्रप्यासु घ कन्यासु प्रोक्तसवेकाहं कुवते इति | 599, TATA, — हिने feasenste पूर्णान्‌ प्रसिश्ैत्‌प्रतकारणात्‌। तावदृषृद्धिश्च कष्या यावत्‌ पिण्डः समाप्यते ॥११०२॥ ह्यन्तजं fag द्विश्चपते १८) | 000. कुहाविषये विष्णुपुराणेष ,- पसपि्डीकरणं यादटजुदभेः पितक्रिया | पसपिण्डीकरणादर्ध्व द्विगुणौ विधिवद्‌ भवेत्‌ ॥११०३॥ इति । दिगण शुनेःकुदा रित्यथेः | 001, बृहसपतिः,- प्रथमेऽहि तरतीयेऽदहि सप्तमे नवमेऽपि ताः। तैन प्रात्य विधर्मिमिण्यः कुरः न्त्येव यधाविधि ॥ 7भभतत धैव TATA योपितः ॥११०४॥ हति सम्पदान (व) विहोषेऽपि प्रतिषेधपाह | पाषण््योना्धितास्तेन मत्त ध्न्यः कामगादिकाः २८१) | सुरापा आत्मधातित्योनाकशौचोदकभाजनम्‌ ॥११०५॥ त्था- चण्डालादुदकात्‌ सर्पदरक्षणा्ेशतादपि | ष्टम्यश्च gee मरणं पापकर्मणाम्‌ ।॥१९०६॥ exe पिण्डदानं च प्रेतेभ्यो यन्‌ प्रीयते | नोपतिष्ठति तत्‌ सव्वं मन्तरीक्षे विनश्यति ॥१९१०७॥ नाक्ञौचं नोदकं apa न दाहं न कम्मं ब। ब्ह्मदण्डहतानां च न HA करधारणम्‌ ॥११०८॥ इति | अतव पाठान्तर-दयनेनान्नलिषहहि qua’ | चतर कामगाः--ख च्छायारिष्छः सुगपाः सशपरामरताः। ड दन्वनादिना वषकारिख्य-बाचातिन्ष। १९१ १९३ विधान पारिजाते | धरमादादिना करणे पायवित्तदुकष्‌ , Mite १८०) | seats स्नानं स्पर्शनं aged कथ्‌ । रभनुच्छेवाशर पातं च तदा च्छे ण शुध्यति ॥११०६॥ शति । इदं सष्वेमकुत निष्क तिविषयं महापातक | वात्‌ सयदभ्नमान्‌ यदि, पुत्रादिः पाठयेदप्ीनि्युकते भादोषसंक्षयत्‌। प्रायदित्तं न कुर्य्याद्‌ यः कुर्वन्‌ वा भ्रियते यदि | गृह्यं निर्वापयेच्छोतमखस्यास्य परिच्छदम्‌ ॥११९०॥ तथा, ््िपेदप्यु वैतानमावसध्यं चतुष्पथे | पात्राणि च दहदप्नौ यजमाने gars At) ॥१९१९९॥ इत्यादि faster: | —— = 002. अथ शोकापनोदः | तत्र याशवल्वयः | —k— कृतोदकान्‌ समुततर्णान्‌ मृदुशाद्ररतस्थिताम्‌ | स्नातानपवदैयुस्तानितिहासैः पुरातनः ॥१११९॥ Ay कदुलीस्तम्भेनिःसारे सारमार्गणम्‌ | घः करोति ससंमूदोजल aq aq सन्निमे ॥११९३॥ मा शोकं कुहतानित्ये स्वस्मिन्‌ प्राणधर्मिणि | धमः कुरत यत्नेन यो वः are गमिष्यति a(t) ॥१११४॥ aed क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्‌ ॥१११५॥ qa संभृतः कायो यदि पश्चत्वमागतः। कर्म॑भिः स्वररीरोत्येस्तत्र का परिदैवमा ॥१११६॥ Serene eee 1 weet ¢ १८१) हृहष्यतिना इति। v(t) प्रागष्युक्गं स।प्रिविषये दाद्‌ प्रकरशे। a(t) lag गमिष्यति" ¶ति पाठान्तरम्‌ । + अनित्यानि भरौरादि, अनित्यावाचन्दाः शदे वाताविव मिदं «wqgeferr, इ्यादौनि संसारस्यानित्यलशुचक्ानि erent इनि arg t QUART: | १९१ neat agatt नाक्षमुदधिदवता नि च । कषैनप्रख्यः क्रथं नाहं मर्यं्ठोको त पास्वति ॥१११५॥ Rear arate परतो gee यतोऽवशः | भरतो न रोदितष्यं हि क्रियाः कार्याः खदाक्तितः ॥१११८॥ ति संश्रुत्य TBE षाण्पुरः सराः १४) | एषमस्मित्निराङम्े काले सततयायिनि ॥१११६॥ न त......स -.--.भिस्थितियस्य भवेदुत | 7ङ्गायाः सिकताधारास्तथा वर्ष॑ति ara ॥११२१॥ शक्या गणयितुं लोके न ष्यतीताः पितामहाः | चतुरश विनश्यन्ति कल्ये क्ये Goat: A(t) ।११२१॥ सर्वलोकप्रथानश्च मनवश्च चतुरश | दहृ नीन्द्रसहल्ञाणि देश्ये्द्रनियुतानि ष ॥११२२॥ बिनष्ठानीह्‌ BISA मनुष्यस्य का कथा | राजर्धयश्च बहवः स्वे समुदिता शणः ॥११२६॥ हैवरषयश्च कारेन aed ते निधनं गताः । धै aoa जनत्राण ष्टि संहति कारिणः ॥११२४॥ ash कारेन टीयन्ते sete षरवततरः | अस्मिश्च स्यं कठेन परोकाय नीयते ॥११२५॥ कर्मपथ्योदनं जन्तुर्तश्रका परिदेवना । wren हि धुषोमूत्यु धु वं जन्म मृतस्य च ॥११२६॥ भये दुऽपरिदरिऽस्मिक्नास्ति शोके सहायता । शोचन्तो wager मृतस्येह अना यतः ॥११२५॥ भतो न रोदित्यं हि क्रियाः कार्य्याः स्वशक्तितः | ged geet यस्य सहाये तस्य गस्छतः ॥११२८॥ संख्य इति निद्रः पाठः । पाजषाश्य दुह इः wee बरौ परेवनाजपेदिनयीनय | सुरेषराः, चतुय deerme: | ‘sare तदवाः sf) मनद WIAA: | ११४. t(e) a(t) 603. 604. विधान-पारिते | qa frfeear ब, -१(*) | वरान्धवेस्तस्य फं ard शोचद्गिरथवा तथा | धान्धवेर्नाम arate: ख्यातिं प्रतो न विन्दति ॥११२६॥ भाक्रन्दन्तोऽश्रु पाताश्च मृतस्यानुपकारकाः | ad धिदित्वा मतिमान्‌ send परिवजयेत्‌ ॥१११०॥ ताक्रन्दितं भवेच्छराद्धं॑तदा शोके कदाचन | क्रियाभिः sea सद्यं नात्ति शोके सहायता X(t) ॥११३१॥ तस्मात्‌ सपिण्डः साकल्ये सुहतसवन्धिवान्धवैः | भरतस्य ASS देयमुपकाराय तस्य तत्‌ ॥११३२॥ ¶ति | रापायणेऽपि,- रामायणेऽपि शोचमानाश्च TT वान्धवाः सुहृदस्तथा | पातयन्ति गतस्वर्गम्रुपातेन राघव ॥११३३॥ शयते हि रघुव्याध्र पुरा परमधाम्मिकः। भूरिषम्नो गतः स्वगं राजा पुण्येन कम्मण ॥११३४॥ स पुनव॑न्धुवग॑स्य शोकवाप्पेण राघव । नष्टो वै क्षत्रिये धम्मे पुनः स्व्गांिराकृतः ॥११३५॥ इत्यादि | भ्रीमद्रगवद्रोतायाभपि,- भव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत | अन्यक्तनि घनान्येव TA का परिवेदना ॥११३६॥ दैहिनोऽस्मिन्‌ यथदेहे कौमारं यौवनं जरा | तथा देदान्तरधाप्निः धीरस्तत्र न युद्यति ॥ ११३७ हति | अन्यत्रापि, यथा काष्ठस्य काष्टे न समेयातां महोदधौ | समेत्य च व्यपेयातां तदद्‌ भूत समागम इति ॥११३८॥ एति श्री षिधान पारिजाते शोक्षापनोद्‌ः ॥ —¢— Crem BASRA १ 8 १7 । 7 ' 1 श 1 | ए शालवाक्न्नालाखमैजनकं एव्यमनुरयम्‌ | सात्मा इति पडानरम्‌ | साद्मिति पाठे खर्गाय, खर्गाधसहायलं कादिति च । पञ्चमस्तंबकः | १९५ अथ गहभरबेशन विधानम्‌ | —— ॐ--- 605. तत्र याज्ञवल्क्यः,- 606. 607, ~“N इति सश्िन्त्यगच्छेयुगर हं ठुषुरः सराः १८) | विद्य निम्बपत्राणि qartatfc वेदमनः ॥११३६॥ raat च afd गोमयं गौरसर्षपान्‌ । प्रविशेयुः समारभ्य Bearcat पदं शनेः ॥११४०॥ ्रेशनादि कडकृतसंस्परिनामपि। प्रचेताः, - उत्तीय्यं॒॑प्रत- संसपष्ठन्युतूहज्य वासांसि परिधयेतराणि। gest तस्म प्रेताय पिण्डं दत्वा पश्चाद्‌ दष्वाप्रवाछान्‌ गोमयमच्निं get aera विहन्ति | धृतगौरसषपेमेदधान ङ्गानि वालमेरन्‌ । शस्त्रपाणयो यथोक्तकाछंनियतावश्यकान्युभय se ga भमौ माल्यं पिण्डं पाणीयं प्रेताय वा दस्युरिति | उभयकालमिति पृढ्बहि पिण्डदानं रात्रावाकाक्चे पयस शुकस्य च॑ arate: | हारीतोऽपि,- भथ कणीयांसो ज्येष्ठ प्रथमाः प्रत्यायन्ति | न प्रतस्प्शिनो प्रामं प्रविरोयुरानकषत्र दकशनादराह्मणातुमत्या बा । करष्णायस पाणयोऽधः शायिन उपवेशिन एकं पिण्डमुदुकाखछिं च निरस्येयुस्त्िषु पण- पुटेषु अनीरन्निति | त्र कार्प्णायसं खड्गादि, पिण्डोदकादि प्रतिदिनं भवति। हामीमालम्भते शमी पापं शमयत्वित्यहमानमाटम्भतेऽदमक्तस्थिरो भूयासमित्यप्निमालम्भतेऽप्निणः शमं यच्छतिवित्यन्तरा॒गामजं च स्पृशति । क्रीत्वा छन्ध्वा वान्यगृहादेकान्नमलवणमेकां रात्रि भुखीरंस्पिराश्र च करम्मापरमणमिति | ANTEC — दाल~-कनिह्ादि Gee: | १९६ १८०) u(t) |} | १८) 608, 609. 610. , त्रिरात्रं कम्मोपरमणमिति भञ्चसंवाहनतेखाभ्यङ्गादि मोगहैतुतया 01 ‘common 612, 01 614, 3 विध(न-पारिजाते। अन्तरशब्दो मध्यवचनः। मध्यश्च गृुप्वेशाषिक्षय। । एकान्नमेक- भक्तम्‌ oe च तदन्नं षेति कम्मधारयमाश्नत्ये कान्नं व्रीहिमयं वेति हरिते व्याचख्यौ (a) | एकां रात्रिम्‌ , अहीर प्राप्येतिष्ेषः। तेन ae mer ayaa: कतत न शक्यते शवा क्रीत्वाऽन्यगृहाहणन्ध्वा वाऽख्वणमेकवारं दिवा सहमुश्ील्‌ । ` प्ाप्यगृहानिति कर्पते पाटः । अन्येत्वेकां रात्रिमिति तदोपोष्येति Qe: | नैतस्यां carat पचेयुरिति भुक्तिसाधनपाकनिषेधादर्थाशनो- अनस्यापि निषेध शइत्याहुः। पतषाश्चलायनपूत्रे स्ट प्रतीयते | wre इत्यपरे षारस्करसूत्रेऽपि २(1)। प्रेहस्परिनो art न प्रषिहयुरानक्षब्रदशनाद्रात्रो बेदादित्यस्येति शराक्मणानुमत्या वैति हारीतः | भयमर्थः। यदि नक्षतरादिष्योदयग्तीक्षणेऽशकतिमवति हदु argon तुमि गृहीता पूवमेव ot परे्टव्यमिति वसिष्ठः | धथ प्र्लोस्तरे त्रथहमनन्तरमासीरन्‌। शीत्वोतूपन्नेन वा वर्तेरक्निति। अत्र प्रस्तरे-त्रुणमयशयनीये a(t) | पारस्करश्च,-उन्तर्णाष्छषौ देर शाख्वत्युपविषठस्तत्रनानपवैयुरन- पेक्षमाणा प्राममायान्ति, रीतीभूताः कनिषप्व्वा aaa, पिवुमह- पत्राणि विदृ््याचम्योदकमप्नि गोमयगोौरेसषपास्तैरमारभ्यादमानमा- क्स्य प्रविशन्ति, त्रिरात्रं ब्रह्मचारिणोऽथःशायिनो न fea कम्मं geatagedtey | क्रीत्वा wea षा दिबाननमहनीयुरमांसम प्रहाय पिण्डं दुश्ाऽबनेअनहानप्त्यवने Keg नामपराहमिति । पके ण्डय an भध, चष्णेतु--धदाख निवा जतः | जागल्लायत Ya TNC GUE, TANTS उश्याहिक्षमपि। arfemere KRe, are Ag सत्यादिति Ry १दि१ित्‌। हृधक्ष) अनप | 6815, पञ्चमस्तबकः | १९७ आश्वङायनोऽपि, ज्येष्ठपुरः सराः कनिष्ठञजघस्या निःच॒त्य कनिष्ठपुरः सराः ज्येष्ठजयन्याः प्रविशेयुः । प्राप्यसद्योऽन्निमद्मानं गोमयमक्षतान्‌ तिख्मप उपस्परक्न्ति। नेतस्यां रात्राद्नं पचेयुकिरात्रमक्षारलबणा- शिनः स्यदरादशरात्रंमहागुरस्थितिः १८४) | सदोगृम्‌। एतस्यां रात्रावज्नापचनमुपवासपरम्‌। इपवासाशक्तौ क्रीतखब्यान्नभोजनं, महागुरबो मातापितरावाषाय्य॑श्ेति । 616. हषणविरोषो ब्रह्माण्डे,- सैन्धवं sat षेव तथा मानससम्भवप्‌ । पवित्रे परमे GA प्रयक्षमपि नित्यशः ॥११४१॥ तथा सघुत्पन्ननियमः | सोमो मासं यस्शानुपस्छृतप्‌ , अक्षारलवणं Tangent हविहस्यतै- 617. इति मनुः | अक्षारलवणान्नाः स्युरनिमञ्जेयुश्च ते SARA | मांसं स्याधानुपस्कृतम्‌ २८1) ॥११४२॥ भक्षारलवणं चेव प्रकृत्या विरच्यते ॥ इति | क्षियः शयीरंश्च प्रथक्‌ क्षितौ । 618. इति ब्रहस्पति, | 619. धः श्चय्यासना दीना मिना भोगवलितीः। भक्षीरख्वणान्नाःस्युः करीतरन्धाश्चनास्तथा ॥११४३॥ मधःशष्यासना इत्यनेन खदटापीठादिनिष्ृत्तिः। दीनाः ह्षशून्याः। मङ्नाः मलापकष विमुखाः । भोगवलिताः कषकूवन्दुन ताम्धूखीत- ृत्यादिशुस्याः | ब्राह्मे.- भक्षौचमध्ये यत्नेन भोजयित्वा स्वगोव्रजञान्‌। तेन चाघ्यायते जन्तुयचादनन्ति स्व वान्धवाः ॥११४४॥ ner गुरुष्िति भिन्नः aa: 'अनुपाहेत मांक्षानिः इति मवुशह। aay भानोतानि मांरगीति। १९८ वरिषान.पारिजाते | 620, दशाहाशक्तौ मतः, प्रथमेऽहि adtasig सप्तमे नवमे तथा| ` ज्ञातिभिः सह्‌ मोक्तव्यमेतत्‌ Fag gear ॥११४५॥ शति | 621. शृष्यक्षा रिकाथा,-- तत्र Stages दक्षरात्रमखण्डित्‌ | व्यात्‌ प्रदीपं dea वारिपाध्रं च मात्तिकप्‌ १८५) ॥११४६॥ मोज्याद्रोजन कषु भक्तमु्ठि च निर्वपेन्‌। नामगोत्रेण समन्य धरिःयां पितरयक्षवत्‌ ॥११४७॥ इति | हदं पिण्डनिवेपनं setae भोजनकाले | 022. तत्‌ प्रकम्याह हौनक्षोऽपि,- वसिमिन्नऽनि शिक्यादावाकाशे मृन्मये जलप्‌ | प्राचीनावीतिना स्थाप्यं Sara carrer: ।॥ ११४८५॥ पात्रान्तरे तथा क्षीर प्रतेदं पिव wee: २८1) | न॑ पषेयुगृ हे तस्मिन्नन्नं वै नापि फिश्वन ॥११४१॥ याचिता हृतेनान्य गृह्‌ Gea गोत्रजः | Paves नापि वत्तरं स्त्िरात्रं साग्मिका भपि ॥१९५०॥ छवणक्षारमाषान्ना पृपमांसानि पायसम्‌ ध्ये हाहृतान्तेषु वालृद्धातुररविना ॥११५१॥ इपवासो शुरो परते era: पुत्रस्य वा भवेत्‌। AR TRAY तद्रदक्षाराखणाश्चनाः ॥११५२॥ patie art स्युदानिाध्ययन वभिताः। 623, छन्धक्रीताशनास्तस्मिन्नहनीद्युशनोवषः | दशारात्रमधः शथ्यासनास्ते ब्रह्मचारिणः ॥११५३॥ परस्परम संस्पर्शा दिव शथुभोनाः | waguivar दीनाः सर््वभोगविव्जिताः ॥ ११५४॥ १८१) अत मततिकं--सृत्तिकयानिित' जल षावम्‌। a(t) सीद चौरदतवा vz’ als इशत्‌ | " Ra जल car सन इङ) canfrariengyra «fq | et ean eta S| ० eae TEATS | १९९ waves पात्रेषु पाणो धा मृल्मयेषु भा । द्णपतरेषु geaton पान्थाः स्वर्गमाप्तुयुः ॥ नाहपायुषः FS तेषां भवेयुरव कथश्न ॥११५५॥ इति । 024. रेणुरपि- हानं प्रति्रहुः TMT: स्वाध्याय तर्पणम्‌ | निय नेमित्तिकं श्राद्धं देवतापूजनं तथा ॥१६५६॥ परान्नुषवासं Tage कांसयभोजनम्‌ | भूषणं ठेपनं भारं मृत्पिण्डं दन्तधावनम्‌ Ne Casi वरज्यानीमानि कर्म्माणि भृताक्लौचे विरोषतः १८१) ॥११५८॥ इति । इति श्रीमदनन्त भध््विरचिते विधानवारिजाति गृहप्रवेशान विधानम्‌ ॥ अथ पिण्डोदकदानप्‌ | = कौ --- 625. याज्ञवत्वयः; पिण्डयज्ञष्ृता देयं प्रेहायान्नं दिनत्रयम्‌ २८1) । HBA स्थाप्यं क्षीरं च FAT ॥११५६॥ 626. इति पिण्डयहाषू(क)ता | पिण्डं fagamenfs फर्तव्यतया दैयमिस्यर्थः। दिनत्रयमिति ्रथहाक्ञीचम्‌। aR एकाहमित्येकाहाशोचम्‌ | यक्षे प्रेतुदिषया् जष्टं क्षीरं च प्रथक्‌ पृथगपकके मृन्मयपात्े स्थापयेत्‌ ३८१) | 627. गाश; ayes मृन्मये पात्रे क्षीरं genera | कृष्ठत्रये aoa) प्रतिरात्न चतुष्पथे ॥११६०॥ _ _- - -- ~ ~-~ ` ----------- १८०) विरेषः सताभौ शे, नतु जाता शौच | x(t) fay fam, इति । पिष्ठा afag fearses पिथ faaaw इति । ut) आमे भपद् enaay’, तन्न्‌ aa’ foals चर ace दवम्‌ | १५१ परिपान-१रि७ते | प्रथमेऽह्नि द्वितीये च वतीये च तथा aT भाकारास्थः पिवेषटुधं रतो वायुवररधरः ॥११६१॥ इति । अश्रापि दिनत्रथमिति श्यहाह्ौचं यज्ञे | 628, मातस्ये, 629. 630. रतस्य पिण्डदानन्तु gmt समापयेत्‌ | पाथेयं तस्य तत परोक्तं यतः प्रीतिकरं महत्‌ ॥११६२॥ तस्मात्‌ प्रेतपुर' परेतो हादश्चाहेन नीयते | एहादिकं कठत्रश्च दादृशा्टं स पदयति ॥११६३॥ तस्मान्निधेयमाकाशे दक्षरात्रं पयस्तथा | सव्टतापोपशान्सयर्थमखदोप विना्ञनम्‌ ॥११६५॥ भतो acre दशाहाशौषं aN भृन्मयगतान्न क्षीरोदकनिधानं काय मिति भावः। अत्र gramme पिण्डदान कथनमेकादशाह हादकशाह-- MAAS ea सहेत्येके ग्याचक्षते | हादशाहा शोचयज्ञ इत्यन्ये । जलमेकराहमाकारो स्थाप्यं क्षीरं ष मृन्मये इति प्रचेतोवचनप्‌ | तदेकाहाक्ौच विषयमश्क्ति विषयं वेति Raq अत्र पिण्डदानषिधिरुक्तो sma, प्रथमेऽहनि यो दयात्‌ प्रेतायान्नं समाहितः | यत्नेना्ःसु षान्येषु तस्मे दधान स॒ एव हि ॥११६५॥ पथि, मृन्मयं भाण्डमादाय नधस्नातः संसंयतः। wpe’ स्वदोषध्नं गृहीत्वा तोयमानयेत्‌ ॥११६६॥ wget कतत; पुरपान्तरस्यामाये । तत्सद्धवे तु नैव धार्य । ` तथा च गोषिन्द्राज लिखितश्द परवेताः,- तोया तु ततो गच्छेद्‌ गृही्वा पुरुषं नरः | गृहीतलङ्ुट' यत्नात्‌ सब्ब॑दुष्टनिवारण्‌ ॥ ११६७॥ लतश्चोत्तर पूष्वेस्यामभ्ि' उवालयेत्‌- १९८१) | तण्डुलप्भृतीं स्तत्र प्रक्षाल्य वै पचेत्‌ स्वयम्‌ | सुपवित्रेस्तटेिश्ान्‌ केशकीट विवर्भितान्‌ ॥११६८॥ <-> Go bo 688. १८०) a(t) a(t) वि--२६ पञ्चमसब्रकः | Rok तीर्थोपान्ते aa: fixccar विशुद्धां atcafrery, | ead संस्तरेदर्ान्‌ याम्यापरास्तीथसम्भवान्‌ ॥११६६॥ हतोऽवने जनं दधात्‌ संस्मरन्‌ गोघ्रनामनी । तिट सर्पिमधुक्षीरेः संसिक्तं मिदमेव हि १(*) ॥११५७०॥ द्यान्‌ प्रताय पिण्डं तु दक्ठिणाभिमुखस्थितः। हतः प्रत्यवनेज्याथ पिण्ड पूजां समाचरेत्‌ ॥११५१॥ भर््यःपुष्ेस्तथा yt दीपैस्तोयश्च शीतलः | उर्णातन्तुमयेः ggatarta: पिण्डमचयेत्‌ ॥११५२॥ प्रयाति यावहाकाशं पिण्डाद्‌ बाष्पमयी शिखा | हावततत्‌ सम्मुखस्ति्ठेत्‌ सव तोऽपश्षिपेत्ततः ॥११५३॥ दिवसे दिवसे पिण्डो दैय एव क्रमेण gl सथः शौचे प्रदातव्याः सर्वेऽपि युगपतथा ॥११५४॥ ्यहाक्ञौचे प्रदातव्यः प्रथमेऽ थक एव हि । द्ितीयेऽह्वि च चत्वारस्परतीये पश्च चेव हि ॥११५५॥ पथं दक्षाशलीन्‌ पक्ष उदपाश्र तथेव च । शताखलो त्रिंशद्ये चत्त्रारिंशत्तु मध्यमः X(t) ॥ व्िशशान्त्ये ललीन्‌ zeta सख्यः शतम्‌ ॥११५७६॥ इति ` शातातपस्तु प्रकारान्तरमूचे,-- यथा शौचस्य हासेऽपि पिण्डान्‌ दथाददोवतु | प्रथमे दिवसे देयास्त्रयः पिण्डाः समाहिते; ॥११७७॥ faa चतुरो garter aera तथा | श्रीस्तु gure तीयेऽहि वखाणि कषाषटयत्तथा ॥११७८॥। इति | रेणुकारिकापि,-- २1) | यत्र त्रिरात्रमाक्षौषं दवितीयेऽहयस्थि स्वयः | नव श्रां qaqa चतुर्थेऽहि समाषरेत्‌ ।१९५६॥ ्रयश्चत्वार एव स्युसत्रयः पिण्डाः करमेण हि ॥११८०॥ शति । पिवादौनां बाम Mae खषार््यादनेन्रनादिकं दद्यादिति | aerate हारीहहोव पिसदानमष्ा निवमडक्नः | अव te: सन्दे प्रता धमां । तदौयकारिका | १०१ १८०) विधान पारिजात | 684. अघर विशोषमाह ऋष्यश्र्गः,-- 646, 636, 637. थत्र Prot विप्राणामाक्षोचं संग्हश्यते | ततर शुर द्वादशाहं TARA? TAT: ॥११८१॥ तथः are प्दातन्याः सर्वेऽपि युगयत्तथा ॥११८२॥ ¶वि । CHAT, — प्रशो चेऽपि च कर्तव्यमाधमेकादशेऽहनि | धतीतबिषये सथस्त्रथोद्धं वा तदिष्यते ॥११८३॥ शत्या | भ्र दैश्ाचारतो व्यवस्था Rar १(*)। CEs तु दुश्षाह शत्य तस्मिन्नेवाहनि भवति ; द्वितीयेऽहि deren शत्यमिति दु og alt IT: | Wes पथः शौचेऽपि erred पेतस्येकवरहोऽहनि | स एष दिवसस्तस्य श्राद्ध पिण्डोदकादिषु ॥११८४॥ इति । तेनात्र यथदेशाचारं व्यवस्था। पश्चाशदललि पक्षेऽपि एवं ज्ञानीयात्‌ | त्राषह्मे,-- एकस्तोयालहिस्स्वा्े पात्रमेकं च दीयते | द्वितीये gh तृतीय श्रीशचतुथे चतुरस्तथा ॥११८५॥ पश्चमे पश्च षट्‌ ष्ठे सामे सप्त चेव हि। ASAE च नवमे नवेव TNA TA ॥११८६॥ येन स्युः पथ्चपश्वाशत्तोयस्याखलयः क्रमात्‌ | तिपाश्रागि तावन्ति संयुक्तानि तिरादिभिः।।११८५॥ इति । ््रियादैश्च पिण्डाहि वमे दशमे दक्ष । ‘afey 82 यः SCR क्रमागतः। वर्णनां छानराशनां sere: स्यते 'महवि मनुः | अव पारमस्येक्रमागः--भाचायं परमपरागतः घ; नि्टाचारः। “साचादः प्रभवोधक,। 'पदारहौना न ge निवेदाः'। अपरावार VTA याश्रवस्काशती बादश्महयैकति | (9) पश्चमस्तेवकः | १०३ थः पिष्डादिद्ने विरोषह्घ्र,- जात्युक्ताशोषतुल्यांस्तु वर्णानां केचिदेव हि ॥११८८॥ ` दक्षधरम्मान्‌ पुरस्छृत्य प्रतपिण्डान्‌ बन्ति हि । देयस्तु दशमः पिण्डो मासे पूणं हि दीयते gece ईति | 638. qatafacty | भक्ौषान्त्येऽहि वर्णानां get पिण्डगुत्‌्भत्‌। ्राद्रान्ते पिण्डदानान्ते Tee स्नानमाषरेत्‌ ॥११६०॥ इति । ष्कुः ब्राह्मणे दक्षपिण्डाः स्युः क्षत्रिये gra स्मृताः| वश्ये पश्चद्रा MURATA TAFT: ॥११६१॥ 639. इति हेमाद्रीपचेतोवचनम्‌ | ततत परेतस्यायन्ततृप्नि कामनया न तु नियमेनेति ततरवोक्तम्‌। एतेन दशमपिण्डोत्‌ करषपक्षेऽ्यव पिण्डोपदेक्षमादौ, कथमेकादृ्ाहै श्राद्धमिति कस्यचिदुक्तं परास्तम्‌ । कषत्रियादिभिरपि सदैकोषष्ट- मेकादशेऽहनयेव कुर्यान्न ठु सूतकान्त KIT 640. gaafasa,— एकादशेऽदहि TBs वतेसाभान्यमुदाहतप्‌ | चतुर्णामपि वर्णानां सूतकं तु पथक्‌ एथक्‌ ।११६२॥ 641. छौगाक्षिरपि,- (९१ | भाधश्राद्मशुद्धेऽपि य्यदिक्रादशेऽनि | कलुस्तात्‌ कालिक शुद्धिः पुनरेव स एव सः ॥११६२३॥ शति । eg श्रां तु क्षत्रियादिः सूतकान्ते geatheeqer | कौगाचिलु,-मौमांसा ध्ीगायोर्निवकाएः । wheter; vealed वरिष्ठ । qrarady दसिहस चवा प्रयोजकाः, fa दृतौ । चपरे विषाः व्योति; aT - एमायव-धरुग्य द ययक्ठतः भा्मे। चव gaista’ इति प्रडाततरम्‌। १८०) a(t) विषान-पारिजातै | ` 642, भावत्ये,- पकदिशेऽहनि तथा विप्रा aerate gt क्षत्रियादिः सूतकान्ते भोयेदपरान्‌ द्विजान्‌ ॥११६४॥ इति । 048. इवं खगणन्राद्धपरमिति भ्याश्यातं मदनपारिजति | 644, पिण्डप्रमाणं पिण्डदानरलं चोकं भारदीये, पकोदिष्टे सपिण्डे च कपित्थं तु विधीयते | नारिकेल प्रमाणं तु प्रत्यव्दै मासिके तथा १(*) ॥१९६५॥ dtigel च dara: इकङुटाण्ड प्रमाणतः | माल्ये गयाश्राद्धे क्स्यादामलकोपमप्‌ ॥११६६॥ प्रभमेऽनि पिण्डेन मुखमस्य प्रजायते | mg: शरोत्रं नासिका च द्वितीयेऽहनि आयते ॥११६५॥ भुजो वक्षस्तथा star तृतीयेऽहनि जायते । उह च पशमे जेयो षष्ठे मम्मं समुद्भवः ॥११६५॥ सप्तमे त्वक्‌ शिरोऽस्थीनि दन्तलोमानि च्म | नवमे वी््यसम्पतिदंशमे क्षत्पिपासिके ॥११६६॥ 645. इति वाह पिण्डद्‌ानं कुरावजषुतः मरीचिना | Raftow षदिदथम्मन्प्रहुमं fairer | TT उदीच्यां वर्‌ SA सुस्नातः पुसमाहितः ॥१२००॥ ASTIS बाला ये बाला गर्भाद्धिनिः दताः | ये मृताश्वाप्यसंस्कारस्तेभ्यो भूमौ प्रदीयते ॥१२०१॥ इति । चादौ पिखल परिमाणं fea कपिल्यादिमान aut पा- इ धिग पिण्डद प्ताः Tee गायते तद्वै | अजिन्‌ ws इला ganife निगदितं ‘faced न पिष न wae feat eer! इत्याहि बन्न waa | TARTS: | १०५ वथा, ` शाना seat वापि eqs फलादिभिः | प्रथमेऽहनि aqged तदेव स्यादशाहिकमप्‌ ॥१२०२॥ 646. ृद्यकारिकापि,- सगोत्र सगोत्रो वा यदि eat यंदि घा पुमान्‌ | प्रथमेऽहनि यो वात्‌ स TAME समापयेत्‌ ॥१२०३॥ प्रथमेऽति यो दैक आचार्य्य; पात्रमेव च | इत्तरीयं हिला चेव तदैव स्याईशाहिकम्‌ ॥१२०४॥ इति । विपर्यये प्रायधित्तमपि। तत्रैवोक्तम्‌ ,- उत्तरीयरिलाधत्र कत्‌ द्रभ्यविप्यये | षवदं भकं दात्‌ पिण्डदानं तथेव घ ॥१२०५॥ fe । तथा,- TRATES श्राद्धं पुत्रो वान्यः समाचरेत्‌ | 617. अस्यथ Haat दोष इति शातातपोऽत्रवीत्‌ | १२०६॥ शति | 648. व्रेतपिष्डदान कारस्तु बाराहै,- स्थण्डिले प्रतभागं तु दधात्‌ qeale (ह) एव तु। हृत्वा तु पिण्डसंकल्षं नामगोत्रेण सुन्दरि ॥१२०५॥ पश्चाददनन्वि गोत्राणि स्वङुल्यास्त्वेकमोजनाः । न हयादन्यगोत्राय युते यत एकलः ॥१२०८॥ ¶ति । 649. पिष्डदेशा उक्तः त्राषह्ये,- प्रामाददिश्च कर्तम्यं पिण्डदानं दशानि | जक्टाहायस्षमरपे तु न TRY कदाचन ॥१२०६॥ इति । 050. नथादि प्रशासलदिगुभागे तु गृ्यपरिरिष्टम्‌ ,- Xe) हारस्य (स्य) दक्षिणोरैशे पिण्डस्थानं विधीयते | ्रामादहिःप्रदधादवा पिण्डदानं च पाकम्‌ ॥१२१०॥ इति । 051. पिष्डदानाकत्ते दोषमाह Aq:,— पृहपिण्डास्तु प्रेतानां न दास्यन्ती ह येनः | भातमानं च तथा Ret नरकं धवमेप्यति ॥१२११॥ (9) "दित fener! इति दडानरभ्‌ । १०१ पिधान-पारिजाते | हन्न वा दग्धदेहो वा श्वादिमिरभक्षिताश्च ये। aKa पादयेत्तेषां पिण्डदाने दशहि के ॥१२१२॥ इति । 6:2. अन्योऽपि विषो भविष्ये,- AN] उदीच्यां चर इत्वा ज्ञातः प्रयतमानसः । पितरृशब्दं स्वधा चेह न प्रयु खीत कर्हिचित्‌ ॥ भनुशब्दुं तथा चेह प्रयत्नेन बिवजयेत्‌ ॥१२१३॥ भत्रानुशब्दम्‌। ये च त्वामन्विति शब्द्‌ | इपतिष्ठतामयं पिण्डः प्रेतायेति सथुशरत्‌ | इत्‌ प्रसेकं पुष्पं च धूपं द्वा तथेव च । erafafeag वणेषु पिण्डं द्ान्नसंशयः ॥ १२१४॥ इति | अन्योऽत्र विशेषो taut पाद्म, भाशिषो द्विगुणा दभा जपाक्षीः स्वस्तिवाचनप्‌ १८४) | पितृशब्दः स्वसम्बन्धः BEATA च ॥१२९५॥ पक्षिणं विसरग॑श्च सीमान्तगमनं तथा| पात्रासनावगाहश्च TARE SAAT HH ॥१२१६॥ तदा प्रदनश्च विकरः शेपः प्रहनस्तथव च | Aw Tita परेतश्राद्धे aR ॥१२१०॥ सपण्डी करणं याव्रहजु दभः पितृक्रिया। सपिण्डीकरण ae दिरुणेर्विधिवद्धेत्‌ ॥१२९८॥ इति । इत्तानं स्थायेतूपात्रमेकोदिष्े सदा बुधः | निकिरशवाप्नौ करणमेको दिष्टे विषर्जयेत्‌ | १२१६॥ 054. हति शातातपः ॥ 695. अथं नवश्राद्धानि अद्धियः,- awe ©) ~ पिथमेऽहि वरतीयेऽहिं waa ana तथा। manera चेव नवश्राद्धं प्रकत्तित१्‌॥१२२०॥ इति | 058. € १(*) C4 TAM सादा TET स Frat करक यारदुयानि दानि वन्यानि mine सव्यानि भोः पाथनादोनि सकादिदोक्तानि। पिर समनयातृपर तानिष्ुरेव इति | पञ्चमस्तवकः | 656. शिषत्वाम्यत्र विद्ोषमाह,-- नवश्राद्धानि TATE राश्वायन क्षाखिनः | मापस्तम्बाः षदित्याहु परिभाषा तैत्तिरीयिणः ॥१२२१॥ पञ एकादशाहिक श्राद्धव्यतिरेकेणेथेः | 657, अभिः +~ AURA तु नवश्राद्धं ्ेतत्वान्न विमुच्यते | तस्माथन्‌ तत्‌प्दातव्य नवश्राद्धं सुतेन ॥१२२२॥ इति । 658. भविष्यपुराणे quietest ष्यवस्थोक्ता | नषसप्रविशां राक्षां नवग्राद्धान्यतु क्रमात्‌ | मधन्तयोर्णयोस्तु पडित्याहुमहष॑यः ॥१२२३॥ हति विशां नव, राक्षां सप्तति me: | 659. ब्रीज, +-- परतशराद्धे तु यत्‌ मात्रमरध्याथ हि प्रकह्पितप्‌ | हस्ये वोत्तानना प्रोक्ता ag न्युव््ता मता ॥१२२४॥ इति । अशौष हासे Baa नवश्राद्धे विहोषपाह, - 660. गृह्यक्षारिकाकारः | यश्च त्रिरात्र माक्षौचं feetagafts away | नवश्राद्धे TNA चतुथंऽहि समाषरेत्‌ ॥१२२५॥ ae तु यदा स्रो भवेदत्र FTAA | यथा कां नवश्राद्धमिनि सत्यघ्रनोऽत्रवीत्‌ । १२२६॥ हृषोतसर्गादि यतत्र grate कादृरोऽहनि | dma विद्युता च॑व राज्नगोविपरघातने ॥ सथः शौचं गृतस्याहुखथहं चान्ये AIT: ।१२२७॥ ति | १०७ Reg ATTICS: 1. शजगोषिधाणां घातने, TTT TNT Beten; 061 श्रारतेऽगि,-- ` 662, 663. हतष्योऽतुषरिनं पिण्डः शरीराषयवार्थतः। wate संख्यया केचित सर्वेषां वा दशेवतु ॥१२१८॥ gay anf भ्राता वापि ager गुरव ब। ` एतै पिण्डयदा जञेयाः सगोत्राधैव बान्थवाः ॥१२२६॥ wed cafe gear ज्येष्ठेनैव तु यतष्टतप्‌ | mean वा विभक्तेन wed ty एतं भवेत्‌ ॥१२३०॥ gag विमानेषु नान्यो ३ कारयेत्‌ स्वधा | भलुकलपः स्वपुत्रस्य सगोत्राश्चैव वान्धवाः ॥१२३१॥ तिष्ठ; सरपिमधु क्षीरैः फलमूढ गुडैरपि | ered enya: धरदधेवासोभिः पिण्डमर्वयेत्‌ ॥१२३२॥ प्रयाति यावदा पिण्डाद्ाष्पमयी शिखा | तावत्तत्‌ सम्मुखस्तिष्ठेत्‌ सत्वतोऽपक्षिपेत्ततः 112283 | पाषाणपुरतः पिण्डपूरकं तु दिने दिने । दथदेकंकमदमानं पिण्डवत्‌ पूजयेत्‌ सवा ॥१२३४॥ तोयपू्णा लटीन्‌ दशात्‌ पापाणेऽपि तथा दश | Tara पिण्डदानान्ते Peay स्नानमाषरेत्‌ \\ १२३५॥ इति । ATVs; १ न शात्र येन फा कादीन्‌ पक्षिणः प्रतिषेधयेत्‌ । aga पितरस्तस्य प्रचरन्ति हिवेशरुतिः ॥१२१६॥ ति । गणः Sqr Sit सोदकं पिण्डमेव च | स्वधाकारं प्रयु खीत .बेदोक्ारं न कावयेत्‌ ॥१२३५॥ TET न हायते गोत्रं नाम्ना पिण्डं व निर्वपेत्‌ भा्यापिण्डं पतिद॑धाद्‌ भतुरम्या त्पुत्रिणः ॥१२१८॥ पिण्डपंसृतस्यादौ द्वितीयस्य ततः परष्‌ । तीयस्य ततः कार्ययं सन्निपाते त्वयं विधिः ॥१२३६॥ इति। Cwaerew: | ३०९ 0८५. भवभ्रादमासिकपीरदिघे कण्वः-- नवशा मासिकं च यथं विहितं भवेत्‌ । हतो TIM स्वातन्तयादनुष्ठयं प्रचक्षते ।१२४०॥ 605. हदाहान्तदंशधाप्तौ निणेयो भविष्य-ुराणे । cyanate तन्व्स्तु यदि दृ प्रपते | समाप्य Tes पिण्डान्‌ स्नानमात्रं TATA ॥१२४१॥ 006. ऋष्यशृङ्गः, भन्लोषमन्तराहौष्वं यदि स्यात्‌ सव॑वर्णिनाप्‌ | 667. समाति प्रेवपिण्डानां कर्य्यादित्याह गोतमः ॥१२४२॥ 008. घ्राता पिघ्रोस्तु विषये विदोषमाह इलोक गौतमः । भन्तदं हाहे THT सव्वं समापयेत्‌ | पित्रोस्तु थावदाक्ञोषं हथात्‌ पिण्डांस्तिला शीम्‌ १२४६ इति । 609. धत्त॒ गावः,- पित्रोराक्लौषमध्येऽपि यदि दक्षः समापतेत्‌ | १८१) हावदेवो्तरं तरशर पर्य्यवस्येत्‌ श्यात्‌ परम्‌ ॥१२४४॥ इति । हहुनौरसपुत्रो यहा करोति तद्विषयम्‌ , भापहादिषिषयं वैति प्रयोग- पारित, पाराकश्षरमाधवीये, निर्णया पृते तु पयहानन्तरदरशपाते पातापितृलन्त्रस्यौरसपुतरेणापि कृतविषयं वेति प्रयोगपारिजति प्रमाणस्य समाधनं तु श्यहमध्ये दर्शपाते तद्विषयमेव गोतमव्नमिति व्याहयातप्‌। अन्येषां हु प्रेतानां यदा काचिद्‌ दशादमध्य हहोषाते aerenexea समाप्तिरिति | एषं सत्यत्र STATA | TATA हेया X(t) | 670. हेतुमाह वेढोनसिः,- आये दैवे च कर्तव्या प्रेतपिष्डोदकक्किया | प्िमन्दमे तु कुर्वाणः पुनः शावं समह्तुते ॥१२४५॥ इति । अव 'सनापयेत्‌' इति पाडानसरम्‌ | Qarare दिये, तौ, नोना खारीकताकाधिकरक, Hergag@erie | १९१ १८१) विषा वारिशते अन्यो fide: स्ृतिवाये। दाहं तपिण्डं, इत्वा भ्ञानरुखे भसपिण्डस्य शयहोपवासः सपिण्डस्य ्ाहोपवासः। ददं प्रायि ASAT: Gar मत्या श ferret भवति १८५) | 671. मत्या च द्विगुणं योरिति freezer | था Read कुर्वतां सओ्चयनादर््वाक्‌ स्त्रीसङ्गमे सति धान्दरायणं cafe | Saeed a प्राजजापत्यत्रयम्‌। भवत्येषां Reet सथ्वयनात्‌ ga stag त्रिरात्रं॑पशवाेदुपवास sent भन्थान्तरादवसेयम्‌ । तथा faateand este यदि दशामध्ये भृतः सोऽपि तौ तत्‌ पुत्रो षान्यो षा तस्वौदुध्वदेहिकानन्तरं पितामषत्यं पुनः संस्कारं ge स्वमावरयेत्‌। भतीते दा 672. हु मैवमिति नारायण भटाः तथा भअषतया fasta dao पितामहस्य उपक्रान्ते सति पितापि तदशाहमण्ये fate तशा पित्राशोधं वहन्नेव sane पितामहभाद्र पोत्र: seat प्रकान्तत्वादिति मदनपारिजाते निर्णतिम्‌। Sh 4,— fod qeagacargt द्वितीयस्य ततः परम्‌ | ्रतीयस्य ततः rea सन्निपाते त्वयं बिधिः ॥१२४६॥ इति । इत्यनन्तभ्रते बिधानपारिजाते वक्षाहपिण्डोदकदानविधान्‌ ॥ —t— 675. अथास्थिसश्चे यनविषधानम्‌। देषजानीये रेणुः,- प्रथमेऽहि adtasis सप्तमे नवमेऽपि बा | भस्थिस यने ged दिवा तोत्रैः सद ॥१२४५॥ इति वेतानिकस्यारिथसश्चयनं eed नान्यस्य इपदेशातिदेशयोर- 674. भावादिति कर्काचार््याः। 675. अत्र निषिद्रकालः स्ति संप्रहे,- . एकाद्यां त्रयोदश्यां पश्चतु्यामथापि बा | फतगुनीदयमाषादृदरयं प्रष्ठपदीद्ठयम्‌ ॥१२४८॥ ase ययय नन ज भवि कण ककि अगो ककि भव्यातु,-त्रागपुल्धक्षक्करदे इति | wa हिगुं प्राददित्तमादरे fend | \(*) पर्चमत्तबकः | २११ पटू भ्यस्स्वन्यत्र काठेष्वस्थिसच्यनं भवेत्‌ | TST मन्दवारे GEASS FRET ॥ ्रिजञन्मपुष्यहस्तातु नराणामस्थिसऽवयः ॥१२४६॥ ईति | लथाः- त्रिपादक्षे तथा भद्राकुजाकाकंसुते दिने | अस्थिसश्वयनं करु : GORTST भवेत्‌ ॥ १२५१॥ इति | धयं कारनिषेधो निरप्निपरः साप्रथस्थिसश्वयनस्यं नियतकाडस्वात्‌ | 676. यथाह वेजवापः+- चतुर्थेऽहनि daa सापरेः सश्यन॑स्पृताप्‌। प्रथमेऽह्ि दहितीयादौ निरघररस्थिसश्चयः ॥१२५१॥ इति । तथा वर्णपरत्येनापि स एबाह,- चतुर्थे श्राक्षणानां च पश्वमेहऽनि भूभताप्‌। नवमे बेश्यजातीनां शूद्राणां च प्रयोव्े ॥१२५२॥ इति । 0717, गौतमोऽपि, ्राह्मणस्य चतु पश्चमे शषत्रियस्य नवमे वैश्यस्य Talay शदस्यः 9यहाक्तौषे द्वितीयेऽदि, सम्देषां सथःशौचे तु दाहानन्तरमेवास्थि- घश्चय इति | 678. arent चास्थिवाहे च सथः सज्यम भवेतिति शौनकः । कत्यायन- तरे ्रा्मणमोजनयुकतम्‌ । पथ्वयनं चतुर्या' मन्दे युग्मान्‌ ब्राह्मणान्‌ भोजयित्वा पठाशबृन्तेना- स्थीनि परिवश्याङग्ठकनिषठिकाभ्यामावाय पडाशपुटे पास्यति ete चेत्याह । 679, aafa ख्यनध्राद्धंनिरमेरनवश्ाद्धानन्तरं काय्यं मित्याह HOTTER: १८१) | यथोक्तकाले ag नवश्राद्धं विधाय च । र्यात्‌ aver श्रादधमित्याह हरिणीयुत इति ॥ अलि दद्धि दाप निरे fram: कवितः। ce भवोपि, निरत भैरशातुपर हाप दाहात्‌ erate कादिति । ११९ १८१) a(t) विधान-पारिजति। 680. प्रयोगस्तु खस्वदाखातोऽवगन्तष्यः १/१) | 081. 682. 688. अत्र भोक्तणां प्रत्यवायो दातृणामभ्युदयः । भोगप्रायथिश्तमाह मतुः+- चान्द्रायणं नवश्राद्धे पराकी मासिके मतः २८) | पक्षत्रये Pay स्यात्‌ षण्मासे च्छ एव तु ॥१२५३॥ आब्दिकं WTS: स्यादेकाहः पुनराग्गुके | अत उद्र न वोषः स्यादेका केचिदूषिरे ॥१२५४॥ शति । हारोवसतु,-- लन्नमेकादशे FE FE सश्वयने तथा | इपोष्यं विधिवत्‌ तत्र geared garg, चृतम्‌ ॥१२५५॥ हृदं त्वापद्विषयम्‌। तदभावे बचान्द्रायणमेव सथ्चयनश्रादस्यै नवश्राद्त्वात्‌। अत्र ह्मशानदैवता पूजञोक्ता । संप्रहे,- ara’ तु पूववत्‌ कृत्वा धृतक्षीरादिसंयुतम्‌ | अन्नपान्नं कुशानां च माल्यंदीप धृपा दिकम्‌ ॥१२५६॥ कवमादवाय गच्छेयुरनीक्ित्वा तु पृष्ठतः | saad शान्धबाः सव्वं प्राचीनावीतिनोऽपि च ॥ हानेः सुधूपवसत्रस्तेयथाशक्ति समाहतः । मृन्मयेषु g भाण्डेषु हथेषु च मवेष्वपि | सुपककेभोकष्यभोज्येश्च पायसेः पानकेरतथा । GAS: Catered: पूया ऋष्यादिदेषताः ॥१२५०॥ केश्िद्ध्य प्रदातव्यं केधचित्‌ पुष्पं सुशोभनम्‌ | धूपदीपं तथान्नं व केथिद्‌देयं त्वरान्वितेः ॥१२५८॥ ततः पात्राणि पूर्णानि इ्मक्षानाप्नः समन्ततः | केश्िरेयानि सर्ण्वाणि पानीयानि तानि ष ॥१२५६॥ मिषेवयत्निरषक्तसयं तेः सवरनष्टडृतेः | नमः क््याहमुखेभ्योदैषेभ्य इति ASAT ॥१२६०॥ म ew ae oo ^ वेदानां वाना इतं वरणन्य.ह तदाथ च सादंन्य दोदो-दठपेवततपुराशादिदुषत१। ‘acral afe® ततः) इति पाडानर् afe | ("णो पञ्चमस्तवकः | ११६ यस्मिन्‌ इ्मक्षाने देवाः स्यु्भगवन्तः सनातनाः | तैऽस्मत्‌ सकाशाद्‌ गृहन्तु बलिमष्टङ्गमक्षयम्‌ ।१२६९॥ प्ेतच्यास्य श्ुभानूलोकान्‌ प्रयच्छल्त्वतिशादवतान्‌ | अस्माकमायुरासोग्यं सुखं दथ्ादथाक्षयम्‌ ॥१२६२॥ इति cred gated पिण्डत्रयं दक्षिणासंस्थं दथात्‌। तद्‌ यथा एकं ह्मह्लानवासिभ्यः मध्ये प्रेताय दितीयं परहशषेभ्यस्वतीयं दशात्‌ | 684. इक हि,--१(*) एवपु्तवा बि दरवा दधात्‌ पिण्डत्रयं त्तः | एकं हमक्ानवासिभ्यः प्ेतायेव तु मध्यमप्‌ ॥१२६३॥ ततीयं तच्छवेभ्यश्च दक्षिणासंस्थमादरात्‌ | क्षीरा्येन बलीन्‌ सिक्ता विसजेहेवतास्ततः ॥१२६४॥ अथास्थिसश्चयः काय्य: स्वकशाखोक्तविधानतः ॥ इति | 685. अश्रिति कलष्यतामाह रेणः,- शराद्धं त्वा निषिच्येतमद्विरङ्ञारचयं ततः | यद्वीयवृक्षोत्थां कश्षाखामादाय वागुयतः ( भवन्‌ ) ॥१२६५॥ भथ सव्यं क्रमादसतरं कृत्वा HAT गोत्रजः | प्रेहस्यास्थीनि गृहीयात्‌ प्रथानाद्केन वानि ष ॥१२६६॥ अस्थीनि परिषत्यापि शाखया बराहुमात्रया | पठाशषब्रन्तेनास्थीनि परिवृत्याप्निहोत्निणः ॥१२६७॥ ृहीत्वोपकनिषठेनाङ्ठे न पितृदिङ्मुलः | निक्षिपन्‌ मृन्मये भाण्डे नूतने क्षाल्ति BA ॥१२६८॥ प्रास्येत्‌ पणपुटेऽस्थीनि विशेषस्त्वन्निहोत्रिणः। क्षिरसा बक्षसा पाणिभ्यां पादवभ्यां च पादतः ॥१२६६॥ 686. अध्रदक्षिणमस्थीनि गृहणातीत्याह गोभिः | स्नापयेत्‌ पश्चगव्येन तानि गोपयसाथवा २८१) | ar शेचास्थोनि तेनाप्यथ कपरा्ेविलेपयेत्‌ ॥१२५०॥ ey - —_ ao Gaw क eat . ० — ० ए. en see १८१) चव) थाल संदर | a(t) अदगोपयका,-नव्यचौरय पचखयदिति। ११४ १८५) ६८१) वरिधान-परि्जते| आहितागेरमिवापः स्यच्छरषौदेशे जलन्तिकम्‌ | ध्लनादिविरे यातमस्थिपण पुटे भवेत 11229211 भरणि मात्रिकं कषे खात्वा यथपनिदिङमुखान्‌ | हर्मानास्तीथ्यं हारिद्रं sears gard च ।|१२७२॥ हसि्मिन्‌ वाचेति मन्तरेण निवपेदस्थिसंप्रहप्‌ | भारामे BATS वा शुोस्थाने निधापयेत्‌ ॥१२७३॥ पूरयित्वाऽ्टं पश्वपिण्डदोवाठ संयुतम्‌ | 687. दष्बोपरि सम॑ हेष ुरस्यादित्याह गोभिर; ॥११७४॥ एति वाचेति मन्त्रः | 088, कात्यायन aT उक्तम्‌- वाखा मनसानात्तन ब्रह्मणा त्र्या विद्यया प्रथिव्यामक्षतायामपां रसेन निषपाम्यसाविति | faread पूजयित्वा शद्रपरेतयमाल्मक्‌ | पिण्डोदकं च निक्षिप्य ततः प्राच्छेजलाशयम्‌ १८५) ॥१२७५॥ 600. शोष्टवोऽपि- भयः पूज्यास्तु पाषाणा मध्ये प्रेतस्य निर्ित्‌ । Gat शदरमुदिद्य दक्षिणे angie I ततधितागतं भस्म ate तोये विनिक्षिपेत्‌ २८१) 12204 चिताभूमि गोमयेनोपिप्य तत्र पक्षपिण्डं निधाय तस्मिन्तुदङुम्म भक्ष्यभो्यसदितं निधाय क्रम्यादधुखेभ्यो दैषेभ्यो नम इति मण्त्रण तुरि षठ दश्वा पुष्पादिभिः gai इत्वा हदृक्षिणभागे शमीशालां निखनेदिति | केचित्‌, भस्मना पुराति gear श्मशानदेवताभ्यो वल्विनिमिच्छन्ति | ततीगश्छं लनाधयत्‌ इति पाडाकरम्‌। "अ दहितीधै' एति farms ora: | t(e) ९१) GMAT | ६१५ 691, धाह वौषावनः,- as सुसंस्कृतं इयुः पथ्वमिद्िभिरेष वा | aay भस्म तेनापि geaderata ततः ॥ 7त्थादिभिश्च संस्कृत्य निक्षिपेदन्नमम्धु च |॥१२७०॥ शति १८१) | 692, हदववण्डालादिभिरस्थ्यादिष्पकतं प्रायित्तमाह प्रवेता; 'वषण्डालकगाखयेः स्पृष्मज्जास्थिभसमसु | पश्चगम्येन तत्‌ प्रोष्य ततः च्छ्य चरेत्‌ ॥१२५८॥ ef 603, ary erafaataare seer: — स्याहनि विरभ्यो देयमन्नं हि वान्धवः | गावः सुवर्णं धान्यं च प्रेतमुदिश्य शक्तितः ॥ afte’ ओवतश्चासीत्च दात्‌ प्रयत्नतः ॥१२५६ ।इति । सश्चयनादृद्धं ATT विनाभङ्गस्पशो उक्तो देवलेन | हुशाहादित्रिभागेन एते सभ्यते क्रमात्‌ | भङ्कस्पदौनमिच्छन्ति वर्णानां वश््वदर्दिनः ॥१२८०॥ इति । हदेतद्‌ युगान्तरपरम्‌ । शस्थिसश्चयनादूष्टमङगस्प्नमेब षेति समृत्यर्थसारे कलौ तश्निवेधात | 695. अन्धो विदोषो विष्णुपुराणे, शव्यासनोपभोगश्च सपिण्डानामपीष्यते । भस्थिसश्वयनाददृध्वं संभोगो न तु योषिताम्‌ a(t) ॥१२८१॥ इति । न~ 69 696. cs सश्चयनानन्तरं पायेयश्रादषुक्तं CAT ,- छते सश्वयने प्रेतः Haars हि गच्छति । मलुष्यरोकात्‌ पाथेयमामेन प्रथमाहवत्‌ ॥१२८२॥ इति । सथृत्य्थसारेऽपि सथ्वयने एते मनुष्यलोकात्‌ व्रैतलोकं गच्छत भामेन पाथेय श्राद्धमेकोदिष्टविधानेन कार्यमिति । कन क--- 'अन्रमपएमु च' इति fan: पाठः। अथ अव्यासनवसनानां Magic: कायः, नतु वोषित। ewe: | १११ १८१) a(t) विधान-पारिजति | अथ प्रसङ्गादगङ्गादावस्थिनिकेपविधिः । 697. ब्ृहलतिः,-- भस्तंगते शुरौ शुके वथा मासै Alesse । गङ्कायामस्थिनिक्षेषं न छुस्यादिति गौतमः \\१२८१॥ तथा, भस्थिक्षेपं गया श्राद्धं श्राद्धं षापरपक्षिकम्‌ | प्रथमाब्दे न gedta तेऽपि ख सपिण्डने ॥१२८४॥ KEM । 098. तदेतदशाहादृदधेकाल विषयम्‌ । वषाहाभ्यन्तरे यस्य गङ्गातोयेऽस्थि ASH | गङ्गायां मरणं यादक्‌ तादृकफरमवाप्तुयात्‌ ॥१२८५॥ 609. हति enregren । कावेरी तुङ्गभद्रा च छृष्णवेणी च गौतमी । भागीरथी ष विख्याताः पश्चनथः प्रकीर्तिताः ॥१२८६॥ अथास्थि मज्ञते यस्य तस्य मोक्षो न संक्षयः ॥१२८७॥ इति । अत्रत्यः सम्प्ौऽपि निर्नयविशेषोऽस्थिकेप्योगश्च त्रतीयस्तवके तीरथयात्राविधाने दष्व्यः। इति श्रीमदनन्तभहूविरिते विधानपारिजाते सश्चयनविधानप्‌ a(t) ॥ अथ दशाहमध्ये संक्रमणप्राप्तो निणैयः। नन ॐ me 700. हेषाद्रौ दक्षः- दः संक्रमणे बापि वुकषाहान्तः समापयेत्‌ । तत एवोत्तर acd समाप्यमिति निश्चयः ॥१२८८॥ | cee car गोतसषि" सोय तौ परोवाचेश्वैः । Dawe तौद-यावा new श्राद्धादि we aye: कतोवसदवै भिडपुकद ति । पञ्चमस्तषकः | ११५ 101. ब्राह्मेऽपि,- द्ंसंक्रमणं वापि sae पतेद्‌ यदि। ` तत्र स्यादुत्तं तन्त्रं ज्ञानमात्रं दिने हिने ॥१२८६॥ इति । 702, ध्यतीपातिऽप्येवमेषोक्तं स्षतिदाये | दश्ाहमध्ये दशेद्‌ व्यतीपालश्च वेधृतिः | मातापित्रोर्बिनान्येषां दक्षाहान्तं समापयेत्‌ ॥१२६०॥ 703. अमावस्यायां भूतस्य विरोषललत्रैव | भमायां मरणं यस्य तस्य पिण्डोदकक्रिया | मादशाहं प्रतिदिनं कारयेत्‌ स्मृतिश्षासनात्‌ ॥१२६९॥ यदि चतुरशी्षणे कशचिन्मृतस्तदुत्तरममाबास्या घेता तत्रेव शाहं 704 समापयेदिल्युक्तं गृह्यपरििष्े । चतुहदीक्षणमृतिस्ततः प्राप्रोत्यमातिथिम्‌ ॥ पिण्डोदकं दशाहान्तं तस्मिनेव निबापयेत्‌ ॥१२६२।। शति । 705. इद्मोरसपुष्रादिष्यतिरिकषिषयम्‌ | दशामध्ये यदि दशपातो-दुद शाहं तिलबारिपिण्डान्‌ । पतरीसुतोदत्तक ओौरसश्च अन्ये सुनास्तत्र समापयेयुः ॥१२९३॥ 106. हृति कपदिनो faararen fet दिष्‌ ॥ अथ दशाह विधानम्‌ | उपमुक्तवामसां त्यागः ्रभालनार्थम्‌, उपमुक्नमयभाण्डत्यागः, यवि गृहै मृतस्नदा गृहुस्थमग्ट मृदाण्डत्यागः मृवूगोमयाभ्यां पृतिगृहोषर- बीथीप्राङ्गणटेपनं ear, ज्ञानादि पिण्डशानतिलतोयाशरितिपात्र- दानादि कम्मं समाप्य कत्ता प्रतकनिष्ठः सह केशदमशरुनलं वापयित्वा तिलामलककल्फेन गौरसपपिष्टेन वा शिरः प्रक्षाल्य वासोयुगं परिधाय गृहुमागय गो-सुतवर्णद्धिद्व्वागोरयृत्तिकादि मङ्गलस्य सयषट वि--२८ ११८ १८) विधनि-पारिभाते | सदावारात्‌ पश्चगश्यं प्राश्य स्वस्ति ब्राह्मणान्‌ षाचयित्वा TM FANG TAT । १८५) 707. तथा हि रेण इपमुक्तानि भाण्डानि त्यक्तवा संमाजयेद्‌ गृहम्‌| पिण्डदानादि निर्व्यं तिपात्रं प्रदाय च ॥१२६४॥ कनिष्ठः सह वाप्येत कैशस्मश्रुनखादिकम्‌ | विरामठककल्केन शिरः प्रक्षाटनं चरेत्‌ ॥१२६५॥ AUN: परीधाय स्प्रशेन्मङडख्वस्तुकप्‌ | पथ्वगन्यं ततः ST MRT स्वस्तिवाच्य च ॥ पक्तवा नूतन भाण्डेषु मुखीयाद्रन्धुभिः सह्‌ ॥१२६६॥ इति | 708. बपनविषये देवलोऽपि,- 709, 710. वापनीयाश्चते asa कनिष्ठा दशमेऽहनि | grea: समयादर््वाक्‌ कतत भिः सदह ASAT ॥ १२६७॥ इति । अन्यत्रापि, मातामहपितृभ्यानां मातुलाप्रजयाम्‌ ते । स्वसुः इवहुयोशवैव' विपन्नानां पितरस्वसुः | मात्रस्वसुगु Caras गभ॑वानपि वापयेत्‌ ॥१२६८॥ इति । इदमजोवत्‌ पितरकविषयम्‌ , वपनं कनीयसां चेव न काम्यं जीवः पितुरिति विकेषोक्तेः | अकरणे प्रत्यवायः स्पूतिसषुषये, यस्य केशाः शिरोजञाता दकशमेऽन्यवापिताः | NMA पापं केशदमश्रनखेषु च ॥१२६६॥ = पी णि ee pe ore wa गि्टाचारात्‌,-शाखरोयाचार।ह), AKAMA पूतद्रयम्‌। «| NETSTAT ATS खय ेत्‌। ‘wary faz प्रोक्त महापाप प्रणयनम्‌" । atin गोगृव-गोनय-चौररदा सपः सङुशोदकानिपञ्च । खतो पाप हग णि छक्तानि। पश्चमंस्तवकः | २१९ 711. छीयत इत्यनुषङ्गः | अन्यत्रापि,- वपनं यो न हरते सूतके दशमेऽहनि | भृतौ वा पितरस्तस्य मज्जन्ति नरफे सह ॥१३००॥ इति | on] == १.५ . अत्राहवलायनानां FANG उक्तः VATA, quaa नवश्राद्धं पथि पिण्डास्थिरोमकम्‌ | दशादि वपनं चेष वजयेदाश्वलायनः ॥१३०१॥ इति | 713, अत्र काकवलिसक्तः पद्धतिकारेः | 714. तथाहि रामायणं उत्तरकाण्डे,- सूतकान्ते वलि तुष्टा भुजते यस्यवायसाः। सर्ववे परेत्वनिभु क्ताः शाइवतीं गतिमाप्नुयुः ॥१३०२॥ यमेन निम्मिताः ged नृणां कम्म॑विमोचने | विचरन्तीहशा लोके साक्षात्ते यमकिङ्कराः १८५) ॥१३०३॥ इति । वलिदानमन्रास्तु- यमोऽसि यमदूतोऽसि बायसोऽसि नमोऽस्तु ते | प्रपिण्डो मया दत्तो वायस प्रतिग्ृ्ताप्‌ ॥१३०४॥ न्द्रवादण बायन्याः सौम्या ने्रतिकास्तथा | काकाः पच्चदिशास्थास्तु बाह्कम्म॑णि पृजिताः ॥११०५॥ दकषिणाभिपुखाः काका नभःस्थाश्च शुमाव्हाः। एेशान्यां क्रोज्वरूपेणःविध्यन्ते पितृमुक्तये | तै काकाः प्रतिगृहन्तु भूम्यां fre मयार्पितम्‌ २(1) ॥१३०६॥ इति । ११) “qt भनौ aur, — "काक तं यमटूतोऽसि महाक afagaag | धमलोकगतं प्रतं त माप्याधिवु महि" ॥ 'काकाय काकं पुर्वाय NATIT APM | gu’ वलिं प्रपच्छामि कथ्यत चणो राजनि! ॥ इति १८) © नाना-दिगृहै ्य-पावसष्यः एषिनः | वायस्ोवविन्दाश्धन पाठ कारयेत्‌, इतिष । 715. € २९१० fara ICS | 716. अन्यघ्र विदोषः, पेठीनसिनोक्तः,- क्ता च प्राधिताः सन्तो ज्ञाति सम्बन्धि वान्धवाः | दु रभ्यागताः पृष्व AeA BATH AAT 11230061 पढ्बवन्नाम गोत्राम्यां नियमेनेह चारमनः | प्रविशेयुः युबासिन्योऽभ्यङ्कस्नाताः सितां्काः ॥१२०८॥ बापूर््वाः पूण॑घटाः स्वगृहान्‌ सुविभूषिताः | शन्नोमित्रश््तणान्तु कु्याच्छान्त्युद्‌कं गृहे ॥१३०६॥ अयोऽप्रतिरथस्यात्र निर्िष्टोऽदयुभमृक्तये | दानं स्वस्त्थयनं शान्तिः ब्राह्मणानां च पृज्ञनम्‌ ॥१३१०॥ उकण दुःखास्तु हतः क्य॑सते शाव वर्जिताः | ततक्षालानीततोयस्तु पाकं कुयुरतन्द्िताः ॥१३११॥ इति | पलनीविषये गार; १८१) लवणं namie च कषीरदरव्यं च वर्जयेन्‌ | daqat प्रेतपत्नी शयीताधस्तु तत्परम्‌ ॥ वमे वपनं कुव्थादिति व्यासन भापितप्‌ ॥१२१२॥ इति | हति श्री विधानपारिजाते wana दृ शाहविधानप्‌ | ~ Bb ~ अथकादशाह fay | ठ तत्र स्नात्वा एतप्रातः सन्ध्यावन्द्‌नः कत्ता सस्त्रीकं we समभ्यच्य यथाशक्ति सुवण रचितविष्णु प्रतिमायुक्तां तूलीप्रज्छादुनास्तरण पटोप- धानसमेतां शय्यां प्रेतस्वगं कामनया दधादित्युक्तम्‌ मान्ये । २--) 718. अन्यत्रापि,- शय्या प्रेताय दात्या aeaqwaanteaar | निष्कमात्रं gana विष्णुनास्मधिष्तमिति ॥१३१३॥ 114. 1 [1 श | जयम कक = > १ ति मन ce ge -ककिनन न्रोः संवरणः, ¶ति चत्वारः शान्तमनाः युक्त, यन्नः १६ षः, A (0) Tae खो परतष्गीय व्याइपिपरो हेव fre’ gatfefe | a(t) भवर Seale; car sre cafe पञ्चमसव्रकः | १९१ दानमन्तरस्तुः — शु्रवस्त्राषृता शुद्धा मृदुतन्तुपरिच्छदा | शय्या सुखप्रदा नित्यमतः क्षान्तिं प्रयच्छ मे ॥१३१४॥ इति । लतः षष्ठं नवश्राद्धं कुष्योत्‌ | परथमेऽहि तरतीयेऽहि पश्चमे सप्तमेऽपि च। नवमेकादशे चेव नव श्राद्धं समाचरेत्‌ ॥१३१५॥ 719. इति स्मृतेः | 720. विश्वादशे तद्विधिरक्तः १(†)। पएकोदिष्टं॑तु पूत्राठुजगुशुपुवा AGIAN वा | व्दानामादिवज हविरिहतु करे तस्यनामाथवन्‌स्यात्‌ | एतस्वेफादङ्ञाहावधिषु ARATE ARG मध्ये | qeacarag तु स्मृनमसमदिने ष्ठमेतत्‌ समन्तरमिति ॥१३१६॥ अन्यत्र च श्राद्धानि चामन्त्रकम्मंकाणि यानि दशामध्ये विदितानि | अन्यानि सर्व्वाणि समन्त्रकानीतयक्तं॑विधिहे विवेकं शवषामिति । तत; स्वस्तिवाचनं त्वा वृषोत्सर्गं Heal | 721. चथाह रेणुः, aq AAG HA पुण्याहवाचनम्‌ | यथोक्तषपमुतप्ञ्य स्यादाथस्य क्रिया पतः ॥१३१५॥ इति | 722. अत्राह WE — UBM प्रेतस्य यस्यचोतप्ंम्यते बषः | स्यत परततु स्वग॑लोकं स गच्छति २(*) ॥१३१८॥ एकादक्ञेऽहि AMA यस्य नोतप्ुज्यते वृषः | aed सुस्थिरं तस्य दत्तेः श्राद्धशतेरपि ॥१३१६॥ शति । [कि 7 क | agiafus—ae are fawn प्तिः | sae ft SIAC, aniermnrz featasis aeaig पन्ते ye: | पिशाचत्वं yar aan श्राडच्रतिरपि॥ Braiay ष दैतेय TMAH: | age gute, एवोगसगीप कते्योदैवाच कपिक्ता ga | "एष्टा ब्दः gal ad कोऽपि nat ब्रजेत्‌ | गौरं दापयन्‌ wat गोलं दा एषसुत्‌ चत्‌" इति तर्य cet चनह etal ae faut | १९९. १(*) 09 विधान-परिभति। एकादरेऽहि षण्मासे त्रिपकषेवा तथेव च । quiet ASAT परस्तादुक्तकालिकषम्‌ ॥१३२०॥ इति | ुक्रमौल्यादिदोषेऽपि इच्यदिकादशेऽहनि | Ramer व्ृषोतसगे मोश्यहोषो न शिते ॥१३२१॥ एकादशाहादन्यन्र प्राप्रकाले यदा तदा | ृपोतसरगे शुकराग्बो मोब्यवाल्यादि दोष्‌ ॥१२२२॥ पतिपुत्रवती नारी भ्रियते चोभयाप्रतः १८५) | ad alata ga: पिता यावद्धि जीवति ॥१३२३॥ इति | पुत्रहीना यानारी भन्ते शृता यदि। दृषोतसगों aa काय्यं एका गौस्तत्र दीयते ॥१३२४॥ इति । यावन्ति Vagal sung भवन्ति षे। nat चैव तु रोमाणि यावत्ति्ठन्ति वै मुने ॥१३२५॥ तावन्‌ कोटिसहस्राणि agar महीयते | इत वृषभो यस्मिन्‌ fered जलाशये ॥१३२६॥ जलाशयः समफलः पितृ स्तस्योपतिष्ठति । शरङगेणोल्टिखते भूमि यत्र यौवन दुरपितः ॥१३२५॥ पितृणामन्नपानं तत्‌ प्रभूतमुपतिष्ठति ॥ इत्यादि | weg, जववतूसायाः पयस्विन्याः पुत्रखिहायणो द्विहायनं एकहायनो. भा नीलो, बुः, कपिलः, पिङ्गलः, पिङ्गए-एष्णलोहितः, एवेतो षा पकवणोऽनेकवरणोवा, ETRY ओवन्मातृकः। यथा सम्भवे भा) थो वा get छादयति य॑ बा यूथं छाषुयेत्‌ स इतकष्ष्यः | शोहिती पस्तु बणेन मुखे पृच्छे च पाण्डुरः | Rae: खुरविषाणाभ्यां स नीषोष्षभ उच्यत ॥१३२८॥ श्ररणास्तु मुखं पुच्छं यस्य शेतानि गोषतेः | BIA समवणश्च स नीलोष्ृषभ उच्यते ॥१३२८॥ seat कार्तिक्यां बेशाख्यां वा पौर्णमास्याम्‌ , भाश्वयुज्या रेषत्यां बा भषटकापु senqedny विषुवति तुलपिषयोगंयािपुण्यकषेत्रे¶ु च क्रियमाणे काम्यक्ृषोतसगे मातृकारथापनं भवत्येष | fad भररयतः! एति भित्र; पाडः | हप नेवोत दनेत्यादथारगां वन्दना शस्‌! भवनप; पढै; | प्मस्तवकः | ११ एकादशे शषोतसर न मरस्थापनं भवेन्‌ | aga ETT मातृणां Tt भवेत्‌ ॥१३३०॥ ` नन्वा सुमनसा चेव सुभद्रा च तृतीयका | पुशीला सुरभिशचेति dasa: पश्चमातरः १८५) ॥१२३१॥ शति । ्त्नियादीनां खस्वाशौचानन्तरदिने ¶षोतसग; शुचिना कम्म कर्तव्यम्‌ ति gecafizacar a(t) । यत्‌ पुनरेकावृश्ेऽहि संपाते यस्यनोत्‌- हर्यते वृष इत्यादि वचनं ततु | भहुण्येकादहो नाम अस्थितेश्च शरोरतः। तष,- भनन्त्यात Sorento प॑साश्च दायुषः क्षयात्‌ | भस्थिरत्टाच्छरीरस्य द्वादशाहः प्रशस्यते ॥१३३२॥ तस्मात्‌ क्षत्रियादीनां श्रयोददषोडरोकं त्रिशत्मेष्वहःसु शषोतसगों भवतीति निष्कः | सा्निरपि प्रतधृषोतसगहोमो लौकिकाप्रावेव भवति | कालान्तरे क्रियमाणकाम्यवृपोनसरगहोमस्तु AA: साप्रावेष भवति | निरप्रीनां सन्वोऽपि रौकिकाम्नावेव भवति, एति विवेकः ॥ अ == अथ ING सगं प्रयोगः| — *— भथोनसगः, शूलयवन फातिकयां tome वैशाल्यां ar रेवत्या वाइ्वयुज्यां TMA गते सम्बनमरं अनीते वेति। गोजीवते पुत्रायाः पयस्विन्याः सुतं ae स्वस्ययूथस्या कुष्ठिनमपृपत मेकहायनं द्विहायनं fags वा, नीलं a figs लोहितं त्रा धुष्क्षणमप्येके । काममलोहित मषराभिः सहवनसवरीभिश्वततभिर््वा, ्रोहियवमयीभिरद्विरापोदिष्ठोयामि ऋ म्भित्रामदेव्यामिध। गाश्चामिपिच्यार कृत्य च a(t) । गोष्ठे चतुष्पथेवा्निमुपसमादाय । aan, भध ठषोतसगं sara (क्तश्च पोकमास्यां tag: युज्यं aie गते qeqqgt पतने 4c)’ | equ पाठोऽनि। अत Den mat ga, ara गीरौ mast धा sures | ‘afamy कलिजोदो कथ Har’ इति। अव ‘ara, are, ara’ इति पठानराभिषनि। aren, प्रथमं पूलिक मृश्यवेति। १११ १८५) वमन क क wg नि == अकं ll @ विधन-पारिशते | तैं स्थाष्टीपाकं asige gear, सौर्यं पायसं पौष्णं Tape, goatee निर्णीतेन शेना मांयित्वा, दष मप्नित्रि्रदषिप प्यानीय, कटुद्राय, इ्मादद्राय, याते पितरिमाहद्राय स्थिरधन्वन- इति सूक्तैः १८५) । saan एपस्थाय, प्रां omg षा, . बतूसतरीसमेतमूतत जेत्‌ , एनं युषानं पति बोददानि तेनकरीडन्तीश्चरथ प्रियेण मानः, MARAT भगा राय स्पोषेण समिधा (षा) मदेमेति, शान्ता प्रथिवी । दिव मन्तरिक्षं धनँ Read कृणोतु fran: प्रदिश seta, भापोविधतः परिषान्तु aaa: इत्यष्टमि tad मासमान मिति च सूक्तेन, स॒ यत्‌ पिवति खादति BES Maced तेन दैवान्‌ et fqn, प्रीणाति सपर सप्रथोमयतः परावरानुद्धरति, a: Ragas स्तं महतोनरकफा- दुत्तारयति। तस्मा देफादशेऽह्ि प्रेताय वृषमुत्ञेत। | aT मासिकश्च दधात्‌ ॥ शत्याइ्वलायनमतानुसारी- वृषोतूसप्रयोगः २८१) ॥ र --- 728, अथ धोधाथनोकषः उच्यते | दही oom सम्बत्‌सरे सम्बतसरे फात्तिक्यां पौणमास्या मादिवन्यां वैशाख्याग्था, nat मध्ये क्रियेतकत्रणा द्विवणोवा, योषा युथंच्छाहुयति छोहितवर्णायाः जीववतसायाः पुत्रोयुयेषु मुख्यतमो योभवति, वमरुष्कुरेति गन्ध- माल्याक्षतादिभिवसत्ेश्च रिवस्येष्ठः पिदगरूप इति दाभ्या, युथ मुख्याश्वतस्ोदत्‌ सतरीश्च समीपे, देवयजन 3ष्ेखनाथन्नि प्रतिष्ठान्तं Hea, प्राणानायम्य तत्र staat हेमं करिष्ये । तत्र धषोदेषता, चरहंविः, माघारकतन्त्रं इत्यादि सङ्कव्याप्निमुलान्ते पक्कं जुहोति | 'एषागा अन्वेतुनः', ‘gmedseaq’ इति meat भाज्या हतीङप य: श्तदद्रोय भरन्यतव एते मनाः afai रद मूगं चमक ARSE 124. दकया ~~ oe ee ७ १८१) a(t) a(t) 0( +) बि--२९ पञ्चमस्तबकः | २२५ जुहोति १८*)। द धृतिः स्वाहेति चतसमिरूप स॒जन्धरुण- न्मात्र( वतूसं धारय )धरूणो धयन्‌ रायस्पोष भस्मासु- दीधरत्‌स्वाहेत्येतया KAT ।.“. --अगावा भप्नन्तुत भद्र मक्रन्निति एते नाष्त्यचा सूक्तेन प्र त्यचेन नतासन्ति्षेनता अर्व्वागिति "द्रौ प्रतीको, नमस्ते इद्र इति २(1)। पश्द्ाभिरष्टाभिः स्त्रिभिराद्र्दे | ततः स्विष्टकृदादि वरदानान्तं कत्वा विल्वपर्णेषु योरद्रः भप्राविति हुतरोषं निधाय, ated जपित्वा गीमिथुनं रखाजामत्त्रण ज्रिःप्दक्षिण- मप्नि पर्याणीयाकयित्वा ऋचां प्राचीमिति a(t) तिोदक्रं नियाय, d- वतूसतरीश्च पाययितवोतघ्जति। एनं युवानमिति दाम्यां ग्छन्त- मनुमन्त्रयते । त्वां Malaga राज्यायेति, गवां मध्येतिष्ठन्तम- नुमन्त्रयते, मयोभूठर्बाति इत्यनेनानुबाकेन । भथ तासां पयसि पायसं श्रपयित्वा ब्राह्मणान्‌ भोजयिल्वा भाश्षिषो वाचयित्वा अषश्वमेधफलमाप्नोतीत्याह भगवानूतरोधायन इति ॥ न अथ RITA SE | ome *% ~~ अथ TTT गो ज्ञेन ध्याख्यातः | कात्तिक्यां पौणमास्यां चेत्या रेवत्यां चाहवयुजस्य मव्ये गवां सुसमिद्भ- afid कृत्वाज्यं संस्छत्येह रति रिति पडजुहोति ४८) । प्रतिमन्त्रं पूषागा अन्वेतुनः पुपारक्त्वन्व॑तः पथावाज्ञुसनोतु नः carafe पोष्णस्य जुहोति । earl जपित्वेक वणवा योवा युथं च्छादयति a वा युथं च्छादयेद्‌। रोदितोवा स्यात्‌ मर्ञ्ब्ं weet जीववत्‌मायावा पयस्विन्याः पुत्रो युथे चलितः हपस्वित तमः स्यात्तमङ्कृत्य युपे पत्र यन्नः CH! ५१ मः 'उपद्शन्‌- क्‌, १।१४।९।१२४, ० १८९ १०।९।१२।२, el 5. ab 2 HRT VSG !-१४मः। GA, खान, उ; ।९।१। oafafa,—ata, पुः ९।१।१०। अाथदेषशे, १।९१।१०। +» + COM CQL “वेवाम्‌' इव्यव चैत्‌" ane मित्रः पाठः| 224 a(t) a(f) 726. 127, विधान-पारिजाते | यख्याश्चतकलोवतसतव्यः । TTC एनं युवानं पतिवो ददानि तन ्रीडन्तीश्चरथ प्रियेण मानः साप्त जनुषा भगा रायस्पोषेण समिषा मदेमेत्येतयेव य॑वीतसुजेत्‌। तमभ्यर्थ्यामि मन्त्रयते । मयो भूरित्यनुवाकरेषेण१(*) सर्व्वासां पयसि पायसं श्रपयित्वा ्राहमणानूभोजयेत्‌। पञुमप्येके sede । तस्य ॒शूलवकलपो व्याख्यात इति | एवं स्वस्व सूत्रानुसारेणान्येऽपि प्रयोगा ज्ञेयाः२८†) ॥ श्रषोतूसगं छाज होमः काय्यं इत्यक्त" देवजानीये, लाज होमादिमिम्मन्त्रे etd शर्य्याद्विचक्षण इति पुराणान्तरा दिति | aga विषये रेण :— ततोऽस्य दक्षिणे भागे fayyerata मालिखेत्‌। वामभागे तथा चक्र प्रतदो नायसेनत्विति ।१२३२॥ TIS: प्राथनोक्ता पुराणे- धम्म॑स्तं वृषरूपेण गवा मानन्द कारकः | अष्टमूत्तरधिष्ठान मतः पाहि सनातनः ॥१२२४॥ तीक्ष्नशृङ्काय विद्महे वेद पादाय धीमहि arate: प्रचोदयात्‌। क्य (एवं) gow गायत्री पूजायां विनियुज्यते | वृषोऽसि भगवान्‌ धर्म्मश्चतुष्पादः प्रकोत्तितः ॥१३३५॥। वृणोमि तमह भक्त्या समां रक्षतु स्वतः | गावो AAA: सन्तु गावो मे सन्तु पृष्टतः 3(L) ॥१२३६॥ ‘anata aq’ saa: पाठः । मयोभूरनिमावाडि ener इति पञ्चमन्नाः | अन्यत्‌ सव्व Aaa हषोत्‌खगेसन्दभ विदयते | amet इषोऽतसगे पडती च। SUNT. प्रागु्तः। | @ सूत्रम्‌, यथा--- गोभिल Va sa ्छन्दोगारणम्‌। UCHLI GS — THIF ॥ TINT VUE MTGE ऋग्वेदिनाम्‌ । तयेव ख ख AMT: पथक्‌ सनि। ‘ware विहताः प्रज।› इति भिन्नः पाठः | पञ्चमस्तबकः | Vis Talay हृदये सन्तु गवां मध्ये वसाम्यहम्‌ | पथ्वगावः समुतपन्ना मध्यमान- महोदधौ ॥१३३५७॥ तासां मध्येतु या नन्दा तस्ये देव्ये नमोनमः | या लक्ष्मीः सर्व देवानां याच देवेष्ववस्थिता ॥१३३८॥ धेनुरूपेण सा देवी मम ॒पाषं व्यपोहतु । arf बोमया दत्तः सर्वासां पतिरहत्तमः ॥१३३६॥ तुभ्यं चैता मया दत्ताः Teg: सर्व्वा मनोरमाः | धारणाद्धम्ममित्याह धर्मिणा विधृताः प्रजाः १(*) ॥१३४०॥ चरत्वं कम्मभूमोहि षः वतेसतरी युतः । धर्म्म पत्रान्‌ यक्षः कामान्‌ मषदेष्नु सम्पदः ॥१२३४१॥ एकोत्तर शत्व कुलानां तारस्व मे | TACT रुद्ररूपाय पत्त्यस्ते च धृपोत्तमः A(t) ॥१३४२॥ पितृणां तारणार्थाय पर्यटस्व महीमिमाम्‌ | STRAIT: Asa तस्य पापं विनाशय ॥१३५२॥ तस्य प्रेतर हति | पितरस्तृप्रि मायान्तु पुच्छाप्रजलकशीकरः | यस्त्वां स्यात्त पापात्मा नरकं यातु चाक्षयम्‌ ॥ १२३५४॥। यस्त्वां रक्षि धर्मिमष्टः स्वर्गं यातु निरामयम्‌ | वृपोऽहि भगवानीक्षो वन्‌मिका मुक्तिरूपिणी ॥१२४५॥ इमाश्च AGM: पत्नीत्वे गृहाण त्वं हि गोपते । कल्पिताः क्रीडनार्थाय मयोनघष्टः सुखं प्रजेति ॥१३५६॥ एते मन्त्रा शपोतसर्गकाटे पठनीयाः | उतसर्गाति पूयं यवतिल्युतं कुश जलं करस्मिश्चिततम्रपन्रे हत्वा 7:36. वतसतरी पुच्छमिरति gages तपणं कु््यादित्युक्तं वाराहे । गां लाङ्गल TIM ब्राह्मणोहस्त आददेत्‌ | पात्रे मौदुम्बरे त्वा तत्र दशात्तिलोदकम्‌ २१) ॥१३४५॥ ~~ ~> ~~ चाक = ज = = = ~ ~ ~~ -~ ~ ~ — ——— => प्रागपिगोदान प्रसङ्ग एति AAAMTIMT: | gare इदरदपा "यै पौः लव erie,” इति निद्रः पदः | ्रागपिमोक्ान प्रकरणे एते तवा उक्ताः अव शरौ दुश्बरपात्म्‌) araqiafaae: | ११९८ (29. १।१) a(t) | विधनि-पारिजाते। तपणमन्त्रो यथा- खधा पितरभ्यो मातृभ्यो बन्धुभ्यश्चापि वप्रये | मातृपश्ाश्च ये केचिद्‌ येचान्ये पितृपक्षजाः ॥१२४८॥ TS श्वशुर बन्धूनां ये Fey समुद्भवाः | ये प्रेतभावमापन्ना येचान्ये श्राद्धवलिताः ॥१३४६॥ वृषपुच्छोदकेनेते रभन्तां तृपनिभुत्तमामिति ॥१३५०॥ वह्माण्डेऽपि- अपसब्यन्ततः त्वा गवां पुच्छेषु तपयेत | ब्रह्माथ देवताः सर्वां क्षयो मुनयस्तथा ॥१३५१॥ असुरा यातुधानाश्च मातरश्वण्डिकास्तथा | दिक्पाला लोकपालाश्च प्रहदेवाधि देवताः ॥१३५२॥ ते aed तृप्तिमायान्तु नीरपुच्छेषु तपिताः १८५) | fas देवा स्तथादित्याः साध्याश्चैव मरुद्रणाः ॥१३५३॥ षत्रपीठोपपीठानि नदा नश्च सागराः २८१) | पातारस्था नागपल्न्यः ATTA सपव्व॑ताः ॥ १३५४ ॥ feat गुह्यकाश्चैव ( प्रेताः ) गन्ध्वगणराक्षसाः। पृथिव्यापश्च तेजश्च वायुराकाशमेव च | दिवि भुव्यन्तरिक्षे च येच पाता्टवासिनः ॥१३५५॥ शिवा शिव स्तथा विष्णः सिद्धिटक्ष्मीः सरस्वती । AGIA भगवान्‌ अव्यक्तः परमेदवरः ।॥१३५६॥ ्ेत्रौषपिलताधृक्षा वानस्पत्याश्च देवताः | कपिः शेषनागश्च तक्षफोऽनन्तएव च ॥ १३५७ धस्य जलचरा जीवा भसंख्यातास्त्वनेकशः | चतुशयमाश्चैव ये चान्ये यमकिङ्कराः ॥१२३५८॥ == न ~~ - >~ re ee "न, [ षोतृसमण प सन्दे ant प्रोतिुतमाम्‌' एति fae: पाठः । अन्यद मत्व FUR, हेदौपरराये, व्रह्म पुरे, एषोत्‌सगंतच्च चकि। garyanea धे (परत) cares हपोततमः' wer अधिकमव्र पाठान्तरमल्ि | नीशहषल चयं यथा,--"चरणानि सुखं पुच्छं यद्व श तानि ATA: | लार सवं तं णोलमिति निहि शत्‌" sfx मातृ । "देष पौठादि पीठानि" इति पाठालरणक्ति। ` x(t) ११) Ways: | २२९ eed he यक्षराजानः पक्षिणः पशावस्छथा | स्वेदोग्रिल्ञा जीवा अण्डजाश्च जरायुज्ञाः १८१) ॥१३५६॥ अन्येऽपि वनजञीवाश्च( ये )विवानिक्षं विहारिणः | अजागोमहिषीषपा ये चान्ये पशवस्तथा ॥१३६०॥ शान्तिदाः श्ुभदास्तेस्युनील्पुच्छेषु पिताः | आब्रह्म स्तस्बपर््य न्तं ये चान्ये गोत्रिण स्तथा ॥१३६१॥ ते aed तृप्निमायान्तु नीख्पुच्छेु तर्पिताः | सपं( त्र )व्या्रहुता ये चश्च थनिलादिभिः ॥१३६२॥ लपुत्रा अक्रिया येच अदारा धम्म वज्िताः। आमगर्भा मृता येच eT मृ ताश्च ये ॥१३६३॥ रस्काररदिता येच रौरवादिपुं गामिनः | मात्रहमस्तम्बपर््यन्तं इत्यादि तिलोदकमित्यन्तास्तर्पणमन्त्राः | एवत्तपणं इत्वा पुत्रकामश्रेद्यजमानस्तदहिं सत्नीकयजमानमुपवेक्ष्य- सप्रधान्यहिरण्यादि पएतवंशपातरपु तान्येकीकृत्य तदुपरि शद्रकलकशोदक- दानेन, बारुणेमत्तरेरापोदिषठेत्यादिभिश्च वेदिक्ेराचार्याऽभिषिश्य पौराणिकेरभिषिश्चेत्‌। पौराणिकाः ते मन्त्रा थथा, २) सुवास्त्वामभिषिश्वन्तु ब्रह्मविष्णु महेश्वराः | वासुदेवोजगन्नाथस्तथा सङ्कषणोविभुः (sy: ) ॥ १३६४॥ प्रशुम्नश्चानिशद्धश्च भवन्तु विज्ञयाय ते । आखण्डलोऽभ्निभगवान्‌ यमोवेनिक्रतिस्तथा ॥१३६५॥ वरुणः पवनश्चैव धनाध्यक्च स्तथाविभुः ( शिवः ) । ब्रह्मणा सहिताः सवं दिकपाटाः पान्तु ते सदा ॥१३६६॥ कीत्तिलक्ष्मी धृतिर्मेधा बुद्धिश्रद्राक्षमामतिः | ुष्टिलला वयुः शान्तिः तुष्टिः कान्तिश्च मातरः ३/{) ॥१२६५॥ लौवा--चलारोमगुष्यादयः। ‘augers ga: | ते मानबः-पदि-मथ्क- तद गृष्यादयः। साखदनेऽवदक्ति। भवानिदादिमिः-प्रवज्ञवायाचात निर्बातादिनिः। एते aan दसिहंडितोक्षा एति grea कि | tafgdeen’ धति fam: पाठः | २१० विधान-पारिजाते। एतास्त्वाममिषिश्वन्तु सब्यंकामार्थ सिद्धये १८) | भावियकन्द्रमा भौमोदुधज्ीव सितार्कजाः ॥१३६८॥ प्रहास्त्वाममिषिश्वन्तु राहुः केतुश्च तपिताः। दैवदानवगन्धरवां यक्ष राक्षसपन्नगाः | ऋषयोगुनयोगावोदेव मातर एव च | दैवपल्नयोहूमा नागा देत्याश्वाप्सरसाक्षणाः ।१३६६॥ भञ्ञाणि सव्व॑क्द्याणि राजानोवाहनानि च | भोषधानि च रत्नानि कारस्याषयवाश्च ये ॥१३७०॥ afta: सागराः शेकास्वीर्थानि जलवा नदाः | पते त्वामभिसिन्चन्तु सव्वकामार्थसिद्धये २८1) ॥ १३७१॥ अन्येव HAT — सस्ाक्षं शतधारमृषिभिः पावनं कृतम्‌ 3(t) । तेन त्वामभिषिहचामि पावमान्यः पुनन्तु ते | भगन्ते बरुणोराजा भगं सूय्यो बृहस्पतिः ॥१३७२॥ भगमिन्द्रश्च वायुश्च भगं सप्तषयोिदुः। यते tg दौर्भाग्यं सीमन्ते यश्च मूर्धनि | ललाट BITING: Fara सव्वदेति ॥१३७३॥ were कर्णयोरकषणेरकषन्तु वारयि कर्णयोर क्षणेन यस्द्कषतु सर्व्बदेति | एवमभिषिक्तोयजञमानः, aaa परित्यज्य वद्ञान्तराणि धृत्वा, वृषभस्य दक्षिण खुर समीषे श्राद्धं एत्वा पायसादिद्रव्येण स्वपितृभ्यः पिण्डान्दुत्वा ब्रष््यमाणश्छोकेरपि, पिण्डान्दात्‌ | TS fee 1 1 न = ~~~ ‘aay! इत्यत धम इति कचिद्‌ यन्य fae: पाठः। | eas एति शानि grat: | NW, यजः--४।१६ | » oy ९६।१४। पावनं area’ एति मित्र; ais: 1) प्रक यजुः १५; मः २।१। पावमानौ सूक्तानि प्रागुक्तानि । एतानि सूक्तानि amet इषोत्सनपडति सम्दभं सनत | भगं षड्गुषाः, We gave whe यथ ङः श्रियः | wm वैराग्ययोशेव set मग settee’: sft ती । अकापरख,-हतृपतिख विनाश सूतानामगति' मतिम्‌ । वेत्ति fear afeare सवाश्यो भगवानिति, इति सतौ । arate | पञ्चमस्तबकः 1 १३१ पितृ्व॑े मृता ये च aga च ये भृताः | गह AIC बन्धूनां ये चान्ये वान्धन्राः SAAT: ॥१३५४॥ वृक्षयोनि गता येच पद्ययोनिङ्गताश्च ये | eae गता येवे येच मूकत्वमागताः ॥१३५५॥ ते यथा,- येमे कुरे Galea: पुत्रवारविबभिताः। क्रियालोपगता येच तिस्भ॑ग्‌ योनिगताश्च ये १८५) ॥१३७६॥ प्ुत्वश्च गता ये बे येच मूकत्वमागताः | grag पिण्डेन gat यान्तु परां गतिम्‌ ॥१३५७५॥ armen ये पितरव॑शजाताः, मातुस्तथावंशभवा मदीयाः | goad ये ममदासभूताः ; भृत्यास्तथैवाश्ित सेवकाश्च ॥१३५८॥ मित्राणि सख्यः waa कीटाः, SEO CS कृतोपकाराः | जन्मान्तरे ये मम दासभूताः, तेभ्यः स्वधा (सदा) पिण्डमहन्ददानि २८१) ॥१३८६॥ अस्मत्‌ कुरे मृता ये च गतिर्येषां न विधते | तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्‌ ॥१३८०॥ वन्धुवगः ge येल गतिर्येषां न विधते | तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्‌ ॥१३८९॥ मातामहकुले येच गति्यषां न वियते | तेषाुद्धरणार्थाय शमं पिण्डं वदाम्यहम्‌ ॥१३८२॥ [वकि ` 1 ee EP CRETE OS STII me Own eee ee Ee ee eee SP } (०) ay पाठ-ग्यतिक्रमोऽसि। बोडन freer eee aad अवसानेऽलि। गयागाड़ See माढषो रौ, free प्रकर स्च VAT; वर्तने| "क्रियालोपगता Bq STINT, THAN | विङ्पाथामगर्माष च्राताज्नाता ga an’ ॥ इति च पाठान्तरम | a(t) Qu mary परिष feat) अव पाठा नरमश्वकि । “Sarge? इवारण्य Hee faery मनाः | १११ व्रिधान-प्रिजति | अजातदन्ता येकेचिद्‌ येच गर्भध्रपी डितः | तेषायुद्धरणार्थाय vei पिण्डं ददाम्यहम्‌ ॥१३८३॥ अग्निदग्धाश्च ये केिक्नाग्निदग्धा स्तथापरे | विद्यकचौरहता ये च तेभ्यः पिण्ड' ददाम्यहम्‌ ॥१३८४॥ दावदाह भृता येच सिहव्याघ्र हतश्च ये | दषटिभिः शृङ्गिभिर्वापि तेभ्यः पिण्डन्ददाम्यहप्‌ ॥१३८५॥ उद्रन्धन मृता येच faane हताश्च ये । आत्मोप (आत्मप) घातिनो येच तेभ्यः पिण्डन्ददाम्यहप्‌ ॥१३८६॥ अरण्ये वर्त्मनि बने क्षुधया तृष्णया हताः | भूतप्रेतपिक्षाचाश्च तेभ्यः पिण्डं ददाम्यहम्‌ ॥१३८७॥ रोरवेचान्धतामिखे segs येस्थिताः १(*) | तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्‌ ॥१३८८॥ अनेक यातनासंस्था ये नीता यमक्रिहरेः | तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्‌ ॥१३८६॥ नरकेषु समस्तेषु यातनामुच ये स्थिताः | तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्‌ ॥१३६०॥ ayaa गता येच पक्चिकीट सरीसृपाः २८१) | अथवा धृक्षयोनिस्थाः तेभ्यः पिण्डं ददाम्यहम्‌ ॥१२६१॥ जात्यान्तर सहलेषु MART: स्वेन BHT । मातुष्यं gua येषां तेम्यः पिण्डं ददाम्यहम्‌ ॥१३६२॥ दिव्यन्तरीक्षभूमिस्थाः (sat) बान्धवाः पितरस्तथा a(t) | मृता असंस्कता येच तेभ्यः पिण्डं ददाम्यहम्‌ ॥ १३६३॥ ‘afaqa वने चौरे qt पाके चये गताः इति भित्र! Ts: lea shea’ इव्यपि पाठान्तरम्‌ 'दिन्यन्तरिख fae: पितरो वान्वादयः' , + #: अथ' WGN Ame: पाठः। अदश Janae षौडद्मपिष्छदान aaret नाना. विधाःपाठभेदाः सनि | wane विषये शाखप्रमाश्संखमसि तथाहि,-'बदूनि म व्यतीतानि marin wears’) ति । अन्यत्‌ कठोपनिषदि। "जग्ध जगापदभ्यज्ं दानमध्ययनन्तपःः। WATS: aes: याति छादरतां नरः | कयि डे: पि qaat मानसेरक। जातिताम्‌” इति महुः | [क SRR 10 इ OO पञ्चमसतबकः | २३९ थे केचित्‌ प्रेत रूपेण वर्तन्ते पितरोमम । ` ते स्वे तरपिमायान्तु पिण्डदानेन सर्वदा ।॥१३६५॥ येऽवान्धबा बान्धवा वा येऽम्यज्न्मनि वान्धवाः | तेषां पिण्डोमया दत्तो शक्षय्यमुपतिष्ठतां (तु) ॥१३६८॥ एवं पिण्डदानं समाप्य श्राद्धशेषं समापयेत्‌ | तर्पणामिषेक-पिण्डवानानि काम्यवृषोत्‌ सर्गे एव भवन्ति, शिष्ट समाचारात्‌। | RASA सरगेतु तर्पणं कृता्तमिति केचित्‌ । एवं ्ृषोतूसर्म Seat देशान्यां दिशि एषं चाठयेदि्यक्तं वैष्णवे | ad वतूसतरी युक्तं Great चाल्येदिशि । EPL प्रयत्नेन तोषयेद्‌ वस्त्र गन्धतः (VALLI इवि | + ~ 730. ब्राद्मेऽपि,- मनेन विधिना यस्तु ward षृषुतसुभेत्‌ १(*) | सोऽनन्तफछमाग्रोति पितृणां सुक्तिकृङवेत्‌ ॥१४००॥ इति । 731. Geyer, प्ातस्ये,- एन्नतकन्धककुव BY WRB: | महाकटितटस्डन्धो ददुय्य॑मणि रोचनः ॥१४०१॥ THETA: सुदीर्धशरजुवारधिः । नवा्टदशसंख्यस्तु तीष्टनासेदेशनेः DH: ॥१४०२॥ महिकाक्षश भोक्तव्य स्तथा वणस्तु ATT: | दवेतोदरः SOIT ब्राह्मणस्य प्रशस्यते ॥१४०३॥ पक्षप्रागायते VR स्वमुखामि सुखे सदा । सर्वेषामेव वर्णानां स च सर्व्वां साधकः ॥ १४०४ ॥ इति । re [कक व" Oe ee (कण क ee eee eee a 1, "ण्यति 0 इ ए 1 oS LT १,०) "इषोतृसरगे स करंन्योदेखाव कपिक्षाद्रभा' एति प्रहितं | 'अश्ौचान्ताद्‌ हितौयऽकि ae नोनृसन्यति हृषः | fares प्र बन्स en: are mata’ ॥ षति धृतो | "एने युवान पति" बोददानि' इत्यादि भृति एषदानेऽचि । एवमिव साण्यायन गच्च aa विद्यते | वि-- ३० 732. 133. विधानं परिजिते | वरर्योऽपि qaecat,— कृष्णतात्वोष्ठदशनोर्कङ्गशफ्च यः | भग्यक्तदन्तो SEAT व्याप्तभस्मनिभश्च यः ॥१४०५॥ ध्वा्षगृध सवर्णश्च तथा ATG सन्निभः । चण्डा्षशवैव काणश्च केकरोगौनं दीयते ॥१४०६॥ एतह्यक्षणा षेनुरपि नश्येति १५ | ततोवे कपिरधेनं सालङ्कारं बिधानतः। परेतस्वगस्य कामेन ब्राह्मणाय SAAT ॥१४०७॥ इति बरह्मपुराणात्‌ । वृषोत्सर्ग प्रङुव्वीत Fare कपि दयुमेतिमतस्यपुराणाश्च | अन्यक्च-- TANG तवद्ध वा ब्रह्मणान्‌ भोजयेत्ततः | ्ेतमुक्ति-वृषोतसगे भोजयेद्‌ sassy | २८१) लोमत्वग्दाहजनित-दोषनि्हरणायत्‌ | ब्राह्मणान्‌ भोजयेदष्टावेको दिष्टविधानत इति ॥१४०८॥ हृदमेव ag श्राद्धमित्युच्यते। श्दं ag मात्रोहेशपक्षे सव्येन भवति उभयत्रापि पिण्डदानं कृताक्रतमिति पद्तिकाराः प्राहुः | तलत्र वघुनापानि, मारते- ध॒बोधरश्च सोमश्च भापश्वैवानिलोऽनलः | TVA प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥१४०६॥ इति । qawaar, om निषिङ्लसणावेति ज्वा । "गर्भाधानादि कायषु mime inden’ इति wen | “विप्राणं भोजनेोमिः MaMa evfanay’ एति माकंस्तेय gueqi ‘aad वेताः wat ला Refafe mrmiceatie’ इति गूतिः। Wages चतुरं रव गोदान प्रसङ्गे WA मतान्तरे, feu बसु AAT) महाभारतोन्नाः | पञ्चमंस्तवेकः | ९३५ 734, कालिकापुराणे,- भरण्य चत्वरेवापि मोष्ठेवा मोचयेद्‌ शष्‌ | न गृहे मोषयेत्‌ विदान्‌ कामयेत्‌ पुष्कं फठम्‌ ॥१४१०॥ इति qaqa, पदि न ag area, रेणु :- न शक्यते STITT कतत" होमन्तु कारयेत | न करोति यहा होमं तत्रान्नं प्राप शोणितमिति १८५) ॥१४११॥ 735. qifat Joetsfa,— aaqasa वेकायां धृषाभवे कथं भवेत्‌ | हिरण्येनाथवा दर्भः gear तंवृषमुतष्जेत्‌ ॥१४१२॥ अस्योपलक्षणत्वाद्‌ मृन्मयादिग्प्युत्‌ ASA: | अन्यत्र षिदोष उक्तः | AAA: समथोवा FMA कथं भवेत्‌ ( चरेत्‌ ) | गोष्ठाद्‌ वृषं गृहं नीत्वा मुद्रा द्र)न्तं भोजयेत्ततः ॥१४१३॥ इति श्रीमदनन्त uz विरचिते भिधानपारिजाति agian विधानं समाप्तम्‌ | —— ---- अथ षोडशश्राद्वानि। = ane (arg) एको मूनमासिकं > पाक्षिकं द्वितीयं (तृतीयं) चतुर्थ पञ्चमं पान्मापिकं भूनपान्मोसिकं सप्तममष्टमं नवमं दराम॑मेकादृषं हादश्षमूनानदिकश्वेति | 736. तथाच जातुकणेः- द्रादशप्रति मास्यानि आगश्यषान्मासतिकि तथा | ्ेपाक्षिकानिकेचेति श्राद्धान्येतानि षोडशेति ॥१४१४॥ सत्रा्पान्मासिकानिक शगः सम्परहायानुसारेण भ्याख्येयाः। णी णी tetra soca aie ant १.) ‘aramifen’ निति firm: ara: | ९१६ - व्रिधान-पारिजाते। 737. एषां कालमाहतु, शृद्धयाज्तेवत्क्यशातातपौ,- मृतेऽदनितु क्त्य प्रतिमासन्तु TAT ॥१४१५॥ एवमाच्मेकादगेऽनि, भाद्यमिरैकोदिष्टमित्यर्थः | एतच्च कषत्रियादेरशोचमध्य एकादशोऽहन्येव कुव्यादित्युकत- 758. ब्ृद्धवसिष्ठेन,-- CHEN ABS ततसामान्यमुदाहवम्‌ | चतुर्णामपि वर्णानां सूतकन्तु पृथक्‌ पृथक्‌ ॥१४१६॥ इति । 739. शछगाक्षिरपि,- भाधशाद्रम्द्रोऽपि कुव्यदिकादशेऽनि | कतुःतातक्तालिकी शुद्धि The: पुनरेव स इति ॥१४१५॥ एकादशाहे श्राद्ध विध्नेसति कालमाहः, cag, 710. वौधायनः- एकोषिष्टं (श्व) एवं स्याद्‌ दादशेऽहनि वा ga: | भत मयुमेषु कुव्वीताहः स्व (सु) शक्तितः १८५) ॥१४१८॥ भरद्धमासेऽथवामासि पाफेनेव समाचरेन्‌ | अभावे पाकपात्राणां तदहः समुपोपणप्‌ ॥१४१६॥ इति | 741. यतत मात्स्ये, एकादहोऽनि तथा विप्रानेकादशेवतु | क्षत्रियादिः सूतकान्ते भोजयेदषयेद्‌ द्विजान्‌ ॥ १४२०॥ इ्यादिवचनं तदरद्रगणश्राद्धपरमिति मदनपारिजातादौ व्याख्यातम्‌ | 744. स्परत्यथंसारेऽपि- सुतकान्ते LAGI रद्रोदेशेनेकादहा ब्राह्मणभोजनं का्य॑मिति । RATS षोड्राश्रदधेभ्यः Genie | भदौ VAT श्राद्धं षोड्शस्युरनन्तरम्‌ ॥१४२१॥ इति TAA: | अते aifee’ aca’ इति पाठाशदमित | A NS इ श ण क; — = पञ्चमस्तबकः | २३७ 748. gqatatfa, मारते,- हर बहुरूपश्च प्रयम्बकश्चापराजितः। वृषाकपिश्च शम्भुश्च कपी मैरवस्तथा । मृग्याधश्च श्वश्च कपाल्येकादश स्मृताः ॥१४२२॥ इति | sraarfan दिराधृ्था काय्यमित्याह,- 71. गोभिलः- ब्राह्मणं WHA होतव्य मनरेऽथवा | पुनश्च भोजयेद्‌ fad दविराष्क्तियतोभवेदिति ॥१४२३॥ ~] ~ => १ अतएव नाराथण भषहोऽष्याह,- मासिकानि दरोकश्च आधे Boers (द्यप) मासिकम्‌ | उनाद्धं मूनषन्मासं प्रेतश्राद्धानि पोडश इति १(1) ॥१४२५॥ सत्यद्व॑मासिकं तु त्रेपाक्षिकमित्यथः | हदं सथः शौचेऽप्येकादशाहे काय्ये मित्याह, शङ्खः,-- स्यः शोषेऽपि दात्यं प्रतस्येकादज्ेऽनि | स एव दिवसस्तस्य श्राद्धपिण्डोदकादिष्विति ॥१४२५। 746. श (इ) पद्धतिक्षारस्तु- २८१, | सथःशौचे. `" 'दवाददमासिकानामा्श्राद्धं एत्वा द्वितीयेऽन्त्येकादृशषाहू- छृत्यमित्याह्‌ | प्रमाणन्तु नोक्तवान्‌ । तेन यथाचारे व्यवस्थेयप्‌ | FRUITS तचतुर्थदिने एकादुशाह्त्यमिति नारायण wee । 747. ayy रेणुर पि,--- aa त्रिरात्रमा्ञोचं द्वितीयेनास्थि स्वयः | नवश्राद्धं TATA qed समाचरेदिति ॥१४२६॥ १८०, "भयदं मामित" श्प पाठः ofa x(t) ‘qreranfgarain garifgary aaa.’ इन्प' gag विद्यते 1 7 +8. (49. (50). विधान-पारिजाति। अन्येषां हवादहामासिकानां काखः द्वादशशमासिकेषु द्वादक्ञमृताहानि | mash तु कत्तव्य प्रतिमासन्तु वतसर, मिति पूर्वोक्त स्मृतेः SAMA कारस्तु TAME उनमासोवा | मरण gaMe स्यान्मास्युनं वोनमासिकमिति- गो भिलोक्तैः | उनषान्मासिककाल उनषष्ठमासः | उनाब्दिककाल उनद्रादक्षोमासः | तरपाक्षिक स्तृतीयः पक्षः | तद्‌ यथा- उनषाण्मासिकं पठे मास्यूनेप्युनमासिकम्‌ | त्रेपाक्षिकं त्रिपक्षे स्यादृनाग्दं द्वादशे तथेति ॥१४२५॥ हेमाद्रौ गालवोक्तेः | १८) wa विदोषमाह क्ाष्णाजिनिः- श्राद्ात्युनाग्दिकादूने न कुर्यादित्याह गौतमः। कुय्यतित्रेपाक्षिकं श्राद्धं वरिपक्षे विपपैऽनि ॥१४२८॥ इति | 20g -- नाघ्ना धम्म॑शाद्च निवन्धकारः | ऊनश्राद्धेऽन्यविद्ोष माह, गाग्येः- क्षणं भागवदिने चतुरशयां त्रिपुस्करे २।†) | HAMS THEA BAY पुत्र धन क्षयाद्‌ ॥१४२६॥ इति | षी मी waar चिन।मणौ wh भास्तनिवन्धं । महपिंगालष wee: | विपुष्कर योगमाह, ज्यौतिद- "वाराः बरुरा्िचिमद्रा नचतंभद्र-प(दुकम्‌ | ।\। शि ङ पुनवमूत्तराषाहा ठ्तिकोत्तर He qa | पूथभाद्रविशाखाच दवि भीमशनेशराः॥ हितौया सप्तमौ चष हदशो fafataa | एतिषामेव Mag भवन्तीति बिपुकराः 4 पञ्चमस्तवकः | २१९ fagenty नन्दापु सिनीवाल्यां afer | चतुदश्यां ठु नो तानि कृत्तिका सु त्रिपुष्करे ॥१४३०॥ इति मद्रायां (तु) न काय्य मित्युक्तं स्पत्यन्तरे,- भद्रायान्तु न कर्तव्यं न्युन श्राद्धं त्निपुष्कर इति | यदि तत्र साम्बतसरेऽधिमासस्तदा श्राद्धद्रयं स्यात्‌ | श्रद्रीयेहनि सम्पराप्रैत्वधिमासो भवेद यदि | slggd प्रङकवीत एवं कुत्बन्‌ फलं ठमेदिति- 732. श्रद्ध वसिष्टोक्तेः | अब्दमम्बुघटं aged वारि समन्वितम्‌ | सम्बतसरे विदद्धेऽपि प्रतिमासन्तु मासिकमिति कौथुमोक्तेश्च | हमानि श्राद्धानि लोकिका्नि- सम्पाध्ानि | सपिण्डीकरणान्तानि प्रेतश्राद्धानि यानिवे। तानिस्यु ठौँकिके वहा विध्यद (्रा)्वङायनः ॥१४३१॥ 3. इति स्मरतेः | आहितामनेरघ्रषिदोषमाह, कात्यायनः-- श्राद्मन्निमतः काय्यं दाहादेकादशेऽशनि । न्यूनानि न प्रह्वी प्रमी (ता) तैऽहनि सम्ब ॥१४३२॥ रवानि त्रिपकषादर्धानि श्राद्ानि । प्रमीते, मृततिथौ १(*)। se त्रिपक्षाद्यच्छराद्धं मृताहन्येव तद्भवेत्‌ । अधस्तु कारयेदाहा दाहितागनेष्टिं जन्मनः ॥१४३३॥ इति - 754. जातु HOT: | sata श्राद्धानि स्वस्वकराटेन कृतानि चेत्तत्राह — 5. ऋष्यशृङ्ग :- एकषष्ट तु संप्राप यदि विध्नं प्रजायते | मासेऽन्यस्मिस्तिथौ वस्यां कु्यादन्तरितं सदेति ॥१४१४॥ 1 |= Ce ॐ | er ww ९ १८१) अवर 'शुषाति' बति पाठान्तर मन्यव । श्रमतौ पितरौ यल ठंडसख।धुचिमवेत्‌ इति wane | २४० ee =>. १८१) विधानादिति | 756. क्वोऽत्र विदोषमाह,- नवश्राद्धं मासिकश् यद्‌ यदन्तरितं भवेत्‌ | तत्तदुततर SATAN SPOS परलक्षते ॥१४३३५॥ इति 77. वैढीनसिः- सपिण्डीकरणा दरवार यानि श्राद्धानि षेडश | एको विधानेन कय्यत्‌ सर्व्वाणि तानितु ॥१४१६॥ सपिण्ड करणाद यदा FAT पुनः | प्रत्यब्दं यो यथा कुय्यत्तिथा कुर्यत्‌ स तान्यपीति ॥१४१५॥ ga बहुत्वे विभक्तत्वेऽपि श्येषठे नेवेमानि कार्याणीत्याह- 758. प्रचेताः । एकादश्चा्याः HAM जयेष्ठस्य विविधाः क्रियाः । Ga कक्षः ME मान्द्कन्तु प्रथक्‌ परथगिति ॥१४३८॥ afore प्रथक्‌ प्रथगिति,- विभक्तं विषयम्‌ १(*) | अनिभक्तेषु ज्ये्ेनेबतुकाय्यंमि तिवक्ष्य माणत्वात्‌ ॥१४३६॥ 759, मरोचिरपि,- सपिण्डीकरणं याचत प्रेतश्राद्धानि षोडश । पृथग नेव सुताः eA: पृथग्‌ द्रव्येष्वपि क्वचिन्‌ ॥१४५४०॥ सर्वस्यानु मतिं त्वा ञयेषटेनेवतु ATA । द्रव्येणचा (वा) विभक्तेन सव्वेरेव फृतम्भवेदिति ॥१४४१॥ 760 प्रषेताः,- अर्वाक्‌ सभ्बतसरात्‌ सर्ववे FA: ME समेत्यवे | सम्बनूसरे ष्यतीतेतु Fey: श्राद्धं पथक्‌ प्रथगिति ॥१४४२॥ 701. षोडश श्राद्धाक्रणे दोष उक्तः परिशिष्टे area प्रतिमास्याणि भाद्यं षाण्मासिके तथा | सपिण्डीफरणश्वेति प्रेत श्राद्धानि षोड़श ॥१४४३॥ UMHS ज्टष्स्यागुमत्या away तत्‌ कनिहनापि कु TAT! te ‘digtagq पुतेण पुती जवति मानवः" इति मनुवचनात्‌ प्रतज्ञलवु eet ग्र हल, 702, (63, १८.) Vit) ut) fr—Re पञ्चमस्तवकः | १२४६३ यस्यैतानि नदीयन्ते परव श्राद्धानि षोडशा । तत्वं हि स्थिरं तस्य दन्तैः शरादधशतेरपीति ॥१४४४॥ एतेषां षोड़श श्राद्धानां स्व स्व काठेऽनुष्ठानम्‌, पृण सम्बतसरे- सपिण्डोकरणपश्षे वेदितव्यम्‌ | यदि त्रिपक्षे १८१) सपिण्डीकरणं क्रियते तदा सपिण्डीकरण दिनात्‌ प्रागपङृप्य षोदृशयु दिनेषु कर्तन्याणि | सपिण्डीकरणात्‌ पूर्वं षोडश श्राद्धमाचरेत्‌ | ततः सपिण्डनं grata त्रिपकषेवा समादितः ॥१४४५ ॥ इति रेणुक्तेः | यख्य श्राद्धं मासि मासि अपरययापरवृतुंपरति। द्रादशाैषु या भोज्या (भाज्या) एकि दराद्होऽपिवेति- हारीतोक्तेध २1) | तु प्रतीति दवद इत्यथः A(t) | ay यदि बृद्धि सम्भावनया सम्वतसरात्‌ Gada करोति तदाप्येव - मेव क्यात्‌ | प्रेत श्राद्धानि सर्व्वाणि सपिण्डीकरणन्तथा | अपञ्न्यापि gata कततुं नान्दी मुखं द्विजः ॥१४४६॥ इति- शाङ्गथायनोक्तेः | क अथ anata maga: पिण्ड पितरयक्ष-पावण श्राद्धा द्वदक्ष सपिण्डनं विकी्पति। तथा सर््वाण्येकादृशादे तानि gata दादशाहे यदा grata पितुः ga सपिण्डनम्‌। एकादशेऽहि कुर्वीत प्रत श्राद्धानि षोडशेति दादशाहे षोडश श्राद्धानि कृत्वा त्रयोदशाहे सपिण्डोकरणं र्यात्‌ | आनन्त्यात्‌ कु धर्माणां पुंसां चेवायुषः क्षयात । एक पुव साने प्रषलठवाधक सश्यारने च "जानन्तातुकृल धनवां दमाचवायुषः चवा, दूति ofmqal पून्वसुक्षम्‌। हौ हौ areas aq: इति। २४१ 704 ~] 766. कष्‌ | ॐ € (थ । वि्ाब-षारिधते | इत्येक दिन Get शश द्वादशा हस्तुवि रित्याद १८१) | अश्र यथा GAIT SAGEM AAT | amare Hens सपिण्डो कर्यानन्तरमपि करतव्याणीत्यकतं — हेषलेन | पश्ष-सम्बतसराद्््बाक सपिण्डीकरणे छतम्‌ | पोड््यानां facrght gealfacarg गौतमः ॥१४४५७॥ इति | सपिण्डीकरणादर्व्वाग्‌ यानि श्राद्धानि षोडश | males विधानेन कुर्य्यात्‌ सर्व्वाणि तानितु ॥१४४८॥ सपिण्डीकरणादूद्धं यदा दुर्यात्तदा पुनः | प्रत्यब्दं यो यथा कुर्य्यात्‌ तथा HAT स तान्यपि ॥१४४६॥ इति | atari, — यस्य सम्वतसराद्वाक्‌ सपिण्डीकरणं कृत्‌ | भासिकं चोदकुम्भश्च देयन्तस्वापि वतसर मिति ॥१४५०॥ वतूसर मिति श्रवणात्‌ पूर््वभा विनामपकरऽप्युत्तरभाबिनां नापकपः किन्तु स्वस्व काठेऽतुघ्ठान मिति गम्यते । बृद्धिनिमित्तक-सपिण्डी करणापकपे उत्तर भावि न्यपि प्रतिशद्धेः पूरव्वमपडृष्य कर््तव्याणी , त्याह, शाङ्खायनिः | सपिण्डीकरणाद्वा TIRE कृतान्यपि | पुनरण्ययकृष्यन्ते शृद्धथन्तर निषेधना दिति ॥ १४५१] af श्राद्धानन्सरं तन्निषेधा fer: | मिः meaiam: sandy! eaaaqafgaw चाक्षि। 'देणानुगिषट' कुलधष्यामम्य › इति शात्‌ । अन्यद (भाचार way we: ध, way. Com 'माचारहौना म gufa वेदाः ।' श्यद्‌ यदाचरति 2B: तत्तरवेतरो जनः । "ता महः: जि्ाचारा याद्या विप्रः सदा, aia’ sega: तयः प्रभाषम्‌ | मतः शिष्टाचारः, ईणावारः, कुशा चारः, प्रामादिकः | अब्र, "पूष्देराचरित-च दत्‌ इति wes qareryes t VER 768. क्ात्थायमोऽवि-- Riel aft तन्वन्तु भसिकानि नतन्त्रयेतं | अयात यामं मरणं न भक्तं पुनरस्यत्विति ॥१४५२॥ वदि यासा Gantt मवे दिस्यथः | द्धिमन्तरेणापकषं दोषमाह, 769. अद्धिराः,- ` अन्तरेण च योद्धं मासिकान्यपकषति | स श्राद्धी नर घोरे पितृभिः सह मञ्जतीति ॥ १४५३ अचर विहोषमाह, ATR :- पितुः पितृगणस्थस्य कयात पाव्वणमादरात । प्रत्यब्दं प्रतिमासश्च विधिर्ेयः सनातनः ॥१४५४॥ इति । ~ 1 =} < कात्यायनोऽपि, सपिण्डीकरणादुद्ध नदथात्‌ प्रति मासिकम्‌ | एको दिष्ट विधानेन दद्यादित्याह ates: ॥१४५५॥ इति । एको हिष्ट निधानेन दद्यादिति सम्बन्धः | यदि प्रत्याब्दिकमेकोषिष्ट- विधिना करोति तदेमान्यप्येकोदिष विपिन र्यात्‌ | प्रत्यब्दं यो यथा हर्या कुर्यात स तान्यपीति । पेटीनसिववना- 771. दिति केचिदाहुः । अत्र अथाच्वारं व्यवस्था | 772. एकोदिष्टविधिः, वाराहे ह्वः करिष्ये इति कात्वा ब्राह्मणामन्त्रण क्रिया QC) | गतोसि दिन जोकत्वं तान्त विदितान्यथ ॥१४५६९॥ मनघा वातुभूतेन विरकषयाहं निमन्त्रये | पूजयिष्यामि भोगेनेत्येवं fad निमन्त्रयेत ;\१४५५॥ अस्तं गते तथादित्ये गत्वा विप्रनिवेक्षन्‌ । दर्वा उपायं विधिवन्नम स्त्य द्विजोत्तम्‌ ॥ १४५८॥ कक") क विं [कका अ ee [कक गयि — च भा ण भा न ee ११ दति श्राह्काङ्कविप्रानन्ब नियभः are wate दकः चते WHE परतववायद शात्‌ I RNY a(t) “I वी | Os ष age विधन-पारिजाते | पादौ प्रक्षाल्य तेहन प्रस्य हितकाम्यया । परभातायान्तु सव्बर्यामुदितेतु दिवाकरे ॥ १४५६॥ कारयित्वा CHAE नखानां च्छेदनं ततः १८१) | ल्ञापनाभ्यश्ने दद्याद्विप्राय विधि gear ॥ १४६०॥ इति | निमन्त्रण विषये avert विद्ोष are, प्रचेताः- दक्षिणं चरणं विप्रः सव्यं वै क्षत्रियस्तथा | पादावादाय वेश्योदरौ शुः प्रणति gees मिति ॥१४६१॥ एव qedqeaggeal निमन्त्रय इमश्रुकम्नं कारयित्वा, क्ञानाभ्यखन. संस्छृतान्‌ मध्याहे आहूय प्राचीनावीती भूत्वा मुकगोत्रस्यायुकशषम्मणः रतस्य परेतत्व fray मरणदिनादारभ्यैकादशेऽनि महैकोदिष्ट सं माश्मासिकमेकोदिष्ट विधानेन करिष्य इति agea, cage. विधिना तत्‌ कुर्यात्‌ | ततः पोड्शश्राद्धान्या चरेत्‌ । AAA ABTA: काय्यं; । दैश-कार-वेपरीलयशङ्कायाः(या) स्वशरीस्यानित्यत््वेन तुना STAMINA (t) सपिण्डी करणं कत्तकाम आग्मासिकं उनमासिकं, त्रपाक्िकं, द्वितीय, तृतीयं चतुथं पश्चममूनपाण्मासिकं, पष्ठ सप्तमम्टमं नवमं दशममेका- ans, उनाग्िकमाग्दिश्वेकोदिष्टविधिना करिष्य इति सङ्कलप्य यथा- वदाचघरेदिति ३८१) । a विहोष धम्म उच्यन्ते, तत्र भरवाजः- नवश्राद्रं सपिण्डत्वं श्राद्रान्यपिष षोड़श | समारभ्य विधानेन यचान्नेन (पक्वान्नेन) समाचरेत्‌ ॥ १४६२॥ यद्वामेन हिरण्येन शदरस्त्वामेन कारयेदिति । AHA सर्वव॑श्रदधेषु कालकतुतवे ततरेक्यादिति बहवः | ‘AAS तत; पम्‌" यपि पाठान्तरम्‌ | दादगाहेति,-- Way कुलधणाशां पुखां sage: चयत्‌। भदखिरताच्छरौरख weniy: प्रशस्यते, ॥ इति | ATCT may । विप्रा्णापिष्डड मन्व यपरे Scary: | यथाबदिति-विधागपडत्यनुभारेक , खमु नुखारेबच | पञ्चमस्तबकः | २४५ 175. नारायणमहात्तु- काठ देशयोरोक्येऽपि प्रतिप्रधानत्वादोदनश्च प्रथक्‌ पृथक्‌ इति स्मृतेः पथगित्याहूः | walled देवहीन मेकाष्येकपवित्रकम्‌ । आवाहनाप्रोकरण सहितन्त्वपसम्यवत्‌ ॥१४६३॥ 776. एक पवित्र लक्षणश्च च तुष्विशातिमते,- दरे ert देवानां तिख्नसितक्षस्तु reat | gales शराकेकां निधायोदकमाहरेदिति ॥१४६४॥ एक पात्रात्मकमेकोदिष्टेऽधंपवित्रमितिषण्टपद्वतौ, कात्यायनस्यगृहय 777, सुत्रेऽपि,- अथेकोदिष्टमेकपात्रमेकपवित्रमेकोऽवं एकः पिण्डोनाबाहनं नाप्रौकरणं न चात्र विश्वेदेवाः, स्वदितमिति तृप्निप्रभः, सुस्वदितमितीत्यत्तरे प्रयः | उपतिष्ठताभित्यक्षय्यस्थानेऽभिरम्यतामिति विसगोऽभिरश्रताःस्म इति 775. देवजानोये। तिलोसि प्रेतदेवत्यः प्रेतलोकान्‌ हिनोन्तकम्‌ | मन्त्ुक्तवा तिरनेवं प्रकषिपेदध्यपात्रके ॥१५४६५॥ 779. इति गारुड | केचित्‌ , षोड्शश्राद्ेु ब्राह्मणपाणिषु प्रेताय स्वाहेत्यप्नोकरणमपीच्छन्ति | तथावादवलायन परिशिष्ट अथेकोदिष्टविधि रेकयुदिश्येकोत्राह्मण एक्रमध्यपात्रं पाणवेकाहूति, स्तदहनिमन्तरणं, न धूपदीपौ, न स्वधापितृशब्दौ, नाभि- श्रवणमित्यादि॥ 180. अथ यथाचारं व्यवस्था । ब्राह्मणविषये, 781, भमतस्यपुराणप्‌- पत्रादिसूतकान्तेवे भोजयेदयुयो द्विजानिति । एकोदिष्टन्तु यच्छाद्धं नमित्तिकरमिहोच्यते ॥ तदप्येकं परकर्तन्यं अयुग्मानाशयेद्‌ द्विजानिति १(*) ॥१४६६॥ १८१) अव्राजयेद्‌, भोजयदित्ययः। am maa nq, शपथे | १४६ विधानं पारिजाते.। ` 782. शातातपश्च,-- ` एकोक्रह्मण इति परिशिष्टीक्तिरशक्तविषयेति नारायणमरीये । प्रेत seg यत्पात्रम््याथ परिकल्पितम्‌ | तस्येवोत्तानता प्रोक्ता शेषेषु न्थुऽ्जता मतेति ॥१४६५७॥ ्रत्रादधेऽ्य॑पातरस्योत्तानता प्रोक्ता १(४) । | (83. gaa — आरिषोष्धिगुणा zat जपा (या) शीः स्वस्तिवाचनम्‌ । पितृशब्दः स्वसम्बन्धः स्वधाशब्दस्तथेव A(t) ॥१४६८॥ पात्रालम्भोऽवगादश्च उहमुकोररेखनन्तथा | अष्टादश पदाथाश्च परतश्रादधे विवर्जयेदिति ॥१४६६॥ यत्त, स्वधि (दि) तमिति तृपिप्ररनः, अभिरम्यतामितिविसगः। विकिरस्तु नद्ुप्यत इत्याघ्रेकोदिष्ट धम्मं कथनम्‌ | तन्तु सपिण्डी करणानन्तर भाव्येको दिष्टे विषयम्‌ | Haare विवजयेदिति विशेषोक्तेरिति मन्तव्यम्‌ | अत्र श्राद्धे देयान्युक्तानि- 791. पाद्म, वासः पात्रं चोपवीतं च्छत्र पादृकमेषच | पवित्रं कणभूषांच प्रदधात प्रेतक्मणीति ॥१४७०॥ 785. हेमाद्रौ बृहस्पतिरपि, शय्याल्कार वस्त्राद्यं पितुयद्ाहनायुधप्‌ | गन्धमाल्ये: समभ्यच्चयं श्राद्धभोक्त्‌ ATI ॥१४७१॥ गीरिषा वि तिति ree ps aS Hels ~~ 1 १८०) चातातपेनषिणा उत्तनहणता कथित, इत्यधेः | a(t) अनर पाठामरमितयम्‌, ‘ae: aaa: qu wz Cae’ दृति | १४) पञ्चलत्तबकः | 186. अष ज्राह्मणाभवे मेको रिष्टेऽपि विदोषः |: रेणु-कारिकायाम्‌ ,- calles तु विप्राणाममावे तत्‌ कथम्भवेत्‌ | नृतनेष्वेव भाण्डेषु पचेदन्नादिकं वुधः ॥१४७२॥ कुण्डं कृत्वातु विधिवत्‌ प्राणानायम्य यत्नतः | गोत्रस्य क्षम्मणस्तस्य प्रतस्यादि (पि) विमुक्तये 119793 भाशमध्येह agtg करिष्य इति निर्दिशेत्‌ ९) | ततोदर्भान्‌ समादाय कुण्डमध्ये निमृ्यवे ॥१४७४॥ गोमयेनोपरिप्याथ कु्याद्रेखणमन्रतु | अपो (पे) त्युदपतं Gig’ कय्यद्भयुध्णन्तवः ॥१५७५॥ पात्रेण सङ्का बहि मानीय च तदन्तिके | महेकोदिष्टश्ाद्धेतु क्रियतां मवता क्षणः ॥१५७६॥ पाद्यश्च देबतश्वापि तत॒ समीषे विनिक्षिषेत | fagt करण्ड मध्येतु निधायाग्निं बिनिक्षित ॥१४००॥ आसनादि ततः सम्ब पुम्बवत्‌ कारये दिह्‌ | सध्यंमग्निकरे द्त्वा तततसमीपे निवेदयेत ॥१४७८॥ इतराणि च तन्द्राणि यथा योग्यं निवेदयेत | कुण्डस्योत्तरतः पात्रं क्षारित मण्डरे क्षिपेत्‌ ॥१४५६॥ कुण्डं तीरत्वाथ पिण्डार्थ दोषयित्वा विधानतः | पातयेश्च तदन्नादि eat गुडादिकम्‌ ॥१४८०॥ धृतश्च विधिवनपाघ्रं सङ्कण्डश्च परिस्तरेत | परिपि व्यौततस्तत्र परित्याग च्छ Gora ॥१४८१॥ ase aed समादाय मन्त्रः प्राणादि TAM: | पात्र शदाहुतीह त्वा शेषं कम्म समापयेत्‌ ॥१४८२॥ पात्रेकत्वा अदवमन्तरोऽत्र वेदिकः केविदुचिरे | me - २४७ अवादौ, मभ्येव प्राकर महहःरणय' इति। यहा दी wae काश्यनिति कचन | प्ाकग्ोवि्य amen ग्राहः सत्यननमभूत्‌। उ्रति ढुशमय ब्र मदन GTA | प्रतिवचनां पुरोहितस। =e elie ie ee ct Petes Er Re यमौ 87 a eer २४८ विघान-पारिजाते 1. केचिदेवं वदन्त्यत्र परतमुदिरश्य निह "तम्‌ ॥१४८३॥ aad मोजयित्वाऽन्नं ततः स्नानादिकश्वरेत्‌ १८*)। ततस्तेनोपमुक्तानि ACEC | सदक्षिणानि विप्राय दयात्‌ प्रतस्य (थ) चादरादिति ॥१४८४॥ अथ प्रतश्रद्ध सपिण्डीकरणादि-ग्राद्वमोक्तणां परायश्चित्तमुच्यते। . तव प्रयोगपारिजाते, भतुः- चान्द्रायणं नवश्राद्धे पराके मासिके Aa: | पक्षत्रयेऽति कृच्छर स्यात्‌ षण्मासे छृच्छएवतु ॥१४८५॥ आब्दिके पादकृच्छंस्या Tae: पुनरान्दिके | अत BEAN: स्या देका केचिदुचिर ईति ॥१४८६॥ 788. अश्र विहोषमाह) यमः- मृतस्याहनि संप्राप याबद्ब्द्‌ चतुष्टयम्‌ | वहिः श्राद्धः प्रकुवींत न कुरय्याच्छाद्वभोजनमिति ॥१४८५॥। 789. पौवेणश्राद्धे विदोषमाह मरहाजः- WS चेतूपार्णधराद्धे प्राणायामान्‌ षडाचरेत्‌ | उपवासस्िमासादि-वन्‌सरान्तं प्रकीर्तितः ॥१४८८॥ प्राणायामत्रय॑ृद्धौ अहोरात्रं सपिण्डने | HAST स्मृतं नक्त व्रतपारणकन्तथा ॥१४८६॥ 79. Teer वर्णेशादिभिरसमाणे- तथा, द्विगुणं कषत्रियस्येतत्‌ त्रिगुणं वेक्यभोजञने | सा्ठाशतुगणं चेतत्‌ स्मृतं शूद्रस्य भो जने ॥१४६०॥ इति । चान्द्रायणं aang शइत्यनापद्िषयम्‌ | आपदितु, टिखितः 701. अष यड्विदान्मतेऽपि- प्राजापत्यं नवश्राद्धं पादोनश्वाधथमासिके | dures भवेदद्ध' पशव्यं द्विमासिके ॥१४६१॥ र । छ ®) ~] | a as क eet ~ eet १८१) faust diss विप्र्योदधादप्रौ जलेपिवा। “Al Sa] lo 198. t's) २१) वि--११ २. क्षत्रियादिश्नादधत्वापदि भोजने विरोष्लत्रैव,- पञ्चमस्तबरकः | २४९ पादनं seaatte षण्मासे च तथाब्दिके १८) | त्रिरात्रं चान्यमासे तु प्रत्यब्दं दहः स्मृतमिति ॥१४६२॥ चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः | त्रपाक्षिके सान्तपनं कृच्छर ( ) AAA स्मृतः ॥१४६३॥ कषत्रियस्य नवश्राद्धे प्रतमेतदुदीरितम्‌। वेश्यस्याद्ाधिकं प्रोक्तं क्षत्रियात्‌ मनीषिभिः ॥१४६४॥ शूद्रस्य तु नवश्राद्धे चरेशान्द्रायणं यम्‌ । साद्रचान्द्रायणं मासे त्रिपकषेत्वेतदेवं स्मृतम्‌ ॥१४६५॥ मास्ये पराकं स्यादूदधंसान्तपणं स्मृतमिति । एवमापदनापतकाछादि भेदेन प्रायधित्ते गुरुखधुत्वं alsa | AT शरोतु, त्रिधा श्राद्धानि क्रोडीकृत्य प्रायश्चित्तमुक्तवान्‌ | तथाहि,- चान्द्रायणं नवश्राद्धे प्राजापत्यन्तुमिश्रके (reese) | एेकाहस्तु पुराणेषु प्रायश्चित्तं विधीयत ईति ॥१४६६॥ . नधा दित्रयससूपषठक्त, परिशिष्टः नवश्राद्धं दशाहानि fone TAT २८१) | अतः परं पुराणश्च त्रिविधं श्राद्धमुच्यत इति ॥१४६७॥ भत्र षडुतून्‌ ,-सम्बतूसरप््यन्त शराद्मित्य्थः | परतशराद्धे वैशवदेवस्त्वते भिन्नपाकेन काय्य इत्युक्तं माधवीये,- सम्प्रति पार्वणश्राद्े एकोषिषटन्तथेवच | अप्रतोवे्वदेवः स्यान्‌ पश्चावेकादशेऽहनीति ॥१४६८॥ ववनादिति। केषभोजननिपेधमाहङ्गिराः,- नवश्राधेषु यच्छिष्टं गृहे पय्ये पितश्च यत्‌ | दम्पत्योम कतंटोषश्च नतद खीत कर्हिचित्‌ इति ॥१४६६॥ ~ NE, गीष अष पूरो एवं पाठान्तरं स्वात्‌, ‘agree तदह ary ae ates wey’ इति | हौ vhmata eq, safe: waft; serqac एक इति। eaqere नाव wre arafana | १५९ 795. 796, (97. 798. 799. विधान-पारिजाते | प्रायथिक्तमपि स एषाह- दाभ्यां तदाच(तु)श्राद्धाभ्थां शुद्धिः स्यात्त विषेकिंनामिति । एषु श्राद्धेषु ATH, BOI ऋष्यशृङ्ग आह्‌, दवे पिवृणां श्राद्धे तु अशौचं जायते यदा | ANY तु विनिष्क्रान्ते तेभ्यः श्राद्धं प्रदीयत इति ॥१५००॥ अशौवान्तेऽप्यसम्भवे ग्यासः- Aen AAR त्वन्तरागृत सूतके । वदन्ति शुद्धौ तत्‌ काय्यं दशं चापि विचक्षणा इति ॥१५०१॥ तदहृश्चेत्‌ septa केनचित्‌ सूतकादिना | सूतकानन्तरं ङुय्यात्‌ पुनस्तदहरेव चेति, वचनन्तु दरशेऽप्यसम्भव - परमिति हेमाद्रिः | भमावास्यादौ विस्मरणेऽप्येनं न्यायसाम्यात्‌ | पत्रीरजस्वलात्वेतु नेवम्‌ | साब्दिकानि विधेयानि आमावस्यन्तथायिक्‌ | अन्नेनैव तु कतव्य यस्य भार्य्या स्वरेति ॥१५०२॥ व्यासस्पृतेः | यत्त॒ — श्राद्धे तु समनुप्रपरे यस्य भार्य्या रजस्वला | पश्चनेऽहनि ततकाय्यं न तत्‌ कुर्यान्मृतेऽहनीति ॥१५०३॥ यनृपरारारवचनन्तन्‌ See Boe विषयमिति माधवेनापि व्याख्यात्‌ | हेमाद्रि, feat रजस्वलायां सहाधि(ये)कारदेकभाय्येण पश्चमेऽनि श्रां काय्यम्‌। भार्यान्तरसत्वे तु तदिन पए्वेलाह । निर्णय दीपिकाया- मप्येवमभिहितप्‌। अत्र यथादेक्षाचारं व्यवस्था ॥१५०४॥ इति श्रीमन्नागदेव भदटराष्मजानन्तभटर न chad , विधानपारिजाते षोड़शग्राद्धविधानप्‌ ॥ -पञ्चमस्तबकः | १५१ अथ सपिण्डीकरण-विधानप्‌ | ॐ 800. तत्राष्टौ कालानाह, कालादक्त॑कारः- एकदिकषे दवादक्षेऽदहि त्रिपक्षे बा त्रिमासि ar GD THT वाब्दे सम्पुर्ण वा ATTA ।९५०५॥ इति | 801. क्षात्थाथनघुष्रेऽपि,- ततः सम्बतसरे पणें दादशाहि(ष्दोवा बद्धिपराप्तो at पण्मासत्रिपश्षयो- CHS इति। एवं काट -नानात्वे व्यवस्थामाह, 802. ज्ञावालिः- सपिण्डीकरणं कुर्य्यात्‌ पूणे(उव दु्शंऽप्नि मानसुः | परतोदशशरात्रस्य पृणेऽन्देन तथापरः ॥१५०६॥ नासपिण्ड्यात्निमान्‌ ga: पितृयज्ञं समाचरेत्‌ । पापी wacagea हि पितृहा चोपजायते इति ॥१५०७॥। अत्या्धः- अप्निमान्‌ सुतो दशरात्रस्य परत एकादृ्ाष्टादौ दृं सति पूव्वंसपिण्डीकरणं शर्य्या्दुत्तरं पिण्डपितृयज्ञं समाचरेदिति | 804. हारात्ोऽपि,- या तु पुव्बममावास्या मृताहाहङामी भवेन्‌ । सपिण्डीकरणं तस्यां कुय्यदिब सुतोऽप्निमान्‌ ¶ति ॥१५०८॥ मृताह द्वितीयदिनमारम्य दकशमीत्यवधेयप्‌ | , 804. gag arf’ शहः- भा््यामरणपक्षे वा देशान्तरगतेऽपि वा | धथिकारौ भवेत्‌ पुत्रो महापातकिनोपिषेति eH) ॥१५०६॥ पितुरनप्नित्वेऽपि पुत्रस्याधिकारं यतोवदति । दादशाहेतु,- == ee EE wees तकन Se = ~ -- ~ ~ [1 = १/०) arfa: सोत auf: दथ ग्रौतः दातवा प्रायदि्ाहः enfa: पुवोदाहधिकारौ wifefa | २५१ 805. 806. १८) a(t) 807. 808. 809. 810. 811. [ | Saori rm विधान-पारिजाते | भकवष्यपुराणे- यजमानोऽग्रिमान्‌ राजन्‌ प्रतश्चानन्निमान्‌ भवेत्‌ | दादश तदा काय्यं सपिण्डीकरणं सुतैः इति ॥१५१०॥ षुख्वकालासं मवे; प्रयोगपारिजाते अदङ्गिराः- व्ादक्षाहादिषु seg प्रमादादननुष्ठितप्‌ | सपिण्डीकरणं इयात्‌ काटेषत्तरभाविष्िति ॥१५११॥ साभ्निकस्य कते सपिण्डने देतु शुक्तः | कास्यायनसश्रेच-- पिण्डकरणे प्रथमः पितृणा प्रतः स्यान्‌ पुत्रवाशेदिति । अत्र पिण्डकरणे - पिण्डपितयक्ञादौ १(#) | गाछ्वोऽपि- सपिण्डीकरणान्‌ प्रेते das परमास्थित | आहिताग्नेः सिनीवाल्यां पित्रयज्ञः प्रवत्तते ॥१५१२॥ इति | अत्र कलमाह, प्हस्पतिः- एकादरेऽदिकुर्वाणः पूर्वहि सन्व॑माचरेत्‌ | AU तु सापिण््धं कुर्यादित्याह शाण्डिलः(ल्य)१ति ॥१५१३॥ सर्व्वं शपोतूसर्गादि निरग्निः साग्नेः २/1) प्रेतस्य सापिण्ड्यं a7 Seal तद्‌ तृतीयः पक्षः काल इत्याह | छबुहारातः- अनग्निको यदा कर्ता भवेत्‌ seataa गृही | प्रतश्वेदग्निमांस्तस्य त्रिपक्षे वे सपिण्डनमिति ॥१५१४॥ सपिण्डीकरणं कुर्य्याद्‌ यज्ञमानस्त्वनग्निमान्‌ | भनग्निकस्य प्रेतस्य guises भरतर्षभ ! ॥१५१५॥ इति । — पिष्डदेयः यथिन्‌ faaasma सं पिण्परपिद ay: | वेष ग्होताप्निः साग्निः) निरपमिर रहौतात्निः। vaefavia सन्दसचाति । ड दयोः यजमानङ्त -परतयोः। पश्चमस्तबर्कः | २५१ ६12. काादशऽपि- एकादशे TIARAS काला प्रागुक्ताः । एवमेव ध्यवस्थापितप्‌। तदय साप्नौ कर्तर्य्यभावाद्‌ यः प्रते साप्नो त्रतीयकः | अनगनेस्तु द्वितीयायाः सप्रकाठा सुनीरिताः १(*) ।॥१५१६॥ इति । 813, उक्तकालासम्भवे निर्णयास्ते, करष्यशरङ्गः-- सपिष्डीकरणश्राद्वमुक्तकाटेन यत्‌ कृतप्‌ | DP हस्ते च रोहिण्यां मेत्रमे वा समाचरेदिति 1194 Vl 814. हेमाद्रौ नारदसंहिताधापमपि,- सपिण्डीकरणं कार्य्यं वतसरेवाद्ध वत्सरे | त्रिमासे वा त्रिपक्षेवा मासि वा द्वादशोऽहिवेति ॥१५१८॥ AT सम्बतसरेऽतोति सतीति ज्ञेयम्‌ | ततः सपिण्डीकरणं वतसरात्‌ परतः स्थितम्‌ | 815. इति भविष्य पुराणोक्तेः | ततः सपिण्डीकरणं वतसरादूद्धतः स्थितपिति पारिजाते नार (गर) दखण्डोक्तेः | ततः सपिण्डीकरणं वापिक मृतिवासर ॥१५१६॥ 816. इत्युशनसोक्तेः | र्णे सम्बन्‌ सरे पिण्डः षोडशः परिकोत्तितः | तेनैव चसपिण्डत्वं तनेवानिदुकमिष्यते ॥१५२०॥ 917. इति हेमाद्रौ, यमवचनाञ्च । अत्र पोड्कषत्वश्च सपिण्डनस्य षोड़श श्रद्धान्तर्भावपक्षे वेदितभ्यम्‌ २८१) | BIR. स्छत्यथंसारेतु- वषम्त्यदिने सभ्बनसरमोक्षश्राद्धं सपिण्डनं च एत्वा ३८) | परेशम्‌ तादे वा्पिकर श्राद्धं कार्य्यमित्युक्तम्‌ । गौडादयोऽप्येवमेवाहुः। भत्र दिष्टाः प्रमाणम्‌ । ष 2 \(*) प्राग्टौ काला वचनोक्ताः पुनदचनोकराः मपकालाश्चय्राः। a(t) tan गाहकालाः कदिभागाः maa चादौ den aaa ow मपिष्ौ HCV | १८६) ब्ान्तादिगि--दरस्व शेषेदततिच्ौ ae कायम्‌ | १५४ ` विधान-पारिजाते। 819. विष्णरपि,- मासिकाथ द्वादश श्राद्धं हृत्वा त्रयोदकशेऽहि सपिण्डीकरण इयात्‌ मन्तरवज्ज हि शुद्राणां द्वादशषेऽहि सम्बतूसराभ्यन्तरे यद्चधिमासोभ- त्तदा मासिका्थ दिनमेकं वरदधयेदिति | अस्यायं | — अक्लौचानन्तरं ्दश्स्वहःु मासिकानि तेष्वेवा् 9g ara दिनेषु न मासिकोनषाण्मासिकोनाब्िकानि कृत्वा, त्रयोदहोऽह्वि सपिण्डनं geal) तद्वतसराभ्यन्तरे यश्रधिमास स्तदा तत्‌ मासिकार्थं एकं दिनं वद्धयेत्‌ १८५) | सपिण्डनन्तु चतुदशेऽहि र्यात्‌ । शूद्रस्तु द्वादश्षेऽ्ीति, तथाहि- मन्त्रव हि शुद्राणां दराद्ेऽहनि कीर्तितमिति स्त्यन्तरा | 820, तदेतदमावास्या श्राद्धकारि-सच्छरद्रविषयमित्यपराके | 821. कल्पतरो च प्रतिपादितं वचनवलादजञौचमध्येऽपि शुदरमात्रसत सूतकान्ते grata । सन्जषामेषवर्णानां सूतकान्ते सपिण्डन, मिति 822. कात्यायनोक्तेः | सम्बतूसर-सपिण्डने यदि तत्र मलमास स्तत्र न कार्यमित्याह- 829. Safa: GIANT: | andarg fat प्रेत भत्यचेवालुमासिके । भाद्याव्दिके नव (च) श्राद्ध नाधिमासोविधीयते इति ॥१४२१॥ रते सपिण्डने भनुमासिके सप्िण्डनान्तर २(†) मासिके ३८) | सपिण्डी करणादूद्धं यत्‌ किञ्चिच्छाद्धिकं भवेत्‌ । ष्टे वा यदिवा ga न grate मिम्टुचे ॥१५२२॥ 821. इति यमोक्तेः । वर्णपरत्वेन कालमाह; TART :- 82h. द्रादशेऽनि विप्राणां भशौचान्तेतु भूभुजाप | वे्यानान्तु त्रिपक्षावावथवा स्यात्‌ सपिण्डनमिति ॥ थायो ~ oe 7 शा 7 ए 1 , कष ग श) ॥ णभ स ११) अधिमास-शयमासादुलामनहिमचानमलिमुवा (Rea) दवोमासाक्लषांलयव सलमास aT sie! a(t) ‘aftegatac नाडिक, इति crarmacafa | a(t) aay aaa एडितलयं शदिकौसुथा, रवाकरौयेषालि | THAT: | २९५५ तथा अब्दादर्घ्वाकच सापिण्ड्यं यदि वृद्धि समापयेत्‌ | त्रिपक्षादो प्रक्ुष्वीत, शदृध्युत्तर निषेधनात्‌ | १५२३॥ इति । . गगेः,-- ततः सम्बत्‌सरे पृण त्रिपक्षे । यदु्व्वाषृद्धिरापदयेतेति कात्यायन सूत्रम्‌ १८४) | बद्धौ ज्येष्ठः कनिष्ठो वान्यः सपिण्डो वा कु्यात्‌- ` इत्युक्तं लुहारी तेन । भ्राता वा रात्रं पुत्रो at सपिण्डः शिष्य एववा। ae पिण्ड क्रियां कृत्वा ङुर्याद्भ्युदयन्ततः इति ॥९५२४॥ तथा,-- बाराणस्यां FWA गयायां त्थं लाभतः २(1) | सपिण्डतां द्वादक्षा हे कनिष्ठोऽपि समाचरेदिति ॥ १५२५॥ B28, श्राद्धतश्वे | आधानिऽप्यपकषमाह, हेमाद्राकुदानाः- पितुः सपिण्डीकरणं antes स्मृतिवामरे | भाधाना Faq संप्राप्तावेतते प्रागपि बतसरादिति A(t) ॥१५२६॥ आदिशाब्दः- तीर्था (लो) ATTY: | वाराणस्यां BRAT गयायान्तीथलोभतः । सपिण्डता arent मागे सार्थन्तु निगतः ॥१५२७॥ 829. इति श्राद्ध कारशिकायाप , पुराण समुश्चय वनात्‌ | त्रिपक्षाहौ सपिण्डने सर्व्वत्र मृताह एव काठः ।॥१५२८॥ मृताहनि तु कर्तव्यं प्रतिमासततुकासरम्‌ | सपिण्डीकरण" चं वमाशमेकादक्षेऽहनि ॥१५२६॥ 830. हति argaeearen: | ~£ bo > ~j e 82 विधिस्तु, गन्धोदुकतिलेय तं कु्यातूपात्रवतुष्यम्‌ | areata पितृपात्रेषु वेतपातरं प्रसेचयेत्‌ ॥१५३०॥ \() यक्षिन्‌ दिने दि ग्राह" श्ात्त्‌ पच्य दिनेऽपकर्बाश््यसनिमनं व्वादिति। a(t) ahd लोमतः इति fas: ara: | १८1) भाशाकाष्युप amie ofa fare: G13: | २५६ | "7 ee [व ` प t(*) विधनि-पारिजते | ये समाना xf द्वाभ्यां शेषं पूव॑वेदावरेत्‌ । एतत्‌सपिण्डीकरणमेकोषिष्टं लिया अपि ॥१५३१॥ इति । अत्र विदवेदेवाः कामकालसंक्तकाः । नवान्नलम्भने देवौ काटकामौ 831. प्रकीचिताबित्यादित्यपुराणोक्तेः। नवान्नरप्मने सपिण्डीकरणमिति 892. garth: | Tea ब्राह्मणेषु पित्रसुक्तजपः। आमश्राद्धे गयाश्राद्धे Rare तथेव च | सपिण्डीकरणश्राद्धे न जपेन्‌ पितृसूक्तकम्‌ ॥ १५३२॥ 833, इति त्रिश्थलीसेतौ gary: | ` शं ond पा्व्वणेकोदिषठात्मकं द्विरूपं रृसिहवत्‌। तयोः प्रयोगक्रम- 334 उक्तः शातातपेन,- , एकोषिष्ट तु यच्छ्राद्धं तत्ेमित्तिकयुच्यते | तषिण्डीकरणश्राद्धे gaqa नियोजयेत्‌ ॥ पित्तनथाक्षये्तत्र ततः प्रेतं च निर्दिशेत्‌ ॥१५३३॥ ¶ति | 835. दुण्डु deal तु, विष्वेदेवतण्त्रानन्तरंप्रततप्तर, ततः पार्व्वणस्येत्युक्तम्‌ | माश्वलायनगृह्यपरिशिष्टेऽपि। अथ सपिण्डीकरणमित्युपक्रम्य प्रौ दैवे qeaaqy प्रथमं प्रतमनन्तरं पितृनिति यथासम्प्रदायं व्यवस्था- 836. ज्ञेया । अर्य॑सं्रोजनेऽत्रविशेष उक्तो गोविन्दार्णवे | दधात्‌ प्रतार्यपात्रस्थं चतुर्भागं जलं द्विजे । त्रीन्‌ भागांद्िषु eg ये समाना इति पेत्‌ १(*) ।॥१५३४॥ इति । स्मृत्य्थं सारे! कल्पतरौतु भर्य॑पात्रसंयोजनानन्तरम्‌ उदधृतमभ्य- पात्रस्थं जलं प्रतस्यानीय श्राक्षणाय च दथादित्यक्तम्‌ | ज्यबस्थात्रापि पूववत्‌ | धै षमाना; स मनसः पितरो यमश्च | Rat लोकः ग्धा नमो यन्नो देवेषु कल्पताम्‌ wes Q SAAT: समनो जोवाजौषेषु मामकाः | aut tafe करूणतानलिन्‌ लोड शते सना: edi प्क यजुः, अ १९, मः ४४, ve! Hear, भरो, सू: १९।९।११-२४। पञ्चमस्तबकः | २५७ 887; याज्ञवल्क्यः--१९(*) | दक्ा्यं संछ्लवास्तेषं पात्रे कृत्वा विधानतः | पितृभ्यः स्थानमसीति egost पात्रं करोत्यधः ॥१५३६॥ इति । कुशावत्यां भूमावधोभुखं न्युग्जं gale, तस्योपरि च कुडानिति 888. वशिष्ठः | 839. आहवलायनशथ,- नोद्धेत्‌ प्रथमं पात्रं पितृणामघ्यं पातितम्‌ । आघ्तास्तस्य तिठन्ति पितरः शोनकोऽ्रवीत्‌ ॥१५३५॥ उद्‌ धृतं यदि ततपात्र' विवृतं यदि वा भवेत्‌ । अभोज्यं तग्वच्छराद्ं द्धेः पितनगणेगतेः ॥१५३८॥ इति प्रेतपात्रमुत्तानं द्विजवामभागे निदभ्यादित्युक्तमेव | प्रचेताः- पादुप्रभृतिमूदध्वान्तं देवानां पुष्पपूज्ञनप्‌ | शिर; प्रमृति पादान्तं नमो व इति पेतृके ॥१५३६॥ 840. विलेपने तु शातातपः, - पवित्रे तु करे शत्या यः ममालभते द्विजान्‌ | राक्षसं aRa=pre Face: पितरो गताः ॥१५४५०॥ सर्व्वतो दर्भवाणिभ्यां दैवे fest च कम्मणि । गन्धरेषं पादशौचं न कुरव्याहिमंपाणिना ॥१५४१॥ इति । Sh. चाञ्ञबल्क्यः,- द्बोदकं गन्धमाल्यं Baas सदीपकम्‌ | इति । 842, विष्णुः,- चन्दन ्हमकरैरागुरपतरकान्यतुरेपनानीति | 848. grayToe’,—2(T) | श्राद्धे जात्यः प्रशस्ताः ETAT. ^ वयूथिकाः । serrata सर्व्वाणि कुसुमानि च चम्पकाः ॥१५४२॥ ११) अन्धत्‌ गाह मन्दम ग्राह तत्व चाक्लि। भव पारिभाविकानि अनुलेपनानि | (१) ate प्रगलानि gata, चन्दनाहोनिचोक्तानि । वि- ३8 २५८ a(t) a(t) 8-44, 846. विधाम-पारिजाते | geet शतपत्राणि भूङ्गराजस्तथेव च । अगु चन्दनं चेव पितृणां दत्तमक्षयम्‌ ॥१५४३॥ शातातपः, | धूपं दीपं ततोदधाद्राससी Bester | सुवणं रजतं चापि तथा age कम्बलम्‌ ॥ पादुकोपानहौ छन्न प्रेतभादधे प्रदापयेत्‌ ॥१५४४॥ इति । ): ब्राह्मऽपि,- वस्त्राभावे क्रिया नास्ति वीतवेदास्तपांसि च १(#) | तस्मादस्त्राणि देयानि श्राद्धकाले विशेषतः ।१५४५॥ इति । तत्रेव,- मण्डखानि च कार्य्याणि starter: शुभः | गोमयेन मृदावापि प्रणीतेनापि भस्मना ॥१५५४६॥ इति दैवे चतुरङ्गं पित्र वत्तुखमण्डरमिति गृह्य परिशिष्टे । भाजनानि ततो दध्यान्मण्डलेषु विरोषतः | पालाक्षमधुखण्डावा खर पाटलच्‌तजम्‌ ॥१५४७॥ 7. जम्बृक्ुटजञरम्भाज' पितरं दशा पणकम ॥ इति आषारतिषके । aay करणे विक्षेषः | तत्रकोदिषटेऽप्नौ करण पाक्षिकमिति निरूपितं प्राक्‌ । पाव्वणश्राद्धे तु ana: | साप्नौ ब्राह्मणहस्ते वा होमो भवति | सपिण्डीकरणान्तानि प्रेतश्राद्धानि षोडश्च ॥१५४८॥ , तानि सर्व्वाणि कार्य्याणि लोकिकेऽनौ यथाविधी्यादवह्ायनेन नियमोक्तः | आश्वलायन परिरिषटेऽपि सापिण्ड्यं cera भोभनार्थादन्नञुदत्य xt) धृतेनाङ्तवालुज्ञाप्याग्नौ seat , ३८) पाणिषु वा जुहुयादित्येके | पाणिहोमे देवतायं स्वाहेति प्रेताय हूत्वा, पितणां मन्त्राभ्यां जुति । ‘arama वेदाः शति भिन्नः पाठः। अधौत वेशः ह्तदेदपादाः विगताः बदा पिषांतेवोतव्दाः। गताः वदा येः तेवा इति are | भोजनां रचितात्रपावादित्यधः। PATNA BAM RANT मधनाचव्यथः | १.१) पश्चमस्तवकः | २५९ 849. wean हुतशेषं सर्वेषां पाणिषु ददातीति हिमाद्रावपि । . SoU. Sol. 892. 853. Sot. 855, 856. ue) नौपासनाग्नौ जुहुयात्‌ परते विप्रकरस्थे | हुत्वा सापिण्ड्ये समये जोकिकेऽनौ हृतं यजेत्‌ ॥१५४६॥ ` परतश्राद्ेषु तदग्नौ क्षिपेदित्यथेः। हस्ते हृतं यदश्नीयाद्‌ शरा्षणोऽङ्ञानदुम्॑लः । नष्टं भवति तच्छाद्धमिति श्षातातपोऽत्रवीत्‌ ॥ १५५०॥ इति स्पृत्य्थसारेऽपि । श्राद्ध काशिकायामपि,- व्रहविप्रकरे होमः साग्नेरपि भवेदिह | as भवति तच्छाद्धमिति शातातपोऽ्रवीत्‌ ॥ aged निष्िपेदग्नौ भुक्तवा चान्द्रायणं चरेत्‌ ॥१५५१॥ ईति | ATTA: कत्ता यदाहिताभ्निदषेत सर्व्वाधानी भवेत्तदा १८५) । अनले लौकिके श्राद्ध मन्यस्त्वौपासनानले 112442! मिताक्षरायां विज्ञानेश्वरस्तु, आन्वष्टकोपरिवृते पिण्डः पितृयज्ञ वदित्यतिदिक्षति watts (एकादशं) ara करणमिति निषेधात्‌ कालात्ययातिरिक्त विषयमेतद्वाक्यं च X(t) पूर्पूववर्मासिमास्यथ पाव्वणम्‌। काम्यमम्युदयेऽष्टम्यामेकोदिष्टमथाएटम्‌ | qasaiag साप्रीनामग्रौ होमो विधीयते । पितरयग्राह्मणहस्ते स्यादुत्तरेषु चतुष्वपीति ॥९५५३॥ गृ्यपरिरिष्टभुदाहृत्य wake सपिण्डीकरणमिति न्याख्यातवान्‌ | eafrafexntatati,— wares नवश्राद्धे sant होमी न विषते | नावाहनं नवा AG न पुष्पं न च दीपकम्‌ ॥१५५४॥ न arfa श्रवणं कुर्यान्न देवा नच वे स्वधा | प्रणवं भुप्रमाणं च पितृक्षब्दं तथेव च ॥१५५५॥ वरज्यन्येकविशश्राद्धं सपिण्डीकरणं विना ॥१५५६॥ इति | aifenfa:—eaaufa: | सव्वाधानौ,--अनुहित aan dear: | ह्ताप्रपाधानौवा | अव Tart पाठन्बतिक्रमोऽति | १८१) a(t) विधान-पारिजाते | 857. एवं पाणिहोमादिकं कृत्वा पारं भिन्धादित्युकतं कपर्िकारिकायाप्‌ qa स्तिषठवे हिकं भस्मना च MEO! पात्रमधस्तरणीवादिति | 858. आषारतिख्केऽपि,- ` अप्निना भस्मना चेव तिष्ेर्वाचोदकेन वा | दारेण वाथ मागेण पंक्तिरमिद्यते षड्‌ विधा ॥१५५७॥ इति | Rene पाणिहुतमग्रौ प्ास्येन्नतु ततपित्रादि wean श्राद्धे | यश्च पाणितले दत्तं यश्चान्यदुपकल्पतप्‌ | एकीकृत्येव भोक्तव्य पृथग्‌ भावो न विद्यते ॥ १५५८॥ 89. इति शृष्यकारोक्तेः | 860. araaty, — नापधित्रेण हस्तेन नैकेन च बिना कुश्‌ | नाप्यायसेन पात्रेण श्राद्धे तु परिवेषयेत्‌ १(*) ॥१५५६॥ इति । 861. अघ्रेकपाकमाह रेणुः- एवं श्राद्धद्वयं क्यात्‌ काय्यं क्यादेकपाकतः | एको पा््वंणं च शोषं परकृतिवद्धवेत्‌ ॥१५६०॥ इति | 862. वात्रालम्मने थमः- कर प्रधाना दद्ध्वं पाणिभ्यां पादधारणम्‌। अन्नत्यागाहक्षिणं तु मुक्त्वा वासं विवज्जयेत्‌॥१५६१॥ वटिविषयेऽपि,- पितृणामन्नमादाय वलि यस्तु प्रयच्छति । स्तयेन ब्राह्मणस्तेन स सब्वस्तेयज्द्‌भवेत्‌ ॥ १५६२॥ इति । योगी sat सम्याहतिकां Maat मधुवाता इति ऋक प्रय॑ अप्वा २८1) यथामुखं वाचयित्वाभुखीरंस्तेपि वाग्यताः | 863. पितृसूक्तज्गपनिषेधात्तदन्य सूक्तजपः कारं; | qeaag गायत्रथादि, पुणन्तु मेत्यन्तं जपेदिति दुन्दुपद्व्यक्तः | जे a कछ == = "जाय सेनतु पाते यदद्रसुपदौयतेः। त्यादि दातिवचस्ा लोहपा> पाक -परिवषग, भोजनानि aaa निषिद्धानि । जलपाने aad gamely ane ख।खाक्षरकेति। HN aw aq सुगयोऽब्रबन्‌ । भूरादिन्याहतिपू कां arate) ay wala we ade जपेत्‌ , पञ्चमस्तबकः | १६१ 6५. A; अत्युष्णं सब्वेमन्नं स्याद्‌ भुजीरंस्तेऽपि बागयताः | न श द्विजातयो sary णागुणविधि क्ववित्‌ ॥१५६३॥ 865. इति योगीसेष्यः | अन्नमादाय तृणस्थं शेषं Sagara च । तदन्नं विकिरेद्‌ भूमो दथादापः सत्‌ सकृत्‌ ॥१५६४।। इति । प्रते विकिरस्तु पाक्षिकः। वेते स्वषितमिति तदा प्रश्नः १८५) । श्रद्धाय वरणे (ग) विप्रश्च वक्तन्यं स्वहितं भवेत । ईति भारषोकतेः। यथा, स्व्व॑मन्नं समादाय सतिं दक्षिणामुखः | उच्छष्टसन्निथ्यो पिण्डान्‌ दद्यात्तु पितृयक्षवत्‌ ॥ १५६५॥ saat करणक्ोषं मिश्चरयितष्यप्‌ | अग्नौ sung पिण्डार्थमवशेषयेत । इति स्मरतेः | 861. अघ्रोद्छुक निघानघुक्त Te था्तेवस्कयेण, ये रूपाणीति मन्त्रेण न्यसेदुहमुकमन्तिके २८१) | मण्डलेष्वग्निदाहं ये न goatee द्विजोत्तमाः ॥१५६६॥ निराश्चाः पितरस्तेषां पैशाच श्राद्धमुच्यते ॥ इति | यदिवा अनिधायोल्युकं पितृभ्यो ददत्यसुरर्षसामिहैषां ते त्िधि- /;7. मनन्ति इति काण्वश्रतेश्च। व्यासमात्रसमुतूज्य पिण्डास्तत्र प्रदापयेत्‌ । यत्तोयरपर्शनादू बापि पराप्नुवन्ति न विन्दुवः ॥१५६७॥ ५५५. बायुपुराणे,-- सष्ठदेवास्तरेद्‌ दर्भान्‌ पिण्डाथ दक्षिणाप्रकान्‌ | चतुरो निर्वपेत्‌ पिण्डान्‌ goa तेषु समापयेत्‌ ॥ aa: प्रभृति वे प्रेव: पित्रसामान्यमशलुते ॥१५६८॥ इति | ययि, पि १.०) a(t) खित इति यन्रमान प्न, one सुमस्वधितमिति fear ag: 1 | gate ‘afenfafa aratsfer UO; यरः अः २, A, ११। १६१ विधान-पारिजावे। 869. श्ात्रातपः,-- निरूप्य चतुरः पिण्डान्‌ श्राद्धदः प्रतिनामतः | ये समाना इति दराभ्यामाधं तु festa frat १८५) ॥ एष एव विधिः पू््वमर््यपात्र- चतुष्टये ॥१५६६॥ इति | पिण्डशब्दप्रयोगाय सपिण्डीकरणादधः | सपिण्डीकरणादृदूध्वं अन्नशन्दो विधीयते ॥१५७०॥ हमात्रावपि,- महाल्ये गयाश्राद्धे प्रेतश्राद्धे तथेव च| पिण्डशन्दप्रयोगः स्यादन्नमन्यत्र BAI ॥१५७१॥ इति | तथा- सौवर्णे राजतेर्वापि पिण्डं भित्वा त्रिधा रोः | पितृपिण्डेषु संयुज्य ददात्‌ प्रतावनेजनप्‌ ॥१५७२॥ अत्र छोकोऽपि वाच्यः, स यथा,- एष बोऽनुगतः प्रेतः पितरसामान्यमाप्रवान्‌ | शिवं भवतु शेषाणां जायन्तां चिरजीविनः ॥१५७३॥ इति | अत्र केचित पद्वतिकारा मोक्ष dq’ दथादित्याहुः | वन्मन्त्रास्तु--२() । मानसं वाचिकं चेव कम्मणा चापि यतङृतम्‌ | तस्य पापस्य TEM मोक्ष धेनु ददाम्यहम्‌ ॥१५५४॥ मोक्ष देहि जगन्नाथ मोक्ष देहि जनान | मोक्ष देहि हृषीकेश मोक्षधेनुप्रदानतः ॥ ९५५५॥ इति । अत्र Sages: पिण्डदान माष्वहायनादिविषयम्‌ | चत्वय्युवक — पात्राणि, चेते प्रेतस्य त्रीणीतरेषामिति तततसूत्रात्त । वाजसनेयिनां g पितामहादित्रिक पिण्डदान पूर्व्वकं प्रतपिण्डदानं कार्यम्‌| चत्वारि पात्राणि सतिल गन्धोदकानि पूरयित्वा त्रीणि पितृणामेकं teeta 870. ततूतूत्रात्‌ ३(‡) | किन कन = न => = = ~ स aaemncetas Siete ae ee ge a Se ee (*) "ये aia’ sate हौ aqua aati faafage प्रतपिख निशे nae ने तयति । a(t) तन्ना --भवमांचपेगुदानमन्रान्न याः | a(t) ततृसूवा हाश्रलायन सूवोक्ञादिति। १८२) २/१) AG) 87 THAN : ३६३ दश्वा पिण्डान्‌ पितभ्यस्तु पश्चात्‌ प्रेताय पार्वतः | तं तु पिण्डं त्रिधा gear भानुपु्व्याश्च सन्ततम्‌ ॥१५७६॥ , निदध्यात्‌ fay पिण्डेषु og casi विधिः ॥ इति SOA: | प्रेतकृत्यस्य देवपुव्वंकत्वायोगात्‌ | श्रद्धद्वयमुपक्रम्य Fata सहपिण्डनप्‌। तयोस्त पुरुषपुव्वमेकोर्िष्टं ततः परमिति liao बर्गप्रदीपोत्तेश्चेति विषयन्यवस्थां साधु पश्यामः १८५) | तथा,- पिण्डसंयोजनादुद्धं प्रतत्वस्य नि्ृत्तितः २(1) | अवनेजनधर्म्मेषु पुनः प्रेतं न PART ॥१५७८॥ इति । 72. sera वरर मिदानीं पिण्डे निदध्या दिस्युक् are । सुवत्तलंस्ततस्तास्त ara पिण्डान्‌ प्रपूजयेत्‌ । He: पुष्पेस्तथा धृषेदींपेवस्त्रस्तथेव च ॥१५५६॥ प्रताच्छादनवखं चेदुत्तरीयं धृतं यदि । तर्हिं तद्रह्मखण्डं तु पिण्डोपरि विनिक्षिपेत्‌ ॥१५८०॥ इति | QTC A, 5 वाञ्यतामित्यनु ज्ञातः प्रत्येकेभ्यः स्वधोच्यताम्‌ ३८) | ्रयुरस्तु स्वधेत्युक्ते भूमौ सिश्वेत्ततो जलम्‌ ॥१५८१॥ इत्यादि कम्म॑शेषं समाप्य विप्रान्‌ विसृज्य पिण्डप्रतिपत्ति' कुर्य्यात्‌ | देवलः 9 ततः कम्मणि faa नान्‌ पिण्डांस्वदनन्वरम्‌। ब्राह्मणोऽग्रिरजा गौर्वा भक्षयेदप्सु वा क्षिपेत्‌ ॥९५८२॥ इति सकृदाच्छिन्नोल्मुकानि पचनाप्नावत्र प्रास्येदिति । पिष्ड सन्िशरकात्‌ name पिदमाग्यलप्राननिः। अतो नप्र तपदोग्रेखः खात्‌। "सांव बवि्य' इति यजमानोक्ते, वा्यतामिति--परगोडतोक्तिः। प्रदेयः पित्रादि इति | "पिष्छाम्त्‌ मोऽज्नविप्र व्यो area) जलेऽपिवा' इति eam प्रतिपति we = = wee — aoe १६४ [भीरि ११) विधान-पारिजवे। 878. दुण्टुपद्धतिकारः,-भत्रतत्‌ सन्दित fee पात्र पिण्डं च पत्रादि संयुज्यादित्युक्तम्‌। तत्र॒ प्रकषणेतः प्रेत इति ग्युत्पस्या ्रषश्ब्देन फ चतुथः पुरुषोऽभिप्रेतः eretitawata इति उभयथा वचनदर्नात्‌ सन्देहः १(#) । 874. वथाहि go थाज्वल्क्यः- ृदधस्येव तु यत्पात्रं ततसिश्वेत्‌ प्रपितामहे । तत्‌ सुते सिश्छयेत पात्रं तत्‌ सुते सिखयेत्‌ पुनः ॥१५८३॥ 875. aS atas:— नवानी(ती)तोध्येपात्रं च favs’ च यदि संयजेत्‌ । पित्रपात्रषु पिण्डेषु सपिण्डीकरणं तु वत्‌ ॥१५८४॥ इत्यादि । एवं सति तत्रेक आहुरुमयस्य प्रामाणिकत्वाद्विकल्य इति | वयन्तु | भम्यवस्था च सवत्र तदिनाक्चनमात्मनः। ति वक्षिष्ठवचनात्‌ साप्निकानप्निकपरत्वेन व्यवस्था | 810. क्था च कह्यवः- प्रपितामहस्य बद्धस्य अष्यंपिण्ड क्रिया त्रिधा | इतरेषु प्रयु शीत सपिण्डीकरणेऽप्निमान्‌ ॥१५८५॥ इत्यतोऽग्निमतः प्रथमोपक्षः ( यज्ञः ) | प्ेतपाश्रोदकं॑पिण्डमितरेषु नियोजयेत्‌ । त्रिधा कृत्वा क्रमेणेब सापिण्ड्ये तु निरप्निकः ॥१५८६॥ इति | 877. हेमाद्रौ, प्रचेतसः स्मरणान्निरगनेद्वितीय इति विवेकः | सापिण्ड्यानन्तरं चतुथो- — ary equate यः eeu: हतः) हेम।द्विषा स निराह्तः aif निरपरिसरेन ft! अव प्तः कते: परं Geet यावत्‌ स्थितः, म पिद्लाष्यं भतः, योगाद्‌ Re: पराबस्यम्‌ । पश्चमस्तबकः | RAK 876. निषे श्त्याह रेणः,- afwebsunge चतुर्थस्तु fred । 877. श्राद्धे च तप॑णे चैव इति शातातपोऽअवीत्‌ ॥१५८७॥ इति | सपिष्डीकरणोत्तर' पाथेय श्राद्धं काव्यम्‌ | 878, तथा च स्पृत्य्थसारे, सपिण्डीकरणे कते प्रेतलोकात्‌ पितृलोकं गच्छन्ति | मेतु पाथेयश्राद्धं पार्वण विधानेन कार्य्यमिति रेणु- 879. कारिकायां च,- छते सपिण्डीकरणे पितृलोकं हि गच्छतः | प्रेतलोकात्तथामेन पाथेयं पार्वणं भवेत ॥९५८८॥ इति | सपिण्डीकरणे ज्येषठपत्रस्येवाधिकारः १८) | 850. तथाहि हेमाद्रौ बायुपुराणे,- सपिण्डीकरणे श्राद्धं येष्ठपुत्रः समाचरेत्‌ । श्राद्धानि Teme न कुर्य्यात्तु सपिण्डनप्‌ ॥ प्रोषितावसिते पुत्रः कालादपि चिरादपि ॥ १५८६॥ इति | एतद्रथाख्यानमपराक | सापिण्ड्यं ज्येष्ठ एव gear । यदि प्रोषितः तदा प्रोपितावसिते प्रवासावसानेऽपि विरादपि sre aera gods सापिण्ड्यं कुर्य्यात्‌ । यदि षोड्शश्राद्रानि कनिष्ठघ्ात्रादिना दत्तानि तदा सपिण्डत्वमेव कुर्यादिति । तीथ कनिष्ठोऽपि कु्व्यादित्यत्तम्‌ | 881. श्राद्रस्ारे,-- गङ्गायां च गयायां TARA पुष्करे तथा | कनिष्ठेनैव सापिण्ड्यं कर्तव्यं मङ्कटेऽपि च ॥१५६०॥ इति | 882 ङ्गलष्द्धिः eftae पददतौ,- यदि श्येष्ठोऽनग्निमान्‌ स्यात्‌ कनिष्ठस्त्वग्निमान्‌ भवेत्‌ | कनिष्ठेनेव Seed सपिण्डीकरणं ततः ॥१५६१।। ¶ति | १८१) Usa एवेद पवौ भवति मानवः। चतः whey कर्तव्यं VAM सन्दा इति wfauma i , वि--३४ २६६ १८०) विधान-पारिजाते | ` 888. नारायण मष्टोपि,- हयषठेन वा कनिष्ठेन सपिण्डीकरणे कृते । , ` ANAC गतानां च पुत्राणां तु कथं भवेत्‌ ॥१५६२॥ इति । eng वपनं कायं दशाहान्तं- तिलोदकम्‌ । दत्वा सपिण्डीकरणे $य्यदिकाद्ोऽहनि ॥१५६३॥ 884. areata कत्तव्यमिति क्ातातपोऽरवीत्‌। शइत्यन्यविधिपरेवाकषय कृनिष्ठस्यापि सपिण्डीकरणेऽधिकारोद्ट इति | 885. erey विदोषमाह कष्यश्चुङ्गं - यवीयसा छते श्राद्धे प्रेव शब्दं विहाय तु | श्येनेव THIET सपिण्डीकरणं पुनः ॥१५६४॥ यः सपिण्डीष्तं जन्तु प्रेतशषब्दे नियोजयेत्‌ । भसौ विधिष्नो भवति पितरा चोपजायत इति ॥१५६५॥ arta शब्दाञ्‌ श्यष्ठस्य नियमः। ज्येष्ठे नाप्यषतेऽपि सपिण्डने 886. कततव्यमेवेति हरदत्त व्याख्यानात्‌ । ह्र परवकशब्दं बिहाया्यं पिण्डसंयोजनादि कर्तव्यम्‌ | यवीयसा क्रियमान सपिण्डने तु पा्व्वणमात्रम्‌। सपिण्डीकरणश्राद्धे पुनः पाम्वणवदू भवेत्‌ | भष्यंसंयोजनं नेव पिण्डसंयोजनं न च १(*) ॥१५६६॥ इति संवर्तस्मरणादिति | —%— अथ ब्युतक्रममृतानां सापिण्डयनिणेयः | — श ~~ 887, ब्रष्मे,-- सूते पितरि यस्याथ विद्यते च पितामहः | तैन aera: पिण्डाः प्रपितामह पूर्वकाः ।॥ १५६५७॥ तेभ्यश्च Uae: पिण्डो नियोक्तव्यश्च पूर्ववत्‌ । मतस्य प्रमीतायां विशते च पितामही ॥ प्रपितामहो पूर्वं तु कारय्यन्तत्राप्ययं विधिः ।॥१५६८॥ इति | यदा पितामह प्रपितामहौ जीवतस्तदा बृद्धपपितामहादि त्रिके षा सपिण्डनं क्यम्‌ | ware संयोजननपिष्छसंयीजनिद ‘8 खमाना' इतिमनाभ्वां न firs’ | पञ्चमसबकः | २९४. त्रयाणामपि पिण्डानामेकेनापि सपिण्डने | पितु्वमदुे प्रेत इति धर्मों भ्यवस्थितः ।१५६६॥ इति सुमन्तः | 888. यत्तु मतुनोक्तः- ्ुतक्षमा्च प्रमीतानां नैव erat सपिण्डतेति न मातापितृभत्‌ - ध्यतिरिक्षविषयम्‌ | 889, अतएव खान्द्‌,-- व्युत्कमेण मृतानां न सपिण्डीषतिरिष्यते | यदि माता यदि पिता भर्ता नेष विधिः स्मृतः ॥१६००॥ eft । एष विधिः सपिण्डण निषेधहूप ईति मदन पारिजति व्याख्यातः | पुत्रायाः सापत्नमातुः सपत्नीपुत्रेण सपिण्डनं कार्यम्‌ | 890. पितरृपर्ल्यः सर्व्वां मातर ति गौतमोक्तेरिति दुण्डुः | अत्रापि पितामह्या जीवस्त्यां प्रपितामष्यादिभिः संयोजयेत्‌ । एवं च सति ध्युक्रमसपिण्डने तेऽपि पाल्वणान्वष्टकादेः सिद्धथथ' पुनरपि पितामह पितामह्यादिभिर्यथायोगं सपिण्डीकरणं काय | तथा च रेणः,- SAE प्रमीता ये तद्विना प्रेवता धुवम्‌ | पुनः सपिण्डनं तेषां क्यात्‌ प्रते पितामहे ॥१६०१॥ अन्वष्टकासु vel च पिताम्याविभिः सह्‌ । श्राद्धे सत्युपपम्नं स्यान्न च पित्रा सपिण्डिनमिति ॥१६०२॥ एवमेव सहगमने मृतायाः द्याः पत्या सह सपिण्डनेऽपि केयम्‌ | भस्वादितो यदा पिण्डः पत्याचंकेन योजितः| भान्वष्टकेषु कषेणां तर्पणे च प्रथक्‌ TH १(४) ।१६०३॥ पुनः सपिण्डनं काय्यं पितामद्षादिभिः सह्‌ ॥१६०४॥ 892. इत्युशानः- स्पते; । न वान्वषटकादौ पतिसहितानां दानं युक्तम्‌ । X(t) अन्वष्टकासु बद्धौ च गयायां च मृतेऽहनि | APTS प्रथक्‌ कुर्य्यावन्यत्र पतिना सह ॥१६०५॥ \(*) अन्यत्‌ एषित पुष्लमरि | x(t) अत ‘nay’ चिन्‌ नचेति, पादान्लरनकि । | >| 891. १८१) a(t) 898. विधान-पारिशते। हति विकेषोक्तेः | अविधमानसापल्नपुच्राया fart: सापिण्ड्यं पति; कुव्योत्‌ | अपुत्रायां भूतायां तु पतिः इयात्‌ सपिण्डतप्‌। afar: सदैवास्याः सपिण्डीकरणं स्थतम्‌ ॥१६०६॥ एति कात्यायनोक्तेः | ्रपतिहीनायास्तु न सापिण्ड्यम्‌ १८५ | असुरा ये भृताः केचित्‌ पुरुषा वा खियोऽपि वा । तेषां सपिण्डना भावदेकोदिष्टेन TAIT ॥१६०७॥ . इति गाटोक्तेः | ्रह्मचारिणामनषलयानां च सपिण्डनं नास्ति | , किन्तु सम्बदे कोदिष्टमवेतिस्मृत्यर्थसाराश्च । पिण्डकरणे प्रथमः पितृणां | प्रेतः स्यात धुत्रवाशचेदिति सूत्रभाष्ये कर्काचिार्याक्तेश्च । प्रयोगपारिजात 808. 6. कारादयस्तु सापिण्ड्यस्य प्रेतत्वनिषृत्तिफलकषत्वात्‌ स्वेषामपि सापिण्ड्यं भवतीत्याहुः | ` तथा व रेणः- भ्राता वा भरातुष्यु्रो वा सपिण्डः शिष्य एववा | सपिण्डीकरणं कुर्यात्‌ पुत्रहीने मृते सति ॥१६०८॥ इति | एवमत्र देश्चाचारतो न्यवस्थेति केचित्‌ | वयन्तु सापत्न्यनिर पत्यताविषयत्वेन व्यवस्थां श्रमः । सन्यथा,- रयपत्यवतोऽपतरस्य हौहित्रकततु कपाव्वणादौ संपरानाईत्वापततेः । २८) सघ्वंथापत्यशून्यस्य सापिण्ड्याभावः | ्रतष्यत्वनपत्यस्य एकोषष्टं सदा भवेदिति sateen | ad ad तु कत्तव्या वान्धेरदकक्रिया | aad भोजयेच्छराद्धे पिण्डमेकं तु निवपेत्‌ ॥१६०६॥ ~ ~ ~~~ ~ ~~ ~ मी 1 Sarg en reset eT ‘ofa ga fawtarat et नाकि इ पिष्छता' इति aant | "खा पथववतः› इत्यव पादः सन्दिश्वः। | १/१) x(t) a(t) पभ कि पञ्चमस्तब्रकः | २६९ 899. इति मनुवनाधोक्तं सू(यु)युतपहयाभः | अनपत्यस्यापि पत्नीस गावे 000. सापिण्ड्यमेव तदाह लौगाक्षिः | सर्वामावि स्वयं TT: स्वभक्त णां समन्त्रकम्‌ | सपिण्डीकरणं कु्युस्ततः षाव्व॑णमेब च ॥१६९०॥ 901. हति घुभन्तुञ्च | aga संस्थिते कर्ता न भवेच्छराद्वकमंणि । तत्र पत्न्यपि क्वीत सापिण्ड्यं पार्वणं तथा ।१६११॥ इति । अपुत्रा ये gat: केचित्‌ feet वा पुरुषाश्च ये | तेषामपि प्रकर्तव्यं वसुरुदरः सपिण्डनप्‌ ॥१६१२॥ 902. इति mache | यत्तवत्र,-- faa: सखीषु नसंयोज्याः संयोज्या मृत भत्तरि । तंतु पिण्डं त्रिधा कत्वा ततपित्रादिप योजयेत्‌ ॥१६१३॥ 003. हृति क्रतुदक्षस्मरणम्‌ १८५) | एकत्वमागता भक्तेः पिण्डे गोत्रे च सूतके २८1) | स्वगोत्राद्‌ WIAA नारी विवाहात्‌ सप्तमे पदे ।॥१६१४॥ 204. इति श्ृद्धमतुस्मरणम्‌ | मातुः सपिण्डीकरणं क्रियते स्वामिना सह्‌ | मातृकं पेतृकं पिण्ड मेकीकृत्य विधानतः ॥१६१५॥ 005. हति न्यासस्मरणं च | तत्त सहगमनद्तशश्री-विघवासप्री-विषयं ज्ञेयम्‌ | भृता AMAIA नाथं सा तेन सहपिण्डताम्‌ । अर्हति स्वगवासं च यावदाभूतस एवम्‌ ॥१६१६॥ 3८2) मर त anf quaraitfefa | इएति- षह ae सन्दभे aaafe | vata विषये शछतिखति-प्रलाकानि प्रागुक्रानि। २७० ` १८१) x(t) विधान-पारिजाते | 906, इति ब्राह्मे, | 907. 908. 909. तत्रापि बिहोषो निगने । पत्या चेकेन करतम्यं सपिण्डीकरणं ge: सहयाने तु मातृणां वञ्यवितत्‌ पितामहे ॥१६१७॥ इति । अन्यत्रापि, पितामहादिभिः ard पितुः छ््यातूसपिण्डनम्‌ | मातुमरत्रस्ैकेन नत्वन्यः FATT: सह्‌ ॥१६१८॥ इति | अयमभिसन्धिः, सहगमने fed wal संयुज्यानन्तरं वत्पित्रादिभि. fafa: aq ager we: संपिण्डनेनेव पत्न्या भपि क्तं भवेदिति स्यृतेः। न चासंस्छृतेन पत्या सपिण्डनमयुक्तमिति वाच्यम्‌ वाचनिकत्वादस्यार्थस्य | अपापिष्ठमपि शुद्ध न शुद्धः पापकृतापि वा। १(*) | सपिण्डीकरणश्राद्धे संयुज्यादिति निश्चयः ॥१६१६॥ इति ब्ृद्धपराशारोकतेः | एकचित्यां समारूढा या नारी च पतित्रता | स्वामिना सह्‌ पिण्डत्वे तस्था भपि छतं भवेत ॥१६२०॥ दस्पत्य्थं द्विजं चेकं भोय तथोत्तरे | a(t) | तयोः सपिण्डीकरणं भवेत्‌ दुम्पती पिण्डयोः ॥१६२१॥ एति रेणक्त्च | देशकालद्रग्यकलेक्ये तान्लिको fata: | मेदे पुनरनिमित्तानां कम्मावृत्तिरपीष्यत इति स्मृतिसंमहोक्तेश्च, arate एकचित्यारोहणे च॒ द्वियाः प्रथद्सपिण्डीकरणं नास्तीति स्मृत्यर्थसारोकतेशवेत्यलमतिप्रपश्नेन । धिधवाक्लीमरणेऽपि ga: स्वपित्रादित्रिकेन तां सपिण्डियेत्‌। पितरि हि ceqet दक्षेण । faa: fig न daten इति पू्व्वोक्तवचनेन छोगाक्षिरपि,- “पापिन तु पापिष्ठमिति" afer safe) 'अपापिषठ' ति लाने पापि हमिति पाठानप्मलि। (तद्ोत्तरे' यादनन्तरनिति। पश्चमसतबकः | २७१ पितामह्यादिभिद्धिमिर्मातरं तु सपिण्डयेत्‌ | पितरि धीयमाने तु तेनेवोपरते सति ॥१६२२॥ एति । 910. हारीत्ोऽपि,- तस्मिन्‌ सति gat: Fa ; पितामह्यादिभिः सहेति । तस्मिभ्िति पितरपरामर्षः। सांवतूसरिकान्वषटकश्राद्वादौ पिण्डसिद्धथथ तु पितामहादिभिः सह पुनः सपिण्डनं का्य॑मिति प्रागेवाभिहितम्‌। तस्मात्‌ सिद्धजीवत्पितृकः | पितामद्यादिभिर्मातरं सपिण्डयेन्मृत- पितरकस्तु स्वपित्रादिभिरिि। पृ्रिक्रपुत्रस्तु मातरं स्वमाता- महादिभिः सपिण्डियेदित्युक्त- 911. प्रतुना,+-- मातुः प्रथमतः पिण्डं निर्वपेत्‌ पुत्रिकासुतः | द्वितीयन्तु पितुस्तस्यास्तृतीयं च पितुः पितुः ॥१६२२॥ ९८५), पितुः पितामहे aga पूर्णे संबतूसरे युतैः | मातुर्मातामहे तद्वदेषा कार्यां सपिण्डता ॥१६२४॥ इति तृतीयं चेति शब्दश्चतुर्थसमुखयार्थः। 912. वौधायनोऽपि,-- भादिषेत्‌ प्रथमे पिण्डे मातरं पुत्रिकासुतः | द्वितीये पितरं तस्यास्तरतीये च पितामहम्‌ ॥ १६२५॥ इति । 913. अघ्रापि च पृष्वेवत्‌ लौगाक्षिरपि,- मातामहस्य गोत्रेण मातुः पिण्डोदकक्रियाप्‌ | कुवीत पुत्रिका पुत्र एवमाह प्रजापतिः ॥१६२६॥ इति । एवमेवास्य गान्ध्वराक्षसपैशाषविवाहोदाहमीष्वपि दष्टम्यमिति 914, स्मृतिमशरीकारादयः। १८५) अव, उकारा तुथैख SAW दोध्यः। २७२ ११. a(t) विधान-पारिजाते | 915, भाकंण्डेयः,- J16. 917. 918. 10). 920, ब्रह्मादिषु विवादेषु या चोढा कन्यका भवेत्‌ । WA MAN क्त्या तस्याः पिण्डोदकक्रिया ॥ मापुरादिविबाहेषु पितृगोत्रेण धम्म॑वित्‌ ॥ १६२७॥ इति । विज्ञानेहवरोऽपि,- १८४) | आसुरादिविषाहोत्पन्नः २८1) पुत्रिकासुतश्च स्वमातामदेनेव,शरह्मादि- विवाहोदोतपन्नस्तु पित्रा पितामह्या वा मातरं संयुञ्याद्‌ यथावंश- माचारः। व॑शसमारोपनियतश्वेदात्मनस्तुष्टिेव चेति वचनाद्‌ यथारुचि कुर्य्यादिति | देमाद्रिस्तु,श्राह्यादिविषरादेष्बपि देशमेदान्मातामहेन गुज्जरेषु सपिण्डीकरणमाह | अतएव ॒गुजरेषु कोकिलमतातु - सारिणां मातमातामह्रमातामहैः- इति श्राद्रपरयोगः। सपिण्डनश्च र्यत इति येन कैनापि मातुः सपिण्डो ऽन्ब्टकादिषु पितामह्यादिभिरेव मातुः श्राद्धं कत्तव्यम्‌ | अन्वष्टका(दि)स्विति बचनादित्युचे | अथ यदि देववरादसंकृतौपितामह्पितामदौस्त॒स्तदापणंशरादिना सपिण्डीकरणान्तेन प्रायश्चित्त पुव्बकंतौ संसृत्य पश्चात्‌ fig: सपिण्डनं का््य॑मिति दुण्डुपद्धतिकत्‌ । असंस्कृतौतुतौ संस्कायों geal पोत्र प्रपौत्रको | पितरं तत्र संस्कुर््यादिति शातातपोऽब्रवीत्‌ ॥१६२८॥ इति | ay यदि तौ चेत॒पतितौ वदा पौत्रादिस्तयोरभ्युदयकामः पतित- प्रायश्चित्तं त्वा नारायणव पुष्कं दादादिसपिण्डीकरणान्तं कम्म॑मिः संस्कृत्य ताभ्यां पितुः सपिण्डनंकारयम्‌ | मथवा पतितं परित्यज्याऽपतितैः सह सपिण्डनं काय्य॑मिति | ल्या, यस्येतानि न हीयन्ते प्ेतश्रद्वानि षोडश । Raed fe स्थिरन्तस्य दत्तेः श्राद्ध शतैरपि ॥१६२६॥ पापिष्ठमपिशुदधेन one पापकृतापिवा । पितामहेनपितरं सस्छुर्यादिति निश्चयः ।॥१६३०॥ इति । १ ee > न ~ ns 17 क 1 शाः याश्चदल्कादति व्याख्यानेऽवादोत्‌ । दि गाहेनोदयाजात इति षा । ‘faarygalque:’ इति पाठान्तरम्‌ | THANE: | २७४ कात्यायनव्नं निष्विषयं स्यात्‌। भथवा पतितं परित्यक्तावर्भितेः सह सपिण्डनं काय्यं मिति केचित्‌ | 918. तथाहि seta: गोतमस्य - बराह्मणादिहते ताते पतिते सङ्कवलिते | वयुतूक्रमाश्च मृते देयं येभ्यएव ददात्यसाविति ॥१६३१॥ तथा.- पापकरमिणोनसंचजेरन्‌ नक्षियश्चाभिचास्णीरिति १/५) area, 919, गौतमस्य । असंस्छृतौ न संस्कायौ geay पोत्रप्रपोत्रकेः | 920. पितरं तत्र संस्करर्य्यादिति कात्यायनोऽत्रवीदिति | जत्र यथा श्राद्धं व्यवस्था, दोषातिश्षय तदुभावाभ्यां वा व्ववस्थेति दिक्‌ । व्युतक्रममृत-सा पिण्डे विरोषान्तर माह, पितामहः पितुः पश्चात्‌ ceed यदि गच्छनि | पौत्रेणेकादशाहि peed श्रादर-षोडश्चः ।१६३२॥ नैतत्‌ पौत्रेण कर्तव्यं पुत्रोवा चेन पितामहः | पितुः सपिण्डणं कृत्वा करय्यान्मासानु मासिकम्‌ ॥ १६३३॥ ¶ति | अत्रायमर्थः- पितामह प्रपितामहयोः पुत्राभावे पत्रेण दाहाहिसपिण्डान्तं श्राद्धं aes कार्य्यमिति नियमात । पितृवार्थकेनेव ततसिद्धेस्तथावारा- arava (x) | पित्रादित्रयाणां area) तु पितुः प्राधान्यादादौ सपिण्डनं कायम्‌ | पश्चात्तयोः कार्यम्‌ । पितामहमृतेसति agenda faucet fag: संस्कारं कृत्वा पितामहस्य पुनः सव्वमावर्तयेत्‌। वतते दशाहे नेवम्‌ , एवमशक्त-पित्रानुज्ामात्रेण पौत्रेण पितामहे spied तन्मध्ये पितृमृतो, पित्रहलौचं वहन्नेव पौत्रः पितामह-कम्मं॑ कुर्य्यात्‌ , प्रकान्तत्वादिति 21, मदनपारिजात- पृध्वीषन्द्रोदुययोः । ब्युतकममृतौ प्रपितामहादिभिः १(#) वि--३५ सपिण्डने कृते सति, ga: पितामहे मूते सनसपिण्डने तेनसह आाट््गन्यान्तदे,--"पुवरङ्कावे gana काय्यमं। कचित्‌, पुव्रानरभव पिमा र्गाषि'कनराइमपि dae कयिनयाहुः। तत्र, ‘adel गाङ बोरगमिति नियमात्‌ । पिवावि' क wae तन्‌ सिरेकधाचारमादः इति भित्र पगम | १७४ विधान-परिजाते | 992, पुनः पितुः सपिण्डनं कार्यमिति हिमाद्विराह | अन्येनेतन्मन्यते, पूर््व॑कृत-सापिण्डयेनेव प्रतत्वनि- वृत्त्या संप्दानोपयोगि पितृत्वपरप्ररिति | सत्राचारतो व्यवस्था। यतीनां सपिण्डनं नास्ति | किन्त्वेकादकाहे पाम्ब॑णं कार्यम्‌ | एफोषिष्टः न कुवीत त्रिदण्डानां कदाचन | सपिण्डीकरणं तेषां न Heed सुतेन च ॥१६३४॥ अहन्येकादशे प्राप्रे पाव्वेणं तु विधीयते | 928. त्रिदण्डग्रहणात्‌ ged नष्टमाहाङ्धिरा मुनिः ॥१६३५॥ सन्न्यासिनोऽप्याव्दिकादि पुत्रः कुर्य्याद्‌ यथाविधि | महाल्येतु यच्छ्राद्धं द्रादकषयां पाब्ठ॑णे न तु ॥१६३६॥ इति । त्रिदण्डपदमेकदण्डस्याप्युपलच्लकम्‌ | चतुर्थमाश्रमं गत्वा ब्रह्मविद्ापरायणः | एकदण्डी त्रिदण्डी वा सव्व॑सङ्धविवजितः १८५) ॥ सन्न्यासी ब्रह्मणः स्थानं गच्छत्येव न संशयः ॥१६३५॥ 024, इति चतुवि'शतिमतोक्तेः | यहा; वण्डकशाब्दो यप्रपरो ग्राह्यः X(t) | वाचंयमः | (१) मनः संयमः चित्तक्रत्तिरोधः। (२) कायदण्डः स्थिरासनोपविष्टः | (३) कमणदण्डः हश्वरोरेशेकम्म वा (४) ॥१६३८५ वागदण्डोऽथ मनोदण्डः कम्मद्ण्डस्तथैव च । यस्येते नियता दण्डाः a त्रिदण्डीति चोच्यते ॥ 0. इति मनक्तः । यदि पूववा सव्व geal दण्डप्रहणात्‌ पव्वं मृतस्तदा दाहादि. 926. सपिण्डनान्तं ase काय्य॑मिति नारायण भद्रः | यतिश्राद्धे यतिभारभ्य त्रिभ्यो देयम्‌| १८१) 'वाग्दर्शच भनोदण्डः' इत्यादि गौताटौकादिषुच। vt) mciae वलिः ₹माद्रौ. भिजनायमन्दस्लानि। sgt sea मन्यसे" cafes: ararsfie | १८१) SUT शनक, यजुः भः, RITE a(t) THATS: | २७५ धुष्‌ — ्ा्मणादिते याते ताते सङ्गविवर्सिते | व्यतृक्षमाज्च मृते देयं येभ्यएव ददात्यसौ ।१६३६॥ इति | gal तीथं चतुथे च ताते च पतिते सति | येभ्य एव पिता दद्यात्‌ तेभ्यो दशात्‌ स्वयं तु तत्‌॥१६४०॥ इत्यादि वचन॑तु जीवदूयतिपुत्रपरम्‌। अन्यथा, एकोषिष्टं न कुष्बीत ्रिदण्डानां कथश्चन इति निपेधातुपपततेः। यतिश्राद्धं तत्‌ पुत्रस्येव | क्षिष्यादीनां तु समाराधना। गोत्रिणो वा शिष्या वा सम्बन्धिनश्च स्वात्मनो बृद्धिमाक्षंसमानाः शुडहठादश्यामन्यस्मिन्‌ वा दिवसे श्रीनारायण geet सन्न्यासिनो नारायणबलिं १८४) कय्यस्त्र सन्न्यासिनो मुख्यास्तदभवे गृहस्था दश॒ दवदक्ष, शक्तौ, mantis वा निमन्त््य तेष्वेकं महाविष्णुबुद्धथाऽपरास्तु केकषवादि- मिबुदधथा, पुरपपूक्तेन षोड्शोपचारेः समभ्यच्च्य At) पायसप्रधाने नान्नेन भोजयित्वा गोपीचन्दनकरिसूत्न कोपीनाच्छादनानि दत्वा ्रहमव्यत्तं भवेत्‌ सृष्टि शरकचेव व्यक्तिमागतप्‌ । यत्‌ किञ्चित्‌ पूज्यते लोके तेन ब्रह्मेव पूजितम्‌ ।॥१६४२॥ देवदत्त तया कश्चिद्‌ ब्रह्म व्यक्ततां गतम्‌ | Gaeta संजातो AGA तदुच्यते ॥१६४२॥ हति परिव्वा विदजेदिति | बाज्ञसनेयिनां सपिण्डीकरणे विशेषः । श्रौतस्मात्ताप्निमलः कतुः पित्रादेः सपिण्डीकरणं द्वादक्षादे स्यात्‌। स्मात्पनिषद्धपाप्नौ निर्ररनास्त्यिव सपिण्डीकरणम्‌। तदपि स्मा्ताप्रापैव करशव्यमिति , करकाचार्य्याः । 028. आपस्तम्बसुत्रभाष्यक्नसुदर्हनाचाय्योऽप्येकवराह । यथा, | ATA: स्वाप्राविव सपिण्डीकरणेऽप्नौ करणम्‌ | स्मार कम्मं विवाहाप्नौ gata प्रत्यहं गृहीति याक्षवल्क्यस्मृतेरिति । अनन्नेरगनयाधानीयमाह-- = कछ = कक on नन ज मिनि = आ. => ee ee = ज = = च धर्महा "गतं शरान्नवमोजनम्‌। इति छती) २७६ व्रिधान-पारिजाते। 929. देवजानोये मारहाजः- मशौचान्तदिने काय्यं SST: | अग््याधाने न चाशोचं तदर्थ श्रुतिचोदनात्‌ ॥१६४४॥ इति । परागेवकादशाहस्य भ्राद्धात्‌ सोऽप्यभ्निमान्‌ भवेदिति topsite | aa पदानि दैवानामित्युक्तं देवजानोये १/१) | 930, गारड,- aafg दीयते सव्व द्वादशाहे विशेषतः | पदानि सव्व॑वस्तूनि वरिष्ठानि त्रयोदश x(t) ॥१६४५॥ यो ददाति मृतस्येह जीवतोऽप्प्रात्महैतवे | सुखी भूत्वा याम्यमाणं cada स गच्छति ॥१६४६॥ भआसनोपानहो छत्रं मुद्रिका च कमण्डलुः | भाजनं माजनाधारो वद्माण्यष्त्रिधं पदम्‌ ॥ १६४५॥ लधा.- भाजनासनदानेन मुद्रिका भोजनेन च | आज्ययज्ञोपवीतेन पद ' सम्पूर्णतां IAT ॥१६४८॥ महिषीरथगोदानात्‌ सुखीभवति निश्चितम्‌ | सव्वापस्स्करयुक्तानि पदान्यत्र त्रयोदश | १६४६॥ यो ददाति मृतस्येह जोवन्नप्यात्महेतवे | स गच्छति परं स्थानं महाकष्-विवजितः ॥१६५०॥ TANT पदानीत्थं प्रतायकादशेऽहनि | दातव्यानि यथाशक्तया नेनासो प्रीणितो भवेत्‌ ॥१६५१॥ अन्नं चेवोदकं चेवोपानहौ च कमण्डलुः | छत्रं शय्या तथा यष्टिरहदण्डस्तथाष्टमः ॥१६५२॥ atte प्रदीपश्च तिलास्ताम्बूखमेब च | चन्दनं पुष्पदानं च पदान्येव चतुरश a(t) ।॥१६५३॥ १ क , क 2 aie me = => = ~-~-~ ---- ~ [ड ह | ea ee ae 2 ` ` ति अ १ ` ह १८१) श५जामोयोक्त पदानि Garza a(t) तानि azanarqua देय gota | १८६) afaaiefed, चदे वधम्‌। वयोदश्दि धिति नानाविधोपा्द्धानि द्रश्णारि safes अव ‘waren? निति fora: ota: 931 पश्चमस्तबरकः | यो वे रथं गजं वापि ब्राह्मणे प्रतिपादयेत्‌ । स्वमहिम्नोऽनुपारेण तत्तत्‌ पुण्यमवाप्लुयात्‌ ॥ १६५४॥ इति । पाम्बतीयानां १८५) दन विशेषोऽत्र उक्तो भविष्ये, — तस्माच्छय्यां समासा सारदारुमयीं SST | हं सतूलाप्रतिच्छन्नां Yr गण्डोपधानिकाप्‌ | १६५५॥ आच्छादनपदीयुक्तां गन्धधूपाधिवासिताप्‌ १८१) | तस्यां संस्थाय GEA हरि BEAT समन्वितम्‌ ॥१६५६॥ तच्छीषके Jord करकं परिकल्पयेत्‌ | ताम्बूलं कुछुममदकपृरागुरचन्दनम्‌ ॥१६५७॥ ` दीपिकोपानहच्छ्रचामरासनभाजनप्‌ | पाशेषु स्थापयेद्‌ भक्तया सप्तधास्यानि चेव हि ॥१६५८॥ भृङ्कारकं तथादरी षश्चवणवितानक्रम्‌ | यस्मादशून्यं शयनं केशवस्य शिवस्य च ॥१६५६॥ राय्याः ममाप्यशून्यास्तु तथा जन्मनि जन्मनि | gead तस्य स(फ)कलं प्रणिपत्य विसञ्जयेत्‌ ।१६६०॥ तथा,- | सम्पूञ्य द्विजदाम्पत्यं नानाभरण भूषितम्‌ २८) | अत्र द्िजदाम्पत्यं- सस्त्रीक विदद्‌ पराह्मणयुपचारेः पूजयेत्‌ | उपवेश्य तु शय्यायां मधुपकं ततो ददेत ॥१६६१॥ रजतस्य तु पात्रेण दुधिदुग्धसमन्वितम्‌ । भस्थिखाराटिकं गृह्य सुक्ष्म कृत्वा सपायसप ॥१६६२॥ भोजयेद्‌ द्विजदाम्पल्यं विधिरेष सनातनः | ng एव विधिह रः Weddle द्विजोत्तमैः I गृहीतायां तु यस्यां वे पुनः संस्कार मर्हति ॥१६६३॥ इति stanza भद्रातमन्ानन्तमटरविरचिते विधान पारिजातं सपिण्डीकरण विधानप्‌ ॥ न त पौन्धद-टंयः. नेपान-मदिप्र-कारमोरादिप्रदय वास्तव्यानां दग्र garter अत Yq इव्यव कल इति भित्रः पाढः। कासूपावन्तदिति। अव भत, Sea, गतं इति च पादहयमस्ष | व्यातु--पटोपधान-तृषप्रच्छादन-पठडइ-नोगारपादुकादिमयी बत्‌ । १७८ 932, (032, 934, 939, ५30. 937. ५.38. EE १ [रिषि = १८१) a(t) वधान-पास्जात | अथोदकुम्मश्रादम्‌, LAM eafragera,— श एकादशाहात्‌ प्रमृति घटस्तोयात्नसंयुतः | दिने दिने प्रदातव्यो यावतूसंबत्‌सरं ga: ॥१६६४॥ ाज्ञवल्कयोऽपि,- यस्य संवनूसरादर्वाक सपिण्डीकरणं कृतम्‌ | मासिकं चोदकुम्भं च दयं तस्यापि वतसर ॥१६६५॥ मदनरत्ने गौतभः,- अदेवं Weta सोदक्ुम्भमधम्मकम्‌ । कुर्य्यात्‌ प्रेयान्दिकाच्छराद्धात्‌ संकर्ण्य विधिनान्वहप्‌ ॥१६६६॥ अत्राधरम्मकं श्रहमचर्य्यादि नियमहीनप्‌। एनन्मासिकश्राद्ववदेको दिष्ट पाव्वणं वा Blea | अपराकस्तु,- सपिण्डीकरणे ad प्रथकत्वेनोपपद्ते | परथकत्वेऽनुकृते पश्चान्‌ पुनः कार्य्या सपिण्डता ॥१६६५॥ इति | लबुहारातोक्तावपि- तस्याप्यन्नं सोदकुम्भं ददात्‌ सम्बतेसरं द्विज ॥१६६८॥ इति | याक्षवल्कीये तस्येत्येकत्वोक्तेरेको दिष्मेवेत्याह्‌ । अन्येतु- १) | सम्बनसरसपिण्डीकरणपक्षे इदमेकोदिष्प्‌ | दादशाह-सपिण्डीकरणप्षे पाम्बणमित्याहुः २८) ॥१६६६॥ अत्र पिण्डदानं कृत्वा छृतं अहरहरन्नमस्मश्ाक्षणायोदरकुम्मच्चदश्रान्‌ पिण्डमप्येके नि, गृ॑पृणन्तीति हिमाद्रौ पारस्कर सूत्रोक्ते : | मध्यंमावाहनं देवं पिण्डाप्नोकरणादिकप्‌ | ्हयचय्यं चे कमुक्तं sear विवजेयेदिति ॥१६५८॥ एतत्तु रेणाघारतो सतानरनिति aig | "हदशा: uma’ पति मे दादणह सपिरुऽन grad विधयामति वदनि । पश्चमस्तबकः | २७९ ical दीपदानधु्ः, हेवजानीये गारूडे- दीपकोदेयो मार्गेतु विषमे नरे; १८१) । सम्बरंवापि प्रेतस्य सुखलिप्सया ॥१६५१॥ वं दीपकं दश्राहेवागारे द्विजालये | (स्य (ध्य) सुखंपितरे aie: संकतप्यसुस्थिरमिति ॥१६७२॥ = अथ मातिकश्राद्धानि | = मंबनसरादर्वाक्‌ सपिण्डीकरणं कृतम्‌ | ; aged च देयं तस्यापि वनसरम्‌ 11299311 बरङ्िराः। ॥त्यपिशब्देन संबनसरादर्वाक्‌ कृतसपिण्डनस्य समुश्यः। [लः jaqacizeals: विहिता तु मपिण्डना। तानि कुर्वीत पुनः श्राद्धानि षोडश ॥१६५४॥ सकानि तु चन तान्येव सापिण्ड्यिनः पथादिति, दीपिका | ने स्वस्वक्राले Heater श्रद्धौत्वपक्रष्पते २८1) | गिकरणावरन्तरगपक्रप्य FATE | पकृष्यत्ने बुनृध्युत्तरनिपैधनान्‌ ॥१६७५॥ वाक्यमाह कात्वायनः,- | afgara तु मासिक्रानि न aca | WH मरणं न भवेन्‌ पुनगस्य तु ॥१६५६॥ 01. हेमाद्रौ गालवः,- अर्वाक संवनसगादूयस्य सपिण्डीकरणं छृतप्‌ | षोडशानां द्विरष्ठततिं कुर्यादित्याह गौतमः ॥ १६५५ गिषमाग aay 274 | aaa dma atafgfafana aim soferk sana: व्यात्‌ । मचन्यकालात्‌ पृश्चकान्‌ HM sag TIRE BTS: | १८० विधान-पारिजते। इति द्विरुष्ठानं चोत्तरेषामेव न gedaan । तदपरे न क्षमत्ते पुनः श्राद्धानि teat वचनात्‌ कार्णाजिनिवचनस्याहितेत्यादित्वादाह 041. कार्ष्णाजिनिः, भर्वागन्दादू यत्र यत्र सपिण्डीकरणं HAT | age मासिकानां स्वादू यथाकाठमलुष्टितिः ॥१६५८॥ हति कशिदेवमाह | तदपे न med पुनः श्राद्धानि षोडशेति वचनात । कारण्णाजिनिकव्चनस्याहिताभनिना द्रादशा्ादौ । सपिण्डीकरणा्थमयपकृष्य कृतानामपि पोडशश्राद्धानां सपिण्डीकरणोन्तर स्व स्व काले करव्यतार्थपरत्येनापि नेतु शक्यत्वाश्न | ृद्धाविव गयाश्राद्धाथ षोडशानामाकषः कर्तव्य इति त्रिस्थली सेतौ नारायणभटरः आहुः | अत्रत्यो विशेपः पोड्शश्ादध प्रकरणे प्रपञ्चित इत्युपरम्यते ॥ अथ प्रमादे विहितनिषिद्रानि। 91. हेमाद्रौ RAAT, — स्नानं चेव महादानं स्वाध्यायं चाप्नितर्षणप्‌ | प्रथमाग्दे न Heats महागुर निपातने ॥१६५६॥ अप्नितपणं लक्षहोमादि तच्ध्यानादि | पितुः सपिण्डीकरणं वार्षिके मृतिवासरे | आधानाद्युपसंप्राप्तवेततप्रागपि वतसरादिति ॥ 016, देमाद्राबुशनसोक्तेः | न क्म 1 श); १८१) "अन्ध Uy Was ग्धं माल्यञ्च मद्नम्‌। दविवोदासीये. महानी्थस्य गमनमुपवासत्रतानि च! संवत्‌सरं न Heals महागुरु निपातने १८९) ॥१६८०॥ उपवासमेकादशीन्यतिरेकेण | तस्य सुतक्रे मृतके चवेति प्रतिप्रसवान्‌ | ५17. मापवीये देवलः, — प्रमीतो पितरो यस्य देहस्तस्याशुचिभ॑वेत । न दैवं नापि पितरं च यावत पूणो न वतेसरः ॥ SE re हि enema eee andy गुरुपातेडि यावत्‌ पूरो न बतसरः' इति कतिः | 018. feed सपिण्डनमन्यस्य । अतरवशगाकिः,- GARTH: | ्येषां चेव कार्याणि महागुर निपातने | grata संबतसरादर्व्वाक श्राद्धमेकं तु वज्लंयेत्‌ ॥ हाहादेकादकषाहान्तं काय्य प्रेतस्य HART ॥१६८२॥ इति | 22% ५19. एकं सपिण्डनम्‌ | पल्यादौत्वपवादमाह, शष्यशङ्गः, — 0:00. पत्न्याः पुत्रस्य ततपुत्रघ्नात्रोस्तत्रोभयस्य च | सनुषा श्वश्च पित्रोश्च संघात मरणं यदि ॥ १८१) अर््वागब्दान्मातृपितरपुव्वं सापिण्ड्यमाबयेत ॥१६८३॥ इति | लौगाक्षिथ,- पत्नीषुत्रस्सथा starsat तत्‌ पुत्रका भपि | , पितरौ च यदेकस्मिन्‌ म्रियेरन्‌ वासरं यदि ॥ 951. 952. oo 9०७, आश्यमेकादशे कुर्यात्‌ त्रिपक्षे तु सपण्डिनप्‌ ॥ १६८४॥ इति, स्प्रतिनिवन्धे tae: २८) | mene निपाते तु प्रेत काय्य यथाविधि। य्वा संबत्‌सरादर््वागिकोदिष्ं न पाणम्‌ ॥१६८५॥ + — माता चेव तथा WAT भार्य्या पतरस्नथा स्नुषा | एषा भृतौ चरच्छ]द् मन्यस्य न पुनः पितुः ॥१६८६॥ ¶ति । एतदपि सपिण्डनपरे | हेमाद्रौ मविष्ये,-- हर्थश्राद्ं गयाश्राद्धं श्रद्ध मपरपाक्षिकम्‌ । quartet न कुवीत कृतेऽपि तु सपिण्डने ॥१६८७॥। 1 ae wanfefa पृथक पाठः Sfa | (ति निबन्धे" seam ‘ware’ इति ‘ushaw’ इति च पादानरमि । २८१ विधान-पारिनाते | 954. अस्यापवादत्तप्रैव,- भस्थक्षेपं गयाश्राद्धं श्राद्धं चापर पाक्षिकम्‌ | परथमा्देऽपि करवीत यदि स्याद्‌ भक्तिमान्‌ सुतः ॥१६८८॥ 955. इति weaned श्राद्रमधिकार सिद्धं sear काय्यं मिति त्रिस्थरीसेते, 956. पतिते विदषो ब्राष्ये,- | क्रियते पतितानां च गते संवत्‌सरे क्वचित १८) | दशमं प्रमागत्वादू गयाश्राद्धं स्वबन्धुभिः ॥१६८६॥ इति । अन्यत्रापि- नित्यश्राद्धं तथा दरशश्रादधं च पित्रतपणप्‌ | प्रथमाढ्दे न कुर्वीत सपिण्डीकरणे कृते ॥१६६०॥ इति | एतन्निरभ्चिषरम्‌ | नित्यश्राद्धं तथा दक्षश्राद्धं चापरपाश्चिकम्‌ | घटदानं युगादौ च रेश्वदेवादिकं तथा ॥१६६१॥ 057, साभ्निकः, प्रथमेऽब्दे तु कुय्यदिव न चान्यथा इति संवर्तोक्तेः | लथा- सपिण्डीकरण श्राद्धं यस्य भाद्रपदे भवेन्‌ | कु्यान्महालयश्राद्धं हारीत- वचनं यथा ॥१६६२॥ इति | 958. शङ्खोऽघ्र faganre | अमावास्यां Bay वक्तु HAGA मृतश्च यः २८) | सपिण्डीकरण दुद्धं तस्योक्तः seat विधि ॥१६६३॥ इति | 959. हेवजानोये देवलः+- नासपिण्डीकरते प्रेते पित्रका्यं प्रवत्तते | महोपरागाष्टकयोः प्वयज्ञेऽय onan: ॥१६६४॥ हति । १८१) अव पतिति, ware नानुहिते | a(t) +समावास्याचयोयस प्रत पचेऽधवा पुन शयन्यव पाठान्तरं fara | १८.) - TEAM | २८१ 960. धतिषम्मऽपि,- 001. षति 902. 903. 004. नांभ्रन्ति पितरो देवा भृते व गृहुमेधिनि। ugha न गृहाति यावतङकव्यात्‌ सपिण्डताम्‌ ॥१६६५॥ अतः संवतूसरं यावत्‌ कम्मलोपमयादनप्भिनाप्यपहष्य सपिण्डता कर्त्या | | भानन्स्यात्‌ कुलधर्माणां पुंसां चेवायुषः क्षयात्‌ | अस्थितेश्च शसैरस्य द्वादशाहः प्रशस्यते ॥१६६६॥ इति । ग्याघ्पाह चना दित्युक्तम्‌ | अन्यत्रापि, ज्ञानं चव महादानं परान्नं च खयं तथा | assay aerate महागुरुनिपातने ॥१६६७॥ इति | खीवज्जनमनृतौ श्ताघुपेयादिति गोतमोक्तेः १८) | इत्यादि प्रथमाम्द विहितनिषिद्धानि | अथ agi दिने न पथेयश्राद्धम्‌ । ve यदि giagne सपिण्डनं करियते तदा त्रयोदशेऽहनि कार्य्यम्‌ | तथा च प्रयोगसरे,- चतुथंस्येव पाथेयं सपिण्डीकरणादनु | एकोहिष्टविधानेन पुनः श्राद्धं न सोऽ्ति ॥१६६८॥ शति | अन्यत्रापि, पितुस्तुरीयस्य सुनः प्रदधादू fae: पिण्डस्य सपिण्डनातु | दधिमिश्रमन्नं त्रयोदशेऽहि हिजपुङधवेभ्य इति । ततो मङ्गलक्षानं पण्याहवाचनमाभ्युदयिकश्राद्धं नव्रहशान्तिच्च कुर्यात्‌ | ATH श्राद्रकल्पे,- पुण्याहं च ततः इुरय्यादुभ्यङ्गललान पूर्वकम्‌ | भ्राता वा भ्रातरपुत्रो at सपिण्डः शिष्य एव वा ॥ स््पिण्डक्रियां gear ्यदम्युदयं ततः ॥१६६६॥ इति | इवमाम्युदयिकं श्राद्धं मलमासेऽपि काच्यम्‌ | ११४" क 3 2, यी (अतौ आय्यामुपेथान' एति श्या weal प्राप तन्‌ सङ्तिमेदोषाधैति । २८४ =o) a(t) विधान-पारिजाते। 065, तथा च हेमा लब्ुहारीतः,-- भधिमासे न कर्तव्यं श्ाद्धमाभ्यु्यं तथा | तथेव काय्यं यत्कमम वतसरातप्रथमादते [1290011 शति | पुनः श्राद्धं न सोऽहतीत्यक्तेरतः परं श्राद्धपिण्डेु न तस्या्बयः। पिण्डकरणे प्रथमः पितृणां प्रेतः स्यात्‌ पुतरषाषठननिवर्तेत इति कात्यायन - सूत्रोकेशचेति चतुथं दने न पाथेयश्राद्धम्‌ १८०) ॥ अथ क्षयाहश्राद्म्‌, 966. ततस्वल्पयुक्तं हेमाद्रौ व्यासेन,- मासपक्षतिथिस्पषटे यो यस्मिन्‌ प्रियतेऽहनि | प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तदू विदुः ॥१७०१॥ इति | 967. नारदीये,- पारणे मरणे नृणां तिथिस्तानकालिकी स्मृता Vt) । ईति । अत्र Segara ज्ञेयम्‌ । पितरकम्मणि चान्द्रस्यादिति स्मृतैः | 009, ब्राह्म, gadtatag व्यादेरपि aera काय्यं मित्युक्षम्‌ | Sfadaqat कार्य्यं मातापित्रोम तेऽहनि | पितृव्यस्याप्यपुत्रस्य भरातु्य्स्य चेव हि ॥१७०२॥ इति | अपुत्र स्येवेति - ्रात्राप्यन्वयः। ज्येष्ठस्येतिं- विशेषणं कनिष्ठ स्यानावक्ष्यकत्वाथम्‌ । तच्चपित्रोरपि, नानास्मृतिष्वेकोदिषटं पारणं 90. वा कत्तम्यमिल्युक्तम्‌। तत्राद्य माहयमः- सपण्डीकरणादृद्ध प्रतिसम्बन्‌सरं ga: | मातापित्रोः प्रथक्‌ काय्यमेको दिष्टे मृतेऽनि ॥ १५०३॥ canes परित्यज्य पार्वणं कुरुते नरः। धकरतन्तद्विजानीयाद्‌ भवेश्षपित्रघातकः ॥१७०४॥ इति | 970. कात्यायन सत्रेऽपिः- अत अद्ध सम्बत्‌सरे सम्बनसरे प्रेतायान्नं दथादू- यस्मिन्नहनि प्रेतः स्यादिति | अत हगोर।दश Waa: पाठग्यतिक्रमोऽलि। wa, ‘wifet पिरह भासाशान्दममाः सृताः" इति अत्याकततिषिरेष qe! दैवकजञत्ये गतु तदहः। पारणं तिथि fafinn ब्रतादौनां Faq gafer. faq पारणं महत्‌ । अन्व, fel Hae पारक्म। पञ्चसस्तबकः | २५५ 971. दितीयमाहः, दातातपः-- संकिष्डीकरणं कृत्वा कयात्पाब्व॑णवत्‌ सदा । 079. प्रति सम्बत्‌सरं श्राद्धं छागलेयोदितो बिधिः ॥१७०५। यः सपिण्ड छृतं प्रतं प्रथक्‌ पिण्डेनियोअयेत्‌ | विधिशनस्तेन भवति पितृहाथोपजायते ॥१७०६॥ इत्यादि । एवं सत्यौरस Ranga: पार्वणं, दत्तकादीनामिकोदिष्टमिस्येकः प्च | (सादने) पाम्बैणे, निरमेरेकोषिष्टमितिद्ितीयः पक्षः QC) | 072, भयश्च कर्कादिभाष्य कृतांसम्मतः | 974. कल्वतस्कारस्तु- सात्रेरिवौरस Basa: पार्वणम्‌ | निरग्स्योस्तयोरल्येषा श्वकोरिष्टमित्याह । 975. अपराद्धऽनयेवम्‌। द्तकादयोदशपत्रास्तु साप्नयीऽनग्नयोधवकोदिट- मेव ga: । ्रस्यब्दं पार्बणेनैव विधिना क्षत्रजञोरसौ | ुय्यातामितरे क्यु रेकोषि्टं सुता दशेति ॥१७०५७॥ 076. SITET: । यदातु, दत्तकादीनामपि पिता दशं महाख्येवा मृतस्तत्रपाम्वणेकोदिष्ट- योर्विकहपः | उमायाश्च ANITA प्रेतपकषेऽथवा भवेन्‌ | निरग्निरपिवा कुर्य्यान्मातापित्रोस्तु पा्वणमिति-॥१७०८॥ €> = ~] . बायुपुराणोक्तेः । आषाटथाः पश्चमे GY प्रेताख्येतु क्षयोयदि । पर्थ aa कुवीत वश्जंयित्वा चतुरशी ॥१७०६॥ इति शोको गौतमोक्तेहचेति । १ ए गणष = ~ eee श ०4० क a gar चव wren विषाः areata तेषु aifa facfaRe: | adiuitagite: | कीरः ere) एताम्वां fant दशविधाः sae frarery क्ुभाग्ययोरसि। ९१८३ 978. 97 98 विधान-पारिजति | अन्येतु-- सर्वेषामपि पान्वणेकोदिष्टयोरविकल्प; प्रीहियवादिषत्‌ | सच, देशाचाराद्न्यवस्थित इत्याहुः | अतएव WC — मातापित्रोः प्रथककार्य्यमेकोहि् मृताहनीत्यु्तयाह । 9. ~ > देशंधम्मं समाभित्य वंशाधम्मन्तथापरे ।।१७१०॥ सूरयः श्राद्रमिच्छन्ति पान्बणश्च क्षयाहयमपि, इत्याह ॥१७११॥। तश्च, केवलं पितृणां नसपत्नीकानामिति दिमाद्रिः। पितरोयत्रपूज्यन्ते तत्रमाता महा अपीति प्राप्त्या मातामहाश्चापि नकार्य्याः Q(x) | कष्यंसमन्वितं AVA तथाद्य श्राद्पोड्यम्‌ | प्रत्याल्दिकश्च शेषेषु पिण्डाः स्युःषडितिम्थितिः ॥१७१२॥ . इतिच्छन्दोगपरिशिष्टे कात्यायनोक्तेः | 981. कषसमन्वितं सपिण्डनमिति sats: | तथाहि, तत्रत्य प्रेत श्राद्धे विष्णुर - - अथाज्ञोचापगमे स्तराचारान्‌ MAUL यथाशकतयुदङमुखान्‌ गन्ध- माल्यादिभिः। पृजितान्‌ भोजयेदेकेकान्‌ मन्त्रानृहेतेकोदिष्टसम्निधा- वेकं पिण्डं निव्वपेत्‌। भुक्तवत्‌ सु दक्षिणया भिपुजितेषु gare हवेषु चतुरङ्ग ला पृश्वीस्ति्नः कुर्य्यात्‌, कषुणां समीपेऽ्निमुपसमाधाय परिस्तो््येकेकसिमन्नाहूतित्रयं gear) सोमाय पितृमते स्वधा, नमोऽप्रये कव्यवाहनाय, यमायाङ्धिरसे ते स्वधा नम इति स्थानत्रये रागवत्‌ पिण्डनिर्वपणं दधिमधुधृतमसिः कुत्रायं परयित्वेलत्त इति जपेदिति । येः क्षयाहे एकोदिष्ट करियते तेषामपि क्वचित्‌ पाड्॑णमेव भवति । अमावास्यां क्षयो यस्य प्रे तपक्षेऽथवा FA: | पार्वणं तस्य Hated ARES कदाचन ॥१७१३॥ हति शङ्खोक्तेः | ga सन्न्यासिनोऽपि x(t) | qatar कार्य्या ति fam: पाठः। तैन freer भावः। दिषषुना aaa च यथोक्लथेव annie नामपि विधानश्च areata | eee ~ reer वाणा पञ्चमस्तबकः | २८७ एकोदिषटं यतेर्नास्ति त्रिदण्डप्रहणादिह | 083, सपिण्डीकरणाभावात्‌ Weal तस्य सल्व॑दा ॥१७१४॥ इति प्रचेतसोक्तेः | सन्त्यासिनोऽग्याब्दिकादि ga: gate यथाविधि | महाल्ये तु Fae द्रादयां पारण तु तत्‌ ॥१७१५॥ इति । 085. पृथवीचन्द्रोदये TF पराशारः,- aoa संस्थितानां च प्रेतपक्षे राशिक्षये | तेषां पा््वणमेवोक्त' क्षयादेऽपि च सत्तमाः ॥१५१६॥ तथा, चन्द्रक्षयानारकसंयुगेषुः यः TAG मृतवान्‌ सपिण्डः | सपिण्डितानामपि चाब्दिकानि भवन्ति तेषामिह पान्दणानि ॥१५१५७॥ इति । तथा- भरातुज्येषठस्य Boats ज्येष्ठो ्रानानुजस्य च १() | 986. तथा च, पृथ्वीचन्द्रोदये हातातपः,- अनाश् गर्भज्येष्ठोऽपि भ्राता Afshar | ऋते सपिण्डनात्‌ नस्य नेव पाञ्वणमाचरन्‌ ॥१५१८॥ इति | आगर्भ जयेष्ठ तु पार्व्वणमेक्रोदिष्टं वेति विक्रल्पः २(†) | एवं पितरव्यस्यापि पितरभ्य्याप्य पुत्रस्येति स्मृतः | 087. मातुस्तद्दमाह Bat कत्यायनः-- प्रत्यब्दं यो यथा कुर्य्यात्‌ ga: पित्रे सगरा द्विः तयैव मातुः Heed पाञ्चेणं वान्यदेव वा ॥१७६६॥ १८१) अवहवोः सहोदरयामावाध्य उभयः; aie aneafafa भन्ये । षपिन्डनाहुत सपिग्डनं[बना। a(t) rae? एति, आद्य इतिच fue; पाठः । fang यवतरीहद भवेत्‌ । "यबेद्‌~ होति, feast गुहोति' इति। १८८ १(*) 988. 989. 990. < 991. frate-aritere | an तेनेवोक्तष्‌,- सपिण्डोकरणादटं पित्रोरेव हि पाष्वणम्‌ | पितृभ्यमातृभ्ातृणामेकोषिषटं सदेवम्‌ ॥१७२०॥ इति तत्‌ सापत्न मात्रविषयप्‌ | यत्त TSUN = अपुत्रस्य पित्ैन्यस्य तत्‌ पुत्रो SAS भवेत्‌| स एव तस्य कुर्वीत पिण्डदानादिक क्रियाप्‌ ॥१५२१॥ पाठर्वणान्ते च Sted पुत्रवद्‌ भातृजेन तु । पितृस्थाने तु तत्‌ कत्वा शेषं पूववदु रेत्‌ ॥ १७२२॥ इति । पितृव्यन्नातरृमातृणां ज्येष्ठानां पाव्वणं भवेत्‌ | males कनिष्ठानां दम्पत्योः पाव्वणं मिथः ॥१७२३॥ अपुत्रस्यापि पितृष्यस्य भ्रातुश्वाप्रजन्मनः | मातामहस्य TATA: श्राद्धं पाञ्ब॑णवद्‌ भवेत्‌ ॥९७२४॥ इति । श्राद्धदीपकल्िकायाप्‌। चतुविशतिमते च | तत्त पितश्राद्धवरेशाचाराद्‌ व्यवस्थितं ज्ञेयमिति | TART: | यतत्र पत्नीकतत्‌ कंमततश्ाद्रमेकीदिष्टमित्युकत्‌। लौगाक्षिणा,- मनुः श्राद्ध तु यानारी Area ged) माचरेत्‌ । न तेन वृष्यते भत्ता कृत्वा तु नरकं ब्रजेत्‌ ॥ १७२५॥ इति । तत्तु क्षयाहे पाक्षिकेकोरिष्होसनार्थपा््वणनिषेधार्थसुदितानुदितः होमनिन्दार्थवाद हति त्रिस्थलीसेतौ भ्याख्यातम्‌। युक्तं saa अन्यधा. care प्रमतित्रिभ्यः स्वपितृभ्यस्तथेव च १८५) | विधवा कारयेच्क्ाद्र' यथाकालमतन्दरिता ॥१७२६॥ इ्यादिस्कान्द विरोधापत्तेः। यषा कालम्‌-बालोक्तकाले ईति seq अततिषौषेति | पञ्चमस्तबकः | १८९ 992, अन्येषापपुध्राणां हेमाहावापस्तम्बः,- 993. 094. 996 991. अपुत्रा ये भृता केचित्‌ feta: पुरुषाश्च वा । तेषामपि च देयं स्यदेकोष्िष्टं न पाव्वंणप्‌ | १७२७॥ मित्रबन्धुसपिण्डभ्यः agatha एव च | दाद्‌ वे मासिकं श्राद्ध सावतूसरमतोऽस्यथा ॥१५२८॥ अतोऽन्यथा मासिकश्राद्धं भवेन्‌ . सांवत्‌सरं वा का््यमित्यधः | प्रयोगपारिजाते तु अन्यथा पार्वणं का्य॑मित्युक्तप्‌ । पृथ्वोचन्दधोदये गाग्येः- मातुः सहोदरा या च पितुः सहभवा च या १४) | तयोश्च aa godt पार्वणं पिण्डनाहते ॥१५२६॥ पिण्डनात सपिण्डनादित्यर्थः | . तथा च प्रचेताः, — सपिण्डीकरणादुर्धमेको दिष्टं विधीयते | अपुत्राणां च सव्वेपाम पत्नीनां तथेव च ॥१७३०॥ अपत्नीनां श्रह्म चार्य्यादीनां सपिण्डिनाभावे पिण्डनाभावेऽपि श्राद्धं देयमित्युक्तं माकष्डेयपुराणे- परतिसंवतसरं कार्य्यमेकोटिष्ं नरः fen: मृताऽनि यथा न्याय्यं नृणां यद्र दिहोदिनम्‌ ॥१५३१॥ नृणां agiefa | गोव्रिप्रचाण्डालादिहुन पाण्डादीनां सपिण्डना- mist aga सांबनमरमेकोदिष्टं क्रियते तद्र दिति श्राद्ध-शूपाणौ व्याख्यातम्‌ २८) | हेमाद्रावपि धृद्वसिष्ठः,- सपिण्डीकरणादद्धं यत्न यत्र प्रदीयते | ma भगिन्य पुत्राय स्वामिने ager च॥ पितृव्युरवे श्राद्धमेको दिष्टं न BEATA ॥१७३२॥ तयोः पिण्डनाहते, खपिषण्डोकरगं तिना पाव्वगं न fayaqs यहा पिद्दानाहतं पाष्वशं न कायम्‌ | जो विप्र-चाख्डा्वादिडत-पाषखादौनां aan: प्राड्‌ नाराययवद्िः, ततः गयायां गाड युक्रम्‌ । २९५ विधान-पारिजाते। 998. इति, भ्रात्रादीनामेको दिष्टमाह, जातूकण्वः, — पितृभ्य भरातृमातृणामपुत्राणां तथेव च | मातामहस्यायुतस्य श्राद्धादि पितृबद्‌ भवेत्‌ 1129331 इति तस्यावक््यका्थ न तु पार्न्वणातिदेश्ा्थ॑मिति हेमा्रिरेबाह्‌ | न्ये तु, मातामहस्य पाभ्च्णमेव | मातुः पितरमारभ्य त्रयो मातामहा; स्मृताः १८५) | तषां तु पितृवच्छद्ं grag हितृसूनवः ॥१७३४॥ ति पुरस्त्यस्मृतो aq इत्युक्तः | ततेसाहचर्य्याज्ज्येष्ठ भ्रातादावप्येवप्‌ | भात्रे तुः) भगिन्ये इत्येकोदष्ट कथनं तु कनिष्ठपरमित्याहः | प्रथ्वोचन्द्रोदयेऽप्येवम्‌ | एवं यत्र eal वचनानां विरोधस्तत्रोक्तरीलया व्यवस्थेयमितिदिक्‌ ॥ = (_ € अथ Male दधे निणयः। eres तत्रकोदिष्टं Aeneas काय्यप्‌ | Rega waa विभक्ते दिने व्रेतीयभागो se इति माधवावार््याः। ae तु पृत्बहि एकोदिषटं च मध्यतः २() | पाभ्च॑णं चापरा तु प्रतद्द्धिनिमित्तकम्‌ ।१५३५॥ इति-- हरीतोक्तो ma: शष्दसाहचर्य्यात तत्रापि gant उुहृ्त्रये sa प्रारभ्य कुतपे श्राद्धं कु्यदिरो हिणं दधः | विधिज्ञो विधि मास्थाय रोहिणन्तु न ल्येदरिति MaMa: 119936 | अत्र रोहिणो नवम मृहूत्तः | अन्यथधाः- Se युहर्तात्‌ कुतपाद्‌ aged चतुष्टयम्‌ | सहतं पश्च कंयतत्‌ स्वथाभव न मिष्यते gents व्रिरोधात्‌ 1199301 ष्णी 2 7 ए ee प्री 1 क Wy +~ ~~ ~~~ भन्न हेमा द्रौ) MATE बहनोकम्‌ । तयः-- मातामह प्रमातामड-- प्रन! तामह fA! ‘Gale ag at’ भपराङनतुपेदकम्‌ | एकोदिष्टनमध्याङग waa fe निमित्तकमिति यन्तरं, दिने aeengynh:, cat च पञचदतुदूर्ताः ठन । AYAeuee विषये तेषां नामानि कालमाधवै, ज्धौतिर, भजौ दौचत-माभेय apfele निर्शययोः;, तियिनिणयक्षार sae वि्यनत। A*) 1004. 1005. 1006. 1007. 1008, पश्चमस्तवकः | १९१ यत्तु एकोदिष्ट सुपक्रमेत्‌ तप इति दीपि कायामप्युक्तम । तद्‌ anda, माधवीये व्यासोऽपि- कुतप प्रथमे भगि एकोदिष् युपक्रमेत । आवर्तनं समीपेत्रा asa नियना स्वधेति ॥१७३८॥ दिनद्वयेऽपि पदूढयाप्नौ समब्याप्ौचपूर्वा, विषमव्याप्नौसत्यां अधिकोन (aq) निर्णयः । अन्याप्रौ पूर्वैव परविद्धाया निषेषात्‌ । निषेधोवक्ष्यते। अत्र quasar कालमाधवीयादौ सुस्पष्टानि । संप्रहवचनभुल्छिख्यते | सायन्तनी यत्रचेन्मृनतिथिः संवाच्िके मासिके ana, साह्यपराहयो- यंदि तदा यत्राधिक्रा सा मता। तस्याचेदुभया पराहृसमये पूर्वा चेतद्‌ द्ये, पव्वेवत्निुदूर॑याऽस्तसमयेनोचेत.परेकोचिता | एकोदिष्टविधावपि स्पुरमीहि मेदास्तु मध्याहगाः ॥१७३६॥ इति | पा्वणन्त्व TUR वा कारय्यमु । पार्वणमपराहवचेति Tear: । मध्याहृव्यापिनी यास्यात्‌ सेको तिथिर्भवेत्‌ । अपराह व्यापिनी या पार्वणे मा तिथिभवेत्‌ ॥१५४०॥ इति प्रथ्वीचन्द्रेबृद्धगीतमोक्तेश्च । अत्रापि qantas परेशुरेववा, अपराहृव्याप्नौ सेवतिथिर््ाह्मा। दिनद्वये agonal अ'शतः, समन्यापरो ¥y त qaq | |°, ॥ faqueatatg यत्राधिकरा सा are | अपराहृग्यापिनीस्यादरान्दिकस्य यदा तिधिः। महती यत्र तदूविद्न्‌ १८१) प्रशंसन्तिमहपयः ॥१५४१॥ इति मरीच्युक्तः । दर्षश्च पोणमासश्च faq: साम्बनसरं दिनप्‌ | एववृदधमङु्वाणो नरकं परतिपद्यते ॥१५४२॥ अवै afagqien पाठः पतिवः। भन्वालि म च पादुः ‘naman: “नहऽहन्यापिनोति' वावत gata: महतौ तत्तां विद्यन्‌, sia च fae aga १९१ १८०) a(t) a(?) 1009, विधान-पारिजाते | इ्यपराके नारदोक्तेः १८५) | दरथहेप्यन्यापिनीचेतस्यान्मृताहस्य यदा तिथिः | 1010, प्वविदधा प्रकर्तव्या त्रियुहत्ता मवेदद्धह ईति ARTE: ॥१७५३॥ 1011. yedeat निवपेतपिण्डान्‌ इत्याङ्गिरस भाषितमिति दैमाद्रावुत्तरद्वेटः। नद्यहग्यापिनीचेत्स्यान्पृताहस्य चया तिथिः | 1019. पृषे gee कव्या त्रियुहूर्तापि या भवेदिति- agar ॥१५४४॥ 1013. 1014. यत्त॒ ध्यासेनोक्तम्‌- भहोऽस्तमय वेलायां कलामात्रा यदा तिथिः | सैव प्रत्याब्दि्के sar नापरा पुत्रहमानिदेति ॥१५४५॥ aclu: सायंत्रिहूर्ताभवेतु परेव प्रा २(१)। ्रिसुहृत्तं aqme परव कुतपेहिसा इति ॥१७४६॥ कालाद गोभिलोक्तेः | मापवप्रथ्वीचन्योस्तु- दिनद्वयेऽपराहव्याप्नौ अतः समव्याप्नौ च क्षये पुष्वद्द् एर प्राह्म | स्वस्वदेयौ परौ पूजया षिष्युक्तेः २८) | भअपराहृष्यव्यापित्यतीतस्य च या तिधिः। 1015. षये पूरव्वातु कत्तव्या वद्धो कार्यां तथोत्तरेतिवोधायनोक्तशेतयुक्तम्‌। 1016 दधि क्षयावतर पूर्व्वतिथेः नतु are तिथेज्ञयो, तस्याः क्षिय पकषेऽपराह- हयव्यापरेर सम्भवात्‌ | एतदाह, माघवावाय्ये :— 1017. न sno’ fava योँबद्धिक्षयादद्धं तिथेस्तु ताविति । यच्छत्र (यतर सायाहृम्यापित्व मुच्यते तत्रापराह व्यापिनी पामा | सायाहस्त्रसु्तखा तत्रश्राद्धं न कारथेदिति मातस्ये | । ह षथारपविषये कालमाधवादौ सम्यगसि | अवापराकेः, याश्च काति व्याख्यान क्दिति। ay (स्रवौः Sauda)’ इति च firm: Wa: | wa दृताऽपदं wa fafa परम्‌। २८१) u(t) 1018. 1019. 1020. 1021. पञ्चमस्बकः | २९४ तत्र श्राद्ध निषेधात्‌, पूरव्व॑बचनेषुत्रिसहत्तदि-प्रहणन्तु श्राद्धापराहृहूप रिहतं परमिति केनचिदुक्तम्‌ | तद्धेमाद्रि-कालादर्शादि प्रन्थ बिरोधादुपेशष्यम्‌ | तस्मात्‌ पृढबोक्तमेव साघु । अथ यदि दैवान्मानुषाद्वा प्रति बन्धात्तद्धिने साम्बतसरं (वार्षिकादि-) श्राद्धं न छृतं, तदा रात्रावपि afea काय्य॑म्‌। मृताह समतिक्रम्य चण्डालेष्व भिजायते इति- भरी चिना तदहा तिक्रमे दोषोक्तेः | न नक्तं श्राद्धं कववीत, अत्रवा भोजन समापण मित्यापस्तम्बेन १(*) गौणकालतोक्ते । sven दिने वार्षिकादि oat तदिन एवाज्नेनामेन हेम्नावा कार्य्यं॑नोत्तरदिन इत्युक्तं॑त्रतीयस्तवके oan निण॑य प्रकरणे | म्रन्थ MT भयान्नेहोच्यते। परतश्च प्रथमानिकश्चेत्‌ त्रयोदशे ABA BAI, इतर था,- प्रत्यब्दं द्वादशे मासि कार्य्या पिण्ड क्रिया aa: | , क्वचिन्‌ त्रयोदशेपि स्या दाशं मुक्तवरातु वतसरम्‌ ॥ इति लधुहारीतोक्तेः । द्ादशेऽनोते इत्यथः | , माधवीय ये, हेमाद्रौ चैवम्‌ । द्वितीयादिषन्तु gen णव काययम, aT, नाप्युभयोः, मलमास मृ 1ानान्तु यदा कदाचिन्‌ स व मलमासः स्यात्तदा तत्रेव काययम, अन्य दातु श्राद्धे मासे एष्त्ये- तदपि प्रागुक्तम्‌ (tT) । दशे afte’ त्तदा पूर्व्यं वार्पिकं कृत्वा पिण्ड पितृयक-दशश्रादे कर्तव्ये | दकष क्षया दै (कर्तव्ये: सम्प्रति कथं कुन्ति याक्षिकाः | भदौ क्षयाहं fara पश्चाद समाषरेत ३८१) ॥ १५४० ‘amg रजनो रादिमिति।' राकी ग्राहं न कुर्वति राचसो कीततिताहिताः। श्रो यडश्वाद्ते श्राइनिषैधः। अमादास्याइयं यव रविः संक्रान्ति afs a: | मलमासः स धिश्च यः fee: खपिति waz ॥ tft afore ७चणम्‌ । anata Say गाह faesias sere वचनो क्त्य विधयम्‌। १९४ विधान-परिजाते | 1024. हति निणेय दीपिकोक्तः | कश्चिदादौ पिण्ड पितृयहञः ततः साम्बनूसरं ततोदर््रादवमिति १८१ क्रममाह । ्त्यद्धयोर्यथा कुयात्‌ तथा कुर्यात्‌ स तान्यपि। कति । परमाणमप्युक्तत्रान्‌। क्तु- यज्ञान्तं कम्मानिक्यं वेरवदेवश्व साप्निकः | पिण्डयन्ञ ततः क्रयात्‌ ततोऽन्वाहा्य॑कं aa: ॥ १५४८॥ 1025. इति क्रमपर छोगाक्ि-वचन विरोधान्‌, श्रयब्दं यो यथा - यादिति वचनस्य सपिण्डनोत्तर भावि-मासिकश्राद्धे ज्ञेयम्‌ | तथाच, मृताहं यो नजानाति मासं वापि कथश्वन। तेन काय्य ममायांस्याच्छाद्धं माघेऽधमार्गके ॥ १७४६॥ इति | इति कत्तव्यना परत्वात्‌ सर्त क्षयाह श्राद्धे पिण्डपितरयज्ञाभावा्च- 1026. पेक्षनीयः। क्षियाह-वृषोमर्ग उक्तो हेमाद्रौ | 1027. विष्णुधम्मोत्तरे,- भयनद्वितयेचेव मृताह बान्धवस्यतु | Waited BM: समुपागमे ॥१७५०॥ इति | aa stadt कार्तिकी पोणमासी | gaze वतूसरत्रयमशृद्र- सज्ञप्‌ । agai शुद्ध मभिधीयते २८1) | 1028. तथा च दिवोदासोये-- सपिण्डीकरणादूद्ध यावदन्दत्रयम्भवेत्‌ | तावदेव नभोक्त्यं क्षयेऽहनि कदाचनेति ॥१५५१॥ वपषान्तसपिण्डनेऽप्येतत्तत्यम्‌ | मृताऽहनितु सम्प्राप्ते याव्रदब्द चतुष्टयम्‌ | वहिः श्राद्ध परकुवीत न कुर्याच्छाद्वभोजनप्‌ ॥१५५२॥ = nn ee ee छत कका पिदपिष्ड़ो afi यन्न सपिण्ड पिदयन्नः इति! a(t) प्रागुक्त मण्डम्‌, ‘AE TE च1थकमिति wafer geal | पश्चमस्तैवंकः | २९५ प्रथकेऽस्थीति asia द्वितीये मांस भक्षणम्‌ । तृतीये रुधिरपोक्तं श्राद्ध ge" चतुर्थकमिति ॥१५५३॥ 1029. श्राद्धकाशिकोक्तः। शुद्धं किञ्चिदिति ज्ञेयम्‌ १() । 1030. तथाहि स्मृत्थन्तरम्‌- सद्‌ा त्रिशश्च योमारसच्छरद्रे भक्ते तु मोहितः २(1)। सः पडक्ति दूपितः पापः प्रेताीतु भवेच्च सः ॥१७५४॥ इति | अत्र प्रथमेऽब्दे वर्षान्त सपिण्डनपक्षे मृताहात्‌ पुम्वेऽहिसपिण्डनमब्द पर्तिश्राद्धश्च gar परेदुरवापिकं कुर्य्यादिति-- 1031. समृत्यथंसारे उक्तम्‌ | हेमागरिस्तु- मृताहे सपिण्डीक्ररण श्राद्धेनेव वापिकग्राद्सिद्धिः। पणं सम्बत्‌सरे पिण्डः Hea: परिकीत्तिनः ॥१५५५॥ तेनेवाव्दिकमिष्रत इति वचनादित्याह्‌ a(t) | एतद वयक्तं प्रतिभाति वचनसद्भावात्‌ | 1032, अथ क्षयाहापरिज्ञाने, मरोचिः- --#- sige समुत्पन्ने ह्यविज्ञाते मृताऽनि | एकादृश्यान्तु BAST TENG TANIA: ४.०) ॥ १५५६॥ अत्र विरोपत seam: रृ्ंकादश्यामिति गम्यते । 1033. भासेनज्ञाते सषएवेत्वाह, वृहस्पतिः- नज्ञायते मृताहृ्चेत प्रमीते प्रोपितं सति। मासशेत्‌ प्रतिविन्ञान स्तहशंस्याद्‌ यथाब्दिकम्‌ ॥१७५७॥ मासाज्नानेऽपि स एव | दिनमासौ न विज्ञातो मरणस्य यदापुनः। प्रस्थानमासदिवसेो wer पूर्याक्तया दिशेति ॥१५५८॥ ११) इत्यमेन शाह भौजननिवधः Alaa: | a(t) विप्राः गहाः परति पावनाः mers | प्रता पक दृषकः। uty ‘anafys fae ahafeetaaa’ एति 4am ¥(0) Gag प्रोचः, FANT: हगपचोयामाबास्याधा्मिति। १९६. 1084. 1035. 1036, 1037, विधान-पारिजाते | भविष्येतु, “_ दिन dag जानाति (जानीत) मासं Aag योनरः | मागक्षीषंऽथवा भाद्रे मापे बा तद्दिनं भवेदिति ॥१५५६॥ निणेयार्तेतु,- यदा मासो नविज्ञातोविज्ञातं दिनमेवतु | तदा षादृके मासि माघेवा तदिनं भवेदिति ॥१७६०॥ ृहस्यत्युक्तेः, आषादोऽप्युक्तः। कालाद््शेऽपि- मासाक्षानेदिन-ज्ञने का्यंमाषादमाधयोरित्यक्त्‌ | Raat, प्रमासखण्डेऽपि- मृताहं यो न जानाति मासंवापि कथश्चन | तेन काय्य॑ममायां स्या च्छद्र मापेऽथ ATT १(*) ॥१७६१॥ इति। rey र > अथ सुतकादिना श्राद्धविध्नेऽपि निणैयः। 1038, —*— aa विप्रस्य निमत्त्रणोत्तरं सूतके मृतकेवा जाते सत्यशोचाभावः। frafeaag विपरिषु प्रारब्धे श्राद्धकर्मणि । निमन्त्रणाद्धि विप्रस्य-स्वाध्याद्विरतस्यच ॥ देहे पितृषु तिष्ठन arts विशते क्वचित्‌ ॥१५६२॥ इति शदिप्रदोपे arate: । कलं विषये विष्णः- maua विवाहेषु श्राद्धे होमेऽ्बने जपे। AW सूतकं नस्यादनारणग्धेतु सूतकमिति ॥ ९७६३ = = 0 "री ~~ => पणी कय यस्तु अश्रातदतमासिविष, स ग्राहयत्‌, माध-मामेशोषयोरमाबाख्यायां we gallate Ret भाद्रं जषाद़भाधिष | पञ्चमसरबकः | १९५७ ्राद्धपारम्मस्तु तेनेवोकः-- प्ररम्भोवरणं AR संकल्पो ब्रतसग्रयोः १८५) । नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रियेति ॥१५६४॥ पाकपरिक्रिया, पाकपरोक्षणक्रियेति केचित्‌ 1030, गौडाहयस्तु ब्राह्मण निधन्त्रणमारण्येवा कशौवाभवि निमन्त्ितेष्बिति 1040. बस्पृतेरित्याहूः | पाकपरिष्कियोत्तरं egtanid मन्यन्ते | THY — TE जनने मरणे च सति,- ब्राह्म उक्तम्‌- भोजनाद्धतु सम्भुक्ते विपरेदतु विपद्यते १७६५ ae इति are: २८) । 1041. 1044. यदा केचित्तदोच््छिष्ट' शेषं त्यक्तवा समाहिताः | भाषम्यपरकीयेन अलेन शुषयोद्विभाः ॥१७६६॥ इति | इदं श्राद्ध विषयमिति xarigue | पथ्वीचन्द्रोदयोऽप्येबमेबाह | केचिदिदं विवाहादि भोजन fara, नतु श्राद्ध विषयं ततपदाभावात्‌ इत्याहुः । विवाहोत्सव यज्ञेष्वित्युपकम्य- मुञखनेषु तु विप्रेषु त्वन्तरा पृतसूतके | मन्यगेहोदकाबान्ता सव्वं ते PAT: स्पृताः ॥१५६७॥ इति । धडुविशात्मतेक बाक्यत्वाद्‌ , निमन्त्रितेषु fadg इति - ~~ ~~~ ~> कक ee —<— oe ५ ~> ~ ~~ ~~~ ~ 1 += — a om meee’ विप्र faamee sigan: शति चाच्वाश्चात्‌। गौ डादवः--पच्च गौढ-ई्यव।चिनः। GEM: प्रागुक्ताः | अत (भोजनारतु' इति भिन्नः पाठः। भोजनदातु ई भोका अहं भीमे BAS परकीयेन ललेन पविव भशैनाचष्व ¶ति। १९८ १८१) १(1) 1044. 1049. विधान-पारिाते। एढ्वाकतव्रवन विरोधाषेत्याहुः। भत्र यद्यपि विष्णुना अशोचाभाव- इक्तोदात्र भोक्तोस्तथापि भोुरदोषोऽस्त्येव | अपि दातप्रहीत्ोश्च सूतके मृतके तथा | अविज्ञाते नदोषः स्यच्छराद्वादिषुं saws | fama भोक्तरेवस्यात्‌ प्रायश्चित्तविधानतः ॥१७६८॥ हति ब्राह्मोक्तेः । तत्र प्रायथिक्तमाह विष्णुः १८१ । ्ाह्मणादीनामश्लौचे यः BRAT तस्यतावहश्लौचं यावत्प, अशोचन्यपगमेतु प्रायश्ित्तं कुर्य्यादिति । यत्तु, गृहे पितृषुतिष््‌ नाक्षौचं विध्यते क्वचिदिति ब्राह्मवचनं तदाम श्राद्धपरमिति केचिदातुः ॥१७६६॥ मिताक्षरा-मा धवीयादि निवन्धकारास्तु, कतमो सव्था दोषा- भावः, निमन्त्रितेष्वित्यादि स्मृतेः। विज्ञाते भोक्तुरेव स्या दितितु श्राद्ध व्यतिरिक्तं भोजनव्रिषय मित्याहुः ॥ — ~ अथा शोचमध्ये श्राद्धदिने प्राते (तो) निर्णयः। 1046. 1047. = भाषवीये कष्यश्यङ्गं :— aa पित्णां श्राद्रेतु अशौचं जायते यदा । भष्ौचेतु व्यति क्रान्ते तेभ्य श्राद्धं प्रदीयत इति ॥१५७०॥ एतन्मासिकान्दिकिपरम्‌ , न दार्हिकादि श्राद्ध षरम्‌। तथा ष grit माष्यकारः,--र(1) । अपरपक्षे पित्रथाणीति नियमादमावास्या श्राद्धलोपे प्रायश्चित्तमेव | न तु thas करणं वना भावात्‌ । L048, प्रायश्चित्तमभोज्ञनमिति ware रित्याह्‌ | विप्रायोचात्र wee fare तादत्कालमेवाश्ौचं याद्यम्यादिति। 'सुरद्धेन भाष्य काम'इति एकजिन्‌ sree पाठोऽकि। इन्दचये, BAIA! 'तमध्नु कल्ल] Oy: | . पश्चमस्तवकः | २९९ अहेवान्तेऽसम्मवेतु ध्यासः- श्राद्रविष्ने समुत॒पन्ने त्वन्वरामृत सूतके | अमावास्यां प्रकुव्वीत Teak मनीषिण इति ॥१७७१॥ 1049. 1050, अत्रामाबास्य परापयेत्यथः। हेमाद्रौ, sefiqwnasti,— मास्ििकेचाब्दिके वापि dna मृत॒सुतके | वहुन्ति शुद्धौ ततक्ाय्यं दर्शोवापि विचक्षणाः ॥ १७७२॥ इति | 1051. wfae— TA ceases श्राद्धेत्वन्तरा मृतसूतके | धहोचानन्तरं Feat तन्मा सेन्टुक्षये पिवेति ॥१७७३॥ 1052. तक्राप्यसम्मवेऽत्रिः- तदहश्चेत्‌ प्रटुण्येत केनचित्‌ सूतकादिना | सूतकानन्तरं Sealy पुनस्तदेव चेति ॥१५७४॥ अशौचेतरविध्न विषयमिदमिति प्राह arava: | व्याध्यादौ विस्मरणे चैवम्‌ ॥ -- #- अथ भार्य्यारजोदर्शने सति श्राद्धप्राप्तो निर्णयः | — क~~ AAAS BAAN कास्यम्‌ | श्राद्ध विन्ने द्विज्ञातीनां आमश्राद्धं विधीयते १(*) | अमावास्यादि नियतं माससंवतसराहते इति ॥१७७५॥ 1053. हेमाद्रौ हारीकेः। व्याप्रपदोऽपि,- भाक्तवेदक्षं॑कालानां faces समुपस्थिते | 1054. मामश्राद्ध' द्विजैः काय्य शूद्रः र्यात्‌ सदेवहि ॥१५७६॥ १(*' waaay wena “aie प्रशोर्तितम्‌' श्यारभ्व--'विधौयत' sam: पादः पतितः। Sriare, Wares कार्यम्‌ । faut: कतपनोकाः। हिजातयः-वबिप्रचवः विजः) शूद्रां सेव मामव MERA! "शनं AeA पाह पक ABU gan’ इति wat Revo 1054, 1090. 1057, 1058. 1059, 1060, L001. विधान-पारिजाते। कीपिकायामपि,- दकषतु भार्य्यां वेऽप्याम श्राद्धे बिधिन्तदा १८१) | प्रवासि-विघुराथाश्च ्याचरेयुद्धिजातयः ॥ १७७७॥ इति | वस्तुतस्तु, पाकाभवेद्विज्ञाती aria श्राद्धः विधीयत एति सुमन्तृक्त: | पाकस्य न्तरे सत्यन्नेन काय्यं मन्यथामेनेति युक्त | मासिकानि सपिण्डानि अमावास्यातथाग्दिक्म्‌ | अश्ननेवतु wae यस्य भाथा रजस्वटेति ॥ १७७८ Tata | एवं युगादिमन्वादावपि | भाब्दिकन्तुरजोदक्षनेऽपि तदिन एव काय्यम्‌ | पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यनप्रिकः | अन्नेनेवाब्दिकं Seale wee नक्वचित्‌ | १५५६॥ हति भराषवीये लौगाक्षिस्मतेः | रजस्वछायांभार्यायां क्षयाहं यः परित्यजेत्‌ | सवे नरक माप्नोति यावदामुतसं्वमिति ॥१५७८०॥ प्रयोगपा रिजाते यभोक्तः | रजस्वलाङ्ख नोऽनभ्निर्विदे्षस्थोऽथवाग्दिके | दर्शादाविवनामेन त्वन्नेन श्राद्धमाचरेदिति ।१५८१॥ कालादशोक्तैः | विदेश्गोवा विगतान्नि कोवा, रजस्वटायांमपि धम्मपल्न्याप्‌ | श्राद्धं मृताहैविदधीत पाकः, आमेन दिन्ना नतुपशभ्वमेऽहीति ॥१५७८२॥ समु तिदपेणोक्ते | पत्त भाग्विके समनुपाप्रे यस्य भार्य्यां रजस्वला | पश्चमेऽहनि वच्छराद्धं नततक्ु्यान्मृतेऽहनीति ॥१५८३॥ HOE GHATS: कालः दभ; । अव गोभिलेन Ea अमापूरपिमयोशकद रत द्या चन्रमसोः-- परौ सष्िकषे विप्रकवीदौ एति पञ्चमस्तबकः | Rok 1002. माधवीये गगेवयनं aqgernet कल क श्राद्ध विषयम्‌ | भपत्रातु यदा भार्या सम्प्राप्ते भतत राब्दिके । रजस्वला भवेत्‌ सातु कु्यात्ततुपश्मेऽहनीति ॥१७८४॥ SSH TART: | रजस्वछातु या क्ञाता Agusta शुध्यति | दैवे कम्मणि fasta प्वमेऽहनि शुद्धयति । १७८५ 10८५ इति प्रभासलण्डवचनाच । यत्तु- सप्राहात्‌ पितर-देवानां भवेद्‌ योग्या प्रता्ने- इति कृष्यपवचनन्तद्‌ रजोनिशृत्तिपरमिति निवन्धकाराः। भतः ates are पश्वमेहऽनीति साधु । १५८६॥ 1065. हेमाहिष्वु,-- ुरेषकत्त कमपि श्राद्धं ॒पश्वमेऽहनि काय्य । ्ाद्वादाबेपि न साध्यत्वेन दियासहैवाधिकारा, dees रज दुष्टायां सहाधिकारनिवृत्ते रेकभा््येण पश्मेऽहनि काय्यम्‌ ११) | सहाधिकृत भारय्यान्तरससछेतु तहिनएब कार्यमित्याह | । (166, दोपिकाकरोऽपि,- wean सति पश्मेच दिवसे. स्याद्‌ वार्षिकं मासिकम्‌। पक्ान्नेबहुभाय्यक्गस्त्वधि्ते, पटन्यन्तरेतिष्ठति । छु्यात्तद्वितयंस्वमुख्यदिवसं इति | एवं सति देशाचारतो व्यवस्था कर्य्या ॥ ae 16105, अथान्वारोहणे श्राद्धनिणयः | — # --- 1107. छन्न, लौगाक्षिः- 1018. sarah ममासेन पिण्डनिवंपणं प्रथक्‌ | नवश्राद्ध श्च दम्पत्योरन्बारोहणणएवत्विति ॥१५८७॥ ‘ayiftan, saa: श्राद़ादादपि शाम्य अगि aca: पातः wet ee qafaniia: sazwom sfe "ख gran’ इति निद्रः पद्रः। १०२ विधान-पारिजाते | समासेन तन्त्रेण, द्विपित्रकश्राद्भवद्‌ gaits: पिण्डोदेयः | fade एव भोज्यः पिण्डशब्दस्य श्राद्धपरत्वात्‌ | 1069. समासस्तु मरताहश्राद्धएव, नवश्रद्धनतु प्रथगेवेति हमाद्रिः। 100. स्षत्यन्तरश्च- एकवियधिरोहैतु ति थिरेकेवजायते | एकपाकेन पिण्डेकोष्रयोगरहीतनामनी ॥१५८८॥ इति | इदन्तु सृततिथ्येकत्वे द्रष्टव्यम्‌ । तिथिमेदे तु वार्षिकं प्रथगेव Bay | मृताह १८१) समासेनेति लोगाष्युक्तरेव, aa मृताहनीत्य २८) एकत्वावगतेः ART न समास इत्यर्थः| तथा, नवश्राद्धमेव प्रथगिति परिसंख्याया अन्यत्र पृथगाक्तस्तीर्थगग 1071. सपिण्डनान्व्टकादिषु समास एवेति मदन पारिजात.निपेय गरृतादयः। अतः समासर्विधिवलाज्जेषठपुत्रस्यक्त॑त्वे साप. AIGA तत्‌ पत्रे सत्यपि तदृवार्पिकादिकम्म॑विभक्तः सापतनपु 172. एव ज्येष्ठः, geatettca इति गम्यते । एवं बहीष्वपि मात्‌ श्ेयमिति त्रिस्थली सेतौ | यत्त्‌-- एकचित्यां समारदौ दुम्पती निधनं गतौ । प्रथक Me तयोः छया ददन पृथक्‌ प्रथगिति ॥१७८६॥ 1073, गाग्यवचनं, तत्तव श्राद्विपयमिति हेमाद्रिः | यच,- या समारोहणं इयात शित्याम्पतिग्रत | ता मृताऽहनि सम्प्रप पृथक्पिण्डे नियो जयेत्‌ ॥२७६०॥ ्रत्यब्दन्तु नवश्राद्धं ANI समापयेत्‌ ॥१५६१॥ इति । 101५. भशुक्चन, तत्तमृताहमदे द्रष्टव्यम्‌ । यद्वा, येषां वापिकमेको दिष्ुक्तम Pe = नि eee १८१) अत, 'कत।इनभासेन' शत्यकदिन्‌ पाठ; | X(t) ‘aaredamar’ इति भिन्नः पाठ; | गी क । [7 श been eee 1 bie) 1075. 1016). re 114६. पञ्चमस्तवेकः | १०६ तद्विषय॑मन्तम्यम्‌ | प्रत्यब्दं मृताऽनीति यदान्वयः। नब श्राद्रन्तु पुनय॑दित्युकतेःदरशेवगंद्वयवदेकतन्तरेण प्रथगित्यर्थमाह- पराशरमाधबीये-गाग्यभूग्वादिवचनमुदाहृत्य छोगाक्षिवाक्ये समासोक्तेः कालायैक्येन दरोवरगद्वयश्राद्ववत्‌ प्रथक्‌ games नवश्राद्वादि- कु्यादियुकतं १८५) | एवं सति पृरथक्पिण्डदानन्तु मृख्यः कल्पः | तदाह, ष्द्धपराश्ारः- (आस्यम. Bafa) 'आत्त-(आत्म)धिति'मङ्खनायाः। प्राप्रोति मृत्युं खटसरवयुक्ता | एकादराहेतु तयोविधेयम्‌ , श्राद्धं प्रथकस्वगंमपेक्ष्य सदधि: ॥ एकत्वमिच्छन्ति मतिप्रहीणाः, एकादहाक्षादिषु येऽृणार्थाः | ते स्वर्गमार्ग॑विनिहत्य कुय्यु, ख्लीसत्त्वधातान्नरकाधिवासम्‌ ॥१०६२॥ walag मृता यातु नाकलोकयभीप्सती | साऽनर्हच्छाद्धं पिण्डान्नमे कत्वन्तु तयोःस्मृत्‌ ॥१०६३॥ परथगेवहि कस्य श्राद्धमेकादशादिकम्‌ । यानि श्राद्धानिसर्व्वाणि तान्युक्तानि प्रथक्‌ प्रथगिति ॥१०६४॥ विहवादकशाऽप्येवम्‌- मातुगयाष्टकाधृद्धि मृ तादेषु माल्ये | श्राद्धं geal प्रथग्‌ देवं aed चानुगता वपि ॥१०६५॥ एकचित्यां समार्य मृतयोरेकवर्हिषि | पित्रोः पिण्डान्‌ प्रथग्‌ दद्यान्‌ पिण्डंवा य (पन्‌ सुतकृतिः ॥१५६६। ति पततु षटत्रिशन्मते- प्रथकत्वं सागता wa: पिण्डेगोत्रेच सूतके | न ore पिण्डदानन्तु तस्मात पत्नीषु विशत इनि । तद्शादिश्राद्धपरमित्याहुः | ~ . (००००-० ००० न 99 जनि अते किन्‌ ara: पतितः! यथा 'एथभ्पिण्ड--भ्यादियाहं Tem श्यनः | १०४ १८०) 1079. 1080. LOST 1082 विधान-पारिजाते | ्राद्प्रफाक्तेऽपि-- एकचित्यां समारूढौ दुम्पतीचेन्मृतौ यदि । पथक्‌ श्राद्धं प्रकु्वीत पत्युरेव क्षयाऽहनि ॥१०६५७॥ मृताना मपि भृत्यानां भार्य्याणां पतिना सह | तन्त्रेण श्रपनं हृत्वा श्राद्धं स्वामिक्षयेऽहनि ॥१०६८॥ ू्वंकस्य मृतस्यावौ द्वितीयस्य ततः पुनः | तृतीयस्य ततः र्यात्‌ सन्निपातेष्वयं क्रमः ॥१०६६॥ पाकविषये भदनरले, प्वेताः,- एकचित्यां समारूढौ fata दम्पती यदि | तन्त्रेण श्रपणं grate पथक्‌ पिण्डान्‌ समाचरेदिति ॥१९१००॥ अत्र भनतरशोचमध्य एवाऽन्यदिने स्त्यन्वारोहणे पतिमरणदिनगणनय पिण्डदानेकादशादिकार्य्यम्‌ , नात्र पक्षिण्यात्मकाशौचवृद्धिः | मृतंपतिमनुत्रज्य पत्नीचेदनलङ्गता | न तत्र पक्षिणी कार्य्या पेतरका देव शुद्धयति ॥११०१॥ पुत्रोवान्योऽभ्निदस्तस्या स्तावदेवाश्ुषिस्तयोः। नव श्राद्धं afew युगपत्तु समापयेदिति- षड़शीत्युकते | मततेरशौवानन्तर मन्वारोदणेतु प्यहमशोचं काय्यंमित्युकतं पराक तस्याः क्षयाह श्राद्ध तिथि मेदेऽपि भतत क्षयाहि काय्य॑म्‌ | BEA: Tala वदृभर्ता(भ्या)मियते यदि | तस्याः ATS प्रदातव्यं प्रथक्पत्युः क्षयेऽहनि ॥११०२॥ हति स्मृत्यन्तरात्‌ | सप्रतः पृष्ठतोवापि तदूभा्यान्नियतेषया १८१) | तस्याः श्राद्धं सुतैः काय्यं पत्युरेव क्षयेऽहनीति ॥११०३॥ — Aaa, Cea aay रित पाठः स्वात्‌ । अतः Ta: यादा च पताः जपि WH Ba BMA! 1083. 1034. 1033. 1086. पश्चैमस्तबेकः | ३०५ श्राद्धकाशिकायां TINT | इत्यन्वारोहण माग्दिक श्राद्धादिनिणयः 11 —%— अथ क्षयाशादि श्राठसम्पाते निणेयः | तत्र देवात्‌ पित्रोमू ततिथ्ये कत्वे मरणक्रमेण दरशेवर्गद्रयवतन्त्रेण oe कु्यादिति- हेमाद्िराह- तत्र yea कंस्य प्रृतस्यादानिति स्मृतिः प्रमाणम्‌ | माधवादिनिषन्धकारास्तु- पित्रोः श्राद्वेनायंक्रमः, किन्तु -पितुः yet कृत्वा ततोमातुः gra: | पित्रोः श्राद्धे समं प्राप्रे नवे पय्युषितेऽपिवा | पितू-१४० सुतः $्यादन्यत्रासत्तियोगतः ॥११०४॥ 11५7. एति काष्णाजनिनिना बिशेषोक्तेः। सर्वत्र पितृपुष्वमिभ्रं प्रयोगमाहुः | वि--३९ इदन्तु काठान्तरमृततिथ्येक्यत्िषयम्‌ | एकतिथौ पित्रोमू तौ तु faqqeas दशं वगद्रयश्राद्धवत्‌ हन्त्रे श्राद्ध Seat १८) । मृते भर्तरि avg प्राकपत्नी भ्रियते यवि | त्यांचा प्राकधरमीतायां दाहादर्व्वाक्‌ पतिम्‌ तः | तत्र तन्त्रेण दाहुःस्यान्मन्तरेषु द्वित्वमूह्यते ॥११०५॥ कीकसानान्तु संस्कारः पृथग्वा सहवा तयोः At) । एकाह मृत्यौ युगपन्नवश्राद्वादिकन्तयोरि ति ॥११०६॥ aywaagiea onze तनरनिि। ततः दम्पथारङ्दादाडइः स्यान्‌ । ‘ag शुद्धिल qua’ एति मित्रः णवः । ‘atqa qeqafe a’ alana, afaniateary yfagwag dan: यहा व्रात्याः पतिताः, अचर कुष्धाः खकुन राता sia | ३०६ विधान-परिजावैे | 1088. कपिंकारिकोक्तेः। अत्र विदहोषोहेमाद्रौ, ्दृत्यन्तरेष__ माता मङ्ग सूत्रेण भ्रियते यदि तदिने | siege विप्रपक्तो तां भोजयेत्त॒ सुवासिनी मिति ॥११०५॥ इदमन्वारोहण-मरणे विक्षेयं न्यायसाम्यात्‌ | me --- अथ पाष्वेणेकोदिषटयोः सम्पाते, — 1089. प्राधवीये जावालिः- यदेकत्र मवेयातामे कोदिषटश्च grea | पा््वणत्व Arata cate’ समाचरेदिति ॥११०८॥ महामार््य॑भ्निदाहादिना बहूणां युगपन्मरणेतु | 1090. हेमाद्रौ भूधः- | एककाले गतासूनां व्हूणामथवा gay: | तन्त्रेणश्रपणं कृत्वा कुर्याच्छ्राद्धं प्रथक्‌ पथक्‌ | पत्वकस्य मृतस्यादौ द्वितीयस्य ततः पुनः ॥ तृतीयस्य ततः कुर्य्यात्‌ सन्निपातेष्वयं क्रम इति ॥११०६॥ 1091, गारुडऽपि- एकेनेवतु पाकेन श्राद्धानि कुरते यदि | विकिरन्त्वेकतः कुर्य्यात्‌ पिण्डान्दथात्‌ प्रथक्‌ प्रथगिति १८५) ॥१११०। 1002. युगपण्मरणेतु कष्यश्ङ्गः- भवेद्‌ यदि सप्िष्डानां युगपण्मरणन्तथा | सम्बन्धासत्तिमारोच्य तत्‌ क्रमाच्छराद्धमाचरेदिति ॥१११९॥ सन्निहित-सम्बन्धस्य पूव दत्वा, ततस्तदपेक्षया व्यवहित सम्बन्धस्य दश्ादिति वाक्यार्थः| 1003. कात्यायनश्च - हे बहूनि निमित्तानि जायेरल्नेकवासरे | नेमित्तिकानि कार्य्याणि निमित्तोत्‌ पत्यनुक्रमादिति ॥१११२॥ एतद्‌ व्याख्यानं तृतीयस्तवके तीर्थप्रकरणे विषह gee | ats ew 1 5 = 9 NY A SY, त-क 0 eee faegray िष्छशेषान्‌ gaz fratce दिति] n°) 1094. 1095. 1096. 1097. पद्चमस्लवब्रकः | Roy ज्ञावालिः- श्राद्धं त्वा तु तस्येव पुनः श्राद्धं न तदिने | नेमित्तिकन्तु कर्तव्यं निमित्तानुक्रमोदयम्‌ ॥१११३॥ कालाद ऽपि- नित्य दार्िकयोश्चोदक्ुम्भ मासिकयोरपि । दार्षिकस्य युगादेश्च दारिकालभ्य योगयोः ॥१११४॥ दाक्षिकस्य च ASAT: सम्पाते श्राद्ध BAT: | प्रसङ्कादित रस्यापि सिद्धरुत्तरमाचरेदिति ॥११९१५॥ अस्य कवचिहेवता मेदेऽपवादमाह, तत्रेव- नित्यस्य Staged नित्य मास्िकयोरपि | दशस्य चोदङुम्भस्य दां मासिकयोरपि ॥१११६॥ नित्यस्य चाष्दिकस्यापि दार्िंकाव्दिकयोरपि १८५) | युगाद्याषदिकयोश्वैव मन्वाशाब्दिकयोस्तथा | ्रत्याग्दिकस्यक्नाङभ्य योगेषु विहितस्य च ॥१९११५॥ सम्प्रा देवतामेदाच्छ्ाद्ध युग्मं समाचरेत्‌ | निमित्त नियतिश्वात्र पर्बानुष्ठान कारणम्‌ ॥१११८॥ पित्रोस्तु fag पूर्वत्वं सर्व्वत्र श्राद्ध कम्मणीति | माधवीये, eafa संग्रहऽपि,- काम्यतन्त्रेण नितस्य तन्त्रं श्राद्धस्य सिद्धथतीति ॥१११६॥ इति श्राद्धसम्पाते निण्यः ॥ = अथ श्राद्धान्तगेत तपेणविधानम्‌ । --- >-- AT एथ्वी चन्द्रोदये, गगः- qea तिरोदुकन्दत्वात्वाम श्राद्धं समाचरेत्‌ | ्त्ब्देन भवेत्‌ पूव परेऽहनि तिलोदकम्‌ ॥ wate हिरण्येष्व अनुव्रज्य तिलोदुकमिति ॥११२०॥ अत अाद्पुलकामरे fqafemesd aw प्रत्याब्द्िकिहो तथेति पाठोनाल्ि। १०८ १(*) १८1) TED) (+) 1098. 1099. 1100. 1101. विधान-परिजाते। न च निप्यतर्पणस्येवायं परेऽदन्युत्‌कषो नतुश्रादराङ्गनां THAT. मस्तीति वाच्यम्‌ | यस्त्पयति ताम्‌ विपः श्राद्धं त्वा परेऽनि | पितरस्तेन तृप्यन्ति न चेत्‌ ऊुष्यन्तिवं भृश मिति- प्रयोगपारिजाते गर्गेण, फलनिन्दार्थवादभ्यां त्प॑णस्याङ्गत्वोक्तेः ११) परेः ्राद्धकृन्मस्योयोनतपंयति पितृन्‌ | तस्य ते पितरः करुद्धा: शापंदत्वा प्रजन्तिहि ॥११२१॥ इत्याब्दिकं प्रक्रम्य नारदीयोक्तेश्च । भत्र पितर शब्दः esa. वगपरः। तैनेतत्तपणस्य पशुपुरोडाश यागवत्‌ प्रस्तरपरहरणव्ड प्रागिष्टदेवता सस्कारकता । तेन क्षयाह-दिने नित्यं खपितृतयणं काय्यमेव । शराद्धाङ्गतपंणस्येव परशुबिधानात्‌। agen पारिजति; गर्गेण-- cease तिलान्द्ाश्निषिद्धेऽपि परेऽहनि | apes वचोयेषं अन्येषान्तु विवजयेदिति a(t) ॥११२२॥ एवं पक्षश्राद्धेऽपि श्राद्धानन्तरं तिहूत्पणं काययम a(t) | BN भद्रपदे मासि श्राद्ध प्रतिदिनं भवेत्‌| पितृणां प्रत्यहं काय्यं निषिद्धाहिपिच तर्पणम्‌ ४८4) ॥१९२३॥ इति तत्रव भक्तेः । भत्र तर्पण हाम्दुस्तिछतर्पणपरः | निषिद्रादेषीत्युक्तेः। सृन्महाल्येतु श्राद्धाङ्गतपंणं विधेयम्‌ | स(श्च)एव, दरेतिलोदकई Gea पश्चाद्‌ द्ान्महालये ॥११२४। सृन्महाल्ये इवः स्यादष्टकास्वन्तएवहीति wae: | भत्र दशे इत्यादि सप्तमी निरेाद्‌ दक्षदिरङ्खितास्कुटेवावगम्यते | यथा तत्र जवान्‌ (AACA , मन्त्र प्रापणीयायां मन्त्रं प्रातः सवनः इत्यादि वत्‌ कविच्छाद्ध ऽपवाद्ोहि | ~ ^~ re "कः reo 0 ऋ 2 ति ee we श, _——_ नाच्यिच्चणत्‌ परं-- धरकण्यति, एदखप्र गगन्यमाग एकभिद्ादृरयन्य पतितः | qayen 'पठत्तानदपैवल्य) vay पःटःगरम्‌। भादणेपुणाक्षनरे भव पठा धुडिरपिकपाठशल्ति। ‘fafaqine agg’ इति भित्र: sige । पञ्चमस्तबकः | ३०९ 1102 ब्रहन्नारदीये- ृद्विशराद्धे सपिण्डां च प्रत श्राद्ध ऽतुमासिके | संबत्‌ सरविमोकेच न हर्य्याततिटतपणम्‌ इति ॥११२५॥ अत्रापि सप्तमीनिरेशात्तदंगभूतस्य निषेधः | अत्रायं निष्कर्षः, दशो बिप्रनिमन्त्रणोत्तर पाकारंभोत्तरं बा श्राद्धस्यारम्भ- त्वात्‌ , ्र्मयज्ञोत्तरं नित्यत्पणेनेव श्राद्धाङ्गतपणस्य तन्त्रेण प्रसङ्गन- वासिद्धिः। तलः usd परवदेवोत्तं वा ब्र्ययकञकरणे श्राद्ग तर्पणं पृथक्काय्यंप | वार्षिक श्राद्धदिनेतु नित्यतपणं तिख्वज काय्यम्‌ | तैव श्राद्धदिने क्य्यात्तिटेस्तु पितृतपणम्‌ | आध कृत्वा परेऽहथेव तपणन्तु तिरे: सह ॥११२६॥ 1103. इति यमोकतः | सप्नम्यां भानु वारेच मातापित्रोमृ तेऽहनि | न तिहेस्तर्पणं कुर्य्यात्‌ सभवेत्‌ पितृघातकः १८४) ।११२७॥ 11५4. हति स्मृतिरल्नावल्थां शद्धमन्‌ कते । 1109. यत्त॒ कात्यायनवचः- उपरागे पितुः श्राद्धे पातेऽमायाश्च संक्रमे । निषिद्धे पिहि asada तिषेस्तपणमारे दिति ॥११२८॥ तदपि परःश्राद्धङ्ग)तपण विषयम्‌ । श्राद्रादाक्तस्य ततस्थानीयतषणनिषयं वेति दरष्टम्यम्‌ | ्ेतपक्षेऽपि श्राद्धदिनेषु नित्यतर्पणं afte काय्यम्‌ । हीये तिथि विशेषे च गङ्गायां प्रैवपक्षफ । निषिद्धेऽपि दिने कु्यात्तप॑णं तिल fats ॥११२६॥ (दि [कक ` 1 क 1 (नि अट yes Saga! RT aa मातः(पतोष Assia ¦ नि विद्भेऽपिदिर कुात्ततणं तिल्िगतम्ति ॥ "वहे च wean, रिदर्मा, पशा राठान्तरमन्नि। अप'च- De fafulane च apiat vases, seufa gene fun: Qa: | १८५) u(t) १.) ४(+) 1098. 1099. 1100. 11011. विधान-पारिनाते। न च निप्यत्पणस्येवायं परेऽदन्युतकषो नतुभराद्धाङ्गनां Tegan, मस्तीति वाच्यम्‌ | यस्तपयति तान्‌ विप्रः श्राद्धं seat परेऽहनि | पितरस्तेन तृप्यन्ति न चेत्‌ कुप्यन्तिवे भृशा मिति- परयोगपारिजति गर्गेण, फरनिन्दार्थवादाभ्यां तप॑णस्याङ्गत्वोक्तः १।१)। परेः शरादधकृन्मस्योयोनतर्पयति पितृन्‌ । तस्य ते पितरः sar: शापदत्वा प्रजन्तिहि ॥११२१॥ इत्यान्दिकिं प्रक्रम्य नारदीयोक्तेश्च | भत्र पितर शब्दः श्राद्धे्यभूत- ange: | तैनेततत्पणस्य पशु-पुरोडाश्च यागवत्‌ प्रस्तरपरहुरणवश प्रागिष्टदेवता सस्कारकता। तेन क्षियाह-दिने नित्यं खपितृतय॑णं काय्यमेव । श्राद्वाङ्गतपणस्यैव परेशुविधानात्‌ | age पारिजति, गगण प्रत्यब्दं तिलान्दशान्निषिद्धेऽपि परेऽहनि | वर्गेकस्य वचोयेषां भन्येषान्तु विवर्जयेदिति a(t) ॥११२२॥ एवं पक्ष्रादधेऽपि श्रादधानन्तरं तिख्त्पणं कायम्‌ a(t) | कृष्णे भद्रपदे मासि श्राद्ध प्रतिदिनं भवेत्‌। पितृणां प्रत्यहं कार्यं निषिद्राहिपिच तर्पणम्‌ ४(+) ॥११२३॥ इति तत्रेव aye: | भत्र तपण शग स्तिकतपणपरः | निषिद्वादेषीत्यक्तेः। सक्ृन्महाख्येतु श्राद्धाङ्गतपणं विधेयम्‌ | स(श्व)एव, दरशोतिलोदकं Va पश्चाद्‌ दथान्महाल्ये ॥११२४॥ सकृन्महाल्ये इवः स्यादष्टकास्वन्तएवहीति woe: | ara दशं इत्यादि सप्तमी निंशाद्‌ दशदिरङ्धितास्फुटेवावगम्यते | यथा तत्र जवान्‌ (वां)जुहुयात्‌ , मन्त्र प्रापणीयायां मन्त्रं प्रातः सवन इत्यादि वत्‌ कविच्छाद्ध ऽपवाहोहि | न~ ~ ~ न्न ~ ~ [१ { त 1 वाच्यरिन्यकात्‌ W— धकषएयति, दयखयप्ःगुयन्यभाग एकक्तद्ादृशयनय पतितः | waver '(पठच्रागटदैदश्य' पयः nace | wrengmaimt चव पठ।धरपिकपा३।सि। ‘fafagipe agen’ इति (an: sigan’ | {) 1102 1103. 1104, 1105, पञ्चमस्तबकः | Rok बृहन्नारदीये- ृद्धिशराद्धे सपिण्डां च प्रत श्राद्ध ऽलुमासिके । संवत्‌ सरविमोकेच न क्ुरय्यात्तिङतपणम्‌ इति ।११२५॥ अत्रापि सप्तमीनिशषा्तदंगमूतस्य निषेधः | अत्रायं निष्कषः, दश विपरनिमन्त्रणोत्तरं पाकारंभोत्तरं बा श्रद्धस्यारम्भ- त्वात्‌ , श्रहमयक्ञोत्तरं नित्यतपणेनैव श्ाद्वङ्गतर्पणस्य तन्त्रेण प्रसङ्धेन- वासिद्धिः | ततः पर वेश्बेवोत्तरं बा बरहमयजञकरणे TCI तर्पणं पृथककाय्य्॑‌ । वार्षिक श्राद्धदिनेतु नित्यतर्पणं तिल्बल्नं कास्यम्‌ | नैव श्राद्धदिने क्य्याततिेस्तु पितृतप॑णम्‌ | श्राद्ध क्त्वा परेऽहथे व तर्पणन्तु fares: सह ॥ ११२६॥ इति यमोकेः | सप्म्यां भालु ata मातापित्रोमृ Asafa । न तिहेस्तर्पणं कुर्य्यात्‌ सभवेत्‌ पितरृधातकः १८५) ।११२५॥ एति स्मूतिरल्नावल्यां FEAT | यत्त॒ काल्यायनवचः-- उपरागे पितुः श्राद्धे पतेऽमायाश्च सक्रमे । निषिद्धे पिषहि सर्वत्र तिरेस्तपणमाचरे दिति ॥६१२८॥ तदपि परेथःशराद्धा ङग)तपण विषयम्‌ | श्रादधाशक्तस्य ततस्थानीयतषणविषयं वेति दरष्टन्यम्‌ | ्रेतप्षेऽपि श्राद्वदिनेषु नित्यतपंणं सतिं काय्यम्‌ | तीर्थे तिथि विशेषे च गङ्गायां प्रतपक्षकं | निषिद्धेऽपि दिने geatacol तिष्ठ मिश्चितम्‌ ॥११२६॥ अन्ध प्रोषुः-- अन्ध (गहय) भकग मातःवपिवोष Assia fofactsfafet geared तिकमियरतभिति ॥ aga च qa, ए्दिर्माः पश्चादहं रडान्दरनकि | अप, ADE तिथिरेव च aqiat प्रत, safe gang भ्रः पठ | ३१० 1106. 1107. 1108. विधान-पारिजति | इति तपण प्रकरणे प्ष्वीचन्दरे हारीतोकतैः। न चेदं strate, मिति वाच्यम्‌ । पकषश्राद्धेहिरण्येचेत्यनेनव aan: | सङन्महाल्येऽष्टकायुचान्ते श्राद्ाङगतर्पणं कार्य्यम्‌ | तीये दर्शवत्‌ माधीवर्षादिष्वषटकाश्राद्धवदन्ते कार्यम्‌ | मनेक श्राद्ध सम्पातेतु यदि प्रसङ्गागत)सिद्धिस्वदा तदीयमेव तषां कार्यम्‌ । तन्तरपकषेतु श्राद्ध समसंख्यत्वे eR IAT स्यात्‌। निषमसंख्यायां aggre: । ब्द्धिश्राद्धपरतश्राद्सपिण्डनादो stare. तर्पणं नास्त्येेति सब्ब समशख्सम्‌ ॥ श्राद्ाङ्गतपेण विधिस्तु संप्रहे, - स्नात्वा तीरं समागम्य दपविष््य कुशासने | सन्तरपयेत्‌ पितृण्‌ सर्वान्‌ स्नात्वा FHM धारयेत्‌ ॥११३०॥ छत्र स्नात्वा तपंणोत्तरं नित्यस्नानं Sete: | अपसम्यरततः कृत्वा सभ्यं आन्वोच्य YAS | नामगोतरस्वघाकारेितीयान्तेन वपयेत्‌ ॥११३१॥ इति AT षस्वादि TMT, स्रत्यथ सारे,- बसुदद्रादिति-पूतां ऋद्धे तपयेत्यितृणिति । त्च बहृचानां दक्षिणहस्तेन, अनादेशे दक्षिणं प्रतीयादितिसूतरात | अन्येषायुभाभ्यां हस्ताभ्यां तत्तपूत्रेऽखस्परहणात्‌। केवितु- बवृचानामप्यश्द्िमवति । तथच, एककम अङ देवा daly सनकादयः | मर्हन्ति faecal aftr खियस्त्वेकेकम अहिम्‌ ॥११२२॥ इति स्मृया सव्वसाधारण्येन तपणेऽखल्िकथनात्‌ | 1109. भआादवष्ठायन सूत्र विकषेषाभावादू दक्षिणं प्रतीया दिस्यस्यान्यविषयतवैन नेतु शक्यत्वाबेत्याहुः। भत्र परत्यखहिमन्तराहृततिः निर्बपणवत्‌ सर्ध्याण्यंदानवक द्रभ्यमेवात्‌ | arama afe परोक्षणादोतु द्रष्ये कत्वान्न मन्त्रावृत्तिः | पञ्चमस्तबकः | ४११ एकदरनयेकम्माृतो स्कनमनतरषरणं कृतत्वादिति-- 1110. कात्यायनसूत्रात्‌। एवं नित्यतर्पणेऽपि द्रष््यम्‌। तस्मात्‌ सिद्धं क्षयाहादौ नित्यत्पणं कर्तभ्यमिति | ततु, संग्रहनान्ना पठन्ति Tq: — पिघ्रौः agent Geared यः क्याभनित्यतप॑णम्‌ | भायुरं भद्‌ भवेच्छ्राद्धं तत्तोयं रुधिरं भवेत्‌ ॥११३३॥ वथा,- सर्व्वदा तपणं कुर्य्याद्‌ श्रहमयह्पुरः सरम्‌ | मृताहे नेव क्त्यं कृतं Ahrens भवेदियादि ॥१९३४। ततत, महानिबन्धेष्वनुपलम्भान्निमू ल्म्‌। aged तु सति (तत) कपण विषयमिति न किञ्चित्‌ क्षदरोपद्रवः ॥ ~ओ - अथ निल्यतपेणे तिलनिषेधः। aes 1111. हेमाद्रौ, भरीचिः- सप्तम्यां रविवारेच गृहे जन्मदिने तथा । निक्षा सन्ध्यासु पुत्रां न कु्यात्तितपणमिति ॥११३५॥ 1112. पारिजाते, गाग्येः- भानौ भौमे त्रयोदक्ष्यां नन्वा भृगु मघाघु च । पिण्डदानं मृदा स्नानं न क्या ्िरतपंणम्‌ ॥११३६॥ 1119. सृत्य सारे, विवाह ब्रतचुड़ासु TAS तदद्ध॑कम्‌ | पिष्डदानमिति पएष्वेवत्‌ | wat सस्यान्तु तण्मासि नित्याहुस्तिलतपणम्‌ , इति ॥११३५॥ ११२ विभान-पारिजौते | 1114. अस्यापवादः, पएथ्वीषनोदये- तीर्थे तिथि fade च गङ्खायां प्रेतपक्षके | निषिद्धेऽपि दिने seat तर्पणं तिढमिधितमिति ॥११३८॥ 1115. स्थृत्यथ सारेऽपि- तिथि-ती्थं विशेषे च कार्य्य प्रेतेऽपि सव॑देति | 1116. तिलषज्ज-तपेणे fagaare, गोभिलः- तिष्टाभाषे निषिद्धा घुवर्णरतान्विते Q(x) । az भवे नषिद्धश्वेत्‌ दरभमन्त्रेणवा पुन रिति ॥११३६॥ अत्रत्यान्यो विशेष आहिके तीर्थप्रकरणे च द्रष्टम्यः। aft orang तप॑ण विधानम ॥ ` = अथ प्रसद्वाद्षृद्धश्नाद्धं निरूप्यते | --#-- aca निमित्तं पृथ्वाचनो, ate, — अथ cagigate श्राद्धं निष्यते | अन्मत्यथोपनयने विवाह पुत्रकस्य च। पितृन्नान्दीशुखान्नाम तपयेद्विधि पूष्वंकम्‌ ॥१९४०॥ वेदप्रतेषु चा धान यज्ञ पुंसवनेषु च | नवान्न भोजने स्नाने उदयाः प्रथमात्तवे A(t) ॥१९४१॥ देवाराम वड़ागादि प्रतिष्टासूत सषु च। रामाभिषेके बारान्न भोजने बृद्धि संहकान्‌ a(T) ॥११४२॥ ACU श्रमं गच्छन्‌ TSAO: TT एव वा | पितृन्‌ पूवौक्तविधिना तपयेत्‌ कम्म॑सिद्धेय इति ॥११४३॥ rie) aqawrafnn नधे तदभाषैच पुवणरजतागितकरेख augers तरणं वु a(t) ‘agi प्रधमीऽ्तरे' इति waa as | a(t) ‘ayaa मपेयः, इति wage पाठः | 1111, वद्हृवकारिकायां- स्यादाम्युदयिकं शराद्धं द्धि पूर्वेषु कर्ममसु | पुंसः सवन-सीमन्त-चौलोप नयनेष्विह ॥११४४॥ विवादे जातनामधेय प्रभृति श्रौत कम्मं | इदं श्राद्ध प्रकव्वैन्ति द्विजा बृद्धिनिमित्तकम्‌ ॥११४५॥ aed: षोडशसंस्कार -श्रावण्यादिष्व पीप्यते | बाप्याशदषापनादौतु GA: पूत्ंनिमि्तकमिति ॥११४६॥ सन्यदपि निमित्तं महप्रन्थे ( तो ) द्रष्टव्यम्‌ | इदमाकभ्यकमि्युक्तं - 1118. शात्ातवेन)- द्धौ न तर्पिता ये वे पितरोगृहमेधिभिः। तदेव विफ केयं आसुरोविधिरेव सः इति १(५) ॥११४५॥ afierg पितन्‌ श्राद्धे न geale कम्म वेदिकम्‌ । तत्रापि मातरः पूव पू्ननीयाः प्रयत्नतः । इति ॥११४८॥ AT श्राद्धश्रयभाह, सएव,- मातृश्राद्धन्तु प्वस्यान्‌ पितृणान्तदनन्तरम्‌ | ततो माता महाणाश्व बृद्धिश्राद्धत्रयं स्मृतमिति ॥११४६॥ 1119. एततक्ताटमाह, गार्यः-- | apne तु yeaa: कम्माहनितु पेतृकम्‌ | मातामहं चोत्तर Gay श्रादूध त्रयं eae मिति ॥११५०॥ अत्राप्यहाक्तो, श्द शातातपः- पूर्वहि मातृकं श्राद्धं मध्याहे पतृकस्तथा | ततो मातामहाणाश्च वृद्धो श्राद्धत्रयं स्मृतमिति ॥११५१॥ 1120. अत्राप्यहाक्तौ, स एव- परथगविनेष्वशरतेदेकरिमन्‌ पूष्ववासरे | शरादूधत्रयं प्रवत वेश्ववेवन्तु तान्त्रिकम्‌ AE) ॥१९५२॥ _ _ _ १.५) wear maa’ इतिनः पाडः ` —_ oo हिः WRIA ग्राहम्‌ । भतीऽव मौर्य्यादयः, WHAT च्यः पृन्णाः। a(t) यदि qaafea an मशकः तदा garee युगपत्‌ Tale मेगरदिने बा; aul कुर्यादिति | नि- an ३१४ विधान-पारिते | दिनशब्दोऽर पूर्ाहदेरपलन्ञणः | ae भिन्नकाछानां नान्वीशांद्धत्रयं gu: | धुरे परकुर्वीत qoalg मातृपूब्वकमिति ॥११५३॥ 1121. शृढमनृक्त | अत्र महत्‌ सु कायेषु पू्वेषु तदहरन्येष्वित्याश्चलायनगृहयपरिरिष्ट भ्यवस्था ज्ञेया । आभ्युदयिक प्रदक्षिण मुपचारः geal इति । 1122. कालस्तु, काल्यायनसष्रे- {ee R(t) ut) स्मृत्यन्तरच,-- एवाह देविक श्रादूध मपर हे तु पेतरकम्‌। एकोदिषटन्तु मध्याहे प्रातशृद्धि निमित्तकम्‌ इति १() ॥११५४।। देविकमिति,- द्रादक्ष्यादिषु क््िमाणं देष्णव श्राद्धम्‌ | AA प्रातःशब्दः सादधग्रहरपरः। Bole सम्मते भानौ प्रथमः प्रहरः स्मतः | सणएवाध्यदूधं संयुक्तः प्रातरित्यभिधीयत । इति AT) ॥११५५॥ 3. STARCK । प्रातः कब्दद्ञेधा विभक्तदिनस्य प्रथमभागपरश्च । yeatgy वेदेवानाः , मध्यन्दिनं मनुष्याणा, अपराहः पितृणाम्‌ , इति वाजसनेयिश्रते gag पुत्रजन्माद्यनियत कारातिरिक्तविषयम्‌ | , तदाहातिः- वाहि वे भवेदूबृदूधि विनाजन्म-निमित्तकम्‌ | पुत्रजन्मनि कुवीत sige तात्‌ कालिकं दविज इति ॥११५६॥ तेषामनियतत्वेतु तदा न ३८१) तप यिष्यते | न~ ~ ~~ -- -------~ ® ००० -> [8 ए | —_— - प्रातः कालौ सुर्तागृतौम्‌ wing: तावदरवन्‌' इति ज्योतिषे | "दव्यो््यात्‌ oral सुहत बादोवाद्मः हितौयोदौदः ' qed सूति ततः प्रा तरा ५ न्यत्तिथि [नरयकारिशाव.मशि . wat भाश्िकाचरतश्व च। ° “grant तर्पयिष्यत' एति चपरः ota: | १।१। पञ्चमसबकः | ३१५ 1126. इति लगाश्षिस्छते्च | तेषां निमित्तानां एतदाधानेऽपराहवेऽपि स्यात्‌ | भामश्रादूधन्तु wag सिद्धाननेनतु मध्यतः | पाव्व॑णश्वापराहेतु द्धि श्राद्धं तथान्निक मिति :।११५७॥ 1127. हेमाद्रौ गालवोक्तेः | नान्दीमुखाह्वयं प्रात रात्निकत्वपराहत इति- १८४) 1128. विष्णुश | इदश्च मात्र पितृ-मातामहादिक्रमेण न देवतं काय्यम्‌ | मातृणां प्रथमं कार्यं पितृणान्तदनन्तम्‌। ततो मातामहानाज्च सपत्नीनामिति स्थिति--।॥११५८॥ 11:9. रितिगाषश्डोक्तेः | अत्र मात्रादिक्रमः स्यात्‌ पित्रभ्यः पितामहेभ्यः प्रपितामहभ्य इति बहशचपरिरिषटे नान्दी - श्राद्धं THAN: । नान्दीमुखाः पितरः पितामहाः प्रपितामहा नान्दी सुखामातामहाः प्रमातामहा Fe प्रमातामहाश्च प्रीयन्तामिति कात्यायन Aare | 1130. Te afar ,- नान्दीमुखे विवाहे च प्रपितामह पृव्वकम्‌ | नाम data विद्धान्‌ अन्यत्र पितृ veda इति ॥११५६॥ 11:31. शशु array सारे- ag युख्यास्तु पितरो ब्ृदिश्रादूधेतु qed इति । तत्त्‌ येपां सूत्री नान्दीश्रादूधे SAGA उक्त स्ततृपरो जेयः | 1132. कात्य यनस्तु — ृद्धिश्रादूधं षडदैवकमिच्छन्ति नान्दीमुखाः पिनर शत्यतुपदोक्तं तत्‌- सूत्रे तथोक्तेः । पडम्यः पितृभ्यः तदु श्रूं कम्मं समाचरेत्‌- 1138. हति कात्यायन परिरि्टोक्तेः | aged वा स्वगृ्णोक्तं यस्य यावत्‌ प्रचोदितम्‌ ॥११६०॥ epi meee, "पराह gq haem SOM भमन्धव। ‘geafaa:’ इति go I ११६ 1134, 1135, 1136. 11:37. 1138. 1139. विधान afta | तेन तावति शास्त्रा ga Gea: छृतोभवे, दिति कात्यायनेनैव तथा करणस्य प्रशंसनाश्च । केचिदत्र धृदूधि (दूध)श्ब्दं पित्रादिषु cae तन्न- HAAG शब्दानामरूपाणामगोत्रिणाप्‌ ॥११६१॥ भनाम्नामतिलयेशच नान्दीश्रादन्तु सभ्यवदिति- हेमाद्रौ सग्रहोकतेः | नच निषेधबलादेव छप्रोविधि - व्यथं इति वाच्यम्‌ । तस्य प्रोष्ठपद. श्रादूधे प्रपितामहातपरेषा aga पित्रादीनां विशेषण परत्वेन साथक्यान्‌। यत्त, ब्रा, पिता पितामहश्चैव तथेव प्रपितामहः | ्रयोयशनुमुखाद्यते पितरः परिकीत्तिताः a(t) ॥११६२॥ तेभ्यः पुम्ब॑तया येच प्रजावन्तः सुखेधिताः | तेतु नान्वीमुखा नान्दी समृदूधिरिति कथ्यते ॥ यष, माकण्डेये-- े स्युः पितामहादृदध तेस्ु्नान्दी युलाभपीति । अत्र पितामह शबद प्रपितामहपरः। तथा त्वे पु्ववचनेनेकवाक्यत्वात्‌। तत्तु जीवत्‌ पुत्रादि. त्रिकस्य जीवत्‌ पितृकस्य aga भ्रादूध विषयमिति कल्पतङ-मदन पारिजातो | ae विषणः;-- पितरि पितामहे प्रपितामहेच जीवति | नेवकुर्य्यादिति, vette परमित्याह्‌ | हेमाद्रिसतु, नान्दीभुलानां श्राद्धन्तु कन्याराक्षिगते रवौ | पौर्णमास्यान्तु कत्तव्य वराहवचनं यथेति ।११६३॥ ब्राह्म वचनेनेक वाक्यत्वातपोषटपदरीश्राद्ध परमेतदित्याह्‌ | भत्र सत्यवम्‌- विष्वेदेवा इत्युक्तम्‌ , नान्दीश्राद्ध सत्यवसु ईति स्मृत्या २८१) | ‘efe गाहे क्रतवः सन्योनान्दोमृेक्सुः नमिति ड राककामो Tee धूरौललोषनो ध्यपराद्यतिः। एते ue , शवाः "वयोयहतवः' se: पाठः| तन SRV: पञशचचागरादब नक्र Zar; | पूजिताः खः qurag: इति भित्र: पादः ।. wag इति चपाठः 1140. 1141. 1 11. 1148. 1141. 1115. 1146 1141. पञ्चमस्तभरकः | यत्तु माकेण्डेयपुराणे- विश्वेदेवविहीनन्तु केचिदिच्छन्ति मानवाः | इति तद्भननप्रयोगे मातृश्राद्भविषयम्‌ | मातृश्ादवन्तु युग्मः स्याददेवं प्राडभुखेः प्रथगितिशातातपोक्तेः | प्रयोगेक्येतु देवनियम इति हिमाद्रिराह | इदश्चमातू-पूजापुव्वकं कथ्यम्‌ | अषत्वा मातयागन्तु यः श्राद्ध परिवेश्येत्‌ | तस्य क्रोधसमाविष्टा हिसामिच्छन्ति मातरः ॥११६४॥ इति शातातपोक्तः । छन्दोगपरिशि्टेतु- कर्मादिषु च सर्व्वेषु मातरः सगणाधिपाः। पृञजनीयाः प्रयत्नेन afer: पृजञयन्ति ताः १८५) ॥१९१६५॥ प्रतिमाघुच शुद्धासु टिखितावा पटादिषु। अथवाऽक्षतपुलेषु Ades प्रथग्विधेः ॥११६६॥ SSIS वसोरदरारां सप्रधारां क्रमेण तु At) | | कारयेत्‌ पश्चधारां वा नातिनीचां नबोच्छताप्‌ ॥११६५॥ ायु्याणिच शान्त्यर्थं अप्त्वा तत्रसमाहितः। षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेदिति ॥१९६८॥ वरसोरधाराकरणं दन्दोगाणामेव नान्येषामिति पारिजाते | स्मृतीनां साधारण्यात्‌ सरवेपाम्भवतीनि निनयामूते ३८५) | करणे i+) त्वभ्युदय ¶त्यन्ये | धडभ्यहति छन्दोगविषयं कातीयविपय च, नवरैबत्यमन्येषाश्वेत्यपराकं; ५।३९) | नवदेवत्यकरणेऽभ्युदय ईति पृ्वीषन्द्रः। कोक्रिङमतानुसारेण मात-मातामह-परमातामहा हनि ATATARA माना महु श्रादूधकरणात्तद्विपयं wera इति वचनमित्यपरे | ‘quaag कारयत्‌ इति gisinafe : ‘anatwAmq 44’ gage, gia: ध।रामु-वमु पूजनं भद्यवामि (तिषा; करकति,--एतेन धार।ख। भनृहठानेःडनेवेति | maze यजुषा, नव पोदपकंवा। वाट्‌ पौड्दिदं शन्दोगावमम्‌। कोकिल) seat aa इति fire: पाठः | 1148 1149, 1150. 1151, 1152, विधान-पारिजाते | ATATETART ERT, — गोरी-पद्मा-शवी-मेधा-सावित्री-विजया अया । देवसेना स्वधा स्वाहा मातरो्ठोकमाहरः ॥११६६॥ धृतिः षृषटिस्तथातुष्टिरात्मदेषतया सह | गणेशेनाधिका Get Bt पुञ्याश्वतुशेति ॥११७०॥ मातरोलोकमातर इति सर््बविशेपणम्‌ , तेन चतुशत्व gem, कचित्तु पोड्रोतिपाटः। तदातु यथास्थित मेतत्‌। चन्द्रिकायां चतुर्िवंशातिस्त्वन्या इत्ताः | तिल्लः पूज्याः पितुः पक्षे तिञ्लोमातामहे तथा | इत्येता मातरः प्रोक्ताः पितु्मतुः स्वसाष्टमीति ॥११७१॥ आसु जीवन्तीषु तदा प्रयश्च पूजनं स्मृतम्‌ ।। AMET क्षतपुखेषु,१(*) हति ्मादिराह-- ब्रह्माण्याद्यास्तथा सदा दुगक्िन्रगणाधिपान्‌ | ृदध्यादौ पूजयित्वातु पश्चा्नान्दीुखान्‌ पितण्‌ ॥११५२॥ मातरपूर््बस्तु सम्पूज्य ततो मातामहानपि । मातामहीस्ततः केषिद्‌ युग्मा भोज्या द्विजातय इति ॥११७३॥ भत्र द्रादशदेदत्य कथनं Tara तो ग्यवस्थेयम्‌ | भपराक, अन्या भपि मातर उक्ताः, ता यथा- ब्राह्मी माहेश्वरी चेव कौमारी वे्णवी तथा | वाराही च तथेन्द्राणी चामुण्डा सप्तमातर इति ॥११५४॥ त्रापि दैश्लाचारतो व्यवस्था | अत्र चौलादीनां निमित्तानां यौगपद्ये तत्रोक्ता: | छएन्दोगपरि शिष्टे, गणेशं क्रियमाणानां मातृभ्यः पूजनं TE | स्वे भवेच्छराद भदौ न प्रथगादिषु इति ॥११७५॥ नि ए [ण ककन ष्क eee EER अ नग A — पवधान्च।चतपुद्जषु THT fed: | nerfag: गकथः। रेवपः सेवपालस् | TIARAS: | ११३ वैथा,-- भअसषटद्‌ यानि कर्म्माणि क्रियन्ते कर्म्मकारिभिः १(*) | ofa प्रयोगं नेवस्युर्मातरः सगणाधिपाः 1129961 तानि च प्रतिपत्‌स्थाटीपाकादीनि । प्रतिप्रयोगमित्युक्ते न द्वितीयादि प्रयोगे भवति। प्रथम प्रयोगेतु भवत्येवेति गम्यते | तंहि तत्रेव, ` आधाने होमयोश्वेव वैश्वदेवे तथ वच a(t) | बलि कम्मणि aaa पौर्णमासे तथेवच 1122991 ATI TaN वदन्त्येवं मनीधिणः। एकमेव WARSI मेतेषु न प्रथक्‌ प्रथगिति ॥१९७८॥। पतेष्वाधानादिषु प्रतियोगं नावत्तते, किन्तु आद्य प्रयोग एव । पतद्रिन्नसोमयागादौ प्रतिप्रयोगमावत्तत एव श्राद्धमित्यर्थः | 1158. नारायण वृ्तौतु - आधानादि aag प्रतिकरम्मापि न श्रादूघम्‌। किन्तु, भाधानादौ एते- नैकेनैव सर्व्वत्नोपकारः। श्रवणा कर्मादिषु प्रतिकम्मं काय्यमिति । 1154. अपराकेतु- भाधाने तत्रैव न पुनराधान, होमयोः सायं प्रातः क्रिय- मराणयो SAA नतु प्रत्येकं वे्वकमेवेति व्याख्यातम्‌ ३८) । अत्र यथाचारभनुष्टेयम्‌ । क्वचिदादावरपि निषेधमाह--सएव, ATT भवेत्‌ श्रादूधं न श्रादूधे श्रादूध मिष्यते ॥११५७६॥ न शोष्यन्ती जातकम्मं प्ेषितागत कर्म्मसु ॥ विवाहादि: कम्मगणो- यरक्तोगरमाधानं शुश्रुषा यस्मवान्तेनादौ कम्मंणः स्यादिति । सोष्यन्त्या आसन्नप्रसवाया सुख प्रसवार्थं यत्‌ कम्मं । तत्र यद्वा छन्दोनैःक्रियमाणं जातकर्म्म, aa प्रोपितेति, प्रोष्येत्य॒गृह्तु- पतिष्ठते ४(+)। eden, get श्ाजयतीति ५८८) कात्यायनसुते विदित । tre) eran भिः इति firm: पाठ; । २१) "अधन होमथा Va? व्यन्यव पादु । १८) बद्यरेषताकमिति। (+) autara-g सवनादादिति परेषां संखाराकां काक्र yore (x) Seq, ganafenergny | ‘wan इदथकपाकनिदपेत्‌ gata awifaia’ । वातु qafe:! अन्त्‌ पारञरगद्यादौ दिद | १९५ 1155. 1156 117. 1158. 1159, विधान-पारिजाते | तैध्रापि Hera: | विवहिति ,- विवाहादि गर्भाधान प्रान्तोयोगृहपरवेशवतुर्थीकम्मादिः,१(#) कम्मसमूहुखक्तः | सूत्रकारेण तत्रापि प्रतिकम्मं नेदमित्यर्थः। अन्येऽपि छङ्गख्योजनादयोऽपवादुविधयास्तत्रैवक्ञेयाः | लोके प्रचाराभावान्नोच्यन्ते ॥ अथात्राधिकारिणः, तत्र विष्णु पुराण,- जातस्य जातकर्मादि क्रियाकाण्डमहेषतः | पितता पुत्रस्य कुर्वीत श्राद्धश्बाभ्युदयात्मकम्‌। इति ॥१९८०॥ अथ केचित्‌--२(1) जोवत्‌ पित्रकस्य arta श्दूधिश्राद्वेऽधिकारोनतु निरपः | यतः- नजीवत्‌ पितरेक; कु्याच्छादूधमन्निमृते द्विजः | येभ्यएव पितादयाततेभ्यः कुव्वीत arte rece पितामहेप्येवमेव क्य्याजीवति साभ्निकः। | आ.नाप्निकोन तु gedta जीवति प्रपितामहे ॥११८२॥ इति पुमन्तृक्तं रित्याहुः। मदनरल्नेतु- निरप्रेरपि तस्यात्राधिकारः | जीवत्‌पितापि geata जन्मादौ agi कम्म॑णि | येभ्य एव पिता दथात्तानेवो दिश्य तप॑येदहिति हारीतोक्त : | सोमन्तवचनन्तु बुदधिश्रादूधभिन्न श्रादूधपरमित्यक्तम्‌ | पिण्डपितूयज विषयमिति प्थ्वीचन्दरे | ATH ,- समावत्तन ब्रह्मचारी स्वयमेव नान्दीग्रादूधं क्यात्‌ | पितरोजनकस्थेञया याबदून्रतमनाहितम्‌ | समाहितत्रतः पश्चात्‌ स्वानयजेत पितृन्‌ सदा ॥११८३॥ eee ० [रिणी प्राप्त इति fiw gia: 1 ‘aga पिता कश्चत्‌ एत dent-ahfe off | ‘aq’ gaa Safa पाठोऽक्षि | hay पिता यख्य स shay fare) - 1160. 1161° 1162, पञ्चमसंबकः | ३२१ इति वृद्ध याज्ञवस्कोक्तः । रतं ब्रह्चर्य्यत्रतम्‌ , धत्रनाहित मसमापितम्‌। समाहित्रतः समाप्त ्रहमचर्यत्रत इत्यथः इत्याह । धृतव्रतः गृवीतन्रहमचयं व्रतः | अन्येतु,- बिवाहान्त सू्तसंस्कार कर्मणः स्मृत्या पितृक(त)तवोक्ः | समावर्तनस्यापरमिति व्रिवाहात्‌ प्राचीन सुतसंस्कारत्वात्‌ | वत्‌ पितृक समावत्तने पिता स्वपितृभ्योद्ात्‌ १८४) | अजीवत्‌ पितृकशचेन संस्काय्यस्तदा तदूभरात्रादयोदुद्य॒रित्याहुः ॥ तथा च कात्यायनः- स्वपितरभ्यः पिता दयात्‌ सुतसंस्कारकम्म॑सु २८१) | पिण्डानोद्राहनात्तेषां तस्याभावेतु तत्‌ क्रमादिति ॥११८५॥ पिण्डषाब्दोऽत्र श्राद्धपरः, भत्रमोदराद्ाहनादित्याङ अभिविधौ farang पय्यन्तमित्यर्थः | विवाहथात्र प्रथमः | नान्दी sige पिता कइु्यदाधपाणिप्रहे बुधः | मत Sau प्रकुर्वीत स्वयमेबतु नान्दीकमिति ॥ ११८६॥ इति सायणाचाय्याक्ते : | प्रागुक्त-तस्येति, - तस्य पितुरभावे तत्‌ क्रमात्‌ । भसंस्छृतास्तु संस्कार्या धातृभिः पवसंस्ृतेः ॥११८७॥ इति स्मृ्यक्तोयः कतु'क्रमस्तेन क्रमेण ज्यषठघ्रात्रादिः स्वपितृभ्योदु्ा- दिति पारिजात कारादयः। ` हिमाद्रिस्तु- तस्य पितुर भवे यः पितृव्य मातुलादिः संस्कुर्यात्‌ | wee ~> ~~ = = eee ee = = ~ = लोबति fares स भौवतपिदकः। खप्डिष्वः प्रता दशात्‌ सृत dart क्षिः इति Sarr | fag: शातक।लिकौ पृदिरिति' शति शने श्रविरिषहाहनादौ पितुः eventy तत्‌ ज्ञत्यदिदक्ि gfeae स्याईवति १२१ 1165. 1166. 1104. 1168, विधान-पारिजाते | तत्‌ क्रमात्‌ संस्काय्ये-पितृक्रमादद्याक्न पितृभ्थ शति ay. चर्या १४) | ot सति समावत्तनेपि पितैव. नान्दीद्धाद्ं कुयान्‌ । तद्भावे अयेषटभ्रातादिः, तदभावे स्वयमेव कुर्यात्‌। उपनयनेन कम्माधि iter जातत्वात्‌ | प्वमाच विवादेऽपीति guitars. चन्दरिकाक।रादयः। वृद्धिश्राद्ध वदभ्येष्वपि जीवत्‌पितृक्स्याधिकारः भ्रयते-उद्वादे पुत्रजनने पित्रि्स्यां सोमिकै मखे | तीथं ब्ाह्मण--भआयातं जीवत्‌ पितापि कुव्वीत ॥११८८॥ जन्मदाविति atta: | पितुरिति -उद्वाहोऽत्र दवितीयादिः, प्रथमे पितृक त्वयोक्तः । पत्रजननपदं तद्विवाहान्त संस्कारपरम्‌ | जोवत्‌ पितापि geata जन्मादाविति हारीतोक्तेः। पित्रष्श्चातुर्मास्ये प्रसिद्धा| सामिकेमणे, सोमधरागे नृतीय सवने । तीथं गयाव्यति fears | महानद्रीपु साघु तीर्थपुच गयां चिना | जीवन्‌ पितापि geaia श्राद्धं पाञ्चण धम्मवन्‌ ॥११८६॥ cia त्रिस्थलीमेतो | agata व्राह्मण भयाने विशि व्रह्मणागमने | ध्राद्धस्य ब्राह्मणः कलिः इति भारते वनपञ्वण्युक्तेः २८) । पडिति--व्रिहितान्तरस्योपटनत्तणप्‌ | 1169. तदृविधानन्तु मेघ्रायण्यपि — a(t आन्वष्कय गया प्राप्तां Beat यश्च प्रतेऽहनि | मातुः we aa: Faq पितरि जीवति सति ॥११६०॥ जीवन्‌ पितृक -धद्धे देवतादि बिगोच माह,- वृद्धं तीर्थं च सन्यसे जति च पतिन सति ३ +)। येभ्य एव पिता दयात्तभ्योदचात्‌ स्वगं ga इति ॥११६१॥ सन्न्यस्त जातेन पतिते सतीति fafae विधानं प्रमाणान्तरणा- प्रापतत्वान्‌ । तेन च सन्नचस्त पतित say पितृकस्य पितृक क- "स्वयं व्या चल्यो' इति faa पादः । चतम ay एयणाततदृत्धान्‌ कालं यादह.तमिति। व्राह्मणः काल दति पातरान्तरम्‌ Ray खरम कालो वरा saet ay ETA asta—awie’ इति वननोक्ग षटसु इत भयम्‌, सघ्राक्ते ङ़ोतग्प सद्राासे sfa | > +) | | {+}. 11171. पञ्चमस्तम्रकः | ३२६३ ध्राद्रमात्रेऽधिक्रारः, अन्यथा सन्न्यस्तपतितप्रहणं sad: स्यात्‌ | न चतथोकूपरत्यनन्तरमपि gay as सन्नयस्तपतित पितृण देवतात्वे विधाना्थेत्वेन aon मिति वाच्यप्‌ | सन्न्यासिनोऽप्याष्दिकादि ga: क्रव्याद यथाविधि । इत्यादरिविचन- विरोधात्‌। १,५) स्व मातृमातामह श्राद्लोप-प्रसङ्ाश्च तस्माद- स्पदुक्तमैव साधु | TMS गयाश्राद्धं ्रद्धश्चापरपाल्लिकम्‌ | नज्ीवत्‌ पितृकः कुर्यासि: छृष्ण॑श्च तर्पणम्‌ ॥११६२॥ त्यादि वचनम्‌ , तत्तु सन्यस्तयतित-जीवत्‌पितृकषान्य-विषयमित्यलं TAZA | मृत मातृ-मातामह कोऽपि जीवनपिता बृद्धचादि श्राद्धे faa ( पित्‌ ) मातामह।दिम्ोदयक्न Hw, Ay पव पितावृद्यादिति नियमात्‌ २८1) | nana इति age । यच्छन्दवाच्यभ्य इति व्याख्याने Banga । वक््यमाणवह्चपरिशिष्न्तु तच्छखीयानावरैवति कैचित्‌। avg वृद्धिशराद्ग्यतिसिक्तविषयोऽयं नियम इति ae: | वृद्धिश्रादधेतु जोवनूपिता यदि पिनप्रतिनिधित्वेन श्रादकर्वाो स्यात्‌ तदा पितृ-पिन्रादभ्य ण्व दद्याद्‌ यदा तु, स्हुनसंसकारदन्यं करोति तदा जीयत्‌ पिता ष॒तसंस्कार स्वमातू-मातामहयोः क्यात्‌ | तस्यां जीवितायां ( जीवन्त्यां ' मातामहस्यैवेति सृतसंस्कार ager वह्चपरि शिध्वचन ANI: | तच्राखामात्रपरत्वं कारणाभावान्‌। अन्तरो (२) जनकस्यञ। यरावदूवरतप्रनाहतम्‌ | समाहित व्रतः पान्‌ स्वान्‌ यनेत पितृन्‌ सदेति ॥११६३॥ बुद्ध याज्ञवल्क्य वचननक्रवाक्यत्वाश्च | जोवनपिनकरोऽपि स्वमातृ-मातादिभ्यो दयादिति am प्रयोगप्रारिजनिरप्यवं ॥ भतरेतिकर्तेऽयतानि रुप्यने । ^ पृथ्वोचन्टरे, 5B पराशर :- aaa: जीतपन्रा वा मल्लिकरक्रुः्जयोरपि | केतक्याः पट्टाया at ar पान लोहिता इति ॥११६४॥ अग्दिकाद्रिक सान्वतमःरक्त mgiizatane: | इति प्रानुकषयति arta माद्कादिति; ३२४ १८१) विधान-पारिजाते | श्राद्धे भाष्टानिषेषस्यापवादः। तथा, garters सालङ्करोस्तथा नरैः | छुङूमाच नुलिष्ताद्भोष्यन्तु set: सह ॥ स्तियोऽपि स्युस्तथाभूता गीतनृत्यादि हिताः ॥११९५॥ 1175. Sarat, ब्रह्माण्डे-- कुशस्थाने तु gabequigeeantagaa | यद्वा कुशा भवि aren स्विलस्थाने यवास्तथेति ॥११९६॥ 1176. छन्दोगपरिरि्टे-- परातरामन्त्ितान्‌ विप्रान्‌ युमाजुभयतस्तथा | उभयतो देवे पैत्रे च, वैश्वदेवे at fast face विशतिः, यद्वा, प्रतिषे दोद्वाविति विश्वदेषेनसहाष्टो विप्रा frau: | aa धिप्रामावे तिन्लो योषितोऽष्टो sega, भातृषरगे aaa, एवं मातामहीवगे इतष्टाविति हेमाद्रिः। अत्र fas armen विप्रा उपवेशनीयाः। fara, प्रव्तिणावसतं प्राङमुखानुपवेशयेत्‌ ॥ इति ।११६५॥ 1177. हेमाद्रौ wre प्नेऽपषि- 1178. पिच षतुरल्ंमण्डटमिति sara: | ( नात्राप ) मात्रेऽपसश्यकरणं न पित्रं तीथेमिष्यते | उयष्ठो्तरकरान्‌ युग्मान्‌ करप्राप्रपवित्रकषान्‌ | हत्वाय समप्रदातथ्य नैकेकस्याव्र दीयत इति ॥११६८॥ अस्यार्थ oo पित्रादे at fact तयोदंत्निणहस्तो संयोऽ्य प्रथमोपवैरितविप- करोपरि तन््रेण Facer दद्याहित्यथेः। agra कारकियन्तु- वताभ्यदिकदेशःस्यादघवानं प्रतिदिज्ञम्‌ | agfada मन््रस्य प्रतिप्राह्मणमिष्यते। प्रतिद्ठिजं gan कु्याज्नेवेत्यधाोयुमन््रणमिल्युक्तम्‌ ॥११९६॥ मधुमभ्िति यस्तन्न त्रिजपोऽशितुमिष्डताम्‌ | Tram सोऽत्र मधुमन्त्रधिवजिंतः १८१) ॥१२००॥ "सपुसणिति' ayaa इतायते- इत्यादि खक वयम्‌ । | ma Tam तत एततेवयम्‌। 1179° L180 1181, 1182, 1183. 1184, पच्चमसवकः | qaraag जपेदत्र कदाचित (MMT १८५) ॥१२०१॥ सम्पन्नमिति वृक्तास्थ -प्रष्नस्थाने बिधीयते | हुसम्पभ्नमिति भोक्त शोषमन्नं निवेदयेत्‌ ॥१२०२॥ मत्तव्योदकदानश्च मध्य दानघदिष्यते । वटेयष नियतं करु्यान्न चतुध्या कदाचन ॥१२०३॥ ब्राह्म ,- पटेष्ठराकुनिसूक्तशच स्वस्तिसूक्तं शुमन्तथा । नान्दीमुखान्‌ पितम्‌ भक्तया साञ्जलिश्च समाहयेत्‌ ॥१२०४॥ तथा,- rere वृधि्रभ्वक्तं वराणि यस्तथा | मिध्रीरृत्वा तु चतुरः पिण्डान्‌ धीफरुसन्निभान्‌ ॥१२०५॥ द्ान्नान्दीपुखम्यश्च पित्र्यो षिपिपुथक्षम्‌ २८1) | कात्यायनोऽप,- सभ्वस्मादन्नमुद्धत्य व्यञ्जनैरुपसिच्य च ॥१२०६॥ संयोभ्य यषककन्धुरद्धिः प्रङ्पुखतस्ततः -- इति श्राद्धकारिकायाम्‌ | प्रङ्मुखस्त्वथदर्मेषु दधात्‌ क्षीराऽवनेजनम्‌ | पिण्डान्वत्वा तथान्तय्यस्थाने त्तीरयवोवकम्‌ ॥१२०७॥ al होचभ्युदये पिण्डा damned षिनिन्तिेत्‌ | एक नाम्नाऽपर तुष्णीं दधात्‌ पिण्डं पृथक्‌ पृथक्‌ ॥१२०८॥ atas:— प्राड्‌ मुखो Radia area, HIG च । वत्वा पिण्डान्न कुवीत पिण्डपात्रमधोधुखप्‌ ॥१२०६॥ नान्दीप्ुखेभ्यः पितृभ्यः स्वाहेति षा पिण्डान- मन्त्र, इति नारायणवृत्तो | भत्र पिण्डाः कृता Keg! मिष्य, - पिण्डनिष्वपणः कुर्यान्न घा क्य्याद्विवसणः। qos महावाहो कुलधम्मानषेकष्य तु ॥१२१०॥ © ~~ ~कम me विदन वेदो, भन्ये, wate निषदं, पिद मह्ताचचावा्रेपटदथकौ पाठधहति। नान्दोभुखे, -दराचामनकमूलवद्‌९ "यवेन Bye निवैदशैदिति॥ ३२५ ३२९ विधान-पारिजति | केवचित्त-१(* साभेरतर विण्डदानमितरस्य तवमाषः। भाहिताभ्नेः पित्रष॑नं पिण्डैरेषेति नियमात्‌ | योऽभनो तु विद्मने हि gat पिण्डान्ननिषपेत्‌। पतन्ति पितरस्तस्य नरके स'तु TeTA— 222 Ul 1185 इति वासिष्टादित्याहुः । युक्तेतत्‌- यावन्नात्राग्निसम्बन्ध उवसन्नाग्नि स्तव च। ताषदुवृद्धिषु स्वासु सङुरप-्राद्धमाचरेत्‌ ॥१२१२॥ 1186. इति स्मृत्यन्तरात्‌ | लागलेयः HCY परकारमाह भग्नो HCA चावाहनं चावनेजनम्‌ | पिण्डश्राद्धेप्रक्र्वीत पिण्डष्टीनि निवत्तेत इति ॥१२१३॥ तेनात्र भोज्ञनस्थैव प्राधान्याद्‌ यदि विवेचनम्‌ | तदा तस्यं arated पाञ्बणस्येति सिद्धम | wa साग्नेरपि पाणहीमएव | भाण्वध्क्यञच gaa रितिषाक्ये तथोक्तेः | चञ्च बहचविषय्‌। amet शाखिनामम्नो करणमेवेति-याहिक-सम्पदायः २८1) | 1187 पिण्डसंस्थानमाह, कात्यायनः | 1188. द्वितीयश्च तृतीयञ्च प्ध्यदेशाग्रदेशय।ः । प्राता दिप्भरतीन्‌ पतेषामेष घामतः इति ॥१२१४॥ एतेषां पिलादित्रथाणाम्‌ | ब्राह्म ,- दा्ञामलकमुलानि यर्षाश्च विनियोजयेत्‌ | तानेव दत्तिणार्थश्च वयाद्विपेषु Gee AT ॥१२१५॥ 1189. कात्यायनः- ब्य agg षाजिनमिति तान्‌ विप्रांश्च विसजंयेत्‌ | ्योऽत्र fare) स्वस्वसूत्रतोऽबगन्तम्यः। wa साग्नि freatat deat करषीत | = eee. en 7 2 ene ee ae cage क ia Paine Smears ten Tiamat ah aie = श्ाष्वापिद-न्दरमककतमेद Saree मेदश इरिति। याकषोऽण्ये, उदृमात। कन्दोग्यः, AAT शल्यादयो यत्तकषोषु इताः । बृतिवोध। ाा-ङदमेदन प्रतिदा; खरिति। wear सनव गोत गदयमूवादि कदि । 1190, 1191. 1192. परञ्चमसतवकः | ३२७४ धौ वादौ क्ये चान्ते मध्ये जहति पाणे । पको दिषेनिवृक्ते तु वैश्वदेवो विधीयत ईति ॥१२१६॥ इति शांखायन परिशिष्टोक्त :। टेमाद्रोतु,- AMAA वैश्वदेवक्रियान्ततः। राद्धा ae MISA दश्वदेवं समाचरेत्‌ ॥१२१७॥ इति चतुविंशति मतान्नन्दीधराद्ान्ते data उक्तः। बह चानामपि गृहयव्स्यालोचनासथैवायाति | पवं स्याचारतो व्यवस्था | सायं नित्यश्वरैवस्यापकषउतूकषविवेति aa: | तेन राऽादो क्रियमाणे ahaa न दैश्वदेव ति सिद्धम्‌। भत्र श्राद्धाङ्तपणं नास्स्येवे- त्युक्तं तपेणप्रकरणे | आब्दिकं नान्दी्राद्धयोः सम्पाते देवजानीये१ (शर) बृहस्यतः- कस्मिन्‌ वक्रे स्थातां बृद्धिशाम्बतसरावुमो | qerat षतसरं कुष्याहु ate geatera: प्रमिति ॥१२१८॥ भत्र ज्ञोवत्‌पितृक्षस्य fasts उच्यते। तत्रानेके पक्ता द्यन्ते २८†) । जीवन्तं पितरं भोजयित्वा भपरयोः are कुय्यादित्येकः | होमान्तमेव कु्ादित्यन्यः । होमान्तमनारम्मोवेति कात्यायनोक्तः । होमान्तः fare: erst पितरिजा(क्षा)नतः। . पितरं भोजयित्वा पिण्डौ निवृ .यान्‌ पराधिति यक्षपार््वोक्त : । जीवतां पिण्डान्नो हुत्वा परभ्यो देयमित्यपरः। , जुहुया्जीवेभ्य शत्याध्वलायनोक्तेः। जीवतामजवना a) का , देयमिति हिरण्यकेतुरितिःनिगमात्‌ | तस्माञ्जीवत्‌ पिता करय्याद्‌ दाभ्यामेष न संशयः ॥१२१६॥ ` ईति भविषोक्त : । हम्थामिवेल्यन्धः । धते पन्नाः कलो निषदा | प्रत्यक्तमश्चनं we निषिद्धं मनुरत्रवीत्‌ | इयः) सन्या, एकण्पिन्‌ दिने safer इति! । ara) मुनिदैस्व मते न fe’ इति नियमाद्‌ दथावाग्सदाध्। Gee मतभेदाः सनि ay एकं समाग्रयैदिवि। जादा हवाजार--ङलाचार-छााचारय ति बाक्षकरौये Sm wer: | १२८ 1198. 1199. 1200. 1201. 1202. 1203. 1404. Pon. 1206. brara-aricard | पिण्डनिर्धपणं वापि म्ापातकक्तम्मितमिति। पृ्वचन्द्र भविष्योक्तेः ॥१२२०॥ स्मृतिचद्दिकायामप्येवम्‌। तस्मात्‌ पितरि जीवति श्राद्धानारम्- एवेत्येकः पत्तः | (स्व)सपितुः पितृषट्येषु ध्राद्वाधिकारो निवत्ते | इति कात्यायनोक्तेः । जोषत्‌ पितरि दै वृत्रः १८१) reed विवर्जयत्‌ । इति मनुक्त शच । इति हारीतोक्तश्च । पितुः पित्रादिभ्यो दच्यादितिद्वितीयः। . ध्रियमाणे तु पितरि पूर्वेषामेव निवपेत्‌ ॥१२२१॥ इति हारीतोक्त शच । पितुः पितृभ्यो वा इयात्‌ स पितेत्यपरा ध्रतिरितिकात्यायनोक्तेध । भयश्च बहुसम्मतः TA | भन्ये च Te शाखमिदिनोष्यवस्थेगाः | पटं जोषन्मातामहेनाप्ुहेन काय्यम्‌। मातामहानामप्येवं धद कुययाद्ठिचक्षण, इति स्मृतेः। oad स्वमात्‌-मातामहयोमर तयोरपि न- ana किन्तु- पितुरेव मातृप्रातामहयोरंधात | येभ्य धव पिता TAL व्यात्‌ स्वयं GA! ॥१२२२॥ : इति बचनादिति नारायणमटहाः। मदनरलेतु ~ जीवत्‌ पिता स्वमातु-मातामहयोश्र तयोस्त (र्त) तोतयोरेव द्यान्‌ | पितरोज्ञनक्षस्येऽया - इति स्मृतेरित्युक्तम्‌। काटादरेऽप्येवमुक्तप्‌। गोडायास्तु, Mardafagerar Sarai १८१) | इति स्मृतितच्चे कात्यायनोक्तं रित्याहुः । दा्ञिणात्यास्तु,-२(") पितृवगे मातृवरगे तथा मातामहस्य च | ata तरिमन्‌ सुताः gy: पितामष्याः सहैव तु ॥१२२६॥ सस्याञ्चेव तु जोषन्त्यां तस्याः श्वध्ेतिनिश्चयः। [न PR nT, Pee em een = ~= ~ नथ = ~न = =+ ~= == =~ ~ न~ अव कौवन्तमतिददाद्िति faa: पाद. | मद्रद्थौयाः-- तितु कर्णाट द्राविर-$रल-कोडन प्रयति Se वान्या; प्रसहा दार्षःद इति । पञ्चमस्तवब्रक | १३२१९ 1228, इति हारीतोक्तेरित्याहुः | 1229. 1280, 1231. 1232 तस्मिन्‌ vale तस्मिन्मृते तु तेनैव सपिण्डनस्योक्तेः | ad पतित सन्न्यस्त-जीबत्‌पितकस्यापि शेयम्‌ | aul तीर्थे च aad ताते च पतिते सति। येभ्य दव पिता दयासतेभ्यो दह्यात्‌ स्वयं Wa: ॥१२२७॥ इति षटरत्निशन्मतात्‌ सननयासस्यादो मृते तु तदाप्येवं दयात्‌ । ्राह्मणादिष्ते ताते पतिते सङ्गवजिते | agama श्रते देयं For दव दृदात्यसो इति ॥१२२८॥ हति स्मृतौ विदोषोक्तेः | adafa ज्ीवतसन्न्यस्तादिरितृफस्याषिरोषात्‌ सष्वे-ध्ादेऽधिक्ारः। यतत हेमाद्रौ, ae Taras धादश्चापरपान्तिकम्‌ | न जीवत्पितृक Saltese: कृष्णैश्च तपणमिति। कौ ण्डिन्यवचनं, तत््सन्न्यस्तपित्राद्यतिरिक्तषिषयमित्युक्तम्‌ प्राक्‌ १८५) ॥ अथ पितामहादो जोवति श्राद्धप्रकारमाह- हेमाद्रौ, विष्णुः अथ पितामहादौ जीवति धराद्धप्रकारः-- पितरि जीवति यः श्राद्धं galg येवां पिता कुर्यात्तेषामेव कर्यात्पितरि पितामहे च जीवति येषां पितामहः, पितरि रितामहे प्रपितामहे च जीवति नैव sata | भथ यस्य पिता प्रेतः स्यात्‌ स पित्रे पिण्डे निर्वापयति २८१) पिता- पराभ्यां great इयान्‌। यस्य पिता पितामहश्च प्रेतो स्यातां स- 9०००००0 9465 6 ५०००९१०१००१ ७७९७०७००९०७७०७ sore ० ००७०० ५१४ ‘ae fafa विति च गह्या परतप । निषिद्धऽपि दिने कुर््यापणं तिल भिग्रितम्‌ एति eat चन्ति दत.खविषये | ‘Mamata ददात्‌" इति भित्र: पाठः। चत "दिधाथ' इत्यपरः पाठ; | 7 t(e) १.१) 1233. 1234. ` येषु तु, वचनादनधिक्गार स्तस्य तान्युच्यन्ते ॥१२३२ 20 I 8 कि ` 1 विधान १।रिजाते। तभ्यां पिण्डो वत्वा) पतिमहाय दयान्‌। यस्य भ्रपितमहः तः स्यात्‌ स तस्म पिण्डं निधाय, प्रपिताप्रहात पराभ्याग्ाभया TT | यस्य पितामष्ः प्रपिततष्ः परेतः स्यात स तस्र पिण्ड निधाय प्रपितामहात्‌ पराभ्यां greater | ~ e ee e |, यस्य पिता प्रपितामहश्च प्रेतो स्यातां स पिक पिण्डं निधाय faa. महात्‌ पर हभ्यन्वधात्‌ | मातामहानामप्येवं श्राद्ध क्या दिचक्ञषणः। मन्त्रोहेन यथान्या त्ेषाणां मन्त्रवित्‌ ईति ॥१२३२०॥ भत्रंवमिति षचनान्‌ मातामहे जीवति तन्‌ पित्नादिभ्यो इद्यात्‌। यथा aa fag जोवत्‌सु मैव कुर्यात्‌ । तथात्रापीति qeaata qq | रवं मात्‌-जीवनेऽपीति काटा ई्दन्वु-- वरशादीश्राद्वपर, adage तु भवत्येव | qa: Garey जीवरेच्चेवृतयं यदि ॥१२३१॥ इति मनृक्तेः सब fener: | स च देशाचराह्‌ उरवतिष्ठने । fy जीषत्‌तु नैव एुर्यारिलयाध्वलायनपरिशिटोक्तेः | भत्र जोषन्‌पितृकसय Tagraa aa वित्निप्योक्त-सुक्षानाय aera स्याप्युच्यते १(५)। तथाहि,- स्नानसन्ध्याघ्रह्मयज्ञोपासनादिनिव्येषु, प्रहणक्नञानादिने मििक्रप्‌, लत्तहोम-तुलापुरुषादिकाम्येषु च sag, विशेवाभावाद्रप्रतिबद्र- पवाधिक्रम्‌। सवमेव facag मदपानादि निेधेपु , नैमित्तकरिषु गभिणीपतेः सपुदरेस्नान-्राहुधमोजन-शववहन-दूरदेशगमनारिपु निषधेषु, कम्येत्रागुरकामाद-पुर्वातीना `` मध्रहणादिुर(1) वर्जनरूप my द सेष्वप्यविगेधाद्प्रतिधिद्ध पत्रधिक्रारः | aR मवनखाप्युयत्‌' निद्रः qa: "पु्ादौीनाम।यहादिषु, caw: परदः (935. पञ्चमस्तथक; | ३३१ तथाच FeAT - पादुके चोत्तरीयशच तज्गन्यां रोप्यधारणम्‌ | न जीवत्‌ पितृकः कुप्य ssae भ्रातरि जोवति इति ॥१२३२॥ पादुके--काठनिरिमते। निरपपदपादुकरभस्य तत्रैव शक्ते | उत्तरीयप्रुपरिवासोमात्रम्‌। न किन्तु सश्रम्थिपरिमण्डलवस्त- erty’ geaig | वस्तोत्तरीयभावे, cage ade AIRS aqres वासषूतर रव छृतं परिमण्डलं ( वख ) पुत्रीयः grata । 126. इति जातुरूण्योक्तुत्तरोयं निषिद्रम्‌ । 1284. 12.38, तेनैव ध्यक्ञापवीते दवे धार्यं श्रोते cara च कम्मणि। तृतीय्ु्रोयार्थे वस्त्राभवे तदिष्यते । इति ॥१२३२॥ प्रयोग पारिजाते विष्वामित्रोकम्ततीयस्थानीय' adage मपि निपिहूधम्‌। १८५) उपरि aera त॒तस्यापि भवत्येव | URI न भुञ्जीयाश्न कुया देवताश्चनम्‌ | न चाशवरेटुष्िनान्नास्ः gered विधो नरः ॥१९३४॥ इति गोभिदेन सामान्यतो निषिद्रत्वान्‌। पवंरुप्यस्यापि मुद्रिक्रारूपस्य ated धारण निषिद्धम्‌ , न रुप्य- मात्रस्य । अन्यथा सप्यमव्रमणिकरन्धालंकारादेरपि वज्ेनपरसङ्गात्‌ | आधानमपिनेव्याह, FA: — उगेष्ठभ्राता यदा तित्‌ पिता वापि पितामहः | कनिष्ठःुत्पोश्राणामाधानेनैव कारयेन्‌ ॥१२२५॥ द्रोपवरीति ना भाव्यं azity faa aq) शिशिषव moat न शग कदलि aod waa’ ॥ एक वम्बण हन्यानुन्रान निषेधाद्‌ वस्त्राभावे ade 418s wa | az यन्यान्तरे चोकम्‌: | १२ 1239, 1240. 1241. 1242. विधान-पारिजते। इति यदा पित्रादिरङृताधानस्तिएेलदेतिभ्याख्येयम्‌ | शृतपितक्ापि पितामहे जवति नाधिकार इति gated पितामहप्रहणम्‌ | तत्राप्यनुक्षायां नायं निषेधः भनुक्ञातस्तु Hata TEVA यथेति | घुपन्तुक्तेरेव | अप्रजस्तु यदानग्निरादध्यादनुज्ञः कथम्‌ | भप्रजासुमतः कुर्यादग्निहोत्रं यथाविधि ॥१२२६॥ इति sexfaste: | पिता पितामहो यस्थ canst बात्वनगिमरान्‌ | तपोऽगि्ोत्रमन्तेषु न दोषपरिषेद्रन इत्युशनषोक्तेश्च १८१) ॥१२३ अत्र तपो वानप्रस्थाश्रमः २१) | AMAT तदुपकारफमाधानम्‌। घुभन्तुवाक्रमेनैकव।कयत्वात्‌ | मन्ता मन्रसाधनम्‌ ३८) । waka सोमथागादिष्वपि rex | तथाच, चिकाण्डमण्डनः- परोषिदोषसम्धातां न Wet कदाचन । qaife qtimafs सोविऽ्यामग्निसग्रहप्‌ | aftagra विवाहश्च प्रयोगे प्रथमे स्थितम्‌ ॥ न HUMAN FIG सोदर चाप्यक्घुञ्वेतीति ॥१६२८-३६॥ भत्र विवाष्ट्रहणः प्रातृमात्रविषग्रम्‌ । प्रथमग्रहण वुनराधानादर पित्रादेरशृतपुनराधानादित्वेन(स) पुत्रादेरवोष्र इति | दश faq अपिशब्देन सुमन्तुः- पितामहः संगृहीतसोवृरग्रहण' भसेदरराणां ana इति वृशपितं सेरजाद्‌ा ---वनिक्षाते व्रि्यमानेऽपि०(५) साद्रेणाधिक्रारविक्षातोऽस्ति | ५ भजानि ous en eee मि चो _— ‘Adiga a, sta पाठाम्पमम्‌। नतु येःगसूवोक्तं तपः भयम्‌, † e “~ अथ AMAA TAMA: काथ साधनं ~यम्‌ | ‘Sear faaarasia, इति भित्र; परादोऽनि। पञ्चमस्व्रकः | RRR 1213. भिन्नोरयेपि alca इति मण्डनोक्तेरेव, यागादावप्याक्षायां न दोष- स्तै वाक्तः | पिता यस्य्रजो भरता न sata पितामहः। ना (ताोषोऽग्निहालं यक्षं वाऽऽ द्रर्यातुकडाणयरारिति | कवचिदाज्ञां विनाऽप्यदोष इत्युक्तं सुमन्तुना | व्यसनासक्तचित्ता वा ATHY AS TATA: | कनीयान्‌ धम्पंकामश्चेदाधानमथ कारयेन्‌ ॥ रति ॥१२४०-४१॥ aaa इति पिादेकूपलन्तणप्‌। आधानत्रिति ara: | अथवेति,- भग्रवेति,- स्थुष्यन्तरोक्तज्नात्यन्धापरः संग्रहः| 1944, तधा च कत्पाथनः- देशान्तरध्थश्रीवंकदव्णाश्च ATTA | देश्यानिष्ठांश्च पतितान्‌ शद्रतुल्यातिसो गणः ॥१२७२॥ जडमृक्रान्धवधिरणुम्जवामनकुषएठान्‌ | भतिवृद्धानभार््राश्च पिस कान्नृपम्य च ॥१२४२॥ धनब्रह्धिपरसक्ताश्च फामतोऽकौरिणस्तथा | कुरिलोन्मत्तरोगाश्च परि विदरपनदूष्यती ति ॥१२४४॥ 1245. पितुराज्ञायां सत्यामपि नाधेयमि्युक्त त्रिकाण्डमण्डने | न vag saad स-याधानं ATTA | पितुः सत्यप्यनुजाने नांदधीतं कदाचन ॥ इति ॥१२४५॥ भग्र (qacfanntea सतीति केयमिति केचिन | भन्येत्वनधिक्रारिव्पेऽपि ACATT: | युक्तथेतत्‌ — यदातु, काद चिनूक-नास्तिक्येन apa पित्रदरेराधानादेरकरण १/४) संभावनायां तदूनुकयापि नाधिक्घारः पृत्रस्यति। ) ®) अषु (-दुककरण सभावनाय" saqer, पदः ३३४ 1246. 1247, विधान पारिजाते | तथा दहशेश्राद्धादावष्यनपिकारः | स (स्व) पितुः framed भधिक्षारो न विद्यते । न जीवम्तमतिक्रम्य ज्रि्चिदद्यादिति श्रुतिरिति ॥१२४६॥ कात्यायनोक्तेः | जीवन्पितुनोक्तमिति नियमोक्तश्च । पितृषृत्यानि तु-श्राद्तरपण- स्वधाकारपित्‌-तृष्त्यथदानादीनि। पितृशग्यस्त्विह सपिण्डकरणा- न्तमराद्वजन्य-पितृमावमापश्नमनुष्यपितृणमिधत्त । न तु दिव्यपितृन- ग्निष््ा्तादरीन्‌। जीवपितृकोप्येतानन्याश्चेतर इति कात्यायनेन जोवतपितृकस्यापि दिग्यपितृतर्पणामिधानात्‌ | उमयपरत्वे प्रमाणाभावाच्च | भयश्च निवेधो नि्यर्ममिसिककाम्यानि, agcecararealat, सूरय- चन्द्र्रह्णादो, पुवपश्वादिफलार्थतया fafa त्षणम्राहुधानि पितृरह्यानि विषयीकरोति । एव्र सामान्यतो निषेधे प्राते प्रतिप्रसवः 1218. श्रुयते, मेत्रेयपरिषिष्टे- १(*) उद्वाहे पुजनने पृष्ठ्यां सोमिके मखे | तीथं राह्मण भायाते पड़ते जीवतः पितुरिति ॥१२४अ॥ जीवतः पितुः qaeafa शेषः। यद्वा, भनाद्रे षष्ठ, ज्ीषन्तं पितर- मनाद्रत्येति ग्याख्यातं चैतत्‌ पूर्वम्‌ | घडिति - स्वरृतगणनागणनानुवादः १(*)। न तु परिसंख्याथेम्‌ , मैत्रेय परिशिष्ट णव श्राद्धान्तराधिक्षारकथनात्‌ | लथाहि- भन्वष्कयं गयाप्राप्तो स्त्या, यश्च Basel | मातुः arate सुतः grate पितयथ्यपि च जीवति इति ॥१२४२॥ =-= ~~~ ~ ~ = '4वकतगणनाद्‌ गणनाुवादः) इति भित्र; aa: | ‘—— 0 | प्रञ्चमस्तब्रकः | ३ ३५ वमपि भ्राख्यातं प्राक्‌ | Tareas प्रासङ्धिकं। गरयाप्रसङ्खतो गत्वा मातुः श्राद्धं समाचरेदिति स्पते | ag तुहेदयोन गयांगत्वा काव्यम्‌ | qs गयाध्राद्ध' श्राद्ध चापरपान्निकम्‌ | न जीवत्‌ पितृकः कुर््यात्तिलेः छृष्णैश्व तर्पणम्‌ ॥१२४६॥ 1210. इति लोगाक्तिण। तक्निषेधात्‌ । वरधरादध पिण्डपितृयक्षम्‌ १८५) । भापरपन्निक-ृष्णपन्तान्तगतमन्वण्काध्राद्म्‌ | छृष्टरिति विशेषणाज्ीधत्पितृक्ः शृङ्कतिरैस्तपयेदिति केचित्‌ | बषयन्तु,- रष्णस्वस्योदेभ्यविशेषणस्यादिरत्तया तिलमातनिरध इति साधु- प्रतीम्ः। तर्पयेदित्युक्तं जीवत्‌पितृकाधिक्रारिक धाद्धे नतिल निषेधः । यदपि श्राद्राङ्गभतमनु्यपिदेतप्ण' तदपिज्ञीवत्‌ पितुमवस्येव | साङ्ेऽधिक्षारोक्तः। केचित्तु- जीवमानः पितायस्य माता यद्विषिपद्यते। तस्याः MSE Ga: HAAN’ न समाचरत्‌ ॥१२५०॥ इति संग्रहवचनाह्‌ नमानुः श्रादाङतपणः भवतीत्याहुः | तथा, जीवत्‌पितुथेमभीष्मतपेणन्र । जीवत्‌पित।पि gata तपण" यमभीष्मयाः। 1230. इति पद्मपुराणोक्तेः | यमतपेण' कासिकरहृष्णचनु्यां पिहितम्‌ । प ee मी १।०) दग्ाहम , जमावाग्यायां gaffer ॐनन बिहः ary: । १३६ 1251. विधान-पारिजते। मीष्मतपेणन्तु-- कासि श्टैकादध्यादिपूणिमान्तं विहितम | यदपि ती ध्राद्धाशक्तो तपंण' विहितम्‌ , तत्तपिंतस्य भवत्येव Asad | तथा, अन्यत्राप्यधिकारः कात्थायनोक्तः-- ब्रह्मणा दिहते ताते पतिते सङ्गवजिते । ्युक्रमाशच श्रते देयं येभ्य शव दात्य साविति ॥१२५१॥ अस्थाथ;- द्पादिना ब्राह्मणगवाद्यमिमवाथं प्रबृत्तस्य()ब्रह्मणारिभितस्यात- घौतित्वात्‌ सम्बतृसरपय्यन्तं भसस्काय्यत्वात्‌ , तन्मध्येषु्रस्या पत्यज्ञनने तीर्थपाप्त्यादांसति येभ्यः पिताद्रकाति तेभ्योदयात्‌ | ad पितरि पतिते सङ्वजिते, सक्न्स्तेऽपि विद्यमने |. वृद्धो तथच सन्तस्ते एतिते सङ्वभ्जिते १८५) । येभ्य एव पित्तादधात्तेभ्योदद्यात्‌ घतः स्थम्‌ ॥१२५२॥ इति स्पृष्यन्तराच् । वात्र gaint, जीवतपितृकस्य निल्यामावास्यादिषु , नैमिशिकौ प्रहणादिषु, काम्य भयुरादिफल- केषुच धादुध्षु भधिक,र इति सिहूधम्‌ | युत्‌ कमा Ba इति, यपतक्रमेणस्तस्य सपिण्डोकरणामावपतत तज्लन्थपितृत्वाभवेन सम्प्दानत्वादु, येभ्यः पितादचासेभ्यः ुतरोद्यादित्यथः। रवं श्युतक्रममरणाभवे-पि, सपिण्डीकरण- पर म्तं alae पुत्रजननादोस्तति, तेभ्य पव दद्यादिति सिभ्यति | ` द्वादशादेसपिण्डीकषरण तु तदादिभ्यपव देयम्‌ २८) | — aA we त 1 त ae = — 17787 3) = = = = = ee [ (व cr a SETS ers १८५) a(t) ce प्रागुक्ता पि faagea eel करणमव। ‘wrenrg: प्रथतेः bla प्राबुक्षम्‌। 1253. 1256. 1297. te Sere: १८१) ®t) {omy § THATS: | २३७ एवं जीवत्‌ पितृकस्य दोहित्रस्यच प्रतिपचाधिवने शङ शराद्धेऽधिकार; श्रयते | जञातमात्रोऽपिदोदित्रीदौहित्रो विद्यमानेऽपि age | ्ु्यान्मातामहश्रदूधं प्रतिपय्याशचिनेसिते ॥१२५३॥ इति ब्राश्योक्तेः | जात मात्रस्य इत्युक्तेः पितृ्राद्धवदनुपनीतस्या प्यधिकार इति गम्यते | एवं अपुत्रपिततेन्यवापिकेऽपि, अपुत्रस्य पितृव्यस्य श्राद्धादि पित्ृबद्धवे- . दिति सुमन्तृक्तेः। पितरग्वेदिव्यक्तेस्तदन्त्येष्टादिफेऽप्यधिकारः। तथापपुत्रज्येष्ठघ्रातुः श्रादधेऽपि ज्येष्ठभ्राता पितुः समति स्मरणात्‌। तथा मात-सपत्नी भाद्धेऽपि,- सर्व्वासामेक पत्नीना मेकाचेत्‌ पुत्रिणी भवेत्‌ | सर्व्बास्तास्तेन पुत्रेण पुत्रिण्योमनुरश्रवीत्‌ | इति ॥१२५४॥ 5. ARAMA तथा, अपुत्र मातामह वार्षिक श्राद्धेप्यधिकारः। यथा, व्रतस्थोऽपि सुतः पितुः Heat श्राद्धक्रियां TW । उद काप्त्या यां) महावाहो दौहित्रोऽपि तथाहति ॥१२५५॥ हति मातस्योक्तेः | अपुत्रस्यापि दौहित्रो वार्षिकं पितृवकषरेत्‌ १८५) | हति स्मृते | इदमपि मातामह्या मसत्यां वेदितम्यम्‌ | विश्रमाना चेत्‌ सेवाधिक्रारिणी । भार्य्या-पिण्ड' पतिथाद्‌ भर्त्रे भार्य्या तथवचेति २८) ॥१२५६॥ ea ^ न RE A a , 7 ए | । १, EN EE te OE निके alfa भागिनेययोरवाधिक्तारः। भव्यायाः पतिः, Garrat अधिक्ञारिशो खान्‌। ‘qual amdaya इति gary | ११८ 1258 1260. 1261, 1262. 1268. विधान.पारिजाते | . SET | , अपुत्रा पत्रवत्‌ पत्नीत्योशनसोकतेशच । छपुत्राया भपि भार्यायाः सपत्नी पत्र सद्भावे स एव Fraley भ्त, पितृ -पत्म्यः सर्व्वा मातरः | इति गौतमोक्त ¦ | सर्व्बासामेक पत्नीनामिति सुमन्तृक्तः। तथा-मनुक्तथ | Aa wa पत्रयोः समवायेतु मृतस्य विभक्तत्वे दौहित्र एव यात्‌ | पिण्डदोऽशं avast पूव्वाभवि परः पर- हति मनृक्तेः। पत्नोसद्भावेतु सेव | अपुत्रा शयनं मतु ¦ पाङयन्ती aa स्थिता । पतत्येव दथात्तत्‌ पिण्ड छृनूसनमंशं लमेत चेति ॥१२५७-६०॥ ATH | मृतस्या विभक्त तु भ्रातर Fara कत्ता । भ्रातृणामेकजाताना मिव्यनन्तरोक्त स्मृतेः ॥१२६१॥ एवै भ्रातर-तत्‌ पुत्र समवाये भ्रातेव कर्ता Geary परः पर esa रत्वेन प्राथम्यात्‌ | एव मेवान्यदप्य्यप्‌ | प्रस्थ गौरव भयास्नात्र प्रपश्चथते | aa, — न जीवत्‌ fan: geal च्छराद्धमग्नि मृते दिजः ॥१२६२॥ इति सुमन्तु वषः, हसन सामान्येनाना हिताग्नि जीवत्‌ पितुः श्राद्ध निषेधके | तथात्वे मात्रादि वापिक श्राद्धादेरकरण KART | किन्तरिनि साध्येष्वन्वष्टकादिष्वग्निं षिना जीवत्‌ पितृको नाधि कारीत्येषं परम्‌ (करप्यते) | पञ्चमलततबकः | ३३९ qyt,— न दर्शेन बिना are भाहितागतेद्विजण्मनः 9%) | 1261. इति मतुश्रदन ध्‌ ,- 1266, १८५) a(t) मृत पित कस्याप्यन्वष्टकाद्यकरण प्रसङ्गा थथा श्रुत परियागेनाग्न साध्येषु, दृं विना, पिण्ड पितृयन्ञ wed विना साग्निको नाधिकारी- त्यर्थ परं कर्प्यते, तथेदमपि कल्पनीयम्‌ | इदम ध्यारब्य पिण्ड पितृयज्ञ स्येव भवति । भनुष्ठित ्र्तेरेव विकृतावधिकारात्‌ | तद्नारम्भपपषे होमान्तपक्षे-अनाहिताग्नित्वे च स्मा श्राद्ध विधितः राप्तं राद्धं भवस्येव बाधका भावात्‌, बेपरीत्ये वाधकोक्तशच । एवं च जीवत्‌ पितृकस्य विहित श्राद्धेऽधिकारोनिर्वाध इति सिद्धम्‌ । TATA fanta उच्यते § न जीवत्‌ fags: कुयाञ्जञानुपातश्च नीविकप्‌ ( कम्‌ ) | उपवीतं mage कारयेन्नोद्धतः स्थितम्‌ ॥१२६३-६५॥ इति se हारीतोक्षेः | जालुपातो बामजानुपातः। नी विका-नीवोवन्धः । प्रकोषठो वामहस्त मणिवन्धाप्र-प्रदैशः X(t) | वृद्धशातातपोऽपि,- अपसम्यं द्विजाप्रथाणां पित्रे seam कीत्तितप्‌। मप्रकोषठात्‌ प्रकर्तव्यं मातापिद्योस्तु जीवतोरिति। तथा, श्राद्ध तर्पनेच स्वाङ्कपात्र जीवत्‌ पितु निपिद्धप्‌ , सत्यत्रतेन । स्वरणं ( शङ्क ) मौक्तिकहस्तेन कत्तव्य पित्रतपणम्‌ | नजीवत्‌ पितृकः पितयं कुर्यात्‌ स्वाङ्गेनधारयेदिति ॥१२६८॥ eres न्न न == ~ ~~~ [1 cee ~ न सान ०995 भा द आहितो RA वैपोऽप्रयेन, तेन दने शाहं बिना अन्य NTA fauag | अन्धः WHIM VIM, | Cat प्रकौत्तितम्‌। इति निद्रः पाठः | १४० विधान-पारिजाते। पष्य -मतुप्यपितृतपणाविकम्मं | दिव्यपितृतपणन्तु भवत्येव | जीवन्‌ 1267. पितरकोप्येतानन्यां Bac इति कात्यायनसुत्रात्‌। एतान्देवर्पिरिष्य- पितृन्‌। च शब्दाहेवपिदिव्यपितृनपि ततयेदित्यथः १५) । 1268, न जीवत्‌ पत्रकः gealgafidted बुध; इति पुराण agg 1269. Se OTe. ee १८४) स्तर्पणात्ते वस्त्रनिषीडनमपिनिषिद्धम्‌। तपण प्रकरणात्‌ सन्न्यम्न- पतित जीवन्‌ पितृकस्थत प्रास्यदिकतपणमपि (पितुः) पित्हेशेन भवति | द्धो तीर्थेच सन्स्यस्ते जाते च पतिते सति | दति वचनात्‌ | एवं जीवतपितृपितामहकस्यापि त्रिषुजीवन्‌घुनेवाधिक्रार इति विष्ण. णोक्तप्‌। पितरि जीवति येषां पिताक्र्यात्तिषां कुर्य्यात्‌ । पितरि पितामहेच जीवति येषां पिताक्कु्यत्तिपां श्ुय्यात्‌ , पितरिपितामहैव जीवति, येषां पितामहः पितरिपितामहैचव प्रपितामहेचजीवतितः नेवक्रर््यादिति | एतेन बद्धि-तीर्थ-सन्त्यस्तपितृकत्वादौ, जीवतपितरेकस्येव oferty: सन्त्यस्त॒ पितामहकल्वादौ, जीवनपितरपितामहकस्यापि पितामह पितरभ्यः श्राद्धं भवतीति गम्यते | अत्र पितुः पितामहस्यवा, पित्र-पितामह प्रपितामहाणामित्यादरिप्रयोगोः sa: | निगमेषु जोवनसु प्रपितामहपित्रभ्योऽपि देयमित्युक्तम्‌ | यथा,- येभ्योवापि पिततिभ्योदधाद्रेतानकममणे | दव्रात्तिभ्यः परेभ्यस्तु | जीवत्‌ पित्तकः पित्रासह्‌ विभक्तस्तदा - एकपाकेन वसतां पितृदेवद्विजाश्चनम्‌ | ee ee ज >> ee ee eee ---- ~ ----~ ee ee ee een eons see — अत दि्पिरेगणाः ‘Taare! भग्रप्ात्तादयथच। चन्दरह्कःदु “दि पिदलोकः। "विध देशे पितरो वसन्ति" इति भाग्य; | 1271, 3) पञ्चमसतवकः | १४१ एवं भवेद्‌ विभक्तानां तदेवस्याद्‌ गृहेगृहे ॥ इति १८१) , बृहस्पत्युक्त वैरवदेवादिकमपि इुय्यात्‌। त॒त्र पश्वमहायजञेषु स्वधा- पितभ्य इति पितृयज्ञस्य, यदा सर््वशाखापरत्ययस्यायेन नित्यश्राद्ध- हपत्वं तदा figaa’ न कुयात्‌ | न जोवत्‌ figs: श्राद्धं य्यादिति निषेधात्‌ | यदतु- भूतयज्ञानन्तरं पितृभ्यः स्वधानम इति मन्त्रेणदीयभानवलिषपत्वमेव, न नित्यश्राद्धरूपत्वत्‌ | तन्मते मनुष्यपितरुहेशाभाद्‌ AAA: भवत्येव | जीवतूमन्न्यस्तपनित-पत्रस्य तूमयरूपोपि भवतीतिनिष्कषः ॥१२६६॥ qa, — नाभिमात्रे जटे Teast केशान्द्विधा द्विजः | लाने र्यात्‌ प्रयत्नेन दरैवादीनाच तप्रये ॥ जीवत्‌ पितातु geata दक्षिणे केरासच्चयान्‌ इति ॥१२७०॥ मात्य, योगि याक्ञवतल्कयः। दर्शे स्नानेन कुवीत मानापित्रोस्तु जीवतोः | ga: कुठरन्‌ निराच् पित्रोक्तं जीविते ॥१२७१॥ इति । पनच्छीनलोदक विषयमिति fae: | उष्णोदकविधेरेवमादि- विपयत्वस्येव सम्भवात्‌ ॥१२५२॥ मातापित्रोरित्युषेश्यगतमपि साहित्यं विवक्षितम्‌ | तेन मातरि जीवलयामपि मृनपितरृकस्यापि न निषेधः ॥१२५३॥ fem पिनरः-भद्मिध्नाक्मदधरः meade ननमा सादग्ः। पश्च Aaa, ग्ट कश्य पठ प्रकारक निनय काण यथा,-'पादष्ःम later म Gat तपं afea: | Re एश्ठमहयज्ना AMAT नामकं" ॥ अन्त्‌ (१) Gad रयमूषचानि। छ्यनरेव,--भमासाभं गयायां -दचिकामुग्व भोन्ननम्‌। न गोवत्‌ fave: कुया -ल्ञः ब पिदह़। भवेत्‌ | १४२ १८०) a(t) विधान-पारिजति। तीर्थाभवितु Bred उष्णोदकपरोदकेः १८) ।।१२७४॥ 78. इति यमेन RAE: | एवं प्रहणादावपि ब्रवयम्‌ । Atif काम्येष्वप्येवं बेटवत्वमृक्प्‌ | तथा, युण्डनं पिण्डदान प्रेतकम्मच सर्व्वज्ञः | 1273. न जीवत्‌ पितृकः क्याद्‌ रुर्विणीपतिरेकच इति दक्षः ॥१२५५॥ aa पिण्डदाननिपेधः पिण्डपितयज्ञादिविषयः, विक्षिष्योक्तं ay. AN भवत्येव, सुण्डनन्तु सामान्यविधिप्रप्ं Tamas, यथात 1274. भाविनां च परिवपनमित्यापस्तम्बोक्तप्‌ | यत्त, नित्यनेमित्तिककाम्यत्वेन (च) वपनं तत्त भवत्येव | तत्र नित्यम्‌ ,— चौलोपनयन-श्रत-विसर्गाधान-दशपौणमास-ज्योतिष्टोभादिषु शि ्ेयप्‌। नेमित्तिकन्तु- तीर्थप्ा्त प्रायश्चित्त-मातृमरणादौ जञेयम । काम्यन्तुः- ( कामतः ) तीथयात्रादौ विहितम्‌ । न चैतदपि जीवत्पितृकािरिषः विषयमिति वाच्यप्‌, alert तदभाव्प्रसङ्कात्‌ | नेमित्तिककाम्ययोरी मुण्डनयोः Maeda स्मार्तान्निपेधाद्रख्वन्त Bas | गङ्खायां भास्करक्त्र मातापित्रोगुरोमू^त X(t) | भाधाने सोमपाने च वपनं सप्तसु स्मृतम्‌ ॥१२५६॥ 1275. इति निगमोक्ते्च | एतश्चावहयं जीवतपितृकं गुल्विणीपनितवा निमित्तेषु ( तु ) यत्र वपननिपेध स्तत्रधरतिप्रसवा्थं मितिकक्तव्या अन्यथा, सामान्यबिधितः परा युण्डने सत्वे तद्वचनस्य वेयरध्यापेः 9 ‘amen Wize: waa पाठः। अव, दपनभित्यव चयनभिति पाठौऽलि क्रचित्‌ । “सुण्डनशोपवासशच सर्वतो च विधिः इति साम न्य-प्रा्तिः। पञ्चमस्तवकः | १४३ AA स्मय्येते,- क्षौरं नैमित्तिकं काय्यं निषेधे सत्यपि धुवम्‌ | पित्रादिमृतिदीक्षाषु प्रायश्चित्तादि तीर्थकैः १२७७॥ इति दीक्षाछ-- निषेधे सत्य पीप्ते; प्रतिप्रसवत््मेतस्य स्पष्प्‌। erat arena एति तीथमात्रोपलश्षणम्‌ ॥१२५८॥ उमयोपादानन्तु तीरथेषवनयोषु ख्यत्वात्‌१८१) | Paar तीर्थं विना यज्ञ मातापित्रोमू तिविना | नोवापयति लोमानि स पुत्रः पितृधातक्रः ॥१२५६॥ हति संग्रहे fazer | मातापित्रोरिति,- मातृपरहणे तन्मात्रूमरणे मुण्डनार्थप्‌ | गुरो तौ इति,-कषत्रनदत्तकादिविषयम्‌ २(1) । यद्वा alate गुह विपयप्‌ | यत्त,-- कुम्भे ककटकेचे र कन्यायां कामुके Tat | a(t) रोमखण्डं गृहस्थस्य पितृन्नारायते धुवम्‌ इति ॥१२८०॥ सोमन्तु वाक्यं वपननिपेधकं तद्‌ गृहस्थैः EMIT, यथा ब्रहमचर््यादिकं नास्कन्दते तथा पितृघातकर इति वचनं पितप्रहणाज्ञीवतपितरक मपिन विषयीकरोतीति फचिन्‌ | न्येतु, चादि शब्दस्य पित्र-भावापन्न-पित्रे वाचित्येन जीवन्‌ पित्रक- स्यापि पितृणां आचारः ` "धारणवदेनत प्रबृत्तिरवि शिष्त्याहुः a(t) । अत्र यथाचारं व्यवस्था, HAE च मर्मवशः | (मम्ब सर्वदा इति) | ( मातर ) मातामह सपत्नी व्यतिरे केणान्यस्य प्रनकम्मं निपरिध्यते | पित्रोः पुत्रेण कत्तव्या पिण्डदानोदुक त्रियेनि- ~~ “~ ----~ ~~ ° ‘aug न्यव इति भिन्न; ara: | Anaafata, tat वन्नं ऋूःरनमिश्थयः। ‘wages [धाः gar saat ममूप्रति्रो gat ea ana’ sf an "प्रादाद्‌ घाधारण्वत्‌' इति भिन्नः aia: | १४४ विधान-पारिजते | 1277. शंखोक्तेः | , gag मिद्यमानेषु नान्यो वै कारयेत्‌ eran १८४) Race 1278. इति कष्यशरन्गीक्तेः | | पुत्रा भवे सपिण्डा arg सपिण्डा; शिष्याश्च दधयुरिति manent नचेतन्मृत पितृक विपयमिति वाच्यम्‌, पुत्रस्य मुख्याधिकारित्वोक्त। जीवनपिता पितामह्या मातुः क्यात्‌ सपिण्डताप्‌। प्रमीत-पित्रकः पित्रा पितामध्चापिवा ga :- 1279 इति यमेन विोषोक्तशच | अत्र सपिण्डनाप्रहणं तदन्तः प्रेतकम्मापलक्षणम्‌ | तथा,- भचाय्य-पित्रपाध्यायान्निहत्यापि व्रती( रतम्‌ ) ॥१२८२॥ 1280. इति याज्ञवल्क्यः | यथा.- व्रतस्थोऽपि सुतश्चैव पितुः यात क्रियां नृप । उदकाथां महावाहो दौहित्रोऽपि तथाहतीति- १२८३ 1281. भात्‌स्ये । मातुः पितरमारभ्य त्रयो मातामहा: स्मृताः | तेषान्तु पितृवच्छराद्रं य्य दहित सूनवः ॥१२८४॥ 1282. इति पुलस्त्यः । तथा च दंव :- भार्य्या पिण्ड पतिद्॑ाद्तरे भार्य्यां तथेव चेति । - अपुत्रायां मृनायान्तु पतिः कुर्यात्‌ सपिण्डतामिति- १२८५॥ सि RE म मम +न न ~+ = => ~ eee =-- ~ ~~ ---~-- eT OS ae ee i १०) , शवानां aera वाहा। fazot aur sfa wa: १1) 'उगनीयत्‌ यः सिषं बेदमध्यापयन्‌- स कल्यै सरहस्यं at marae fag देषा; aff way ॥ पञ्चुमस्तवकः | १४५ 1258. वैढी न सिथर \ एवम पत्र पित्ष्य भरणेऽपि,- ` पितृष्य UAT मपुत्राणान्तथेवच । मातामहस्य सुतस्य श्राद्धादि पितृवदरवेत्‌ ॥१२८६॥ 1284. इति STAT: | 1285. माताऽत्र पितुः पत्नी, तण्मरणेऽपि जीवत्‌पितृकस्य feat भवति | अपुत्रह्युक्ते पुत्र त्वाभावे नेतिज्ञेयम्‌ | तथा- सपत्नी पुत्र-दौहित्रो wilgga दोहित्रयोश्च समवाये सति सपिण्डः सगोत्रत्वेन वलबन्वात्‌ | सपत्नी पुत्रो भरातरपुत्रश्र ( साप्न ) समत्व मात्रपितरव्ययो रौद्धेहि- कायधिक्षारिणौ तौ । दौहिन्नस्या सपिण्डत्व मात्रेण दुर्वख्स्वात्‌ | स्््ासामेक पत्नीना मेकाचेत्‌ पुत्रिणी भवेन्‌ | सर्व्वास्तास्तेन Gan पुत्रिण्यो HATHA ॥१२८७॥ भ्रातणामेक जाताणां MHA] पुत्रवान्‌ भवेन्‌ १८५) | ada तेन पुत्रेण पुत्रिणो मनुर श्रवोदिति-मनुना तयोः पुत्र कास्य कारित्वोक्तेः। gag विद्यमानेषु नान्यं वेकारयेनस्वधाप्‌ । }. इति ऋष्यश्चङ्गणान्य निषेधाच्च | एवम पुत्रस्य, पत्नी ध्रातरपुत्र-समवाये पल्ल्येबोद्धदेहिकाधिकारिणी | , अपुत्री पुत्रीवन्‌-पत्नीत्युश्षनमः स्तैः | भार्य्या पिण्डं पतिाद्‌ भरत्रभा्या तथेवच ॥१२८८॥ 1288. इति meted! तत्रापि; १(*) वि--४४ दाह मेव सा दुरय्यादन्यदूभ्ातू-पुत्रः कुर्य्यादिति ory । एवम पुत्रस्य पत्नी कनिष्ठ श्रातू-समव्रावेऽपि 72044 | एव मेव पुत्रासन्निधौ पौत्रादि पितामहीद्धदेदिकापिकरारीयाशुष्यम्‌ | अव माद्यं बहोदराणां मध्ये Fae: पुववान्‌ द्वाद तैन बहपृवण सब्ब तिर quam, | ३४६३ विधान-पारिजाते। तथाः- जीवत्‌ पित्रकस्य ज्ञाति साधारण्येन क्वचिद्धिकारः । 1289. तथाच, याज्ञवल्क्य : — ते (ये) ज्ञातय दत्यनुवृत्तो, स्ृत्‌-प्रसिश्च त्युदकं नाम गोत्रेण वाग्‌-यना इति | इदमुदकं Alawad तेनापि देयम्‌ | एतदुदकदानस्य तपणत्वाभात्रेन fe: कषणेश्वतत्पणम्भिति निपेधा- विषयत्वात्‌ ।‰॥ इति श्रीषन्नागदेवभद्टमजानन्तदेवभदटर न पिरचिततरिधानपारिजातेजीवन्‌ पितरृकस्य धम्ःविरोप निण॑यः समाप्तः ॥ — > -- अथ विभक्ताविभक्त-नणेयः। ~ >€ -- 1290. पृथ्वाचन्ने, मरोचिः- बहवः स्युयदापुत्राः पितुरकन्रवासिनः। सब्ेपान्तु मतं कृत्वा येष्ठेन॑व तु यनङ्कनम्‌ 112728 ्रभ्येणवाविभक्तेन wa vy FARA इनि । SABHA BAT: सवं फरुभागिन इत्यथः | एतेन ये ब्रह्मच््यादिमियमा ca: प्रनिसंस्कारत्वान्‌ स्ैरेवका्य्याः। ud संसष्टीनामपि द्रव्येणानिभक्तेनेति स्मरणान्‌ , तुल्यन्यायत्वाश्च | 1-91. मिताक्षरायां नारद्‌ः-- भातणामविभक्तानामेकोधम्म॑ः TAT | विभागे सति धम्माऽपि भवतां प्रथक्‌ gafafa ॥१२६०॥ ee ~ अनपव्यस HT पदा साधनीप्रम्‌ पश्यित | a(t) पुतोबदिति, waratafa यथा पवः gatea पत्रो कन्धःपि कुर्यात्‌ | पञ्चमस्तवकः, १.४७ 1202. बृहस्पतिश्च, एकपाफेनवसतां पितृरेवघ्रता, gar चनप एकम्भवे द)द्विमक्तानां तदेव स्याद्‌ गृहे सदा १८५) ॥१२६१॥ इदन्तु द्रभ्यसाध्यत्वानकम्मं विषयम्‌ | द्रभ्यस्यानेकस्वामिकतवे नेकस्य (्रग्य)व्यगरेऽनधिकारान्‌ | यानितु द्रन्यासाध्यानि,- मन्त्र जपोपवास सन्ध्योपासन -ष्रह्मयज्ञ-पारायणादीनि, नियमेमित्तिककराम्यानि, तेपु sa प्रथगेवाधिकारः। तेषु द्रग्यग्ययाभाव्रन मिथोऽलुमत्यनपेश्षणान्‌ | द्व्येणवाषिभक्तेनेत्यस्या विपयत्वान्‌ | परथगप्येकपाकानां ब्रह्ययज्ञोदि जातीनाप्‌ । अ्निहोघ्रं सुरार्चाच सन्ध्या fred मवेत्तथा १२६२॥ इनि । 120}. पारिजातं आद्वलायन waa) अद्निहौतक्षब्दोऽत्राग्रिसाध्यश्रीत- स्मात-नित्यकम्मपरः तत्रापिमिथोऽनुमत्येवाधिकरारः। एकोऽपि स्थावर कुर्याहानाध्यनचिक्रयप्‌ २८1) | MTHS कुटुम्बार्थं Teall faa इति स्मृतेः ॥१२६३॥ 1.01 धम्मर्थेऽवदयकस्ये पित्रश्राद्धादाविति विज्ञानेश्वरोऽपि । क्वचित्यविभक्तानामपि प्रथक्पाकरानां देशान्तरे वसताप्‌ ) 1:20;. वेश्वदैव-दर्शालिकश्रादधानिच प्रत्येकं भव्ररिति। एकपाक्रन वसनामिति az पतित्रचन लिङ्गान्‌ | भ्रात्रणामविभक्तानां प्रथकपाकोभवेद यदि ३८१) | वेशवदेवादिकं arg ङु्यस्तेवेपुधक्‌ प्रथगिनिहारीनोक्तेः ॥१२६४॥ अविभक्तेन gan पितमेधोमृनाहनि | देशान्नेप्रथककाय्ये दद ्राद्धं TTA यमानतेरित्याह्‌ ॥१२६५॥ 1°96, तत्रहैमाद्रधादिमहानिवन्पेध्वनुपलम्भादमृटं मृग्यम्‌ | तदयं TERT! — पथ्वमहायनञेपुमध्येःदेव-भून-पिन- मनुप्य-यत्रानन्यानुमत्या ज्येष्ठ f कुर्यत्‌ | १।१) ‘ata yay ae उनि भित्र; aa: | १८1) दान Teg fama श्रयः पनुः | १८) ‘ay दैवान्दिरे aR’ एति पटात्तमम। २४८ 1297. 1298. विधान.पारिज्रति। erased न मोक्तव्यं कान १८५) | अविभक्तेषु dae ऽेकेनापितेश्ठतमितिग्यासोक्तेश्च ॥१२६६॥ aqIg;— जयेठेनाकृते वैदवदेवेऽश्ं तृष्णीं मप्रोकिश्ितृधिप्त्वा भोक्तव्यम्‌ यस्यत्वेषामप्रतोऽननं सिष्येत्‌ स नियुक्तमप्नोदत्वापरं पराक्षणाय दत्वा भुखीतेत्यविभक्ताधिकारे गोभिरोक्तेः। देश्वदेवासम्भयेतु कुव्टान्त प्रमाणकरम्‌ | अन्नमपनो संप्रहत्य(दाय)किरिवपातु विमुच्यत इति स्मृत्यन्तराश्च ॥१२६५॥ 1299. आहवलायनस्तु- १५) a(t) a(t) 1800. 1301. 1302. पाकमेदे सति वेदवदेव्थक्‌त्वमाह,- वसतापेकपाकेन विभक्तानामपि प्रभुः । एकस्तु चतुरोयज्ञन्‌ कुयद्वाग्‌ यज्ञ GSAT XH) ॥ अविभक्ता विभक्तावा पथकपाक्ा द्विजातयः | य्यः TATRA, भोजनात्‌ पराग्दिनेदिने इति ॥१२६८॥ एतेन देशान्तरगतो प्रथगगेदवदेवमपि काय्य॑मिति सिद्धम्‌ | भन्नस्यासंस्फृतत्वेन भोजने किल्विषीभवेदितिकात्यायनेन तदकरणेदोषोक्तेः | एवे देव पूजादिकमपि पथकएधगप्येकपाकाना मित्याश्वछायनोक्तेः | anne श्राद्धादितु ज्येष्ठस्यैव, तीर्थश्रद्रा्पि युगपत्‌ , सर्वेषां अविभक्तानां तीथपराप्त्यावेकस्येव, भेदेन ततप्राप्तोभिन्नं ( तन्‌ ata निमित्तत्वात्‌ | गया श्राद्धेऽप्येवम्‌ | एष्टव्यावहवः पुत्राः शीखवन्तो गुणान्विताः | तेषान्तु समवेतानां यशऽप्येकोगयां व्रजेत्‌ a(t) | तारिताः स्मोवयन्तेन सयाति परमाङ्तिमिति हेमाद्रो कोम्मौक्तेः।।१२६६॥ ह a Sele ae 8 oe आ छ चि eee = यान eee -न 7 jay (a) दान रहितम्‌, इत पाठानरम्‌। अत वाग्यतो षद पाठः। एति ्ैचन्‌ विदः. कु्याहा ष्यपि पाठश। एष्या बहवः पया यद Galatea Ay) यजञेदाचाशपरधेन Near हषञतुसजत्‌ | एति वायुपुराण। अन्यद्‌ qa पश्चमसबकः | ३४९ केचित्त, युगपद्गयां प्राप्नो प्रत्येकं गमाभाद्रमाहुः। विभक्तो वाऽविभकतैवा गयां र्गच्छतः सुतो | तदा श्राद्ध पृथकृकाय्यं पितृणां तृप्निकारणादिति स्मृत्यन्तरादिति ।१२००। काम्येपि-दानहोमादौ मिथोऽलुमत्येवाधिक्रारः | द्रव्य()साध्यजपादौ तां विनापि स्यात्‌ | 1308. स्ाभ्यत्रिकादा वपराक पेठीनसिः- विभक्ेस्तेः प्रथककाय्यं प्रतिसम्बत्‌ सराबन्िकम्‌ | एकेनैवा विभक्तेषु कृते सर्वैस्तु तत्‌ कृतमिति ॥१३०१॥ ्रतिसम्बरादिकमित्युक्तः पूढव॑भावीनि श्राद्धन्येकमरवेति गमयति । 1304. तदाह लबुहारोतः,- सपिण्डीकरणान्तानियानि श्राद्धानि षोडश | परथडः Aaya: gra ganze अपिक्वचित्‌ ॥१३०२॥ इति सपिण्डीकरणं मासिकोपलक्षणं वनसरान्त सपिण्डीकरणा(क्षिप्र-) भिध्राय॑वा | यत्त- अरववाक्‌ सम्बतूसराजञजयषठः श्रादधङुय्यातसमेत्यतु । नव श्राद्धानि सर्वाणि सपिण्डीकरणन्तथा ॥ ज्यष्ेनैव प्रकर्तम्यमान्दिकं प्रथमन्तयेति ॥१३०३॥ प्रथमं साम्बत्‌ सरिकमपि समेत्य कर्तम्यमितिवचनं पठन्ति | तदरवनन्तु araq | एवं मातृ शराद्धेऽपिद्रटव्यम्‌ । सयेष्टस्ात्राशक्तयादौतु कनिष्ठोऽपि तदनुशचयाङ्यात्‌ | तस्याप्यपिक्रारसदरभावात्‌। यदातु सापत्न्या चातर स्तवा Sark ञयेेऽपिसति कनिष्ठ एव स्वमातृवार्पिकान्वष्टकादि स्वमातामद- ged Zeal | qeaqaea मुख्य दौदहित्रत्वात्तस्य | मुख्यासम्भवे सपत्नीपुत्रः sig एव geatq | तथाहि, ज्येष्ठेन जातमात्रेण पुत्री भवति-मानव 1205 इति मनुना ज्यष्स्यैव ga काय्यंकारित्वोततः । १५० | विधानि पारिजाते | तदशर्यादावन्योऽपि, एवम विमकतेश्वपि धातृषु मध्ये यस्य fan विवाहः cage संस्कारो वा कतत्यत्वेनोप तिष्ठते तदा स एव ब्ध आद्धाचङ् संहितं कम्म Kea | ` तन्मात्र कततेव्यत्वेनेतरषां प्राप्त्य भावात्‌। तद भावे सन्निषि. करमेणास्योऽपि कररय्यादित्यादि बृद्धि AE प्रकरण उक्त मेव ॥ इति विभक्ता विभक्तभात्रादि विधानप्‌ ॥ --- रः --- अथ श्राद्ध-बिशेषनिरूक्तिः। --- ओ came अभिधाय विधानानि श्राद्धे सामान्य मुच्यते | at: पा मनु प्राप्य श्राद्ध शब्दो निरूच्यते ॥१३०४॥ रतं पितरमुदिदय भोज्यं यत्‌ प्रियमात्मनः ११५) | श्रद्धयादीयते यत्र तच्छ्राद्धं परिकीर्तितम्‌ ॥१३०५॥ 1:306. इति मरीच्युक्तया श्रद्वा शब्दात्‌ प्रज्ञा श्रद्वारचावृत्तिऽरम्याण शि । प्रत्यये कृते श्राद्धमिति सिध्यति | 1307. तक्ानेकवाचकम्‌ , होमश्च पिण्डदानश्च तथा ब्राह्मण तपणप्‌ २८१) | Me शब्दाभिधेयं स्याद्न्यदप्युपचारत :-१३०६॥ इति स्ति vearacqen: | केविद्थवस्थितमित्याहुः। यजुषां पिण्डदानन्तु agai द्विज तपणप्‌ | श्राद्ध शब्दाभिधेयं स्यादुभयं सामवेदिनाम्‌ ॥१३०५७॥ 1308. इति cafe संग्रदोकतेरिति। ककौचाव्योऽप्येवमाह ॥ अथ श्राद्धप्रशंसा | MEI परतरं नास्ति श्रेयस्कर मुद्‌ाहतप्‌ | तस्मात्‌ सवे प्रयत्नेन श्राद्धं FATA: ॥१३०८॥ ((* पयीगधुषताद्रादिकं य॒डामनखपूवक पिवारीनुदिश्य यवदोयत तच्छाहमिति | Rt) गभाधानादिकाण्टषु ब्राह्मणान भो जयेदश' | waa va mime इतिखतिः। 1.11, tie) a(t) पश्चमस्तंबकः १५१ 1309. इतिं मनका | अरोगः ग्रकृतिस्थश्च चिरायुः पुत्र पोत्रवान्‌ | अर्थवान्‌ अर्धभोजौ च भ्राकारी भवेदिह | परत्र च परां तुष्टं लोकांश्च विविधांश्छमान्‌ ॥१३०६॥ श्राद्धकृत्‌ समवाप्रोति यराश्च विपुष्टं ac: | 1310. इति देवलोक्ताच ॥ अथ पिण्डादि सम्बन्धिनः | —— ---- ९० अत्र नाकण्डयः- पिता पितामहश्चैव तथेव प्रपितामहः | पिण्ड सम्बन्धि aaa निज्ञेयाः पुरूषास्त्रयः ॥१२१०॥ टेप सम्वत्धिनश्चान्ये पितामह प्रपितामहान्‌ 2(#).... BAT, स्त्रयस्तेषां यज्यानस्तु AAA: | तथान्ये GSAT: स्वगे येचान्ये नर HHA! | येच तिर्यक्व मापन्ना येच भूनादि संस्थिताः | | तान्‌ सर्व्वान्‌ ARAL नोऽमो श्राद्धं कुञ्व॑न्‌ यथाविधि ॥१३१९-१२-१३॥ समाप्यायतते AA येन येन णुष्व तन्‌ A(T) | अन्न-प्रकिरणं ay मनुप्येः क्रि(स्तु)यते भुवि ॥१३१४। तेन af मुपायान्ति ये पिशाचस्व मागनाः। यदम्बु स्नान वस्त्रोत्थं भूमौ पतति पुत्रक ॥१३१५॥ तेन ये तर्नां प्रप्रा स्तपां aia: asad यास्तु गन्धाभ्बुकणिकराः पतन्ति धरणीतले ॥१३१६॥ ताभि राप्यायनन्तेपां ये तिय्यं कत्वं तिलाक्षिनः | मुक्तवाचाचमनं यश्च जं aay Ga ॥१३१५॥ ब्रह्मणाणां तयेवान्येस्तेन तृप्निं प्रयान्तिवे। तेनानेकङ्ले तत्र तत्तगोन्यन्तरं गनाः | प्रयाल्त्याप्यायनं षनस । सम्यक्रश्राद्र-क्नियावताप्‌ ॥१३१८॥ Ee i Ee ei et 1 1 te, ee NS ES I A ee matt, सपमा जयताद्यः “qr पिग्भागिनः 3 fuss: सप्तममष।ं मपित प्र Viera ॥ इति। सपण्छतातु पुषे ah विनितर्तवै। इति च। ‘aaraaaa’ एति च पदः | 24 १ विधान-पारिजाते। यथागोषट परविष्टं गां वत्‌ सोबिन्दति मातस्‌। नामगोत्रस्वधामन्त्राः पितृणां प्रापकास्तथा ॥१३१६॥ नामगोत्रं पितृणाश्च प्रापकं हव्यकम्ययोः | नाम मन्त्रास्तथादेश्च भेदान्तर गत्तानपि। प्राणिनः प्रीणयन्त्येते तदाारत्वमागतान्‌ ॥१३२०॥ देवोयदि पिताजातः शुभकम्मानुयोगतः १(*) | तस्यान्नममृतं भुत्वा देवत्वेऽप्यनुगच्छति ॥१३२१॥ मर्यत्वेभोऽय रूपेण पडत्वेपितृणां AA) ` भराद्धशने वायु रूपेण नरत्वेर(†)ऽभ्यनु गच्छति ॥१३२२॥ पानं भवति पक्षित्वे aed च तथामिषम्‌ । ,. दनुजत्वे agate प्रेतत्वे रुधिरोदकप्‌ ॥१३२३॥ मानुपत्वेऽन्नपानादि नानाभोगकरन्तथेति- 21४. हरिवो याज्ञवल्कयः; नाभि विशेष माह, वसुहद्रादिति gar: पितरः श्राद्धदेवताः | प्रीणयन्ति मनुष्याणां पितृण्‌ श्राद्धेन तर्पिताः इति ॥१३२४॥ 1313-14 हेमाद्रौ, विंदोषो विष्ण धम्मो त्रे- पितृपिण्डश्वविज्ञेयः प्र्म्नश्चापराजितः। देवोऽनिशुद्धोनिकषेयः पिण्डनिर्वपणे qa: ॥१३२५॥ श्राद्ध कतु कथं aed विना वेष्णव तेजसा | मनिरुद्धःस्वयं देवः vaca पिता स्मृतः | सकषंणस्त्ननको वासुदेवस्तु तत्‌ पित। ॥१३२६॥ 1315. प्रोश्च qeasfa,—a(t) . अहमेवात्र विज्ञेयक्िषु पिण्डेषु संस्थितः 1193211 पिता पितामह्वैय तथेव प्रपितामहः | ‘quagiqaica: इति भित्रः पाठः । 'नगलेऽप्यनुतिष्टमि' sagt: पाठः | महाभारते शान्ति Cafe मोखधनोध्याधै। पञ्चमस्तव्रकः | १५३ नास्ति मतोऽधिकः कथित्‌ कोवाऽभ्यस्व्यामया तथा | कोवामम पिता रोके दमेव पितामहः | प्रपितामहश्च सुतानां अहमेवात्र कारणमिति ॥१३२८॥ 1316. आद्धाकरणेदोषोप्यादित्य पुराणे- न सन्ति पितरशेवं sear मनसि योनरः। श्राद्धं न कुरुते जातु तस्य रक्तं पिवन्ति ते ॥१३२६॥ 1317. area ऽपि- 1318. ममावास्यादिने प्रप्र गृद्ारं समाश्रिताः | वायुभूताः प्रयन्ति श्राद्धं वेपितरो नृणाम्‌ । यावदस्तमयं भानोः क्षुत्‌पिपासासमाकखाः। ततश्चास्तंगते भानो निराशा दुःखसंयुताः ॥१२३३०॥ निः शवस्य रिषिरं यान्ति गर्हयन्तः स्ववंशाजप्‌। जरेनापिचि न श्राद्ध शकेनापि करोति यः १(०) ॥१३३१॥ emai पितरस्तस्थ शापं दत्वा प्रयान्ति च । | यथा,- कन्यागते सवितरि यान्यष्ानितु Wee | aa aren कव्वाणोनरकं याति दारणम्‌-- यादि । श्षाकेनापि नापरपक्षमति क्रमेदितिकालयायनः ॥१२३२॥ अथ ध्राद्धभेदाः। --- न an विहवामित्रः- नित्यं नैमित्तिकं काम्यं बृद्धिश्रादधं सपिण्डनप्‌ | पार्वणं चेति विज्ञेय ada शुदभ्यथमष्टमम्‌ ॥ १२३३ क एष ब इ । री अवापिना-शाक्षनापि या कुव्धात्‌ । शोकेन wea पतः । न तच्छा त्यजेदिति पिणं mde ॑थलोपभय,्ति । अन्धाय शरां प्रायङित्तान्‌ परं अनुहवं पालप्म्टनम्‌। १५४ विधान-पारिजाते | erate नवमं प्रत्तं वेदिकं दशमं स्मृतम्‌ | यात्रास्वेकादशं ञेयं gags स्यृतमिति ॥१३३४॥ 1:20. ` छक्षणान्येषां भविष्ये- अहन्यहनि यः श्राद्धं तन्नित्यमिति कीर्तितम्‌ । वेश्वदेवविहीनन्त दराक्तावुदकेनतु ॥१३२५॥ एकोदिष्टन्तु aad तश्नेमित्तिकमुच्यते | तदप्यदेवं क्त्यं अयुग्मान्‌ भोजयेद्िजान्‌ ॥१३३६॥ कामाय विहितं काम्यं अभिप्रतार्थसिद्धये। पाणेन विधानेन ततकत्तव्यं खगायिप 1123391 gel यक्रियते श्राद्ध बृद्धिश्रादधन्तदुच्यते | स्बप्दक्षिणं (०) काय्यं पू्बाहितूपवीतिना ॥१३३८॥ गन्धोदकतिलेयतत कुर्य्यात्‌ पात्रचतुष्टयम्‌ | अध्यथ पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्‌ ॥१३३६॥ ये समानाः इति द्वाभ्यां एतजज्ञेयं सपिण्डनप्‌ | नित्येन तुर्यं शेषं स्यादेको दिष्टं खिया भपि ॥१३४०॥ अमावास्यां यतक्रियते तनपावणमिति स्मरत | क्रियतेवा पञ्यणि यत्‌ ततृपार्ग्वण मितिस्थितिः ॥१३४१॥ गोष्छये (ष्छ्योप) ahead श्राद्धं गोष्ख्यश्राद्वन्तदुच्यते ९८४) | बहूनां विदुषां सम्पन gene पित्रत्रपरे | क्रियते शुद्धये यतत प्राद्मणानान्तु भोजनप्‌ A(t) ॥१३४२॥ शुद्धथथमिति ततपक्तं वेनतेय मनीप्रिभिः। निपेककले सोमेच सीमन्तोन्नयने तथा ॥१३४३॥ Ri पुंसवने चेव श्राद्ध कमम्माङ्धमेवच | देवान्तुदिशय यत्‌ श्राद्धं तरेविकमुदाहनप्‌ ॥ १३४४॥ हविष्येण विशुद्धेन सप्तम्यादिषु यन्नरः | ` गच्छन्देशान्तरं यश्च श्राद्धं कुर्यात्त सर्पिषा ॥१२४५॥ [णी १(०) गोटा -"गोग्थानकम्‌', Mere वा। भ्रमायांतिधौयत्‌ ae क्रियते तदिति। ०() शङयै,--्ायपित्ानन्रम्‌, हाव oad fade यत्तदिति। 'बवोपवारिकसितिः fiw: qa प्श्चमस्तब्रकः | ३५५ यात्रार्थमिति तत्रोक्त प्वेशेच न संशयः। ACHAT श्राद्धं अर्थाप्चय एवे वा ॥ पुण्याथ dag विज्ञेयं ओपचायिक मुच्यत इति ॥१३४६॥ atz:-- ga जन्म विबाहादिः ( समृद्धिः gu निमित्तं यज्ञेदेव ) १८१५) | नित्येनावर्य केनेकोहिषटेन, पावणेन च तुल्यम्‌ | शेष मङ्गजातं स्यात्‌ सपिण्डीकरणस्येबोभयात्मकत्वात्‌। पाव॑णाश- पार्वणे, कोदिष्टंशः एको दिष्टे, प्रतत्वसमातितिथौ सपिण्डीकरण- मेवोक्तम्‌। TAR स्त्रीसम्बन्धेनापि उभयात्मा कस्वैकोहेशेन निशः ga इति नित्येन तुस्यमित्यस्यार्थोह्ेयः। क्रियते वा परणीत्यत्र-पव्वं शब्दः संकरान्त्यादिपरः। 1321. aura ge वसिष्ठः-- प्रति qed भवेदृयस्मात्‌ प्रोच्यते पाव्ब॑णन्तु तदिति a(t) negro अथ षण्णवति श्राद्धानि । —— oe 1322. संग्रहे, 13233. १८१) (+) STATA MATA (yeaa ARIST: | अन्वष्टकाश्चतिथयः qonaca: प्रकीत्तिताः इति ॥१३४८॥ अन्यघ्रापि- मन्वादिश्च युगादिश्च ममा ( थ ) संक्रान्ति वैधृत | यश्च AAS पाता राद्ध पण्णबतिः स्मृता {त्यथः ॥१३४६॥ मन्वादयः ( मन्वन्तरादयः )--चतु्हशषेयाः पौराणिकाः | तथाच मातस्ये- AAR TSAI काक्तिकर TM तथा| तृतीया AA मासस्य तथाभाद्रपदस्य च 1123401 फाल्गुनस्यत्वमावास्या पुष्य (NT cae सिता | भआषादृस्यापि दङ्षमी तथा माघस्य सप्रमी ॥१३५१॥ हि रब्यदयिके are विव्राहादिषु ag) पचि, समायां Sarl च यतेतत्‌ eV) अन्यन पश्च Cafe, चनहं्नादौवि। १५६ विधान-पारिजाते | श्रावणस्याष्टमी कृष्णा तथा षादृस्य पूर्णिमा | कात्तिकी फाल्गूलीचेत्रो ज्येष्ठी पश्च दकषी सिता ॥ मन्वन्तरादयश्चैता दत्तस्याक्षय-कारिकाः इति ।१३५२॥ यत्र कृष्णेति- निर्दिदयते तत्र सेवान्यथा सितेति ज्ञेयम्‌ | 1324. युगादयश्चतसरः ४) ताश्च विष्णुपुराणे-- वैशाखमासस्य सिता तृतीया, नवस्यसो कालिक Gs | नभस्य मासस्य तमिक्लपत्ते TATA TTT मपरे १५) ॥१२५२॥ 1325, पञ्चदश्यत, नामावास्या ज्ञेया, वशु द्रेतथाङृष्णे, इति नारीयोक्तः। धमाः सक्रान्त्यश्च द्वादश प्रसिद्धाः । चतुदश वषमभ्ये acre am सम्भवन्ति पक्ष्राद्रतिधयः षोडश स्युः| ु््वेद्यरणफा ( AGRE )--अन्वप्काश्चेत्य्का द्वादश | हेमन्त शिशिरयोश्वतुर्णापपर पक्ताणामप्रमीष्व्काः | 1926. पर्वेयरण्का अप्काश्चैति गोमिरोक्तः। व्यतीपाताश्च aaa! od भिद्धित्वा षण्णवतिः | नेयं परिसंख्या freq गणनामत्रम्‌ , पित्‌ मात्रादिकादि- धराद्धकालन्तसेक्तः । ant काटनिणय स्तृतीयस्तवके शेयः २(†) 1327. कालान्तरघुक्तं ब्राह्म, भआयिकश्च गजच्छाया प्रहणं चन्द्रमूय्स्योः ३८) । राद्ध ्रतिशचिश्चेव विरिप्र-त्राह्मणानमः॥ MARS इमे प्रोक्ता दातुरत्तयक्रारकाः ॥१३५४॥ = +> ~ — = * 1 1 4 १1, TN ee ek १(४) Scar गाया; क पुर, अ mya mae? दति Rata: पाठः। a(t) MRIMNAAIS प्रोक्तं Te GHA | ~ ~ ~ ० ॐ १ रि ¢ 6 ¢ ~ ai} गजच्छाया, Wa — ase: पितर वलयम करेस्थितः। याग्यातिधि मतत साहि! गनष्छावाप्रक्र्तिताः इति मिताचरा-ज्त्यचिन्ताभस्यादिषु | पश्चभस्तबकः | 1328. छायाग्रहणं बनधुव्ययोः | ब्राह्म- भभ्विन्यां प्रप्नुयाद्श्वाम्‌ मरण्यामापुरतप्‌ | Brana ALT MHI TAL TANT ॥१३५५॥ 1329. इति नक्षत्र श्राद्रफल GAL! मनुस्पृतौ- कुवन्‌ प्रतिपदि ae सरूपान्‌ खमते सुतान्‌ | विञ्वरत्वं कन्यकान्तु दितीया णं way aT ॥१३५६॥ 1330. geqrfe fafa श्राद्रफलम्‌ । शाहुश्च- 1331, (*) यद्‌ वरिभिन्थतीपातो मानुवारस्तबव १८४) | पद्मक नाम तत्‌ प्रोक्त तत्र ASAT -- io | कन £ [4 aout । AAT HTT श्राद्धपएयम्‌ ॥१३५५॥ अथ BAT --- ~ fee पितुः पुत्रेण क्त्या पिण्डदानोदरकक्रिया | ुत्राभवेतु परल्ीस्यात पलन्यभवेतु HAT ॥१३५८॥ छ विष्ण पुराणे,- Qa: पात्र प्रपा्रोवा भ्रातावा प्रातृमन्ततिः। सप्िण्ड-सन्ततिव।ःपं Hard TT जायते ॥१३२५६॥ तेषामभाव स्ववां समानोदकसन्ततिः मानृपन्तस्य (IT सम्बद्रा ये जटेनवा ॥ {३६५॥ कुलद्वयेऽपि चोदित सजानिः कार्या क्रियानपति | aa eatfaicia भाग्यव्यातास्तिदिधयम्‌ ॥१३६१।। पल्न्यभवरेतु सोदर इति pasate: | ¢ ५ ड 8ि १ 6 न्द भार्या -पिण्डं पनिदुदयाटत -म्यां तथत्रच | वशरदेसतु equaa तदभावेतु सोदर एति Rte: | fafaa dua,’ एति मिन्नः पाठ । fifa ननम्‌ इति Gant ३५७ १५८ विधान पारिजाते | 1332. पुत्राश्च दादकहाविधाः १५) । तथाहि याहवल्कथ \-_ ओरमो धम्मपत्नीजस्तत्‌ समः पुत्रिकासुतः । QAM: AA जातस्तु स्वगोत्रेणेतरेणवा ॥१३६२॥ गहे प्रच्छन्न उतपन्नो गूढजस्तु सुतः स्मृतः | कानीनः कन्यकाजातो मातामह सुतोमतः ॥१३६३॥ भक्षतायां क्षतायां वा जातः पौनर्भवः स्मृतः। दद्यान्माता पितावां यं स पुत्रोदत्तको भवेत्‌ | करोतस्तु ताभ्यां विक्रीतः कृत्रिमः स्यात्‌ स्वयं सुतः A(t) ॥१३६४॥ पिण्डदो ऽराहरशेषा पूर्वाभावे परः पर इति । दत्तकन्यतिरिक्ता एते पुतरप्रतिनिधयः, युगान्तरे कार्य्याः | कलोतु, दत्तौरसावेव । दत्तोरसेतरेषान्तु पुत्रत्वे न परिप्रह- 1333. इति हेमाद्रौ कटिवज्यं प्रकरणे निषिद्धत्वात्‌ ३८) | यद्यव्यत्र- पिण्डदोऽ शहरण्ेव(क) पूर्वाभावे परः पर-तुकतेरौरसाभावे करावपि zany स्तथाप्योरसाभावे पोत्र स्तदभावे प्रपोत्र-स्तदभापे दत्तकादय इति ज्ञायते | पुत्रः पौत्रश्च तत्‌ पुत्रः पुत्रिका पूत्रए्व वा। पत्नी ्राताच तज्जश्च पिता माता स्नुपा तथा ॥१३६५- ६६॥ भगिणी भागिनेयश्च सपिण्डः सोदक स्तथा | असन्निधाने पूर्वेषां उत्तरे पिण्डदाः स्मृताः ॥१३६७॥ 1334, इति क्रमपरे स्मृति संग्रहवचने, प्रपत्रानन्तरं पुत्रिका पुत्रोक्तथा तन- समस्य दत्तक स्यापि तत्‌ स्थानीयत्व-प्रपेः। १८५) wranfien gar - पृतम्वाणात्‌ पवनात्‌ पुतः; इति या्ः। तेव मानवे गदमाध्याय, चतु यधा aw मृमिवण्ः। सप्तताः: पुत्ता; ब्रह्मदेवसं Daw UT | तैचाने कविधाः काम्याः विणपुराण्च। तथेव TES प्रायेष प्राककारै भान्‌ नारदौष स,तावपि aaa a(t) ‘areata’ saa areifafa भित्रः gra: | ताभ्यां माता पिदढभ्यानिचधः | at) : कलिवन्यं प करणभुदाहतश्वं छ तौचालि। प्चमस्तत्रकः| ३५९ 1335. यत्त, ब्ृहसतिना-- पोत्र पुत्रिका पुत्रः स्वर्गप्राप्ति कराबुमो | रिक्थे च पिण्डदानेच समो तौ परिकीर्तिता विति ॥१३६८॥ तत्‌ पुत्रिकापुत्रस्य पोत्र साम्ययुत्तप्‌ | 1336. धाज्ञवत्क्येनतु-- i?) ओरसोधम्मं पत्नीज स्तत्‌ समः पुत्रिका सुतः ॥१३६६॥ इति तस्यौरस पुत्र साम्यमुक्तम्‌ | तथापि लोके राजसमो मन्त्री इत्यादौ किच्चिन्नूने समरशष्ट प्रयोग- दाना, न्मुख्यामुख्ययोःसाम्यायोगा्च । स्तुत्यथं तत्‌ नु तत्‌ सम 1337, विकल्पार्थमिति eat चन्द्रोदये, मदनरत्न-काटादशौदयोऽप्येवमेबाहुः | 1338. मदनपारिजाते तथेव arg: | अत्र केचित्‌- 13:20. gag विद्यमानेषु नान्यो(न्यं वेकारयेन्‌ स्वामिति सुमन्तृक्तौ । पितामहः पितुः पश्चात्‌ पच्चत्य यदि गच्छति | पौत्रेनेकादुशाहादि wick श्राद्ध sea भित्यक्तवा ॥१३५०॥ नेतन्‌ पौत्रेण कत्त्यं पुत्र्वादचेत्‌ पितामह - 1310 इति छन्दोग परिशिष्टे च पुत्र शब्दस्य geafia पत्र ॒परत्वातत पूर्वाभावे परः पर इत्यस्यान्य परत्वाच | द्तकाश्भावे पोत्रादीनामधिक्रारोऽतगम्यन इत्याहू: । अतएव निषेपा- दुपनीत पौत्र सच्प्यनुपनीन पूतरस्यंवाधिक्रासो लोके ददयते | श्राद्धं ु्यादवदयन्तु प्रमी पितृक द्विजः | रतस्थोवाऽग्रनस्थोवा प्येकत्रैव(न) भवेद्‌ यदि इति ॥१३५१॥ 1:41 सुमन्तृक्तः । कुय्यादूनुपनीनोऽपि श्राद्धमे कोहि यः सुनः । पितू ज्ञातिं पाणौ जुहुयाद्‌ शराक्षणस्य सः ॥१३५२॥ 1342. इति oz मनक्तः | अनुपेनोपि gata मन्त्रवत्‌ पतमेधिकमिति का्रीजिन्युक्तेः। 9 ®> @ जरयन re cawercars eid [रि १।४) इटं Bea प्रकरणं wife GUGM इमद्रा रष्रोनम्‌। तथ्वोद्ाहृतत्वं एतम्‌। हाती पुरागद ay wert | x(t) अवतृ (ताता qia tea aa न्‌ fang’ इति कृतौ जाना सुनोनां मतवोदिविनिहाः' sfa चं महाभारै। १६० 1343 13 kt. 13 $5. 1340, L347. ene pee ee - १८.) u(t) विधान-पारिजाते। एवश्च पत्तिमात्रेण संस्डुय्थादरण मोचनात्‌ १८५) ॥१३७३॥ पितर नाष्दिकाचयाखात्‌ पितृमेधेन कर्मणेति TARA Ie. Ag: | तदैतव्पेशलम । ga: Gis इति gate वचनादेव । यत्तु, cena पौत्र ase. लुपनीत पूत्रस्यवाधिकार इति, तद calcaara विषयम्‌ | पिब्रोरनुपनीतोऽपि विद्भ्या दोरसः gat | भोधदे्िक मन्येत संस्छृताः भाद्कारिणः ॥१२७४॥ इति Rat स्ान्दोक्तेः। तस्भादव्ायं निष्कषेः--भादाषोरसः पु्ोऽधिकारो, तदभावे पोः, तदभावे प्रपोत्रः, तदभावे दत्तकादयो द्वादश पुत्राः. तदभावे मन्तः पत्नी, पलन्याश्च भर्ता, यदि सापल- पुत्रोऽस्ति तद्रा तयोः स पव कुर्यात्‌ | विदध्या TTA: Gay जनन्या भीद्धरेहिकरम्‌ | तदभावं स पलनीजः SAA TATE | था ) एताः ॥१२७५॥ तेषाम way पति स्तदभाव्र सपिण्डका इति कात्यायनोक्तः। पितृ-पटनयः सरव्वामातरः, इति सुमन्तूकतश्च | भपराङऽप्येबमेवोक्तम्‌ | न मायायाः पतिद्रे्याद्‌ पुतराया अपि क्वचित्‌। पिण्डञ्चोदकनव्‌ानश्च ति, स्वाभाव सिियः कुय्युः eave णाम मण्तरकमिति-- ( यत्‌ प्रोक्तं ) तद्‌ाघरुरादि विवाहं पत्नी विषयम्‌ । पत्नी व्यतिरिक्तं विष्यं बा। अन्यया, areal पिण्डं gaged: भार्यां तथैषचेति शङ वचनं निविषयं स्यात्‌ | धर्म विवाद रूढा या सा पत्नी परिकोत्तिता सप) | HAMAS या नारी न सा पल्य भिधीयते ॥१३७६॥ एक EE त पि षं ‘qa: Fay पतः ara पवनादिति' याक्तः 'नायनाकोवे त्राह्मदलिनि- षः प्वाननागरत' ई wag ‘qaaf यन्न dala’ इति पल; cal भक्ति । arm विषाहे। पश्चमस्तत्रकः | १६१ नसादैवेन at पन्ये वासीं तां पुनयो fag: | 1348. इति भाषवीये शततातपोक्तेः | 1349. geet शुदधिरलनाकरे :- अवुत्रस्य च या पुत्री सापि पिण्डं aga | तस्य पिण्ड वरो घा पकादेनैव नि्िपेत्‌ ॥१३७॥ 1850. इति जावाटोक्तेम्‌ | भर्तधेनहरा पत्नी तां विना दुहिता स्श्तेति ब्रहस्पति वचनं तदु भ्रात aaa विषयम्‌, विभक्त-पृत विषयं वा केयम्‌ । पल्यभावे त्वविभक्तस्य सोदरः १८५। 1351. पल्य भावेतु सोत्र इति पूर्वोक्तं शङ्कोः । 1352. विभक्तस्य दुहिता धन हारित्वेन पूर्वोक्त जावालस्मरतेश्च | तत्राप्यनृहा नदुसमवाये सोदर उदेव, - दुहिता पुत्रवत्‌ कुययाण्माता पित्रोस्तु सस्ता | भाशोचमुक्रकं पिण्ड Aatigd सदाचरत्‌-॥१२७॥ 1953. इति acetate: | तद भावेदो हित्रः षनहारित्वात्‌। प्राता पित्रो रूपाप्यायाचाय्ययोरंद्धदेहिकम्‌ । कुव्टम्मातामहस्यापि वतो न भ्रस्यते व्रतादिति ॥१३७६॥ 1854. शृद्धमन्‌क्तेः | इदमपिथनहा रित्वेस्यात्‌ २0) | श्राद्धं मातामहाणान्तु भवश्यं धनहारिणा | दर हिवेणार्थ निष्छत्यै weed ger मुत्तरमिति -१३८०॥ 1355. इति र्कान्दात्‌ | होहिव भरात्‌ erat: समाये व्रिभक्तस्य alias, भषिभक्तस्य भ्रातृभ्यः श्रातृव्ययोः समवाय २८.) afamagarda, उयेटशचेतत्‌ पुत्र इति केचित्‌ | १.५) सोदर : - महीदरः एकोदरः भातैति। १५५) faa दला हर इनम्‌" एति Ga: भ्रदेहिकः निघनात्‌ प्रर mal यत्तदिति । (4) tage aan fea) शय atl) चाद मृतः भाद्न्यः। अन्धः ma MTA meg भातु च" इनेन faq: | व्रि~४६ १६१ 1456. 1359. विधान-पारिजाते | AVG - ्रातुर्राता स्वयश्चके यद्भार्यां नविद्यते | तस्य भ्रातृषुतश्चकरे यस्य नास्ति सहोदरः ॥१३५८१॥ इति ब्राह्मोक्तः | उयेष्टप्रातेव कर्याक्नतत्‌पुत्र इत्याहुः | नानुजस्य तथाप्रज इतितु, सतस्य कनिष्टघ्रात्‌ सलखविषयम्‌। यद्च,--- भ्रातृणामेकज।तानामेकश्चेत्‌ पुत्रवान्‌ भवेत्‌ | सरा स्तास्तिन Fae पत्रिणोमनुर AA AAS! . इति भलुवचनं तदपि सोदराभावविषयम्‌ | भनुजोहयप्रजोव।पि भरतः कुर्वीत shang ॥१३८३॥ ततस्तु (स्व) PATA HAT तनयस्तयोः। हति मदनरत्ने कात्याथनोक्त ; | सौरषुता() सोदर समवाये सोदरघुत पवाधिकारी | qa: seria पितुः श्राद्धं celta तद्‌ सक्भिधो । धनक्ा्य्यथ दौहित्रस्त तोभ्राता च तत्‌ तः १८५) ॥१२०४। भ्रात्रोः ART भ्राता कु्यादाषहादि aga: | ततस्त ARTY भ्र ता तदभावेच ATTA! ॥१३८५॥ एति तत्रैव स्मृ तिसंग्रहोक्त : | स्यतिचच्िकायां द्ध शातातपः | मातुलोभागिनेयर स्वल्लीयो मातुलस्य च | श्वशुरस्य युरोश्चेव सख्युमातामहस्यच ।।१३८६॥ धतेषां चेष भार्याणां खषुमोतुः पितुस्तथा | ve) : धाद्मेषान्तु कततेव्यं arararky mao इति २८1) ॥१३८७॥ 0 १ ए ए त, । क जनन्यः (ततो भाता Sa ges’ एति पाठान्तरम्‌ । भव, werent fee | —— कि १८०) a(t) पञ्चमस्तबकः | इदमपि पृत्रा्भवि वेदितव्यम्‌ | तरेषु धिधमानेषु नाम्यं वेकारयेत्‌ स्वधाम्‌ ॥१८८७॥ 1260. इत्युक्तेः । शछद्धि विवेके, ब्राह्मे qerat वाप्यदलारनां कन्यानां कुरते षिता | वतुयेऽनि तास्तेषां कुबीरन्‌ समाहिताः १८१) ॥१३५९॥ दत्ता वाग्दत्तावा | वक्ता वागदलाश्च कन्यकाः एव ATA धपि। त्रातामहानां दौहित्राः कुवयन्त्यह नि चापरे | ते पि तेषां cHedicr द्वितीयेऽनि सवेदा ॥१३८१॥ जामातुः kaye: कर््यालस्य सोपि सुसंयतः | मिश्राणां तवृपत्यानां भोश्रियाणां गुरोस्तथा ॥१३६०॥ भागिनेय सुतानाञ्च aaa त्वपरेऽनि | राक्षोऽसति सपिण्डेतु निरपत्ये पुरोहितः ॥१२९१॥ मन्त वा तद्रशौचन्तु पुराचीत्वां करोति स इति ॥ भत्र, चतुथाहादि ्राद्विधान मस्थि सश्चथन-परम्‌ ॥१३९२॥ magia पृष्राद्यभाषे वेदितव्यम्‌ | | 1361, तथाहि कालाद्ोकारः- दाहादिमन्त्रबत्‌पित्रो विदभ्यादोरसःघुतः। aerate aster sais: दुत्रिका सुतः ॥१३६३॥ दोहिश्रोधन हारीच ध्राता ATT शच । पिता माता स्नुषाचेष स्वसा तत्‌ FATA | सपिण्डः सोदकोमातः सपिण्डश्च ACTH: ॥ १३९४॥ सखरीच रिष्यस्विगाचार्थ्या जामाताच स्वसापिच | उतृसन्न घन्धोरिकथेन कारयेवधनीपतिरिति ॥१३९५॥ धनहारीति-सव्वेश्र सम्बध्यते २८१) ॥ भूरमेतन्मलुष्याणा व्रधिणं(म)यत्‌ परकीचितम्‌ | ताः सन्धा; क्रियाः, हना; खन्यावाः इति । ` Reg! दला wore! इ्योरवाकयात्‌ । ३६३ १९४ 1362. 1368, 1364. ७५९७०९०७ ७७०१०७००३७०१३७७0७०6१०१५५००००१००००४ a(t) विधान पारिजाते | करूषिमिस्तस्य निदिष्टा निष्छृतिः पावनी परा | आदह पतनालस्य क्यात्‌ पिण्डोशक क्रियाम्‌ ॥१२३९६॥ हति रकान्दोक्तं मदनरत्ने | अपिषव,-. TARE स्वजनफस्य पुत्राभावे ध्राद्धाधिकारी १८५) क गोत्ररिक्थे जनयितुनेम जेदतिमः ga: | गोध्ररिकथायुगः पिण्डोऽ्य पति वदतः स्वधेति ॥१२६७॥ मनृक्तम्‌ | इदं जनकस्य gale सद्भाव विषयमू ॥ भथ ये दत्त-कीत-रृतिमाः ( कवचितकाः ) gar: परपरि- प्रदेणानार्धेया जाता स्ते दधापुष्यायणा भवन्ति २८1) | यथा,-- शौज्-शशिरीणां याणिचान्यान्येवं , समुत्पन्नानीस्येवं gah भवन्ती त्यादिना, इयोः प्रवरानुकतोक्तः। ( Tatras: ) भथ येषां स्वातु मारव्यास्वपत्यं न स्याद , व्तक्रादयोरिकथं कं हरयुः। पिण्डं चेभ्यस्ि परवन््वथुः, यथ्यभयोनेस्यादुभाभ्यामेव ददुः । धकस्मिन्‌ श्राद्धे पृथगुरिश्येक पिण्डे, दावनुकोत्तेयेत्‌ , पर गृहीतश्चोत्‌ ( परतिग्ररीतारश्च ) पादयितारश्च, तृतीयात्‌ geal कात्यायन TACIT: | यावन्तः पितृषर्गाः स्यु स्तावद्धिद चकादयः ३८१) प्रेतानां योजनं कय : स्वकीयैः पितृभिः सह ॥१३६०॥ परमव प्रदततपुवणापि aqute याङारिकं खनक | द्विसः कुव्याद यतः पुवडानात्‌ परं war: ATARI दत्तको दिविध.--हेवल र तकः दामुथाथणदनक्षशच | $वलरत्तक्तो जनन पति यहः वयमेव दतः । तस्यैव पुवः | दयामुष्यायकस्तु जनक प्रतिगरहोदभ्थं अ वयोरय निति सप्रति oa: | खभयोरपि पुवः। इति मिव्य्रा-ठदाषतस्वयोः। भवे तद्‌ यन्य and भित्रम्‌ । mae पुवं ददात्‌ प्रति गङोयाहा, अन्वारुन्नानर्तः। सहि geet समानय दृतिं cae शिरो मणी। carranfa विभा. सी ua न श्टात) efa aw १.१) पञ्चमस्तबक | ३६५ वाम्या सहाथ शत्‌ पुताः Terre तत्‌ समम्‌ । चतुर्थे पुरषे च्छन्दस्तस्मादेषां तरिपुरषी ॥१३९६॥ साधारणेषु stag षिशेषोनास्ति वर्गिणाप्‌ | 1969. इति हेमाद्रौ काष्णोजिन्युक्तेश । 1363 1364 भद्यार्थमाह हेमाद्रिः | दस्तकादयोजनक-पालकयोः HE परेतानां स्यषगींयैः सपिण्डनं Hea: | शकादीनां पुत्रास्तु, द्तकादीनां द्वाभ्यां पितृभ्यां जनकपालकयो कुरे प्रो तानां स्ववगींयेः सपिण्डनं हुययु : । ( दलतकावीनां पुलास्तु, इतकादीनां nat पितृभ्यां जनकपालका्यां सपिण्डनं Seq: ) | इलक्षादि Gtareq स्वपितरं दलेन संयोज्य केन पितामहेन asta केनच सपिण्डयेषुः। चतुर्थोऽपि तत्‌ Feed एव, तेषां परपोत्रस्तु व्तकस्य प्रपितामहस्य पालक peed चतुथ योजयेन्नवा | च्छन्दः LST, तवा दरा महालयादौ हयोः पित्रोः पितामहयोश्च erat देयम्‌ । नतु नियमेन । त्र angen at पिण्डौ दयात्‌, पकम्बादरयोर्नामनी aqereaie | hag द्वयोः पालक्स्पैवोचचाय्य, विवाहादीत्‌ भयोरिति fata- नीयम्‌ ॥ जारनानां विरोषमादहा पराक-१(*) 36 ९) नारदः, जायन्तेऽनियुक्तायतिक्रेन व ॒हुमिस्तथा | afer भाजस्ते सव्यं धीजिनामेष ते सुताः ॥१३६७॥ व्यस्ते afar पिण्डं माता चेच्छुतककतो हता | भशुल्छोपष्टतायान्तु पिण्ड दा( दृ.दातो )बोदुरेष ते | ति। fag, स्त्री aad oma tafe स्िधः। age मात्रं स्वयं Beat वैदिकमन्त युक्त सव्व ब्राह्मणशार RITA: | इति प्रयोगपारिजाते विहोषोऽभिहितः । यक्षेषु मन्त्रवत्‌ पत्नी कम्म कर्याद्यथा FT| तथौद् देहिकं कम्मं क्यात्‌ सा धम्मं संस्छृनति “जारकृनतुपपति, जशन पतिना जा+: मृतः जाग्जः। कृण गोलकौ ४ याबनति १६१ विधान.पारिजाते | 1366. भमदनरलने कान्दोक्तिश्च | ane केतु,- भयतरवषिधिः tren: शुद्राणां मन्छ्वजितः। भपर््रस्यतु शुद्रस्य विपोमन्तरेण gata ॥१४००॥ 1367, इति ब्राह्मवचनेन | arated शास्त्रं व्रृषलस्यतु aferarfate ॥१४०१॥ 1368. कूम्मेपुरानेन | raed ब्राह्मणेन वैश्वेन स्ञत्रियेणच | ्रोतव्यमेव WIN नाभ्येतव्यं कदाचनेति ॥१४०२॥ 1369. afaeq वचनेन च | ea कम्पं तु MAMET HT THAT । तत्‌ सक्निधो तदानीं ब्राह्मणेन पोराणमन्तोऽभ्येतव्यः नतु वैदिक मन्त्र इति विशेषः १(*) ॥ केचितु, — नहि वेदेष्वधिक्षारः कश्विच्छूद्रस्य षिद्यते | पुराणेष््रधिक्रारोमेःश्व)दरशितो व्राह्मणरितिषाश्रोक्तेः ॥१४०३॥ सीशुद्राणां पोराणमन््रपारेऽप्यधिक्रारोऽस्ति। 1870. नाभ्येतम्यमिदमिति (कोम्मंवचने) तु स्तुतिपरम्‌ । अन्यथाध्यणेष्य- धिक्रारोनस्यादित्याहुः। नारीणामप्येवं समानन्यायात्‌। यस्य aa द्रव्यादिकं नास्ति तस्यापि धर्म्मं यथाशक्ति काय्यैप्‌ | 1871. शातातपोये,- प्रीत्या श्राद्न्तु Hat सर्वेषां बणलिद्धिनाप्‌ | धवं Hala नरः सम्यङ महतीं श्रियमाप्नुयात्‌ ॥१४०४॥ 1374.. संग्रहेऽपि,- पुत्रः पोतश्च तत्‌ qa: पुत्िकाषुशर द्वच । पल्ली भ्राताच तज्ञश्च पितामातास्नुषा तथा ॥१४०५॥ भगिनी भागिनेयश्च पिण्डदः सोदकस्तथा | असक्षिधाने पृव्वेषामुत्तरे पिण्डदाः स्मरताः ॥ तद्भावे स्वकीयं न धम्मर्थिमपि कारयेत्‌ ॥१४०६॥ (^) खो uz हिज ब्भूनां खयो न वृति गोदणः इति waa | ° SRM RAG Tiras भिनाव्वनात्‌ | ब्राह्मणे-गमना We सदाश्रक्डालतां asta’ इति MUA | पश्चमस्तवकः | १६७ तज्ञातीये नैव सम्यग Tera: सकलाः क्रियाः | 1974. सरवदेवामेव वर्णानां बान्धवोनरृपति aa: इति स्कन्दे ॥ {४०७॥ पित्रोरनुपनीतोऽपि विदध्यादोरसः सुतः | नोेहिकमन्येतु dena: श्वाद्धकारिणः, इति ॥१४०८॥ 1375. भतुरपि,- नह्यस्मिन्‌ युञ्यते कमे फिचिदामोज्ीबन्धनात्‌ | नामिग्याहारयेह्‌ व्रह्म स्वधानिनयनारत इति ॥१४०६॥ स्यधानिनयने श्राद्धम्‌ , सोऽपि Hasse तकाधिकारो । अनुपपेतो( नीतो ) पि gedta मन्त्रवत्‌ पैतूमेधिकम्‌ | यद्यसौ BATE: स्याद्‌ यदिवा early TAT इति ॥१४१०॥ अन्यत्र विशेषः स्तवकादो द्रण्व्यः १८५) | इति श्राद्धकरः ॥ -- > aos, अथ श्राद्धदशाः। र 1870. स्कान्द्‌,- दक्षिण प्रवणे देशे तीर्थाच गृदऽपिवा । भृसंस्ारादि संयुक्त शराद्धं कुयात्‌ VITA: ॥१४११॥ स्वभूमोच नदीतीर 357 केशाय दूने । eaag fake gag सरः स्वायतनपुच ॥१५१२॥ mag च विविक्तेषु तुष्यन्ति पितरः सदा | तुखसती काननच्छाया यत्र यत्र AISA ॥१५१३॥ तत्र श्राद्धं प्रदातव्यं पितणां तृप्तिरतवं। तुखसीवीजनिकरः प्रपतद्यत्र ATT ॥१४१४॥ पिण्डवानं छृतं aa पितृणामक्तयस्भषेन्‌ | शालग्रामस्मीपेतु गङ्मातीर fanaa: दात २८1) ॥१४१५॥ १८१) qe ata समम्तावद्‌ यावद्‌ Sanaa’ इति wae भ्य alfa । eeqea तापन्धुपनिष द,-- aifaat प्रणव ग्रन्नछी wat 217 नच्छन्ति'। यदि जानीयात्‌ स्तौ शद्रः मकताऽधिगच्कति। 'तश्चाच्डदरोयन्ं ऽमवक्िः' इति fay | BA GAS! प्रथम Alaa a: | a(t) aaa (need यव [त्न eq) तव दंवा पुष्या Yeas agen ofa @ at १६५ वेधान-पारिजाते। तीथंशूषि सेषितं सलिलाध्रमादि १()। भूसंसकाराः Ka. tenia प्रभृति Salar द्रष्यापसरणषुरः सर, भूलेखन-परिस- Reg गोमयदेपनाद्यः । स्वतोद्िण प्रवणामावे, पितु. यज्ञनत्व सिद्धये प्रयत्नेनापि वक्निणाप्रवणत्वं कुय्यात्‌ | स्वभूमो LATE गोष्ठादो, wala: परदेशःस्थलो ॥१४१६॥ अथ निषिद्धदेशाः। ~~ = पारिजाते, यमः,- aah विहतं Rei संकीर्णानिष्टगन्धिकम्‌ | पिपीखिकाविजु्शच ge ्ालादिभिस्तथा ॥१४१७॥ भ्व-खरोप्रादिजुण्श्च Way SAAT | देशेत्वनिषशब्श्च व्जयेच्छाद कम्बणीति ॥१४१८॥ परकीयं परगह।त-गरह-गोष्ठादि । (पर स्वामिक स्थानं शतुस्थानं षा) नतु गिरि-सखििरण्य-तीर्थारि, तेषामस्वामिक्षत्वात्‌ | 1377. तथाच, ब्रह्मपुराणेः- परकीय गृहे रतु स्वान्‌ पितृस्तपंयेञ्जनः । तहुभूमिस्वामिनस्तस्य हरन्ति पितरोवलात्‌ ॥१४१६॥ AMA ATER TAS MATT ` 1378. चान्द, त्रिशंको वंञजयेदेशं यावदद्रावशायोज्नम्‌ ॥१४२०॥ TART महानद्या दत्निणे तु कोटक्रात्‌ | दैशस्परशंकोहि नाम धरादकम्पंणि गर्हितः, इति ॥१४२।॥ १८१) aq निःखास तौव दैवालय।द्य Wa, गोरे, Gra विलमूले, शालयामतुलसो afin), गोमय fare भूमौ श्राडादिकं कुर्य्यात्‌ | अन्यात्‌ तौच काधौ-गया-अयागादि रवम्‌ | 1378. 1379. 1380. पञ्चमस्तवकः | 3६ > काम्पदेशानाह, शहः- वाराणस्यां HEA Wis हिमालये | AAT बहुदा तीरे TATA TEAM ॥१४२२॥ गङ्गाहवारे प्रयागेच TAT रतश्च यत्‌ । गयाह्ोद-प्रमाणत्वादि पुराणे उक्तम्‌- GRIT TATAT क्रोशमेकं गयाशिरः १८५) | अरहानथाः पश्चिमेन यावहु भद्रेश्वरेगिरिः। उरे MAGIA यावद्‌ TAM मानसम्‌ ॥१४२२॥ aag गयाशिरोनाम विष्णु लोक्रेऽपि विश्रतम्‌ | gatas प्रमाणेन पिण्डन्दद्याद्‌ गयाशिरे ॥ उद्धरेत्‌ Bamana श्ुलपेक्तोचतरं शतमिति ॥१४२४॥ सष्तगोघ्राणितु- पितामाता च भार्य्या च भगिनी दुहिता तथा ॥१४२५॥ पितृमाव्‌ स्वसाचेव सत्तगोद्राणिषै faz: २८१) ॥१४२६॥ भत्र मातृगोत्रं नाम, मातामह गोत्रम्‌ | भ््यगोत्र॑नाम-ध्वाशुष्यम्‌ | भन्यत्‌ eon) पपां Marae शतमिति fans, तस्वानिच चतुर्विशतिः, magsiaa तत्तस्य कुलजातस्थाः Jen- लक्ष्यन्ते | ( यद्वा स्वीय पथ्वज्ञाताः ) तेच दादश परत्र ताषन्त दवापरे, पवमन्यत्रापि द्रव्यम्‌ | तपाः TSM राजकीये भथंशास्त् व्रनात्‌ ३८१) ॥ श अथ श्राद्धाहव्राह्मणाः । --> -- भावाय्याच्छोत्रियः vo: धोज्नियादू भ्रुणवधच | धृणाद पेवान्तगश्वापि तस्माश्चवाप्निमान्‌ द्विजः इति ॥१५२७॥ [य = = ~= अव पुरा, वायु पुरा गवा माहासा eae तापि aga saad गोवाषौति पडासा्िवत्‌ प्माषिकरीतरन्ना रया | । Tam megs राजकीय विषयम्‌ गुक्र-उदग्यन्यथ' Mia meat TTA विद्यत । १७० विधान.पारिजाते | 1381. एषां लक्षणभपि तेनेव इक्तम्‌- वेदैकदेशपाटक्षः AMAT सदा। ` सत्वाचा्यं इति नेयः सपल्लोकः प्रशस्यते ॥१४२८॥ gaat सक्षखा यसिमिन्‌ निःसम्विग्धाः प्रतिष्ठिताः | स श्रोग्रियः स्वकर्माणि seater: शुचिरत्मिषान्‌ ॥१३२६॥ वेदकं तद्‌ दानि fafa वेत्ति aries: सभ्रण एति विज्ञेयः स्वकम्मे-निरतः सद्‌ा ११४) ॥१४३०॥ साङ्गाश्च चतुरो वेदान्‌ तवर्थान खिलां्च यः २1) | MARE HAST स प्रोक्तोषेद्‌ पारदः (गः) ॥१४३१॥ aly स्वशाखपिकांवा aner योद्विजोक्तमः a(t) | qfscatia श्रयं याति aisirara ब्रह्मणोत्तपूः ॥१४३२॥ वेदान्तगो ऽभ्निमांश्चापि खकम्मंपरमायदि | सदाचारपर्चापि सविप्रः शिव एवहि ॥१४३२॥ स्वशाखामपदिव्वातु योऽप्नरचाधानं समाचरेत्‌ | भश्िष्टोमादिकाश्चापि स पिप्रोऽपप्तदः स्मृतः ॥१४३४॥ यस्मिन्न सकाः शाखा धिपरेत्विह समपिताः। ्रोत्रिये भ्रोभ्रियसुते ब्राह्मणे at स्वकम्बरणि। स्वाचारे सम्प्रदत्तानि (garter) फङ्िष्यन्ति सहल्तधा ॥१४३५॥ 1382. इतिहसेऽपि- anata योधिव्रः सततं ब्रह्मणि स्थितः। सशचारथाभिहोश्री(च)सोऽग्निषे कथ्रवाहनः ॥१४३६॥ 1383. हारीतोऽपि-- afagia वा सुविद्वान्‌ बासु( सन्‌ ) इलोदुष्करोपि ar | बीजततेत्रात्मसंशडः MAAC: RMT ॥१४२७॥ ए व श YE A पिप - pA a १८७) = धया, गभर ध.णः तया SaM पराप्तवत्‌ सुपरम उक्तः, तथायं बेदरिद्‌ ब्रमणः भष faq लकणं ad gaz awa | x(t) अङ्ग स्तिन्‌ वेदान ciara, भिचादि agwiq, ame: fan शति। a(t) छतो, एकां met awe वा erty | षट्‌ weafrce विषः से Rigg चच्यते॥ महामाये, aire: eels sft १(५) x(t) 1384, 1385, Hag Ts: | ३७१ rere, सदाचारपरान्‌ वेदान्‌ कर्म्मतत्‌ पराम्‌। चतुः शान्‌ द्विजान्‌ (frst) श्राद्ध कुलीनानचंयेहुधः ॥१४३८॥ विष्टो षीजञ-योनिभ्यां sia: Mfrs | स्यधम्मनिष्ठः शान्तात्मा ere केतनम्ंति ॥१४२९॥ केतनमरहंति, इति केतनं सथ्पव्‌।यत्यम्‌। चतुः शुदलन्षणमपि- सदबाहः- यस्य मातापिताचात्मा gat भार्या च alas: | चतुः शुदः स्मृत स्तजक्षः सद्‌।चारश्च पञ्चम fa ॥१४४०॥ पुराणसश्ु्ये | गृहस्थाः कुर सम्पन्नाः प्रख्याताः HS Maat | स्ववारनिरताः शान्ता विक्नेयाः षडिक्त पावनाः, इति eee तथा,- यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम्‌ it ताबुमो वुण्यकरम्माणो पडक्तिपाधनपावनो ॥१४४२॥ एति याज्ञवल्क्यः | amar: सर्वेषु वेदेषु ध्रोत्रियोत्रह्मविधषा | त्रिनाचिकेतः fang त्रिषुपणः textag | वेद विश्च सपत्नीकः श्राद्धे ेतनमहेतीति १८५) ॥१४५३॥ त्रिनाचिकेतत्रिघुपणौ यजुदेकदेशौ | तदूवत-पर्-तदष्यापिनो स्तः | पं त्रिमधुः | त्था- त्विष सदस्योऽप्याचाय्येः स्नातकश्च सुयन्वितः। सन्ध्याबन्धन निष्ठश्च ora केतन महतोति २.†) ॥१४४।॥ ३ तनम्‌-कषे'ननु जञ काय्य निमनश् fatal) van) चत 28, fee निमन्ित-दिप्ः। ब्रह्मविद्‌ युवा इत्यत ‘mae gay’ इति fan: a3: परास्‌ Sayre कल्यवाइनः--मन्धवाप्िवा नकः | इनयशन्यदोः--दषपिव वश्चादौकयद्रव्ययीरितिव । पिद कव्य दवाना इष्य निति । a ३५२ विधान-पारिजते | युवेति विशेषणमधिकठेन्तियपरम्‌। न शृदनिरासार्थम्‌ , न 1386. शृद्धानतानति करमेदिति कात्यायनो | यतु, विहवामित्रेणोक्त- न ब्राह्मणं परीक्षेत कदाचिदपि बुद्धिमान्‌ । ards परीक्ष्य garta नयन्ति नरकं धुषमिति-॥१४४५॥ ag द्रयव्यतिरिक्तविषयम्‌ । अन्यथा परीत्तणग्रन्ध्ैय्यापातात्‌ | AY इुख्यकल्पमाह्‌ | 1387, भतु:-- धषवै प्रथमः कपः TATA हव्यकव्ययोः १८५) | भनुकल्यस्त्वयं शेयः सवरा सद्भिरनुष्ठितः ॥१४५६॥ मातामहं मातुरश्च TST श्वशुर गुप्‌ | होहितें विपति बन्धु' ्रत्विग्या्यौच भोजयेत्‌ ॥१४७७॥ fazafastara | agate शरीर-षन्धवः स्मेहवन्धवध 1888. शृष्यन्ते। षिशेषानुक्तः शिष्यानपि गुणवती भोज्नयेदितिवसिष्ठ। 1389. भमवेपि रशिष्यानिति कात्यायनसूत्रम्‌। भभावे, -प्ुख्याभावे स्यल्लीय-भुत्विगजामातु-श्वशुर मातुलाः त्रिनाचिकेतः २८) alka: 1800. शिष्र-सम्बन्धि-बान्धवा दत्यनुकदपेन याकषषरक्योक्तिश्च | 1301. gage विदोष उक्तः- भासमान प्रवरको TAT AAT | भसम्बन्धी च विक्ञेयोव्राह्मणः धाद्सिद्धये ॥१४४०॥ mag षिनिषोञ्याः स्पुत्राह्यणा ब्रह्मवित्तमाः | ये योनि गोत्र मन्त्रान्ते वासि सम्बन्ध वजिताः ॥१४४९॥ [1 ERT ee १८१) , शत इव्य -कविषधौ qaqa । | ‘Waray: Ge वानुमिः: मृष्‌ । एश्कियो uefa: समपरारः साम्बः" इत, x(t) , 'तिनाचिङ्गतः fatter सन्धि विक्त ance’ sf कंटोपनिषदि च। ऋत्विक पुतो- गुता भागिनेवीऽधमिट पतः' इति afar | १६५) a(t) 1392. 1398. 1594. 1895. 1396. 1397. पञ्चमस्तवकः | ३७३ गाग्योऽपि,- dams वियत्‌ समानप्रषरेऽपि षा | नचाक्षाते GS TINS यथाकन्था तथा हविः ॥१४५०॥ भमावेह्यन्य गोश्राणां सगोत्ानपि भोजयेत्‌ | भल सगोत्र शभ्यैेन, पकगोत्रा भवरस्वन्धिनोऽनुक्षायन्ते | सगोश्रा अपि सप्तम-पुरुषादृदधं भोऽया ह्येके | are श्राद्धकारिकायाम्‌ , जावालेन,- षड्भ्यः पुरषेभ्योऽग्वाक्‌ MS BATT गोत्रजाः | षड्भ्यस्तुपरतो ASA: धादे स्युगेत्रजा भपि ॥१४५१॥ हति नेत्यषरे | समानोदकता येषां सापिण्ड्यंवा भवेद्‌ यदि ॥१४५२॥ ते ष्या हव्य meg नेतर गोत्रिणो fas: ॥१४५३॥ इति व्राह्मेऽमिधानात्‌। जावालि वचनं ध्राद्वाहं॑ब्राह्मणासम्भ- वविषयम्‌ | विप्रामोवै वसिष्ठः- दिधायर च दरभंवट॒नासनेषु समाहितः | ्ैषानुपेषसंुक्तं विधानं परिकल्पयेदिति ॥१४५४॥ qaagaia परिमित-कुशमयो ग्रन्थिः | यक्षवास्तुनि सुष्ट्यो च स्तम्मे दं षट तथा | aiden नविहिता षिष्टरास्तरणेषुचेति स्ते: १८५) ॥१४५५॥ —* — अथ श्राद्धे Twat । ee न श्राद्धे भोजयेन्मितरं धनैः कार्य्योऽस्य संप्रहः। नारि नामन्निणं शराद्धं भोजयेह्‌ द्विजपुंगव इति २८०) ॥१४५६॥ ऋ ककन ate दात्यनतरेव GHA: BAA Wl ANT तुविषटरः। aay भोपधमनशददेन दिनः @ a fa i fer qpay’ ser: पाठः | ३७४ विधान-पारिजाते | 1308. इति हारीतः | भरवुरपि,- ये स्तेना पतिताः star येच नास्तिक कृतयः | तान्‌ eo OCCU COC cic ॥१४५७॥ अरिं चानधीयानं gerd फितवन्तथा। याज्ञयम्तिच ये पगा स्ताञ्च are न भोजयेत्‌ ॥१४५०॥ चिकित्‌ सकान्‌ देवलकान्‌ मांसविक्रयिनस्तथा | विपणेन च जीवन्तोषर्थाः स्युर्य कष्ययोः ॥१४५९॥ ्रेषयोप्रामध्य राज्ञश्च कनखी भ्यावदन्तकः। प्रतिरोद्धा गुरोश्चैव व्यक्ताभिबांदु क्षि (वि) स्तथा ॥१४६०। यक्ष्मीच पशुपालश्च परिवेत्ता निराङूतिः। malaga परिषित्तिश्चा गणाभ्यन्तर वधच ॥१४६१॥ कुशीटषोऽवरकीर्णीच वृषलीपतिरेवच | पोनमंवश्च काणश्च यस्यचोपपतिगु हे ॥१४१२॥ भृतकाध्यापको यश्च भतकाध्यापितस्तथा | शदरिष्योगुरुधैव वागुष्णः[कुण्डगोलको १८४) ॥१७६३॥ भक्कारणे परित्यक्ता मातापिश्रोगुरेस्तथा | Maen सम्बन्धैः संयोगं पतितैर्गतः at) ॥१४६४॥ भागारदाषटी गरदः कुण्डाशी सोमविक्रयी | समुद्रयायी बन्दी च तैलिकः कूटकारकः ३८९) | पित्रा िवव्रमानश्च केकरो(क्षितवो) मयपस्तथा ॥१४६५॥ पापरोग्यभिशस्तश्च वाभ्मिको रसविक्रयी | धनुः शराणां weiter यशाप्रे दिधिष्‌ पतिः ॥१४६६॥ मिबधुग्‌ च॒तवृत्तिश्च पुत्राचाय्यस्तथेष च । भ्रामरी गण्डमालोच asa पिशुनस्तथा ॥१४६७॥ १.०) ‘ara दुष्टः" इति fae: पाठः। दुषवाश्यप्रयोक्ता, कट्भाषौव। manera? sf a amet ९८) | waramaa 'सभ्वतसरेख पतति पतितेन सहाचरन्‌ इति । MWCO सुरापानं सय ु्यङ्गनाममः। AVI पातकान्याहुः 'संसरमगशापि ते; aw sf! a's) nay, —'aa: पतति wee area लवणन च ¦ वाहनौ मवति ares: et विक्रयात्‌! | 1(*) X(t) a(f) पञ्चमस्तबकः उन्मलोऽन्धश्च ष्याः स्युषदनिन्क एवच | इस्तिगोऽष्वोष्दमकः नकत्रैयश्च जीवति १)५) ॥१४६८॥ पत्तिणां पोषकोयश्च यु(मु)दाचाथ्यस्तथव च । ल्लोतसां AHI तेषां चावरणे रतः ॥ गहसवेशकोदृतो बृन्ञारोपक एवच esse श्यक्रीड़ी श्येनजीवी च कन्यादूषक पव च॥ हिललोदृषलब्रतिश्च गणानां रव AAR ॥१४०॥ भाचारहीनः gaa नित्यं याचनकस्तथा | ृषिजीवी-ष्टीषदीव सद्धिनिन्विति एवच Neen भोरभ्रिको माहिषिकः परपूवांपतिस्तथा ॥ प्रेत निर्यातक्षश्चैव वजंनीयाः प्रयत्नतः २८१) ॥१४५२॥ धतान्‌ विगहिताचारान्‌ भपाडक्तेयान्‌ द्विजाधमान्‌ | द्विजाति प्ररोषिरोद्वानुभयतापि वजेयेदिति ॥१४७३॥ एतदर्थ यधा- aman सुवर्ण्यर्तिरिक्तद्रव्यापहक्ता तस्कर ¶ति | प्राहणघुव्रणेश्त स्तु पतितपदेनेवामिधानात्‌। पतितोमहपातकीच a(t) । ate: स्तिधोनवु सकः ४८5) | वण्डकोवातज्नः षण्डः पण्डः FTAA: | कीटकश्चेति सत्तैवं lade: प्रकोत्तिताः ॥१४अ४॥ तेषां हीतुद्यकषा Her: सत्री धर्मा WARY भवेन्‌ | पुमान्‌ युधा ( मूर्खा ) स्वटिङ्घानि पश्चाच्छिन्न्त्षच ॥१५७५॥ Se FS 7 † (सि 2) en ee Mifare Eo शाकृनवाच। घनपप्रहरो। प्रत३ इ नपूष्यक ग्यम TaN arya ate | i fi १०८. | ई ; : ॐ > न ¢ ° + उभयव विवश्चयत्‌' इति fan ga) देवप देच कमणौः। ३७५ शतिष--'सनोडिरणटसय सुर! fade qlee aa रद्र पतनिरेतिल।रः पचन दाचरचदंः' इति इनन्दोग्य cafes महापःत्‌ प्रौक;। tas aaa) ‘ata: यत्‌ सुरनायककहावः कय gual’ sia १७६ विधान पारिजाते। SHIT पु मावमास्थाय पुदषाचारवहु गुणः। ara (ets) जो बामषण्ठः स्यात्‌ स्तरीषण्डोवापि नामतः ॥१४३६॥ RAB We: स्यात्‌ पण्डस्तून्मान(न)मेहनः १८५) | भपभ्याशी पुमान्‌ RATA न पु" सकः ॥१४७३॥ सकीतक ta ata: Seger: स्त्रियम्‌ भन्येन सह संयोऽय पथ्ात्तामेव Baa इति ॥१४७२॥ नास्तिको वृ्तियेामिति ते नास्तिफ़ वृत्तयो नास्तिका cert | जयिलोन्रह्मचारो जटान्वितः। अनधीयानं तद्विशेषणं, तस्यव शरद्धानरत्वात्‌ | दुष्वछः-रोगात्स्वशक्तिहीनः खल्वाटः, (खलीदः) कितवोचता- सक्तः At) । पृगयाजको-गणयाजकः। चिक्गितूसकोमिषर्‌ | देवलका ३८१) धनाथं देवाञ्चकाः। मांसविक्रयिणः सृनारताः। सष पि-सद्यः पतति मांसेनेति वचनात्‌ | विपणज्ञीवो बागिञ्यरतः आपणक्रश्च । प्रेप्योधनाथं प्रापे राजाह कारी । कुनखी-प्यावदन्ता, स्वमावान्मृतनख रृष्णदन्तौ सेगिनो | भनयोः पुराकृतक्रम्येष सस्बन्धादेव sara) प्रतितेदा- विरोधी । came परसिद्धः। बरद्धचाज्ीवि-षाद्धषिकः सूद प्राहीति | यक्ष्मी-रोगी, राज्ञग््ष्म-त्तयरोग प्रस्तः। पश्ुपालः--तद्षृत्तिजीषी | वाराचिहोत्र संयोगं यः HeagaR स्थिते | परिवेत्ता स विद्यः परिवि्तिस्तु gin {ति ॥१४७६॥ 1 7 EAE Ne A ERO Gee । wa | == = ~= [1 - Rs १८१) ९.) a({) — , दि oe (मरमम 'उनप्रोनमेतः' sta पाठान्तरम्‌ | MACULAR लेवनक्त्‌ ) Td st सताः कती, रेवाञ्यनरतो विप्रः वित्त शं aqater: wal टेबल कोनाम हव्यक्व्यपु गर्त; इति ॥ 'विकितृषकान :वलकाम्‌ नघा कार ठुभीलवान्‌' इत्यदि छयति वाश्चाताद्रायेदित। अन्यत्‌ ग्रहां विग विषु स्मत ई चित; सनिच। पच्चमस्लवरकः | | ७७ 1309. एव स्प्रत्युक्तः | = — बह्म िड-ब्राह्मणद्वष्ठा | गणोपमद्विराशिनां समूहः | तन्वध्यणो- गणाभ्यन्तरगः। इुशीलबोनर-बृत्तिः १८५)। भवकीर्ण- त्यक्त- meta । व्रृषस्यनेकविधा । तत्‌ पति ब्रुवलीपतिः। बन्भ्याच बुषली gar षृषटीच wana | चाण्डाली चानृता थाच (तृतीयाच) कमारी या रजस्वला ॥१४८०॥ इत्यभिधानात्‌ । पुनभू रप्यनेक्षा, तत्‌पत्रः पौनर्भ॑वः। ततस्वरूपं तृतीयस्तवके THAT! कचन्चुः-काणः। (यस्य तु हवे agit नस्तः सोऽन्धः), यस्य Te मार्य्यायामुपपतिजजजारोषिद्यते। wear- परिक्रीतोऽध्यापको भृतक्ाष्यापकः। तेनाभ्यापितोभुतकाध्यापितः। शृद्स्य-शिष्यः शूद्रशिष्यः agit ¦ ange निष्ठुरः पारष्यरृत्‌ | aga adie खम्यभिचारेण ब्राह्मणाज्ञातः कुण्ड उच्यते। मूते जतोगोटक्षः | शुद्रादिज्ञातस्य श्रद्धे प्रष्त्यभावात्‌। भक्रारण-मपातित्यं तस्मिन्‌ सत्यपि fama रोश्च त्यागी । व्राह्मैरभ्ययनाध्यापनैः | योवनेरवेवाहिकेः aa) सावित्रीपतितैरन्य॑श्च समोपगतः। भगारदाहीगुहादिद्ाषरत्‌। गरदोविषप्रदः विप्रोऽन्येषाप्‌ , तस्य म्रहापातकित्वात्‌ । कुण्डाशी- (करण्डाशो)कण्डगोलकयोग है भोक्ता। सोम वषिक्रयी-सोमलता-तव्रसस्यच fear सपुद्रयायी--तवुद्योगङत्‌ ( सपुव्रय्रारृत्‌ ) a(t) | षन्दी- स्तावक्रः। ( अतिशयोक्त्या स्तुतिक्त्‌ )। तैटिकः- तैटयन्त्रपरवत्तेकः | कूटफारको मानतुला कूटकारी | पित्रा धिववूमानः पित्रा धनाथ विषदमानः। केकरोऽध्यददहणि कटवा | मधपः- द्रात्तादिमद्यपः घुरापध्चेति २३८५) परमन्यस्य महापात- कित्वात्‌। पापरोगी-कुष्ठादविनानिन्धरोगी | नाध्योपनौविक्तः। नाय विद्यायां wags) नाय््ाभिनथरतस। 'सादितौ पतिता ब्रा्या भवन्ताविरगडताः' इति युतिः | अथ पत्तनोयं कमो-रोधायन wh qa, ‘aqe संयान ayaa’ safe इति afar: | अपरा खतिद-मामः Freres बहिर्याति fer wag’! = ‘eguzarar went कमण्डलु विधारणम्‌, । ‘en arely नी यातुः गोदितश्वाप्य मंड. | इत ईइमाद्रौ। लद्यपः--ुरापायो, गौ दो-पौटौ-माघवौ-एरय Teh इन्यादि Wey faa | ३७६ विधान-पारिजावे। भमिशतो--ऽमिशपयुक्तः १८५) | वाम्मिङः--घ्मणजः, math, मानी | रसविक्रयी-गुदृखवणाउयादरिसविकरेत्ा। gen} शराणां कला | sagrat भनृदायां कनिष्ठा परिणीत, सा भप्ेिषिष ततूपतिरग्रे friar पतिः। उत्तरं स्पष्टम्‌ Gea स पुत्राचाय्यैः। श्रम शिशूनां भक्तरपाटकश्रमः। तस्मिन्‌ सवय परिव्रमश्र्थार्को at) श्रामरो-( श्रमः) रोगश्च। agate Tay स्फीतः रोगविरेषोषषा | fast -श्ुयर्थं (मर्या) raat, पिशुनोऽपराधः सुचक्रश्च | उन्मतः- उन्मादत्वात्‌ , THAT nara, fafaaaar | अन्धो-द्विनेत्रविक्ः। हस्त्यादवंमन- शिक्तयाजीविकः- हस्तिगवोरा्ववम्रकः। नत्तत्रजी्िकः, २/१) नवरत्रेऽ्योतिषेण oman. पर्तिणां क्रीड़ाथमपि पोषः तत्‌ क्रीडा eaten युद्धाच्ा्य्यो-युदपिदयोपेर। erage: saan | qedaun:—eaatly: ( स्थपतिश्च सोधादिनिम्माता.कएदभ्याि नि््माताच ) । दतोदोत्य्रृ्तिः | Taran बुत्य्थघु्ानपालकः। श्वक्रीडी, श्वभिः कौड्तेऽसौ ्वक्रीडो | श्येनादि पक्षिभि जीवतीति भ्येनज्ञीवी (अर्थं मानापत्निणां क्रीडप्र्) । कन्यादूषक, — ay दयान तदुयोनि विदारफः। हिला दिस्ाबृशिरतः। वृषरः- भधम्म॑लीलस्तत्‌पुतोवृषल पुत्रः, TIS: पृत्रायस्यति बा । गणार्णा याजजकः--अनेकयजमान-याज्कः, प्रामधाज्ञकोबा। TAT: प्रसिद्धः! क्कीवः-- स्वधम्मेस्वनुत्‌सा्ी wang ar नित्य॒ यावनकः- सवा याचकत्वेन परोद्धेजकः। स्वयं ष्क कष्योपजीवकः। aU agitate षेधत्वात्‌। ऋछीपदी- व्याध्यादिना agg ( स्फीत ) चरणः। केनपि निमित्तेन सतां निन्दा विषयः भोरन्िकः- मेष्रपोषकः। माहिविकः--( वृत्यर्थ महिषपाटकः )। परपर््बापतिः व्यभिचारिणी पतिः तस्याः कुत्रचित्‌ स्वपरपूरम्बाऽनय- sare, तस्याःपतिः। प्रेत निर्यातकः - Alea Serge: | पति । [1 १, ए वि . e _—— १०) कुवि 1 ‘afar,’ {7 पठ a(t) wafag श्‌, समन Na धनाय az व्यवहार परः गदैवजदोति। + हव चित्‌ कितवाति fire: पाठ ; 1400. पञ्चमत्तबकः | ` ३७९ थमोऽपि- काणाः कुञ्जाश्च TOS VAN गुड तल्पगाः | AMAT घुरापाश्च स्तेना गोप्राधिकितुसक्षाः ॥१४८१॥ Tie कामास्वथोन्मत्ताः पृशुविक्रयिणश्च ये। nang स्तिलाकूटाः शिषिपिनोप्राम याचकाः ॥१४८२॥ राज भृत्यान्ध बधिरा पुक ख्वी(खहा रपवः | वणिज्ोमधुहर्तारः गरदा वनदा्टकाः ॥१४०८३॥ समयानाञ्च हर्तारः ( भोक्तारः ) प्रदाने ये निषारकाः। प्रवज्योप निवृत्ताश्च वृथा प्रत्रजिताश्च ये १८५) ॥१४८४। यश्च प्रघ्रज्िताज्ञातः प्रबञ्यावरशिनश्च ये। समुद्रयायी बान्ताशी केशषिक्रयिणश्च ये ॥१४८५॥ AAR च वीरः धादे geal: प्र्ह्नतः। इति । राष्कामाः--तृपधम्माणः। समयानां aH मर्यादानां भपहारकाः। वृथा प्रव्रजिताः-- वैराग्यादिकं धिना भषेध सन्यासस्वीकारिणः। बान्ताशी,-भुक्तं घमित्वा लाखसत्थात्‌ पुनर्मोजी | 1401. 1402, कात्यायनुतरेऽपि- दिनेन: शुवि fa श्याववन्त-विघधन्‌ प्रजनन- व्याधित-्यङ्धि- न्वित्रि-कुपि-कूनखि-घञजमिति। दिग्रः-पदागिशुन्यः। तथा च,~ यस्य त्रिषुरुवा इसी दुभयोर्गे्रयोरपि | वेदत्यामेश्च विच्छेदो दिनम्नः परिक्ीर्थितः ॥१४८६॥ इति सुमन्तुक्तेः। शुक्लोदृम्मो <(1) | दृश्चम्मां शुद्धनामा स्थाहु यद्वाऽति कपिः स्मृनः। विवर्खिकादि-तव्वगदोषो पिद्धिधः परिकौतितः ॥१५८७॥ coe ए सि) am vamfaat वेदान्तदव) तदभाष्व, नानव-ध््रशास्वच MT Th अव ana, fersic: fer sia इति। Ma मन्वादयः Hal) ‘AAI छाधून प्रमादं वेदवद्‌ wee’ इति wife: | "विषन्थिकाय cert care ante चितो, यत स्का कृष Cafe Ae ag: ani. ~~ see ee १८० ११) a(t) 1403. 1404. 1405. 1406. 1407. विधान-पारिजाते | ant, — यस्य Karrciereat च्छाद्यते वशनाषलिः। वि्टिधः सतु fara: ब्राह्मणः पंक्ति दूषक इति ॥१४८२॥ भ्याषवन्तः--कपिलदन्तः। विघरत्‌जनः- च्छिन्न ferment, व्याधितो महाणेगी। व्यङ्खी-्यनातिरिकाङ्कः। ग्वितरी-्वेत- कृष्टी १८*)। कुष्टी कृत्‌सित गकिताङ्ुः, स्वभावात्‌ कुनखीतिव्र। शालङ्कायनोऽपि- alae Gol ange लम्बकर्णं स्तथैवषच | दृश्य कर्णश्च य्‌ भुक्तं तद्‌ षै रत्तासि गच्छति ॥१४८६॥ छम्बकणेलक्ष्माह, गोभिलः- हनू नूनाव्धः कर्णी रम्बोतु परिकीरसितो । FURS त्रच्कलो शक्तौ इति शातातपोऽववीदिति ॥१४९०॥ अघर भरोचिः- मूकश्च पतिनासश्च च्छन्नाङ्ग श्वाधिकाङुलिः । गर रोगीच गड्‌, मान्‌-स्फुरिता ङश्च सञ्ञ्वरः ॥१४९११॥ वण्द-तूवर-मन्वाश्च येचान्ये दीर्धंरागिणः। येषां न NAS स्थानं कुल गोत्रा दिकन्तथा ॥१४६२॥ न atta: ( जाति ) क्षायते येषां न सम्बन्धी न बान्धवः | RIAA येतु न तान्‌ राद्धं निमन््रयेत्‌ ॥१७६३॥ इति। गश्मान्‌ , - रेगादुरषि पृष्ठे षोन्नत मांसपिण्डः। तूषरो-योषनेऽप्यश्मधुः। धादघती-कूडव हीन इति waa: | पुण्डान्‌ जटिख काषायान्‌ श्राद्धे यत्नेन BHA a(t) | शिखिभ्योऽष्यधरक्ते ञ्यस्वि दण्डिभ्यः प्रदापयेत्‌ ॥१४६४॥ चिवौ-ं तथं Brig: शर तकुष्-रोगी, धवलाय | Hor, -हथा सुखितम्‌, aurea, var काषायाव्वरषारिखस धनोधतितवादंताग वभयेदिति। faedt, यथा-"वागदश्छोऽचमनीदस्छः wees | aan कथिता eer: स विदष्टति aaa’ i पञ्चमस्तबकः | १४१ तेहि वतस्थिता नित्यं क्ञानिनो भ्यानि न स्तथा । वृथा निष परित्यागी बृथापाकरविद्धिजः ॥१४६५॥ ब्राह्मणा ये विकम्मस्था वै राल-प्रतिक्ाः शडाः। धर्म्म॑ष्वज्ी सदाह्भ्धः व्छाश्निक्षो लोकदाम्मिकः ॥१४१६॥ Crit हीनाति रिक्ताः कूरो धूः पुरोहितः । धनध्यायेष्व धीयानः सूचकश्च नियामकः yee sit frareae:( ze: ) स्व्ीजीषी पुदष्यश्चाहितुण्डकः। ईति ॥१४६२॥ वृथामिष परित्थागीति, aq sare दोषवुहुष्या मांसपरित्यागी | me मांसभत्तणमपि युगान्तर षिषयप्‌ | धत्तता गो पशुश्चैव श्राद्धे मांसं तथा मधु ॥१४६९॥ देषराश्च घुतोतूपत्तिः wat पश्च विवर्जयेत्‌ १८१) | अघर कलौ, हति कलिबनज्यषकते; | विडाल aged यस्यासो षैडालव्रतिकः २८१) | वैडालग्रतिकोक्ेयः fee: स्व्वाभि शंसकः | 1408. हति स्मृतेः | अहि वण्डकः- भहिवन्तोतवादी | सपं प्रुखाह्‌ दन्तवदिष्फकारी, भि क्रीडजीषी धा । 1409. एतस्यावकवादमाहः शद्धः भपि चेन्मन्त्र विषयुक्तः शरीरैः पठिन्त दुषणैः । भदुष्यन्तं यमः प्राह पडक्त पावन पव सः। {ति ॥१५००॥ हण्डानिति- ण्डी पिशिखः। agfacal एष यन्मुण्ड स्तसम- 1410. वदमि (पिधानं थच्छिखेति इति शतपथ श्रुतेः | aa यद्यपि पुण्डत्वेन सन्भ्यासि-निषेधः, तथापि, धृथा sateen य- इति यमेन विशेषोक्ते राश्रमवाहम मुण्डपरः स निषिद्ध इति नेयम्‌ । १८१) अन्धत्‌ BAH प्रकरणे NAMA | ९/१) "काषब्ययुक्-मिषठः' इति. वोध्यः। एतषां समानेममाद्र edi ofa: समाने GamNy स्यादिति wan एते a) gm Seana पिरतः प्यालहोति प्रतिः | 82 विधनि-पारिजाते | 1411. तथा च वायुपुराणे- सन्ति वेद्‌ विरोधेन केचिद्िक्षानमानिनः १८४) | Te पतयो नाम वेधयन्ति यथारज इति ॥१५०१॥ 1412. वाराहेऽपि- वभ्वदेवे नियुञ्जीत ब्रह्मचारी-शुचिः सदा । भिन्ञुकान्‌ देवतार्थधु प्रजपेदतिधि यथेति ॥१५०२॥ 1413. छागलेयोऽपि,- गन्धमाव्येः Hea भोज्ञनैः Me संयुतः a(t) | सम्पृज्ञयेद्‌ थति श्राद्धे पितृणां तुष्टि कारकम्‌ ॥१५०३॥ ब्रह्मचारी यतिश्चैव पूज्ञनीयो हि निशः! तन्‌ Bd Gad यतस्या स्तस्य वडभागमाप्तुयात्‌ ॥ शति ।१५०४॥ 1414. भराकंण्डेयोऽपि-- भिक्ताथे मागतन्वापि Kis संयमिनो यतीन्‌ a(t) | मोजगेत्‌ प्रणिपाताः प्रसाद्योहुयत मानसः ॥ इति ।१५०५॥ 1415. कह्पतरावपि-- पूजजयेच्छराद्ध कालेऽपि यति स ब्रह्मचारिणम्‌ ४८५) | विप्राणद्धरते पापात्‌ पितू-मातृ-गणानपि ॥१५०६॥ भुञ्जते यत्र sala यतयो ब्रह्मचारिणः | तृप्यन्ति पितरो देवाः सोऽपि याति प्रराङतिम्‌ ॥१५०७॥ १(०) ‘fasnaarfed,’ इति fae: पाठः । अव ष्विक्रातवादिनः' Aer अनीग्ररा लौकायति- कावेति। eqeene सद्फिकाः। कव, वेदयन्ति एति fan: aa! a(t) "मंस्कृ^रिति' पाठान्तरम, प्रस।दादयत मानसः! इति fam: ra: | a(t) ्रह्मवारौतु, ‘wea व्रतकषीःच कवलं emote: | ४(६) LEAN | सारे aM aaa’) wag यति संयमिनौ ब्रह्मचारि त्यौ sat! „ यहा, Serpents: परमर्सादहौनां at बद्ोपरिषत्‌-सत्रयाहोपनिषत्‌-वति- wh ससुचय--बेद्‌'न् Teas feafe | पञ्चमस्तत्रकः | ३८३ aera प्यान-मित्तुणां पूजयेह्‌ ब्रह्मचारिणम्‌ | तदरोमेऽप्युदासीनं गृहटस्थमपि भोजयेत्‌ ॥१५०८॥ एति | 1416. विहवामित्रोऽपि- यतिर्वा बरह्मचारी षा भुङ्घानानां दिज्ञप्मणाप्‌ | श्रद्धे थत्र भवेत्‌ सान्ती महारथ सबं(स्भृतप्‌ )हितत्‌ ॥१५०६॥ इति atk यतीनिति १८४) कात्यायन GIST TARA AT | 1417. शद्ध वसिष्ठोऽपि- AAT भाध्रमाः GSAT ईव श्राद्धेन सन्दा | चतुरा AA WaT are मव परद्‌पयेत्‌, इति yy rol देवश्च श्राद्श्चेति gaara तेनेत्यथ | 1418. प्राकंण्डेय पुराणच- ब्रह्मणानां सहष्नभ्यो योगीत्वध्रास् नो यदि | यजमानश्च भोक्तुश्च नोरिवाम्भसि aca ॥१५११॥ न यतन्‌ त्रिदण्ड विषयमेव्रति मन्तभ्यप्‌। परमदसस्यापि A पूञ्यत्वंन श्रदणात्‌ | 1419. श्रीभागवते सप्तमस्कन्ध, — कम्मनिष्ठा जाः केचित्तपोनिष्ठा sar: पर | स्वाध्यायेऽन्य प्रवचने ये HTL क्षान योगयोः।॥१५१:॥ ata निष्ठाय देयानि पफव्यान्यागन्त्य भिच्छता | दरैवश्च ATAU (TAA यथात इति ॥१५१३॥ FARA हसः परम CAA: | 1490, af चतुर्धा यतयः श्राद्ध भोज्याः प्रयत्नतः इति विष्ण स्पृतं । हेमाद्रौ नारदीयेऽपि - योद यतीननाद्रय भाजय faces, जाम्‌ । विज्ञानन्वसतो प्रामे छृतन्तटू्य।ति राक्तसान ॥ इति 11५ \४॥ मीम | es RES ण ज ieee mee ets a 1 1 ति oe , , । - ~~ नि १८५) अव प्यकं atta’ we पाठ । मद्रान्‌ दिश्य श्रयो Feat मा महाम्‌ aT अमा, अत्रयुभहययचोया । परागता य महान" इति SAT १८४ विधान-पारिजाते | 1421. दृक्षस्परताषपषि- विना मा(मसिन)सेन मधुना षिना दक्निणयाशिषा १८५) | परिषुणं भवेच्छ्राद्धं यतिषु श्रा भोजिषु ॥१५१५॥ तस्माहु यतयः श्राद्धं भोऽया इति सिद्धम्‌ | 1422, गार्डे-अथ श्राद्धविधिं वक्ष्य इत्युपक्रम्य- SOI: सर्व्वेषु Aq’ श्त्यादि ग्रन्थेन orate ब्राह्मणानुकतवोक्तश्च- रोगि हीनातिरिक्ताङ्ञाः काणः tata स्तथा | धवकीर्णादयो येच येत्वाचार विवर्जिताः ॥१५१६॥ ध्वैष्णवाश्च ये विप्रा न राद्धाः कवाचन | इत्य वैष्णवानिति निषेधाद्‌ बै्णव-त्रात्तणाः श्राद्धे शस्ताः ति गम्यते। वष्णवत्वमपि--दीन्ञामन्त्ादिमखेनेव | 1428. कखानक्ताचागमोक्त stat प्रातो दष्णव इति स्पते युपाहवनीय- cartqaq २८) | 1494. मारतेष्यतु शासनिकेव- यतयो ata धम्मक्षा योगिनश्चरित sar: | पञ्चरानविदोपुख्या येच भागवताः परे a(t) ॥१५१७॥ ति Gina प्रस्तावे पश्चराजोक्त दीन्ञावन्तो वैष्णवाः। श्राद्धाहे प्रतिमा इत्युक्तम्‌। यदत्र- शिव-केशवयोरङ्धच्दुलचक्रादिकान्‌ दविजः | न धारयेत मतिमान्वादके (हकर) वत्मंनि स्थितः eyes तादशं asiag ( fast ) रोते स्मार्तव कम्मंणि | 1425, शत्याश्वह्लायनादिवचनम्‌ | तत्तु वृथा बृत्यथत्वेनवा तद्धारयित्‌- जनपरम्‌ | इतरथा गरूड" वचो निर्विषयं स्यात्‌ | 1420. चन्िकायाम्‌,) शातातपः — qa tea qq वृथा शङ्दिधारणम्‌ | नाचरेन्मतिमान्‌ षिप्रोिष्ण प्रीत्यथ॑माचरत्‌ ॥१५१९॥ le ' १ ane १८१) wa विमा दिश्या, वना बारगिष।च। a(t) Taremam ब्रह्मवारी। ववेद्धानष्ठकिमनया व्रत माश्मरानात्‌' इति महाकबिः। a(t) geurarce, eas ना!द-इपिल-गरेथद््यानि । अतर भागवता tear: | | faqee देवता इति seas) सा We दवता इति gaa! पञ्चंमस्तबकः | १८५ इत्याह । समथितं चैतत्तुतीयस्तवके, इत्युपरम्यते १८५) | afreratahrasa यजन्त्यह्पदन्निणैः | तेषामन्नं न सोक्तभ्यं भपाङ्क्तेथाश्च aiferar ef ॥१५१६॥ दतच्छक्तो स्थित्यामिति ज्ञेयम्‌ | अघ्रती कितवः स्तेनः प्राणिविक्रयकोऽपिवा ॥१५२०॥ 1427. यश्चापि पात (तत्‌) पान वानक्तोभं सोपि केततनमहतीत्यपराक २८1) 1428. भरतोक्तेः | श्राददीपिकायाम्‌ , यमः- भपल्लीकश्च asa: स्थात्‌ सपतीकोप्यनच्िकः। प्रतिमा विक्रयी ata करोति पतितस्तु सः ॥१५२१॥ aad परास्थीनि धृत्वा तीथं प्रयाति गः। मातापिन्नोर्विना सोऽपि पतितः परिकीर्तितः ॥१५२२॥ 1429, मैते धाद्धे नियोक्तष्या नियुक्ताः श्राद्धघातका इति जातुक्षणः | यत्र ages यत्रा वृषरीपतिः। नैतच्छरादधपितृणा्चेत्‌ कृतं यश्च निरामिषम्‌ ॥१५२३॥ पिता gat भ्रातरो at facia गुर्विणी पतिम्‌ । dia पाशुपतश्चैव rag परिषजेयेदिति॥१५२४॥ मातुलजोद्राही,- गान्धारि faa समत daca | 1430, gaz, भाव्स्ये,- ~ = ((*) (1) (4) ($) वि---४९ oy —— । es व्रिशङकून्‌ ववंरान्‌ वात्रीन्‌ aTelH-glarsnrgars ३८१) | कर्णाटकान्‌ तथामीरान्‌ कलिङ्गश्च विजयेत्‌ ॥१४२॥ पतदेशपरमित्यन्ये । भङ्ुवङ्कलिङ्गाश्च सोरष्रन गुजेरास्तथा | भाभीरकान्‌ कोडर्णाश्चैव द्राविड़न्दक्षिणायनान्‌ ४(४)। धावल्त्यान्मागधांश्चैव देशान्‌ यके विवजेयेत्‌ ॥१५२६॥ ~~ ~~~ = न्न -- = ~ कक = भन न 1431, इत्यादित्यषुराणोक्ते रित्याष्ः। युक्तेतत्‌ पश्यामः, भव्यथा ada सवक प्रागुक्तं ग्य हनाव पुनर्यत | ‘aarfa Maa daa’ इति । केतन लप प्रागुक्ते परक्तम्‌। समाति qaawa | भिन्न: ast अचर मातुन Mere aay ‘ware इदध-भागलस्य व ater? इति। तव games दूत ‘Alama माध्यन्दिनीयाश मिति | ‘ania’ cag argia wom: पाठः| (दचिदाधनाग्‌' say दाचिदात्याम्‌) तानपि परिक दूषका fafasaq | १८६ विधान-पारिजाते। तहेशीयाणां मातामहादि परित्थागापततैः । ~. ` ` ` स्तपूर्व्बान्‌ ARIA पुरषानाठमना सह ॥१५२७] धतिक्रम्य द्विजञनेतान्नरके पातयेत्‌ खग । । सम्बन्धिन स्तथा सर्वान्‌ दोहिवं विरपतिन्तथा। भागिनेयं विरेष्रेण तथा बन्धु" खगाधिप | ॥१५२०॥ 1432. इति मदनरत्ने separ | 1433, कूषटिकाणादैरपवादो दैमाद्र; वसिष्ठेनाक्तः। कुष्टी च कुनखी चैव काणोवि्किध एव च । aaa aaa वेदशास्त्र विवजिंताः ॥१५२६॥ इति वेदशास््रानमिह्षत्येना प्राह्मा इयथः | भपिचेन्पन्त विहूयुक्तः शारीरः पड्क्ति gat: १(५) ॥१५३०॥ 1131, अदृष्यन्तं यमः प्राह पङ्क्तिपावन प्र सः, इति wat: | धवं परीक्ष्य श्राद्धाहान्‌ विषक्तितसंख्याकान्‌ ब्राह्मणान्‌ , पूरवे सं भुक्तवा सायं सन्ध्याबन्धनागिनहोत्रहोमानन्तरं निमन्त्रयेत्‌ | 1435. तहुक्तं श्राद्तिलके- भुक्तवा सायं स्वयं गत्वा ्रोत्रियाणामथालयम्‌ | निमन््रथीत gate: स्वशाखिनः द्विजानिति तु ॥१५३१॥ 1186, हेमराद्विणा aad faq टत्वादिति। 1437, देषवलः- श्वः कर्तास्मीति raiser कत्ता विप्रान्‌ निमन्त्रयेत्‌ | निरामिषं सरृदुभुक्तवा भक्त सव्वजने गृहम्‌ २(1) ॥१५३२॥ गृहस्थित-सभ्बेजने भुक्त इयथः | षि सीस + -—wrew = न्न न [मी ष्क = = ११) "पडत पानाः, यद्र शादारौ माग्यविष भोजनं भयगमनच योग्या बोध्याः । 'भन्तविते' -वदसःतिमन्तित्‌' ए स्याचार gaa च शरीरदोपर afem 27 ९ नेव त्यज्यः स पिपर इति यमः प्राह । पडक्रि पावन wad मनादारप्यमि पुकलम्‌, wag रेगाचारलोपापत्तेः। यिन्‌ eH यः-- erat: परम्यथक्रमागतः' sfa war Wa egal भाचागमगरव era विषये वालभद्ावालि। मौमासायां होलाकापिक्रगणेऽपि च। a(t) ‘aang we’ इति faa पाठः a: परदिने ary arafafs agra नियमेन- विप्रान framafefa i 1438. 1439 1440. 1441. 1442, 1443, afexarat वाराहे,- स्नानेन वस्त शोवादि-कत्तास्मीति हि जानता १८) | स्थलोपरेपनं Hear ततो बिप्रान्निमन्त्रयेत्‌ ॥ दन्तका्ठञ्च विसृजे ब्रह्मचारी शुचि भवेत्‌ evan वृहस्पतिः- उपवीती ततोभुता देषाथन्तु द्विजोत्तमान्‌ २८1) | भपसव्येन पित्रेऽथ स्वयं शिष्योऽथ वा ga: ॥१५३२५४॥ भातस्ये- वत्निणं जानुमारभ्य स्वं मयात्र निमन्तित इति ॥१५३५॥ थत्र निमन्वण प्रयोगेपि | प्रचेताः-- सन्॑स्मिन्‌ प्रषयेवाप्तं द्विजानान्तु निमन्लणे | कत व्वौऽप्यथ शिष्यादेः कार्यान्तरनिमिततत इति ।१५२६॥ HATA दन्द राजकाय्य-निथुक्तस्य बन्ध-निप्रह-वसिनः। व्यसनेषु च सर्वेषु श्राद्धं विप्रं ण कारयत्‌ a(t) ॥१५३७॥ af qa भमोञयं ब्राह्मणस्यान्नं वृषलेन निमन्तरितप्‌ | तथैव वृषटस्याक्नं sada निमन्तितम्‌ । तैव given ब्राह्मणेन निमन्त्रितमिति ॥१५३२॥ राह्मण gaara निपधात्‌ , सज्ियवेध्यकत्त कै ae ब्राह्मणेन निमन्त्रणे दोषः। aaa प्रचेतोवचने सब्बेवणपदं सम्भवप्रायम्‌ ॥ — ह ~~~ अत पाठः fete: | गाहकरः प्रतिबन्धक सति पगशधकारिणा काः, | न्तु met काननत्‌ SAL अव, उपवोती २३, वेत्र प्राचीनावीती, arya निषीति। ware, सदीपवोदिना भा मृद्‌ावड रितेनत्‌। विशिकेऽनोपनोतन यनं कशेति न तत्‌ क्रतम ईति। पृव-दोहि्नुरोष्ितेः करयेत्रतद्‌ वमन्‌ अत हषलः WIT टि af: | १३८८ विधान-पारिजाते | अथ ब्राह्मण सख्याउक्ता (भदे) आद्वलायन at— — पकीकमेककस्य at at at eter gat फलभूयस्त्वमिति । 141. alarfafa,—afeeare परमिति नारग्रण afer aq 1445. 1446. 1447. 1448. 1149. 1450. ee eee 77. १८१) कात्यायन सृत्रेपि- होवा वैवे तरीन्‌-पिम्यि पकक quay वा । मातामहानापप्यैवं तन्तं वा वेभ्वदैविकमिति ॥१५२९॥ सृत्रान्तरेऽपि- देवे युग्मान्‌ अयुग्मान्‌ पित्रे ata इति १८१) | अघ्रापि व्यवस्थामाह, गोतमः- ATAU, MAI यथोत्‌साषहटमिति। पराशरोपि- सम्पतता वथपात्राणमेकेकस्य श्रयस्त्रयः। पित्रारर्बाह्मणाः प्रोक्ताश्चत्वारोवैश्वरेषिके ॥१५४०॥ इति | द्र याज्ञवत्क्योऽपि,- वृकं पञ्च वा धिप्रान्‌ aan विनियोजयेत्‌ exer वैश्वदेवे gage aaa farted ककस्य स्थाने दकं staat वेशयेदित्यथः। तवद गपुः-- दो aa पितृकार्यं ala पंकपुभधन्रवा | भोजयेत्‌ स॒समद्धोऽपि न प्रसगेत विस्तरम्‌ ॥१५४२॥ सनृक्रियं देशकालोच भौचं ब्राह्मण सम्पदम्‌ २८१) | aaa विस्तरोहन्ति तस्माक्गेहेत विस्तरम्‌ , इति ॥१५४३॥ ag वसिष्ठः, श्रद्द करिष्यन्तु दशवा चतुरोऽपिवा | त्ीनूवा निमन्बरयेह्‌ विप्रान्‌ पकं वा सत्यवाद्िनमिति ॥१५४४॥ wa, Ny ति, म'तार्हैव नोन्‌, दवै सञ्रतेय युभरमिति। गान्दौडुखेच a2 * युम्नानिति क्ेचम। a(t) sa ‘daar’ इतिवा aia: | पञ्चमस्तवकः | ३८९ 1451. अत्र, शातातपः-- ठौ दैवेऽथर्वणो विप्रो प्राडपुखावुपेशयेत्‌ १५) | faazeqatel afta बहव चायु सापम्रगानिति ॥१५४५॥ 1452. नारद्‌ः- ब्राह्मणेष पविषेषु यतयः शरोत्ियास्तथा | षा्रायान्ति श्राद्धे तान विप्रान्‌ cesta भोजयेदिति ॥१५४६॥ 1453, अहाक्तौ हेमाद्रौ, देव४- एकेनापि हि विप्रेण षड्पिण्डं श्राद्धमाचरन्‌ | धरोडशान्द पयेचत्र षड्भ्योदयासथा हविः ॥१५४७॥ 454. शोनिद!- यद्येकं भोजगेच्छरादरे क्न्दोगन्तश्र मोजयेन्‌ | ray asia (षो) सामानि त्रितयन्तत्र धिद्यते ॥ अलपेत्वन्यविप्रं वा भोजये az दापयेदिति ॥१५४९॥ 1455. श्राद्धमिति शेषः x(t) | वमिष्टः- यद्येकं MAABs BAT WAT | भन्न पात्रे APN AAT ATAPI ॥१५४६॥ देवतायतने इत्वा ततः श्राद्ध' समावर्त । MERA ATH दद्याद्र ब्रह्मचारिणि ॥१५५०॥ aaa सपिण्डीकरणवर्यं जञेयम । Arad सन्यधां rarer a(t) 1476 हइत्याण्वलाय्रनमत्रान्‌। पतद्भथनारायण tat at सपिण्डाकरणं तदव AAU कामं TATA AT | सपिण्डीकरणेत्‌ नियतं Gfadiaaey | दवाः aaa पावेण- r(#) (adam faut’ इति भिन्नः पाठः aq ठप eqs । याज fee TE NTA ait) ‘Tataa’ इनि qaled ema ‘aq Walaa! इति परः Us: | १८1) "अव काम्यनादम्‌ इति carta यात्र क्नु णां ulate ग्राह य नियमाउक्तान हैः OMAN: | अन्यथा aaa फल न स्थात्‌, od नियम meals atzA: | दति ary faq Sa | १९५ वरिधान-पारिजाते | वित शराद्धे भोजने, आमहेमधाद्धादौ घा अक्नामावेवेति व्याख्या. FATA | 1457. भत्र सामेति षमा, प्रचेताः-- पकस्मिन्‌ ब्राह्मणे दैवे साग्ेरग्निभवेत्‌ सवा | AAT: कुशपुषटिःस्या HHA AEA: ॥१५५१॥ निधाय द्भ निचय मासनेषु aaa: | ag Gaya: स्व श्राद्धेषु कल्पयेत्‌ ॥१५५२॥ तस्य स्वरूपमुक्तं प्राक्‌ , मातृश्रादधेतु श्प्राभवि ुभाषिण्यो मोऽ 1458. इत्याहापराकंः १८५) | मातृश्राद्धेतु विप्राणां भलामे पूजयेदपि । पतिपूरव्बान्धिताः भोऽया योपितोऽषटो कुरोद्धवाः ॥ इति, अत्राएटषिह्यविवत्तितं ब्द्धिश्राद्धयिषयम्बा ॥१५५३॥ तेन यथासम्भवं भोज्या इति। सङृद्टाऽभ्य्ितं faz’ शालप्रामशिलोश्चय्‌ | Gs संस्थापयित्वातु श्राद्धं यः कुस्ते नरः | पितरस्तस्य तिष्ठन्ति कल्पक्रोटिं शतं दिवीति ॥१३५४॥ पटश्निमन्छय नियमाच्छावयेत्‌ पितृकान्‌ वुधः। भक्रोधनैः Wage: सततं ब्रह्मचारिभिः २८१) | भवितव्यम्भवद्धिश्र माच धाद्धकारिणा॥ भसम्भवे Geral व्रह्मणांस्ताश्निमन्त्रयेदिति ।१३५५॥ 1159, ग्रदृहः सम्पद्यते तदहर्राह्मणानामन्त्रयेदिति काल्यायन सुत्रमपि ॥ ऋ अथ श्राद्धकततु -भोक्तनियमः। en 1460. अपराकं थमः,- केतनं फारयित्वातु योऽतिक्रामति वैदिजम्‌ | ` ब्रह्महत्यामवाप्रोति श द्रयोनोच जायते | १(*) अदर] mien fora quifad: भोजन, यासं विद्याच: 'वोदि यह Gfaarfa दौहित' कुगपक्तिना,' र्त alfea: योग्यविप्र्च। (+) "ब्रह्मवादिभिः" saan; पाठ. । पञ्चमसबकः | ३११ अन्यत्रापि,- MATT ब्राह्मणं यस्तु यथान्यायं न पूजपेन्‌ | अति कष्टाघ्ु Deg तिय्यगृयोनिषु जायते ॥१५५७॥ 61. प्रमादाद्‌ हारीतः- प्रमदिद्‌ विस्मरति ज्ञात्वा प्रसाचैनं ( चेन ) प्ररल्नतः। तपंयित्वा यथा न्यायं सत्वं तत्‌ फलमभ्नुते ॥१५५८॥ 1402. gaged त्यागे नारायणः-- दत स्मिन्‌ cafe प्रे ब्राह्मणोनियतःशुचिः | यति चान्द्रायणं त्वा तस्मात्‌ प्रापात्‌ प्रपुच्यत इति ॥१५५६॥ इद susie विप्रातिक्रम विषं पेयम्‌ | तैन प्रमाणानरविप्रमामन्य तयागे न कोषः १८) | ब्रह्मणाति क्रमानास्ति मूख मन्त्र विवजिते इति। कात्यायनोकतेः। चिप्रेणाप्यनि न्यामनत्रणे न प्रत्याख्येयः। भनिन््ेनामन्तितेनापक्रामेदन्यदक्नं न प्रति गृह्णीयादिति काह्य-यन- सूत्रात्‌ | 1403. हेमाद्रौ यमः,- भामन्तितस्तु योषिप्रो भोक्तुमन्यत्र गच्छति | नरकानां णतं गत्वा चण्डदेष्वभि जायने ॥ १५६०॥ 1161. देवलोऽपि- पथ्य निमन्तितोऽन्यन कुययदन्य प्रति ग्रहम्‌ | WRIST वा मुक्ते BHA तस्य नश्यतीति ॥१५६१॥ 1465. मनुः- केतितस्तु यथान्यायं ere द्िजोत्तमः x(t) कथञ्िदषप्यतिक्राम-न्यायान्‌ सूकरनाम्ब्न्न्‌ ॥1५६२॥ केतितो निमन्त्रितः। फथ्िदिति -पिष्टान्नबहुरक्निणादि्) aa, नत्व साम्यादिनिव्यथः। १८१) qafafafa ‘onfatafa’ fan: पाठुः। ‘Masaya’ ठति पाठान्तरम्‌| X(t) aay इति 9a पाठः ° अवकलन; qe HUA AIMS: | ३९१९ विधान-पारिजाते | विद्यमानोऽधनोविद्वान्‌ भोञ्यान्नेन निमन्वितः १(५)। 1466. मवाह्ोभादतिक्रम-न्थायात्‌ सूकषरताश््रनेदितिर्कान्वोकतः | यस्त्वामन्वितो यथाकालं नायाति तहोषान्न भोज्यान्न निमन्त्रितः २८1) ॥१५६३॥ भआमन्त्ितश्चिरं नेव कुर्याद्‌ विपः कव्‌ावन | देवतानां पितृणा धराद्धादौ ean ॥ वातृ-कत्तौ न कुवीत दन्तानां धावनं बुध इति ॥१५६४॥ 1467, हतिहसेऽपि,- बृन्तधावन- age Berry भोजनम्‌ ३८१) । रत्योषधपरा्श्च MPRA विवर्जयेत्‌ ॥१५६५॥ वृन्तधावनमभ्यङ्धं नखकेण-निरृन्तनप्‌ | कता कुव्वीत Greate चैव परेऽहनि इति ॥१५६६॥ 1408. व्रमाद्‌ाद्‌ दन्तधावने यमः,- qaqa दिवसे खादित्वा दन्तधावनप्‌ | गायत्राः शतप्तपुतं भु प्राश्य पिशुदधचतीति ॥१५६७॥ श्राद्ध कतत स्तयाज्यप- पुन्मोजनमष्वानं भारमाग्रास मेथुने । वानं प्रतिग्रह होमं श्राद्धभुक्‌ त्वध्यञयेत्‌ ४८५) ॥१५६०॥ giania होत्रादि ग्यतिरिक्तम्‌ | anata धन लोमाच्चातिनेम gated गच्छदिति | ‹तद होन wag’ इति faa: oa: ‘sim भुकं, are BAe इति SAH | ‘grat qa मदो पारं पुनर्भो शन मधुनम्‌। दषालाए८ रतिं खाप ग्राह ह्दट वरयेत्‌ इति छा ्यन्तरे | "दाने प्रतिगरहमिति'- ग्राद्धौय दःचणदिदान afafca ज्रयम्‌। "हा ६ दन्त काष्ट व्यागः चानमधोषहि। गराहा हते दन्दसात्रने रक्कपातादना ताश ग्राद-प्रतिवन्यक'खादिति। दन्त- धावन fea; पञ्चमस्तव्रकः | 1469 यंमश्च- 1170. 1५71. 1 +79. i473, नम Eee \(9) fmm 0 भामच्ित स्तु यः Me कलहं कुरते नरः | भवन्ति पितरस्तस्य data मलमभाज्ञनाः ॥१५६६॥ भामन्तितस्तु योविप्रः ह्यध्वानं याति दुमतिः। भवन्ति पितरस्तस्यतंमासं पाष्ठुभोजनाः ॥१५७०॥ भमन्त्ितस्तु यो faa: भारमुद्हते स्वतः। पितरस्तस्य तं मासं भवन्ति स्वद्‌ भोजनाः ॥१५७१॥ भामन्ितस्तु यो विघ्रः हिसा वै कुरुते तवा | तं माप्तं पितरस्तस्य भवन्ति रधिराशनाः ॥१५५२॥ शहषिः- निमन्ितस्तु यः राद्धं wat सेवते द्विजः | NE द्वा च भुक्तवा च युक्तः स्यान्महरनता ॥१५७२॥ मेथनश्च ऋतावपि निषिद्धम्‌ | ऋतुकाले नियुक्तोवा नैव गच्छेत्‌ Rat क्वचित्‌ | an गच्छन्न वाप्नोति हानिष्टानि फलानित्विति ॥१५७४॥ माषवीये FARA: | aera करिष्यन्‌ श्वः are पूथवरत्रौ प्रयस्नतः। स्यवाथ-मौज्ञमे वापि पता ( शक्ता ) वपि विवजेयेत्‌ orl हत्याश्वलायनोक्ते । यदत्र वित्तानेह्वरेण-- श्राद्धे शक्तो स्रियं गच्छती न दोष इत्युक्तम्‌ । तत्वगतिकमिति क्षेयम्‌ | पहस्पतिश्च,- हिनिशं ब्रह्मचारीस्या च्छाद ब्राह्मणैः सह | भन्यथा धत्तं मानो तु स्थातां निर्यगामिना ॥१७७६॥ पुनर्भोजन मध्वानं भारमायाज ATA १८५) । ME धादमुकषचेष स््मेतद्धिषजंयेत्‌ ॥१७७०॥ ॥ => क = का क o eae See ose see Fs - — ‘quan’ इति पाठान्तरम्‌ | wa (सांसांग-मेधनम्‌' sam, पाडः | १९६ ९४ विधान पारिजाते | 1474. geet आद्वक्षारिकार्था, पुराण सघुचये- Beard afac ara विद्वान्न श्राद्ध माचरेत्‌ | एक द्व भ्रोणिवा as दिनानि परिवजयदिति ॥१७७८॥ तत्तु गोरादयः आद्रियन्ते न दात्निणाल्याः। 1475. हेमाद्रचादि महानिवन्धेष्वनुपलम्भादिति | 1476. अन्नः कलहश्च दिवास्वापं भाराध्ययन-मेथुनप्‌ | सन्ध्यां प्रतिग्रहं होमं प्राद्धददप्र वजजयेत्‌ १८५) ॥१७७६३॥ भत्र सन्ध्यादि निषधः प्राक प्रायधित्ताज्‌ जेयः। 1417. धथाह्‌, उक्रानाः- वृशङ्खः (aaa: गायत्रा area हिजः। ततः सन््याप्रुपासीत जपेत जुहुयदिपि ॥१७८०॥ जुहयाद्ध विरादित्यागं gata | सूतके च प्रवासे च भशक्तो श्राद्र भोजने | पवमादि निमिरेषु हावयन्नतु हापयेत्‌ ॥१७२८१॥ 14178. हति कालत्थाथनोक्तेः। सोमोतपत्तो,-- वनस्पति गते सोपि-गस्त-हित्याद्रनस्पतिम्‌ | घोरायां भ्रूणहत्यायां युऽयते नात्र संशय इति ॥१७०८२॥ दतम्बिहिते भ्याध्यादिव्यपदेण व्यतिरिक्त परम्‌ | तथा,- वनस्पति गते सोपरऽनइहो यस्तु वाहयेत्‌ २८) | नाश्नन्ति पितरस्तस्य दुशवर्धाणि पञ्च Beaty [12953 वतेऽध्ययनादि निषधाः, यथायोग्य प्रुभग्रोरपि Rar: | तदहः शचिरकोधनोऽ त्वरितोऽप्रमसतः सत्यवादी स्थादभ्व मेथुन-स्वाभ्याथ -धमान्‌ AHA भामन्तिताश्चैवमिति- "न्य ति - -- - षणो णी ee गी नः 78 — - (मीये त १८१) । भ्रव TAA, MCAT Qdisel aa aleta अत सन्धां ताय सन्धां न Haq algal माव NG 4 |IT: | a(t) "विहिते प्यष्यवनादिष्टतिरिक्त' हि पाडान्तदम्‌। अतामडुहो हषभान्‌ भाष्वह* F | qua sia THATS: | १९५ 1479. क्ात्यायनसुत्रात्‌ | स्वयमशक्तो यदि पुत्रादिभिः राद्धं कारयति तद्रा तैषां स्यापि नियमाः स्युः १(५)। न शक्नोति स्वयं कत्त यद्वाह्यनवकाशतः | राद्धं शिष्येण पुत्रेण तदम्थेनापि कारयेत्‌ ॥१७८४॥ नियमानाचरेत्‌ सोऽपि नियतां वपुन्धर | यज्ञमानोऽपि तान्‌ स्वान्‌ भाचरेत्‌ सुसमाहितः ॥१७८५॥ 1180. इति कात्यायन परिशिणक्तश्च । सः प्रतिनिधिः। 1481. स्त्रियास्तु षश्च - षुत कच्छातु या नारी पुक्तकेणी तथवच २८1) | हसते aga श्राद्धे निराशाः पितरस्तदा ॥१७८६॥ 1452, आहवलायनः- MWA भाजय दास्तो न वालानपि यत्नतः | प्राक्‌ पिण्डदानाद्‌ गन्धाय नालं goatee विप्रम्‌ ३८१) ॥१७२८७॥ वस्तो गृह ईति ॥ अथ श्राद्धेवस््राणि । ia 1483. सम्रहे,- कोपीनं मलिनं रकतं चिन खण्डं परंणुकम्‌ at) | काषायं काठ फोगेयं (पट्‌ च) श्राद्रकाले प्रणस्यत इति ॥१७८८॥ ममे ~= - ~ १८) ख-नि्मा श्रपर निवृक्र कर्वापि पानीया; | २८१) दभ विषे नाश्य; सकन्दः दैगान्तरेते कक Star, तत्‌ इईनिज्ञाधिकरकन्यम भरन WAT | अव व्रिगरह शरीरं >यम्‌। aim Aad व्रा सोन leg प्रशम) इति eats मनाम, ज्ञातः qT धवः धौतांचि पग्याननः' एति च ul) ‘fem: दचपीपथ ANA, WAIT! णकवासा वामाय AW: Talay: शतः aff Tame | १९६ 1484, 1485. 1486, 1484. 1 1४६. 1.189. 1490, 1491, वरिधनि-पारिजाते | ata, प्रातः ्नान-विधानेन भाद्धीय-तरम्यमाहये्‌ | समित्‌ पुष्पकुशादीनां दवितीयः परिकोततिंत ति ॥१७८९॥ अत्र द्ितीयः- भष्रधाविमक्त-दिवस-दितीय भागे cere: | हेमाद्रौ, यमः--१०)। सभूरस्तु sage: पितृणां धाद्वकम्मंणि | मलेन लोकान्‌ जयति शक्स्यतु महात्मनः ॥१७६०॥ ष्धासः- त्प॑णदीनि कार्याणि पितृणां यानि कानिचित्‌ | तानिस्युर्दिगुणदर्भः समपन्न विशेषतः ॥१७६१॥ शालङ्कायनः- सपिण्डीकरणं याबदरसुवर्मः पितृक्रिया | सपिण्डो करणा दृह्य द्विगुणौ विधिवद्धषेन्‌ ॥१७६२॥ पित्रे हिगुणास्तु दर्भा इति क्रात्याथन aa | द्विगुणा भुभ्ना इत्यथैः | BAT शङ्खः- aaah am कोशं दिदरमेवच | प्रादेणमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित्‌ ॥१७६३॥ समावप्रगी्णाग्रावनन्त्गमो कणो, पवित्रतिति कात्यायनश्रोतसूत्रम्‌ | AT हारोतः- पवित्रं व्रह्मणस्यैव चतुमिदभे ica: | पकैकन्यनपुटिष्ं वरणे वं यथाक्रमम्‌ ॥१.६४॥ © e CITA, — सर्व्वां वा aaganat पवितं प्रथितं नवम्‌। चतुरादि पधित्रन्तु काम्याद्‌ौ परिकीत्तितम्‌ ॥१६६५॥ “क्याद्‌ विधवा ary य्वनाप्यधथ Fai न स्पशे्तिल दभाय quay कथन्‌ दति ब्रा्रश सथ्य) अन्तु मघा गाद्गमाते विलदरभान्न स्पशीदिति। a(t) 1492. 149-4. 1 £95. 1496, पश्चमस्तबक | ३९७ स्कान्देवः- भनामिक्रा धृता इमां देक (कनामिङ्धा far | ाम्यामनामिफायाम्तु धारयं दभ पवित्र इति !(१) ॥१७६६॥ पवित्रामावे सुमन्तुः- (1) | aga विगमोतु gat द्वो दत्तिणे रे । waaay तथा Neat ्रिभरयान्‌ सव्येकरेस्िति ॥१७६५७॥ HUTA, ANA सुमन्तुः, कुशः RUMANIA वत्वन्ताः | गोश FALE qatar परः qt इति ॥१७६८॥ विहोष wate, शहः- कुशहस्तस्तु नाचामेत कदाचिष्ठिधि seat | प्रायश्चित्तेन मुञेत दूऽवहिस्तस्तभेवच | न ब्रहमप्रन्थिनाचामेन्‌ सव्वमतुरवद्भयेरिति ॥१७६६॥ ब्ह्मग्रन्ध्यादि लक्षणघुक्तं संस्कार -हेमाद्रौ, गाण्डे- सन्त्यःप्र वेप्णवं मागं व्रह्ममागव्रिनिः सून्‌ | GEA qzfanit FicI पवित्रम सिध्रीयन | azaal परन्थिमनप्रोक्तं पवित्र वदरधादिभिः ॥१८००॥ पवित्र कत्तं रभिनुखः Aon saan इति तत्रैव व्यारू्ात्‌ | gaa: त्रने चेव व्रदाप्रन्थि faa | AAA वत्तु लः प्रोक्तः वं AY न रीयते ॥१८०॥॥ पूजा तन waza a हसो भवच्छनिः। Away Tad YAM धापन स^, कृशेन रह्ितापू 1 fame कर्ता मयः) Seq GHGs क्न Had ANG! दृति Aart azine | अत Gas १ भित्रः प्रात्र | श्रव मदशे्यनमुर क्वत्‌ स्ादित्यरः। षकाण ति 177 7 ३९८ विधान-पारिजाते | अस्याथः- द्विगुणी कृतानां ga शिखानां पाशं प्रदक्निणमद्धवेष्नं faq. पश्चादभा १८३) गेन यदा प्रविभ्यते, तदा वत्तुलो afte: | यद्‌ स पव प्रदक्तिण्येन समग्र वेष्टनं विधाय वपुरोभागेन प्रषिभ्यने तदा वरह्मव्रन्थिः | धृत्तग्रन्िमतपवित्र-लक्षणमपि, तत्रेव- ag प्रद्निणीरृत्य रिखापाशं प्रवेशयेत्‌ | वैष्णतरेनैव मार्गेण वृत्तप्रन्थो पवित्रके ॥१८०२॥ इति वंष्णवोमागः पश्चाद्भाग इत्यथ इति तत्रैव ग्याख्यतम्‌। वभेप्रहणादिप्रकारस्तु आहिकादो द्रण्व्यः। 1497. शाहव्‌ः- अन्यानिच qatar कुशदूःबटमकानिच | waren पवित्रस्य कलां नान्त पादश fala ॥१८०३॥ --- नरः -- अथ ata | — क ~~ 1408. vary, प्रचेताः- रृष्टमासास्तिलश्चेव Agr स्यु्यवशालयः २८) | महा यवा वीहि रवा स्त्थैवच मधुलिका | SCO: श्वेताश्च रक्ताश्च प्राह्याः स्युः TACHA ॥१८०४॥ मधुलिक। पावनाला इति हेमाद्रिः | खब्ु( मु)जा इत्यन्ये a(t) | 1499. मारते- वद्धमान-तिटं श्राद्ध मन्तय्यं nacelle | aaa: सयतते यस्ति Sana पितृणिति ॥१८०५॥ १८१) विधाय पथा? इति भित्र; Gra: । २८.) „ त Walle gaals- Zaza Ts Naa | ९८) ‘fae andar’ ऽति पाट ay: | १अमत्तबकः | अथ वद्ध मानं तिलं तिलबहुलम्‌ । 1500. शचच्िकायां देवलः-- इषटपुत्त Baka वशत्रद्धयण्कासुच १८४) | पात्रेभ्यस्तिषु कालेषु ग्व देयं कुभाज्ञनप्‌ ॥१८०६॥ 1501. ब्रह्मवेवत्त,-- गोधूमाश्च यवाश्चैव AAW रक्तशालयः। धते सोमात्‌ समुद्धताः पितृणाम मृतन्ततः॥८०७॥ तस्मा देतु तैदेया एते घ्रादधेषु वंशजैः | ANNA ABS मावपुदुग विवरि तम्‌ | तैल परकवेन tiga’ एृतमप्यृतम्भवे दिति ॥१८०८॥ 1502. ब्राह्ये,- यवै ब्रीहि तिमि गोधुमरेश्वणकं स्तथा | सन्तपंयेत्‌ पितृण्‌ मुहुः cara: सवै Za: ॥१८०६॥ नीवारहरिभ्यामाकः fragt arr येदिति॥ यदं Haare चदयात्तस्य यत्नतः X(t) | स al दुस्तरं माग ततो ala न संग्यः॥१८१०॥ इति 1509. विहित द्रभ्यदानं तदधितमेव भद््यनिव्रदधव्‌ने श्राद्ध घातस्य, प्रमाणत्वान्‌ | MB द्रव्य कथनानथक्रयाश् | 1201. आहवलायनः- RRS: शस्नेमृर्टंराद्रादि KT | गोरसं धुना Te श्राद्धं सन्तपयन्‌ fo ॥ कालशाकं ACM NA तथाद्रकप्‌ ॥१८.१॥ ‘se एत anq इत धना कथितम्‌ Wa "हटाप्रष-शन' sig fra: प: एतत्‌ wi घभून्नष्च qe24 (44179; प्रदम्‌ | एतानि ग्राही प्रन्मनाकि eq द्रश्राणि। fafay द्रग्याणिक। द याकदानि। एवमे ylamial ६५।हनादोब। ६९९ विधानिन्ानति) विलवामलकषदठीकाः पनसान्नं व दाह्विमम्‌ | चभ्यं पांलकृता ( भा et खज र चक सेसंकम्‌ ॥१८१२॥ कोविदारश्च कन्दश्च प(क)रो बहती फलम्‌ | पिप्पली मरी चैव पला शुन्डी च संम्थवम्‌ ॥१८१३। शक्ष॑रा गुड कपु रं वसी द्रोण पन्ननन्त)कम्‌ ॥ गोधूम स्िमिमुरैः सती ( ची नश्वरकरपि ॥१८१७। पुश्च तथा कन्दैः HHT वदरेरपि १८५) | CATT TSS ATCA MS: पणसंस्तथा ॥१८१५॥ काकोहया MATH कोत्या तथा पिण्डारकः शुमैः। लाज्ञादिमिश्च स धानाभिस्तरषु काकार az: nyse si aaa: राज्ञ शाष॑केसखङ््‌ दैराजञ जम्बुभिः | परियालामल केषु et: फल्युभिश्च तिलाण्डकं ॥१८१७। amg स्तालकरन्दै salar ड़ीमि aaa: | Be: स मोचे SERA च वैजपूरकः ॥१८१९॥ ¥ 6-0 पुञजातकेः पश्र फलमद्य मोग ar संस्छृतैः। गस खा )ण्डैः(च)ग्ैश्च त्रिज्नातक्र समन्वितैः। दस्तु मासं प्रीयन्ते neg पितरोनृणाम्‌, एति ॥१८१६ ` सतीनकः Hart | ‘Rare सतीनकः' इत्यभिधानात्‌ | चरक वत्तु ल धान्यम्‌ | केचकः कंचनारः। se सूरणादिः। तन्पा्रंऽव्रा | अरशेरनः शुरणः कन्व्‌' युक्तेः | ककन्धुषन्य बदरम्‌ पालेवन्तः कोशातकी । भशडुमरूपीति Reagan ag: २८1) | 4. or —— ष ए. 7 , ew Oe [मरी ~~ --~-~ == ~ = [ ==> ~ — ५ — १८१) "कश न्ध-सौ रीर-वदर-चोाः एषु तारतम्य' गुणानामल्ि। अत (वशकषरपि' ए भित्रः पादः | Seng फन मिग भाकषपचनामोदः परिलीयते" इति भवभूतिः | | SM शाकादोनां GANG GIS द्रव्यगुश ग्न्य गुष्टोषा Sw: | ‘arsifaala’ waa: पाठः| 7 टिभटरिव्यत fen टरिति, चपर पाठः। a(*) waat श्य zaret भानावि Sq RF बपवडःरतो भिन्नानि efi | TMT AG ४०१ Treat aT: | भत्तोटं-भाखरोदेति asics afer | ` काकोटीक्षीर ` काकोल्यौ गोडदेरो हे भरसिदध। पिण्डारक'- मोहलकदेति महाराष्ट Hay । डउ यु) सादय- स्यः wae १८४) भेदाः। साषपेत्यत्र वीर्षश्डान्दसः। उत्तरं after) fare. - चिरोजीति amet प्रसिद्धम्‌। फलु-उदुग्बर धिलष्टकष, पटोलम्‌ । तालकन्दः--कन्देषिरोषः। चक्रिका--तिन्ति (न्तिरी)णौ फलम्‌ । त्षीरिका-त्तीरिणी ( भोषधी }. fae: प्रसिदा। aa: फल विशेषः । रषं प्रसिद्धम्‌। तिजातकं-रवहैरा aden मधुकं रामटंवेव कपुर गुड़मेव च । धाद कम्मंणि शस्तानि संन्धवं दषुषन्तथा इति २८१) ॥१८२०॥ 150५. श्थ्वीवन्द्ोदये, ATE, — 1505. 1506. (s) (t) (ft) (s) वि-५१ घ्र aerate विल्वं दाडिमंवीजपुरफम्‌ | प्राचीनामलकं Me नारिकैटं परूषकप्‌ ॥१८२९१ नागरङ्कश्च खज रं द्ात्तानीर कपित्थक्‌ | धतानि फलजातानि श्राद्धे देयानि यत्नतः ॥१८२२॥ इति। याइवल्क्यः-- हविष्यान्ने न वेमासं पायसे न तु ATTA | मतस्य शारिणकोरघ्र-शाङ्घन छाग पातैः २८१) ॥१०२२॥ पेण-रोरव-वाराह-शारीमा सं यथाक्रमम्‌ | at (ata gear fasta द्तरिह पितामक्षाः ॥१८२४॥ श्राद्वोयमांसाभक्षणे दीषमाह, मतुः- नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः। स प्रत्य agat यति संभवानेक विंशतिम्‌ ॥१८२५॥ ~ = जकन द्रव्याण्यतानि,) बद्यक-निचष्ो द्रव्यगुण-प्रकाथानिधान-वनीपपिवर्गादिषु afaaria सनि | 'लिकुचोक्वकुचोडहः? इत्यमिधाने। एषुषमियतं alata faa: पाठः | मातृश्--इत्यव ate: इति भित्र: पाठः| मांश बुधा शयन्धः पाठ; । मधप गरव देवदत कयि। भरवेदपशवोह्िषा- प्तिः तिः । ४०५१ १) a(t) a(t) 1507. 1508, 1509. 1510). वरिधान-पारिजाते | sfaetasta,— नियुक्तस्तु यदि are देवे यो ataqaaag | यविन्ति पशुरोमाणि तावन्नरक षच्छतीति १८५) ॥१८२६॥ यच्छ्राद्धं मधुना हीनं तद्रसः सकलैरपि | मिषटा्नरष्य संयुक्तं पितृणां नैव gaa ॥१८२७॥ अणमाघ्रमपि are यदि न स्यात्तु मा्तिकषम्‌ | नामापि कीन्तनीयं स्यात्‌ पितृणा प्रीतये ततः ॥१८२८॥ इत्यादि बहु-स्पृति्िः ard मधु मांसयोयत्‌ प्राशस्त्य मुक्तं ठू युगान्तर विषयम्‌ । कलि धम्मास्तु षकतभ्या एयुषिभिः पृष्टः पर. शरो, बरहतूपाराशरे यतो मांसं निषेधति- यस्तु प्राणिवधे इत्वा मांसैस्तर्पयते पितृण्‌ । सो विद्वां छन्दनं दग्धा क्यादङ्कार षिक्रयप्‌ ॥१८२९॥ faccat करूपे यथा कथिद्वाल मादातु मिच्छति | एवम ज्ञानतः सोऽपि मासेन श्राद्ध Hac ईति ॥१८३०॥ श्रोभद्‌नागवतेऽपि सप्तमष्कन्षे पश्चदशाध्याये, — नदद्यावामिष' श्राद्धे न चाद्याद्धम्मं त्वषित्‌ २८) | ुन्यन्नेः स्यात्‌ परा प्रीति यथा न पश हिंसया । नैताद्रशः परोऽधर्म्मः gai सद्धम्मं मिच्छताम्‌ ॥१८३१॥ इति । वादरायणोऽपि मांसं निषेधति,- AAA गो Wasa श्राद्ध मांसं तथा मधु ॥१८३२॥ दैवराशच सुतोत्पत्तिः कठो पञ्च rasta दितिनिगम वचनं Rare २८; वरातिथि पितृभ्यश्च पशूपकरण क्रियेति कलिक्चज्येष्ादित्य पुराण = = wae गवालम; Gad पलरै टकम्‌ । Sate सुतोत्पत्ति कलौ पञ्चविबन येत्‌ sf कलिव प्रकरणं भागवतादिव्य पुराणतो हेमाद्रि सूरिभिः dewey पाक्त fray afk; aerera रधनन्दनादिनाभिः रहतम्‌। arama पुग ये धमाः इ्यादिना ang युगधर््मोऽभिदहितः विनिन्रशेति sateaq: वाः पशचालम्मनं वधमेव, अन्यया भग्रतेध-ज्योतिष्टोम-म।सारटकाम बपा Was तदनुपपतति ध्वा वेद विहिता र्सि।निषतेऽखिन्‌ चराचरे । असा मेव at विदि वेदा इमी हिनिव इन्यादि wala व्याघात; खात्‌। वदान-रांख्ययोगमते सा नेव विहिता | mma वाक्यमैवं निगमवचनमिति। tee ov: १८१) (4) 1511, lol2. 1614, 1914. पञ्चमस्तवकः | ४०३ तथा च बृहत्रारदीये,- समुद्र यात्रा स्वीकारः कमण्डलु विधारणम्‌ | ह्विज्ञानाम स AMG कन्यासुपयम्रस्तथा ॥१८३३॥ देषराश्च पुतोतपतति मधुपक पशोषंधः। मांसदानन्तथा ATS बानप्रस्थागमस्तथां ॥ cart कलियुगे धर्म्मान्‌ वञणोनाहुमंनीषिणः ॥१८३४॥ इति षचनञश्च मांसं निषेधति । तस्मान्मांस विधिः कलि व्यतिरिक्त विषय इति fae केचिवा- Qt स्वभावा यथाचारं प्रदेयन्तु ma मांसादि्किम्‌ १८५)। तथा देशाचाराः परिग्राह्यास्तसदेशीर्यनेररिति बृहन्नारदीय वचना यथा sera मांसादि वान--तदमावो च व्यवस्थेयाषित्याहुः। तन्न, होलाकाधिक्रण न्यायेन देश विशेषेण भ्यवस्था-कल्यनायोगात्‌ | कलि निषिद्ध सपद थात्रादि स्वीकारापाताच्चैत्यलं sq X(T) ॥ क्षीरादौ विहोषमाह, सुभन्तुः-- पयो दधि gasja गवां श्राद्धेषु पावनम्‌ | परहिषीणां धृते प्राहुः ag नतु पयः क्वचित्‌ ॥१८३५॥ धाज्ञवल्कथः- सन्धिन्य नि्हशा-वतस-गोपयः परिवजयेत्‌ | भोष्मेकशकं न्त्वेण मारण्यक मजाविक्रम्‌ ॥१८३६॥ ब्राह्म- पराहिषं चामरं मागं आविकेक शफाद्धवम | पेण alo’ पाचितश्च दथि-तीरं स्यजेदधरम्‌ ॥१८३॥ स गुड़ं मरीचाक्तन्तु तथा पयय पितं वृधि । कीर्णातक्रमुपेतश्च aurea Hara ॥१८३२॥ _— ee Ee 1 ,,,,, गिरयो wane ऽपि जथ मांसादि way न दोपः तथाद्भि ‘ahaa म ywla wae मासादि aq’ । "दैवान्‌ for ममन वदन्‌ ats न दृष्यतिः ¶ति । Gaiters: निवेदय wet न प्र्यवाय्रः। हःदि-काद्यमय AA दीप्रानावः गोमद्‌ afaaaqg— भद्माल्लर-रेवनीन कर्टाचार्यादिभिरिरधार | "व्यवन्धा कन्पना-भ्रयोगान्‌" इति पाठान्तरम्‌ । ‘aya पातान्‌ यन्य; पाठः। ४9४ 1315. 1516. 1514, 1917. 151%). a त य मम जर मल ee विधान-पारिजाते। धद्पि याज्ञवस्क्थो,- नान्नं पय्थु पितं भोऽयं स्नेहाक्तं चिररसं स्थितम्‌ | भस्नेहा अपि गोधूम यवगोर स विक्रियाः। इति ॥१८३९॥ quifid वध्यादि भोऽय geal तथापि गुड Adare निषेधः, इति हेमाद्रिः | तथा, कालशाकं तण्डुलीय वास्तुकं भूलकम्तथा | शाकमारण्यकः चैव दचाच्छरदधेषु नित्यश इति ॥१८४०॥ तन्दुलीयं महाराप्र पु-माचति प्रसिद्धपम्‌। मूलकं आरण्यं नतु area! वचनं आहिकग्न्थादो द्रष्टव्यम्‌ । भन्यद्पि प्रन्धानत रोक्त ATTA ॥ अथ व्यम्‌, माकण्डेय पुराणे,- यञ्चोतूकोचादिना प्राप्तं पतिता यदुपाजितप्‌ | न्या कन्या yea gi चात्रावि गहितप्‌ ॥ ‘fara मे प्रयच्छस्व" त्युक्त्वा यचचाप्युपाह तमिति ॥१८७१॥ alg! — भृतृणं सुरसां far पालङ्यी बरुचुक्रन्तथा । कुष्माण्डाखातु वार्ता (करुः कोविदाराश्च वजयेत्‌ ॥१८४२ पिप्पटी मरीचश्चं व aaa पिण्डमूलक्ष्‌ | HAR BAT स्वं Tay पिवजयेत्‌ ॥१८४३॥ aa कोपिद्र मरीचदीयं निषिद्धव्वेऽपि पृष्व विहितत्वादू(त विकल्पः। प्वं दिडगुधीजपूरदीनामपि। गदरा, fetes मरीचानां आद्रक्राणां fates: afar Barbe: १८५) । उतृकोच :- wars fagt we AAG कर्यो धन।दानम्‌। mana :-- कन्धा aaa धनम्‌। afafag छाती, aes पतितं म यवासो शुक att, wae, ‘sued gana): इति कोषक्नत्‌। म केवलं पिष्रथम्‌ साथ ६१।तिधि कुटुष्वाधचेति। Yaa प्रतिकूले मनुः waa malate agra’ ४ति | भत्तव्याः--वसनात्र-खान-पानादिनिः पालनीषा द अद्रम्‌-भराद्रकम्‌, पाचकौपधिरिति। भन्यद्‌ वेदक शकादीनां परियन म तकं रपि नयाग्यम्‌--"तङणं aq विशयं दधि पञ्च दिनाल्यरम्‌'। रोग करत्वारैतदपि अभोजाम्‌। यातयामं गत रं पूति पयय.पितञ्च यत्‌ । उच्छिटमपि चा Ral भोजन तामस-प्रियम्‌! इति गौतायाम्‌। THATS: | ४०५ qa, कण्मीरदेशे प्रसिद्धम्‌ । सुरसा-निगु ण्डीति माधवः | पालङ्क्ी-पालषीति प्रसिद्धा । अचुकः जलजः शाकः | 1520. तथाथ, WF — राज्ञमाषान्‌ मसुराश्च कोद्रवान्‌ कोरदूधकान्‌ | लोहितान्‌ शृ्ञ-नियांसान्‌ श्राद्ध कम्मंणि वजेयेत्‌ ॥१८४४। पिण्डालकञ्च तुण्डीरं करमरेश्च नालिकम्‌ | कूष्माण्डं बहुषीजानि श्राद्धे इत्वा व्रजन्त्यधः, इति ॥ पिण्डारकं प (पू ) ति, कुष्माण्डम्‌ । तुण्डीर- महिषी att, aren ( तुमरी ) राज्ञसषंपाः। चणका राजमापाश्च प्रम्ति शराद्धं न संशयः॥ 1581. माधवोये, agfa शतिमते- याषनालान्‌ कुखत्थांश्च वजयेत्त्‌ AAT: | मसूराञ्जनपुष्यश्च पिडमखिलानियेति ॥१८४५॥ भखिलानि,- प्राक्‌ श्राद्धे निषिद्ध वस्नूमि । aT याषनालादीनां विहित निपिद्धत्वाद्िष्ृसप पव | यद्वा, साखिक-राजस-तामस-दिपयत्वेन ग्यवस्थंयम्‌ | ्ुन्यजनैःस्यात्‌ परा प्रोतिरिति भागववतोक्तेः | सारििक-रा्नस-तामसा-हाया उक्ताः भगवदूगीतायप्‌,- ang: सन्त्व वलारोग्य सुखप्रीनि विवद्धनाः | रस्याः स्नद्धाः स्थिरा gar आदारा: साचिकप्रियाः ॥१८४६॥ Bere लत्रणात्युष्ण fatwa विदाहिनः | आहारा रा्नसस्येष्ट दुःखरोक्रामय प्रदाः ॥१८४७॥ यातयामं गतरसं of wafer यन्‌ । उच्छ्र मपिवामेध्यं भोजनं नामसप्रियमिनि ॥१८४८॥ 1522. gafaafeganrat प्रभाणान्तरमाह-- दुतुश्च यस्मिन्‌ मनसोऽभिलापः , श्रद्धा भवेद्‌ यत्रच Fare | श्राद्धेषु देयं विधि acafzaq , तहत्तमक्षय्यमिनिश्रुन्तीनि ॥६८५६॥ yok विधान-पारिजति | 1528. पहीनसिः 1524, 1526. १८१) Tea नादिकापोत-कुपुम्बारक्तंका नि च १८) | wage frags WIGS तथवच | ore ष्वेतान्य देयानि यश्वाभक्यं प्रकोततिं तमिति । पुरषार्थतया प्रतिषेधक GAMA, ( अन्यश्च स्त्रेषु च) यद्‌- भक्ष्यत्वेनोक्तं तथच श्राद्धे नदेय fread: ॥१८५०॥ अथवज्य जलम्‌ | ब्रह्माण्डे, — व दुर्गन्धि Risa क्षारं पड्किलं seater । न भवेद्‌ यत्र गो gras यश्चप्युपाहतम्‌ ॥१८५१॥ यन्न सर्ववार्थयुतघष्ट' यक्षा भोज्यं निपानजम्‌। तद्‌ asa सखिछन्तात | स दैव श्राद्ध कम्म॑णि ॥१८५२॥ कुचर चित्‌ परतिपसवमाह) नारदः-- त्यत्‌ पयित ged त्यजेत्‌ पथ्य पितं जलम्‌ | न त्यजेज्‌ जाहृवीतोयं तुलसी विस्वपद्मकं इति X(t) ॥१८५३॥ मात्स्ये, कुतपा उक्ताः, HEMT: VET WAM तथा नेपाल कम्बल; | Tea दर्भास्तिखा गावो दौहित्रशचाएटमः स्मृतः ॥१८५४॥ पापं कुन्‌सित मित्याह स्तस्य सन्ताप्रकारिणः। अष्टाव( म )यनकाः तस्मान्‌ कुतपा हति विश्रुताः २८१) ॥१८५५॥ मध्याहः MITA AG: । अन्यद्‌ यथा योग्यं प्रायम्‌ | अव Haifa, — रक्रवरं gaia तदण-द्रयागिच arg asalfa | अव quatre (ata faa: पाठः wa Ange au—ast gated तोय val cafe ज्लम्‌। मवन्य नाङ्कवी ad न वजा quale दलम्‌! इत gets अव दौडषिं-पारिभाषिकं विहितम्‌ safaris दुहितुरपत्यंपुमान्‌ aifea- दृति प्रह्तः। यदा Qaeret दौद्धिवाना; याइ प्रमोजक्रा San: | बमनगमिति-मथकर कीटामां वान्तीमर््वि : चतकतटटे--कदली्गिति खच कचन । कुतपः--कुतपः-रम ARNT: कालय । रीरिषः कानः saa ‘WoT कुतपे (२; ) शाहं कादा रोडिकं ga.’ | दति एकीदिष्ट-विषये। 1527. 1528, 1529. 1530. पञ्चमस्तवकः | ४७७ AUT, स्मृत्यन्तरे- अपत्यं दुहितुधचैव खड्ग पात्रन्तथेवच | धृतञ्च कपिलाया गोदौहितरमिति कीरितम्‌ ॥१८५६॥ भमावास्यागते सोमे यातु खादति गोस्तृणम्‌ | तस्यागो यद्भवेत्‌ AM तोत्र TATA Cail उच्छिष्टं शिवनिरमाव्यं वमनं भृतक( wen) पयम्‌ । , श्राद्धे aa पविव्राणि वोहितः कुवपस्तिलाः ईति ॥२८५८॥ भत्रोच्छिष्ट -वतसोच्छिष्टः दुग्धम्‌ । शिषनिमाल्य- गङ्गोदकम्‌ । वमनं-मघु , शुतकपंटम्‌-तसरीयं (क्षोमं पट -वासोषा) | तिकानाहापस्तम्बः — भटव्यां ये AAATAT भषृष्टफलितास्तथ। । त वै श्राद्धे पिव्ाःस्युरभावे प्राम्यका अपि | गौराः कृष्णास्तथा नीलाधिताश्च विविधास्तिला इति ॥१८५६॥ पवपुक्तप्रकारेण arene द्रवयं सम्पाद्य वाकारम्भं कयात । तथाचाशनाः- गोमयोदवौभू'मि (माजन) भाज्न-माण्डशोचं कुर्यादिति । भूमिश हपरदेशः। भाजनं--योग्यपाबम्‌ । माण्डपम्‌-तण्डलाद्या- सादनपात्रपर्‌। पराशरः- गरृहाग्निशिशुदेषानां ब्रह्मचारि-तपस्विनाम्‌ । तावन्नदीयते फश्च याषतिपिण्डान्‌ ननिवपेत्‌ ॥१८६०॥ 1531. क्तोम्म,- तिलानाविकिरेन्त्र GAARA AAT जान्‌ | भषुतोपह(ह)तं सव्वं fea: शुष्यत्यज्ेनचेति ॥१८६१। 1532. हेवलः- तथैव यन्वितोदाता धातः स्नात्वा धृताम्बरः | भरतेत नवैः पात र्ना (न्वा) रम्भज्च ATP ॥१८६२॥ तश्रात्मनेपदात्‌ स्वयमेव कतोऽन्वारम्भः पाकः | अशक्तौ (पाकः) पटम्या, तदशक्तौ वान्धकैरिति विषेचक्षः | 1533. आहविलायनः- समाप्रवरं faa: सपिण्डेश्च गुणान्वितः । हतोपकारिमिश्चैव पितृकाय्य प्रशस्यते ॥१.६३॥ | zetarfe, po e यावत्‌ पियदान wei mage: afew दद्यात्‌ । पिष्छडानात्‌ पर शेवनिति। 1534. 1536. 1937. विधौन-पारिजते। ब्र्येऽपि- रजस्वलाश्च पाखण्डा पुश्चली पतितान्तथा | eq seat तथावन्भ्यां विधत्राञ्चान्य गोत्रजाम्‌ ॥१८६४॥ ्यज्खकणी{)चतुथाह स्नातामपि रजस्वलाम्‌ | वजयेच्छाद्धपाकार्थम मातृपित्‌-षंशजाप्‌ ॥१८६५॥ भातृपितृषंशमिश्नन्त्यनेदित्यथेः । 5. श्मृत्यन्तरे- नपाक कारयेत्‌ पुत्री मन्या वाप्यन्य गोत्रजाम्‌ | मृतवतसाश्च Tat गर्भिणी्वैष वुमु'खामिति ॥१८६६॥ भय पुत्री-निपेधः पल्थादि्षम्भवे वेदितथ्यः। चच्छिकायां यमः- कुक्ुरोविड्‌ वराहश्च काकश्चाप(पि)विडालकः। युषलीपतिश्च वृषलः वण्टोऽवीरा रजस्ला | पतेतु MS Rs वें बज्ञंनीयाः प्रयत्नतः इति ॥१८६५७॥ तथा- पादुकोपानहो च्छं चित्ररक्तास्बरन्तथा १८५) ॥ रक्तुष्पश्च माजार श्राद्धभूमो षिवजयेत्‌ ॥१८६८॥ इति । —*— अथ पाकः, भाण्डानिच। = | gaat, नागरखण्डे- सोषर्णान्यथ रौप्याणि कांस्यताघ्नोद्धवानिच | मृन्मयान्यपि मण्डानि नूतनानि द्ानिच ॥१८६९॥ - आदित्यपुराणे- पचेवक्नानि gerne wig शविषु स्वयम्‌ । भच्छद्रषु विलितेषु तथानुप हतेषु ॥१८७०॥ me eS ee अधारिते केनचित्‌ नवका eae दातव्य प्रतखरतोवि। tee वहते म रच॑णौये। TRAMs: | ४०९ ना cag abrag दृषितेष्वपि किचित्‌ | पूठरृतोपयोगेषु मृन्मयेषु नतुक्वचित्‌ ॥१८६६॥ 1539. वायुपुराण न कदाचित्‌ पचेदन्षमयःस्थालीषु पतूकम्‌ । अयसोदर्शनादेव पितसेविद्रवन्तिि ॥१८७०॥ कालायसं fanaa निहन्ति पितृक्रम्मणि | फलानाञ्च शाखानां च्छेदनार्थानि यागिच ॥१८७१॥ महानसे नियुक्तानां तेषामेवहि alate: | इष्यते नेतरस्यात्र MSTATALT TAT ॥१८७२॥ atgang विदुषा पितृणां प्रीतिमिच्छता । महानसे नियुक्तानामपि काय्यं न BTA ॥१८७२॥ तत्रेव, Gaara भाण्डव भक्त्या AAAS | समुद्धरति वैधोरात्‌ पितृन्‌ दुःलमहाणवात्‌ ॥१८७५॥ तैज्ञसानाममावेतु पिठारणभरन्मयऽपिच। नवे gal प्रकुव्वीत पाक पि्रथमादरात्‌ इति ॥१५७५॥ तथाः पक्वाश्नस्थापनारथेतु शस्यन्ते दार्जान्यपि | दव्यागरन्यपि कार्य्याणि यक्षीयैरपि graf: ॥१८७६॥ विवाद प्रेतकरे मातापित्रोः त्तयेऽहनि । नवमाण्डानि करुम्बींत wants विशेषतः, इति ॥१८७अ॥ न्क — अथ Tana: | ऋ 1540. Qarat, प्रजापतिः- भौपासनेनान्रसिदधि रग्नोकरणमेवन्र १८५) | लोकिकेनाग्निना वापि धां कुय्योन्‌ प्रयत्नतः इति ॥१८७८॥ ~~ कमा १६१) वारपथयाहवनोया ब-सथ्यौपाहनादयः इयप्रयः। एषं नागा प्रोगां प्रभेदाः ननि । बि--५२ ४१० ११) 1841. | 184५. 1543. L544. 1545. 1546. 1547. © ew CGS e "०9 GE ee i nen पिं विधान-परिजति | aa विदोषः, कम्मेप्दीपे-- ्ात्होमन्तु नित्यं समुद्य हुताशनात्‌ | AG महानसे कृत्वा तत्रपाक समाचरेत्‌ ॥१८७६॥ पाकान्तेऽग्नि समाहत्य ganas पुनः fare ततोऽस्मिन्‌ वैभ्वदेवादि कम्मं क्रर्थ्यावतन्द्रितः ॥१७८०॥ इति | ककीचा्यो ऽप्येवमेवाह — उद्धत्य सृताक्तमन्न मित्यत्रान्यत्रापि,- ततः पचेयुरश्न(नि निन्वापानन्तरं शनेः | वैवाहिकेऽग्नावन्यत्र छोकिकेवापि संयतः, इति ॥१८८१॥ निन्वोपप्रकारस्तु, वायुपुराणे- पित्रथं निव्वेपेदुभू मो gaat वभेसंस्छृते। भग्निमान्‌ निर्व॑पेत्‌ ta’ aa’ arangfeta: | पितृभ्योनिर्वपामीति aa दक्निणतोन्यसेदिति ॥१८८२॥ त्र चसग्रहणानुभक्ष्य शाकादावपि हेमाद्विः। पिण्डपितुयक्षविषयो- थं निर्वाप इति प्राञ्चः। भत्राष्वलायनानां सत्यपि स्मार्तेऽग्नौ- पचनाग्नावेव पाकः काय्य इत्युक्तः । श्रदैवायमितरोजातवेदाः CUBAN शमीमथोभ्यामरणीम्यां अभि मन्येत्‌ | स पचनाम्निमेव- तीति सुते तदट्ोच ११) | धोघायनघ॒ष्रेऽपि,- भपह्‌( हृ )तपचनाग्नि मोपासनं षाभिप्रवज्ञन्तीति। श्दमपि सर्ग्बाधानदिषयम्‌। भरधाधानपन्तेतु र्वश्वदेषं भाद चोपासनाम्ना- वेवकाय्य॑मिति रिष्ट भाहुः। षिधूरोचदधि्ञाग्नि-बह्मचा्यादीनां पृष्टोदिषि विधानेनान्नि सम्पा, तेनैष ora काय्यंमिति हरिहर भ्ये प्रोक्तम्‌ | थं यथा सम्भवमम्निना पाकं कारयित्वा निमन्त्रित. ब्राह्मणाहयना्थं शिष्यादीन्‌ प्रषयित्वाश्चेन-साधनद्रभ्याणि सञ्जीकुष्यात्‌ | यथाह, भाकण्डयः- aT: षष ARG Tag प्रयतो ( यातो ) दविजान । प्रत्येकः प्र षयेत्‌ प्र ध्यान्‌ प्रवायामलकोदकम्‌ ॥१८८६॥ eT RATT ATTN BTA ATL । पच्च मस्तबकः | vee 1548. अघ्रामलकमन्योपलक्षकरम्‌ | यथाह, देवलः- ततोनिचृतते मध्या इसरोमनखलान्‌द्विजान्‌ | भभिगम्य यथान्यायं VISA MITT ॥१८८४। तैटमम्यञ्जनं स्नानं स्नानीयञ्च पृथग्विधम्‌ १(*) । पा्तरोडम्बरेदेयादं "वदेविक पूथ्धकम्‌ ॥१८८५॥ भलौडग्बर स्तान्रमयै पत्र । अत्र स्षोरामलकस्नानादिकं faite: 1840 , तिष्यादिष्यतिरिक्त विषधमिति हेमाद्विः--निष्िद्धेऽपि कारयमित्येतत्‌ | त qed a देयं ब्राह्मणेभ्यः TIAA: | aterm कलं व्यः वर्जयकाठेष्वि घवममिति ॥१८८६॥ 1550. काल्यायनीक्तेरिति | द्तथावन dwerante कलृनिंयिदध प्रागेव । स्नातोऽथिकारी भवति दैवेपितरे च कम्मण | धादषृच्छुङ्ठवासाः स्यान्मोनीच विजिनेन्दियः Wasi 1551. बहषि am— नग्नः स्यान्मलवद्वासा नग्नं कोपोन-रवलः २८1) | दविकच्छोऽनुसरीवश्च ABSHISAWA TAT WSS नम्नः RATA AANA TIE: FIA | न्नो्िगुणव्रस्रःस्यान्नग्नोरकतपरः FTA: ॥१८८६॥ नम्नस्तु दग्धवस््ः स्यान्नणनः स्यत TATA । ततः कत्ता गोपोवन्दनादिने दपं पण्ड्‌ कुर्य्यात्‌ ३८१) ॥६८६१॥ जपे वि तथादाने स्वाध्याय (HET | तन्‌ सर्ववं नश्यति faa’ उद्र पुण्ड परियः ati nase ---- = ¬ ~ = tr A RD = Ee ene 17, ee Sa १(*) arma, इति भद्रः पाठः | x(t) arae‘aaa,’ ag मलिन ae: aad. FT न 78 aaerqnday दिकच्छो Ag एच. । "रिकच्छः कष्डपेषय ANTE Teas | एकवासा अवासाग्र A: पञ्चविधः wa,’ y धति इतरार्यधः। a(t) faht fra) क्थकुर््यात्‌' इति afar: | ‘aig fen: कुयात्‌ वियु faqey ra | aque at वर्तुलं de मीनिन्नः' sf धयन्तं । ४१२ १९) 1552. 1553. 1391. 1995. 1556 विधान-पारिजाते | हेमाद्रावुक्तेः | यक्ञादानं जपोहोभः स्वाध्यायः पितृकम्पेच | वृथा भवति षि ह्र aa qos’ विना रृतमिति ॥१८६२॥ GTA STATA | aa ञ्च तिलकं gales पित्र च कम्मेणि। तिर्यक्‌ पुण्ड न क्तं व्यं श्राद्धकाले विशेषत इति ॥१८६३॥ ृद्धपराहरोक्तेदच | अन्येतु ,- उरपण्डं छिज्ञातोनां अग्निहोत्रस्मोषिधिः। MARAT ATMA क्ता भोक्तातु तन्‌ Tq ॥१८६४॥ तथा,-- वामहस्नेनु द्मौस्तु गृहे रङ्गावकिन्तया १४) | are तिलकं goat निरशाः पितरोगताः ॥१८६५॥ इति स्मृति संग्रदोक्त स्मरतेः, $ पुण्ड faqegar चन्द्राक्रारमथापिवा। श्राद्ध कर्ता न वुरीत यावन्‌ पिण्डान्न निःपेत्‌ ॥१८६६॥ इति विश्वप््नाणोक वयनाश्ोद्धं वृण्ड़मपिन काय्यं मित्याह | AIAN FIAT । यद्राऽयं निषेधो गन्धपरः। पाक पिण्डदनादगन्धायनाल द्यान्‌ स Peas इत्याश्वलायनोक्तः। GAT GOGH वा स्कन्धे माल्यन्तथेवच ॥ faci: पितरोयान्ति goa ब्रुषलीपति मिति देमाद्रचदाहत- TAL | यद्वा उद्धषुण्डविधिविप्रविषये ne ¢ 7. fava: we विधय इति पृध्वीचन्द्रोदये । aaa देवा AMAA TR । ठ Q न pasate saint विसज्ञ मादिति ॥१८६७॥ aq opafaq, aga faaneng, ie, one कौीतुकादिकबंि। Va 1५९०१ sari fn nigiarn । १८.) पञ्चमस्तवब्रकः | ४१३ अत्र देवताश्च न-जप-होम-त्रतादिनिषेधस्तु नित्यत्रतिरिक्तक्रम्यपरः | नित्यकम्मणां स्वकालकरणातिक्रपे दोषध्रवणात्‌ | अहरहः १(ॐ) कु्य्थारिति बिधिः | निषेधश्च सन्ध्याद्यकरण प्रसङ्श्च | भत्र च aga चाहिताग्निधत्‌ पएृथक्पकेन श्राद्धमप्येकेनवा वैश्वदेवं कृत्वा श्रादमारमेत्‌ | mal avandia षैश्वदेवन्तु सागिकः। 0काद्शादिकमुकतवा तब्रहन्तेविधीयते इति ॥१८६८॥ 1558. हेमाद्रौ शालङ्कयनोक्तेः। स्मात्ताग्निमत्रवतां तद्रहितानाममग्नो- 1559 1560. ¦ 96]. 1202. कषरणोशतरं षिकिरोत्तरं वा हाममातरं OETA कार्यम्‌ | भूतयक्षादिकन्तु श्राद्धान्त पव | दैश्वदेवाहुतीरग्नो अव्वांग्‌ ब्राह्मण भोजनात्‌ | HENNA AA शराद्धं Heat समाचरेत्‌ ॥१८६६॥ इति -ब्ह्मण्डाकतेः। पित्र निव्वेषेनूपाकं aeatd न faa न पित्रथं वैश्वदेविक मिति ganna ल।गन्निणोक्तः। सर्व्वेषां Mara धराद्धपाकेन aaa ततीयः पत्तः ate निरवस्य विधिवदश्वैवारिक्रम्ततः। कूय्याद्धित्तां ततोदचादतकारथ्यादिकन्तयति २८1) पेटीनमिम्मूृनेः। ततः श्राद्धगेषादित्यभैः | mare श्राद्धगेषण वश्यदेवं मथाचरदिति ॥१६५०॥ चतुरि शति anata) अवराग्वादायनेन Bria पक्ारान्तेरण व्यवस्थोक्ता | रर वादो त्षयेचान्ने दरण मध्य मराल । एकोदिष्रनिवृतेत्‌ वेश्वरेवाविधीरत इनि ॥१६५'॥ तैसतिरोषाणां तु साग्नीनां म्खचाद्‌। 49a: | , पश्चयक्षारिल्वित ( स्त्वन्तरित ¦ इति gag भाष्य उक्तम्‌ २८) | . अनम्नीनान्तेधामपि पृष्टवत्‌ । कन्यायनमनेरेवान्नु मामन श्रादपाकनाद्‌विष वैश्वदेव इति करकाचाग्यः। भिन्नपक्ररेति रैव- "बहर: सन्धामुपाल्लोतः, इति यज्ञ अभिरोताा" aay यूनिः | पश्र ्ान्वितम्‌' इति Wada “य्‌ हेर द्र ननन्दा! ,, ४१४ 19606, 1567, 1568. विधान-पारिजवि। alee: | निरभ्नीनां qq) इदढप¶राशर्स्तु- वभ्वदेवं Hal काम्यं भद्ध च समुपस्थिते | पाक्यदयथमवेतत्‌ पूवमेव षिधोयते ॥१६०२॥ aad cetera cate ada | अग्रतो वैश्वदेवंस्यात्‌ पश्चादेकाहनीति च ॥१६०३॥ wat सर्वाऽपि art पाेनादो कूय्यादित्याह | पाकश्युदिरेकपाकेऽन्ने हेतुरुक्तः | कल्यं पाकशुदचथ भुक्तो च्छिष्ट विषजयेत्‌ ॥१६०४॥ इति ada हेत्वन्तरं चोक्तम्‌ ॥ अथासादनीयानि । त ब्रह्माण्डे- STS सङृल्तरनान्‌ HAT THETA | पवं तिलान्‌ asitatar aragar: समाहताः १(*)। स्थाणं (सवणे) राज्ञतताघ्राणि पत्राणि स्थुः शुभानिच ॥ शर्मीगोधुधूमगम्धादि न्तोमसूतरश्च मेक्षणमिति ।१९०५॥ बृशी-कुशासनप्‌। व्रतीनामास्नं बुशील्यम्ररोक्तेः। शमीनधादबिरोषपरा | हमाप्न, काष्णीजिनिः- भुषन्तु शिथिलीशृत्य खनित्रेण faa: | aren पितृतीर्थेन पटन्‌ gat aH ae इति ॥१६०६॥ तथा,- भाप्रस्‌ताः स्पृता Al: AAA कुशाः मताः | समूला: कुतपाः प्रोक्ताश्डन्नप्रास्तृण TTB: ॥ १६०७] प्राह AAT दव क्ुशाःशास्त्रोक्तन प्रमाणतः | gaa इति विङ्घयास्तस्तु ret समाचरत्‌ | मभ्याहः AST WAY तथनेषाल कम्बलः ॥१६०८॥ "तिचान्‌ faatata’ saa पनः । 1569. 1570. 1571. 1572. 1573. पञश्च॑मस्तबकः | ४१५ det दभौस्तिा गावोदोहिश्रः Haat: seat इति | afaarfeoange प्रागेव १८५)। देषलः- ततः स्नात्वा निवृ्तेभ्यः प्रत्युत्थाय ृताञ्जलिः ॥१९०६॥ पाद्यमाचमनीयञ aaa यथाक्रमतिति। आरम्मकषालमाहापरके गोतमः- भारभ्य Had श्राद्धं करय्यादारोहिणं बुधः २८) | विधिज्ञोदिधिभास्थाय रोहिणन्तु नलङ्ये दिति ॥१११०॥ एतदेको दिष्टे राद्ध जेयम्‌ | पष्वेणेतु, माधस्ये- उङ्धंमूहर्तात्‌ कुतपाहयनमुहत चतुष्टयम्‌ | qed पञ्चकं ह्येतत्‌ स्वधामनमिष्यते ॥१९११॥ ANI Tag यस्मान्मन्दी भवति ATERT | तस्मादनन्तफलव्‌ स्तश्र।रभो विशिष्यते इति ॥१६१२॥ श्राद्धकलिकायाम्‌ | नारदीये-- प्रायधिसविशुद्धातमा तेभ्योऽनुकषं प्रग्रह्यच | garg व ब्रह्मदण्डाय हिरण्यं कुशमेवचेति ॥१९१३॥ परायथित्त प्रकारस्तु, षम्मेधदीपे- खात्वा माष्याहिकयीं सन्ध्यां छृत्वाहय निमन्त्रितान्‌ | भातपनो जनमाण्डादि-शुदशरथेमन्तरमुशरेत्‌ ॥१९१४॥ सूक्तं विष्णुसूकतश्च कूष्माण्डं पावमानकम्‌ ३८१) | म(श)तमित्यादिकान्मन्त्ान्‌ ब्राह्मणैः सह संपरेत्‌ ॥१६१५॥ प्रायभिसनिमिलश्च सूक्तं पञ्च fern | ूर््याच्छाद्धेषु सर्व्वेषु तीथे नैव कदाचन ॥१९१६॥ अत्रेव लव qaqnq | कुतपोमध्याङक।लः । पारिभाषिक कालश वचनकरः | अव पाड वेक्रव्यमलि। न्रनमास्छादौत्यवच-लखमाश्ादि हति भित्र; पाठः| एकादिष्ठ गाडारण्रकालः। वदिन द-पावंव-उपिष्ठनादि-काद्चस्‌ मित्र om: | अभ्र Gana, ‘avems, व्यादि प्रविं बोृडरकम्‌, आछग्‌-यतुः संडितावाम्‌। ४१९ म अ विधान-पारिजाते | सप्राह्मणो मन्त्रपूतैः सहिरण्यः इरी जलेः | ainda (मद्धि) aden कतां श्राद्धं समाचरे दिति ॥१९१७॥ स्रह्मणो-ब्राह्मण सहित हत्यर्थः 1574. स्छुतिचच्िकायाम्‌ , वापवोयेऽपि- 1979. 1576. धुक्कुरोविड्षराहश्च काकश्चाथ विडालकः । वुषीप तिश्च Tet ष्रण्डोऽगीरा श्जस्प्रला | खञ्जः काणः कुणिः Raat वातुः प्रेष्य करस्तथा १(*) ॥१९१९॥ यूनाङ्खोऽप्यहिरिकताङ्खो रोगी महिषिकिस्तथा २८१) | अन्नं पश्यैयुरेते(च)प थद्‌ घै हव्य र्योः NERV उत्‌ ued प्रदा (ai)ard संहकराररटयापदि स्मरतः | FAAS कुष्पाण्ड्यः AAT स्तरत्समाः ३८) । पूतेन वारणा दमः न्नदोषमपानुदेदिति ॥१९२०॥ sears , axe अथ श्राद्ध परिभाषा | "ह --- अन कोत्यायनः- afact परतयेल्ञानु देवान. परिचरन्‌ सदा । पतयेदितरं sig’ पितृन्‌ परिचरन्‌ सदा ॥१९२१॥ वौपायनः- प्व्तिणन्तु देवानां पितृणमपरदक्तिणम्‌ | देवानामुज्ञवोदभौः पितृणां हिगुणास्तथा ॥१९२२॥ अव gfe, कुन्ती de degen अन्य प्रश्डः। — "सवाप wag: इति निद्रः पाठः । area द्रन्याङ्चि Viaraiie भिन्वावोक्तनौयालि। "पारि tat mtd नप्रसतकोदं नासिकाम्‌। णदोकमचि नोपश्ततृद्याने न कदा चम्‌' इति ख व्यन्तरे | एने ayaa गराः कर्‌रनशलोकनोयाः। रोगो-लहापपाातरोग्ान्‌ । माहिषिकः मड्षपालक, AMOR: | qeademay,— Te यन्नः २४।२। HAMA, TH THT, २०।१४-१५-१६। पावमामीषृक्षम्‌ - + +) २०।८४। अआपोडिषा(द- णठ यशः १९५४ ENS | पञ्चमसतबकः | ४१७ - 1617, चाङ्गः 1578. 1580 1581. भावाहनाष्यसङुर्पे पिण्डदानान्ञवानयोः | पिण्डाभ्यज्जनकाठेतु तथ्षाजलिकमेणि ॥१९२३॥ भनत्तय्यासनयोः पाच क्षणे गन्धादिकाच्चने | भवनेज्ञनक्ालेऽपि नामगो्ादि कीर्तयेत्‌ ॥१९२४॥ TTA, TANT उक्तः- सम्बन्धं rt gag नाम तथैव च। पश्वा ose विजानीयात्‌ क्रम दषःसनातन इति ॥१६२५॥ स्वादि सूपन्तुक्त' ATR । RAAT — सकारेण षक्तव्य॑तु गोरं स्त्र धीमता १८५) | सकारः FAINT स्तस्मादु यत्नेन तम्बदेत्‌ ॥१९२६॥ तत्‌ प्रयोगो यथा-काहयष गोष्रेस्यादिः २८) | तथा, गोत्रस्य स्वपरिज्षाने काश्यपं गोत्रमुच्यते | तस्मादाह श्रुतिः सर्व्वाः प्रजाः कष्यपसम्भषाः ॥१९२७॥ यत्त॒ AAT: ,- भध गोत्राज्ञातवन्धोः वुरोहितगोत्रेणावाय्येगोत्रेणवैति a(t) | तत्‌ ज्षत्रियादिपरं विवाह परं at दव्यम्‌ 1282511 नामोशारणे विदोषपराह, वौषायनः,- sealed ब्रह्मणस्योक्तं वर्मान्तं न्षत्रियस्यतु | Bae Sq वेश्यस्य वासान्तं शूद्रजन्मनः ॥१९२९॥ पिघ्रादि-नाभात्ताने, सएषाह,- पृथिवीवत्‌ पितावाख्य स्तत्‌ पिताचान्तरित्त ध्‌ | भमिधानापरिकाने दिषिसत्‌ प्रपितामह इति ॥११३०॥ PR EG 7 2 । 'छखक्रालेन भित्र: पठः। खकालः ब्राह्मना मुक्त; Aware: । "सन्या MAT: Brey’ इति yA; | Hamnity का पमिति, हेमाद्रौ arte: | Marerce where arercalywe7: | we fracaieon नोदनाजोभवेद wey weaned ante’ शतिर way’ इति। पुरौडित Mae गटाशाम्‌। * चादाय ae watt Me) ४१८ विधान-पारिजाते | 1582. एतवापस्तम्धादिषपरम्‌ | आदवलायनानान्त +~ तत्‌ पुत्रे यदि नाभान्य-विदवाश्च तत्‌ पितामहः | धपितामहेवि saat विशेषोक्तः। पुस्त्वस्याविवन्ितत्वान्भाता- पितामहो प्रपितामहीत्यपि केयम्‌ | विभक्तिभिस्तु यत्‌ किञ्िरीयते पित्‌ दैवते | तं सव्वं ane केयं विपरीतं निरथकम्‌ ॥१६२१॥ भत्र चतुरी चाविरेषः | 1583. स्मृत्यथंसारे,- अन्तय्यासनयोः ष्ठी fatal स्मृता | RATA चतु्ींच शेषाः समबुद्धयः स्मृताः १८५) ॥१६३२॥ चतुथी चासने नित्यं ageta विधीयते । 1584. प्रथमा तपंणे प्रोक्ता शेषे पश्बुद्धयः ear: इति व्सिनोक्तम्‌ ॥१६३२॥ ` 1585. तत्र gram? व्यवस्थेति देमाद्रिः। 1586. प्रभासखण्डे, — यक्षोपीतिना काय्यं दैवं करम्पाप््निणम्‌। प्राचीनावीतिना काय्य fast कम्मं प्रत्निणम्‌ २८1) ॥१६३४॥ 1587. अत्रापि विरोमाह, यमदत्निः- सूक्तं स्तोघ्रजयपं त्यक्तवा पिण्डानाश्च प्रहन्निणप्‌ | Aga स्वागतं चाप्यं विनाचापरिषषणप्‌ ॥१६३५॥ षिसञ्जनं सोमनस्यमाशिषं प्रार्थनन्तथा | [ ol 1 सि (ctr ee ~ + ~ भ~ "~ -----~ = ~~ ~= ~~~ ~~ == = — eee es ee ee ee ree १८१) “अध्य ऽ््योदक्षिचव पिष्द।नैऽवनेनज्ने। तश्वता fafmafa: स्यत्‌ खधाव।न Tae’ | ‘ae खरान्त' aaa गाषस्यास्ध्यक्थनि। Tae 7पये पक्षः कतां एवं म gua’ ॥ aq ga ay a1 fale fate er wat तवतव्र हषा fasar ait) अव पातत द्सिणजानुः उपाती देवे हय। चत पतित बासज्नानुः प्राचौनावौतौ Care | अत पातितो भयज्नातुः AMA PAT देवैश्च ॥ तरशेऽव्यवं शयन्‌ | TARTS! | ४१९ विप्रप्रदत्तिणाश्च व eafeaarane धिना १(५) ॥११३६॥ पिवृणद्िध्य pied प्राचीनावीतिना सदा । स्वागते स्वस्तिवचने गोत्राशीषि प्रदन्निणे ॥१६३२७॥ awa दक्तिणावाने सभ्यं षड्भ्यः विधीयते | 1588. संप्रह,- भादौ विप्राडत्रि शोवान्तेऽभ्य्स्चने पिरे इते | पिण्डनध्यस्चयित्वाच धिषृजेह्‌ ब्राह्मणां स्तथा ॥१६३८॥ भावामेच्छाद्ध HAs स्थनेष्येतेपु सत्तघु | MATAR SAAT सकृत्‌ ABT ॥१६३६॥ daret दत्तिणाङ्ादि-पादजान्वंसमृद्रु | शिरोऽ'स जामुपादेषु arareriga पैतृकी ॥१६४०॥ 1589 कल्तभ्येति दोषः । स्मृत्यन्तरे- mara ये दर्भाः पादशोचे fasta | भच्चनादोतु ये वभा उच्छिास्तान्‌ विजयेत्‌ ॥१८७१॥ पार््वणादोतु ये gat घ्राणन्तेतु fers येत्‌ | मार्जणादोतु ये दर्भाः पिण्डेक्षाने धिवजयेन्‌ ॥१६४२॥ उ्तानान्तेतु ये दर्भा दस्षिणान्ते विसञजयेत्‌ | aniaaig ये gat नमस्करि विसजयेदिति ॥१६४३॥ mae वट्‌ पवित्रकालः २८१) ॥ व अ 0 वि ' प त 9 [दि ~~ qn cee ees = = = mae क १८५) दभादौनां निश; कण विद्पेच प्रागपिह्लतः तथा wang तैषानुक्षम्‌ । प्रथमासर~ठम्बोध "1 ल~. चलुष्य्-पिवदिपदाना ga कौ दगृग्र चः खात्‌ तद्‌ ५॥ | ag दद्रादिया; या ars, चिथ रवाः तत्‌ खर्पाय पितर याह व्ययाः । "पिष्यव्यानेव' इति faa: oa: | x(t) Ma az पविवकानः षटब्यानेषु कृथ व्यवहार नियम-मयः sia | ग्राह awifa- यथा, "वौवि ग्राह oferta दौहिवः grater: | We चाव प्रधतन्ति शौचम क्रोध नमलराम्‌' इति न्नर । अव भानवो वाचम्‌, भपय सं Gaga वचः Ma! तया च wha नामकं प्रयुज्चौतः इति fatu: fra: करदेन तशमखोहारयन च मोहात्रान-प्रमादादिह्त क्य-दोषोनण्रति । तथाच Ge, — amare यदिवा मोहात्‌ gazaraty aq) aeards तशवः रम्य.शे खादिति गतिः इति! अत afew: कय (यच । ४१० 1590. १८१) e(t) विधान-पारिजाते | त्था,- धुरो तथादिस्थः पित्रादि त्रितये क्रमात्‌ | मरातामहादि मात्रारि aaa cata महति ॥१६४४॥ तथाच,- पिण्डव्‌नेतु धरण प्रजापत्यग्नयस्वथा | प्रचुम्नोषाघुदेषश्च यद्वा संकषेणस्त्रयः इति ॥१६७५॥ भव्धाच्य वत्तिणं जानु शराग्वोव्वा प्द्निणम्‌ | aerate स्थेति दैवं कुर्याद्‌ यवेस्तथेति ॥१९४६॥ परा्लीनादीतिना faa’ सभ्यं srg निपातिना | वृत्तिणास्येन need तत्‌ प्रदस्तिणतस्तिैः ॥१६४५॥ पितृभ्योनिखिल देयं खधाकषारेण सच्ंदेति | नाप्रोन्नितं cone फिञ्चिन्नवदेन्मानवीं गिरम्‌ १(५)॥ १९४०॥ anges yar न चैवाश्रणि पातयेत्‌ | त्यजेत्‌ क्रोधं प्रमादश्च न शद्धे त्वरितोमवेत्‌ २८१) ॥११४९॥ यदि षाग्‌ यमलोपः स्याज्ञपष्ोमाश्चनादिपु | व्याहरेद्ैष्णवं मन्तं TATA विष्ण मव्ययप्‌ ॥११५०॥ यथा.,- व ह पितरे शङ्ज्लनी दैषे natin योजयेत्‌ | षिमञ्य द्विगुणीकृ श्रीणि श्रीणितु पैतृके ॥११५१॥ ्े हे शके देवानां ति्लस्तिष्लस्तु पावणे । पकोदिषे senna धाद्धेष्वर््येषु निन्तिपेत्‌ ॥१६५२॥ तथा, हस्तोच्ठिष्टापनयनं भावान fate | वत्निणा सौमनस्येच विनान्यदैव qed ॥१६५३॥ भाद विष्णपूज्ा gale काय्येन्तदित्युक्तम्‌ , Barat | विष्णुषम्मो्तरे,- धाद्धाहिवादो सम्पुञ्य नारसिषं शरि परम्‌ | रिषं देवं यथान्यायन्ततः धाद्धं समारभेदिति ॥१६५४॥ क णण mand efa wat कतत; fra कणौ सत्यतधैच, तद्‌ wag: erat एवश्‌ एषम्‌ भवति। । अष Wawa क्रोधादिक्षं TaN | पञ्चमस्बक। | ४२१ 1591, रामाषेनथनिकायाम्‌,- विष्णोनिवेदितान्नेन यष्व्यन्देवतान्तरम्‌ । पिहभ्यधापि तदेयं तवानन्त्याय कल्पते ॥१९५५॥ पितृशेषन्तु TASCA परमात्मने । रेतोऽवाः पितरस्तस्य भवन्ति हेशमागिन cf ॥११५६॥ 1592. स्कान्देष | ‘ad पितरः सब्व॑मनुष्या षिष्णानाशित मश्नन्ति, धिष्यना पीतं पिवन्तीत्यादिशरुतिश्च | a: Mas हरिभुक्त शेषं, ददाति भक्तया पितृेवताभ्यः। तेनैष पिण्डास्तुखसीविमिश्रा, नाकर्पकोरिपितरस्तु GAT ॥१६५७॥ 1593, इति ब्राह्मोक्तिशवात्र मानम्‌। यत्तु॒दूना्ययनदेषाचेति निषेधकं (वचनं) तत्तु फम्यपरमित्युकत प्राक्‌ | तवव, प्रतिपरहेण afte दानं निष्फरमेवच | होमी च कुष्ठरोगी स्यात्‌ स्वाभ्यायी श्रलयुमाप्युयादिति- 1594. शतिह्ासेऽपि ॥१६५०॥ इति ete परिभाषा ॥ -#-- अथ ज्ञण-दानादि । 1595. हिमाह्नौ संग्रहेः- तिथिषारादिकं reat सङ्कुट्य च यथाषिधि । धराद्धमारभते परा्ञोहयन्थथा निष्फलं भवेत्‌ ॥१९५६॥ भाद्ा्थं समनु प्रासान्‌ विप्रान्‌ भूमौ निमन्त्रयेत्‌ इति १८१) | 1806. वद्धिषधिमाह, शौनक, । गृहीत्वामुक संहस्यामुकगोत्रस्यवाघुके । erate Seated करणीयः स्षणस्त्वया ॥१९६०॥ इत्येवं धाद्वहृशध्रयादो तथेति षदेशु सः | eran कलां स धया प्राप्नोतु भवानिति ॥१९६१॥ १(१) ‘fanry qq |’ इति fan: पाठ. | ४१९ विधान-पारिजाते| स ade प्राप्तुषानीति cacet wate: | पिश्रादेरण्यनेनैव श्रणीतं विधिना दहिजानिति ॥१९६९॥ भथ षिष्वे देवाः १८५) | 1597. प्रयोग पारिजते,- इषिरा mare: संकीत्वं वैभ्वदेषिको | नान्दीभुखे सत्यवस्‌ काम्येव धुरि लोचनो ॥१९६३॥ पुदरवाद्रं षोचेति पार्वणे aerated | नैमित्तिके कालकामो वषं सर्वत्र ष्णयेदिति ॥१९६४॥ ततः wer वहवृ्ोऽनाहिताभिनः पिण्डपितृयहं परिस्वरणादीष्मा- धानान्तं कुर्यात्‌ । श्माधानाभ्यप्येवमिति पारिजात-भोष्वङायन- परिशिेष्मिहितम्‌ a(t) ॥ अथ पादप्रज्ञारनविधिः। Ne mee 1508. हेमाद्रौ शम्बः- १(४) o(t) माज्ञितोपलिपोतु दारि sata मण्डलम्‌ । इति | अत्र हारि- दार AAT | TEA मण्डल ` करय्याहैवे पित्रच कम्मंणि। Seat वक्तिणे चापि पश्चिमे न गृहान्तरे ॥१९६५॥ उवङ्पुख पुदीच्यं स्यादक्तिणं दक्षिण-प्रवम ॥१९६६॥ यै चाव विहिते गाहे, भागच्छनु महाभागा विनैव aman carey amy विद्यति | अत VAAN पाठान्तरम्‌ यथा- दिया त्रतुहषः Salle वसुः | नैमित्तिक कालकानौ कान्येव धुरिशो चनी | पुरवा Are are पारश सपुदाहतौ" इति are स्य | यश्य कालादि we carats पर्ुदशादिक नात्ति । यत्तः--रातौ गाह gale राचहौ कौरतिताडि ar’ इति यहवादिकाख fray भ्यम्‌ | aa (अलावा, 'दयाचानाश्वान्धपि' इति craracerafe | १(*) a(t) 1599. 1600. 1601. 1602. 1608, 1604. 1605. 1606. पञ्चमस्तबकः | ¥22 MATAR, सम्रहे- भ्ादेश मात्रं देवानां मण्डल' चतुरल्क्षम्‌। षितस्तिमाद्न' पित्रचन्तु aves’ ad's भवेत्‌ ॥११६७॥ aerate tara fread चापसब्यबत्‌ । भन्तरन्तु प्रकुवीत तयोमेभ्ये षड्ङलमिति ॥१६६९॥ तत्रेव बणेपरत्वेन विहोषमाह बौधायन agra तिकोणञ्च वत्‌ ल्चादं चन्द्रकम्‌ | कतेष्य Argan ब्राह्मणादिषु मण्डलमिति १/५) ॥१९६९॥ पमत्यन्तरे गन्तं उक्तः Te: पञ्चाङरो fax जानुमाश्रोमहीभुजि | प्रादेशमात्रो ata साधिकः सतु DAR ॥१२७०॥ तिय्यगृद्धं प्रमाणेन संखा ( ख्या ) alta raat: | agra qs ag कथितं Ta लक्षणम्‌ ॥१६७१॥ पावुपरत्ताखनं परोक्तपुपवेष्यासने fasta | तिष्ठन्‌ cared seat न्निराशाः पितरोगता ef ॥{६७२॥ इवं मण्डलाप्रे पथक्‌ काय्यमिति माधषः। अत्र IIa, — भत्यन्त जीणे देहाया बन्ध्यायाश्च विशेषतः | AMAA नव सूताया न गोर्गोभय माहरेत्‌ ॥१९७३॥ ध्याघः- उत्तरेऽक्तत संयुक्तान्‌ पूष्वाप्रान्‌ विन्यसेत्‌ कुशान्‌ | afat द्तिणा््रासतु सतिलान्‌ षिन्यतेत्‌ कुशान्‌ ॥१६७४॥ मात्स्येऽपि,- भत्ततामिः स पुष्पामि स्तदभ्यर्धापसम्यवत्‌ | विप्राणां crest, पादानभिषन्ध पुनः पुनः ॥१६७५॥ प्त्यकषमुखः स्थितः geaig विप्र पाठामिषेवनम्‌ | परिजति वसिष्टः alt) | दिषा ar यदिवा रात न कुर्य्यात्‌ creer: ate: | HUET कुमति विप्र पादामि षेवनम्‌ ॥१९७६॥ Oe ए ए RSS tte करे च्ल = ननाम नक अव दशा विप्रादयः, ware: मश्वलानि भिन्नानि चल।रिच। पाएिजि"त एति- दृष महौय-प्रयोनपारिणाताडौ | ४२४ विधान-पारिजाते | 1607. भविष्ये, ्र्तालयेहू विप्रपादान्‌ शन्नोदेवीरिति तृचा १८५) | न श्रन्थ हस्तस्तु पायन्द्याद्विचनत्तषणः ॥१६७॥ 1608. संग्रहे | ततः प्र्नालयेत्‌ पादो भार्या -ल्ावित-वारिणा २८1) । agraara शिष्येण दन्निणस्थन चात्मनः 1128951 तथा- TABS यदा पत्नी वामे नीरं प्रदापयेत्‌ | भासुरं तदुमवेच्छ्राद्ं पितृणां नोपतिष्ठते ॥१९७६॥ नाधः परत्ञालयेत्‌ पादो wat पित्रादि कम्मंषु । fat धत्राधः प्रज्ञाटन निषेधोऽन्तरितते atest गमयति । 1609. पाद्यानन्तरं पदाध्ये मपि दद्यादिति देमाद्रः। पण्डलादु्तरे AA दयादाचमनीयकम्‌ ॥१६८०॥ 1610. कछौगाक्िः- स्षालनानन्तर तेषां facraaa मिष्यते। स्वयश्चापि हिराचि दिधिक्षः ध्रदयान्वितः ॥१९८१॥ 1611. नारदाये- यद्याचमनवारीणि पादपरत्तालनोदकैः। सङ्गच्छन्ते बुधाः MA मासुरन्तत्‌ TARA | कशुः cand पुषं धिप्राणान्तदूनम्तर मिति ॥१९५२॥ wwe 1612. अधास्नानि। हेमारौ ष्यासः- ---> -- सोमं gee नेपाल माविकन्दारुजन्तथा | € a ताणं पाणं asitag विष्टरादि च विन्यसेत्‌ ॥१६०८३॥ १(*) ‘oeyeate ated’ cafes शक्र यनुः- ३६।११। wan; fae: fare: gata: | a(t) ladda धीमा चरेदिति" "अङं भार्य्या nace’ "शरीरां Sarma’ इति कतिभिः भार॑यासह wh जञ्यमावरेदिति। गुतिषतु देवाह मकि । Qantas s | ¥ 2 ५ 1613. द्ारुजेचिक्ेषमाह पलस्स्यः,- ध्रावणी वाङणी गस्भारीजस्बुकाश्नकदम्बकम्‌ १८५) | सप्तमं वकुलं TS पितृणां दृत्तमक्तयम्‌ ॥१६८४॥ 1614. संग्रहे शमीच काश्मरी Dey: SLAG स्तथा | पञ्चासनानि शस्तानि धादे देवाञ्चने तथेति ॥१६८५॥ वज्योणि आसनानि- पलाश वटवृ्तोत्थ' आश्वत्थं शाक्वृत्तजम्‌ | सृत्तिकोडुम्बरं पीटं माधुकश्च विवजेयेत्‌ ॥१६२८६॥ 1619. वायुपुराणे q— ष्टेष्मातकोनक्तमालः कपित्थः MeAaseaas4r | निम्बोविमीतकश्चैव श्राद्धकम्मणि गहि ता इति ess 1616. अन्न हधासः ~ सम्येयेनैवासनें धृत्वा दक्तिणं दत्तिणेकर | व्याहृतिभिः समस्ताभि रासनेधूपवेशयेत्‌ ॥१६२८२८॥ समाघ्वमिति चैवोक्तवा gaol जानु स स्पृशेन्‌ | आस्यतामिति तान्‌ वरुयाकासनं संस्पृशन्नपि ॥१६८६॥ 1017. क्ातातषः- द्वौ दैवे प्राक्‌ जयः पिते उदगेकैकमेषवा | प्रागप्रेष्वथदर्भषु दस्तिणाप्रेषु वै तथेति ॥१६९०॥ 1618. यत्तु हेमाद्रौ, हारीतः- व्तिणाप्रर्भेषु पराङ्मुखान्‌ ब्राह्मणान्‌ भोजयत्‌ । उवङ्पुखानिस्येक ईति। तन्मैवायनीय विषधरम्‌ | ara’ alg पोठञ्चैव प्रदेयं नोपवेशने | पित्णां रजतन्देयं दवाणां स्वर्ण निम्बितम्‌ इति | ~ ae sleet A AC 1 [न om = न्म ae - te ope en eee i*) mam saa श्यरोपरपा इति पाढान्तगम्‌। alae भामन विषय, वीगदभन छठपनिषदि, मन्दस्व carers ania afar) | ‘meet [निमित मः नान्य दाहय qua’ इति मन्व शस्त । मौतायाच्चति। “वडव, gaa: पादः । अव “Gan:’ इति च पोः | विं--५४ ४२६ | विधान पारिजाते | उपवेशन संस्थामाह, छागलेयः-- दक्तिणातुखसंकरम्य उदकसंस्थातु वैषिके | पाद्धागादुपकम्य प्राच्यां पक्ति य॑था भवेत्‌ दत्तिणा संस्थितिषटोषा पितृणां भादकम्मंणीति १८१) ॥१६६१॥ केविसु › प्राुपक्रस्य प्रत्यक्ष संस्थाच पित्रश्यात्‌ पराञ्च पितर eh. 1619. शुतेरियाहः | 1620. आह्वलशायनः- नीवी वासोदशान्तेन स्वरत्ताथं प्रबन्धयेत्‌ | 1621, शद्ध थाज्ञवल्क्योऽपि,- | व्तिणे कदिदैशेतु fad: सह कुशनम्‌ । वध्नीयाच्छादकाछेतु सा नीवीति स्पृता बुधैः २८) ॥१६६२॥ तञजयन्तीह देत्याध्च यथा कन्चामयन्तथेति | 16४2, afaora शवहीयं नीविरिति शतपधश्चतिश्च | यतु-- नीषी काय्य दशागुतिवामङ्क्लो कशः सह ॥१९९३॥ पिठृकम्मणि darn वेदवेदाङ्वेदिभिः- 1628. शति कात्थायनोक्तवचनं यस्तद्‌ वृद्धिधाद्ध षिषयं तत्‌ प्रकरणपाठात्‌ | पितृणां दक्षिणे ana षिपरीतातु दैविके । नीषिःकायया प्रयत्नेन यथा शक्रकरे पविरिति ॥१९६४॥ 1624. Sita — धादे कर्तास्मीति षदेष्धिधरं salsa Sacra | ततस्तिलान्‌ गृहे तस्मिन्‌ षिकिरेा प्रद्तिणाम्‌ ॥१९६५॥ AAT परया युक्तो TATE इति a(t) | 1625. eequant— भपहता इति तिलान्‌ षिक्य्याद्भिरेतानि वृचा प्रोत्चयेदिति। १.०) सखितियेवामिलन्बः पाठः 'खाऽनोबोति' पाठान्तरम्‌ | a(t) wa साच aah’ eum; aa: | afeatfcfi—om, यजः ९।५। a(t) माववा।- शक्त, AA: १०।२, ६।३४।, Gaara इति--"अपहतातरारांसि वैदिसदः' इति ® । —_——* च ae; Naas: ote पञ्चमस्तबकः | तद्विष्णोरितिमन्त्ं ण गायग्रचाच प्रयत्नतः १८१) | प्रोत्तयेदन्नजातन्तु शदरदृष्टचादि-शु्धये। ति ॥१६६६॥ 1626, Gaal ब्रह्माण्डे - SYM गयायाश्चापसव्यः प्रवर्तयेत्‌ | देवताभ्यः पितृभ्यश्च त्रिपटेश्च नमोनमः ieee भदिमध्यावसानेषु बिराबुरय जपेदिदम्‌ | पितरः ज्तिप्रमायान्ति राक्षता्रद्रबन्ति च gee sit 1627. कन्दे, 1628. तिका carer दुरान्‌ दर्भां रत्तन्ति रात्तसाह | afeat वं श्रोत्रियोरसेदतिथिः सव्वेरत्तकः ॥१६९६॥ “निहण्तर स्वं यदमिध्यवद्धषे, BAIT सर्व्वऽघुरदानवा मया | यत्ताश्च calla पिशाच गुह्यकाः, हतामया जातु धानाश्च सर्व्वं" २८1) ॥२०००॥ इति मन्त्रं जपित्वाथ पाक संप्रोद््य मन्त्रतः | भसनानि पवित्राणि विद्भ्यः प्रतिपादयेदिति ॥२००१॥ मन्त्रतः, अपवित्रः पविध्रोवा सर्व्वावस्थां गतो ऽपिवा । यः स्मरेत्‌ वुण्डरीकान्नं स बाह्यान्तरः शुचिः ३८) ॥२००२॥ ४२७ इति मन्त्रेणेव्यर्थः। भत्रासना्यस्चेन पय्येन्तं प्रत्युपचार मा्न्त- योरपः ्रहायो पवरेदिति गृ्परिशिएे स््त्यथंसारेबोक्तः | प्रत्यु पचारमपोदद्यात्‌। 1629. हेमाद्रौ, aT, — et) २८1) ३({) भआसनेष्वासनन्वथाहू बामरतोदक्षिणेऽपि च | पिठृकम्मंणि arta देवे gare eee ॥२००३॥ ~~~ ~~ = ~~ ee [व अत "चांसि aa: स पिथाव ear’ इति पाडानलरमलि qrerararte द्रभ्याणि गद्रादौनां हृष्टानि अपूतानि & दितिप्रागपि सम्यगुक्तम्‌ । conte । 1 oO अपविव इति, पौरायिक्ष mar) अव वेदा वदन्ति विज दार्ये galery am: | दिका; आतां भान्धिका वदन्ति wa matted वचनम्‌ । मनखमु- ड" तदि) fel विकषेत्यादिः। saat, नलोनारायणायेति । ईति ager geet: | ‘gatfafa’ भित्र, पादः । , ४२८ विधान-पारिजाते | 1680. प्रचेताः ~~ भसनेष्वासनं दद्यान्नतु पाणो कदाचन १५) | धर्म्मोऽसी' त्यथमन्त्रेण FRAT तान्‌ कुशान्‌ ॥२००४॥ वर्भानादाय हस्ताभ्यां गृहीत्वा दृक्निणं करम्‌ । दैवे am: श्रियतान्तु प्रुयादङ्गुठवजितप्‌ ॥२००५॥ ॐ तथेति द्विजा ag: ते प्रप्रोतु भषानिति । करता ्रयात्ततोविप्रः प्राप्तुवानीति वे वदेत्‌ ॥२००६॥ 1632. ब्राह्मेऽन्र fagta उक्तः | पृथक्‌ पृथगासनेतु तिलतेटेन दीपकाः । भविच्छि्ना्चिष्ा देवास्तेतु रष्यास्तु तेद्विजैः। उसरणाहरेदीपान्‌ ghana विसञ्जेयेदिति ॥२००७॥ आसनेषु, आसनसमोपेषु | पितृभ्यो निखिलं देयं स्वधाकारण eam: | 1633, दति परिभाषायाः, भत्रापवादमाह, भाद्धकाशिका्या गालवः, भन्तग्यमासनञश्च व॒ वजेयित्वाष्यमेवच | पितृभ्योनिखिलं देयं स्वधाकारेण धम्मवदिति २(1) Resi अथ पतिास्तादनपर्‌ | 1634. मादस्ये- भासनाहयानयीर्ये तथाप्यवनेजञनेऽन्नरे २८१) | भत्र स्वाहा स्वधावाणीं न क््ययादत्रवीन्मनुरिति ॥२००६॥ स्म्रत्यन्तरश्च ॥ १८०) अचमनेधु, सन्बोधनाननर-उरवेशनाय् दत्तद्भषु इति। R(T) भव way fafefa भिन्नः पाठः a(t) अतं पाठ्न्यवययोऽत्ि) ‘aaa’ efa ar ara (ares (ar. 2 अ क ~> ~ 22) । Wea vies: ॥ अथाघ्येपात्रास्तादनप्‌ | mas a ए 1685. भातस्ये,- पात्रं बनस्पतिमयन्तथा पणेमयं पुनः। जलजं वापि कुर्वीत यद्वा सागरसम्भक्रम्‌ ॥२०१०॥ 1636. हेमाद्रौ, प्रजापतिः-- 1637, 1658. १{०) 1640, सौवर्णं राजतं aa खाड्ग मणिमयन्तथा | aga चमसं वापि अर्यं पुरयेदुदविजः ROR II aTe,— tat ताघ्ररोप्याभ्मस्कटिकं शदुशुक्तिजम्‌ | मिक्नान्यपिहि यो्याणि पाश्राणि पित्‌ कम्मणि ॥२०१२॥ अन्न भिन्नानीति समप्रासम्भव विषयम्‌ । पकटुव्य मयान्येव aed पात्राणि कस्पयेत्‌ | अक्तम्भवेऽ्ल्प WAY प्राष्य खडगाद्यधुततमप्‌ ॥२०१३॥ हति स्मरतेः | निषिद्रिमाह, श्रदमनः-- मृण्मयं वारुनं पात्रमयः (AG) Ty THAT १८५१ | राजतं दैविके कारये गिलापात्श्च वजेयेदिति ॥२०२४॥ मन्मये विदरोषमाह, कात्यायनः-- कुटालचक्र निष्पन्नमाघुरं मृण्मयं स्यतम्‌ | तदैव हस्तधरितं स्थाल्यां रैविकम्मवैदिति ॥२०१॥ gran निषेधोऽप्ययक्षीयस्य । यक्षीय दृक्तचमसेषु पविश्रान्तष् न- चिति कात्यायन ate: | अत्र विपरकत्व-दवित्व-त्रित्व चतुटयाद- वपि, देवे wi) अभ्येपावे, qaqa wif, प्रीणि, anige- एकैकमिति प्रतयुदेध्यं पात्रकल्पनम्‌ न ब्राह्मण BETA पाश्रसंख्येति वेदितव्यम्‌ | धर््यस्यात्राभ्यं हेतुत्वादाता स्व पितृसंख्यया | पूरयेद्य पात्राणि नविप्राणाञ्च संख्यया ॥२०१६॥ अच पावा, मयर जत-नामा-ग्म-? जमद सज्-धष्यप पु ya प्रगभम्‌ परन्परमप्रगसतम्‌ वानन्पतयत्‌-यन्नकाष् जात AF ण्यामभावै कदनी- शाभ-पद्मपतं aims भतव्यं हतव-पृजनाधवमिति। ४३० विधान-पारिजाते | हति षृहस्पत्युक्तः । भर््येऽत्तय्योदकेवैष पिण्डवानेऽघनेजने २८) | araea विनिवृत्तिः स्यात्‌ सधाषाचन पव चेति- 1641. कात्थायनोक्तेध । यत्तु , मानवघत्र,~ a वैश्वदेविके attr पित्रे यक पुमयतवेत्युक्तम्‌। तदेकमात्र- 1642. दिप्र परम्‌। asd पात्रालाभ परमिति हेमाद्रिः | वैश्वदेवे देषतेक्यदेकमेवाध्ये पात्रमिति- 1648. ककोचाय्येः । पुराणसघुचये- age wae पितृणां राजतं gual वशङ्ुरनत देषानां सोवणं शक्तितः रतम्‌ ॥२०१७॥ स्थापयेदष्य पते F न्युष्ने तश्र कुशोपरि । ढे हे पविते विधिवत्‌ पाश्रयोश्चोपरि स्तिपेत्‌ ॥२०१८॥ 1644. पवित्र लक्षणघुक्तं कात्यायनेन भनन्तगंमिणं साग्रं कोश दहिवलमेवच | Magara विशेयं यत्र कुत्रापि कम्मेणि ॥२०१६॥ 0तदेषहि पिञ्जल्या लक्षणं सपुशाहतम्‌ १४) | भाञ्यस्योत्‌ पषनाथं यत्तदप्येतावदेवत्विति ॥२०२०॥ 1645, यत्तपादवंः-- पवित्रस्थेति arin पवित्रच्छेव्‌ एव (वते) तु | भोषधीरन्तरे त्वा हङुलाङ्गलि TWH: | स्फेण कष्टेन रोहन न मृण्मये नाभ्पाविमिः॥२०२१॥ 1646. धसिष्ठुः-- दृष्णींप्रोक्ष्याम्भसा पाशे क््यादृद्धेविके ततः | पूरयेदध्यंपाश्राणि रत्थोपरि पित्रके | ‘getter’ "यवोऽसीति! यवाः पुष्याणि चन्दनम्‌ २८) | nae ———= "a(o) अत ‘agat सङ्गदुहश्ः तन्वता! इति । a(t) अव zufeget gaan) 'अत्रोदेवौः' शक्र यनुः-३८--१९। “a= a a ्रतिपेत्‌ पितृपात्रेषु 'तिखोऽसीति' arate | arate: प्रति पातरस्यान्मन्त्रस्याग्रोह इष्यत इति ॥२०२२॥ अत्र तिलोऽसीति षन्तः । tart यमः- TARA स्ततोदेयान्विक्षाप्यावाहनं प्रति | भआबवाहयेवयुक्षातो "विभ्वेदेवाःस' gaat ॥२०२३॥ (विष्वेदेवाः श्रणतेम' मितिमन्त्र' ततोज्पेत्‌ १८४) | 1647. विष्वेदेष-विरोषनामाक्ञाने, बृहस्पतिः- उत्पति नाम चैतेषां भविवुरये दविजातयः | भयघुश्चारणीयस्तेनन््रः धद्धासमन्वितैः ॥२०२४॥ आगच्छन्तु महाभागा विश्वेदेवा महाबलाः २८१) | ये चात्र विहिताः धादे सावधाना मवन्तु ते इति ॥२०२५॥ 'उशन्त'स्त्विति पितृणावाहय विकिरित्तिलान्‌ a(t) । MAGA स्ततोमन्त्रं जपेत सुसमाहितैः ॥२०२६॥ देवाश्वा द्निणाङ्गादि-पादजान्वंसमूदंषु | शिरोऽस-जायु-पादेषु बामाङ्कादिव पेतृकोति ॥२०२६॥ भव्रोशन्तस्त्वेति मन्तर॑ण माता(र)महान्‌ हिप भके । भयान्तु न इत्यत्र भायन्तुनोमातामहाः- 1648 सोम्यास इति मातामह श्राद्धे TRAE ZUG: | तस्मात्‌ क्वच नोदेदिति निषेधादृश्रोहोनभवेदित्यन्ये ४८5) | यथार्थमूहश्चोदितः, तेन (्)ृतावपुम्ब्वाद्विृतो बचना-- 1649. दिति क्ात्यायनोक्तेः। मातामह श्राद्धस्य बिरृतत्वामावाच्च नोहः इत्थयरेच | यक्ता मातामहाणामप्येवं is कुय्याद्विचन्नणः | मन्त्रोहेन यथान्यायं शेषाणां मन्ववनितम्‌ ॥२०२३॥ ree oe — Se Si ee mee TE a . १०) ‘fag ara’ क, यजः- १३) ५३। २९८) We, यज्ञः", १४। “विय ई्वावर प्रदाः, were: पाठः । २१८) ‘SNAG 4, 3, १९-७०। क 'अायान्तम' शक्त, यन्ुः- (९) १८। ¥(s) ऊढम्‌, मोम घादर्भने। कुवचोह; स्यात्‌ कुववानखादिवयादि। नो प्रज्नताषृहौ विहृतौ coy इति कायाव नमतन्‌ । ,. ४३ विधान-पारिजाते | 1650. इति विष्णवचनं aq मन््परम्‌। तथाहि, यथान्यायमिति | यत्र वहुवचनान्तः पितृशब्दस्तत्र सम्वेपितृवाचित्वाक्नोहः। तत्रापि, ‘qarat पितर' शत्यादाबृह दव । स्रेपितृवाचित्वे उ्लरमन्तहय- वर्थ्यात्‌ | बहुवचनन्तु नोह्यते, भ्रृतावसमथत्वात्‌ पाशानिति वत्‌ | उक्तनिषेधात्‌। शेषाणामिति पितृभ्याद्ेकोदिश्टनां श्राद्धे आवाहनादि. मन्त्रवजं काय्यमित्यथेः। । आहवलायन कारिकायाम्‌ ,- ATTA, मात्रादिपदमावहेत्‌ | geratiata पित्रादो मात्रादिपिवमावपेत्‌ ॥२०२८॥ मातधराद्धष्यनृहेन Herta पिण्डानुमन््रणम्‌ | देशादानमुपस्थानं तद्रतक्षाय्यमितिस्थितिः ॥२०२६॥ भाव्राहण मनृरेन तश्च प्राशन मिष्यते १८५) । त्था- आयन्तुन स्तिलोहसीति उशन्तस्त्वेति यानि च ॥२०३०॥ ame: पितृशब्दोऽश्र पितृसामान्यवाचक्र इति ॥२०३१॥ 1651. पूर्वोक्त वसिष्टवचनन्तततु व्वृचव्यतिरिक्त विषयम्बेति केयम्‌ | भावाहनाधयुपचार भासीनेन काय्येः। आसीनः सर्वत्र इति छित 1652. विषयम्‌ | सपिण्डीकरणस्य॑कोदिट विषयम्‌ । इति कात्यायनोक्तः | 1653. हे भाद्र, जातुकणस्तु- तिष्ठन्‌ एताञ्ञलिभत्वा went समाहितः | विष्वेदेवाः श्णतेत्यागच्छन्तु परन्त इति स्थितत्वमाह । आवाहनादि विस्तजेनन्तं कत्तं भोक्तोवांग्यमन भुक्तं कात्यायनेन । भआवाहनादि- वागयतोपस्पशेनादामन्तिताश्चंवमिति ॥२०३२॥ वागयतोपस्पशेनादिति सन्ध्यभाव भषेः। भा-उपस्पशेनादिति पदच्छेदः। उपस्पशेनं विसज्ञेनप्‌ | संग्रहेऽपि- आवाहनादि भोक्तणां कत्तं णाञ्चाविसजेनात्‌ | Ta ATA WATT प्रत(त)नाशनम्‌ a(t) ॥२०३३॥ —_ eenen: satptcteen amen ae 0 0 1 १) 11 ति pees । १,१) ‘erase’ सिव्यव प्रवा हनमिति पाठान्तरम्‌ Cag भासनमिध्यत इति च । । यजुषान्तु, ‘fama दगनावाइयिषय' raife ame "विगर; प्रवत्मम्‌) इयाद्या म Q 1654. 1657. 1656. पंञ्चमस्तवेकः | ४६३ योहि वाग्यमलोपः स्याज्जपहोमाश्चेनादिषु १८५) | व्याहरेद्ेष्णवं मन्त्रं स्मरेद्वा विष्णमव्ययप्‌ एति ॥२०३७॥ धवमावाह्य पूरव्वासादिताष्यपात्रैरष्यन्दयात्‌ | भावाहनानन्तरमेषारध्यपात्रासादनं काय्यमिति हेमाद्विराह | क्षात्यायनसूत्रक्रमोऽपि तथैवास्ति। तस्मादश्र यथारंभं नियम-व्यवस्थेयम्‌ | जातु कणेः- ततोऽष्यं पात्रसम्पसि वाचयित्वा द्विजोत्तमान्‌ ॥२०३५॥ aan चा्यपत्राणि स्वाहाभ्यंमिति विन्यसेत्‌ | पित्रे स्वधा इत्यनेन पितृपात्राणि षिन्यसेत्‌ ॥२०३६॥ वत्वा हस्ते पबित्रन्तत्‌ कृत्वा FHT पादतः | यादिष्या इति मन््रेण हस्तेष्ठभ्यं विनिन्िपेत्‌ ॥२०३७॥ हस्तेष्विति बहुवचनमेकोदेश्ये बहुविप्र-षिषयम्‌ २८१) | 16६7. गशमस्तिः ~ भ्यं पिण्डप्रदानश्च स्वस्त्यत्तय्ये AAT ॥२०३८॥ गन्धवुप्ादिकं सव्वं शस्तेनेव प्रहीयत इति । 16०9. आण्वलायनः- भर्मं सरेषमादाय द्निणेनतु पाणिना | सव्यहस्त गृहीतेन निनयेत्‌ पितृतीथेतः ॥२०३६॥ aggarat यादिव्या" इतिमन््रेण वत्वा्यानु Ara मुक्तम्‌ | aan awa करणमिति fade: | ततः प्रथमे पात्रे Sera, समपनीय पात्रं न्युभ्जं क्यात्‌ | as, पितृभ्यः स्थानमसीति कत्यायनसुत्रम्‌ | वागयमः-- तृनिति aagafe दान मिन्यपरे। ia मन्म, ¶द शद tafeay:’ safe मनः पाठ्य: | श्रह्मनाश्चनम्‌' इति पाठान्तरम्‌ | "पाटे बागथम a; Bia’ carafe पाडान्तरम्‌। अव Caller निति as He: "मिक्त रितिक्ृवित्‌ पाडः। पिद dea, दचिषकरे बद तर नोमध्यना ग । ahaa का यद्‌ वामडलाम्गर-पूथधकमनत्र $ यम्‌ | वि--५५ ४३४ विधान-पारिजाते | तश्च, प्रतिपाव्यणमिति केचित्‌ । विशेषानु: पितृव्गां प्रथमथात्रस्येषेत्यपरे | तस्य स्थापनं पंक्तिमूद्न्यं वामभागे काय्यम्‌ | यतः- पितृणां प्रथमं पात्रं वाममागे निधापयेत्‌ | वृ्िणादान प्यन्तं Tate कदाचन ॥२०४०॥ Tat प्रथमं पातर पितृणामध्य पातितम्‌ | भावृतास्तश्र तिष्ठन्ति पितरः शोनकोऽग्रतीत्‌ इति ॥२०७१॥ तदुपरि सखधाबाचनीयं यक्षीयाः कशा भपि स्थाप्या इति तत्‌ शाखीय पन्ते शोनकमतेन | केविदश्र देवपात्र स्थापनमिच्छन्ति। देवेभ्यः स्थानमित्युक्तवा स्थापयेत्‌ पितृद्निणे ॥ 1659. इति गारुडहोक्तेरिति। तदेत दापस्तम्बानां नियतम्‌ ॥ 1660. अधात्राषेन पृक्तं पएथ्वीचन््रोदये SE — स यकं पुष्पमादाय चरणादि शिरोऽन्तकम्‌ | aaa Heal वन्तरे चोदकं वदेत्‌ ॥२०४२॥ शिरः प्रभति पादान्तं नमोऽ्ेत पेते | भक्त प्रञचतेत्थुग्‌ वेदः, नमोवः पितर इति- 1661. यनुर्वेद्‌ः | माकष्डेयः- चन्दुनागठ HAC GATE प्रदापयेत्‌ | गन्धद्वारेति वैगन्धः भायातेन च पुष्पकम्‌ १८५) ॥२०४३॥ धूरसीत्यपुना धूप भुदीप्यस्वेति दीपकम्‌ | युषा सुवासा मन्तेण स्त्रं दधात्‌ TATA: ॥२०४४॥ भसनेस्वासनं TAT दध्येऽस्त्वष्य द्विजोत्तमः | greasy घुपुष्पाणि सुमाल्यानि HITE: ॥२०४५॥ षुज्योतिश्चैव दीपेतु वस्त्धच्छावनं क्रमात्‌ | 1662. भत्र, गन्धुष्पधूपवीपवाससाञ् मन्तः प्रदानमिति | १८) गन्ध ररेति--गरी क्त । भूरलौति,- यजुः--१।५८। "भायात्‌ Ta, यजुः अः १३।८८ . qaigaer «wa gfanfafa-qiaaanfacefay अव ॒(पदभ्यः श्यानममि,' ‘ana, खानमलि' श्यमवमपि ange काण थाखा चारमेदेन बेति। 1663. 1664. 1665. 1606. 1667. १८५) 2(T) पञ्चमस्तबकः | ४१३५ कात्याथन-घष्रेऽपि गन्धादि ग्राद्यम्‌ । ब्राह्-- श्वेतचन्दन कपू र-कुडुमानि शुभाणिच | विेपनाथं दाश्च प्रीतिदं पितृबहमम्‌ ॥२०४६॥ पाकण्डेयोऽपि- कस्तुय्येगदकपु CHEAT प्रदापयेत्‌ | भध्वमेधमवाप्रोति पितृणामनुरेपनमिति ॥२०४७॥ asaare, मरीविः- ध्रादधेषु विनियोक्तव्या न गन्धा देवदाश्जाः। कत्कीभावं समासाद्य नच पय्यु षितन्तथा ॥२०४८॥ नातिगन्धाश्च दातव्या भक्तशेषावशेषिताः। पूतिकं मुगनामिश्च रोवनं रक्तचन्दनम्‌ ॥२०४६॥ कालीयं चोप्रकञैव तुरुस्कश्चापि वजयेदिति ॥२०५०॥ पुतिकं-सुगन्धितृण-(गन्धतृण) विशेषः १८५) गनाभिः कस्तुरी | तस्याञ्च--विहितनिषिद्धल्वा franca इति हेमाद्रिः | रोचनम्‌ ,- Raa | काटींयोप्र गन्धो द्वोगन्धविगषो | तुरुस्कः- शिकः । गन्धश्च दैवे fe त्वः । fsa त्रिङृत्वोदधादित्याश्वलायन परिशिष्टे २८1) | विप्राश्चदु, गन्धेनोदधेषुण्डमेव FA: | seq तिलकं क्यान्न करययादे श्रिपुण्डुकम्‌ । निराशाः पितरोयान्ति searaa श्रिषुण्ड्कमिति ॥२०५१॥ गिनी त मितिमा तुरक इति- नायं प्रदेश; । रएतव्रामकगन्ध दरव्यम, अथैतव्रामक कश्बलभ्वति Hare: | ‘fame: परमा मासौ aaa; मुग नवम्‌| SAT परमा शचौ Ca ATTA: दति भिब्रक्षान्‌ लैपनगृकाः। तुर्क एति नामान्तरम्‌ । गन्धटशम्‌,-- सुगन्धि samme करविषो efaqa प्रविदम्‌। fagesfana प्रागपि उक्तम्‌ | एतत्‌ SATA AAT Gea पाठान्तरम्‌ ` ४ १३ 1668. 1669. 1670 1 071. विधान पारिजाते | तिग्येगप्यद्धषुण्ड' षा धारयेत प्रयज्ञतः। इति भ्यासोक्तेः। तिय्यक्‌ पुण्डमपीति पृथ्वीचन | पवित्रन्तु करे कृत्वा यः समालभते विजन्‌ | craarat भवेच्छरादं निराशाः पितरोगताः ॥२०५२॥ पतत्‌ AT गन्धादुखेपनपसम्‌ | सपषित्र-करोगन्ध' गन्धद्वारेति दापयेत्‌ १(*) | यज्ञोपवीतं धिप्राणां स्कन्धान्नैवाषतारयेत्‌ | गन्धादि gat Fagard’ दैवे पिच कम्मणीति ॥२०५३॥ उपवीतं करे कृत्वा Hale Mary Seay | पक षासाश्च योऽभ्नीयाक्गिराशाः पितरोगता इति ॥२०५४॥ --त- अथ Jeqq | 9 ब्राह्ये,-- शङ्खाः सुमनसः श्रष्ठास्तथापप्रोत्‌ पलानिच | गन्धरूपोपपन्नानि यानिचान्यानि कृत्स्नशः इति ॥२०५५॥ तथा,- कमलं कुमुदं पश्र पुण्डरीकश्च यत्नतः। इन्दीवरं कोकनदं कारं श्राद्ध कम्मेणीति ॥२०५६॥ संग्रहे- तुलसी धरादकषेतु ger शिरसि धारिता | वाता भोक्ता पिता तस्य विश्णरोके महीयते ॥२०५७॥ ॥ पारिजाते, पाद्म- तुखसी गन्धमाघ्राय पितरस्तुष्ट मानसाः | प्रयान्ति, गदडारूढास्तत्‌ पतरं चक्रपाणिनः 112045) Tarde योग्यायि' एति कञचित्‌ via: | fader gene जञ -रक्तानि च त्याज्यानि, ‘foam’? afen: कुयात्‌ सवदा an भदन । तदभावे चन्दनेन दा वा afcar पिबा" षति aunt | 1673. 1674. 1675. 1676. 1677, 1678. 1609, १८४) पञ्चमस्लवकः | सायनीये,- तंलसी शतपत्रञ्च भूद्राजन्तथैषच | Ran मदधिकाञचैव पितृणां दशमन्ञयम्‌ ॥२०५६॥ पाकण्डेयः- पितृपिण्डाश्चेनं धाद्धे यैः कृतं वरतो वलैः प्रणीताः पितरस्तेन थावश्न्द्राकंमेदिनीति ॥२०६०॥ यस्तु केतकीं तुरसी पत्रं षिल्वपत्रश्च बजयेत्‌ | द्रोणञ्च करवीरश्च धत्तरं फिशुकन्तथेति ॥२०६१॥ यः तुसीनिषेधः। सच agenfa पुराण वषिरोधानिमू ल- इति हेमाद्िः | तुरुसी विधिः, पिण्डपूजञापरो at ceva । प्टूतिसारे,- भागस्त्यं ARCA तुलसी शतपत्रकं (निका) ॥२०६२॥ चम्पकं तिटवुष्पभ्च षडेते पितृबहभाः। वञ्येपुष्पशञ्च, पारिजति- कदम्बं विलवपत्रश्च केतकी वक्रुलन्तथा | वर्वरी कृष्णवुष्पाणि धाद्धकाले नदापयेत्‌ ॥२०६३॥ रद्खः-- पय्यु पितान्युप्रगन्धानि वैत्यवृतोद्धषानिच | पुष्पाणि वजेनीयानि धराद्धकम्मणि नित्यशः ॥२०६४॥ कृष्णानि यानि रक्तानि धद्धेषु वजयेदुबुधः। कमलानिच देयानि रक्तान्यपि विशेषतः ॥२०६५॥ a 1 1 अथ त ` ` । 1 षं [ ति त ee गरौषिष्ु पूजन fre पूजने च श तपुष्य-तुलसो च ana | ग थाने कालिक्षाहने च ged वपा । भरादिलयपृज्नने विन्वपतं वन्यम्‌ | व्दरौ--षतसौति कचि) भ्रन्यदाहिक। वारतच्व . ames पयलमलि । ४ ३७ ४३८ विधान-पारिजाते। 1680. अश्र चकारात्‌ सष्ठविधम्रपि देयमेव । प्द्रपराहार ¦ - न जाति कुसुमेविद्रान्‌ बिल्वपत्रश्च नाश येत्‌ | any geet fect रुपिका सकुरण्टिका १८५) ॥२०६६॥ पुष्पाणि वजनीयानि धाद कम्मंणि नित्यशः ॥२०६५७॥ aa ज्ञाती कुखुम-निषेधोरक्तादिपरः, पिण्डपृज्ञापरोवा | TS जात्यः प्रशस्ताः KATA: श्वेतयूथिकाः। रक्त वर्णास्तु व्याः स्युः पिण्ड पुजा नतेः स्परतेति ॥२०६०॥ विरोषोक्ते। कुन्दं शम्भ्वश्च ने वधान्नोन्मतं गरडध्जे २८1) | पिण्डे जतीश्च नोदथादेषी मकण नाश्चयेदिति ॥२०६६॥ 1681. वबृद्धयाश्वरक्योक्तश्च ॥ -- # ~~~ अथ वृष — क~~ 1082. विष्ण qatat:— धूपस्तु WIG चन्दन सारजः। ATE सकपु रस्तुरस्कत्वक्‌ तथेव च ॥२०७०॥ अत्र तुरस्कः--शष्छकी TA | 1683. fac; — gang mgy श्रीखलण्ड-देषदादसरखादीनि च | 1684. वज्येमाह, gaa; — येहि प्राण्यङ्गज्ञा धूपा हस्तवाताहताश्च ये | नते ore नियोक्तव्या येच केचोप्रगन्धयः ॥२०७१॥ a eee - ~ t(*) अष श्त-रक्त-पौत-नौल सपाण सथ्वाणि जपापुष्याणि fafasifa | क~ =---~-~-- ---~ ~~ ~ ~ a(t) अतोः wee) "धकतरः कनकाद्वयः'। तहोजघ्न््रतता जनकम्‌, सन्बिदाबत्‌ | एतत्‌ ge Nira पूजने ame) धत्रं ge यिवायावश्चं देयम्‌ | 9१ कुन्दम्‌-माष्य FI! गर्खध्वज्े-विशबेचोग्रततं sat पुस्पं न ददात्‌ | र मानादिधा wor: चतु सवक प्राक्टिपस्छासुक्ताः | "वनस्पति cafes: गन्धाश्च: सुमनोहरः | WINS: सदेवानां धुपोऽयं प्रति seta’ इति wae: | 1085. 1686. 1084. 1688, पञ्चमस्तवकः। ४३९ वस्त्रषातोत्थितं धूपं हस्तवातोत्थि तन्तथा | gaa धमितं coat निराशाः पितरोगताः ॥२०७२॥ गोधृताक्तं सवा ददाहटवपित्श्च भादिषु | घृतं न केवलं दद्यादुदृषटं बा Topas ॥२०७३॥ --¶- अथ दीपः, =e aa विष्णःः- gaa दीपोदातव्यस्तिलतंलेन वा पुनः १८१) | qa मेदोद्धवं दीपं यत्नेन परिवजंयेत्‌ ॥२०७४॥ +~ AY FEAT | = ब्रा, — कोशेयं ्ञोम-कापांसं gee भहतन्तथा | श्राद्धेष्वेतानि योदयात्‌ कामानाप्नोति पुष्कलान्‌ ॥२०७५॥ वायवोये, श ASAT VINA श्रादधकम्बणि | भायुः THA AIL रूपश्च BAA फलम्‌ ॥२०अ६॥ मातापित्रोः ज्ञयादेतु नदच्याद्वाससीतु यः। AANA AN: स्यात्‌ पितृवस्त्रापषहारकः 1120901! © वञ्थेमाह, यपः,- न HMA वातव्यं नापि का्पास्तसम्भकम्‌ | म सजन ज ~ ~“ ~ —— ~ ~ "धृतवती भुवनानामभि' यज्ञः - ३४।४५। एतेन प्रदीपः प्रणन्तः। अन्या विन तैलेन ‘Aga महादोषः सवतकिभिरा पहः | स बाद्याग्यानतरं ज्योतिर्दौपोऽयं प्रतिगद्यताम्‌ः। अमत arias दौपदान माह़ाप्न eat पुरायचाक्लि। 'दोपदश्छरलमम्‌' इति wags दोप दाता उत्तमं Wy; षदा लभति sau: | ४४५ 1689. 1690, 1691, 1692. t(") x(t) विंषान-पाल्नात्‌ | डपयुकञ्च मलिनं नादशं च्छिद्रितम्तथेति कापास wer निपेधः | कापासवस्र-कोशेयादि सम्भवषिषयः प्बोक्सशतेरव | ---#=~ अथ यज्ञोपवीत , बरह्मवेवत्त,- पितृन्‌ संस्तुत्य वासोमिदचयाहुयोपबीतकम्‌ | यक्ञोपवीतवानेन विना arsed निष्फलम्‌ ॥२०७८॥ ` तस्माद्थक्ोपवीतस्य वानमावध्यकं स्पृतम्‌ । यज्ञोपवीतं Wael वस्त्राभावेऽपि जानता | पितृभ्यो वर्रदानस्थ फट तेनाभ्नुतेऽखिलम्‌ ॥२०७६॥ हेमाद्रौ, षाद्मे,- निष्योवा यथाशक्ति वस्श्राभावे प्रदीयते १८४) । धम्मेसारे,- । दद्याच्छरादधेषु धिपरेभ्योगन्धमाल्याम्बराणि च ॥२०८०॥ ब्रह्मसूत्रं पवित्रञ्च शक्तितः कणेभूषणम्‌ | स्स्तद्धारयेद्धिपरा बिधिदन्मन्त्र पूर्वकम्‌ a(t) ॥२०८१॥ उपानच्छत पुरं भोजनान्ते यथाविधीति । उपवीतं यति स््रो-शद-धाद्धेऽपि देयमिति हिमाद्विः ॥२०८२॥ तथा,- यः कञ्चुकं -तथोष्णषं पितृभ्यः प्रतिपादयेत्‌ | ञ्वरोद्धवानि दुःखानि स कदाचिन्न पध्यति ॥२०८३॥ [ १ श त । 1 ननिःखो यो वेति, fan: पाडः | मनर :--'वन्नोपवोतमसोति' gam: | "ञ्चोपवोतं परस पविव्रम्‌' $त्यपनिषदि ।' अन्यत्‌ wate | ene 4अमरस्तवकः | ४४१ सीणां धादेत. सिन्दूरं दद्यस्तार इमेव १८४) |. निमम्निताभ्य स्तीभ्योये ते eating संयुताः ॥२०८४॥ इति विष्णु धम्मो । दसिहपुराणे,- कमण्डलु ताघ्रमयं श्राद्धेषु प्रददाति a: | कष्टेन निस्मितं वापि नारिकिलमथापिवा ॥२०८५॥ हैमं वा राजतं वापि स भ्रीमानभिज्ञायते। योखत्तिकाविरवितां चछरदधेषुच घराच्छुभान्‌ X(t) ॥२०८६॥ प्रह्यात्‌ करकान्वापि सोऽन्तयं विन्दते फलम्‌ | भधोतं कारणा वस्त्रं तथा भोजन-भाज्ञनम्‌ ॥२०८७॥ शयनासनयानानि दपणव्यज्नानि च a(t) | ast Gata गन्धां स्ताभ्बुखं दीप चामर ॥२०८८॥ पितृभ्यो a: प्रयच्छेत चिष्णुखोकं स गच्छतीति ॥ 1693. 1694. नन्दोषुराणेः - सलद्भाराः प्रदातम्या यथाशक्ति हिरण्मयाः | केयुरहार कटक ABM कण्डलाशयः ॥२०८६॥ ल्ली meg प्रदेयाःस्युरख्द्कारास्तु योषिताम्‌ | AMT मेखला दाभ्र-कणिका कुण्डलादयः ॥२०६०॥ NI व्यजनच्छत्र चामरासनपादुकाः। मनोज्ञाः पटवासाश्च सुगन्धाश्रूणसुष्टयः ॥२०६१॥ भोजनाधार यन्त्राणि तथा भोजन पात्रकर्‌ | VAAN यः सम्यक्‌ सोऽश्वमेध फलं BAT ॥२०६२॥ cme =-= [गि ae (0) स॒मधपकस्ते गृतास-रज्नत-ष्वयं ?जमाग्म-काषटादिनिद्धित azy, बद-रौप्य-तेन्रस-त।म चटा देयाः। निःखम्यच भ्र-मृदचटाटि cram: | कलशपरिमाशं यवा, भनथास — 'पशचदशा ह .लायानो द AIT: NINE | कलशाना प्रमाणन्तु मृखमटाङ्ग.नं शतम्‌ ॥ अन्धत्र--'साधकः कलं कुत्र ण agiat gq । षट्‌ famers कुश्च विननारोत्रति थाद्धिनन्‌। तवैव, षोडश wen’ दापि तते wet न कारयेत्‌, ॥ एति वि===५६ 1698, 1696. 1697, 1698. 1699. 1700. विधान-पर्जात् | स्का्दे,- सौवर्णं राजतश्वापि कांस्येनाप्यथ निरभ्मितप्‌। दत्वा भोजनपात्रन्तु AAS भवति भूतले ¶ति ॥२०६३॥ अत्र काण्डानु GAT उक्तः,१* नारदीये,- qaqa समनुज्ञातो यजेत्‌ पितरगणांस्तथेति | कात्यायन मतेन तु,- आवाहनादौ पदार्थानु समय- स्ततसूत्रऽभिदितः | एवं यथाविध्युपचय्यं पूजासम्पूणतां वाचयित्वा, विप्रानुत्तया पात्राण्यासादयेदिव्युक्तम्‌ | हेमाद्रो काटिकापुराणम्‌- यथा विध्युपचर्थ्यातु पूजां सम्पू्णतान्तथा | वाचयित्वा प्राहणेस्तु विप्राणमेवचा्ञया ॥२०६४॥ भाजनानि वतो दद्यान्मण्डरेतु ततः क्रमादिति | ब्राह्म, मण्डलानिच कार्य्याणि नेवारेशु्णकेः a: | गोरमृत्तिकयावापि भस्मना गोमयेऽपिवा ॥२०६५॥ शयु चतुष्कोणं द्विजञाप्रयस्य त्रिकोणं षत्रियस्यतु ॥२०६६॥ Averett वेश्यस्य शुदरस्याभ्यक्षणं स्पृतम्‌ | पिते कम्म॑पि सर्वेपां ade समुदीरितम्‌ A(t) ॥२०६७॥ ‘siwiaae द्व्यन्यः पाठः) mam’, चतुरसं विकोण्च वरुं चारं wag | OMIA | पूर्ण ब्राह्मखादिषु मलम्‌" इति ॥ सम्भव सष्छवक्षत्य एवे एयम्‌ । सणलविषये प्रागपि कथितम्‌ | 1701. आश्वलायन शृह्यपरिर्ष्टेऽपि- भोजने चासने देष चतुरेण मण्डलम्‌ | पित्रे धृत्तानि;- गोमयेनोपप्य, सयवान्‌ सतिठान्दर्भान्‌- cara ag पात्राणि विन्यसेदिति, 1702. पात्राण्याह, अत्रिः- भोजने हैम रोष्याणि देवे faa ara | तदभावे स्वर्णरौप्ये धृष्टं तेजसमुत्तमम्‌ ॥२०६८॥ 1708. द्विपञचाशदिति- संग्रहे तदुभावे कांस्यपात्रं Hay Ww स्मृतम्‌ | , छत्र द्राभ्यामधिकं पच्चाशत्‌ पलपरिमितमित्यथः ॥ २०६६॥ श्रद्धे पटाक्षपत्नाणि मघुकोदुम्बराणिच | पारिकाकुटप्रक्षानिक्र(क)कचानि BAST: | २१००॥ कदली च॒त-पनस-जम्वुपुननाग-चम्पकाः १(*) | ABA मुख्यपात्राणां sen: स्युः पितृकम्मंणीति ॥२१०१॥ 1704. हिमाद्रोतु कदली निषिद्धा, यतः- असुराणां करे जाता रम्भा goa परिप्र। तस्या दन मात्रेण निराक्षाः पितरोगताः ॥२१०२॥ रम्भानिषेधो दादृश्षीपर शृत्यन्ये। 1105. बर्ज्यपा माह, बाराहे- सौवर्णानीह पात्रौणि मृन्मयानि नतु क्वचित्‌ | नायसान्यपि gedta पेत्तलानि नचेवहि ॥२१०३॥ नच सीसमयानीह शस्यन्ते त्रपूजान्यपीति ॥ तथा,- samara भाजनानि स्थाप्यानि वहिरेवचेति | एवं पात्राण्यासाधनीयानि । चर्णादिना- भस्मना वा मर्यादां कुर्य्यादिल्युक्तं Ang | नैशरतीं दिहशारभ्य नेक" यन्तं समापयेत्‌ ॥२१०४॥ १ ऋ । = ~ कक, = = कि . ee NERS A ON OE पी १८५) अय; पातं चतुपावशचाप्रथमाम्‌। यथोक्त TATRA अालपव कदो पवद याहा fre बधाः aS) |, १ अत wa तेजं we च ` परिमाज्जितं बा प्रशरनिति। 881 1706. 1707. 1708. 1709. 1710. 1711. 1712 t(e) २१) विधान-पारिजाते। ता (स्या)मेवदिशषमारभ्य पित्रादीनामथान्हिके । ARCA भस्म मर्य्यादा a: Heal पाणि क्ोधनप्‌ ॥२१०५। आयुरन्तद्‌ भवेच्छाद्र पितृणां नोपतिष्ठते ।।२१०६॥ ब्रह्माण्डे, — प्रकषाल्यहस्तपात्रादि पश्चादद्वि्विधानवन्‌ १८१) | ्रक्ालनजलं aa स्तिेर्भि्ं क्षिपेदवि इति ॥२१०५॥। qu feawa दिक भस्मनाचेत्यु्त प्राङ्‌ | AMAA । ---- हिमाह्नो, माकण्डेवः- भादिताप्नस्तु जुहुया दत्तिणाप्नो समाहितः | छनाहितान्निस्त्वौपसदे अग्ल्याभवे fers बा ॥२१०८॥ भस्त्विति-तीर्थविपयम्‌ । तथाहि - अनग्निः सन्ब॑तीरथेषु जले होम समाचरेदिति | नारदोक्तेः। आहिताप्निः सर्गाधानी अद्धाधानीचेत्‌, सोऽपिगृह्याप्रप्रैव जुहुयादिति --स्मृतिचन्द्िकाकारा-पराक-मिताक्षराः माधवादयः। अनाहिताभ्नि रौपासनमात्रवान्‌ | मौपसदे ओपास२(1). नाग्नौ, इदं यजुर्वेद विषयम्‌ , आदवलयनस्यतु भादितागनेरप क्षयाह्ादौ पासणादेव होम इति वृत्तिकदुकतेः | आान्वषटक्थच्च पूर्ेयर्मासि मास्यथ पाण्‌ | काम्यमभ्युदयेऽ्टम्यामेकोदिष्टमथाष्टमः ॥२१०६॥ qasalag साप्रीनां बह हेमो विधीयते ॥ पित्रयघ्राह्यणहस्ते स्यादुत्तरेषु चतुष्वपि, हत्याष्वछायन गृह्यकारिफोक्तेश्च | एकोषिषटं सपिण्डनमत्र, भन्यत्रागनौकरणनिषेधात्‌ | वहुबृचमाष्यकारास्तु - सर्व्वेषवेकोदषटेु पाणिहोम माहुः | भ्रौतस्मातताग्स्यभावे पाणि होम एव विधेयः | (के , पं इरपादादि ' sear पाठः । "पना प्रोचेधः इति च पाठ; | गाईपन्याइदनीया-बष मौपासन-ग्रोत-ारत-द्यादि-नाम-मिदोऽप्रौगां कृवमेर भलि । Vay wifex wyqn दौविद्यतै | [मिण ममम 1718. 1714. 1715. 1716. १८५) *(t) a(t) पञ्चमस्तवकः | ४४५ यत्तः पित्रयहन तु जुहुयाद्‌ दक्षिणागनौ समाहितः | श्रादधेत्वौपासनापनोतु निर ग्निलौकिकेऽनरे ।॥२१९०॥ अनग्निहर भाय्यंश्च TaN समुपस्थिते १८४) । सन्ध्याया ततः geatstaata समुनसजेदिति त्रिकाण्डमण्डनोक्त- लौकिकाश्ल्यादि विधानं तेत्तिरीयविषयम्‌, तेषान्तथेवाचारात्‌। कात्यायनाश्वछायनादीनां तु स्मार्ताभावे पाणि होम एव २८) | अभ्रिपाणिभ्यामृते तत्‌ ga विधानान्तरालुक्तेः। अगस्यभावेतु विप्रस्य पाणावेवोप पादयेत्‌ | इति arena | अप्रोकरण प्रकारस्त्वा्वलायनसत्रे- यथा, उद्धत्यघृताक्त मरन्नमतुक्ञाय, यत्यप्नो करिष्ये, BA, करवाणीतिवा, प्रत्यनुज्ञा क्रियतां कुर्वित्यथाप्नो जुहोति । यथोक्त पुरस्तादिति | पुरस्तात्‌- पिण्डपितरयज्ञे {त्यथः | शौनकः- स्वाहाकारेण होमेतु WAZ यज्ञोपवीतवान्‌ | तन्न प्रागग्नये हुत्वा पश्चान मोमाय हूयते | अग्नौ यज्ञोपवीत्येव प्रक्षिपेन्मेभणन्तनः ॥२१११॥ होतोऽत्रावदान anomie: | मेषषुणेनावदाय अवदानं जुहुयान्‌ । सोमाय पितृमते स्वधा, नमोऽनयेकभ्यवाहनायस्वधा नम इति स्वाहा- करेण | ACT: | अवदानसमप्रम्पदा(दायोस्त्वादिः ३८) । अप स्तम्बानान्तु, मासि(कोश्राद्ध ॒मुपक्रम्य भक्नस्योत्तराभिजु होत्याज्या हुतिभिरत्तराः, तद्वा विपरीतमिति विशेषः | अग्नौकरण होमश्च कत्तस्य उपवीतिना। भयं Bata वा काया दृक्षिणामिुखेनवेति ॥२११२॥ यो EAT Ot SENN Re इधर mare’ इति पाठान्तरम्‌ । weasels Lae; पाठः | qaragia विधये ‘amera श्वादि' Sa: पाड; | ४४६ विधान-पारिजाते। कातीयमतिना मपसव्येनेव हौमः। Sea धृताक्तमभं॑पृच्छत्यप्नौ करिष्य इति , कुरष्वेत्यनुज्ञानः | पिण्डपितृयषवहृत्वेऽतिदैशच मक्षणादि- 1717. व्यावृ्यर्थ इति करकाः । 1718, कात्यायनः,- अग्नोकरणस्याप्रेतु WTAE जपेदधुधः १८१) | सब्येनेवतु प्रषराऽपसब्येन होमयेदिति च ॥२११३॥ oe अथ पाणिहोम प्रकोरः। क Hk —— 1719. Qargqaetatas ,— अभ्यनु ज्ञायां पाणिष्वेव चेति । पिण्डपितृयक्ञकस्य(कस्पा)भावि areal च काम्यादिष्वत्य्थः | 1720. पाणिध्रिति-वदुवचनान्‌ asd facing होम इति वृत्ति्त्‌ | सत्रेषामुपविष्ानां विप्राणामथ पाणिषु | विभज्य जुहुयात्‌ सब्ब सोमायेत्यादि मन्त्रत इति २(१) ॥२११४। कात्यायनानान्तु पडक्ति मूद्धन्यपामावेव होमोनान्यत्र पित्रे | a: wef मूद्धन्यस्तस्य विप्रपाणावनम्मिमान्‌ | हुत्वा मन्त्रव द्येधां तुष्णीं पात्रेषु निक्षिपेन्‌ ॥२११५॥ पितृस्थाने यदेकस्मिन्‌ भतरेगुरंयादयोद्विजाः | तदेकपाणौ होतव्यं स्याद्विि विदितस्तदाः ॥२११६॥ मातामहेषु योदधादप्नोकरण-भाहुतीः | निराशाः पितरस्तस्य पेराचं श्राद्ध मुच्यते ॥२११७॥ अग्न्यभवेतु विप्रस्य पाणो वाथ जकेऽपिवा | अजकं ऽदवकणं वा May शिवान्तिके g(t) ॥२११८॥ = = = == => १(*) ayqaa, ^ 'मधुदानति-कञषथम्‌। Tag याज्या AYA: इन्त । a(t) एकि qéa :—afen पानः अग्रासन योग्वोषेदाभिन्नः। स विप्रः पङिक्त पावनः, इति दतिः । ‘fanaa’ उति पाठान्तरम्‌ न स्वातानि'त्यच न स्यातामिति पाडानरम्‌ । "याभावे" इयत Tara इति पाठामरम्‌ | a(t) दैवसन्दिरे शिव सतिषी, faq सत्रिधौ वैति। पञ्चमस्तवकः | ४६७ तद्‌ यदापां समीपे स्याद ज्ञेयो विधि स्तदेति ॥ निजञछतीर्थेऽज कर्णादो जछोतसेके तत्रैवेति विवेकः १८४) | यतत, देव विप्रकरे नाम्नः कृत्वान करणं द्विजः २() ॥२११६॥ 1721. इति यत्‌ geat चन्द्रोदये यम वचनं तद्‌ (स) पत्नीकं परम्‌ । 1722. अपत्नीको यदा faa: श्राद्धं Bata पाञ्वेणम्‌ | पितर fadizgana विद्वदेवेपु हूयते इति ॥२१२०॥ तत्रेव कात्यायनोक्तैः। हुयते- जुहोतीत्यर्थः, छान्दसत्वान्‌ ३८१ | 1728. हेमाद्रौ, वायवीयेऽपि,- 1724. १८१] २१) १८) wis) ४८३३) विधुरादौ विधवेकं कुय्यच्छिपं॒विप्रे निवेदयेत्‌ । aga देवे यदेकस्मिन्‌ भवेयुदयादयोद्धिजाः ४(5। | तदेकपाणौ होतज्यः स्याद्विधि-त्रिहितस्तदेति ॥२१२१॥ अनुपनीत ब्रह्मचाय्यदिः पिये पाणि होमः परिशेषात्‌ | अत्रायमाशयः-अग्त्यभावः पञ्चविधः | प्रक्र ` अध्वरा - - सन्निधानाधिकारात्यन्ताभावादि मदान्‌ । तत्र विवाहात्‌ पृष्वमनः तदू्माहितस्यागनेः प्रमादादविना नारे पुनराधानान्‌ Fea, प्रध्वंसाभावः, देशोपष्ठवादिना अरणिप्रारोपे सन्निधानाभावः | aga द्रव्यादि स्पृष्टेऽनो प्रायतत विनाधिकारामाषः। नैष्ठिक ब्रह्मचर्यं यत्नाभावेनात्यन्ता भाव इति ५55) | तत्र प्रागमावात्यन्ताभावयोः पाणि होमः। ्ष्वंसाधिक्रारा भाव्यो रावह्यक विधो, सांकर्पिकं श्राद्धम्‌ | सन्निधानामावेत्वावश्य sian, साग्तेरपि द्विज्ञपाणावग्नौ करणमिति | तथाच, आ्रादकाहिकायाम्‌ , ग्यासः- त्यक्ताग्नेः पाटणं नास्ति नेकोदिष्ं सापण्डनप्‌ | त्यक्तानेस्तु स पिण्डोक्ति स्तस्मात्‌ सुकरस्य भोजयेदिति ॥२१२२॥ aye, तुलो, वि समीपतरेति | यदा विव्चात ; कारकानि water । दिमित, मूमिकन्य, वापाजन, aura, महामारादयः । भ्र बन INC न्यौ fags | अव eza:— ahaa fagi; | Sganne way पत्राभि. sla पाडान्परम्‌ ४४८ विधान-पारिजाते | 1725, पाणि होमे हति कलेष्यतामाह, वमः- भग्नौ करणवततत्र होमो विप्रकरे भवेत्‌ | पर्य्य दुर्भानास्तीय्यं यतोह्यग्नि समोद्िजः १८५) ॥ करेण वा मक्षणेन मेक्षणाहरणं नहि ।२१२३॥ 1726. श्मूति aaeg,— नालु्ञा पाणि होमे स्या TA: पयेहनक्षणे ॥ नापरेः( गिनि: )तमद्यादितिच न स्याता मिष्यते क्षणे a(t) इति ॥२१२४॥ भअनगिनश्े asd गृहीत्वा भवतयुविद्रष्येवा-गनौ करिष्ये इति पृच्छत | 1727. eat Stata प्रदनादयस्तीत्युक्तम्‌ | तेन विकरपः सोऽप्याारा- STATA: | coed wafracy fad: भाचम्य, हुतशेषं पात्रेषु दथादिस्युक्तमा- 1728, इवह्ायन qa: - यदि पाणिष्वाचान्तेष्वन्यदप्नि मनुदिशषत्यन्नमेऽननेस(६)९ दत मधुकमिति | ae aya नेमित्तिकश्वेदनाचमनप्‌ | aga भक्षणनिमित्त्‌ | ae पाणितले दतत पुञवेमहनन्त्य बुद्धयः | पितरस्ते न तृप्यन्ति sere न लभन्ति ते ॥२१२५॥ ae पाणितठे दत्तं यश्चान्यदुपकल्प्प्‌ | एकीभावेन भोक्तत्यं प्थगूभावो न fama इति ॥२१२६॥ 1729. परिशिष्टोक्तेः। केचित्तु , पाणिहूतं तदानीं प्राश्य waned मुजोरकनिषटो पुरोडारामक्षणवद शद्ध Race भावादित्याहुः ॥ यतः- पितृपाणिहूताच्छेषरं frets निक्षिपेत्‌ a(t) | भगनोकरण शेषन्तु नदद्याटेश्वदे विक | पिण्डेभ्यः शेषयेत्‌ फिञ्विदेवधम्मंः सनातन इति ।२१२७॥ A Gl Oe १(*) "अपरि सलोदिसः' एति। ‘afi gard ब्रह्मणाः" एति eft: 1 ‘Gaufa इणः av इति च । अत Heard afe’ cere: पादः | # ‘ae ब्राह्मकासुष्टतनावदनि तवता; ककमिराचरन्ति' इति Ay | २८) , ये यष्ठोतप्रयः cerqemiva, तेषां पादेशादि गाक्ि। a(t) "पिष, इति frm: पाड । 1730. पञ्चमस्तबकः | ४४९ ¢ करकस्तु व्व विकेऽपि ga शेषन्ददयात्‌ पात्रालम्बन सामर्ध्यादित्याह । भत्थ 1731. धृताभ्यक्तमन्यद्ंवेश्वदेबिके दथादिति argue | 1792. 1788. 1/34. 1735. १८१) १८३) वि=~९७ a सिरीयास्त्‌,- अनग्नयोऽभ्यानौ करणं क्य रितयक्तम्‌ १८५) । पिहवप्रकारो,- साभ्निरोपासनेऽनग्नि wat कुव्वीत लौकिके | पाणौ होमे प्रशंसन्ति नन्त्वापस्तम्बक्षाखिनः ॥२९२८॥ ल्ञातका विधूरा वास्युय दिवा प्रह्यचारिणः | अग्नोकरण होमन्तु FLATT छोकिकेऽनठे ॥२१२६॥ aaa मनोञ्याति रुध्य व्याहृतीहु नेत्‌ | सन्ध्यायाग्नि तत्र होमं कृत्वा तं विषेत्‌ पुनरिति ॥२१३०॥ ततप्कारस्तु- | अग्नीन्धानाद्याज्यभागान्ते यन्मेमतेत्या्मनत्रः सपरा्नाहुतयः | षडाञ्यस्येति त्रयोदश व्यत्ययोष्ृहृतोनामिति २८) | अयं होम प्रकारस्तु मासे श्राद्ध एव तत्‌ HAN: । सोऽपि स्माक्ताल्यभावे न काय्यं: । का्योवित्यन्ये। भाष्दिकादि श्राद्धेषु स्मात्तप।वणविधिरेव विेषानुक् रिति दिक्‌ ॥ ---श्रैः — अथ परिवेशनप्‌ | -- ओ — BT रौनकः,-~ भाजनान्यथ संशोध्य घृतमादाय मन्त्रतः | विधिना दव ysdeg परिषेशंस ( वेषण ) माचरेत्‌ । इति। मन्शरोमूद्धानं दिव-मामामुपक्वमित्यादिः ३८१) | [क अ aT णगि अप्रौकररमिति sea: qerenfedt: वयो cera | WaT बाहतयः। अव मासिक we sme पाठः, Seam वचा — ‘ufuty ona,’ (१) ' इममग्िज्ञावताम्‌' (र "दीक हम्‌ १) मात महः (x) अप्रजं cheatin’ (५, "पतु क्रकम्‌, (€) एति निवाहपतौ गुव्टक्रानना; | WH यजुः सं ९,२४।६६।८६। ४५०५ 1736, 1 188, विधान-पारिजातें | भविष्ये, ४ फठस्यानन्तता प्रोक्ता स्वेनैव परिवेषणे | भाय्यया MRS परशस्तं परिषेषने १.५) ॥२१३१। . ब्रह्माण्डे, ना पवित्रेण नेकेन हस्तेन नविना कुश्‌ | नायासेनायतेनेव Bag WAI At) ॥२१३२॥ afas:— आयसनतु पात्रेण यदन्नं सम्प्रदीयते | भोक्ता विष्ठासमं FSR दाताच नरकं AIT ॥२१३३॥ 739. हारीतः- L740), 1741. सोवणराजताम्याश्च खड्‌ गेणोदुम्बरेण वा | दुत्तमभ्रयतां याति फलंगुपात्रेण वा पुनः ॥२१३४॥ धमः- शाकादि पुरतः स्थाप्यं भक्ष्यं मोञज्यश्च वामतः | aaa aed प्रतिष्राप्यं दक्षिणे घृत-पायसे इति a(t) ॥२१३५॥ सप्रहे- काषठेनायसद्य्नं AKT श्राद्रकम्मणि | हस्तेनापिच age तद्रे रक्षांसि भु खते ।२१३६॥ 17.42. क्रा्ठदर्ीनिषेधस्त्‌ दुम्बरान्यपरः । हारीतेन तद्विधानात्‌ | 17 13, 1744, १८५) a(t) १८) आवाय्यस्तु,- ओदुम्बरमयाः हास्ता Teal: श्राद्रकम्मणि | व्यव sq वातव्यं न हस्ता्ेस्तु फिश्चन ॥२१३५॥ काष्णाजिनिः- दध्यां दीयते ग्रशान्न' समस्तब्यसनानि च | SHUT पक्वान्न नोदर्व्यातु कदाचन ॥२१३८॥ wreafa—‘aeia: पितरो en’ इत रहिषँ Gay! दणपौरमासेच प५। बचितमाज्यं ane विहितम्‌ । अचर ठत पयश्च fam: पाठः| अव MUNA अतिकृ Kate, wear | पञ्चमससबकः | ४५ १ हस्तवेयानि seats रध्या देयानि हस्ततः | दत्तानि विप्रोयोऽनीयात्‌ सोऽदनोयानमूत्ररेतसी ॥२१३६। 1745. बरृदतातातषः- CATA ये स्नेहा GAT saa समप्‌ | मोजनादौतु ated न ei श्राद्रकम्स 4(-) | 1746, विशेषः, पचेताः- age परमान्नेवा पात्र मासाद ASH: ॥ धृतेन पूरयेत्‌ पात्रं करस्थं नकदावन | शून्ये करे पूरितं यद्‌ तदधृतं रुधिरम्भवेन | तस्माद्‌ घृतादि पात्राणि मुमावेव निधापयेत्‌ ॥२१५१॥ 1747. संग्रहे,- हस्तदन्तन्तु नाइनीयाल्ट्णं SAAT THT । पक्वं Is पक्वश्च हस्ते नेच प्रदीयते RHI इ्टमष्णं हविष्यश्च दद्यादन्नं शनेः शनेः २1) | असं कदिपतमन्नं यन्‌ पाणिभ्यां यदुप स्प्रनेन ।२१५३॥। aaa पितृणां नोप तिघ्रनि | 171. अत्रि ः- अकृतेत्वन्न संकस्पे यः पात्रं चा ्रद्‌ द्विजः 14 e741 वथा भवति तच्छ्राद्धं दानाच ATH AA | अन्नं दत्तं न गृह्णीयाद्‌ यात्रत्तोयं न पिवन्‌ | मपीत्वा ( दत्वा ) agazed faci: पितरोगनाः इति ॥२१५५॥ परिवेषणं सन्येनैय पित्रेऽपि कार्ययं , सव्यहस्तेन । नच पररिकषण. मिति पारिनानोक्ते. | ३ द दुणदृस्तु- AAV म्‌ ठव GRIEG पित्रे परिपेणं काय्य॑म्‌ । हून दोषन्दत्वा पात्रमासम्यमुक्तयाविषर 179. मननन्द्ादिति कात्याय नोक्तेरित्याद्‌ ॥ vite: | ड भ्् (*) qajafafa qa यन्नः ७३३,६२ ८। "मनान्धाति;' गक AG शक्र AGH I yy याड पूज्ननादरी VAM Ba A 7 cia Bhat az infa लिभित्रःपट' ¦ me) शत्र cage, 'दुरटमृखम्‌' एति न uratateaate | १।;) परिषशोक्तः इति fra: पराः | ४५२ १८१) a(t) वरिधान-पारिजाते | अथ पालालम्भः। ~~~ ओ ~ ~~ 1750. चतुषिशतिमते,- 1751. 1752. 1708 17324. are दक्षिणं सव्यं नोचं पात्राण्ुप SINT | हस्तं कृत्वेति शेषः । पान्ञवत्क्य :- दत्वान्नं प्रथिवी पात्रमिति पात्रामि मण्त्रणप्‌ १८५) | तवेदं fiom रित्य.ने जा ठं निवेशयेत्‌ ।।२१४५॥ बौधायन :- विपराङ्षठिनानखेनानु दिशनीति । aa विदोषमाह, धौम्य :- aftazt नखा द्विजस्यान्ने frat | aur, — उत्ताने नतु हस्तेन द्विजा दु्ठ-निवेरणप्‌ ॥२१४६॥ यः करोति द्विजो मोहात्तज्र waite भुखते। age निवेषन फलमाह) चम :-- निरङ्घन्तु यच्छ्राद्धं वहिजनुच यन्‌ कृतम्‌ ॥२१४५७॥ afgatga यद्‌ att स्टमेवासुरम्भवेदिति । तथा, - विष्णो हम्यच्च कव्यच्च प्रदर तस्व च क्रमान्‌ ।२१४८॥ सम्बन्धं नाम गोत्राणि इदमन्नं ततः स्वधा | पितु क्रमादुद्रीययं नि स्वसत्तां धिनिःत्तयेन ॥२१४६॥ हस्तेनामुक्त मन्नाश्रमिद मन्न मुरीरयेन । % T) चतुर्थ्या देव पठन्तु प्राह्मणाय FIAT ।।२१५०॥ दत्तं यहास्यमानच्च आतृप्रो न ममेति च। अत्र सङ्कलप्योदकं द्विहस्ते देयम्‌ ।२१५१॥ + A. a मीम प 11 ED Oe Sere cee Se ‘gfaala aid दौ. पिधानम्‌, ब्रह्मणस्य मुखऽमनिऽसृतम्‌ yelfa’ sfai ‘se विष विचक्रम" गज यजुः ५.१।। अवाद तरन्यर्मध्यदता eq | "ज्ञाने भ जन्कालीतु सन्धाध्रौरम्य)रपि। ` बिलगं कार्य्याणि तहदारनं चतम्‌) । इति। अच 'अभुक्तमखादि' sam पादः । पञ्चमस्तव्रक; | ४५३ 1755. तथाच, षन्मेपदोपे,- सिद्धान्नस्यतु सङ्कपो मुमानेव प्रदीयते । हस्तेषु दीयमानं यत्‌ पितृणां नोपतिष्ठते ।२१५२॥ मूमिजनित्री सर्वेषां भूतानाश्च विरोषनः। तत्रीपतिष्ठते दत्तं नच हस्ते कदाचन ॥२१५३॥ वे्वदैवस्य वामे तु पित्र पात्रस्य दक्षिणे | सद्कुरपोदक दानं स्यान्नित्य श्राद्धे यथाहचि इति ॥२१५४॥ ततः, येदेवासो -येचेह-जपेण्मण्तरो यथाक्रमप्‌ १) | देवताभ्य स्तथा ATA जप्त्वा FATIMA ॥२१५५॥ 1756. qatar - आपो ( अपो ) शानं प्रदायाथ सावित्रं त्रिजजपेदथ । मधुवाता ¶ति तृचं मध्वित्येनत्तुकिन्तथा ॥२१५६॥ सव्याहृतिकां गायत्रीं मधुवाता eft FAT | जप्त्वा यथा सुखं वाच्यं Jat स्तेऽपि वाग्‌ यताः ॥ २१५७ यथा सुखं जुषध्वमिति वाच्य मित्यथः | 1757. अपोहाने पिरोषः, सग्रहे,-- अपोशानं वामभागे सुरापान समं भवेत्‌ | aaa यः Healy सोमपानि कष्टं BAT ॥२१५॥ पुनरापूय्यापोशाग सुरापान समं भवन्‌ | तस्मद्‌ पोधानं AATF रव ae ॥२१५८॥ ATMA प्रहरणं नित्य भोजनाधनः पर णादीनां ध्रपि प्रसाधति। aa afta निविद्धम्‌ | यि eR = न्मम ~ = १(५) ११ १) थे दै गमौदिव्यकादशस्य' इष्यादि.गक्र, युः ०१५ । ‘aay पितते यैचर्नेहः इन्यादि ,, wg RETO (देवताभ्यः पिदभ्ड्यत माषा; श्रह्मापणम्‌,--"तत्‌ BAF aug’ इति ग्रौभगवशरक्चाद्‌, वन ग्ट wage अनुदित सदन्त तत्‌, Aa परमगुरौ VAT RAG वि"हतम। 'भधवातेति कवय, जपेत्‌! माविव। गायवो fae: जआपोकान' मिद्व भितः पाठः| ४५४ १( 6) 1768. 1759. 1760. 1761. विभ(न-परिजाते | तथाच, ATATH — पथु ज्षणमपोशानं षिदान-विवर्जितम्‌। भाद्ध भोक्ता (anton gaia, प्राणाहुतीरथ ॥२१५६॥ पितणा मन्न मादाय वलि यस्तु प्रच्छति । आमुरन्तद्भवरेचकरादवं पितृणां नोपतिष्ठने ॥२१६०॥ हेमाद्रा षतिः,- वतेवाप्यथवाऽदततै भूमो यो नि्निपेष्ठलिम्‌ | aged निष्फलं याति निरारीः पितृभिगंतम्‌ ॥२१६१॥ केचिद्‌।उयेन gaa भूमावश्नेनवे बलिम्‌ | aad, पायसेन तथाज्येन मधरान्नेन AMAT | प्र(नोक्षय्याद्ठलि दानस्तु ओदनेन प्रकहपयेदिति ॥२१६२॥ निस्य भोजने तन्निषेधादिष्य भाषाश्च | त्तः- स्पर्शनान्ते स्पुरोवक्न कल्पनान्ते afar | इति वचनं ata (क) wea बिषयप्‌ | कात्यायन दुष्रे,- अनन्न्‌सु जपेद्रचाहति eat गायत्री-सतत (करन्‌) जरिवारराच ( faat ) र्तोघ्रीः, फिपमन्त्रान्‌ , पुमवसूक्तम प्रतिरथ मन्यानिच पविश्राणि, इति (t) । AAI अशुज्ञानेषु । सौरपुराणे,- रौद्रश्च det सूक्तं श्रावयेद्‌ ब्राह्मणासततः १८०) | ब्रह्मविष्ण्वक्ष श्द्रा्णां स्तोत्राणि विविधानिच | वैष्णवं सोमधुक्तश्च पावमाणीश्च शक्तितः ॥२१६३॥ भअताहती रिति बहवचनं हः: Gaara MTT Ze | पुरषस ‘agama care पोऽ मज्ञकम्‌। Ay 8 ‘gafieaqa भव arafa इति भिन्नः oa: | अपरा afeata सूक्तानि जपेत्‌ सौरभतं--'उदुग्यमिय'दि' (1४1७ 1--9,८।११ | १।८७। ४।२।११। BRIAR | 1762. 1768. 176 1, 1765. 1766. मण्डल aA प्रीतिक्षारिच यत्‌ पुनः। arama सब्वेविद्यानां गायश्री-जपमाचरे दिति artes अत्रिः, हृकारेणापि यो व्रूयाद्वस्ताद्वापि षदेदुगुणान्‌ | भूतलाद्वोद्धरेत्‌ Wa मुऽचन हस्तेन वा पिषेत्‌ ॥२१६५। पोढ़ पादोवहिः seq? विजानु करोऽपिवा | अङ्षठेन बिनाध्नाति ge शब्देन वा पुनः ॥२११.॥ भापोनिषिदधेऽन्नञ्च पीताशेद्धाजनेऽप्विा। दत्थम्नन्‌ दिज्ञ-(: राद्धं हत्वा गच्छत्यधोगतिमिति | बरददातातषः-- atfad faa श्राद्धाथमुप कल्पितम्‌ | न याचते fast qe: स aa पितु घातकः ॥२१६८॥ यत्त, a द्विजो नैवदयान्न या चेन्नेवदाप्रयेत्‌ . इति हू य; aad तच्च (a) सम्पादित वस्तु ferry | ाद्वानर ger fad, ते eel हारोतः-- ऊद्धंपाणिश्च दिहसन्‌ सक्रोधो विस्मयान्वितः | मग्न पृष्टश्च यद्‌ भुक्ते न तन्‌ प्राणाति £ परतृन्‌ UCM) ॥२.१६॥ नान्नपानादिकं धा? ध। रयेण खतः क्वचि | अनिपत्वा्वहुत्वाह्वा बरारयेद्स्त संकषयेति ॥२१७०॥ नारद्ः- पादेन पदमाक्रम्य यो भुक्त नापदि द्विजः । नचात्र भुज्यते श्राद्धं निराशः पितृभिगेतः ।२१७१॥ रौद्र सकम्‌, SRG al, चथक-नमक(्वित TA RAT foq-ama-- परःमावया' tarfe—aye वितदेरयेचाम्‌' ४ क | ५।६।२४, UR, ४।१।.३, ८।। ए । एतद्‌ बचनोक्ञानां Gaga. नावे Gara गायनौ जपेदिति। निबोक्तानपि पठत्‌, ra AA ४५६ १.१) a(t) a(t) 17८7 1768. 1704. 1770. 1771, विधान-पारिजाते | मोजनन्तु न निःशेषं gealg विप्रः कथञ्चन । अन्यत्र- दध्नः MTA MAA MAGIA TAT ॥२१७२॥ भूक्ता पीत्वा च यः कथिद्रिक्तं at सपुतखेत्‌ | सनरः चुतृपिपासान्तों भवेन्‌ जन्मनि जन्मनि ॥२१७३॥ त्था- न स्पृरोद्रामष्स्तेन yarns कथञ्चन १८५) । न पां न रिरोषस्ति न पदा भाजनं स्पृशेत्‌ ॥ २१७४॥ gx हातातपः- पिति पतित तोय याद्‌ भोज्ञन-भाजने । HUH तट्‌ AAA मुकवा चान्द्रायण रत्‌ | इतिदासे- याचनुष्णम्पवनयः श्रावटूभुञ्ते वाग्यताः २८१) | (eae nares गपन्नोक्ता stay णाः ॥२१७५॥ हयिगु णा न awe: पितरो यवेदपिताः ३८१) | पितजिततपिः पश्चादक्तम्यं शोध हविरिति ॥२१७६॥ विप्राणां fara ag:— MARIE भुजान ब्राह्यणो ब्रह्मणं स्पृशेत्‌ | तदक्नभत्यजन्‌ FA गायत्यष्शतं जपेत्‌ ॥२१७॥ अन्यो च्छिष्टसकतु, सएव- उच्छिण्टेप सस्य प्रत्ताव्यान्येन वारिणा | भोजनान्तं नरः ख्यात्या गायत्रीत्िशतं जपेत्‌ ॥२१७८॥ अन्योन्थं मोजनपाव्रष्यो च्छिष्टस्वशं, ष्यासः- उच्िष्ठोच्छि्टसस्पतं स्पृश्पा्न वित्य च । arate quad सिप््या AAAS: 11298 ‘Ya Sa कर aa? इयि aya, । ‘Sfagra: yas, वानतगाद्धामे कायकं' इति अतिः, aati इति fete, पठः गप्रयोक्तादृश्योद मोः मिथो yen: स्य ¶ति। तपिताः इति पाढान्तरम्‌ | पश्चमस्तवकः | ४५७ 1779. विहत्यापसाय्ये | शुद्पसारेतु, भरदाजः- garg च faig प्रमादात्‌ aad गदम्‌ | पादकृच्छ्र Te Hoa त्वन्यविप्रं षियोज्ञयेत्‌ o(#) aren तदानीं ततत्तणे, पाद्यादिना सम्पूर्य भोज्येदित्य्थः। AAAI, सर्वेषान्तु TEU पुनः erat समाचरेदिति | a एव | चण्डालादिमिद्रुएः सन्‌ we aaa द्विजोलमः। तवश्नमत्यज्ञन्‌ भुक्वा स्नात्वा देवी सहध्रकम्‌ २८१) | 1773. जपेदिति शेषः वमने तहभच््यः। निमन्तितस्य mgs भोजने पुखनिः सते | तदेव हमं Hata carat फसा समाहितः a(t) | प्राणा दि-पश्चभिमन्तरै arazaifan संख्यया ॥२१८०॥ द्ात्रिसदाहतीहु त्वा ahd समापयेत्‌ | ब्राह्मणस्तु ततः स्न त्वाह्यन्नप्राशनमाचरेत्‌ ४८५) ॥२१८१॥ इन्द्राय सोमसृक्तेन श्राद्धयिघ्नो यदाभवेत्‌। भञ्मयादिमि भजिनेन श्राद्धं सम्पूणंमेबहीति ॥२१०२॥ 17. अघ्रारन्यादिभिरिति,- लोक्षिकात्निस्थापन-चकभिरवां आज्यभागान्ते, पितृनाम गोधर gets, भग्नो पितृनावाहाय सम्पू्याक्षत्यागं gear, प्राणादिमिर्वत्रिशवाहूती age aa जपेरिव्यथः। भोजनेति-पुनः भराद्धनेत्यथः। तेन gia: पुनः areata श्रम्विधाने यक्ष्यमुक्तम्‌ । धूक्तजप स्तूभयानुगतः। तवेयं व्यस्था-पिण्डदानो्तरं धने सति होम पव, न manda, पिष्डदानात्‌ प्रागधमनेतु afte Maa MEAT समाप्योपोस्यव wer: ध्राद्धावरनं कुयात्‌ | SS ण्ड eel मी मेरी (+) अव॒ पादप्रचालमं लला sa; पाठः। पादज्ञच्छु- प्रायि war अन्व विप नियोज्ये दिति पादमधः | २1) Qa) even aye dare दैवी सूक Dawe जपेत्‌ । Sear तन्वतां नायी mq ee प्राणन माचरेत्‌ eres प्रायनं समाचरेदिति पाठः GWT: | ९८१) tamara’ इति पाठः सम्यक । १, art = सौय खहीताग्रादिति। ५( om: are विदध्यात्‌ | A—te ४५८ विधान-पारिजाते | प्राधान्यं पिण्डदानस्य मोज्ननस्य AAA । भतो भुक्ति क्रियाहानो धाद्धं tary मन्वत १८४) ॥२१८३॥ 1775. इति cata संग्रहोक्तः- ध्न शराद्धादृत्ति न मन्वान इत्युक्तया पिण्डदा- drat वमने होममात्र' का्यंमिति गम्यते | तथा,- MS TAT भुज्ानो ब्राह्मणोवमते यदि । लोक्षिफानिन प्रतिष्ठाप्य cre येसु हुताशनम्‌ ॥२१८४॥ तथा. anaa यवा विप्रा maa safe यदि। azafia समादाय होमं geatgz यथाकिधि ॥२९०५॥ इत्यादि [दो] प्रथमरपत्त साधक्षानि वचनानि । द्वितीय पत्तेतु- स(श)म्बिधने,- मोज्ञनोपक्रमादृद्धं प्रक्रमात्‌ Gaal यदि । arafad ga: काय्य जपहोमो न तृतिवो ॥२१०६। 1776. स्पृतिसम्रह- भक्ते पिण्डदानेत्‌ भुञ्जानो ब्राह्मणो वमेत्‌ | पुनः पाकात्‌ कव्यं पिण्डदानं यथाविधि ॥२१८७॥ पिण्डवानं भद्धमित्यथः। तथा,-- apa पिण्डदानेतु पिता यदि ater | पुनः पाकं परकुवींत are करय्याद यथाविधि ॥२१८८॥ तथा,- पित्र्थाना श्रया्णाहि पिता च घमते यदि | तिने चोपधासः स्थात्‌ पुनः श्राद्धं परेऽहनि ॥२१८९॥ त्था दैषात्‌ RAAT तदनं परिषजंये्‌ | = en et a ELEN AS AP ) ILI LID CIS, TG A eee प peer me re re a [क ष्क 2 ० ol १८५) aug न्यतिः इति मिश्रः पाट;ः। tle) २१) a(f) 1777. 1778. GRATIS! | ४५९ डपोष्याथं हितीयेऽहि पुनः as समावरेदिति- द्वितीयपत्त साधकं दवनम्‌। भ्र पुरोडाश-चतुद्धाकरणन्यायेन- ब्राह्मण शष्दस्य STATI परत्वात्‌ , पिण्ड्ानात्‌ geal दैवविप्रवमने gia पव, पुमः श्राद्ध विवेयम्‌ . मङ्त्वा्तस्य, पव पितेति विशेषध्रदणात्‌ परितमहादावपि हेयम्‌ । तयोः प्रधान्येऽे वाचनिककत्वात्‌ | पतेन पितामहःदिवमने पुनः श्राद्दशदी परास्तः | भथ frame भद्यपरः, तेन मातामहादि धाद्धऽप्येवमेषेति प्रष्टव्यम्‌ | द्वितीयेऽहि श्राद्धविधानमपि मात्तिकानिङेष्वयप्‌ १(*) | वशदोतु तदेवामधाद्धं काण्यम्‌ | srafan हिजातीनामाम ay प्रफीसितम्‌ | anrarenty नियतं मसं बनूपत इति AOSTA | श्राद्धे पिण्डद्‌नपिव प्रधानमिति wala: २८) | भीजञनाग्नोक्षरण-पिण्डद्रानानि त्रीण्यपि प्रधानमिति दैमाद्रचादयः। तेनात्र सर््रेषामविसोधः। यान्धपिण्डकानि, संक्रान्तिनित्य- सांकलद्िक्ष-वरद्धि-मधरा-श्राद्धादीनि, तेषु भोजनस्य प्राधान्यात्‌ , पुनः MARTA | भनि क्रियायाः प्राधान्यं are सकस्प स्क । aaa पितृषिप्रस्य रूपका qa: कियन ॥२१६०॥ संग्रहोक्तंरिति सववमनवयम्‌ | तथा,- भद्ध॑भुकतेतु यो fas स्तस्मिन्‌ पत्रे जगं पिन | हृतं दैवश्च पित्रचश्च आत्मानश्चोपर पयत ॥२१६१॥ भत्र जरपानमाचमनप | aga पिपरषु aoa पत्र विमुञ्चति | स ne: aa पापिष्ठो ब्रह्मः स RETA ३८१) ॥२१९॥ ०1 1 1 _ = - > wifeenife ष्व षम्‌। कक्ष चायः; -कान्यागन Nate waar 'ममितसनिक ह परम्‌" ई भित्र ard: | ख महः faq a} ` ४६९० 1779. विधान-पारिजाते। इति स्मतेः | 1780. भोजनानन्तरं कत्तेव्यमाह।'ष्वखायनः- तृतान्‌ हात्वा मधुमतीः धावयेदृततक्नमी मदन्ते'तिच सम्पन्न que यह यवश्नपुपमुक्तं तत्तत्‌ स्थाली पाकेन सह पिण्डा मुदत्य Fy निवेयेत्‌ भमिमतेऽुमते वेति'। भमिमते विरः स्वीक मिटे (+), 1781. काट्थायनस्तु, ततान्‌ ज्ञात्वान्नं प्रकीय्ये स्वकृते ABTA पूर. v(e) 1782. 1783. 1784, 1785. 1786. 1787. ag गायत्रीं जपित्वा "मधुमती मंधुमभ्विति च gar स्थेति पृच्छति तृताः स्म LIZ Ma) शेषमन्न मनुक्षाप्य सब्धमन्नेकतः उदुधृत्योच्छिष्ट समीपे Tag शीं स्त्रीन्‌ पिण्डानवनेञ्य zak त्या । क्रमोऽत्र यथा शाखं aa: | शौनकः | अक्षरोषेश्च fe काय्येमिनि पृच्छेत्‌ | तां स्ततः तदिषटः सहभोक्तव्यमिति प्रतयुक्ति gels प्रददुः | सकट तस्मिन्‌ स्वीकुय्ु व्वा. यथारचि प्रश्ने विगेषमाह,- fos स्वदितमिति गोष्ठम्‌, quad सम्पन्न मित्यभ्युदये दैवैरोचत इत्यायुष्यमिति स्वैरिषु -खरिष्वैच्छिक श्राद्धेषु | याञ्षवत्कय | — भन्नमादाय FAT: स्थः शेषं चैवाणु मान्यच। age ्रषिरेद्भूमो area: सरत्‌ सरत्‌ ॥२१९२॥ भत्र fafacfafa:, कातीये-- भआकपमानां पिण्डन्ति तथा तत्‌ सूत्रात्‌ २८५१) | माधवीये प्रचेताः- सा्व्ववणिकमादाय ये भग्नीति' भुषि fata. विकिरं दभपक्वा ( पत्या )थां जलेन परिषेचयेत्‌ ॥२१६३॥ शद्ध याज्ञवल्कय ; -- धिकिरं भुवि सन्ब्या दुच्छभ्यः षडङ्रम्‌ | उच्छिष्ट etree मागे पिण्ड दयात्‌ षड्ुलम्‌ ॥२१६४॥ ` ae ee ष्य अव ‘afaaa’ wan. पाठः | वञ्चमसतबकः | ४६१ 1788. गोभिल :- भसोमपाश्च ये देषा ae भाग विषमिताः | तेवा मन्नं प्रास्यामि विकिरं वैश्वदेविकम्‌ ॥२१९५॥ भसंस्छृत प्रमीता ये भागिन्योयाः कुटस्त्रियः | वास्यामि ताभ्योविकिरमन्न ताभ्यश्च पैतृकम्‌ | इति मन्तो aqarea fetes यथाक्रमम्‌ ॥ येऽग्निदश्धा' मन्त्रेण शेषं भूमो निवेदयेत्‌ १८५) ॥२१९६॥ AA ;- ‘Asha दश्धा नागि दग्धा जीवा जाताः कुरे मम | भूमो देन पिण्डेन gar यान्तु पर ङ्ति मिति ॥२११७॥ 1789. उच्छिष्टं aft प्रतिपत्तिमाह, मनु :- उच्छेषणं भूमिगतं भजिहस्याशट्यच | वासवगस्य तत्‌ fast भागधेयं प्रचत्तते ॥२१९५॥ यज्ञमानस्य वासादीनुदिष्य faa aaa | तस्मादन्नं त्यजेद्‌ भूमो वामभागेषु(तु) Cae ॥२१६६॥ यजमानक्ुलेजाता दासा दास्योऽक्नकाड्िणः ॥ ते सबं तृपति मागरान्तु मया TAA भूतले इति ॥२१००॥ हत्ययन्च AT | ततश्च पोशनं garg विप्राणां पित पुञकम्‌ | दैवपुष्वं भवेच्छाद्धं वज यत्वा विसञजैनम्‌ ॥२२०१॥ र्नं च दृ्तिणाश्चैव भूक्तष्वाचमनं विनेति | 1700. विण! -- ५ १८१) उदङमुतेष्वाचमन मादौ दथा ततः ्रा्मुततेष्विति । 1791: हेमाद्रौ, वाराहे- हस्तं carer यञ्चापः पिवेदुभुक्वाद्रिजोमः | | aqua शुरं भुक्तवा निराशः पितरो गताः ॥२२०९॥ ~ ‘Gsfuerar यैऽनपि दग्धाः! उत्याधर्वये Ra) - सन्य “ofa eae a लष iyo दनाः BAA । भूमौ दत्तन तोयेन ढता यान्तु पराङ्गतिम्‌" इति दयन | तथादव्र--व्यव्र $ निलय; । ` ४६१२ भिधन-पारिनाते | प्राणानि होत्री गण्डूष करणात्‌ Ter हस्तं भक्षये हदि । इतं दैवं च पिष्यञ्च मात्मानं चोपघ।तयेत्‌ 1122031) 1799. संद्रहे-- पवि प्रन्थिपुत्‌ खूऽय aves मुषि नित्िपेत्‌ । हस्तादीन्‌ arene विद्वान्‌ ब्डुरवादो च कुत्रचित्‌ ॥२२०४। 1793. उयासं j— ताम्बृलोदुगीरणं चैव॒ गण्डूषोहुगीरणन्तथा | कास्य पात्रे तथा AA न कुवीत कदाचन ॥२२०५॥ उष्णावकषघान्य चूर्णः करो ्मध्रुणि शोधयेत्‌ | क्ता पवित्र पुत्खज्य क्षालयेत्‌ पाणि पावकम्‌ ॥२२०६॥ rarities सामीप्ये पिण्डदानं समाचरेदिति १(*) ॥ 1704. अथ पिष्डदानप्‌ | तश्चाश्चेनो्तरं , प्र(भ)करणोन्तर, x(t) मोजनो्तर, विकिरोत्तरम्‌ . सधााचनोचरम्‌ , बिप्रषिसजेनोसस्वेति | 1795, हेमाद्रौ, स्थृतिषु, AAG पक्षा उक्ताः | तेषां यथाव्तदुद्रव्यवस्था TOT | रत श्राद्धेषु gay, अन्येषु भोज्ञनोत्तरमिति शिष्ठा acarg: | तत्रापि पिसजनातपूव्वमाचान्तेषु, नाचान्तेषु वा विप्रेषु पिण्डदानं काय- 1796. मित्याष्वङायन-कात्यायनोच aga: | तथा च तत्‌ सूत्रम्‌ भुक्तवत्‌ स्वाचान्तेषु पिण्डाश्निददष्यात्‌। भाचान्तेष्वेक इति। अनाचान्तेष्वाचान्तेष्वित्य पर इति च | 1797. अआविस्तभ्वस्त्‌,. — विसजनोत्तरमाह | भुक्तवतोऽनुत्रभ्य प्रदक्तिणीरत्य gaq , द्निणा- 1708. प्राग्दभान्‌ संस्तोययति सुत्रेणज्ञतुकणः | व्यास(मः मात्र सुत्‌ सज्य हस्तमात्रमथापिवा | उच्छिश्र- देशात्‌ पिण्डांस्तु शदमूभोतु निर्वेत्‌ ॥२२० ,॥ [` किः १ 1. [पी हि 111. 1 1 oe Eee "उच्छिष्टे समाप्य श्यन्य पाठः 'अाचम्य्ह्िरं amr इति ay a4: 1 अत्र पाठोवुर्षोध्यः। अच 'यथातन व्यवस्था इति निचः wis OG be ee ee १,४) [ ३ (+) a(t) 1799. 1804). 18411. Reiter 183. 1804. पञ्चमस्तवकेः | ४६१ सिकतामि मर वावापि वेदी दक्षिणनिम्नगा। काय्यं सा पिण्डदानाय गोमयेनोपलेपनम्‌ ॥२२०८॥ आदवलाथनः- स्फेण ठेखापुद्धिखेत्‌। अपहता aac «tifa वेदिषद्‌ ala तामभ्युष्ष्य, सङृदच्छितरवतीय्ये प्राषीनाषीती रेखां प्रिश्दकेनोए- नयेत्‌ | garat पितरः शदन्तां पितामहाः शखन्तां प्रपितामहा इति, तस्यां पिण्डान्‌ प्रीणियात्‌। पराचीनं ते पाणिना पित्रे पिदा महाय, प्रपितामहागैतत्तेऽसो येचात्वा मन्त्ानिति १८) । उत्छेखनं BCAA , पारस्करेण | कराभ्यामुह्िखेत्‌ स्फेण कुरीग्बांपि मही दिजः ॥२२०९॥ अथ वैककरेणीव Sai यत्नेन कारयेत्‌ | एवं मातामह श्राद्धे caries षिकलत्पिता ॥२२१०॥ अत्रोतणुख निधान भुक्तं, कात्यायनसूत्र-२1)। Ta परस्ताश्िकध्यादिति ग शपाणीति। भअक्रणेऽनथः शतपथ ब्राह्मणे उक्तः। गदु ब्राह्मणः arate पितृभ्यो वदाति भघुररन्नांसि हैषां तद्धि मन्त इति a(t) भत्र भिन्नः पाठः | तञ्च प्रतिपा्ष्णं काम्ये"मिति srg | भारादुपक्षारकारकल्वादेकमेवेत्यन्ये | याज्ञवल्क्य :- सब्व॑मन्नमुपादाय सतिल दक्तिणा(युतः)पुखः। shaq सक्निधो पिण्डन्‌ दादर पित sea ॥२२११॥ केचित्‌ पिण्डेषु मासान्नं बजयन्ति। माधा श्राद्धेषु ane वर्यर्थिवा्निपिण्डयोः। ्राह्मणेषु ward तथा माषोऽप्नपिण्डयो रिति ॥२५९१९॥ तथा,- माषान्नं पायसं कयात्‌ धादे गव्यं fase: | षान्‌ सर्ग दद्यात्‌ पिण्डेवाप्नोव बञ्येत्‌ ॥२२१२॥ anzifesa: कुशेरित्धयैः | अश्र पाठान्तरं 'यहा्रनोति Asus पिदभ्योदद्यमूग गचसांसि vet तदिमन्धन इतिच । अवर ३ चिदा इः, sage: ज्वशितदौ १बद्‌ सैति | warty firm; ora: | vay 1805, 1806 1807. 1808. १८१) a(t) a(t) ` विधनि-पारिजाते। इति स्मृतिभ्याम्‌ १८५) | तिलमन्न' चपानीयं धूपदीपं पयस्तथा । मघुसपिः खण्डयुतं पिण्डमटङ्धमुख्यते ॥२२१४॥ aia खण्डः शकरा A(t) | भवाष्टमत्वमन्नपरित्यागेन तस्य प्रधान द्रम्यत्वात्‌ | कत्यायनः- द्निणात्रेषु zag भवनिञ्य यथाहतः। पिण्डवानं प्रवत पित्रादीनां यथा क्रमम्‌ ॥२२१५॥ तथा, aq: क्तिपेन्भूलदेशेऽवनेश्चेति ara: | fadiagy तृतीयश्च मभ्यदेशाग्रदेशयोः ॥२२१६॥ मातामह प्रभरतीनां पमेतेवापमेव नामतः। सर्वस्मादश्नतुदधत्य व्यजञनेरूप स्िच्यच ॥५२१७॥ धवनेज्ञनवत्‌ पिण्डान्‌ garg विख प्रमाणकान्‌ | वृभाश्च-सङ्दाच्छिन्नाः। तहत्तणन्तु- समूलोत्‌खतवर्भास्तु aaa Gan: | तन्भूल भाग देशेषु पिण्डदानं प्रशस्यते ॥२२१०॥ हातपयेऽपि- उपमूलोदितानि सङृद्‌ाच्छिक्नानि मवन्त्यप्रमिवषे देवानाम्‌, मभ्यमिष मनुष्याणाम्‌ , मूलमिव पितृणामति | उदितानि सरूदाच्छिश्नानीलयर्थः| पिण्डप्रमाणमाह,ः-अङ्किराः | कपित्थविस्वमात्रान्‌ वा पिण्डान्दद्याद्विधानतः। कुकङकुटाण्ड प्रमाणान्‌ वाऽऽमलकेवंदरः समान्‌ ॥२९१९॥ ू्ः-- कपित्थस्य प्रमाणेन दयात्‌ पिण्डान्‌ समाहितः a(t) | तत्‌ समं विक्षिर्ययात्‌ पिण्डन्तेतु वडङुरे (RRM @ दति भ्यमिति-हयोववनयोम्‌ लाम्या free: । ag: सितोपलंवा GR शक रथा सितौपलं पाकाननतरं भवति कटिगम्‌। अपरश्च-एकोदिष्ट पशं विखमदईैविलख् qt mat एष प्रसारेण पिक "दशाः भेवाचिर ॥ इति gua । ee PS ee t(*) a(1) पिण्डान्त ft saga परम्‌ । तथाः धको दिष्टे सपिण्डेच कपित्थन्तु विधीयते | नालिकेर प्रमाणन्तु प्रत्ये मासिके तथा ॥२२२१॥ तीर्थे दर्शेच संपाते क्कुटाण्ड प्रमाणतः | महालये गयाश्राद्धे कय्यादामलक्षापमम्‌ ॥२२२२॥ तथा,- यत्र स्यु वहवः पिण्डा eras फलोपमाः। यत्र चेको भवेत्‌ पिण्डस्त्र aye सन्निभः। प्रेत-पिण्डस्तु दे्येण दरादशाङ्गल उच्यते ARAM 1809. इति वायवीये | qeit पिण्डस्तु मृतल्नीया १८१) त्रिवगेस्य सष्टायिनी | स्वहस्त-घटितं दयात्‌ पल्ली-घरितमेष च ॥२२२४।। 1810. हिमाद्रौ, लोगाक्षिः- भसाषेतच्च त्युक्त्वा ATA च स्वधानमः | चतुरध्याथ तपुदिभ्य पिण्डं दद्याहुथथाविधि ॥२२२५॥ तथा, महालये गयायाञ्च Haare दशाहिके । पिण्ड शब्द्‌ः प्रयोगः AMT मन्यत्र HPA ॥२२२६॥ 1811. नामाज्ञनेत्वापस्तम्बः,- - यदि नामानि न षिद्यात्‌ स्वधापितृभ्यः-पृथिषि षड्भ्य एति प्रथमं २८) पिण्डं इयत्‌ | स्वधापिवृभ्योऽन्तरित्तषडभ्य ¶ति द्वितीयं पिण्डम्‌ | स्थधापितभ्योदिषिषद्भचय इति तृतीय मेवश्च, मातामहेषुच । बहवृचानान्तु पृष्वमेव fade उकः | पिण्डप्रथोगस्त्वेकभ्वासेन काय्यः। ‘fanar दिति पाठान्तरम्‌ | Tes Fay सद्भ्य Tae, पाठः| fafa सौदनि Oe दिवि मदक्षेभ्व इति। अव afeay: पाठः। दिबिसद्म्यः, एथिवो मदन्यः. Safes मद५ बुति अरन्य पाठः| mag समयेवचनन्यं aie प्राणवायोः Fue कुर्यादिति । frm § ४६६ विधान-पारिजति। याषदेषोश्च रेत्मन्लन्तावत्‌ प्राणान्‌ निरोधयेदिति स्मृतेः १८५) ॥२२२५७॥ 1812. मात्रादि-पिष्डत्थान माह, सांख्यायनः-- येषन्तु we दशावो arg श्राद्ध gee, तेषां पितृभ्यः पश्चि मातुभ्यस्तत्‌ पिमे मातामही ( हे ) भ्योऽपि दयादिति । 1813. हमान, वराहः, qaig पितृष्योदयावपराघु sites इति सून्रान्तरश्च | परश्वः पितर इति ster: धव मेकोदिषटेभ्योऽपि वामभागे पिण्डदानमिति | 1814. शङ्खः भाचाय्यं गुख-शिष्येभ्यः सखि-कातिभ्य दव च AT) ॥२२२०॥ तत्‌ पल्नीभ्यश्च सम्बभ्यस्तथैषच जलाञ्जलीन्‌ ॥२२२६॥ पिण्डास्तिभ्यः सदा दध्यात्‌ पृथग्‌भाव्र(पात्रा)पदे AT: | dtigda सर्वेषु माघमापे Taga ॥२२३०॥ alter पुत्र द्रश्च ये कनिष्ठाः सहोदराः | निः सन्तानां war येच Sealers प्रदीयते ॥२२३१॥ पितृणां वामभागेषु पिण्डमेषान्तु निषपेदिति | सपल्लीकाय सघुतायेति प्रयोगोऽत्र शेयः | भुञ्जते भतत भिः fra’ इति eat अन्वष्टका गयामत्-धाद्धेवैष wash | 1815. catige’ तथा भुक्तवा ong नान्यत्‌ पएृथग्‌भवेदिति ॥२२३२॥ शङ्ोकतश्च । 1816. भ्रतुः- तेषु नैषु युतं शस्तं निषु जेव्छेयभागिनाम्‌ | तेनैष alanraria केष भाजः सवष ॥२२३३॥ 1817 विष्णश्च-- as पित्ोमादयष्वमिति वर्मूले कराषमषंणमिति | १८१) ` i ‘an wa’ इति fin: पाठः। प्राणानां gwe gal मनसः खगाय fers acerte fa ae कत्तरेवैति। a(t) wearer: छपनेता। गुदः दौखादाता, frewale | laqurmagarar: पिषाथाः पिद्छभानिने; afar | a(1) ११) 1818. 1819. 1820, 1821. 1822, पञ्च मस्तबरकः | ४६७ छम, धकोदिषेषु सर्वेषु दर्भरेपोन fad । १४) सपिण्डीकरणादोतु Sa: स्त शस्यते ॥२९२२४॥ भनुः भाचम्योदक्‌ पराबत्य त्रिराचम्य शनैरसून्‌ । वड्तू-स्तु नमस्छुयात्‌ पितृनेष च मन्ध्रवत्‌ ॥२२३५॥ कात्यायनः-- an पितर श्युक्तोदग्मना भवृल्यामीमदन्तेति जपति, पुव्ववदवनेनेज्य, fait facia, asta इति षडज्जलीन. करोतीति । प्राणरोधस्त्वश्रामन्त्रक हइति-कर्काचार : २८) | भग्वलायनसूष्रेऽपि, निवृताननु asta पितरोमादयध्वं यथाभागमावृचायध्वमिति, सव्यावृत्य यथा शक्तया प्राणनायमभ्या (आसित्वा)भिषपर््यावृल्यामीमदन्तः पितरो यथामागमाबृषायि(षटि) वतेति । चसेः प्राणभत्तंभन्तयेक्गित्यं निनयनमिति। निष्य प्रहणः शेष(ःपरय्याबृत्यामो मदन्तपितरोयथामागमावृषाविषतेति, चरेः sonra भक्तयेश्निन्यं निनयनमिति | नित्यप्रहणः रोवामावेऽपि का वरमित्यथः। दौनकोऽषि,- पिण्डगेषाश्चरारन्नं क्रिञ्जिदाघ्राय तनुस्यजेन | ्रत्ताव्याचम्य शुद्धन्तामित्थायै य ॒पूव्ववत्‌ ॥२२३६॥ मन्त्रः पिण्डेषु पानीयं निकििचेत्‌ पितृतीथेतः। ततः सम्यग्द्विराचम्य नोर्वीविष्ल स्य वाग्यत दति ॥२२३७॥ आश्वलायनघुष्रे विदोषः — भसावषाचम्यरक्ञ स्वासवंरत्तेति a(t) | |) म eg Se अश्र वर्षासु, segue: cme: पाठः 'मनदित्‌' इति fem पाठः। चत्र तम्‌ कुवेर दिशि ताम्‌ वसन्तादोन्‌ नम खर््यातु। भरव स व्याहृ हगाहन्य' इति भिन्नः पाठः | अव wadiy:—fene aly gua: HA: | , wafes ated gal ena त्स्य परत्य safe, ननयनमिति, fears: Vaisfe | aoe Ma erecta fas: पाठः ‘a fafa’ दृति fam: पाठः। Tals वेडुगोरनृत' इति मनः। शुल्ञ यजुः, अः २।६९१४ ॥ अख लीन्नावा' yaa: पाठः | १(१) x(t) विधान-पारिजति | पिण्डेष्वभ्य्जनान्ते षासोदयाच्ठुल्कवस्तदशाभवम्‌, दशासुण aT | Gaggia Re स्वंलोम्नेतद्टः पितरोेषासो, मानतोऽन्यत्‌ पितरोयुड्गष्धं ( and ) इति कात्यायनसुते cag इत्युपास्यति। सूत्राणि प्रतिपिण्डमूणां agar यषश्यो्तरे यज्ञमानः छोमानि धोरजमित्यपोनिषिश्चतीति | 1824. ध्याघ्ोऽत्र विदोषमाह,- भद्विः oer तत्पात्रं प्रतिपिण्डन्तु पुस्वेषत्‌ | भानिषिष्य ततः grata पिण्डपात्रमधोषुखम्‌ | गन्धपुष्पाणि धूपश्च दीपश्च विनिवेदयेत्‌ ॥२९२०॥ 1825. tava, — 1826. 1827. द्तिणां सथ्वंभोरगाश्च प्रतिपिण्डं प्रदापयेत्‌ | मक्ष्याण्यपूपानि raat व्यञ्जनान्यशनानितेति ॥२२२६९॥ पिण्डपुज्जन सब्येनेति केचित्‌ १(*)। पित्रत्वादपसब्येनोदक Saag | wate: पितरः सन्तु, सन्त्वत्युक्तं, गो्र॑नीवदधेत बदधेतामिष्युक्ते। दातारोनोऽभिषद्धन्तां वेदाः सन्ततिरेवच । धरद्धाचनोमाग्यगमद्रहुदेयश्च नोऽस्त्वित्याशिषः प्रतिगृह्य, स्वधावा- चनीयां, स पवित्रान्‌ कुशानस्तीय्ये, स्वधां वाचयिष्ये, इति पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वुदप्रमातामहेभ्यश्च स्वधोष्यतामिति। भस्तु स्वधात्युच्यमाने, स्वधावाचनीयेष्वपोनिषिश्चत्यूजेमिति | २८1) भातसयेऽपि,- भथाचान्तेषुचाचम्य वारि gar सरत्‌ सत्‌ | तिखषुष्पात्ततान्‌ पथादक्ञष्योदकमेवच । वत्वाशीः प्रतिगहीयाद्धि्ेभ्य प्राडमुखोघुध ति ॥२२४०॥ AAT TAR देयम्‌ | धच ऽत्तव्योदके चव पिण्डवराने ऽषनेज्ञने | तन्त्रस्य षिनिवूलिः स्यात्‌ स्वधावाचन catia कात्यायनोकतेः॥२२४१ १ णी स्य CMTE Tere द्‌ चिरेन कुष्यादित्यम । Reader बा इत्यन; पाठः | (अश्वं बहुन्तोरवतं एतम्‌" इत्य, टि मखः । शशक यशु; चः, २।१४। 1828. 1829, 1880. 1831. 1832. 1833, 1834, 1835. 1836. पञ्चमस्तबक | vee भ्तग्योदकदानञ्च भधं दानवदिष्यते | इति स्ृतपन्तराशच | वष्ठयेष नित्यं aqgeata, qual ने कदाचनेति ॥२२४९॥ एवन्तु, (ease सब्येनका्यम्‌। fast सोमनस्यमाशिषा avin न्तथेतिपरिभाषोक्तः। भपसम्येनेति फकाचारययः। सधावाख- नीयानिति,- स्वधा षाचनीयाः। कुशास्तु-अरधपाश्रोपरि स्थापिताः | पषितराण्यभ्यंसम्बन्धीनि । तेषा मर्ये विनि युक्तत्वात्‌ | अन्यादन्यान्धुत्‌ पायानीतिदृण्दुः | १८५) न्तु काल्थायनतीनाम्‌ | वषचादीनां जलनिषेकमात्रम्‌। भेतान्‌ प्रषाहयेतपरतरः। सोभ्यास-इत्याभ्वलायनोक्तेः। ANTAL न्युष्ाध्यपात्रात्‌ पान- (व्थाने) पिण्ड-भुक्तपात्रोव्थानंच weg) उत्तानपात्रं शृत्वा quarter दक्तिणान्दथादिति कात्यायन gare | स्वस्तिवाचनक कुर्यात्‌ पिण्डायुद्धूत्य यक्ञतः। ततस्तु दक्तिणान्दद्यात्‌ पघ्रोश्चालन पृ्वेकम्‌ ॥२२४३॥ इति मातस्योक्तेच | भाजनेषु प्रतिष्ठाघु स्वस्ति कुञ्न्ति ये द्विजाः | तदन्नमघुरेमु क्तं निराशैः पितृभि गतम्‌ ॥२२४४॥ हृति हेमाद्रौ प्हसपतयुकते् | जातुक्षण्यः- पात्राणि चालयेच्छाद्ध स्वयं शिष्योऽथपा घतः | नस्तीमिनैववाडैन ना सख(सोज्ञाल्या कथञ्चन ॥ २२४५॥ ¶ति | Rare, नागरखण्डे- इत्थानमश्य्पात्रन्तु रत्या Tarr grog | हिरण्यं देवतानाश्च पितृणां रजन्तथा ॥२२४६॥ afaor दानं सभ्येनेति परिभाषायापुक्तम्‌। पितृदे alesse: पराचचीणवीतिनन्वाहारय्वह्िणा, भआसादनादत्राप्यपसम्यनषपिे दृक्षिणादानमिति दण्दः दिष्यमानिधनात्‌ काय्यं विधिवहवभेफाणिना | 1887. प्राचीनावीतिनासम्यगपसव्यमतन्दरिणेति, ewe भनुषयनशच (*) 01 SR EER rer at eee ay mene nes ‘wanfy warty पदनौवानि' दयनः a8; | ४७० विधान-पारिजाते | 1688. आनिनयनादासमातेः। विदषानित्रः- हैमच रजतं कापि यतये ब्रह्मवारिणे | यो(नो) ददावि कृते इत्ये सभवेह्‌ ब्रह्मघातकः १८) ॥२२४०८॥ वत्निणादानानन्तरं पिष्डोत्थानं कार्यम्‌! सतिलं नामगोत्रेण qareaeara qa २(1) ॥२२४९॥ स्वस्तिवाचनकं कुर्यात्‌ पिण्डानुदुधूत्य भक्तितः ॥२२५०॥ 1889. इति क्ूम्म्तिरिति दण्डराह | an स्वस्तिवाचनं नाम, पिण्डस्थानस्थित जलेन स्वशिरसि. शाम्तिरस्तु शिषश्चास्तु वुष्टिरस्तु शत्यादिमन्त्रेणाभिषेचनम्‌ | पिण्डास्तरणानां दमांणाभुपूकस्याचाग्नो प्राश(सोनं काम्यम्‌ | उतमूक--सख्दाच्छिक्नान्यग्नाषादभ्यादिति कात्यायनोक्तेः | पत्रस्थपिण्डन्राणं कथ्यम्‌ । waster भाजिघ्रतीति तदुक्तैरेबः(1)। मभ्यमपिण्ड' पती प्रा्चाति ga कमाचेदिति ( कत्यायनः ) | 1840. कात्यायनः-- दत्तिणान्दत्वा, विष्वेदेषाः प्रीयन्तामिति दैवे वावयित्या, वाजेवाजेऽवतेत्थनया ३/०) fas, आमावाज्ञस्येत्यनुबृख, प्र्निणीरृत्योपिशेदिति | 1841. मातस्ये,- स्वस्तिवाक्यं ततः wear पितृपुष्वं विसजेयेत्‌ | घाजे वाजे इति जपन्‌ क्ुशात्रेणाथ वामतः इति ॥२२५१। 1842. regent, — आमावाजस्य wear पदित्वाच प्रदक्निणम्‌ ४८९) | arias ततः हत्वा संयतः प्रविशेद्‌ गृहमिति ॥२२५२॥ SE ES नः जोय नधान = आ क Be = ~ ie Be eee ee ~ ~ ~ ~ ० १८५) "यो दष्राति fete’ इति Gre पाठः अवतु पिवह्नत्ये रजः efear awe! परिपीय aq ईेमन्दि इति शाखोकम्‌। नममः) ब्रह्मघातकः) इति भिन्नः पाठः| a(t) ' सजलं ete’ मितिवान्बः aa: । a(t) "बाला faepfafe’ भिद्रः पाटः । शक्र यन्नः २१, ११। ae भव खशिवाचने--थाशाख गिरि ame जल शनम्‌ । नतु कादौ खलिषाचनम्‌ | ४८९) » 9 य्यः, ९। १९) , 1843. 1844. 18-45. 1846, १८१) a(t) पश्चमस्तबकः | vise gaat, शृहसतिः- भच A ARSE अन्म मदतपादाग्ज षन्द्नात्‌ 1 aver मे वंशजञाः सव्वं याता वोऽचु प्रहादिषप्‌ १८१) ॥२२५२॥ पत्रशाकादिदानेन क्टेशिता युयमीदशाः | तत्क्ठेशजात चित्तात्‌ विस्मृत्य Tare ॥२२५४॥ इति faa समाप्याथ षिसजेह्‌ भक्तिसंयुतः | भासीमान्तमनु ast steerer चाटयेदिति ॥२२५५॥ भुः उच्डेषणन्तु तत्तिठेह arag (दयेव) विप्रा षिसनिताः। ततो qeates कूय्यादिति धम्म व्यवस्थितः ॥२२५६॥ इति । हेमाद्रौ, afas:— श्राद्धनोद्ासनाचा(पा)नि उच्छिष्टान्याद्िनक्तयात्‌ | श्चातन्ते & gar याश्च स्ताः पिवर्त्य छृतोदकाः२(†) ॥२९५७॥ ¶ति । इदन्तु गृहान्तरसस्व विषयम्‌ । शवञ्च, उच्छिष्टा यस्यनेक कालावा- यथा संख्यं व्यवस्थेथाः। ब्रह्माण्ड — gama चानुपेताय waieae न दापयेत्‌ । यो garg ween सन्‌ ternary गृहाति(गर्श्वति)षै पितृण्‌ ।९२५९॥ तस्माननदेयपुच्दि' मन्ना ( ध्यं ) are कम्मेणि | "पिएण नम्ये दिविध च मूर्ताः Marys: काम्य फलाभिबन्धो | प्रहान क्ताः सकटैस्ितान।म्‌, fagfaer safe संडितेषु' ॥ “पिता खै; पिता धको; पिताहि परमन्तपः। पितरि प्रीतिमापत्र प्रीय सन्भदेवताः' | अन्वहुचिरषे माकंद्येय gue | अव पिदपद' खनद मावायुपलचशम्‌। Cagurswera ते पिवन्ति हतोदकाः इति fas: पाठ; । "ताः विनि gurerer:’ BITC: पाठः | ay पाठन्वन्योऽशि। “जवर भागवोमोहात' इति भिन्नः पाठः | ayes क्रोडा" TATU: TST | ४७९ [^ 1 १ + कणि . १८.) a(t) 1847. 1848, 1844). विधान-पारिजति | अन्यत्र- बृधिमधुचसपिम्यो शिष्याय च घुताय च ॥२२५६॥ जातुकण्येः-- दविज-भुक्तावशिष्न्तु शुचि भूमो निखानयेत्‌ । स्वमाज्ञारादिवुः सख स्पशे धाद्धं षिनध्यतीति ॥२२६०॥ (~ अथ पिण्ड प्रतिर्पत्तिः। श" ब्रह्माण्ड - विण्ड मग्नो सद्‌ garg मोगाथीं प्रथमं नरः | पल्य प्रजां दीघ्रमायुप्यं वायसेभ्यः प्रयच्छति ॥२२६१॥ व्ाद्रे मध्यमं पिण्ड' धनेभ्यः मनर पूष्वकम्‌ । saat गतिमन्विच्छुन्‌ गोषु नित्यं प्रदापयेत्‌ १८) ॥२२६२॥ आक्षा प्रजां यशः athe भप पिण्ड' प्रदापयेत्‌ | प्रार्थयन्‌ वीधेमायुष्यं वायसेभ्यः प्रयच्छति ॥२२६३॥ भाकाशं गमयेदपसु स्थितो वा दक्तिणाभुखः। मन्धरस्तु- आध पितरो गभेमिति याज्ञुषोषेदिकः २८) | OIF: 5--— पत्नी वा मध्यमं पिण्ड भष्नीयाद्‌ा सेषागन्विता ॥२२६४॥ पल्नो बहुस्वे-स्छागलेय :-- प्राचीनाबीतिना मन्त्र पल्न्या पिण्डो विभञ्यते। प(पोतिपल्यस्य मणत्रस्य कर्तम्याऽऽबृ्तिरषतु ॥२२६५॥ ~~~ ~~ = "पिर्म षतुगोऽल विप्रभ्यो caredt जक्लऽपि बाः इति खन्यनतरात्‌, गबादिष्यो दद्यात्‌ | अस्या परां ब्राह्मण Bee विद्यते। शव आज्तामित्यत ania पाठः| "ाधतपितरोगरभम्‌' र यगुः रथः, इमः, अष feet चनप्यायानान UMA चदन्म्थात्‌ एुव्रलाभवत्‌ GAA, खात्‌ | am (याशो) इति fire: Ora: | पञ्चमस्तबकः | vei 1850. विषा धरम्मोल्तरे,- तीथे श्राद्धे सदा पिण्डान्‌ स्िपे्तीथे समाहितः | यतः सन्निहितस्तत्र देषताः पितरश हीति ॥२२६६॥ 1851. याह्नवच्कयः- पिण्डांस्तु sist परेभ्यो इधादृम्नो जलेऽपिव। ॥२२६७॥ 1852. बृहस्पतिः — भन्यदेश गता पत्नी रोगिणी गभिंणी तथा | तदा तं जीण-वृषमध्ड गोवा ter महति ॥२२६९॥ अचर लं पिण्ड fixer: | भथ पिष्डोपघाते प्रायध्चिलतमाह, देषलः- ` श गाल खरः पिण्डः पृष्टो मिन्नः प्रमादतः | कलु रायुष्पणाशः स्यात्‌ प्रेतस्तं नोप संति ॥२२६९॥ 1853. जातके — me ITS सपं तीत्युक्बाह, agra परिहा्थं प्राजापत्यं प्रक्पयेत्‌ | पुनः स्नात्वा तद्‌ कत्ता पिण्ड gery यथाविधि ॥२२७०॥ 1854. च्छति gaa, अत्रिः- मार्जार queer पिण्डं च षिवृली इते | पुनः पिण्डाः प्रवातम्यास्तेन पाकेन ततत्तणात्‌ ॥२२.७१॥ यथा,- water तु विनाशः स्थात्‌ काक स्पशादिकं धनेति १८१) | न काकस्यशे दोषः | 1805. etaraaa,— श्ववाण्डालाविभिः स्पृष्टः पिण्डं यथपहन्यते । stared बरित्वाऽथ पुनः पिण्डान्‌ समाशथरेदिति ॥५२७२॥ [रणी ए 1 1 [ - a ee Th "काकल्व' यन दूतोऽलि were बलिसुत्तम' मिति क्ाकाय बलिदान Am: | केवनाचाययाः--मचिका पिपौचिका arate स्यर्नदोब sary एतम चवै शोषः GIT | oe ४७४ विधान-पारिजाते। अथ पिण्डदाने निषिद्कालोऽभिषोयते ।- स च orignal निरूपि तोऽपि, सुज्ञानायाश्रपुनह्यते, - 1856, ब्हृतवराशारः-- qnifgg मधायाश्च विषुवत्ययने तथा । भरणीषु च कुष्वीत पिण्ड निभ्वंप० न हि ॥२२७३॥ 1857. व्थतिरत्नावल्याम- qa जते व्यतीपाते प्रहणे चन्द्रसूर्ययोः | mie कुयात्‌ प्रत्नेन पिण्ड निव पणाहते ॥२२७४॥ काच्योजिनिः- विषाह्रत agig वषमद्धं॑तदरंकम्‌ | पिण्डदानं शा स्नानं न प्ुरग्या्तिर तपणम्‌ ॥२२७५॥ 1859. कोषाधनः- संस्कारेषु तथान्येषु मास-मासादमेवच | पिण्डदानं मृता स्नानं न कुर्य्यालिट तपेणप्‌ ॥२२७६॥ 1860. कत्याधनः — qataat Aq यावन्मासः BATA | तावत्‌ fuera दद्यान्न Frail तपणप्‌ ॥२२७अ। हेमाद्रौ ज्योतिः-पराशर ; - विषहे विहिते मासांस्त्यजेयुद्वादशीबि | स पिण्डाः पिण्ड निर्ध्वाप-मोज्जीवन्धे षटेवहि ॥२२०८॥ 1862, सपिण्ड लक्षणमाह, शङ्खः-- सपिण्डतात्‌ सर्वेषां गोत्रतः साप्त Tet १।४) | 1863. पिण्ड्मोवक वानश्च भाशोचञ्च तदायुगमिति, कात्यायनः ॥२२७९॥ बहाये Hares मातापित्रोः ्षयेऽहनि | यस्य कस्यापि Aver सपिण्डीकरणे तथा ॥ कृरतेह्वाहोपि grata पिण्ड निग्बपणं सदेति ॥२२८०॥ en ge ete, ae Pree ere ee e(e) | @aaregatar: fasrar: fae भागिक: पिश्छदः सप्तमलवां स।पिष्ड' साप eta’ । 'सपिष्छतातु gee सपमे विनिवकति' इति अल्नरेच | 1858, 1861. [ न्क, = fo ` 1 Oe Ee 1 1864. 1865. 1866. 1867, 1868 पञ्चमस्तषकः | Yee मातापित्रोरित्युपलत्तणम्‌, हविरभयत्यवत्‌ १८५) | तेन ध्रतुपितृभ्यादि वापं (के) पिण्डदानं कार्यम्‌ ॥२२०१॥ तथा सपिण्डोकरण -पुव्वेभावि-धराद्धोपलन्तणमिति- निवे उक्ष्‌ | पिण्डे विरोषः संग्रहे, मातापित्रोराभ्िकेतु विवाहादि-रुतावपि। fad: पिण्डाः प्रदतष्याः भन्य-ध्रादधे Pasa ॥२२८२॥ राम कौतुके, नन्द्‌ष्व-काम-रग्यार शृग्बगनि-पितृ-कालमे(भे) २(1) | गण्ड वैधृति पातै पिण्डा स्त्याञ्याः gach, पिण्डान्‌ विवजयेदिति २८) ॥२२८२॥ भृ ¶ुभूमिः। नन्द्‌ प्रतिपतषषठेयकादध्यः। भष्ः सप्ती । कामः-त्रयादशी । आरो मङ्ुलबारः। भग्नः कीरिका। fee मधा। कालोभरणी । अन्यत्‌ प्रसिद्धम्‌। भन्न विशेषो विष्वद्प- निकन्धे,- तिथिषार प्रयुक्तो यो दोषो षं सपुदाहतः। स श्राद्ध-तन्निमित्े स्यान्नाम are कताचनेति ॥२२०४॥ तथाच संग्रहे- अमावास्यां qa च प्रेतपत्ते तथेवच। me सपिण्डं कुर्या faba न शोधयेत्‌ Resi कालनिणेयदी पिक्रायाम्‌,- तीर्थे सम्बतृसे पने पितृपन्ते शगित्तय | पिण्डदाने परकरव्धीत युगादौ (द्र) भरणीमघ, इति ॥२२९०६॥ अव इदिङभयतय साम्यादिति 'पिढकाङे seq: पाठः । ‘aeafa’ forge: पाठः। अन्वव Tart TATA: अष, दोष Cae: | तोयं दायाद्‌ भगवत्‌ णपराधं BAY बा त्रपातः। ‘wararat ar’ इति ary: Wa: | ‘as qalatiara: | "प्ालाज्य; gaee.” sat पाठः शश्वत । Wee पाठः--मुतेवादौ विवर्जिते, इति बा लम्ब्‌ | + ८७६ विधान-पारिजते। युगादौ -१८५)। . भरणीमषे, तीर्थादि प्राप्तादिति योजना | त्था इशे श्राद्धे गया श्राद्धे श्राद्धे चापरपान्निके | पिषण्डवानं प्रकत भरण्यां नैव दृप्यति ॥२२८७॥ लथाष- तीथे महालये aa arate: aasefa | यस्थ कस्यापि म्थ॑स्य सपिण्डीकरणे तथा ॥ रृतोह्ठाहोऽपि gata पिण्ड निषपणं सदेति ॥२२८९॥ भत्र मतापितृ शब्दो घ्रात्रा्यपलक्तकः। मरातापित्‌-घुत भ्रातृक्तयदि श्राद्ध BAT: पिण्डदानं प्रङवीत निषिद्धेऽपि सवदेति ॥२२८१॥ 1869. स्मरत्युक्तः। इदमपि arian विषयम्‌ | त्यक्तागनेः gator नास्ति नैकोदिष्र' च सम्बदा ॥२२९०॥ 1870, त्यक्तामेश्चैव पिण्डक्ति स्तस्मात्‌ daca भोज्ञयेदिति ष्यासोक्तः विकल्प इत्यन्य । इति पिण्डदाने निषिद्धकालः प्रासङधिकि- मुकवा THATSAA ॥ 1871. हेमाद्रौ, माकेष्टेव :- ततोनिल्य क्रियां कुय्याद्धोजयेश्च ततोऽतिथीन्‌ | ततस्तदक्षं भुज्जीत सहभूल्यादिभिन्नेरः ॥२२६१॥ निलय क्रियां axa देत्राद्विकम्‌, तत्र श्राद्ध पकोवा पकन्तरोवाप्राह् 1872. इत्युक्तं देवरेण | धाद शेषेण कत्तव्यं वध्व रेवादिकि qa: SMITA यद्वा पृथक्‌ पाकेन नैिकमिति ॥२२६२॥ 1878. नित्य आदधे, घ्यासः- GANTT ष्रण्णामप्यण्वहं गृही | wean न होमश्च नाहणं न विस्त्जनम्‌। न पिण्डदान विकिरं न दद्दर afore, इति ॥२२६३॥ ह न = — ww = ~ १.१) युगादी,- grag wag तिथिषु | Qaraaae fan adalat नवम्यसौ कासिकं qaqa | नाभव्य-माष्यय तनिनज्ञपसे aq emi qqanta मा) | aad a _ १८.) (१) 1874, 1875, 1876, 1877. 1878. 1879, पञ्चमस्तत्रकः | ४७७ मविष्ये,- भाषाहन-स्वधाकार-पिण्डाग्नो करणादिक्‌ | वह्मचर्व्यादि fara विष्वेगेवा नयेवहि ॥ दातृणामथमोक्तणां नियमोनच धिते । इति ॥२२९४॥ पतद्रात्रावपि कार्य, रात्री प्रहर पय्यनतं दिषारत्यानि कारयेत्‌ १८१) | AU सोरश्च वजंयित्वा विशेषतः ॥२२९५॥ हति एथ्वीचन्दरे संग्रहोक्तेः | दशोद्‌ौ नेदं काच्यम्‌ | नित्यश्ादं न कुवीत cag यत्र सिद्धयति । धरादधान्तरे छतेऽन्यत्न नित्थन्वासक्चव्‌पयेहिति 1228 4h नागरखण्डात्‌ | भत्र fasta भहिकेऽवगन्तव्यः। भातस्ये- ततस्तु वैभ्वदवान्ते सथृस्थघुतवान्धवः। भुञजीतातिधि संयुक्तः स्वग्यं पितृ निवित्‌ ares सव्वं पादौ निषिद्धं माषादीत्य्थः ; वेधत्वेननिषिद्धा प्रवृतेः! निषिद्धं कुता दोष स्तद्रह्रेधमश्रुम्बताम्‌ | माषाशनस्य वधत्वाश्नत्रतच्युतिर्ताम्‌ ॥२२६९॥ इति स्पृतिचन्धिकोक्तश्च | । केचित्त-त्रतस्थम्य वभ्यमाद्रुः। पकद्भ्याद्‌तु,- उपवासो यतरा नित्य राद्धं alata भवैन्‌। उपवासन्तदाकुरयदराप्राय पितृसेवितम्‌ ॥२२६६॥ इति पमषिः । पत्त, देवलः- Me छृत्वातु यो fasta भुङ्क्त (esata | afazar न gata mata पिनरम्तवव्याह्‌ ॥२३००॥ aa, पकरद्ध्यादिग्यतिरिक्त fava २ t) | भ्रणेनापि भोजन RAT: | Sa fram cifsmatiazizifane a falaafaa | aaa Haruna aH रकादगयुवाम feasard कायम्‌ । aq भौभनम्‌ ‘CHT दश्छालुपदकै' दिति may. तदा प्रायन्‌ fate: ® vied eee EES ee ile eo रि a १८१) a(t) विधान पारिजति। 1880 जातृक्षण्येः-- महन्येबतु भोक्तभ्यं श्राद्धं ger द्विजञनभिः | भन्यथा ह्यासुरं ws पर Ta सेविते ॥२३०१॥ 1981. स्ंप्रहे- भयने रविसंक्रान्तो charts पवषु १८५) | मृताहे जन्पदिवसे नङ्क्याद्राभि-भोजनप्‌ ॥२३०२॥ योऽश्राति परगेषु ore” रृत्वातु ates । MANS न वाश्नाति सवापि श्राद्धधातक्षः ॥२३०३॥ 1882. काशीखण्डे, वि MA इत्वा TINS योनरो भोक्तमिच्छति । ware नरकं यान्ति वाता भोक्ता च तत्पिता ॥२३०४॥ इति | 1888. हेमाद्ि-प्रायशिलकाण्डे माक्ण्डेयः- ुत्रादीनामथान्येषां श्राद्धशेषेण भोजनम्‌ | बरतीभाविधवानाञ्च यतीनाशचे द्विगर्हितप्‌ ॥२३०५॥ भग्येषां भिक्नगोत्रिणां सम्बन्धिनाम्‌, व्रतिनो ब्रह्मचाय्थादयः। तथा,- भराद्धावरिष्ट भोक्तारस्तेवं निरयगामिनः | सगोत्राणां eget क्षातिनांचैव दोष्ररृिति ॥२३०६॥ प्रायचि्तमाह, जावालिः- िधस्त्वन्याहितश्राद्धे शिष्टन्नाद्धोजनश्चत्‌ | प्राजापत्यं विश॒दोस्याद ज्ञातिगोप्रे न दोष्‌ | यतिनां पनं २८1) wet प्रणवस्य जपो भवेन्‌ (?) ॥२३०७॥ 1885. अषबाद्‌ पाह, स एव- MICE TAY मातुलस्य ARCATA: | Rema पुत्रस्य ager च योगिनः 112305) 1884, Wa पन्यतु- षतुदश्यरटम्यमावास।(-पूरिमापु 4 चम्‌ । 'वतौनां बधनं meq’ (us )' न्यपि पाठ मः eat अच वपनं सुश्छनम्‌ । अपरः लचमितः प्रथव मनजप | THATS: | vee वतेषां श्राद्ध ert ara दोषोने विद्यते । इति केचिष्‌ प्रशंसन्ति मुनयस्तश्च सास्धतमिति ॥२३०६॥ 1886. arate: — 1887. ताम्बुलं दन्त Hy स्नेहस्नानञ्च भोजनम्‌ ९(*) | रत्योषध परान्नानि श्रादकर्ता विवजंयेत्‌ ॥२३१०॥ आवाय्येः,- न qx मोज्ये्तस्मिन्‌ श्राद्धे यत्नेन तिने | धरा्चशेषं न शुद्रेभ्यः प्रदचादखिकेष्वपीति ॥२३११॥ क अथ श्राद्धभोजिनां प्रायश्ि्तप्‌ | 1888. हिषोदास-निषन्पे, हारीतः- २) सपिष्डोकरणा दुद्धं यावदब्दं प्रयम्मधेत्‌ | तावदेव न armed क्षयेऽहनि कदाचन ॥२३१२॥ यदि yen पादश Heat शुध्यति aaa: | प्रथेऽस्थीनि asta द्वितीये मांसमक्षणम्‌ ॥२३१३॥ तृतीये shataa aie शुद्धं चतुथक्षम्‌ । अत्र शुद्धं तृतीया daar फिञ्चिच्ुदम्‌ ॥२३१४॥ 1889. तथाहि, हेमारौ यमः- मरतस्याहनि Ua aa, चतुण्यम्‌ | बहिः राद्धं प्रुवींत a alegre मोजनमिति ॥२३१५॥ भत्र स्षयाहनि विरेषणादशरयादर्वागपि क्रियमाण-दर्शापरपश्च wrt — मोज्न-(नेदोष इति गम्यते | अन्यघ्ठु- वृराङृत्य पिवेदपौ गायन्नचा धाद भुगज्ञनः | ततः सन्ध्यामुपासीत जपेश्च BEATA ॥२३१६॥ [77 ह । oe ee: [पिरे - oe 0 1 == =+ १८१) a(t) याह कत्त; पुनर्मोज्न निषेधः। ताश्बुलादौ नामवरापि नि्ैवः। तताय एव्र argy गदौपारं मिष्याल।पं हि भोजनम्‌ | रतिैति दिवानिद्रा जोड़ दष्ट anda’ इति। अभ्र मति वदिं ang नाग दिषो जयः, tah 'धललनतरिटिवोदालः' canfe Taare whe । ४८५ विधान-पारिजाते | 1890. तदुभ्यासेतु स्श्रत्यन्तरे--१८५) | 1891. सक्तिंशाश्च यो मासाभ्चछरादं भुं ata: | स SHEAR: पापः प्रताशी च wae: (लसः) एति ॥२३१७। अत्रान्थो विदोषः, सपिण्डीकरण प्रकरणे Fury) धवं श्राद्धस्य BATRA गहनत्वेऽपि स्व स्व सूत्रोक्तरीत्था कार्य्यम्‌ a(t) | वर्यं बा स्वगृह्योक्तं यस्य यावत्‌ प्रचोदितम्‌ | तेन तावद शस्त्रे ते सेः रेतो भवेदिति.कात्यायमोक्तैः ॥२३१०॥ यस्य aorta नास्ति। तस्य गृह्यादि येषां थत्‌ श्राद्धवाबुप छभ्यते | maha ते सवे पारस्कर मुनीरितम्‌ a(t) | तदभावे यथालग्ध प्रकारेण समाचारदिति, ( पारस्करेण पुनिनेरितमादिष्टप्‌ ) । इति कात्यायन सूम्‌ ॥२३१९॥ इति ध्रीमद्रि्ठजन रपापात्र-मुतेन श्रीमन्नाग देवभट्ठाजेनानन्तभद् न बिरथिते बिधान पारिजाते org सामान्य-धम्मकथनम्‌- पञ्चमेऽध्याये ॥ ~~ अथोक्त प्रकारेण श्राद्ध करणेऽपमर्थस्या ४(ऽनुकस्य बिधानप्‌। — ~— ee कः = ~ १.१) a(t) a(}) ४८६) ~ ह~ aa विप्राभावे देवा मावेच,-- मोजयेदथवाप्येकं ब्राह्मणं पडिन्त पावन्‌ | देवे Beard नैवेद्यं पक्वान्नस्यतु नि््वंपेत्‌ ॥२२२०॥ = भ स — —— ee ee तदभ्यासैः- भगूवचन fafagea पनः पुनः wa इति । भतं खख मूतोक्गम्‌,-सख ख AW सूवराद्यलुखारेण Re सष्पा्यम्‌। बधा सोल गोभिल ग्य तूच Sala परिगि्टादि । यजुषां Wee र्य Cafe यश्य गौत wae सूवादिकं ति पथं नारोडति तिन धने-ह्नयादौ पितानह-पिष बनेन कुपुरोडित aware सम्भ aa: गतु कापि तच्चलेदिति। अत पाठ विहत ;--'भयनाप्रौच' 'अनप्रौवापि तौव, इतिच । 'अनुकटिगशापोक्तः Norte a aaa’ ` इति अभक argue विधानं gant, पोक्तम्‌ । क्ियालोपे पापापिक्धाहेति। 1892. 1893, 1894. पञ्चमस्तवकः। vee ह्येक fatten: | निधाय at qa aga इत्यादिना gatas परश्च प्रागुक्तः । तत्राप्य शक्तावाम शराद्धं RAT | अयने gta तीर्थेच प्रवति पु्रज्ण्मनि | भामध्राद्धं प्रकुव्ीत भाय्यारजतसि संक्रमे ॥२२२१॥ हति कात्यायनोक्तेः- धनम्निरधनोवापि तथैव ग्यसनान्धितः। भआमध्रादधं दिजः grata वृषलस्तु सदै बीति ॥२२२२॥ क्तेम्मो के । आहिताम्नो प्रवासस्थे सति तवपल्या स्वग दशं श्राद्धादि काष्यम्‌ । इत्युक्ते LATE लघुहारीतेन । भनावास्याहि नियतं प्रोषिते-धम्बचारिणी | पत्यौ तु कारयेन्नित्यं ada ऋूत्विगादिना ॥२९३२३॥ इति श्वं मन्राहञायां सत्याम्‌ | पाक्षामावेऽधिकारः स्यादिप्रादीनां नराधिप । भपक्ञीनां महाबाहो षिदेशगमनादिभिः॥ 1895. सदाचैषतु शुद्राणामामश्रादधं fags धाः ॥२३२४॥ 1896. 1897. १(*) वि६१ शति Gaye: । दिदेश गमनाषिभिः भपन्ञीनामसन्निहितपल्लीनामिष्यथेः | eat शूद्रस्य पवश्व जातकम्मेणि वाप्यथ | भमघाद्धं सदा कर्य्या द्विधिना पाव्येणेनतु ॥२३२५॥ एति प्रवेतसः स्मृतेश्च । स्वयं पवतीति स्वपः स्वयं पाकी १८५) । arent देश कालाभ्यां विश्वे समुपस्थिते ॥२३२६॥ eqrqerant तीर्थ प्रवासे पत्युः सम्मवे | वन्द्रसुर््यप्रहे चैव दथादामं विरोषतः ॥२३२०॥ (यान क ens म = ण अन्धवर,- पचः गना लारमेयानां पक्ता, एष चन्डाल ges! नाचि Bi) Me इत पमौकर दं aa'fels 1 Sau -wmrats बोध्य्‌ । ४८२१ ` १८१) | 99 विधान-पारिजाते | नपक्वं भोजयेदू विदान्‌ सच्छुद्रोऽपि कदाबच |. भोजयन्‌ प्रत्यवायीस्यान्नच TARE BAT ॥२३२२०॥ 1898. इति विष्णु स्मते; | 1899, प्रवासतीर्थादो द्विज्ञातेरपि आमध्राद्धमेषेति देमाद्विरुषाच | 1900. विकषानेश्वरस्तु-पाकामावेद्ठिजातीनामिति grees | साध्िकैनिरभिकशच प्रवासादो पाका सम्भवे सत्यामध्राद्धं काय्यप्‌ ॥२२३२४॥ CHARA AR ACME | उतसन्नाप्नीनायाम श्राद्धमेव | यावत्‌स्यान्नाध्निसंयुक्त उतसक्नाप्निरथापिवा | 901. भम श्राद्धं तदा करय्याद्धस्तेऽग्नो करणं भवेदिति जमतविस्मतेः १८५) | ५09. अत्र विशेषमाह, भरीचिः- argian द्विज्ञातीनामामधाद्ध' प्रकीलतितप्‌ | भमावास्यादिनिथतं मास-सम्बराहते ॥२३२९॥ 908. प्मृतिदर्षणेव- मृताद च सपिण्डश्च Tas प्रहालयम्‌ | आपन्नोऽपि न कुव्वीत श्राद्धमामेन कहि fara ॥२३३०॥ आदिशब्देन सक्रान्त्यादिश्राद्धं माससंवतसरश्ते--मासिकाणिक्- श्रां च बजेयिच्वेत्य्थः। 1004. आमधम्मानाह; ध्यासः- मात्रं ददतु कोन्तेय Tear Aq णप्‌ । त्रिगुणं बापि नत्वेकं गुणश्च सममपेयेदिति ॥२३३१॥ भन्राति दरिद्रस्थच- सममपि देयम्‌ | ` अन्यघ्रापि- भामं चतुगु णं दद्यादथवा द्विगुणम्मतम्‌ | देयमष्टगुणं तदह भामे हैमे(तथा)ऽप्यसौ विधिः ॥२३३२॥ भङ्नन,-भपक्ेन, ्रमतखुलादिनेति। ante, — ae शेचगते Ay: सत्‌¶ धान सुश्यते | भामं वितं fan खिन्नमत्र सुदाहतम्‌' खत्यमरे इन्यपि : Sara धनान्‌ भामान्रामाम्‌ परिमाशनि बोध्यानि । 'पिष्दानरदा भवेत्‌" sta 0 171 Eases ee me भागे RA तथा नित्ये नान्दीध्राे तथैव | व्यतीपातादिके श्राद्धे नियमान्‌ परिवर्जयेत्‌ ॥२२२३॥ त्था- faarag विधियेःस्यादामशध्राडेऽसो बिधिः। आवाहनादि सत्वं स्यात्‌ पिण्डदानश्च भारत ॥२३३४॥ व्द्यादनुद्िजातिभ्यः श्रतं वाऽग्रतपेववा | तेनाप्नोकरणं कुयात्‌ पिण्डास्तेनैव निर्व पत्‌ ॥२३३५॥ 1905. वड .बिरान्मते,-- आमश्राद्धं यदा कुर्यात्‌ पिण्डदान यद्भवेत्‌ १८५) | गृहपाकात्‌ ATTA MHA: पाथसेनषा ॥२२३६॥ पिण्डंवचाददविज्ञातिभ्यः श्वतं वाऽशरतमेववा | पिण्डं qurg यथालाभं faa: सद्‌ विमतसरः ॥२३३७॥ इति यत्तु भामेन पिण्डं zeny विप्रान्‌ पक्वेन भोजयेत्‌ | पक्वेन करुते पिण्डं आमान्नं यः प्रयच्छति । ताबुभौ मनुज प्रोक्तो नरकारहौँ न संगय ॥२२३८॥ इति । तदशश्राद्धपरमिति त्रिस्थली सेतो । अत्र देशानाराद व्यवस्थेःयन्य | भन्न भोज्ञनं (ATAMAN) AAS अपोशानाद्रया निवत्तननं | प्रयोजनाभावात्‌, रृष्णरेऽवधातव्त्‌ २८१) | 1906. safaa— FA प्र्नोऽवगाहश्च जुष व्रभ्नो गधासुखम्‌ | भमध्राद्धे मवेन्न॑तदपो पानञ्च पञ्चममिति ॥२३३६॥ 1907. भवगाहेदुशठनितरणः | हंमश्रादपत्े पिण्डनिदृलिरपानि-द्वेत्रामीय, 1908. विकल्प इति स्मुत्यथंसार | | arate केवाश्चिण्फव्राणाम्रहोऽपि भवति | -- ॥ 11 —_—-- safenifra sagt: मित्र पाठः। wea Faq, Wal यद्ग-निर्वप-प्रःलग। वधान-प्रीषहोमाय | TM, a | गोलकः qanafnay । ‘4 sara मन्वादि wag? इति वा ua" sage निण्य दिवयपाव। अनास, जनै इति, पच प्राम नापे प््यवाया्धिकाश्नवेत्‌ | cee विधान-पारिजति | 1909. यथाह; मरीषिः- आवाहने सवधाकारे AAT अय विसञजेने १८५) | धन्य कर्मण्य eM: स्यु रामध्राद्ध-विधिः स्मरत ॥२३४०॥ ¶ति | यथा- भवाहने हविषे sera त्यत्र SAAR: । स्वाहाकारे,- नमोवः पितर त्यत्र तत्‌ पस्थाने भामाषे त्यः २८१) । विसन्नने वाजेवाजे ¶त्यत्न तृप्ता इति पवस्थाने तृप्यते इत्यहः | यद्यपि तस्माश्क्नोहे दिति शब्देन उहो निषिद्ध स्तथापि वचनाः | - अन्य कम्मेणि विष्णो हयं (कव्यं) रत्तस्वे त्यादौ | तथा- गरहपाकात्‌ समुदत्य शक्तुषु (भिः) पायसेन धा | पिण्डदानं casita भागे हेमे ₹ते सति geri भाम Mga gata Lass THAT | 1910. विकिरं नेव Hata मुनिः कात्यायनोऽ ब्रवीत्‌ ॥२३४२॥ तथा- भावाहनाम्नो करणं विकिरं पात्र पूरणम्‌ | तुति प्रध्नं न कुज्वींत भे हैते कदाचनेति a(t) ॥२३४३॥ gaa तीथे-सम्बन्ध्यामध्राद्ध-विष्रयम्‌ | 1911. आवाहनं भवेत्‌ काय्यं मर्ष्यदा नन्तधैवचेति देमाद्रा, भविष्यतः | 1912, हस्तेऽग्नो करणं मप्रिति, पूर्वोक्त जमदगि स्मूनेश्च ¦ विङ्गिसेप्यामेनेति हेमाद्विः। 1913. शूदरस्याग्नो करणपुक्तं हेमाद्रौ | भग्नोकरणमन्श्रश्च नमस्कारे षिधीशते | avast हि ee सञ्वंमेष विधीयते ॥२३४४॥ इति | १८१) अवावाहनेच, विधान्‌ दवान्‌ Waryfaa, आवाहय इति प्रतिवाक्यम्‌ । aaa HRS | x(t) द्यत्र पिदपदस्थाने ईति | १८) ष्यध्यमिति प्रश्न carat इति विप्रोक्तिः | व अ y, 1914. 1915, 1916. पञ्चमस्तत्रकः | ४८६ नमकारः श्ति- अग्नये कव्यवाहनाय नमः | सोमाय पितृमते नमः, cf मन्त्र इत्यर्थः | तथा.- भाम शाद्न्तु gee cated तु मभ्यतः। पाषणं चा पराहं तु cag दि निमित्तकम्‌ ॥२३७५॥ एतद द्विजाति विषयम्‌ | AVNET परतो यस्तु शुद्रस्य सप्ुदाहतः | भाम श्राद्धन्तु तत्रेव पितुणानदत्त मक्तयमिति ॥२३४६॥ वुगन्तुना exer fasta: | वराह्मणाभवि,- पाते तु निधाय दमं वरदूनासनेषु समाहितः | परेषानुपरेष संयुक्तं विधानं प्रतिपादयेत्‌ 1238 SI सर््वामावे fatal गवे दद्याद्रथाप्पु वा | नैव प्राप्तस्य लोपोऽस्ति पितृ काय्ये विशेषतः १८५) ॥२३४९८॥ इति देष्टः | fag प्ेषसंयुक्तं स्वागतं घुभ्वागत मित्यादि प्रने(शाप्रतिवनने- स्येव षदेदित्यथेः। fatal करणे पिण्डादिकमिति faa: | भमन्तु कालान्तर ब्राह्मणाय दद्यान्‌ I = इत्याम श्राद्ध विधान्‌ | -# अथाभश्राद्धामावे हेममाह, भरीचिः- भामन्नस्याप्य मेतु wa Fata वुद्धिमान्‌, धान्याच्चतुगु Nag हिरण्यण सुरोनिषरि ॥२३५२॥ यवतु दिकः मन लवत्‌ म्वो-गरटय नमोनम OF AZ! | विप्राभाने म्तः wat सोषु दत्वाय सैन न-पिककाः हानिः eaifefer | ४८६ ` 1917, 1918, 1919. 1920. 1921. 1924, 1928. 99) विधान-पारिजावे | ष्डष्यथंसारे- हिरण्यमष्टगुणं say णं द्विगुणं समं वा दचादिति । भविष्ये- भक्नाभावे fanaa sae पुत्रजन्मणि | Wore प्रकर्तव्यं तथास्ती शूद्रयोरपि ॥२२५०॥ गृहं पाकात्‌ समुद्धृत्य शक्तमिः पायसे नवा | यदि पिण्डं प्रकुर्वीत हैमधरादधे कृते सति ॥२३५१॥ वदृत्िशन्पतेचः- भामन््रेणाम्नोकरणे धिकिरो नैवदीयते। वृति प्रश्नोऽपि नैवात्र कत्तव्य: केनचिद्धषेत्‌ ॥२२५२॥ इति अत्र मरीचिना पोक्तम्‌- भामराभावे हैमविधनि तत्स्थानापस्या तद्धम्मप्रा्ेः पुम्व॑वन्मन्तोहः | पुव्बाहकालताच gata कथित्‌ | एवमपि सपिण्डध्राद्चाशक्तो संकव्यध्राद्माह,- हेमाद्रौ सम्ब्ते; -- समप्रं यस्तु शक्रोति कतत नेचह पाणम्‌ | धपि anes विधिना are तस्य दिधीयते ॥ पात्रे ASIA चान्नस्य त्यागः सङ TOT ॥२२५२॥ AT ध्यासः — सङ्व्यन्तु यदाकु्यान्न कुर्यात्‌ पात्र पूरणम्‌ | आव्राहनाग्नोकरणे पिण्डाश्च नव्‌ापयेत्‌ ॥२२५४॥ TACT दनं समन्त्रकवाहन निषध स्तृष्णीं १८५) | भक्षह्येषाक्षाहनमिति शमादिः | स्थृष्यन्तरेऽपि- त्यज्ञेानीयमभ्यच भग्नोकरणमेवच | दिण्डाश्चषिकिरान्तये श्राद्ध संकट्य BAH ॥२२५४५॥ # हि ° जन्यो रया nai मनद शिधथद्य। १ 1924 1925. 1927. 1928. 1929. [णण ee _ पञ्चपसतबकः | बरद शातातपस्तु, पिण्डं निर््वापरहितं यत्त श्राद्धं fata | ४८५४ स्वधाषचनो-लोपोऽस्ति विक्िरस्तु न ह्यत ॥२३५६॥ इति । यनोदये वसिष्ठः- । stared स्वधा शब्दं पिण्डाग्नो करणन्तथा | धिककिरं पिण्डदानश्च aged षड्‌ विवञ्जंयेत्‌ १८५) ॥२३५॥ इति । पञ्च विहित प्रतिषिद्धत्षाद्‌ विकिर विकल्पः | भामानि पितु यज्ञस्य यदा HS ATTA | स तदा षाचये द्िपराण्‌ संकत्पात्‌ सिद्धिरस्त्विति ॥२२५८॥ . थच, च्छागलेयः - पिण्डो यत्र निरत मघादिषु कथञ्चन | सांकल्पिभिस्तदा काय्यं नियमाद्ह्मवादिभिः ॥२३५६॥ काष्णोजिनिः- मो बन्धाहू बतूसराद्धं वंतसरं पाणि पीडनात्‌ | पिण्डान्‌ सपिण्डा नोदध्युः प्रेतपिण्ड' षिनात्रतु ॥२३६०॥ भाग्दिकाद।वरपवानस्तूक्तमेव । त्यक्तवाग्नेरपि ainet मुक्तम्‌, वषड तिशन्मते-- अनग्निको यदा विप्र उतसन्नाग्नि cata २(1†) ॥२३११॥ तथा सच afag सर्वषु सकस ध्राद्धमाचरत्‌ ॥२२१२॥ पाकेनान्दिकादि धाद काय्य मित्युक्तम्‌ | तदसंमवे बृहक्नारणीये विशेष उक्तः | द्रव्याभावे द्विज्ञामावे धन्नमात्रन्तु पाचयेत्‌ | da न तु सक्तेन होमं Sealy षिचन्तणः॥२३६३॥ =-= ~ ~= ~ we om mee eet ER OI अच qs faawafelt fan: पठ [क क WD ¢ अव ata लद्स्यलन्येमिति। Safa: अग्हौताप्रिः। उन्न - बवे कावि ४८८ विधान-पारिजाते | पतृक सूक्त पुदीरतामित्यादि १८५) | पिण्डदानं ततः क्याद्‌ शक्तः सुसमाहितः : शमं समाप्य स भवत्‌ | 1930. हेषवलः- 1931, 19332. L933. पिण्डमात्रं azraei भमावे (द्रव्यं) विप्रायवेषदहि | ध्राद्धीयाऽहनि संप्राप्ते मवेक्निरशनो ऽपिवा ॥२३२६४॥ ag वसिष्टस्तु,- क्िश्चिदद्यादशक्तस्तु उद कुम्भािकं faa तृणानि वा गवे garg पिण्डान्‌ वा प्यथनिषरपेत्‌ ॥२२५॥ Aa BRUT मोज्ञनस्थानाय | तत्‌ त्वा पिण्डकद्यादित्यथेः। fama: पितृन्‌ वापि तप॑येत्‌ ज्ञान पृष्बेकम्‌ । वमपि पत्तान्तरम्‌ | हेमाद्रौ मषिष्ये-- afar वा ददत्‌ Bee ( कत्तं ) श्राद्धकाङे समागते | afera TIGA Har श्राद्ध संहिताम्‌ | भत्र श्राद्ध संहिता-समन्त्र श्राद्धकद्यः। वाराहे,-- AAAS दानस्य धान्यं माघं सव शक्तितः २८1) | प्राच तिलान्‌ वापि स्वत्याव्यां arte दक्षिणाम्‌ ॥२३६६॥ सर्वाभावे घनं गत्वा क्ञामूल -प्रदृशेकः। सूय्यदि खोक पालानामिद्‌ मुचः परेन्नरः ॥२२६अ॥ 077." श षा re = =-= ~ न न पिदसूक्तम्‌-पुलयुक्तम्‌ | पपिमातं प्रदातव्यं तदभावं द्रव्य विप्रयो एति चानः पाढः। अव निरग्रनोहि ary any Haz अव are deat, faa सहितां saa चव मांसमिति Tana t एतत्‌ पुनरपि खानु्ोचन्‌ ATATATT WATTS । नमेऽस्ति वित्तं न धनं न चान्य- चछराद्ोपयोगि स्वपितन्नतोस्मि | तृप्यन्तु भक्तया पितरोमयैते, भुजो wat वत्मणि मारस्य ॥२३६८॥ ह्येतत्‌ पितृभिगोंतं मावामाव प्रयोजनम्‌ | थः करोति Baraat Ars भवति भारत ॥२३६९॥ 1984, प्रभास खण्डे पि- गत्वारण्य ममानुष्य qearg विरोत्यवः। निरन्नो निर्धनो देवाः पितसे माऽनृणः कृथाः ॥२२७०॥ नमैऽस्ति चित्तं न धनं न areal, श्राद्धं कथं वः पितरः करोमि । वने प्रविध्यवे हतु तण्मयोश्वैः १८५) | भूजो कृतो बत्मणि माकतस्य ॥२३७१॥ श्राद्धणपरेतद्भवतां TAT , nei qaed पितु देवतायाः | भाख्याय चो(त्‌्तिप्य भुजो ततो षै दिवा च रात्रि समुपोष्य fata | भवेत्‌ aa तेन तेन तेषा, मणेन भुक्तः पितृ देवतानाम्‌ ॥२३५२॥ इति अनन्त ve विरचिते विधान पारिजाते (पञ्चमस्तवके) ध्राद्धालु-कट्पक्षिधानप्‌ ॥ — es अथ कणिवञ्ञर्यान्ुच्यन्ते । 7 1985. बृहन्नारदीये, SAT यात्रास्पीकारः कमण्डलुषिधारणम्‌ २/1) | दविजानाम्तवर्णाल कन्याषूपयमस्तथा 112393! कयः © ee et EE new wee ee ०) "अ इन्द्रादिलोक पालानाम्‌' इति firm पाठः। "येतु मयोः" यन्य: पाढः। t) शोषायनपूत, छदा हतत्तं weaned nae, मादव ल । तते प्राने HA wee arin कलिरि्यच कतीति पाठः See. वि---६९ wie 1986. १ ^) विधान-पारिजति। देवराञ्च सुतो््पलि Hach पएशोवधः। मांस शनिं तथा धादे वागपरस्था भ्रमस्तथा ॥२३७४॥ वृ्ान्ततायाः कन्यायाः पुनानं परस्य at दीर्घकालं ब्रह्मचर्य्यं नरमेधाध्वेधको ॥२३७५॥ महाप्रस्थान गमनं WANA तथा AS! | इमाम्‌ acai कलियुगे वर्यानाहु मनीषिणः, इति ॥२३७६॥ कमण्डलु मृण्मयी । वत्ता विवाहिता । उदयाः FSG उयेष्ठाशंगोवधम्तथा | कलो पश्च न Hella ्रातृज्ञायां कमण्डलुम्‌ ॥२२७७॥ हति षसिष्टोक्तेः | आदित्य पुराणेचः- विधवायां प्रजोत्पत्तो देवरस्य नियोजनम्‌ | बाल्लायां त्ततयोन्थास्तु षरणान्ये न संसृतिम्‌ ॥२३७८॥ कन्यानाप्रसबर्णानां विवाहश्च द्विज्ञण्मभिः। भाततापि-द्विजत्रचाणां धम्मं युद्धेन हिसनम्‌ ॥२३५६॥ ह्विजस्याभ्यो तु at यातुः शोधितस्यापि संग्रहः १८५) | सत्र gag सर्वेषां कमण्डलु विधारणम्‌ | ARENA गमनं गो संक्षत्िश्च गो सवे ॥२३८०॥ सौत्रामण्यामपि सुरा sees च संप्र: | भव्निहोत्राऽहवन्याश्च लेोलीद़ा परिग्रहः ।॥२३८१॥ क (ध) तस्थाध्याय सापेक्ष मघ संकोचनन्तथा । प्रायश्चित्त विधानश्च विप्राणां मरणान्तिकम्‌ ॥२३५२॥ संसगदोषस्तेयान्य महापातक निष्कृतिः | वषरातिथि पितृभ्यश्च (या) पदुपकरणक्रिया ॥२३८३॥ ह्तोरसेतरेषान्तु पुत्रत्वेन परिग्रहः | ्बर्णान्यांगणादुष्टैः संसर्गः शोधितैरपि ॥२३८४॥ भयोनो aay ae परित्यागोगुरस्त्ियः | परोदेशातम संत्याग sew स्यापि asta ॥९३८५॥ भर्मिन्‌ 'गोधि^भ्याप्य day,’ इति भित्र" पाठः। गोर्षितख्यज्नत प्रायसित्तस्यापि fare अत उदस्य vieime वरनन्याग एति। ब्रश: a ere योग्य इति (HE. gigs! अव भोचितख ज्ञतपरार्था५स स्यापि, 'कामतोऽ ग्यवडापैषु वचनादिह जव। दृति । 1937. परिजाभ्वर्चनारभाय dea सथ्म॑कः (१) | स्थिर वनाद भङ्गप्सरोन-मेवष ॥२३८६॥ शा(साोमित्रश्येव विप्राणां सोमविक्रयणन्तथा | वदमान TATA ETHAN: २(†) ॥२३८५। इति यन््रोदये | ata व- श्रषु दास गोपाल galas सीरिणः। मोञ्याभ्रता गृहस्थस्य तीथसिवाति दूरतः ॥२३८८॥ षष्यस्य गुरुढरेषु ुरतद्दृत्तिशीरता ३८१) | anagata द्िजाप्रथाणां अश्वस्तनिकता वथा ॥२३८६॥ प्रजारथन्तु द्विजञाप्रथाणां प्रजञारमणी परिग्रहः ४८३) | ब्रह्मणानां प्रवासित्वं युखाभ्रिधमन क्रिया ॥२३६०॥ वात्‌ कारादि geet संप्रहोऽविधिचो(नो)दिः। यतेश्च सब्व॑वणेषु भिक्षाचरण मेवच ॥२३६९॥ TMI apiece दक्षिणा गुह चोदिता । ब्राह्मणादिषु शूद्रस्य पचनादि क्रियापिव ॥२६६२॥ भूग्वप्नि पतनेश्व-शृद्ादि-मरणन्तथा 4(1) | गोतृप्निरिष्टे पयसि शिष्ठेराचमन क्रिया ॥२३६३॥ पितापुत्र विरोधेषु साक्षिणां दण्डकल्पनप्‌ | यते: सायं garam सूरिभिस्तस्व दिभिः ६८०) | एतानि ोकराप्त्यथं Saray महात्मभिः ॥ निवर्तितानि विद्धिः व्यवस्थापूरवंकं बुधैरिति ॥२३६४॥ संसर्ग दोष (एति स्तेयभिन्ने महापापे रहस्ये छते प्रायश्चितं नेस्यथः | सवर्णन्योऽसवर्णादिस्तयादुषटैः। भयोनौ शिष्यादौ | न्व ~ ७०9 जज कक 4 'ठकल्पस। cage पाठः । अश्र, शामित, Tere भत्‌, पठ बन्नदेति ' 'होमककोदः' इति भित्र; पाठः| अन्वद्‌, अद्िहोव सन्दे बतत । OMAR A वयो वेदा निदं भक ग्नम्‌! १ ््रेदजरन्‌ । ‘gqatcrg’ इति अश्व; पाठः । अव 'मेभक्रानजने' इन्वः पदः | 'ज्ञाररमकौ' इति पाठान्तरम्‌ | "पतनमेव, cae: पाठः। 'अहहादि-युतरादि' vata Taq पाडानरत्‌ । "कायं ema’ इत्य न्यः पाद; । ४९९ 1988, 1939. 1940. 19-41, विधानन्पारिभावे | परीरेशेन ब्र्मणाधरथत्वेन । दिष्टस्य प्रतिग्रहस्य । aga पूजाकरण, भन्यतस्पष्टपू-निगे । afte गवाठम्भं सन्ल्यासं पटपेतरकम्‌ | Racy gatas कलौ पश्च विवर्जयेत्‌ ॥२१६५॥ भन्निदोत्रं सर्व्वाधानपक्षेण-भाधानं स्पृतम्‌ | मरोतस्मारत्तरन्योस्तु पृथक्‌ SE | स्ब्बाधानं एतयोरेक्यकृतिः | ूष््वयुगाशितेति स्यृतिचन्दरिकोकतेः | ada , qearedsz सदस्नाणि षत्वाय्यग्दशतानिशच | कठियदागमिष्यन्ति तदा त्रेता परिप्रहः ॥२३६६॥ सन्त्यासश्च न कत्तव्यो ब्राह्मणोन विजानतेति, व्यासवाचा व्याख्यातम्‌ ्रेतापरिप्रहोऽप्निहोत्रपरिपरह्‌ इत्यथः | स््बाधानेऽपि विशेष प्राहदेव यावरण विभागोऽस्ति araga: प्रवत्तते | wand वाप्निहोत्रथ्व अरित तावत्‌ कठो युगे, ति १८५) ॥ इति विधान पारिजाते कङिकाछवरज्याणि | | origi AY वानध्स्थाव्रनः। = सथ set यथपि निषिद्धः, वथापि- वानपरस्थ्यं कलो कयात्‌ सभ्रथासो | याबदेवरीति बलनाततत्रापि काप्यः ॥२३६५॥ जच पाज्तयत्क्यः-- सुवषिन्यस्त पत्नीकस्तयाबातुगतोषने २८) | वानप्रस्थो ब्रह्मवारो साग्निः सोपायनो WHT RIES ‘ah मं्युत्‌' शृ्यन्धः पाठः । ‘af View तावत्‌ कणौ gh! इयं Tarn हशि | ‘qa fame पनोकः' एति चान्धः पाठः । sere जतिः जागराख्लोप निषदि । अन्यथ ‘gary दारान्‌ निरिप्य वनं गच्छेत्‌ सैव ar’ ति दृति wea: | भवर eae बिषयः | तथा परहित रतः ya, पाठः | GRATE: | vad 942. क्रतुः, 1943. वायुभक्षः प्ागुदीषीं गच्छेदा बष्मं संक्षयात्‌ | गृहस्थ स्तु यवा पदयेद्ठलीपलितमात्मनः। भपत्यस्येव चापत्यं तदाएण्यं समाभ्येत्‌ ॥२१६१॥ याज्ञवल्क्य ;-- भफारृष्टेना्नींश्च पित्रदेवातिथीनपि | HTT ATLANTA ।२४००॥ भहोमासस्य षडवापि तथा सम्बत्‌ सरस्य वा | अर्थस्य स्वयं grata कतमाध्वयुनि त्यञेत्‌ ॥२४०१॥ वृन्तद्ञिषवण-स्नायी fagaa प्रतिग्रहात्‌ | स्वाध्यायवान्‌ AAG: सव्व॑त्रतु हितेरतः १(*) ॥२४०२॥ दण्डोदूखलिकः BOTAN वास्मक्रूटूकः | श्रोतं VAT Hare: करम्मकुरव्यात्‌ क्रियास्तथा २८1) ॥२९४०१॥ AT क्रिया ATAATAT: | areqradt नयेत्‌ कां छच्छ'वा वर्तयेत्‌ सदा ३) ॥ पक्षे गते वाप्यहनीयान्मासे वाऽहनिवा गते | स्वप्याद्‌ भूमौ श्ुचीरात्रौ दिवासंपरपदे नयेत्‌ ॥९४०४॥ स्थानासन fagreal योगाभ्यासेन तथा | प्ीष्मे पश्चागिनिमध्यस्थोवर्षायु स्थण्डिले शयः ॥२४०५॥ भाद्रवासास्तु हेमन्ते शक्तया वापि तपश्चरेत्‌ | यः करकविक्रदति चन्द्नेय॑शच क्िम्पति ॥२४०६॥ - भक्ुद्वोऽपरितुष््च स .श)मस्तस्य च तस्य च । अगनीनूव्ाप्यात्मसात्‌ कृत्वा वृक्षावासोमिताक्षनः ॥२४०५॥ वानप्रस्थगृरहेष्वेव यात्रार्थे मेश््यमाचरेत्‌ | प्रामादाहृत्यवा परासानष्टौ भुखीत ATTA: ॥२४०८॥ (सष्येम्व सहति रतः, इति प।ठान्तरम्‌। ष्ट्वा सवानां Marat हिति गृभाय निरतः परायक wea: प्रात्‌ A एतत्‌ मने बानप्रखादौनां रेच जञत्य इयम | अव पुनः क्रियाः खौयाग्रमोपयुक्राः चान्वबिहिताः। अव GAIT व्र धरण MINA | "तिषि sera चरेत्‌ पिखान' इत्यादि aatwing | qy विक्रिदि- इन्दव ‘fagcin’ वैन्यः पाठः | ४९४ विभाने.पारिजति | ्रशुदीकी पेशानी विशम | भावपसपताहेहपातपथ्वन्त गच्छैदित्यधः | वानप्रस्थोवीराध्वानं ऽवलनम्बु प्रवेशनम्‌ | wala पतनं बानुतिष्ठेत्‌। इति स्मृत्यन्तरे ॥२४०६।। इति विधान-पारिजाते बानप्रस्थाश्रम विधानम्‌ | eee अथ Acedia: | ~ i ---~ 1944. तत्र धाज्ञवत्क्यः- 1945, 19-46. a(t) वनाद्गृहाद्वा Seale साव्व॑वेद्‌(स) सदक्षिणाम्‌ ९८४; | प्राजापत्यं तदन्ते तानमप्रीनारोप्य चात्मनि ॥२४१०॥ भधीत sare पृदत्रवानन्नदोऽप्निमान्‌ | शत्तयाच AR कृन्मोक्षे मनः Hee नान्यथा URW एतश्षाश्रम-समुश्चय WA | अन्यत्र जावारश्रुतिः-- "यदि वेतरथा ब्रह्मचय्यदिव परप्रजेद्‌ गृहाद्नाद्ा, यः ACHAT प्रतीवा स्नातकोवाऽस्नातकोवोतसक्नाप्निकोवा, यदहरेवच, विरजे तदहरेव प्रघरजेदिति'। प्रव्रजेद्‌ ब्रह्मचर्याद्रा TAY गृहादपि । वना wast. विद्वानातुरोबाथ दुःखितः २८1) ॥२४१२॥ MATA STE | दुःखितश्च बोरब्या्रादिभिः | ee ee re ee est es rae op sara क्रमपरा शतिधेधा--्रह्मवारौ ae भवेद गहादौ yar awe! sft भअरक्रमीतु fATHE BNA सत्रा, az wea विरजेत्तदहरेव प्रव्रजेत्‌ इति feuwe BT; सध्यस यहम्‌ । Vary सश्च सोपनिषदि, यति धनो aged, ब्रह्मोपनिषदि, वेदान कल्पतरौ, चासि | तुर सन्यासः, fay स्याह, विविदिषा amreqre भेदोहि शाखो जादालोपनिषहि awiafnafzs । ‘faaes’ विधत्ते इति पाठानरम्‌। "क्व waaay’ इयमपि भिच्रः पाठ; | 1947. बहामारते = 19 48. 1949. 1950. 198 '. =e = "जक oo ) (* २(१) भातुराणाश्च सक्नथासे न विधि नवव क्रिया। Saas समुषाय्यं सन्न्यासं तश्च पूरयेत्‌ | ANG: स्यान्मनसा वाचा वा सन्नथसेदिति ॥२४१३॥ जावाखश्रतिश्च - अत्र ane व्रस्येवाधिकारः | आत्मन्यम्रीन्‌ समारोप्य ब्राह्मणः्तरजेद्गृहादिति age: | तथाहि- चत्वारो ब्राह्मणस्योक्ता आश्रमाः श्रुतिचोदिताः १८५) । क्षत्रियस्य त्रयः प्रोक्ता gal देश्यशुद्रयोः ॥२४१४॥ इति धाज्ञवत्क्योक्ते | माधवाचाय्य॑स्तु-द्विजातिरधिकारमाह | ब्राह्मणः क्षत्रियोवाथ वेश्योवा प्रव्रजेद्‌ गृहादिति, कम्मपुराणात्‌ | qeaarearg, ( अवे केवल ) काषायदण्डधारणनिपैघ परम्‌ | मुखज्ञानामयं धम्मद्िष्णोलिङ्कधारणम्‌ | राज््यनैश्ययोनेति दत्तत्रेयमुनेवचः ॥२४१५॥ 51. इति बौधापनोक्ते | शत्र देशावारतोग्यवस्था वा | योऽपि, सन्यासं पलपेतृकमिति कलो- निषेधः सोऽपि व्यवस्थितः प्राक्‌ २(†) | सष्रयासश्चतुद्धो यथाह, हारोतः, कुटीचको बहूदकोहंसश्चाथतृतीयकः | चतुर्थः परमोहंसःयश्च पश्चात स उत्तमः ॥२५१६॥ माथः पुत्रादिना इटीं कारयित्वा तत्र गृहैव वमन्‌ कापायवासाः | लिलोपवीती त्रिदण्डवान्‌ बन्धुषु, स्वगृहेवा मुखन्नात्मक्ञोमवेदैन इत्यन्ताशक्तः परः । (२) द्वितीयस्तु बन्धूनदित्वा सर्व्वागाराणि dei बरन पूर्वोक्तेषः स्यात्‌। हंसस्तु पूरब वेशश्च | सोहि - प्वोत्तवेषोक्तेकदण्डः इति प्रन्थान्तरे | एकन्तु वैणवं दण्डं धारयेनित्यमादरादिति ॥२४९७॥ —— ——_ ma ग्रतिनोदिता saat, पाठः) 4गदन्फः' इति रोकः ama: पुन्य afa ayat चाल्लि। मौत टोक्रायाञ्च। ia स्मः ayaa 20944 निनं wa विधम aeefgaiereta जयम्‌ | ्रामिति-कलिषन प्रकरण एतः पृथवषठकम्‌ , ४९६ विभान-पारिनाते। 1953. रान्द्‌त्‌ | यज्ञोपवीतं दण्डश्च ae जन्तुनिवारक्म्‌ | तावान्‌ परिप्रहः परोक्तोनान्योहस-परिमहः ॥२४१८॥ 1954. हति विष्णु स्मरणात्‌ | कचित्तु seater यज्ञोपवीत- निषेधः | 1955. तथाहि कन्दे,- परमस स्त्रदण्डंच रज्जुगोवार निर्भिताः। शिखां यज्ञो पवीतं च नित्यं कमपरित्यजेदिति sieves अयमप्येफदण्डएव | येतु शिखोपवीतादित्यागनिषेधा, स्ते कुटोचकदिषपराः। 1956 थुध्ातिः- agal भिक्षवः प्रोक्ताः सर््वेचेव त्रिद्ण्डिनः | इति सर्व्वेषां त्रिदण्डविधानं तदूवाग्‌ दण्डादिपरम्‌ ॥२४२०॥ तथाहि,- वाग्दण्डोऽथ मनोदण्डः कायदण्ड स्तथेव | यस्येते कथिता दण्डाः स त्रिदण्डीति चोच्यते ।॥२४२१॥ 1957 इति भनृक्तेः । सठ्डभूत हितः शान्तसितरदण्डी सकमण्डलुः | एकारामपारि ssa भिक्षाथो प्रात्र माश्रयेदिति ॥२४२२॥ 1958. याज्ञवल्क्योक्तेः | धतु्थमाश्रमं गच्छेदक्ष विदा परायणः | tem दण्डी त्रिदण्डीवा सब्वंसङ्खविवर्मितः ॥२४२३॥ 1959, aft तुवि शति nati, व्रिदण्डादिधारणमभ्यवस्थितं बा । भति fags एक दण्डोऽपिन, 'नदण्डोनशिखा नाच्छादनं यस्य सःपरमंहंसं इति मोपनिषदुक्तेः १८५) | [णि गिम १(*) Gay fire कोपनिधदि ब्र्मोप निषदि महोपनिषदि स्रासोप्‌ निषदिचाकि। [मिम 1900. 1001. पञ्चमसबकः | ५९७ अध Fe qa — कायदण्डो धू (ब)तोयेन सर्वाशी ज्ञानवर्जितः | सयाति नरकान्‌ घोरान्‌ महारौरव संकितान्‌ ॥२४२४॥ इत्याह । भारते आहवमेधिकेऽपि- एकदण्डी त्रिद्ण्डीच १८१) शिखी भण्डित एववा | काषाय मात्र सारोऽपि यतिः पूञ्यो युधिष्ठिर इति ॥२४२५॥ ~~त -- अथ सन्न्यास aan विधानप्‌ | ne 1962. अघर बोधायनः- 1903. 1904, 1965, 1966. (( 9) २१) वि-- ६३ कृत्वा श्राद्धानि सर्व्वाणि पित्रादिभ्योऽषटक पथक्‌ | वापयित्वा ततः केशान्‌ माजञये म्ान्त्रका इमाः इति ॥२४२६॥ भत्र सम्बांणीति- स्वस्य नवश्राद्-षोडश धाद्धानि सर्व्बाणि | पित्रादिभ्योऽटक पृथक्‌ safes त्वेत्यथ | समृत्यथंसारेऽपि,- एकोटिएविधानेन करय्याच्छाद्धानि षोडश | अग्निमान्‌ पावंणे नेव विधिन। निन्पेत्‌ स्वयम्‌, इति ॥२५२७॥ अधिकाराधं प्रायथित्तमाह, कात्थायनः- HMB चतुरः इत्वा Bega च्चदनाध्रमी २८1) | आधी चे्ततङृच्छ' तेनास योग्यतां aH ॥२४२८॥ ASAT wae, बोधायनः- सदैवमाषकदिव्यं पितयं मातृकं Aa | मोतिकं चात्मनश्चान्ते erat श्राद्धानि निर्वपेत्‌ इति ॥२४२९॥ अघर देवताक्रममाह हेमाद्रौ शौनकः- daar ब्रहमविष्ण महेष्वराः, भार्ये ब्रह्मपिं महपि देवर्षयः, हिय धषुच्दरादित्याः, मायुषे, सनक सनन्दन सनातनाः, भोतिके ger व्यादिपञचमूतानि, agatha, वतुिधमूतपरामधचेति fare: एक दशादि विषवेप्राक्‌ पादुक व्यन्‌ च। wear नियमाटिकं wrafan fagarcrate । अव चत्वारि ae त्रतानि प्रायचिततानि दतुं, अनुहाय पशत्‌ मश्यमनन्‌ । ४९८ 1967. 1968. 1904}, ११) 2.1) a(t) विधान-परिजति। पित्रे- पिन्रादयोमातामहा्रयश्च । मातृक मातादवसिक arcaarsg— aren — पितृ--पितामहप्रपितामहा Raa: | fe नान्दीभुखत्व' aw शेयं, सब्वेत्र पिण्डकानं, स्त्र या श्चि TARY सत्यवष्‌ वा(च) विषवेेषो १८५) भन्यत्‌ Tela TERRE त्यं सारेव-- POAT लोमनखान्‌ बापयित्वोप कस्येत्‌ २) । दण्डं जपं पवित्रश्च शिक्षयपात्रं HATS GA | भासनं कोपीनमाच्छावनं कन्थाञ्च पादुके इति ॥२४२०॥ दण्डलक्षण माह, षौधायनः- तीन्दण्डानङ्गुलिस्थलान्‌ वणवानूमूद्धे संस्थितान्‌ । पकं धा दण्डमादाय पाताण्यगनौ निपत्या, भू मृषः स्वरिति भपःसपृश्वा rattan जप्त्वा विप्रान्‌ सम्भोऽय, पुण्याहं वाचयित्वा, अत्रवा वपनम्‌ , तत्तन्मन्त्राणि eas ( aration )- कृत्वा हैम-रोप्य-कुश-जलैः घ्रात्वा gang चह धपयित्वा, प्राणयस्वाहेतयादिना पञ्चाञ्याहतीह त्वा, पुरुष-सुक्तेन प्रत्य च माज्यं चरु जुहुयात्‌ ॥२४३१॥ भके विरजहोम मिच्छन्ति। यथोक्तं शिव गीतासु- जुहुयाद्विरजामन्तैः प्राणा ऽपानादिमिस्ततः। भनुवाकान्तवेकराग्रः समिदाज्यचरून्‌ पृथक्ष ॥२४३२॥ भात्मन्यद्नीन्‌ AAA याते भग्नेति मन््रतः। भस्माकायाग्निरित्यादां विसञयाज्ञानि संस्पृशेत्‌ ॥ मह पापोहि पापा पु च्यत नात्र संशयः, इति ॥२४३३॥ अनुषाक्रान्त विरजा मन्त्रा उच्यन्ते | ॐ (अ ) प्रणापानश्यानो ३) वानसमाना मै शुभ्यन्ताप्‌ | ae हि) ‘fad fear’ इति वा पाठान्तरम्‌ । दण्डं जपमिगयव eead gee: पाठः | ब शादौनां वाप; सर qua विध्यनुसारश दण्डादि गहरं कथ्यम्‌) अत Mage Seemed gy गाडइवज्‌ यमिति प्रोचुः Serer: | यश्व पाण्डर waif) तेन जोगता पुहषण।गृ्धं Ge ग्रां जौवच्छाईमिति बोध्यम्‌ amen पापि तभेद मनुहय्रम्‌। , विरजा हमल सत्रा हात्‌ प्रागेव; | पञ्चमदललबकः | ee उयोतिरहं face faarcar भूयासं ॐ स्वाहा । भत cede रिष्ोकदेषताम्य इदं नममेति त्यागो ia: | वाङ्मनधज्चः भत्र जिह्व प्रातरेतो १८४) qaurgia सङ्खा मे gaara, ज्योतिः त्वकष्व(क)ममे-्मासत दधिर मेदोमजञा स्नायषोऽस्थीनिव मरे शुध्यन्तां | अयोतिः शिरः । पाणि पतर-पण्वं पृश्ोरूदर ag शिध्नोपस्थवायवोमि-शु्यन्ताम्‌ । उयोतिः( aa )उत्तिषटदुपरिरूपम्‌। हरिति-पिडल लोहिताक्तिेह देहि करापयितारःशभ्यन्ताम्‌। षि-पृथिव्याप स्तेजो-वायुराकाशा मे Maa | शब्दस्पशेरूप रसगन्धा मे शुडच्न्ताम्‌ । उसि मनोवाकका कर्माणि मे शुघन्ताम्‌। ज्योतिरायुरीशाणामि शष्यन्ताम्‌ । (उ्योतिः शब्द सपरूप रसगन्धा मे शदयन्ताम्‌ ) | उ्योतिः परमात्मा मे श॒भ्यताम्‌ । ज्योतिः सुध स्वाहा । चतपिपाभ्या स्वाहा । वि-विदयायै स्वाहा । भग्विधानाय स्वाहा । केशोतृकाय स्वाहा । ‘ga पिपासमलां ञयेष्ठाम wat नाशयाम्यम्‌ । भभूतिमसमद्िश्च सर्व्वाणिनुदमे पाप्पान उ स्वाहा २८1) ॥९४२४॥ अन्नमय-प्राणमय-मनोमय -िक्षानमयानन्दमयाः शुध्यन्ताम्‌ | अयोतिरहं विरजा विपाप्मा भूषासं स्वाहा । शष समिदाञ्यथस्न्‌ पृथक पृथग्‌ हुत्वा भसम्भवे आज्येनैव facat होमं हत्वा, भन्यदा- sta जुहुात्‌। भग्नये स्वाहा, प्रजापतये स्वाहा, भादने स्वाहा, अन्तरात्मने स्वाहा, परमात्मने स्पाहेति हत्वा, यथा शरवत cart seat, स्वि ङ्दादि होमं समाप्य. BEAT तुवर्णसाज्य पात्रञ्च TAT, समासिञ्चत्वित्यम्निमु पतिषटेत्‌ | भत्र केचिन्‌ अग्नः सविन्‌-। सावित्री) प्रशं पूरणाहुतिञ्च geaifzearg: । ततो ग्रति भव्रि(स्ख) इति तरिस्तिरककं जिघःनात्मन्यग्नीन्‌ समारोष्य, गुरवे सथ्वस्वं दत्वा, हरिं स्मरनूद्धं॑वाहुस्तिष्ठन्देवान्‌ सं स्परत्वा दृ्निणाः एत्वा (इत्वा) वेनोपदि्टः % quia: खः स्वाहेति सन्यस्तं aed मयेति, ्रातरोताः शर्व qiata इत्यन; पाठः| THES, मामि पदोगश्िमज्ा परासि waa’) (देहस afer मूलं efat णव धान्यतः । ‘az fanefe wiat eas qaigara । yafar प्राणिनां प्राणः: शोखिते want’ इत्यादि sae) stam, एतत्‌ anata! चव काडित्‌ परिव्रलिहष्यति | डपनिषदि, अष्टमयादि teat: भलि । aqfenta त्वायि च । पतत्‌ aw परोक्म्‌ । "वान्‌ प्रददौ जन्यः । रेवान्‌ म्‌ दिशाः war’ sai पदानग्मनि | ee १ (9) a(t) a(}) विधान-पारिलति | निपा fred: प्रिरदयुेधोक्वा, जर समीपं गत्वा लतव भभव qaqa मत्तः स्वाहेति त्रिरलि न्िष्तवा, ‘gargarey इत्यनेन Grad कोपीनं वासश्च परिधाय, सखे मां गोपायीतिति STG CHINA पलाशं वा WS ORM! भत्र पुत्रकामो गृहस्थः Tea, Far सूक्तेन दण्डमरभिषिडच्य दभ्यादिति शिष्टाचारः | ततः शिखाधरुत्‌ पार्य अभूः २८1) स्वाहेति भग्नो जले वा हतवा तथं dade हुत्वा, येन देवापवित्रेणेति wan जल afaan, यदस्य ala शिक्यम्‌, सावित्रा कमण्डलुम्‌, महाग्याहतिभिः Hert भोज्ञन पात्रम्‌, वं विष्णरिति सप्तद्शीच गृहीत्वा 27: तीधैयामीति व्यस्त समस्ताभि(व्याष्टतिमिः att: ) | AAA Kea: तर्पयित्वा, अभूः स्वधा, भुवः VTA, Hea: स्वधा, erga: स्वमंहजनः स्वधेति पितु स्तपेयित्वा, उदुत्यं, चिरम्‌, aay:, हंसः afar , नमोभिश्रस्येति, AAAs, नमः-सचित्र एति पोराणभन्त्रेणव सूय्यमुपस्थाय, पुनः स्नात्था, aE त्ञालगरित्व. ॐऽचिदिति ब्रह्माहमिति, इदं सव्वंमोमिति, aga स्वराड्ञ्योतिकषष- प्रवेशे कोष पवः, तपति वेद्ये वैतवय aq वेदोपवेद (दष) न परता. जपित्वा, त्रिसहद्चगायश्रीजेपेदेतिः ३८) | भथ AR: कथ्यन्ते | प्रातरुत्थाय ब्रह्मणस्पते इति जपित्वा, दण्डादी निनिधाय. मूषपुरीषयोः गृहस्थ-चतुगणं शोचं कृत्वाचम्य, Taare asta. प्रणयेन दन्तधावनं Heat, तेनैव agate: करि sates, जलतपण वज्ञ खात्वा gag? पर्ता, वहिष्वित्रिचतुपश्चमसघान्यतमपव्वं “पुण्यं qd च एति भित्र: पाटः। meas "गरन वारकाः इति fa: पाठः 'अप्ररिवशिषा यम्ब यन्य भ्नानमथी fai’ इति । ‘fnvat asnaaag बहिः एत त्यशेषधः' एति vi भूः एति मनो निग्वितः। ॐ भुः नपयामिति, णवमपि पाठः छात्‌ । "दशसि जँन्रजनितं शपे नच GUAT | fa aay awa गायतौ wf पातकम्‌ ॥ इति afar | "गायनौ वा sé eer यत्‌ fing भूतम्‌! sf afar: । "गायति ख वायति चः। ‘may aaa aang agate मतः mar’ इति च छतिः। 1970. 1911. >(t) १८) ४८०) ब्रेधातवीयामेव कुय्यादित्युक्तम्‌ |’ पञ्चमसखबकः। | ५०१ वषित वस्तरादीनि गृहीत्वा, मालंनाम्तं हृत्या, केशवान्‌ नमोन्तनाममि स्तपपित्वा xy १८) स्तपयामीव्याहि-ष्यस्त- समस्त-दकादश-नव-द्वित्रिचतुः earache वृक it) गोवालरञ्ज्ातु चतुरङ्गुलान्‌ | पक्रोषलदशोदण्डो गोवाल सदशोमवेत्‌ ॥२४१५॥ अनगनिरग्निघुत्‌पाद्यनित्येन विधिना aa निल्योषिधिः पृष्ठादिषि fafa: सप्राग विहितः ॥२४३१॥ स्थाग्नवेषाग्निमान्‌ कुय्थादपवर्गोऽय मादितः। भग्यं पगरोदधीत्येतत्‌विविद्वान्‌ जलमेववा ॥२४३२७॥ ञन्भूरित्यादिना प्राश्य रात्रिचोपव्सेलतः ३ ‡) | भथादित्यस्यास्तमयात्‌ पृञ्मग्नीन्‌ विहत्य सः ॥२४१८॥ आञ्यमग्नां गाहंपत्ये पुसंस्छृत्येतर SAT | पुणे पात्राऽऽवनीयेतु जुहुयात्‌ प्रणवेनतु ॥२७३६॥ वह्मण्व धानमेतत्‌स्या दम्निहोतरेऽते aa: | Belay गाहपत्यस्थ वमर्ुत्तरतीऽत्रतु ॥२५४०॥ TATA TAZ ब्राह्मासनमेवतु ४८०) | जागृयाद्रात्िमेतियाचहुत्राह्म-पुहुलेकः ॥२४४१॥ अग्निहोत्रं WHS हुत्वा प्रातस्वनन्तरम्‌ | इटि वैश्वानरीं क्र्य्यात्‌ प्राज्ञापत्यामथापिवा ॥२४४२॥ जाबाल श्रुतोतु- तद्धके प्राज्ञापत्यामेवेषि peafta, तदुतथा नङकुष्याकषाग्ेयीमेव करष्यात्‌ ॐ भू; wefan भ्र-ठ-म- एतदर्वय योगाद्‌ इकार shy महामनः प्रातः | Tare मावाऽनुचच्या। ॐकारहरं माष्ुक्योप निषदि fead) "तद्य वाचकः प्रणवः, इति योगमृषम्‌ । 'सब्छमन प्रयोगित्‌ ॐ canal प्रयुज्यत" ऽति कतः & बतयेकाचर ब्रह्म व्याहरन्‌ मामनुद्यरन' इति गीताया, अकारादि wae वस वधै बरह्मविषु मङश्राः क्रमशः सन्ति। अवथ एति meee पकारः Eee दति । प्रज्नापति इति। ‘ng Aare’ एति पृ्पतुक्म्‌। गोः पृष्छस्यवालरणः । अव, Cater शयनः पाठः | एकशोहि जच सगः। तद्‌ AMAT TM sfq समव प्राश्य मन्वं जपन्‌ रातिं नयैदिति। व्रह्मा वासन एवः इन्यपि पाठः स्यात्‌ । अचि Sars: प्रारतीव तथा करोतिः इति गरवैर कलशा पाठः पतितः। 1972. 1973, 1974. 1975. 1976. ~ ey 1 we १(*) a(t) a() विधान-पारिजते। तेनात्र विक्रल्पः- भनादितागेस्तु cheer वैश्वानर भाग्नेयोषा बदभंवतीति माधषः। कात्वायननस्तु- भातान्यग्नीन्‌ सप्रासेप्य वेदिमध्यस्थितोहपिम्‌ | ध्यास्वा हदि त्वनुक्षातो Jeon प्रवमारमेत ।२४४३॥ कपिलः- विधिवत्‌ परषतुततवाथ तिरूपांशु feat: | aad सम्वमुतेभ्योमतसतः स्वाहेत्यथोभुवि १८५) ॥ निनयेद्‌ दृण्डशिक्थादि गृहीत्वाथ वहिष्रजेत्‌ ieee वौघायनः- ससेमेत्यादि, x(t) भथेषां षचनानामेकषाक्यतया प्रयोगः seat | तत्र सन््यासाश्माधिकार asm स्वस्य नवधादड-बोडशध्राद्- सपिण्डनानि साग्निः पार्व्वेणेन विधिना, भनग्निरेकोदिष्ट िधिनाव, सन्न्यासाश्चमाधिक्षारसिदच्र्, स्वस्य नवध्राद्-षोडश श्राद्ध-सपिण्ड- नानि, साग्निः पाश्वंण षिधिनाऽनग्निरेकोदिष्ट विधिनापि sata शक्त्ेद्धोधायनोक्त दैवं ard Red पियं मातृकं मानुषं भोतिकंचेति रव्वोक्त प्रकरेण सध्रादधानि। नान्दीश्रादंविभ्वेदेव-पृष्वेकं २८१) ङत्वाऽन्ते, स्वस्य Aa सपिण्डनानि कुर्य्यात्‌ । ततोऽनाश्रमीवेत्‌ सन्यासयोग्यता fam चतुः gar, भाध्रमीचे्तपरुच्छं हृत्वा, उदगयने सुमु रकादध्याम्बा, साग्निरमावास्यायां पण. मास्यं घा, यथा प्वंणि प्राज्ञापत्याषीष्टिः स्यात्‌ , तस्मिन्‌ कालदेशादि- संकीत्य, परमहसावि arcana करिष्ये इति ages, गणपं सम्पूज्य, पुण्याहं वावयित्था मातृकापूजा gas gles कृत, भस्तमयात्‌ प्रागोपासन समिधा हों विधेयम्‌ । भआहितागिनस्तु गाहपत्यम्‌ , षिघुरोऽग्निदोतरं तिकाण्डमण्डनोक्तरीत्या gave सह, पएवमनाचन्तं पु्णाहुत्यन्तं ana Hear, तमग्नि स्थापयेत्‌ | ब्रह्मचारी विधुर्च व्याहृतिमिः प्रणवेनचाग्निमादायान्वम्निरूप न~~ न~~ — —_— oe 1 eer [क 1 ew , ए, त 1) 1 6 oe eer we oe "वेदि mafert इरिम्‌' cam पाठः । ‘sad aaa azar यश्रते qi: | न्‌ तख सम्वेमूतेभ्यो. भयदुतपदयते wlan’ इति महामारकै । सेमं मैखादिति भिन्नः पाठः। अब्र इत्यतः इति भिन्नः पाठः| कुविद्‌ हि विश टेषाः sarge, २३ पाठोऽकि। ! (°) १८1) 1977. पञ्चमस्ततव्रकः | ५१ ३ समिशूपाणितु पृषोदरिषीति तं प्रतिष्ठाप्य, तेनैष समिष्यताम्‌ , सवितुः, ततसबितुः, विश्वानिदेव afaag रितानीति Reais: समिधोऽभ्या- aug! waataafs रत्वा, शिखाकन्ञोपस्थवजं वपनं शृत्वा शक्तमुष्टतरयं प्राश्याचम्य; पयोदधियुतमाञ्यमपोषा, ॐ भूः सारतरं प्रविशामि१।॥) ततसवितुभ्बेरेण्य मिति प्रध्याचम्य qaqa: भ' भूषः सावित्रीं प्रविशौमि, 'मगरिवस्य धीमहि" इति प्राध्यावम्य पुनरादाय अ स्वः सावित्री प्रविशामि, धियो यो नः प्रचोदय दितिः परध्याचम्य aqua a मू मुवः खः साविश्रीं प्रविशामि, aaafaa: प्रवोवयादिति प्राध्याचामेत्‌ । ततः प्राकस्थापितेऽ्नो asd संस्कृत्य, चतुन्बारं दावशकत्वोषा, ततृलुष्यद्राय १८५) भ साहा परमात्मने इदं न ममेति हृत्वोपवसेत्‌। ततो षेभ्यदेषं सायं होमश्च रत्वा, अप्रश्दग्‌भागे कुशानास्तीय्यं दण्डादीनि दशपञ्चवा, वस्तून्यासाथ ब्रह्मप्तव्ने ष्णाजिनोपवि्ो)रश्रौ जागरणं त्वा, प्रातःल्लानहयोमानन्तरं वैश्वानरीं ar प्राज्ञाप्यां धा (भ)म्नेयीमिष्ट र्यात्‌ । भनादितानिस्तु वैभ्वानराचन्यतम-स्थालीपाकं कुर्य्यात्‌ | ततः सति सम्भवे | जुहुयादिरजामन्त्रः श्राणा -पानाद्गिभिस्ततः। भनुवाकान्तमेकाप्रः उमिवराञ्यं पृथगिति ॥२४४५॥ शिवगीतोक्त प्रफरिण, प्राणादिपश्चनाम-पुरुषसूकत-वर्होम- पु क- विरजाहोमं च कृत्वा, a(t) होमशेषं समाप्य, यते भ्न इति मन्बेणात्मनि अच्नि त्रिक्षमारोप्य भस्मादाय, भक्तिरिति भस्मेति मन्त्रणाङ्खानि विश्रु, गुरवे-स्वस्वं, ऋत्विग्भ्यो afar दत्वा, ब्रह्मणे मधुपूण -AAATA इत्वा, दा पात्राण्याह- वनीयेऽग्नौ farccar भध्म मृण्मयानि जले प्रध्य ृष्णाजिन Arete, waar fata ततो गुरूपदिषट मार्गेण हरिं स्मरनृदं षाहुस्तिष्ठन दैवान्‌ सान्निणः एत्वा, भ भूर्भुवः स्वः सन््यस्तं मया इति faaciy: fradar पष पुक्तवा, जल समीपमेत्य स्नात्वा, भमयं Tener मन्तः स्वाहेति त्रि्जलाञ्जलि स्तिपेत्‌ ॥ ay & sae श्र इति पाठो विद्यते । अव तन्‌ जया प्रागुक्त मावा ar इति। इलोपविचित्‌ yor: पाठः; । अच विरता Wa: प्रागुकेः। fend दु फपापरकामाहिक येन इमेन म विरजा होमः गृ्ादिनिश्गयः। ५०५ १८१) a(t) a(t) विधान-पारिज्ञाते | 1978. हरिध्यानं कात्यायनः-- पञ्चायुधधरं सोभ्य सर्वाभरणभूषितम्‌ | ध्यात्वादित्यं eager गुरुणा पैषमीरयेदिति ॥२४४६॥ ततो ‘qar@aren’ fa मन्त्रेण काषायं कोपीनं वासश्च परिधाय, सखे मां गोपयेति' दण्डः गृहणाति । दस्य पारे cre’ इति शिक्यम्‌ श्ये न दैवा पषित्रेणे'ति जल पात्रश्चः,भ कमण्डलु Agree: तिभिः ब्रह्ममाजनंच गृहीत्वा fret gaara भ भूः enteral जरै धा हुत्वा, तथै बोपवीतं हुत्वा, भरणीत्रयं विखञ्य'ॐ १८१) मित्युकतवा, बन्धन ast विषरेदिति ॥ त इति सन्न्यासविधिः॥ आतुर-सन्न्यासषिधिः | भातुराणन्तु सन्यासे न विधिनंच्वै क्रिया । परबभाषं AHA सन्न्यासं तत्र कारयेत्‌ a(t) ॥२४४अ॥ भथ चेत्‌ सोऽपि जीवितः सन्न्यास विधि माचरेदिति। उत्पन्ने संकटे घोरे चोर व्यराघ्राहि गोचरं । भय-मीतस्य सन्न्यासं भङ्किरा भुनिर sata इति ॥२७४८॥ 9 © अथ सन्न्यासिनां धम्मे | fara च सन्ध्या मृदा AE प्रक्ताल्य स्नात्वा, maa विजेलाज्लि कत्वा, ay: तपंयामि, इत्याहि व्यस्त समस्तामि- व्याहृतिमि महनेम स्तपेयाम्रीति adfiear, at) aay: स्वाहेति स्थाह। शणयान्तैः, भ भूः स्वधेति स्वधा शब्दान्ते सैमिरेव पुनस्तपंये- दिति केचित्‌। तत उदुत्यम्‌ , चित्रम्‌ , ase, हंसः शुचिषत्‌, न मोमित्नस्येति च | [नो पि ' हि ee --- —— पि crag) तथे" ea पाठ; । अब्र "अ क्रौपम्यन aaa fant’ fefa | afefaqa-cifaat विपन्नराणां निष्पायाणं एडाहोनां भय eae: ara । aay ‘saa, इत्यव & नमः sla faa: पाहः | १(^) a(t) fy=—4 '¥ पञ्चमस्तब्रक | ५०५ नमः सविते जगदेक T_T, | जगतप्रसूति स्थितिनाश gaa | श्रयीमयाय त्रिगुणात्मधारिणे, विरिञ्चि नारायण शङरातमने ॥२७७९॥ इत्यादित्थ भुपतिष्टेत | तत भाचम्याञ्जलि मापये प्रणवेन जलमादाय, सब्याहृति tiaaara भिः facet, गायत्रीं जपेत्‌। उदिते सूर्ये प्रणवेन व्याहृतिमि बाध्यं fader, मित्रस्य चषेणी' care: पु्क्त सौर ara: इदं विष्णः, भति्देवो, ब्रह्मज ज्ञानमिति चोपस्थाय, सर्वभूतेभ्यो नमः इति प्रद्निण मावस्य, नमस्छृत्य मोप भादित्याय पिष्षहे सहघ्नात्ताय धीमहि तन्नः सूयः प्रचोदयात्‌ १४) । इति तिर्जपेत्‌। od त्रिकालं सन्ध्यां विष्णुपूजां aang क्यात्‌ । पवं प्रणवजपश्च ॥ अथ भिक्षाचरः | विधूमे सन्तमूषठे sagt भुक्त वने २(1) | कालेऽपण भूपिष्टे नित्यं frat पतिश्चेत्‌ ॥२४५०॥ इत्युक्ते काले, “उदव(ह)यमि त्यादि चतदमिक् गिभ रावित्यमुपाल्य, 'आङ्करेने'ति प्रदक्तिणं रत्वा, येते पन्था इति जप्त्वा, षोऽसोषि(ध्वा) ९ण्वाख्य आदित्ये पुश्योहि सहदि स्थितः सोऽहं नारायणोदैव ति ध्यात्वा प्राणानायम्य प्रणम्य तन्देवं। fave द्िणे इत्वा ततः सन्ध्याय बाहुना | पात्रं वामकरे स्षप्त्वाश्छिषयेद्‌ दक्निणेनत्विति ॥२४५१॥ बोधायनोक्तसत्या चीन्‌ पञ्च स्तवा गृहस्थगरृहान्‌ गत्वा "मवति frat देहीति, भिक्त याचयित्वा गृहीत्वाथ पूणंमसि- पूणं मेभूयात्‌' इति जपित्वा मोनी पुनरावृत्य gaat शविभू त्वा चतुरः पिण्डन्‌ fata) ॐ ( भ )भूःस्वधानमः' इत्यादि व्यस्त- लमस्ताभिःव्याहतिमिः सूरव्यादिदेवेभ्योभूतेभ््च सा्॑मोतिकं ~ ~~~ -----~ "== mene ee वि eee = ~ जकः ee ण जणा ्हमवारि-परितरा्‌-मिचक-मद्यासि-निहना दौनां निर्दोप भ्य ing भिव परिवोपायः wasted विहितः । एषा que गायती । यथा afm जपे दिति। "पथि चरेत्‌" इति पाठान्तरम्‌ | अष सुका बजने SAAT, पाठः| ५०६ विधान-पारिजाते | afes भूमौ facar शोषं भुक्तवा प्रणवेन षोडशं प्राणायामांधरे्‌। 1979. शव ge, META कर्पत KATE भगवान्‌ बौधायनः १८४), 1970. श्रुशुः-- 1971, य(पोतिहस्ते जलम्धथाङधक्यन्दयात्‌ FATT | भेद्यं पर्व॑त मात्रं स्यात्तं सागरोपमम्‌ इति ॥२४५२॥ aa भादि पञ्बेणि, उत्तरया". भस्येनतु agen गोवन्मृगयते ata: | भथास्य लोकः सर्वोऽयं सोऽप्रृतत्वाय कल्पते, KART | gam भुखत्वमपि विहितम्‌ ॥ द्धः दकरात्रं वसेद्‌ wa नगरे पञ्चरात्रकम्‌ | वर्षाभ्योऽन्यत्र शालाप्निश्थण्डिलेषु निकेतनः, of | 1079. मातस्ये- भष्टोमाक्तान्‌ विहारः, स्यादुयतीनां संयतात्मनाम्‌ | aha वतुरोपासान्‌ बाषिकाल्निबसेत्‌ qa: Rexall मपिपन्ञामासा cit श्रतेः २८1) | भविमुक्ते प्रबिुक्त प्रविष्टानां विष्ारस्तु न विषते ॥२४५४॥ 1973. बाधे मासदय--अध्िः- १.१) a(t) १८) Ararat जपः सानं भ्यानं शोचं घुराश्चैनम्‌ | कलंब्यानि यदेतानि सवथा व्रपदण्डवत्‌ ३८१) ॥२४५४॥ मञ्चक शाङ्कवस्त्श्चे स्त्री कथा slate च । िवास्वापञ्च पानञ्च यतीनां पतनानि षर्‌ ॥२४५६॥ अपरं dul ग्रमादिनाना aafast emda इतं हहच्छंकर दिग्विजये विद्यारण्य. ज्ञते भलि) ata gua €परि भागी बति waseng च विदाति। एवं गोमश्छङावाचाध्ये हते सप्तम सूतैपि sfai तथा wana महानिष्भाकतकः We Hwa सथ्यासयहक-विधानादौनि स्णादि च। रो ayaa garage इयर ‘Maan तपोदान लब्ध यन्न फलं Ha | mania Bagh । wa वापि प्रतिबन्ध इति। रातु पाट-गेशाखमास इति। qe 'यतेक्ञानि' इति fam: 7a: ५०८ विधान-पारिजाते। करतव्याशयशद्धिस्तु Arent विरोषतः। ATTAIN स्वातन्श्यक्रणाय च ॥२४६३॥ वेद्या TATA RAAT गतयस्तथा | भधयो भ्याधयः शाः जरा रूपविपय्ययः ॥२४६४॥ भवो जातिसहखेषु प्रियप्रियविपय्ययाः। ध्यानयोगेन सन्दृष्याः Gea arent संस्थिताः ॥२४६५॥ नाश्रमः कारणं धसे क्रियमाणं भवेद्धि सः। भतो यदाठमनोऽपथ्यं परेषां न तदा चरेत्‌ ॥२४६६॥ सत्यमस्तेयमक्रोधो हीः Ma धीधुं facia: | संयतेन्द्रियता विद्या धर्म्मः सम्ब उदाहतः ॥२४६७॥ अनन्यविषयं इत्वा मनोवुदिस्ष्रतीन्दरियम्‌ | प्येय-भात्म स्थितोऽसो च हृदये वीपवत्‌ प्रभुः ॥२४६०॥ शरीरे सत्यतां ज्ञात्वा शुक्रशोणितनिभ्मिते १(*) | फेणवुटुबुदसंकाये wage जरान्विते ॥२४६६॥ ल्मीपु सयोगेऽविशुदधे शक्रशोणितसम्भवे | पञ्चवाधून्‌ स्वयं षष्ठ आदत्ते युगपत्‌ पुमान्‌ २(†) Resor इन्द्रियाणि मनः प्राणो क्ञानमायुः घुखं wala: ( धृतिः ) | धारणा प्रं रणा दुःखमिच्छाहंकार पव च Nel प्रयत्न भ्तिवे्णः स्मरद्ेषो भवत्तयो । AA ATs सम्ब भनादेरादिमिच्छतः ॥२४७२॥ प्रथते मासि संङ्कदभूतो धातुविमूच्छितः | मास्यवुदं द्वितीये तु तृतीये इन्द्रिय तः ॥२४७द॥ ES 1 + = ~~~ ~> ~= ~ ee ज ~ मकि ह 1 ree = a(t) अन्धतच "अनित्यानि शरीराणि विभवो नव शाग्रतः। fay fated सव्यः कत्तव्य धमसञ्चथः' इति छती । “मनुष्यं कदलीसतश्व निःसारे सारमाग॑णम्‌। यः करोति स dal जलबुदृबद-सन्निभे' ॥ इतिच खतौ । अयद योगदश्नभाष्यं अनिन्याशुचि' sanfe ga. गर्भोपनिषदि चा अन्यदस्ति | ,) शरीरं चणरिष्व सि कल्पानख्यायिनी gan’ इति च । waa रोगादिना एति शरौरम्‌" वयाकरण प्रोचुः । Tue हपनिशदिवहम | पञ्च खय षष्ठ भामा दत पुमांस्ततः एति fan: पाठः । a(t) a(t) पश्चमस्तबेकः | ५०९ भाकाशान्तेः पश्चमूतेः क्रियायोत्‌ पथते पुनः। THY रसनं शेत्यं सहं छे समार्हवम्‌ | भूमेगन्धं तथा घ्राणं गोरवं मूर्तिमेव व ॥२४अ४॥ SEAT गहात्यजः सव्वं तृतीये स्पन्दते ततः १८१) | तत-इति चतुथे प्राति । दीहवस्याप्रदानेन गमो दोषपरवाप्तुयात्‌ | वेभ्य (ted) भसङ्तश्चापि तस्मा काय्य प्रियं लिया २८१) igor स्थैग्यं चतुरथत्वङानां पञ्चमे शोणितोद्भवः । षष्ठे बलस्य वणेस्य wach संमवः ॥२४अ६॥ मनशचैतन्ययुक्तोऽसो नाड़ीस्नायुशिरायुतः। Gag ast चैव त्वङ्मासस्मुतिमानपि ॥२४अ। नवमे दशमे वापि प्रवरः afte’: | निःसाय्यंते वाण इव यन्धच्छिदरेण सत्व (उव)रः Rees पुनधात्री वुनगेममोजस्तस्य प्रधावति | भ्रमे बायुतो गमो ( तो ) जातः पराणैर्षियुज्यते ॥२४७६॥ पवञ्चानन्तजन्प्ानि प्राप्नोत्येव स्वकर्मतः a(t) | RAAT बलबान्‌ इति मत्वाश(सोबं ब्रजेत्‌ ॥२४८०॥ arene: शोचवान्ध्ान्त स्तपस्वी षिजेतेद्ियः। धम्म॑रढेदविहूयाति साधको मुक्तिगो भवेत्‌ | भाचा्यो पासनं वेदशास्त्राथपषु विवेकता ॥२४८१॥ तत्‌ कम्मेणामनु्ठानं सङ्गः सद्भिः गिरः शुभाः | सव्वदवेऽवरध्यानयतेन्मो त्तस्य साधक(न)मिति ॥२४८२॥ इति विद्र्नरूपापात्रीभूत-धीमतूपरमवैदिकानन्त भह धिरचिते विधानपारिजातनिबन्धे योगः समाप्तः ४८९) ॥ -- $ ~ प्रमर॑गाद्‌ दैष्ौतृपतति इच्यते तज्जन्यत्वन Maw प्रदञनाधम्‌ । भरव भव्ाचयौ sem: पाठः । तस्ये तत्‌ RENT: पाठः । अपरं कठोपनिषदि, तद्रौकायाद्चाक्नि। श्रव qaafacta | waz ee गर्भोपिनिषदि az aia ging च। cae योगद्भने, wef: माधन., विभूतिः, कं बन्धम्‌, एति चत्वारः पादाः इनि । अपरं योगि यास्वन्का, इट प्रदीपिकवां योगचिन्तामशौ, चिव गोतोपनिषतन्ु-विद्यवि। ५१९ विधान-पारिजाते | अथ परि्राजकसंस्कारविधानप्‌ | 1979. स्ृत्यथंसारे- १०) प्रामादुषहिः प्राचीमुदीवीं ar दिशं मृतं यतिं नीत्वाऽश्वत्थमुले नदीती- रेषा gat देशे, दण्डप्रमाणां भूमि व्याहृतिभिः खात्वा प्रणवेण महग्याहतिभिस्तां भुवं सम्पोक्ष्य, Tero दर्भानास्तीय्ये, तच्छरीरं स्नापयित्वा साषित्या trea, पु्षसूक्तेण पञ्चरत्नोदकर भिषिच्य, नारायणं महाकेयमित्यभिमन््य, गन्धपुष्प धूपादिभिः सम्पूज्य, गते पञ्चरटनाणि हिरण्यशकषलश्च निधाय, विष्णो हव्यं रक्षस्व, इति शं तत्र निधाय दद्‌ विष्ण विचक्रम, इति मन्त्रेण तदक्तिण हस्ते que दत्वा, यदस्य मारेरजस इति मन्तरेण सष्यहस्ते शिक्ष्यं वत्वा, येन देवाः पविन्नेणेति adn ge पवितं जल दत्वा, सावित्रयोद्रे ब्रहममोजनपत्रन्वत्वा,-सावित्रया कमण्डलु Tel दत्वा, ‘KA: शुचिष- दिति! हदये जपेत्‌ । पुरुषसुकतन्तु aed जप्त्वा, ब्रहमजक्ञानमिति भूदं जपेत्‌ । ततोऽष्मना परशुना च शङ्खेन वा, भूमिम्‌ मिमगान्‌ भाता मातरमभ्यगात्‌, भूवास्मव्युतैः पशमि्येनिद्रिए्समिध्यतामिति- मन्त्रेण व्याहृतिमिरवा पुत्रकामो मूर्धानं भित्वा । भ्याहृति feat पुनः पुत्रकामो मुद्धाणभित्वा भ्रिरेवामन््य, र्भराच्छादय, पुरुषसूक्त जपन्‌ प्रणवेण गन्त पूरयित्वा मृतिकया च्छाद्य धित्ति(वि)ुगितिदश- होतृभिरनुमन््येत्‌। नान्यसंस्कारः काय्यः- तस्य gee मचुष्िवस्वादिति। तदेतत्‌ परमहंस विषयत्वम्‌ १८५)। लथाहि,- सम्बंसङ्गनिध्तस्य ध्यानयोगपरस्य च । a तस्य वहनं काय्यं नाशोचं नोदकक्रिया Resa कुरीचकन्तु दहेत पुण्यश्च बहवकम्‌ | हंसो जलेषु नित्तिप्यः परं हंसं प्रधुरयेत्‌ ॥२४०४॥ यतिं qaqa ल्ञापयित्वावरं गतः | प्रणवेन quent पभो्षयेदेहं Tela: ॥२४०५॥ ‘favor हव्यं रक्षस्वेति' शषं तव्रनिधापयेत्‌ | धवं वििणति' मन्तरेण दण्डं व्तकरे वदेत्‌ ॥२४०६॥ मतु awe परं बोध्यम्‌ । रखडस्यानं WAN व्यवहारा SATS | समर शाख च--“परित्राड्‌ Agua रणेचाभिहसे wa.’ ^ ततो व्रतानां परमं इख त्रत aqua इत्यपि । इति । ` पञ्च मस्तबकः | gait भूभू षः स्वरिटयुकर्वा oes भेदयेत्‌ । Te पुल्षसृक्तन रवणेन प्रपुरयेत्‌ | श्रगालभ्वाविरत्ताथं सम्यग्गां प्रपुरयेत्‌ ॥२४०अ॥ यदि श्टगाटादिमिेक्ष्येत तर्नाबृष्टचादित्धं मवेत्‌ ति शनकैः | कुटीचकस्य वाहः काम्ये, यधा सर्ब प्राणिषत्‌ त्वान्न परोञाद्य, साग्नेदेक्निणकरे अयन्ते योनिरिति ate, मवरोहय चितौ शवमारोप्य (अग्निनाग्नि समिभ्यते' इत्यग्नि दत्वा, सापिग्रध्ा प्रणवेन षा वहेत्‌ | ततो भस्मास्थीनि तीथे faccar स्नायात्‌ । नास्योददेहिकःं arate कुर्यात्‌ | एकावरोऽहि पावंण कार्य्यम्‌ | ares नारायणः बलिः १८५) mea: | तद्धिधानादि पृ्धमेषोक्तम्‌। त्यहं प्रपञ्चेन ॥ इति श्रीमदनन्त भटविरचिते विधान-पारिजाते संति यति संस्कारः समाप्तः ॥ भ्रः --- अथाचारनिरूपणप्‌। कक रि ==> ५११ साङ्खोपाह्लमथाचारं निरूप्य परमार्थतः | 1080. याज्ञवबत्कयोक्तमार्गेण व्यवहारो निरूप्यते (क) ॥ म्यवहारान्तरपः प्येद्धिदद्धिः ब्राह्मणैः सह (ख) | AMAT क्रोधलोभविवजितेः ॥२७८२८॥ vagal: धम्मक्नाः सत्यवादिनः | राज्ञा सभासदः कर्य्या रिपो मित्रे च ये समाः ॥२४८६॥ Tela ee = Say ee ee ee म ee = = ro ey ~~ = - ee a ea १८०) नारायण वलिं कला ततः खा ' ममा चरत्‌' इति IMA श्रावार्‌ होना न पुनत्ति वदाः) "अचार प्रभवो पद्मस्य VTA? | शति afa संदाचादः aq खच प्रियमात्मनः! | ga रारि तोयद स aera sea’) इति aa: | अवर पृष्व : शिष्टर।प्रिति। अव परात्‌ व्याब्डार्कि aviafa; wand Tam qian: (सुखं aamafa चः इति भित्रः ara: ) चराचर पेन WATT, SIF! अव कृपस्य CUCIG : वहत्‌ सभ PEMA eer विषाय राट पालनं विषयम्‌ | प्रमङ्गाटेवदत्र SUA | a(t) ae ae मपि -मन्‌-या श्वन्काादीनां wa तलद्याख्वानेव famaae वोर मिश्ोदयज्लते सन्दभं, MAT AB, विभादायवरती, मारते UAUT, व्यदार मवु, ASG MA, BAMA sear बालि | ५१९१ विधान-पारिजाते। भपध्यता कार्यवशाद्‌ व्यवहारान्दरपेण तु | end: सह नियोक्तव्यः ब्राह्मणः सव्व धम्मवित्‌ ॥२४९०॥ रागरोभभयाद्वापि स्पृत्यपेतादि-कारिणः। सभ्याः पृथक्‌ पृथग्‌ दण्ड्या विवादाद्‌ द्विगुणं दमः ॥२७६१॥ at तु ठेखयेत्तावदु यावद्‌ वस्तुविवक्तितम्‌ । ताथस्योत्तरं Bei पुम्बविदकसक्निधो ॥२४९२॥ ततोऽथीं Gata सद्यः प्रतिक्घाताथसाधनम्‌ | तत्‌ सिद्धो सिद्धिमाप्नोति विपरीतमतोऽन्यथा ॥२४९३॥ चतुष्पाद्‌ भ्यवहारोऽयं विबादेष्‌ पदशितः | प्रतयथ्येत्रे Bad प्रथमं पादः (१) ्रताथस्यो्तरं छेख्यमिति द्वितीयः (2) ततोऽर्थान्‌ Saag स्य इति तृतीयः (३) १८५) ततसिद्धो सिद्धमिति चतुथः (४) वं चतुरथश्चरणा fread: a(t) | भमियोगमनिस्तीय्यं नैर प्रत्यभियोजयेत्‌ | भमियुक्तेन चान्येन नचोक्तं विप्रति नयेत्‌ ॥२४६४॥ र्यात्‌ प्रत्यभियोगश्च कदे साहसेषु च । उभयोः प्रतिभू््राह्यः समथः काय्यं निणेये ॥२४६५॥ fea aan दद्याद्धनं राक्षे च ततूसमम्‌ । मिथ्याभियोगी ्िगुणममियोगाद्धनं वेत्‌ ॥२७९६॥ साहसस्तेयपादष्ये गोऽभिशापालययो(ः)खिवाप्‌ ३८) | विवादयेत्‌ सद्य पव कालोऽन्यत्रेच्छया स्मृतः Kwesi देशादेशान्तरं याति खक्षिणी परिलेदि च | ware स्िद्यते चास्थ पुखं वैवण्यं (तद्गतमिति) ¥(s) ॥२४९९॥ परिशुष्यत्‌ waz वाक्यो विदं बहुभाषते | अव we तु इत्यव Wat q एति fae: पाठः ‘aerate’ sem: पाठ; | age पादकरणात्‌' इति भित्र; पाठः । ` स्नोमिशापेषुच खियाम्‌' afi: पाठः | manage इत्यथे शाख । ‘ge विव ण ताङ्गतम्‌! cee: पाठ; | aa 'नियुनक्तापि' saa: पाठ; | पञ्चमस्तबकः | ५१३ स्वमाषादिरूति गच्छेन्मनो वाक्षकायकम्म॑मिः। भभियोगेऽथ BEY षा दुष्टः स परिकी्सितः ॥२५००॥ ara: ag: प्रतिवादिनः। न पूजयति प्रतिषचन-घीचरणाभ्या- मितिशेषः १८१)। सन्दिश्धार्थं सातन््यो यः साधयेहु यश्च निष्यतेत्‌ | नचाहुतो वदेत्‌ किञ्चिद्धीनो दण्ठ्यश्च सः eat: ॥२५०१॥ निष्पतेत्‌ पलायतेच | सा्तिषभयतः BAT Atha: qe: | ूव्पन्ञेऽधरी भूते तहुयात्युत्तर वादिनः ॥२५०२॥ सपणश्चेद्विवादः स्यात्न हीनन्तु दापयेत्‌ | वण्डश्चस (स्व)पणभ्चेव धनिने धनमेव च >(1) ॥२५०३॥ ae fier भूतेन व्यवहाराक्नयेन्तृपः | भूतं चाप्युमयं न्यस्तं हीयते व्यवहारतः ॥२५०४॥ fread लिखितं नेकमेकदेश षिभावितः। वाप्यः सब्वनृपिणा्थं (धै) न प्राहयस्त्वनिवेदितः ॥२५०५॥ Senate सुवर्णादि द्रव्यम्‌ । लिखितं राक्ष cenit यदि निहते , त्रार्थिना ana सा््यादिमिभावितोऽङ्गीकारितः। प्रत्यथी राक्षा सव्वं gia: | तत्रापि qed भाविक्षालेऽनिषेदितः। पश्चान्मया faesa इति निवे्यमानो नदाप्यः। सम्रत्योर्विं रोधे न्यायस्तु वलवान्‌ भ्यवहारतः ३८१) | agree बलबवद्धम्शाखमिति स्थितिः ॥२५०६॥ प्रमाणं छिखितं भुक्तिः सान्निणधेति कौततितप्‌ । धवामन्यतमामावे दिव्यान्यतममुय्यते ॥२५०॥ सर्व॑ष्वर्थविषादेषु वरखवत्युत्तरा क्रिया | आधौ same क्रीते qeatg बलवत्तरा ॥२५०८॥ न्यु न — "राज्ञा दण्छधते Za; हिते दण्डप्रदः सदा, इति। दष्छनौति; गाज्नौतिर्ैका चति नीति थाम्ब चान्ति। SAA: रात्रा दश्धरं भवे! दिति UA | garay खनिः, G4: law. Gy, तैन्यायेनाध-गाम्बण च ay विरोध सति बलाबल. fare मीमांसा दने वेदाद्‌ ‡ नैवानयो माथादिषु निङ्पितम्‌ | अव "अधः प्रति ये' शयन्पः पाढः। अधः पशादिन्यधः। ५१४ १८५) विधान पारिजाते | उत्तरा-क्रिथा ऋणापाकरणरूपा । भाष्यादो तु geal, यथा पकमेव सेषरमेव, चे्रमेकस्याधिकं seat द्रव्यमादाय वुनरन्वितं भूक्तिः। सात्निणश्चेति कीलितम्‌ | दष्वन्यतमाभावे दिग्यान्यतममुच्यते | ख्बेष्वथविवादेषु वलवत्युरा क्रिया ॥२५०९॥ भाधो प्रदायाप्युन्मनस्याधि कृतवतः geal वरीयान्‌ । पष्यतो वु्तो भूमेहानिविंशति बार्धिक्षो। परेण भुञ्यम्राणाया धनस्य दश वाषिकी ॥२५१०॥ भाधि-सी(सा)मोपनीते च जडवालधनेषिंना १/४) | तथोपनिधि-राज्ञस्वी श्रोत्रियाणां धनैरपि ॥२५११॥ उपनिक्तेपो न्यासः। आध्यादीनां विहारं धनिने वापयेद्धनम्‌ | दण्डश्च तत्‌ समं राज्ञे शक्तयापेक्लमथापि वा ॥२५१२॥ भागमोऽभ्यधिक्रो भोगादुवि्तपूत्वंक्रमागतात्‌ | भागमोऽपि वलेनेष भुक्तिः स्तोकापि यत्र नो ॥२५१३॥ आगमः,--प्रतिप्रहादि क्रयादि wa: | आगमस्तु कृतो येन सोऽभियुक्तः, आगमा आननं सपतुद्धावये- दिल्यथः। योऽभियुक्तः परेतः स्यात्‌ तस्य रिक्थी aqata | नः तस्य कारणं भुकतिरागमेन षिना Sar ॥२५६४॥ नुपेणाधिकृताः gm: ध्रेणयोऽथ कुलानि च। qed qed मुरः स्याश्च व्यवहारषिधो नृणाम्‌ ॥२५१५॥ पुगाः-भिन्नज्ञातीनां जनानां समूहाः | धेणयोनानाजातीयानां भध्येककम्मो पज्ञीविनां संघाताः | कुलानि,--ाति-सम्बन्धि-बान्धवानां समूहा शत्यर्थः | मलौन्म्तात्तव्यसनि-वालमीतादि-योजितः | भसम्बदङ्तेश्चैव व्यवहारो न सिदयति ॥२५१६॥ ोजितः-भातम-नि्णीतः। eee “लौमोपनिचेपे" ees पाठः। et पूगगब्दस्यामेवा्धः | अव चैनान जनडिताच त्याग विदेषोन्धास इति । वनेष्टाधिगतं गतं देयं gto धनि नेधनप्‌ | विभाषयेश्नषे छिङस्वत्‌ समं दण्डमहेति ॥२५१७॥ राज्ञा war fafa दद्याष्ठिपेभ्यो धम्म॑फु्यकषे। हिते स्वस्य शोकस्य क्ञाने atta सदा ॥२५१८॥ विष्षातोऽशेषमादद्यात्‌ स सवस्य aqua: | इतरेण frat छे ज्ञा षष्ठाशमाहरेत्‌ १८५) ॥२५१६॥ वष्ठाशमधिगन््े दत्वा स्वं स्वयमाहरेदित्यथेः | afaafzafagia: दाष्यस्तं दण्डमेष च ॥२५२०॥ हेयंजोरहतं द्रव्यं राज्ञाजनपदास॒ यत्‌ a(t) | भददद्धि समाप्नोति किल्विषं यस्य तस्य तद्‌ ॥२५२१॥ चोरेभ्योवीत्तितमिति शेषः। - x oe इति संक्तिपत उ्यवहार मातृकाप्रकृरणपर २1) | --- > -- अधणेदानविषिः ४८५) भशीतिमागो षृद्धिः स्यान्मासि मासि च बन्धके | धणक्रमाच्छतं fafa चतुः पञ्चकमन्यथा ॥२५२२॥ अन्यथा,~ वन्धक्षरहिते द्रव्यप्रयोगे, द्विञ्यादिना वणेक्रमादधिक शतं दात्‌ प्रतिमासमित्यथः। कान्तारगास्तु दशकं सामुद्रा fags शते । geal स्वङृतां afe सव ceatg जातिषु ॥२५२२॥ कि 77) ee = १८५) aina, यागिरपे, भागी, वेयासि$, वातद्यायनोधय । इति cms । "बह हत्तरपि धर्मी एषः, "तपः Tamme ददृभरण््रकाः हिनः" । शति च। २८) 'दाजा जन पदात्‌ स्वयं इत्ययः पाठः| a(t) ea व्यवहार Aaa -व्यवदारोपदोगिक्रिषा। are निताचरायां वित्त d@e- भित्रा; ofa | ४(९) पथाश्छोध्य atime Be aaa । SHAT :-चब्दाता, गहोतावाधमषः | अवतु तिषु-देव-पिद-ननृष-ङ्णप्‌ । विद्यया देदथंम्‌ । भास्रोय कमला पित्दम्‌ | श्ट-दल-पूर्लादिभिः मानवके सम्यकभोभ्यम्‌ | ५१६ १८५) a(t) a(}) frara-aritera | सन्ततिस्तु पशुस्त्रीणां रसस्याष्टगुणाः पराः | वस्बधान्य हिरण्यानां चतुस्तिदविगुणाःपराः १(*) ॥२५२७४॥ वहुकालावस्थितिपरमेतन्‌ ज्ञेयम्‌ | प्रपन्नं साधयक्नथं नवाच्यो तरपतेभवेत्‌ | साभ्यमानोनुपे गच्छन्‌ दण्ड्योदाष्यश्च तद्धनम्‌ ॥२५२५॥ वहुषृपस्थितेष्ूणदानक्रममाहः- गृहीतायुक्रमादुदाप्योधनिको योऽधमणिकः २८) | द्रवा तु ब्राह्मणायैव नरपतेस्तवनन्तरम्‌ ॥२५४२६॥ राक्षा धम्रणिकोदाप्यः साधिकादशकं शतम्‌ | Gang शतं दाप्यः प्राप्तार्थोष्य्मणिकः ॥२५२७॥ राज्ाऽधमर्णादश्माशमुत्तमर्णाद्विशांशं गृहीयादित्यथैः ॥ अधना निःस्वं प्रत्याह, हीन(त्तीण) जाति परिक्षान भणार्थड्कम्मे कारयेत्‌ | ब्राह्मणास्तु परित्लीणा ऋणदाप्यो यथोदयम्‌ ।२५२८॥ दीयमानं न गृहणाति प्रयुक्तं यः स्वकः धनम्‌ । मभ्यस्थस्थापि तं ततस्याहदंते न ततः परम्‌ ॥२५२९॥ भवषिभक्तः कुटम्बार्थयेदद्रणन्तु कृतं भवेत्‌ । वथुःस्याद्रिक्थिणः प्रेते प्रोषिते वा कुटुम्बिनि ॥२५३०॥ न योषित्‌ पतिषुत्रभ्यां न पुत्रेण कृतं पिता । व्याहते करुटुम्बार्थान्नमतिः स्त्ीरृन्तथा a(t) ॥२५३१॥ कुटम्बाथाहुद्रने इति aaa सम्बध्यते | quad दण्डं शुक्तावरिष्टकं वृथा ॥ वृथादानं तर्थवेह पुत्रोद्यान्न पैतृकम्‌ ।:२५३२॥ हुरापानार्थे कामार्थं दभ्यं दण्डशक्तयोरवरिष्टं a पितृङ्तं न qT freee: | गोप-शोण्डिक-रोटृष-रलक-ध्याध-योषिताम्‌ । ऋणं दद्यात्‌ पतिस्तासां यस्माहुगतिस्तदाश्चया ॥ २५३३॥ ea PS = कका क च ‘gar परा' इति few: प।ठः। सन्तति समलाशवं wafer अव धनिका येऽधण्काः' इति भित्र: ara: | नयतिः, न प्रति, पति; भरते पाठ-मदा, मन्ि। a(t) १८) १*) पञ्चमस्तबकः | ५१७ प्रतिपन्नं रित्रिया देयं पत्या at सह यत्‌ Sat स्वयं छृतं घा ages! नान्यत्‌ स्वी वातुमहति ॥२५२४॥ पितरि भरोषिते प्रेतः व्यसनामिष्टयतेपि षा १८१) | पष्रपोश्ै ऋणन्देयं निहवे सात्ि-भाषितम्‌ ॥२५३५॥ रिक्थप्राही Kaiser योषिदुप्राहस्तथैवं च | पत्रो ऽनन्याधितद्रम्यः पुद्रहीनस्य रिक्थिनः ।२५३६॥ ्रातृणामथवम्पत्योः पितुः पुत्रस्य चैवहि । प्रतिमाग्यसणं सास्यमरविमक्तेषु न स्मृतम्‌ Rego दति ऋण नियम प्रकरणम्‌ ॥ AY ऋण sah | ८ aga प्रत्यये दाने प्रातिभाव्यं षिधीयते a(t) | आद्यौ तु वितथ-दाप्यावितरस्य तु ताभपि (तावपि) ॥२५३॥ ama प्रति भूपेऽत्र परतः प्रात्ययिकोऽपि at a(t) | न तत्‌ gar egal qe: वदयुर्दानाय यः स्थितः ॥२५३९॥ बहवः स्युयेदि स्वाीदधुः प्रतिभुषोधना्‌ | दकच्छायाधितेषवेषु धनिकस्य यथा खचि ॥२५४०॥ पकच्लायाधिता-भधमर्णाः दरव्यदानायोपस्थितास्तेन्बित्यथेः | रिभूंदापितो यतत प्रकाशं धनिने धने । ` दविगुणं प्रतिदातव्यं श्रुणिकस्तस्य तद्भवेत्‌ ॥२५४१॥ अत्र प्रकारं छोकान्त[रप्‌। ्णिकेसतं प्रतिभुवे हिगुणम्तदातम्य- मिह्यथः। सन्तति-खीपशुष्वेव धान्यं निगुणमेव च । IGT चतुग णं Tre रसश्चाष्टगुणस्तधा ॥९५४२॥ 9 on NS a cmon —_ = ace ee Oe ‘area pa’ ses परलेषेति भित्रः पाठः। अव पाठन्यत्ययोऽलि | टेवादि-- खरविषयेतु, म्बौ यवचो यथा, cqramera aimefata: खड-वान- जायतः इति। ‘wearfa म्रौग्प्रपाह्लतय amme निवेशयेत्‌" शति भवुः। अब adetaa were हशमपि व्याबहारिक NA! अव A Tin fire: Ta: | ५१८ se) विधान-पारिजते। पष्वो्तत्यापवादोऽयम्‌ | ante: प्रणध्येष्धिगुणे धने यदि न मोक्ष्यते BIS कालकृतो Ay फलभोग्यो न नप्यति ॥२५४३॥ फलं Wa यस्य स तथा, तत्रारामा न नभ्यतीथंः। गोप्याधिभोगो नो gf: सोपकारेऽथ शरि(वि)ते। नष्टो देयः विनष्टं ॒दैवराजङूताहते ॥२५४४॥ हारि(वि)तत्यवहाराक्तमे भाधो, नष्टो नाशितः। पुञ्वषत्‌ त्वा देयः | विनष्टो हारितः, सोऽपि मूल्यादिना grasa: | भाधेः स्वीकरणात्‌ fafa: रक्ष्यमाणोऽप्यसारताम्‌ ॥२५४५॥ पातश्चेदन्य आधेयो धनमाग्‌ बा धनी भेत्‌ | चरिश्रवन्धकष्तं AIBA दापयेद्धनम्‌ ॥२५४६॥ सत्यंकारृतं दभ्यं द्विगुणं प्रतिपादयेत्‌। चरित्रेण शोभना- aftaa | wet बा महद्वा वस्तु, भाधीङृत्य भल्पप्‌ , महद्वा धनम- धतर्णेन गृहीतप्‌। aatha दापयित्वा बृद्धधासह राजा धनं दापये. हित्थथः। हथो कयविक्रयादि-व्यषस्थानिवाहायः यवङ्गुलोयाविकं च हस्ते Hal सत्यंकार कृतम्‌ | तश्र व्यवस्थातिक्रमेण द्विगुणं देयमित्यथेः | उपस्थितस्य मोक्तम्ये भाधिस्तेनोन्यथा भवेद्‌ | प्रयोजकेऽसति धनं ge न्यस्याधिमप्तुयात्‌ ॥२५४७॥ प्रयोजके seat सति, भसन्निहिते कुरे तदा्तोधनं कलासदितं म्दस्याधिमाप्युयादित्यथेः | तवापस्यामायेतु (विष्णुः) विषिमाह,- ततकालङतसुल्यो a तत्र तिष्ठेदबृदिकः। विना तु धारकाद्वापि विक्रीणीत ससाक्तिकम्‌ ॥२५४८॥ धारकादिना, ऽषमणो १८५) ATa,— यदा तु विशाणोमूत भृणमाधो तवा खलु । ब्नोष्य भाषिस्तदुत्पन्ने परविष्टे द्विगुणे धने ॥२५४६॥ पतदुत्पनने-भाष्युतपन्ने। विगुणे धने प्रषिष्े सति, धनिना भाषिर्मोक्तव्यः न स्थापयिदष्यः ॥ "अधस््भा वे, इत्यव अधमथंभावै gene: पाठः । अधमवेः-अक योता । पश्चमस्तबेकः | ५ १ ९ इत्यणदानघ्रकरणप्र्‌ It अथ Fre: | वाप्तमस्थप्रनाख्याय हस्ते न्यस्य यदृप्यते | द्व्यन्तदोपनिधिक्ं प्रतिदेयं तथैव तत्‌ ॥२५५०॥ वासनं तदाघारभूतं करण्डकादि | न वाप्योऽपहतं तन्तु राज-देविक्ष-तस्करैः। ava afta वत्ते दाप्यो दण्डञ्च तत्‌ समम्‌ ॥२५५१॥ हव्यं राज्ञा गृह्णीयादित्यथैः। स्वामिना aria याचिते सति। यदि aqa-aqeateagac कालं राज्ञादिना aerate धानिते तं १(#) वापयित्वा, तत्‌ aa द्रव्यं राज्ञा गृहीयादित्यरथैः | भाजीवनेच्छया दण्ड्योवाष्य स्तश्चापि सोदयम्‌ | थाचितान्वाहितन्यासनिक्ेपादि( 9 )ष्वयं विधिः ॥२५५२॥ asada भज्ञीवक्निन्ेपेण व्यवहरण सोदय agen यावितं अलङ्कारादि | अन्वाहितं नाम, भभ्यहस्ते स्वामिने देहीति निहितम्‌ | न्यासोनाम,-- गृहस्वाभ्य समत्ं गृहस्थजनहस्ते TAT: | गृहस्वाम्यप्रे AAI fara: | भादि seta स्वर्णकारादि हस्ते कटकादि निमाणाय age वचस्तु, ag भयमेव षा निधि्यासः ॥ इति निक्तेष प्रकरणम्‌ ॥५॥ इदानीं साक्षिस्वरूप पच्यते २८1) | ~ >~ तपस्विनोदान शीलाः कुटीनाः सल्यवादिनिः। धर्म्मप्रधाना RA: वुत्रवन्तोधनान्विताः ॥२५५३॥ अज (अपिधानितरेः इति sec: पाठः । अव न्यासनिचैपौ इतौ vem, शलो इति । विषयं घालाद्‌ द्रष्ट, wate सावि; सा्ौषेति। स यद द्रा्ौतर्दष विवार काक बस्यतोति1 ‘ares zefe संज्ञायाम्‌" इति erfe: नैन fauiea-afavia पवन यदुक्गं तत्‌ खत्यनिति | ५१४ १८१) a(t) a(t) विधान-पारिज्रति | धस्बरः सान्निणोहेयाः भोतस्मारंकरिया पराः | धथाक्ञाति यथावणं स्वं TAG षा SAAT: १८५) ॥२५५४॥ ह्मी-वाक-वृद-कितष-मसोन्मसामिशास्तकाः | (गावतारि-पाषण्डि-षूररदिकरेन्द्रियाः ॥२५५५॥ पतिताः स्वाथेसम्बन्धि-सहाय-रिपुस्कराः। साहसी द्टदोषश्च निद (ह )ताचास्त्व सात्तिणः A(t) ॥२५५६।। कितवोदधयतक्ता, मत्त-पानादिना | उन्मलो्रहाविष्टः वित्तषि- प्रम । भमिशस्तः वह्महत्यादिना। रद्वावतारी चारणः | पाषण्डिनोवेदबाह्याः। कूटर्त्‌-कपरलेख्यािकारी | षिकलेन्वियो घधथिगादिः। आप्तः-सुष्टत्‌ भतिशिष्टश्च । स्वाथस्तम्बन्धी प्रति पत्तः | सष्टायः दक काय्यः। साहसी-मविचारितकारो | दषदवोषो हषटधितथ-वाक्‌ a(t) । निधू तोबन्धु-त्यक्तः। भन्ये प्रसिद्धाः । त्था- उमयानुमतःसान्ञी भवत्येकोऽपि धम्मवित्‌। Aa: सहचरो सान्ञी बोय्य-पारुष्य-साष्टसे Ay Ks | संग्रहणे,- ESN । सब्वंः खीवाकादिव्यतिरेकेन | arf: धावयेहुवादि-प्रतिषादि समीपगान्‌ | ये पातक्ष Hat लाका महापात किनान्तथा ॥२५५८॥ भचचिदानाश्च ये oat येव सरीबाकघातिनाम्‌ | ` स तान्‌ सर््बानक्षाप्नोति यः साक्ष्यमनृतं वदेत्‌ ॥२५५६॥ यत्‌ पापात्‌ aed किञ्चिजन्भान्तर ga: रतम्‌ | तत्‌ स््वम्तस्य जानीहि यं परजायते सुषा ॥२५६०॥ अश्रवम्‌ हि नरः साह्य aot सदशबन्धकम्‌ | राहा स्वश्च दाप्यः स्यात्‌ षरत्वारि शकेऽहणि ॥२५६१॥ न [क च [1 011 - = = [क गि oe 2 त-क ane इति साखा प्रहनतलचणम्‌। भर्धिप्रथयिनो व्विषययोः प्रामाख प्रकाशे STR सहचर श्वादिति। "तूपरा जयते aay इव्यन्धः पाठः । एते विहत war: सादने Veale: | दितं दा वदिष्य | भिष्मा खाल्यदाता, धनादि लोन देवादिना बा। t(e) z(t) a(t) वि--६६ प ञ्चमस्तवकैः | सद्रशकंधकं-दशमां शसदहितं eT TMT दाप्यः (१)॥२५६२॥ तत्र वशमांशं स्वयं गहीयादित्यथैः। ` नददाति हि यः aed ज्ञानक्नपि नराधमः ॥ aR. साक्तिणं पापि स्तुद्योदण्डे न वैबहि। aa बहनां वचनं समेषु गुणिनान्तथा ॥२५६३॥ गुणि-दैधेतु बचनं set ये गुणव्माः | थस्योबुः सात्तिणः सत्यां प्रतिक्षां स जयी भवेत्‌ ॥२५६४॥ भन्यथा वादिनोयस्य धवं तस्य पराजयः | उक्तेऽपि साक्तिमिः साक्ष्ये यचन्ये TT AT: ॥२५६५॥ दिगुणा वान्यथा श्रुः कू(स्कु)ाः स्युः पूव्वसाक्तिणः। पृथक्‌ पृथग्‌ दण्डनीयः कूटङूत्‌सान्निणस्तथा ॥२५६६॥ षिवादादुद्धिगुणं वण्डं विवास्यो ब्राह्मणः aaa: | यः साक्ष्यं धाबितोऽन्यभ्यो निहनुतो शत्मोवुतः ॥२५६७॥ सदाप्योद्ठिगुणं दण्डं ब्राह्मणन्तु विवासयेत्‌ | वर्णिनान्तु waa तत्र ॒सा्ष्यातरतं Faq ॥२५६८॥ तत्‌ पावनाय निर्बाप्यधरूः सारस्वतोद्धिजैः १८१) | भत्र वर्णिनां विप्रादीनामिति २८1) ॥ इति सा््य-प्रकरणम २) ॥ अधुना शिखिं प्रमाणं निरूप्यते | तच्च द्विविधं, शासनं जनपदभ्चेति । त्राय FH प्राक्‌ | द्वीतीयं निरूप्यते । यः nfarqul विक्षातः स्वरच्याहि परस्यरम्‌ | ५९१ केख्यन्तु सान्निमत्‌ काय्यं तस्मिन्‌ धनिक gate ॥२५६६॥ 11 ष) निहतो त्तमो व्रतः इत्यन्य; प्राठः । अव ‘Taal fea’ एति ofa: | तत्‌ पावनाय-तत्‌ पाप विये seus) सारख्बतौ sfe प्रोहति; delet कारयै- दिति। sa विवासयेहेशान्र-निर्वाखयैद्रतु त्य गारौरिकाधिकीदमः। प्राशाग्थयै ससख धनापडारे, विवाऽकाले दति सम्प्रयोगी। विप्रस्य नादृतं seq, पक्चाकृतान्णाहर पातकानि!। इति art) भव fener gaa; पाठः| भ्या दोह” दति पाठानरम्‌। इति dimer: दिग्यत्ल भ्रपरमलि। ५२९२१ विधान-पारिजाते | तस्मिन्‌ निष्णातेऽथे । समा मास-तवद्धाहरनाम शाति स्वगोत्रकैः | सग्रह्मवारिकात्मीय-पितृन।मादि विहितम्‌ ॥२४७०॥ सभा--वरषम्‌। मासः-?# वैशाखाहि प्रसिद्धः। aga: पत्तः। भहस्तिथिः। नम- धनिकर्णिकथोः। जाति ब्राह्मणत्वादिः। स्वगोत्रकं वसिष्ठारि। स ब्रह्मचारिक--षहद्चादिशाखाया भुक्तम्‌ | सप्रतिऽथे ऋणिनाम स्वस्थे न निवेशयेत्‌ | मत Asa पुत्रस्य यदतोपरि छिखितप्‌ ॥२५७१॥ साक्तिणश्च स्वहस्तेन पितृनामक पूञ्वकम्‌ | भनराहममुकः साक्षी लिखेयुरिति ते समाः ॥२५७२॥ उभयाभ्यर्धितेनेतन्मयारव (मयेत्थ) मपुकसु ना | लिखितं शपुकेनेति टेखकोऽन्ते ततोिखेत्‌ ॥२५७३॥ षिनापि सान्ति fused स्वहस्तलिखितन्तु यत्‌ ( तत्‌ ) | तनन प्रदीयते त्रिभिरधमणं ( तत्‌ ) पुत्र पोश्रकेः ॥२५७॥ देशान्तरस्थे वुटेखूये नष्टोन्बृष्ोहयुन्महते ३८१) | तथा,- भिन्ने वग्धेऽथवादिग्ने Seq मन्यं प्रकारयेत्‌ ॥२५७५॥ सनविग्ध-ठेख्य-शद्धिः स्थात्‌ स्वहस्त छिखितादिभिः। an खास्षि-क्रिया-चिह-सम्बन्धागम हेतुभिः ॥२५७६॥ छेख्यस्य पृष्ठे निङिखेहस्वादत्वा नं ऋणी । धनीचोपर्ग( हं )तम्दधात्‌ स्वहस्त परिचिहितम्‌ iy voll उपगतं पविष्टञ्च धनपत्रम्‌ | REIT TTBS शुच्यैवान्यलत कारयेत्‌ ४८१) | साल्वश्च भवेहुयद्ठा agreed स सा्तिकृमिति ॥२५७८॥ इति केख्यप्रकरणप्‌ ॥ ew 'तिचिवानद्रमसं दिनम्‌ इति sata | लाख दादम्‌ UTAH AAT: AI! पचग्य-तिंशददिना ककः कालः AIS: | ‘ae नो विमित, शति पाडानरम्‌। अव (तू्वान्यतुकारयै' (qa पाठः | अङ्धाजल-परमेथनामा, चर्ोर्शेन वा अपथ करादि जलं दिव्यम्‌। wa विचायं लष्यावधारथाद दिग्यमाग्रथलोयम्‌। विषे बिधिरपवाइः बोध; | a न १८१) ९८) ९८1) प न्चमसधकः; | अथ fra १८१) | तुलान्नचापोदिषं कोषोदिव्यमाह विशुद्धये, महामियोगेष्वेतानि शीषेकस्थेऽभियोक्तरि ॥२५७९॥ कोशोनरोवचेयेच्छिरः इति शिरः पराजितः ॥ शितेदण्डः। | अपवाद्‌ माह- विनापि शीषेकं gala नृपद्रोहेथ पातके | सचैलं खात aga सूर््योदय-उपोषितः ॥ कारयेत्‌ स्वंहिव्यानि नृप-पआह्मण-स्निधो ॥२५८०॥ पोषितं पूर्वधुख्पवस्तम्‌ २८१) | तुरा, eters TAME व्रणगुण्मादि रोगिणाम्‌ | safeties वाशुद्रस्य (त्तच्चादेः) यवाः सप्त विधस्य वा ३८१) ॥२५८१॥ भर्थात्‌()न्तब्न बैध्ययोरमनिजञलं वेति गम्यते | ना amare कालेन विषं न तुलन्तथा | नृपार्थेष्वमिशापेच ayy: शुचयः सदा ॥२५०२॥ quae फलाविकं न कारयेत्‌ | नृपार्थमस्यसंख्यामपि कारयेदित्यधेः | तुलाधारण धिहवद्धिरमियुक्तः gered: ॥२५८३॥ प्रतिमान मयीभूतो रेखां रृत्वावतारितः। त्वं तुके सतयनामासि पुरा दैवैषिनिरमिता ॥२४८्७ तत्‌ सत्यं षद्‌ कल्याणि संशयान्मां विमोचय । afer पापरन्मातस्ततोमां त्वमधोनय ॥ शडशोद्रमयोहुष्वं मां तुलामित्यमि मन्येत ॥२५०५॥ eens eee थ ९२१ व sean an fea ज्ञतोपवासः एति। मूध्दये-तत्‌ ममयमारभ्य BIN: काथः SAYLECA- ग्नः । अन्यद्‌ fear तच्च मन्दम । अपरं ब्रह्म SANG, HVT तौ च । ध्रः, तदारोडक्ेन । दिव्यानि, यथा--चटः, अनिः, ठदकम्‌, fad, कोवः, TEM, तानावः, फलं wha:, शति नद दिव्याग्रयारि द्रव्याणि । ‘ae arma रोगिदाम्‌ इति पाठान्‌ । नु विष मित्यत "न विनयम्‌? इरन: पाठः। अमिमनये--दिय' शाञ्जलिः खातः पूतः प्राये तुक्ासद्िषौ। ५१४ विधान-पारिजाते। इति तुलादिव्यप्रकरणम्‌ | अथाप्रि दिव्यम्‌ | करो विमृदितत्रीहि-क्षपित्वातु ततोन्यसेत्‌ १/१) | - सप्ता्वत्थस्य gar तावत्‌ aia वेष्टयेत्‌ ॥२५२८६॥ त्वमग्ने सश्वभूतानां अन्तश्चरसि पावक | सा्निवत्‌ पुण्यपापेभ्यो alg aed कवे मम ॥२५८७॥ तस्येत्युक्तवतोलोहं पञ्चाशत्‌ पलिकन्ततः (समं) | भग्निवण न्यसेत्‌ पिण्डं हस्तयोक्भयौरपि ॥२५८०॥ सतमादाय aaa मण्डलानि शरमप्रजेत्‌ | बोडशाडगुलक केयं मण्डलन्तावदन्तरम्‌ ॥२५०९॥ पुक्तवाग्नि मुदित-त्रीहिरदग्धः शद्धिमाप्वुयात्‌ ॥ भन्तरा पतिते पिण्डे सन्देदेवा gaat ॥२५६५॥ omer मू poe इत्यप्मिदिव्यप्रकरणप्‌ | अधोदक दिव्यम्‌ | सत्यं नमामि ca स्वं arent यामि शीघ्रकम्‌ 2८1) | नामिवम्नोदकस्थस्य गृहीत्वोर-जलं विरत्‌ ॥२५९१॥ समकालमिषु-पु क्तं भानयास्योजष्रा AT: | तत (गतस्तस्मि) स्तस्मिन्निमग्नाङ्' परष्यंचेच्छुदधि भाप्लुयात्‌ yee aoe Ho इत्युदकदिष्यम्‌ | —— if अथ faq दिन्यम्‌ | त्वं यिष | बह्मणः पुतः सत्यधम्मे-ष्यवस्थितः। भायस्वास्मात्‌( च्‌ ) महाशापात्‌ सत्येन भवमेऽभृतप्‌ ॥२५९३॥ १८०) we 'करविमदिंतान्‌ ब्रौन्‌” ऽन्ध: पाठ;। 'दपिलाच ततः” शति भिन्नः पाडः । Tafa समीपे प्ागृदत्‌ wer भच सात्वं पुण्य पापाशाम्‌' age: पादः | a(t) 'वङ्रयालि, wifamaa’ इत्यादि पाठान्तरम्‌ | त wa ‘afew’ "पश्यन्‌! ‘arena’ श्यते मित्राः Wat: a(t) a(t) पञ्चमस्तबरकः | ५२५ श्व भुक्वा fat oret frathatesr | यस्यो द्वेषि नाजीययच्छुं तस्व षिनिरहिरोत्‌ १८५) ॥२५९७॥ भत्र यस्य भत्तकस्य इति ॥ ce i ee इति विषदिष्यम्‌ | ~ अथ कोदादिष्य्‌। SAGA, समभ्यच्च्यं तत्‌ स्नानोदक प्राहरत्‌ । संधराव्य TAMAS प्रसति-त्रयम्‌ ॥२५६५॥ भव्वाक्‌ कत्‌ दंशस्याहोदहम्मे राजदैविकम्‌ | व्यसनं जायते घोरं स शुद्धःस्थाश्न संशयः ॥२५६६॥ व इति कोशदिव्यम्‌ः । क अथ तण्डलदिव्यम्‌ | तण्डुलानां प्रवक्ष्यामि विधि भक्नण-चोदितम्‌ | पो(चोरेतु तण्डुला tar नान्यस्येति विनिश्चयः ॥२५९७॥ तण्डुलान्‌ कारयेत्‌ DH शेन्यान्यस्य कस्यचित्‌ | AY भाजने शृत्वा भादिल्यस्यप्रतः शुचिः ॥२५६८॥ स्नानोदकेन सम्मिध्रान्‌ रात्रो ata वासयेत्‌ । प्रङ्पखोपोषितं स्नातं शिरोऽपि भतपतकम्‌ ॥२५६६॥ तण्डुलान्‌ भक्तयित्वातु पते निष्टीपये्ततः २८१)। पिण्पलस्य तु नान्यस्य भभावे AT TAG ॥२६५०॥ लोहितं grad यस्य हनुः atga शीय्यते । गात्रश्च कम्पते यस्य तमशुद fafafe afata 3(f) ॥ २६०१॥ coma Bf ammo [व श ee a क SY elm ee Ree OE en CT ee AD YS sa niga’ एति ‘arpa’ इति fia: पाठः। are’ सय मिति भरेयम्‌ । ae गरल WES जनद्यति वोध्यम्‌ | अतर "करदं यस्याम्‌ eye’ १ति fag: पाठः Taam एति मन्दे । 'निचिपयेत्ततः' एति fire: wa: ! इति nae aare- frat sfaya: | ५९६ विधान-पारिजाते | इति तण्डुलदिव्यप्‌ । अथ धम्मौषम्मे दिव्यम्‌ | रजतं कारयेद्म्मेमयम्मं सीसकायसम्‌ भभ्युदेय पञ्चगव्येन गन्धमाहयैः TAM AT ॥२६०२।। सितपुष्यस्तु धम्मंःस्याद्‌ धर्म्मोऽसित gern: | ad विधायोपरिप्य पिण्डयोस्तो निधापयेत्‌ ॥२६०३॥ गोमयेन मृदा ata पिण्डो कायौ समन्ततः। महान्ुकेऽलुपहते स्थाप्यो घानुपलन्नितो ॥२६०४॥ उपठिते gal देशे देवव्राह्मणसन्निधौ | भावाहये सतोदेवान्‌ BRITS सम्तः ॥२६०५॥ यदि पापविनिधुक्तोऽहं धम्मैस्त्वायातु मे करे | भभियुक्तस्तयोर्धैकं प्रगृहीता विशेषतः १८५) ॥२६०६॥ धम्म गृहीते Ys! स्यात्‌ wag स हीयते | षं समासतः प्रोक्तं aA परीन्तणमिति ॥२६०७॥ —* — इति संक्तेतोधर्माधम्मदिव्यप्‌ | अथ दाय विभागः | प्रमाणं मानुषं दैव fafa भेदेन वर्णितम्‌ २(1)। aya वण्यते वाय विभागोयोगमूर्सिना ॥२६०८॥ विभागं चेत्‌ पिता इरय्यात्‌ इच्छया विभजेत्‌ gars जयेष्ठं घा धेष्ठभागेन सष्वेषास्युः समांशिनः ॥२६०९॥ भ्निष्टद्ौता विशेषतः ya: पाडः | wa frac’ इ प्रमथे, तयोरेकं ३१, ware चोदकम्‌ । अवर मृतिरवादौम्‌, "अख Ow दायश्चपयनि gee: साध ह्यम्‌। दिषतः पापन्नव्यमिति' | अच जोहादिक्रमभेखं wafers; कषयति | eq क्रमागतं पृष्यपुरुवक्रमेकषायातम्‌ । पश्चमस्तवकः | ६१७ ज्येष्टं वेति- SAG धष्ठभागेन, मध्यमं मभ्यमभागेन, कनिष्ठ कनिष्ठमागेन विभजेदित्य्थः। भयं विषय विभागः स्वाजिते द्रम्य-विषयः। वंशक्रमागते (यते) तुस्यात्‌ समत्वात्‌ सम दष च ॥२६१०॥ 1981. ST नारद्‌! - काल न्तरभष्याह | अयं षिषय विभागः स्वार्जित द्रभ्य विषयः , वंशक्रमागतेतु- aga पितुः पुत्राश्च faasg: धनं सममिति ! ाष्चनिृ्ते रजसि wag मगिनीषु च ॥२६११॥ निवरृतेचापि रमणे पितुय्यु परतस्पृहे इति । भत ऊडं--्रतेरदधंम्‌। समविभागे विशेषमाह योणि ॥२६१२॥ 1982 यरर्थवल्क्यः — यदि कुर्यात्‌ समानां शं gers: कार्याः समांशिक : | TLE स्रीधनं यासां भरावा Maer वा ॥२६११३॥ qaq स्त्रीधनेऽ्ाश वक्ष्यति । वृत्वेऽदधं प्रकल्पयेदिति | उक्तस्यापवादमाह क्वचित्‌ | शक्तस्यानीहमानस्य fata penta नयुनाधिक षिमागाणां धम्स्यः पितृतः aaa ॥२६१४॥ विभजेरन्‌ सुताः farted रिक्थस्रणं समम्‌ | मातुदु हितरः Daeg: ततोऽन्यः ॥२६१५॥ मातुधेनं मातृरृत्येना वशिष्टं दुहितरोगहीयुः। तत्रापि प्रलाप्रलासमवायेऽप्रसाः प्रतिष्ठिताः ॥२६१६॥ प्रतिष्ठितासमवाये निद्धन। ata: १८५) | दुहित्रमवेऽन्वेयः हेयः, पुत्रादिगुहीयादिष्यरथः | पिवद्वम्याषिरोषेन यत्न्यतस्वय मर्जितम्‌ | मैतरमोाहिकचैव दानारहन्ततु तहुभवेष्‌ ॥२६१६॥ "+ १८५) अव (प्ता! get श्रता; प्रतिहिताः" sem: पठः । चभ प्रता, दताः। SAM, अदत्ता; । समगाये, galas । fase: fata; वाकाल्भरन्‌। दुहनल - wrarat Said तद्‌ रिल' एनानि व्राद्र्तिति । ५१८ विधान-पारिजाते | क्रमादभ्यागतं द्रव्यं हतमप्युद्धरे्तयः। हायादेभ्योनतहुदधाद्वि्यया Sess १/०) ॥ २६१०॥ ates इति- षिवा wea: | वायादाः-भ्रातरः | 1988. srenrqad विदोपमाह, ag:— पववेनशन्तु योभूमिमेकश्चे दुदरेत्‌ क्रमात्‌ | यथाभागं ठमन्तेऽन्ये दरत्वाशन्तु तुरीयकम्‌ इति | समान्याथे Teas विभागस्तु समः स्मृतः ॥१६१६॥ समुत्थानेऽषिभक्तद्रभ्यस्यैकेन वद्धने | इदानीं पौत्राणां पितामह हव्यविभाग उच्यते | अनेकं ॒पितृकानन्तु पितृतोभागकत्पना | भ्रातरोऽविभक्ताः, war समान्‌ fava संख्यक्षन्‌ ये गा्योभरताश्चे्तत्‌ TAT: Gara पितृक्रमेणां शमाजः कार्य्या न स्वसंख्ययेत्यथेः २८)। अधनेच्छया विभजतः सुतानित्यस्यापवाद्‌ ae भूर्या पिता बहोपक्ना निवन्धो द्रत्यमेववा। तत्र स्यात्‌ Geet साम्यं पितुः पुत्रस्य चैवहि ॥२६२०॥ भुः तेत्ादिका निबन्धा(वा) कस्य पूणंभारस्य द्य॑ति | पूर्णानि ्राह्माणीत्येवं रूपः। शुल्कः परमपरागतः। yea सुवर्णादि | तत्रोभयेच्छया विभागः। aya, विभागादृद्धुत्‌ va पुत्रस्यतु विभागभाक्‌ | विभक्तेषु सतोज्ातः सवर्णायां विभागभाक्‌ ॥२६२१॥ weet दुहितरि पित्रो द्रग्यभाक्‌च रईत्यथः ३८०) | [ कि ए. 1 ae a नके = ee ee ee | [मणी es ee ॥ क 1 मी णी Eee ee १८१) अध॒ (दायादः Fa वान्धवः | R(T) भत विधवे daraiy tae न समसुस्यया इति भित्र; पाठः| न अ" पितामहो "पत्ता' seas पाठः; अवि दायर्विषय्ः--प्रीमजलोसुतवाऽनीय दाच भायः। ar दायक्ौसुदी, विवाणव सैतुः। विवाद्‌ apices) दायक्रम- संयहः। भने संहिता-पुराणादिषक्ताय। a(T) अव ‘AVA,’ LIAM GTS: | | " watdatar mifiery’ इति fate: ora: । 1984. 1985. पञ्चमस्तवकः | ५२९ पिभ्युपरत्यनन्तरं विभागे सगर्भायां मातरि को विरोषः, ॥त्याशङ्घ आह - दाव्शांशाद्वा तद्विभागः स्यादायष्ययविशोधितात्‌। पित्‌- छृताश्च व्ययां पशाधिता दवशिष्ट द्रव्यात्‌ पितुरदधमुत्न्स्य तस्य स्वसमोविभागोदात्यः। भात्म-सस्वमागैः पूरणीयम्‌ । महसे किञ्चित्‌ किञ्चिदादाय स्वमाग समं adie: | —* — अधुना विभागानन्तरं विरोषमाह | —— 1 पिद्भ्यामिति- पितृभ्यां यस्य यहु दत्तं awed ष भवेह धुवम्‌ । विभक्तजः धुज्रोननिषारथयेन्न प्रत्याहियेतेत्यथः ॥२६२२॥ faa— faqed विभजतां माताप्यंशं aareta) इदं at धनाभवे। भावेत्वद्धमेव | भसस्छृतास्तु संस्कार्या भ्रातृभिः पन्वसंस्छतः। भगिन्यश्च निजादंशादच्वांशंतु तुरीयकम्‌ ॥ तुरीयकमिति- निजांशस्य चतुर्था? कन्थां दचादित्यरथः ॥२६२३॥ अधुना भिक्नजातीयान्तरं प्राणां विभागमाह | चतुख्िदयेकमागाः स्युवंणशोवाह्मणात्मजाः | सेत्रासिद्धेयक भागाहि प्रजास्तु, दवेयकभागिनः १८५) ॥२६२४॥ सवाविभागेषु सत्रेषु किञ्चिदुच्यते। भन्योन्यापे्नितं द्रभ्यं विभक्तं यतत दभ्यते | तत्‌ पुनस्ते समैरंशं प्रिभनेरन्निति स्थितिः ॥२६२५॥ विभक्ते पितृधने सतीत्यथः । | अधुनाहथाषुष्यायणे विमागमाह--२ 1) | aI परकतेत्रे नियोगोतूपादितः घतः | उभयोरष्य सौ fear: पिण्डदाताच धमतः ॥२७२६। अव क leas विङ्ाक। श yal, sae पादुः अवं ‘auiny’ इतिं faa: पाठः | ‘fanai यत्त ama’ wae: पाटः। agra विषय eta: सव्यखादा्कि। "इद्यवचम जनक afaaylavat अ{वयोरयमिति dafaqa: च उभयोरपि ga,’ इति faced । ८१५ विधान-पारिजाते | ge वीजिणः पृन्रासच्वे,- फलन्त्वमि सन्ध्याय alam बौजिणातथा | cad Starrett बीजाद्योनि रंलीयसी १(५)॥२६२७॥ 1986. इति egfa: । पुत्रान्तरानाहः- भोरसो mates: तत्‌ सुतः पुज्निका एतः | DAT: सेब्रज्ञातस्तु स्व गोदे णे तरणवा ॥२१२८॥ गहे TIA JAW WEA षतः Basa: | कानीनः HHT जातो मातामह Bay मतः ॥२६२६॥ भक्ततायां aarat वा जातः पोनभं वः सुतः । धृद्याण्माता पिता य॑ बा स gay TARY भवेत्‌ ॥२६३०॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्‌ स्वयं रतः | eae स्षयं दः गमं विन्नः स्टोर ज्ञः ॥२१३१॥ SAGE TAA यस्तु सोपविद्धो भवेत्‌ सुतः । पिण्डदो ऽशदरंशवैषां geahara परः पर इति - 1987. कात्यायनः | उतपकनेत्धोरसे GF चतुथीशा्राः Tar: | wan} भसव्णास्तु प्रासाच्छाद्न भागिनः ॥२६३२॥ 1988. gfratat विहोषमाह;, भनुः- पुत्रि कार्यां कृतायन्तु यदि पृत्रोऽनु जयते | समस्तत्र विभागः स्याज्‌ उयेष्टता नास्तिहि स्त्रियाम्‌) इति। सजातीये स्वयं प्रोक्तं स्तनयेषु भयं विधिः ॥२६३३॥ भ भ्रातरो न पितरः gar रिक्थहरः पितुः | शद्रा पत्र स्त्वोर सोऽपि रिक्थभागं न लभतेऽन्या भावेऽपि | यथाह, नचुः- - यद्यपि स्या सत्पुत्रो ae वुज्रोऽपि बा भवेत्‌ ॥ भाषिक दशमादयच्छह्रा पुत्राय धम्मतः, इति ॥२६३४॥ ककण ee ee --- ~ ee ~ १८१) wal te wan पुषयोविंरेष-उक्तः। 'खनातौपे; we aye’ fee: a: THATS: | ५३१ अधुना शद्गधन विभागे विदोषमाह्‌- जातोऽपि दास्यां THT कमतोऽ शहरो भवेत्‌ | aa पितरि इष्य स्तं भ्र तरस्त्वदं भागिणः १८५४) ng ani भ्रातु कोहरेत्‌ सम्ब दुहितृणां gage | कामतः पितुरिष्धयैव । अग्र शद्र प्रणाद दास्यामुत ुक्नो fama त्रः किमपि नलमते। अनुङकलश्चेजीवनमातं लमत इति गम्यते । qea गौण gat वायं २८१) | गरहीयुरिति निरूप्य) तदभावे क्रममाह पन्ञी दुहितरश्चेर पितरो भ्रातरस्तथा । agen गोत्रजा बन्धु-शिष्य-स ब्रह्मचारिणः ॥२६३६॥ एषामभावे FACT धनभागुत्तरोत्तरः | स्व यातस्य हा पुत्रस्य सव्वणं घ्वयं विधिः af) ॥२६३७॥ पक्ञोति-जाल्येक वचनम्‌ , तेन पल दवित्वादो विभाञ्य प्राहम्‌ । इदन्तु ag विभक्त्वेऽसंखरत्वेच azar | विभक्ते संस्थिते द्रव्यं पुत्रामावे पिताहरत्‌ ॥ भ्राता घा जननी बाथ माता वा तत्‌ पितुः मादिति ॥२६३०॥ 1939, कात्यायनोक्तरेव चशब्दाद्‌ दुदित्रमवि दोहित्रो धनमाक्‌ | 1990. quig विष्णः- aga Gta सन्ताने afer धन ATT: | रवषान्तु स्वधाकारः पोत्रा ्रोहित्रिका मता, इति ॥२६३६॥ तहमावे मातापितरो धनभाज्ञो। पित्रमावे ब्रातरोधन भकतः | त्िष्वपि सोदराणामभावे, भिक्ञोदरा ALATA | तदमव TAG ag भावे maar, varia सपिण्डाः तदभावे समानोदकाः। तष्लक्षणन्तु-- सपिण्डतातु get aaa fala समानोदक भावस्तु Radar बतुरशात्‌ ॥२६४०॥ अनपनाम्नोः स्मृते रके तत्‌ परं गोन मुच्यते, एति ॥२६४१॥ __ (डि जनन -_—— १।१) aa an भागिनम्‌ इति पाठान्दरम्‌ | २८) Carga: नियमाद्‌ aay” इति श्रः पादः | a(t) अत्र 'खरयातस्-- द्य दि--वपे चयं वधिः, ए्यवाधिकः पाठ प्रतौयत | दख यातस्य निधनं गतव्यति। ५१२ . a(t) a(t) विधान-पारिजते | गोघ्राभषि बान्धवाः | तेऽप्यातम पिदृमातृ-बनधुमेदेन निधा | भत्मपितृस्वघ्ुः Fal ACMA: Gar: | भाटममतुर पुत्राश्च विक्षेया भात्मबान्धवाः ॥२६४२। धवं पितुः पितृस्वघुः पुना इत्यादिना वचनात्‌ तेष्वप्यादावात्म- बान्धवाः, १(*) धनभाज्ञ इति क्रमो वेदितभ्यः। 1991, agaraeararea, स्तदभावे शिष्यः इति विशेष भापस्तम्बोकतः | 1992. 1993, वभावे स ब्रह्मचारी, तदभावे भोत्रियः २८) | तदभावे ब्राह्मण मातरम्‌ चनमा | न॒ राज्ञा tage गृह्णीयात्‌ | ब्राह्मणार्थस्य तन्ना शे दायादश्चेन्नकश्चन । ब्राह्मणायैव gral भनस्वः स्यालुपोऽन्यथा a(t) ॥२६४३॥ शति नारदीक्तः | तल्नरो~-श्रह्मणार्थनारो। ब्राह्मणग्रहणात्तत्रियादिधनं पृषो क्तामावे रज्ञा DRA | इतरेषान्तु षणानां सम्बाभवे हरेन्नृपः ॥२६४४॥ एति मनृक्तः । त्राः पोताः पत्नादयश्च, gee पूर्वाभावे धनमाज ¶त्युक्त्‌ | तदपवादमाह, बानप्रस्थ-यति-ब्रह्मचारिणां रिक्थभागिनः | क्मेणाचाय्यं afer धम्मं भ्रातेक तीथिनाः ॥२६४५॥ oo meee ee न्न 9 1 व तदभावे पिठवान्धवाः, तद्भावे मादवान्वाः | wa ‘faq: पितुः @y; एवाः! इति fas: पाठः । 'अाता Sara संखितः' इति भिन्नः पाठः । भगत्‌ सभ .दायभागी, दायक्रम SUR, शगदाथ नयपञ्चानख Feary VELA, TT acquit) शोषियन्डन्दोऽपोति' इति महाभाष्ये । “एवां आं उकं वा ma facee धौतवाम्‌। षटकणो निरतो चिप्र; सभे ग्रोतिय इच्यते" इति शतिः! ona विषमल्यय' ame ग कदाचन' ऽति afi अव इरेतरप इति कपल धन इरण wa SW Ty हिताय TAG वोष्यम्‌। १८९) 1994. wa क्रमेण परतिरोमक्रमेण । ब्रह्मवारिणो aaaTaredy गृहीयात्‌ › इत्यादि | धर्म्भ्राता सत्यतो मानित-श्राता । धक तीथ पकाभमी | धम्मघ्राताचासविकतीथी चेति कम्मधारयः॥ इदानीम TACT पटन्यद्यः TCA शट्युक्तस्यापवावमाह- संगृ्ठिनस्तु संखष्टी सोदर स्यतु सोदरः | TANTEI जात्य च शरुतस्य च ॥२६४६॥ विभक्तं धनं पुनमिंधितं चेत्‌ तत्‌ संखष्टमिदुच्यते। तान्‌ dae que, वृहरपतिः- षिभक्तोयः पुनः पित्रा ardna च संस्थितः | पितृभ्येनाथबा प्रीत्या स तत्‌ संख उच्यते, इति ॥२६४७॥ तस्यासंखष्टिनो मृतस्यांशं जातस्य aq पुरस्य sat gare, तदभावे स्वयमेवाददीत | ad सोदरस्य सोदरः संखधीदधादपहरेश्च । न तत्‌ पल्म्याविः । इदानी' deferral, daar भिन्नोनरस्य सो्रस्यथासं afin: सम्भवे, कश्य धनप्रहणमिति-षिवन्ता्या, हयोप्रहणे- कारण माह,- ` भन्पोदरययस्तु संख नान्वोय्यो धनं हरेत्‌ । agente चाद्यात्‌ संसृष्टोनान्यमातजः ॥२६४५८॥ अन्यौ aa: सापल्न्योध्राता संख्टीचेद्धनं हरेत्‌ | नपुनरन्यो द्यो SATION धनं हरेत्‌ ॥२६४९॥ त्था- भसंखष्ठ्यपि सष पकोद्रसवदः सोदर CTE | सोऽन्य संसृ्िनोधनमाद्चात्‌ १८५) | भत्र date सोदरत्वश्च क्रमण sant कारणमिच्युक्त aafa | भन्य मातृजः भत्रैवाध्याहाय्यः | sant भिन्नोव्र ca संखष्टिनो धनं नादतीत । पित्व safer: cere अपि वाद्ध्युरिति तापर ॥२६५०॥ = क -० वकि = = ee EL । AIP SON, OP oe ० १ 7 ee ay dafe न, इति fra: पाठः| ९३४ 1995. १८१) a(t) १) ४८१) 1996. विधान-पारिजाते। carat पु्व्वोक्तस्य सब्वस्यापवाव्माह,- aS पतिनस्तजकः पद्गुरन्मसकोजहः १८१) | मन्धोऽचिकिस्यरोगाद्या भत्तभ्याःस्यु निरंशकाः ॥२६५१॥ ay पतितो ब्रह्महादिः। तजजस्तदुतबन्नः उन्मसोप्रहाचाषिष्ट चि्तविप्रान्तश्च । जडोऽमनस्कः। भचिक्तितस्यरोगोऽनिषाय्व- रोगप्रस्तः। 'चिक्ितसारुकपरतिक्रिपा' रृत्यमिधानात्‌ | भादिशन्बादाधमान्तरंगतः। fafa पतितः tat यश्च स्यादौपपातिक्रः। भोरसा भपि AAS ga रमेरन्‌ AIA! पुता; ॥२१५२॥ इति नारदोक्त | MAAN, — KY SAT DTA TANT AT | स््वेषमपितु न्याय्यं ata’ qed मनीबिणः। Mawar मत्यन्तं पतितोप्यपहद्धवेत्‌ ॥२६५३॥ एति भतुक्तेः । अत्यन्तं,-यावज्ीवनमित्यर्थः। stanly पुत्राणागरंशमागित्वमाह,- भोरस सत्रजास्तेषां निर्दोष भागहारिणः। एताश्चैव प्रमत्तऽ्या यावद्वै ae सातूकृताः At we भत्र सूताः कन्या इत्यथः । ङ्कीवादिपक्ञीनां विशेषमाह, agar योषितश्वेषां adem: साधुकृलयः। निर्वास्या ध्यभिचारिण्यः प्रतिकूलास्तथैषव ॥२६५५॥ श्दानीं स्रीघन-विभागं ae” तद्धन स्वरूपयाह,-- २८) पित्‌-मातृ-पति-म्रातृ-द्तमभ्यन्धुपागतम्‌ a(t) | भाधिवेदनिकादुयश्च स्रीधनं परिकीर्तितम्‌ ॥२६५६॥ भाष्याग्नीति-भग्नावधित्य विषाहवद्धितम ४८५) | तभजोबा--पतित BAM, इत्यश्च पतित way इत्यन्य; पाठः। Fan एति ofrenfe युक्तोऽयमिति ज्नानविषयः इति। संप्रति योषितां लब्बधन विभाग faery पिवादौति. "दत्त मध्यादुपागतम्‌' “दत मन्धादुपाशतम्‌ वैति' वा द Agra भितिच । अब fam; ats: अत fearwift माधित्य लभधमं a) बोध्यम्‌। पञ्चमस्तवकः | ५३५ वधूवत्तं TUR भन्वाधेयकमेवच | भतीताया (मप्रजसि) रजसिवा वान्धवास्तदवापतुयुः ॥२६५७॥ भावापेयक्ष-विवाहादनन्तरं दतम्‌ । भप्रजसि-वुहित्‌-बोहिषराहो दुहितृ पुत्रपोत्ररहितायामित्यथंः। बान्धयाः-मत्रादयाः॥ aaa विरोष पराह, aga: स्त्रीधनं भक ्ह्मादिषु चतुष्वेपि | दुहितृणां प्रसूताचेच्छेषषु पितृगामि तत्‌ ॥२६५२॥ शेषेषु - भाघुरादिषु विवदिषु-पितृगामि,ः- मातु षिवृगामि । सरवव॑श्र प्रसूताच-दुहितृणामेषभवति | तत्रापि-प्रलाऽ्रलासमषाये, 1997. aaerat प्रतिष्टिता समबयेऽपरतिष्ठितानामिति गोतमः । प्रिष्ठिता- अप्रतिष्ठिता, अनपत्या निधेनावा 9 (4) ॥ अधुना वाग्दक्ता विषये, आह-- qcal कन्यां हरन्‌ दण्ड्यो व्ययं TAA AAA | मृतायान्द्म्रा दद्यात्‌ परिशोध्य भवेत्वयम्‌ ॥२६५६॥ सोदयं - सवृदधिकम्‌, धाय-व्ययित द्रभ्यम्‌ । दमङ्गुलीयाविकम्‌ । उभयोः भात्मणः कन्यादातुश्च श्ययं परिशोभ्य वृखाऽवशिध्- मद्धीतेत्यधः। fra— afta धर्मकषर््ये च व्याधो संप्रतिरोधकं | गृहीतं स्त्रीधनं भक्तौ न feat द्‌तुमहति ॥९६१०॥ भयिविक्ना feat zara वेदणिकं समम्‌ । न कतं eater यस्यै eater परकीत्तितम्‌ ॥२६६॥ समं पुनर्विवाहं द्रव्येण । विभागसन्देह faciaate,— Gram-faea क्षातिवन्धु' areata लिखितैः | विभागभावना जेया गृहतेशरश्च योतकः ॥२६६२॥ योतकः TRE ॥ --- He क [का ए, सि = ee ee eee ee = SOE oY ee Te कन = जा = १८१) अति प्रतिष्टित, safafen’ safa ciara ११ कलौ धनो EST बदा. प्रादस्यष्ट्‌ बागदाना भावः इति निवन कागह्व्रः। । अनपत्या, पुव कन्धरा ' 4 १६ १८१) a(t) विधान-पारिजाते। इति रिक विभाग प्रकरणम्‌ । oa > ~~ अधुना सोमा विवादादि facia उच्यते | सीन्नो विवादे सेबस्य सामन्ताः स्थविरद्यः। गोपाः सीम्नः FAUNA TI बन गोचराः ॥२६६३॥ नयेयुरेते सीमानं स्थलाङ्कारन्तु यहु ga: सेतु वल्मीक निन्नास्थि चैत्या्चैरुपलन्तिताम्‌ ॥२६६४॥ नयेयुः- स्थटाङ्ारादि पुञ्ृतलक्तणे निं चित्य क्षापयेषुः | स्यलादि चिहयाभवे arfiz-aa निणेयताह,- सामन्ता वा समप्रामाश्चत्वारोऽष्टो दशापिवा १८४) | रक्तक्षगवसनाः सीमां नयेयुः क्षितिधारिणः ॥२६६५॥ त्तितिधारिणः gafo शृत्पिण्डाः॥ सामन्तादीनां शृषावादित्वे- आह, AZAT TAN दण्ड्या राक्षा मध्यम साहसम्‌ ॥२६६६॥ पष्यमेति- चत्वारिशदधिकपण पश्चशतेनेत्यथः। fag साक्षिगोरमवे आहः- अभावे ज्ञात्‌ fagrat राज्ञा सीम्नः sada: २८१) | उक्त मन्यत्ाति दिशति, — भाराभायतन प्रामनिपानोधानवेध्मघु | पष सश्वविधि कयो वर्षाम्बु प्रवहादिषु ॥२६६७॥ अव सीमन्तावा इति firm: पाठः। अपरे सामन्ता कृषाः | ‘tr ae: प्रवर्तिका" saa पाठः सौद्रौ निङ्पशाभावै कलय कियत्‌ खार, एतन््मान्यवा एति नियो न स्यादतः खल-नि्पशे तदाबश्यकम्‌। smart विवाद महतौ इनिः | १(*) a(t) a(t) वि --६८ पच्च मरस्तब्रकः | पृष्व मव्योदाभङ्गे दण्डमाह, maga: Tate सीमाति क्रमणे तथा | त्रस्य हरणे दण्ड्या STATA मध्यमाः ॥२६६१॥ न निषेष्योऽव्य बाधस्तु सेतु इत्याच कारकः | परभूमिहरन्‌ कूपः स्वर्पततेषो बहवः १८४) ॥२६६६॥ न निषिध्य इत्यतुवत्तते | स्घामिणे asada चेरे सेतुं प्रवत्तयेत्‌। Saga स्वामिनोभोग स्तदभावे महीयते ॥२६१७०॥ उतषन्ने- तदुत्पन्ने फले २८) | फालाहतमपि AI a Hala कारयेत्‌ | स प्रदाप्योऽङृ्ट फलं न्ेत्रमन्येण कारयेदिति rsx इति सीमा विषाद प्रकरणप्‌ | क माषानष्ठोतु महिषी सस्य घातस्य कारिणी ३८१) । दण्डनीयः तदुद्धेतु गौस्तदृदधंमजाधिकम्‌ ॥२६७२॥ महिष्यादि स्वाभी दण्डनीय gerd | त्राषोऽत्र, ताघ्नरपणस्य विशतितमोमागः। aaiaea) पषिष्ठानां यथोक्ताह द्िगुणोकयः ॥२६७३॥ समस्ते्वा विवीतेऽपि ade’ महिषी समम्‌ | विवीतोनाम, परबरतरेणफल गृहीतो TAT: ॥२६७४॥ यावत्‌ सस्यं वन्ये ताबतस्यात्‌ Bao: कलम्‌ | गोपस्याढ्यस्तु गोस्तु पृव्यो क्तं दण्डमहति ॥२६७५॥ ty निषिधोऽल्य इति पाठान्तरम्‌ । ठत्तमाधम AAA: इत्यपरः GTS: | अव ‘9 एव Sgidutaa’ sft शुतिः। ५१७ 'सैतरालि,, संक्रमं, सरिदु्रणम्‌' इति FAT | श्पानोदध्याम' ईति भिन्नः पाठः। ward Sfua: पाः कुव चिदक्ि। 'निषिष्यी wey’ sage: पादः। "खस्य सैतोवदहवः' एति fur: पाठः | अतेकस्य gay aera स्ामिकप परभिनाे ag उकः | माद्ोऽब BAMA: गतु कलाथघशयम्‌। अन्यत्‌ SATA द्र्य परिमा ति | ५१८ विधान-पारिजौाते | भत्र, तु META क्तदण्डोगोपस्य १८५) | गोपाभाषे गोमत Tages: | AAT: कलम्‌ । गोपस्ताब्यस्तु गोमास्तु पुम्बो कतं दण्डं महति ॥२६७६॥ एव्यदानज्च Hata दपधाद्‌ पाह,- पथिप्राम॒विदीतान्ते Aa ata विद्यते। भक्तामतः HAA चोरवद्‌ दण्ड मरंतीति Nevo तथा,- महोन्नोत्‌खष्ट-पशवः सूतिकागन्तुक्रादयः। पालोयेषाञ्च ते मोच्या दैव-राज-परिप्लूताः ॥२६७८॥ उत्‌ खष्टपशवो, THe सर्गादि विधिना yaaa: | सूतिका भनिदंशाहा, भागन्तुकः स्वयुथाद्षटः २८1) | तथा,- येषां qrafada तेऽपि वैव- राजोपहताश्चेत्‌ सस्य-भक्तिणोन दण्ड्याः ॥ गोप धम्ममाह २१),- यथाऽथिंतान्‌ WTA: सायं प्रत्यर्पयेसथा । प्मादश्त-नष्ाश्च ATT: कृतवेतनाः ॥२६१७६॥ प्रमादेन स्वापराधेन | ` पालदोषषिनाशेतु पारे देण्डोविधीयते | भदव्योदृशपणः स्वामिनो द्रव्यमेव च ॥२६२८०॥ गोप्रचार स्थलमाह, प्रायमिच्छेया गो प्रचारोभूमिराज-वशेनवा ४.५) | द्विज स्तृणोषवुष्वाणि qaqa: स्वव(यमा)दाहरेत्‌ ॥२६०१॥ धनुः शतपरीणाहस्तुत्तस्यः काय्यं शत्यः | wat प्रचुर करंकसन्तानिस्थरम्‌ ॥ ere Est NUMAN तज्चारण्कथ FAA a se: | ‘Naga,’ इति पाठे शरू हानेः ता इनौव इत | सख gay बषः । "ख युपरत तो ay’ इन्वः पाठ; । प्रसङ्गात्‌ गोपाणां ध्मा । नगर, Ga, राम, खेट, व्रभटादौगां इतं वाल masta भव प्राप्त मिष्छया, वोज दध, खयमाइरेत्‌, एतानि पाठानराज् चन्ति इति खामि we विवाद प्रकरणम्‌ ॥ — # ~~~ इदानीमस्वामि-विक्षये निणेय ate— स्वं छमेता्वविक्रीतं फेतुदपिऽपरकारिते। शीनाद्रहोहीन मूल्ये वेला हीने च तस्करः १८१) ॥२६२८२॥ नष्टापहत भासीदुयहभततोरं प्राहयेन्नरम्‌ | वैशकारातिपल्तो च गृहीत्वा स्वय मर्षयेत्‌ ॥२६८३॥ विकरेतुदशेनात्‌ शुद्धिः स्वामी द्रवयं गृपोदमम्‌। क्रेता भूव्यमवृप्नोति तस्पाहुयस्तस्य धिक्षयी ॥२६५४॥ भागवेनाह्यभागेन नष माव्यमरथोऽन्यथा | पश्चमांशोदमस्तस्य राक्षे तेना विभाषिते a(t) ॥२६२५॥ पश्माशः- नषट्रष्य-पश्चमांशोनाधिक्िन रान्न देः॥ तरछर-प्रच्छादकं प्रत्याहः- हृतं प्रणष्टं योद्रष्यं परहस्ताद्रवाुयात्‌ | भनिवेद्य वपे दण्ड्यः सतु प्रप्णव्रति पणान्‌ ॥२१९६॥ शोख्किक्षः स्थानपालैव्वानष्रपहत माहृतप्‌ | भक्कंसम्बत्‌ सरात्‌ स्वामी हरत परतोनरपः NAAT कौष्किकाः- शव्काधिकारिणः३({) । सम्बतसराद््वाक्‌--सम्बरत्‌ ृ्वेमित्यर्थः। किञ्च , पणानेकशतं ( THI )¶्ाशतुरः पञ्च Arg | afedyorat at at पादं पवरमरजाविके Wass wus Hf ~~ अव वि Fla, इ्यन्यः पाठः | पमां ¶१-- भत gare: इति भित्र; पादः तृसरादिति पाठान्तरम्‌ | अव धट वनादौनां मीन्य-कर VT: पकशानिकशथतम्‌, लनः पादः | । । अ; संवस fram, अवम ५४० विधान-पारिजाते | इत्यसामि-विक्रय प्रकरणम्‌ १४६) | इदानीं देयादिक च्यते | स्वकुटुम्बाबिरोधेन देयं दार-घुता हते । नान्वये सति ered यश्चान्यस्म प्रति धतम्‌ ॥२६०८६॥ Rew मपीड्यित्वी पुत्रहारभ्यतिरिक्तं सखन्दधात्‌ | तथा, qa ्रोत्रा्यन्वये सति स्वंस्वं नदचात्‌ | तथाहन्य स्मैप्रति ware दन्यस्मे नद्यधयादित्य्थैः | प्रतिप्र्ः प्रकशाः स्यात्‌-स्थावरस्य विशेषतः| देयं प्रतिशतं चैव दत्वा नाप रेत्‌ पुनः A(t) ॥२६९०॥ दत्वेति विशेष श्रुते मेयेन पुत्रादि eae, परिषशासेनोक्तोयेन aaa रोगासन, मसेन च यदत्तं तदुप हरेदिति श्षायते | तश्र दानामावात्‌,- ATU भय-क्रोध-शोकोद्रेगरू जान्वितैः | तथोत्‌ कोच परीहास व्यत्यासस्थल योगतः ॥२६११॥ वाटमूढा ara म्तोन्मताप वर्जितम्‌ a(t) ॥ AGA पात्र मित्युक्तं HAT धम्बं संहिते | qed स्याद विक्षानाद्‌ वशषमिति तत्‌ स्मृतम्‌ ॥२६६२॥ 1998. इति नारद स्यते | (शिक यणि 7 1 ति ~ ~= =. ~ te oe ~~ जि = see t(e) 'अलामि विक्रीतः" gai ger स्मौ तदाप्रुयत्‌' इति ष्तिः। 'हद्धौ च मातापितरौ माधवौभाया ` सुतः शषः | अप्यकाश्यश्तं कतवा भक्त्या मनुरब्रवौत्‌' इति | 2(t) भव पाठः faerie: विज्नतोवा। गो-प्रचार wa Mare भूमिः Baz NBA । यहिसख्यानामन वाश्च निवासः । तथा ह्विवलादिनाम्‌। स याः) खेटः, Gaz cafe संच्चितः। भन्दस्ि वातु शास्र | १८) HAAN दौगामपहरेत्रारुश्यापरे रषा रथश सामर््यान्‌ । यहा विशेष कारशादुपहरे दिति। भ्रव शिष्य aaifea a) THATS: | wr इति दत्ता प्रादाणिकं नाम प्रकणम्‌ ॥ — %—— अथ क्रोतालुशायः । aah पश्चसपाह-मासव्रचहाद्धं मासिकम्‌ | ATTA रलह दोषं पुमान्‌ परीत्तणम्‌ १४) । वीजं-प्रीह्मादि। भयोलोष्म्‌। बाह्यः--वृषादहिः | रलं पुक्तादि। ह्ली- दासी । दो्ं-दोहणयोग्य गवादि । पुमान्-वासः। एवां यथाक्रमैण वृशाहादिमिः परोत्तणं य्यम्‌ । उक्त काले वीज्ादेर सत्व काते क्रयो निवततेते, न पुनक् मित्यर्थः ॥ —— h— इति क्रीतानुशयः। ने ॐ ह्दानीं Gane: परीक्षामाहः- भग्नौ gavage रजते fact शते । भ्ठ ब्वुणि सीसेवा aed पश्च दशायसि ॥२६६२॥ अग्नाव Sot स्वर्णं यावत्‌ स्वणंकाराय दक्तं तावहं प्राह नम्यूनम्‌ । रजतेतु पतत्‌ पले प्रताप्यमाने पलद्वयं ata | दवम श्र पूणि सीसे च ATS हत्यनुवसंते ॥२६९४॥ क्वचिद्‌ ्रदिमाहः शते दशपला बृद्धि यासौ कासास सोतिके | may पञ्चपला बुद्धिः घुसुषमे त्रिपला मता ॥२६६५॥ ्र्यान्तरे विद्दीषमाहः,- ्ाम्मिके रोमवन्धे च fang भागः AAA | नक्तयोनच वृद्धिश्च atta वारकलेषुच ॥२६९६॥ यत्र सिदधेपटे सवस्तिकादिकः चितं सूतैः क्रियते तत्‌ कामि$ मित्युच्यते २८1) | देशं कालश्च भोगञ्च हात्वा नेवलाषलम्‌ । maar कुशला Ty यत्तदाप्यम संशयम्‌ RO ८) ` य । fatea-warfea विचि राहइवादिक्ं राधनम्‌ | ag fae शास्त्रमिति न्व्‌ | | v(t) एतत्‌ aa तन्ुवाय-कृविन्द-वम्बादि-िख्िमिः हतम्‌ | ५४९ १८१) a(t) विधान-शरिजाते | इति क्रीतानुशय प्रकरणम्‌ । नन धलादासी werent िक्रीतश्चापि मुच्यते १८१) | स्वामि प्राण -प्रडामक्तः त्यागात्म-निश्चयादपि ॥२६९८॥ क्वचिद्पवादमाह,- प्ररज्यावसितो राजा दास आभरणान्तिकः | धणानामानुलोम्येण हास्यं न प्रतिलोमतः ॥२६९६॥ पत्रञ्यावसितः सन्न्यासाद्‌ AT | कृतशिष्यो(व्यो)ऽपि निवसेत्‌ कृतका गुरोहि तम्‌ | भन्तेवासी गुरोः प्राप्त भोजनस्तत्‌ फलप्रदः RV! | इत्यभ्युपेत्य शुध्रूषा ५करणम्‌। 7 राजा GAT FX स्थानं ब्राह्मणान्न्यस्य तत्रतु | fad बृत्तिमह भूयात्‌ स्वधम्बः पाल्यतामिति ॥२७०१॥ निज्ञधम्मां विरोधेन यस्तु सामयिको मवेत्‌ | सोऽपि यत्नेन संरक्ष्यो धम्मो राज्ञ कृतश्च यः ॥२७०२॥ सामयिकः- तत्‌ समये भावासिकः नतु सततं भवस्थानं तेन कृतम्‌ | गणद्रव्यं हरे दयस्तु सम्बिदं aI 7: | सब्ब॑स्व हरणं Hear तं crag विप्रवासयेत्‌ ॥२७०३॥ # D-II Ov वि अश्र AW, दोहन-योग्या धेबुः। भव सूखते cq पादः | “यागा निवात" इति भित्र; पाठः | ‘errant Gazer’ इतल्यसपि पाठान्तरम्‌ । अभर प्वारयैतत्‌ Maat नपेदिति। अलम्‌ `यो aaa तदपयेत्‌' wae: पाठः | a ace er EE ES ST १८१) aT १८) पञ्चमसतबक। | ५४१ aa सम्विद्‌-शिष्टकूत-मय्यौदाम्‌ | Reed वचनं aa: समूतूसादितवान्दिनप्‌ १(५)। meas विपरीतः स्यात्‌ स द्यः प्रथनं TAA ॥२७०४॥ समूहकाय्ये -भायातान्‌ रतकार्यान्‌ विसज्येत्‌। स दान-मान-सतकारः पूजयित्वा महीपतिः ॥२७०५॥ agers प्रहितो यालभेतत्‌ दपेयेत्‌ | THAT गुण वाप्यो यचसो नपंयेत्‌ स्वयम्‌ | THAT: शुचयोऽलुष्धा भवेयुः Hea चिन्तकाः ॥२७०६॥ Ree वचनन्तेषां समुहे हितवादिनम्‌ । श्रणि-नैगमि-पाषण्डि-गणान। मप्ययं षिधिः॥ भेदं चैषां नृपोरततेत्‌ पूष्व॑धृतिश्च पालयेदिति ॥२७०१॥ इति सम्विद्‌ अ्यातक्रम प्रकरणपर्‌ ॥५॥ गृहीत वेतनं फम्म त्यजन्‌ द्विगुण मावदत्‌ | अगृहीते समरं दाप्यो भूत्यैरद्य उपस्करः २({) ॥२७००॥ ति मपरिच्छिथ कम्मे कारयितारं प्रत्याह, - दाप्यस्तु दशमं भागं वारण्ये परश्ुशस्यतः। अनातप प्रत्याह देशं काकश्च योऽतीया(ता)त्‌ लाभं eas योहन्यथा | aa स्पात्‌ स्वामिनण्डन्योऽ धिक देयं BASHA ॥२७०६॥ AA च्छन्द्‌ इच्छा २५, | यो यावत्‌ ged कम्मं तावत्तस्यतु पैतनम्‌ | उभयोरप्यसाध्यश्चेत्‌ साध्यं FANT यथा श्रुतम्‌ ॥२७१०॥ ०9 कनक id afen,—faerat:, water 2mafae:, aragsnafa | aqe—fearfzny एति मित्रः aia) 'उमूहाहृत वादिनम्‌ tafe पाठान्तरम्‌ । अव दिने व्याप्य सदेव हितवान्‌-हितन्न भवदिति । अतोपङरम्‌, IAT, पादः) अच ty: खाभिप्रायानुकपं दयसिति। माध्य {0 चश) avy १८०) a(r) a(t) frara-aiftetre | उभाग्यानङगीकृतं कम्मांसमापितञ्चत्‌तदचुसारेण १८४) वेतनं दैयम्‌। न पुनः पुम्येकदिपतं aa) साभ्ये समापिते कर्म्मणि सति, यथा wet यावत्‌ परिकखितं ताबा वित्यर्थः | भराज देविकः नष्ट भाण्ड दाप्यस्तु बाहकः | प्स्थानवित्न Gate प्रदाप्यो दविगुणं भूतिम्‌ ॥२७११॥ AT ANE, — द्रय्याधारः करण्डादि । महाकारय्यमङ्कीत्य प्रस्थानं योनकरोति स प्रस्थान far रत्‌ २८१) | किञ्च प्रकान्ते सप्तमं भागं aqu पथि aan शति asad सव्वं प्रवाप्यस्त्थाजकोऽपि षा ॥२७१२॥ प्रकान्ते हति,- भूत्यान्तर सम्भव विषयम्‌ | तैन प्रस्थान faneg द्विगुणं area इति पृन्वेण निरोध इति 7773 (#) ॥ इति वेतनादवान Tata | धुतादिष्यवहार निण॑यस्तु ना्युपयुक्तत्वा्नोच्यते ॥ इति भीमहूषिद्ठजनङृपापाश्रीभूतेनानन्तभटूर न विरचिते विधान पारिजाते व्यवहाराध्यायः ॥ अथ प्रायथित्तप्‌। भावाराख्यं sags निहूप्व स्मृतिवाक्यतः। सतामबुप्रहादे प्रायश्चिसं निरुप्यते ॥२७१३॥ "तत्‌ सवानु रेख" तत्‌ सत्छातुसारेख इति वा पाठः | बुक ये oreo तत्‌ ह्ये ante नोयाति स विश्च कत्ता इति । अव पाठः दुरबोध्यः। ‘grafaenfa पापचथ मात्र साधनानि चाद््रायशादोनि, इति | कि = गि . Owe वथौदधं तथा पापे mafenq बोध्यम्‌ | 8, TT eee पञ्चमसबकः | ५.४५ तद्‌ करणेऽनिष्ट माह, याज्ञवस्क्यः- महापातक जान्‌ TCR प्राप्य वारुणान्‌ | RRA AAT प्रजायन्ते महापातकिनस्त्वंह १८५) ॥२७१४॥ मृगश्च सूकरोष्टानां were TTT | खर पु्कसान्तयज्ानां ुरापोयोनिमृच्छति ॥२७१५॥ छृमिकीर caged स्वणेहारी समाप्तुयात्‌ | तृणगुल्मलतात्वश्च क्रमशो गुरुतल्पगः ॥२७१६॥ योयेन सम्मबत्येषां सतिगोऽभिजायते | AACA मायावीस्यान्मकोवागपहारकः A(t) ॥२७१७॥ धान्यमि भोऽतिरिक्तागः पिशुनः पूतिनासिकः । तिलहृत्तयापीस्यात्‌ पूतिबकतस्तु सूचकः ॥२७१८॥ परस्य योषितं हत्वा ब्रह्मस्वमपहत्यच | अरण्ये निजे देशो भवति ब्रह्मरात्तसः॥२७१९॥ हीनज्ञातो प्रज्ञायेत पररत्नापहारकः। यत्र ( पत्र ) शाक्तं शिखि-हत्वा गन्धां च्छुच्छुन्दरी शुभाम्‌ ॥२७२०॥ मुषकोधान्यहारी स्वात्‌ यान पृष्टः कटं कपिः | जटं श्रवः पयः HAIR TERT ॥ मधुदंशः पलं गृध्ोगां गोधाम्नि षकस्तथा a(t) hase श्वीश्री वस्त्रं रसं श्वाच चीरा ( चोरो ) छवणहारकः | RAAT मयोक्तं स्तेयकम्मणि ॥२७२२॥ द्भ्य THIN यथा थैय प्राणिज्ञातयः। यथा कम्मफलं प्राप्य eRe कालपयपंपात्‌ v's) ॥२५२३॥ जञायन्तेटषण ser दरिद्राः वुद्षाधमाः। ततोनिष्कदमषीभूताः कके महति मोगिणः ॥२७२४। —— [ ह + पणी षीय पणी = 1 mnie 9 EEE 'प्रायञित्तम कुर्वाणाः पापेषु नियतानरा;। अपशात्तापिनः कष्टान्‌ नरकान्‌ याति zea’ इति खुःति;। दुतादि ग्यवहारलु- भधधान्त Tdi gery व्यवहार भाम्तेव विदत | Teas, माया विह, मन्यन इ करण क्रीड़ा तथा, चतुःषिकका विद । धान्बदत सोऽति fone: sem: पाठः। अव निम दयन forme इति भित्र पाठः| wy पलमिदव कुलम्‌, "दशपलं इति च faa: ara: | 'कालपश्यवात्‌' इति fan: पाठः। तिर्धृलं तु काश्बिपय्ेया दिति च। ५४६ विधान-पारिजाते , ज्ञायन्ते विध्योपेत। धनधान्य-समन्विताः। विहितस्यानवष्ठानाक्षिन्वितस्थ च सेवनात्‌ १८४) ॥२७२४॥ धनिप्रहाश्ेन्दियाणां ga: पतन मिच्छति । तस्मासैनेह Heer प्रायधित्तं विशुद्धये ॥२७२६॥ दवमस्यान्तरात्माच लोकश्चैव प्रसीषति | प्रायधित्तम serait: पापेषु निरता नराः ॥२७२अ। भपश्चासापिनः क्टाक्नरकान्‌ यान्ति दारुणान्‌ २८) | तामिल्ललोहशङ्कूुच-मह्ानिरय MEAS RIM tied send gf alan काल सुत्रकम्‌। सङ्गतं छो हितोदश्च सविषं सप्रतापनम्‌ ॥९अ२६॥ महानरक कालोरं सञ्जीवन महापथम्‌ | भवीचिमन्धतामिलं कुम्भीपाकन्तथव च ॥२७३०॥ afaqaaasag qaasan विशकम्‌ | ARITA जदि ङ्पपातक जैस्तथा ॥२७३१॥ न्विता यान्त्यचरित-धायश्चित्ता नराधमाः | प्रारध्िसैरपैत्येनो यवक्षान ृतम्भवेत्‌ ॥२७३२॥ कांमतोऽग्यवहव्यस्तु Tamas जायते ३८) । AME! मथपस्तेनस्तथव TSAI: ॥२७३३॥ महापातक्षिनस्त्वेते यश्च तैः सहसंवसेत्‌ | भहापातकिभिः areata: सम्बत्‌ सरावधिः ४८९) ॥२५३७॥ कृतोयेन सतद्तस्या ते चत्व।रः सपश्चमः ५(०) | कियाय ~ ee te) arate काय्यत्यागात्‌ । "निन्दितष्य पएसैवनात्‌' fea: gs: | a(t) mrafat हते पप हहिनरक्च खान्‌। Tara Racers: "नरः पतन मिष्छति' faa: पाठः | awreas’ Cay, WT: | अव कल्लोल इति fate: a2; | a(t) दिडश्नायते sere: Ws! | wa arama प्रावि तं faaan इति । नरक नामावि निताचरायां पुरा शेषुख्कविंधतिः „ तुर थोति संख्यकानिच सन्ति | ४८९) १ प्रतायन' इत्यं पाठान्तरम | अव वचनाद WTA | ४(*) "लनो हिरख य' इ्यादि शती पच्च महापातकन QRS | स परमा, ईति भित्र: पाठः। अथ महापातक समानि कथ्यन्ते | = गुक्णामप्यधिन्ञेपो वेदनिन्वा बुद्धः | ब्रह्महत्यासमं षेय मधीतस्यच नाशनम्‌ ॥२५३५॥ निषिद्ध भक्तणं कोरिल्य santa षचोऽत्रृतप्‌ | रजस्वला भुखास्वादः STATA समानितु ॥२७३६॥ MAT मनुष्य स्त्री भूधेनुहरणन्तथा | निन्तेपरय च स्रं हि सुवणंस्तेयप्तम्मितम्‌ १(५) ॥२७३अ॥ सखि भार्या कुमारीषु सवर्णास्वन्त्यज्ञाघु च ( fg) | सगोत्रा GANG गमनं गुरुतत्पधत्‌ ॥२७२०॥ पितुः स्वसार मातुश्च मातुलानी-षुतामपि | मतुः सपत्नी भगिनी माता्यं-तनयान्तथा २ (T) ॥२७३१॥ भाचाय्यपत्नीं तनयां गच्छ स्तु Te तल्पगः | चित्वा लिङ्ग वधस्तस्य सकाभरायाः सविया भपिः ॥९७४०॥ अथोपपातकानि | मर. गोषधो त्रात्यता स्तेयश्रगाणाश्चानपक्निया। भनाहितागनिः पण्येतु विक्रय-परिषेवनाप्‌ ॥२७४१॥ तकाध्ययनादानं भृतकाध्यापनन्तथा | पारदार्यं पारिषि्यं बाध्य ध्यंटवणफ्रिया ॥२७४२॥ सखरीशुद्रविरृज्त्रवधो निन्वितार्थोपजीवनम्‌ | नास्तिक्यं प्रतलोपश्च घुतानाश्चं व विक्रयः | MARAT मयाज्यानाञ्च याजनम्‌ NASA पितमावु घुतत्याग-स्तडागाराम-विक्रयः । कन्या संदूषणञ्ैव परिधिलकष-याजनम्‌ (विन्वक-) ॥२०४५॥ त १८) ्रागूनिचिषखय धनय quaed हरणं afar | a(t) अवायः भायां cae: | MAT ATS कणो भकर्तव्यसना चरण्‌ । तिष्टति शरज्ञताचारे यः ख ore इति कृतः ? जह।पातकातिपात कोप पातकानि waif सा विधानि। ५४८ विषान-पारिजति। ` कम्य प्रदानन्तस्यैव कोरिल्य' ब्रतहोपनप्‌ | भात्मणोऽये क्रियारम्भो मद्यप aft निषेवणम्‌ ॥२७७)॥ स्वाभ्यायाग्नि घुतत्यागो धान्धव स्त्याग TTA १८१) | इन्धनाथै व्रुमच्छेदः सीह सोषध-जीषनम्‌ ॥२७४६॥ fearen विधानम्च ष्यसनान्यात्म-विक्रयः। yas हीनसखय' हीनयोनिषेवनम्‌ ॥२७४७॥ adel वासः परान्न-परिपुषटता | भसच्छार्राधिगमन भाकरेष्वधिक्रारिता ॥२७४८॥ भाग्याया विक्रयश्वैषा मेककमुपपातक्रम्‌ ॥२७४९॥ प्रात्यता-काटेऽनुपनीतत्वम्‌ २८१) | ब्राह्मण-सुषणं-तत्‌ समादषाकष्‌- परस्व हरणं स्तेयम्‌ । गृहीत घुवणदेरपदानं शुणानपक्रिया | देवषि पितृणानपक्रियाच । सत्यधिकारेऽनाहितामित्वम्‌ । अपरा नपाक्रिया च यस्य लवणादि fama सोदरे ज्यष्ठघ्रातरि स्थिते कनिष्ठस्य दारामि होत्र nest परिवेदनं पारि विस्या | गुरुतद्प-- तत्‌ समव्यतिरिक्त वरस्तीगमनं CAAT | कनिष्ठे Ga विवाहे, Hace विवाह्राहिव्यं पारिषिस्यम्‌ | निषिद्ध वृद्धचपजीवित्यं anivi (व्यम ) कोसीदमिति धा । लवलोतुपादनं लवणक्रिया । गभिंण्यावधः, भत्राप्यन्य सरीवधश्च | gaan | भदी्तित aaa बधः | ब्रह्मचारिण्याः स्त्रिया aie: | dara गहीतवतस्य छोपश्च व्रतलोपः। भयसत्रपुसीसाविक्ुप्य- पच्यते , मोचनं वा। शिष्टं ष्यम्‌ ॥ अथ जातिप्र॑शकरसुच्यते | 1999 अश भनुः- ब्राह्मणस्य रजःहृत्यं श्रातिरघेय षस्तुनः ३८) | जह -पुसिच मेधुन्यं जातित्रंशकरं स्मृतम्‌ ॥२७५०॥ १८.) अव AQUA: सख्ाल्यासक्तोदा। x(t) ata: योग्यक्षाश संककारहोनः पुनः प्रायित qa स सार्थः । सन्‌क्ञानि सपदि पातकानि mass | | a(t) मद्ययोः इति भित्रः पाठ; । “000. 2001. 2002. 2003. १(*) 2(r) a(f) पश्चमस्तवकः | अथ संकरी करणम्‌ । तत्र मतुः- खराभ्वोधर aaa जाविक्षवधस्तथा | सङ्करी करणं नाम प्राम्या्वमहिषस्य च १८४) NEU अथपात्री करणम्‌, स एव, निन्दितेभ्यो धनादानं वाणिज्यं शुद्र सेषणम्‌ | अपात्रीकरणं शेयमसत्यस्य च भाषणम्‌ ॥२७५२॥ अथ मलिणी करणम्‌, तत्र मनुराह, कृमिकीर प्राणिहत्या मद्यानुगत मोज्ञनप्‌ | HOM HEAT मलावषहमिति ॥२७५३॥ भतोऽन्थानि पापानि sata: सं्षकानि। कात्यायनोक्त प्रकारान्तरमाह महापापं चातिपापं तथा पातक्षमैवच | प्रासद्धिकश्च यत्‌ पापमित्येवं पञचकोगण इति ॥२७५४॥ अथ विप्रहत्या प्रा्यश्चत्तप्‌ २) | - श्र अज्ञानाद्‌ are हत्वा arafarenfageate | तत्‌ qTafMAATE, याज्ञवत्क्यः- शिरःकपाटी ध्वज्ञवान्‌ free कमवेदयन्‌ । ब्रह्महा द्वादशाब्दानि मित भूक्‌ शद्ध माप्लुयात्‌ ॥२७५५॥ त्रिकाल स्नानवान्‌ सन्ध्यां geal क्रोधापििविजितः। स्थानासनाभ्यां विहर स्तीथान्यनु सरण्णपि ॥२७५६॥ सक्तागारेषु भित्ताशी seed षिभुच्यते | व्राह्मणस्य परिश्राणाह्‌ TAT ह्ववुशस्थ धा ॥२७५७॥ तथा,- भ्व Dara ager स्नाना्वा शुद्धिमाप्नुयात्‌ ३८१) | दीर्घं तीवामय प्रस्तं बराह्मणं गामथापिषा ॥२७५५॥ 'अलाश्र महिष चः एति faa: पाठः| अव HTT GAMA ब्रह्महा प्राप्तम | अव agra ईंदिकं बानम वभत क्ञानम। ९४९ neem tee वि ५५० 2004. विधान पारिजाते | gor पथि निरातंकं कृत्वाच ब्राह्मणं श॒चिः। भानीय विप्रसम्ब॑स्वं हृतं धातित दथवा ॥२५९॥ atafire aa: शस्तैज्ीवक्नपि विशुध्यति ॥२७६०॥ दत्यक्षात कृत ब्रह्महत्या प्रायधित्तानि ॥ "~ श अथ ज्ञान कृत ब्रह्महत्या प्रायश्चितप्‌ | = स एष प्राह-- लोमभ्यः स्वाहेत्येव कोम प्रभृति बेतनुम्‌ | मज्ञान्तां Female sea trae क्रम्‌ | मन्धराश्चाष्ठो भवन्त्येते वसिष्टोक्ता यथा MATE | ST षाहतोलक्तभूतः शुद्धिमाप्नुयात्‌ ॥२७६१॥ मुतकर्पः प्रहारार्थोज्ोवन्नपि fagaafa( पि) | भरण्ये निपातोजह्या (reat) त्रिङृत्वो वेद संहितम्‌ ॥२७६२॥ शुध्यते वा भिताशीषा प्रति क्नोतः सरस्वती | पात्रे धनं areata दत्वा शुद्धिमवाप्तुयात्‌ ॥२७६३॥ wafarad वापि veer gaa च रेदिति १८५) | हवं arama वादश वाविक प्रायश्िसस्य मध्ये कथञ्चिह्‌ ब्राह्मण. प्राणत्राणादिकं HA बतसतमापि कथनम्‌ , न पुनः स्वतन्त्रं प्रायश्चित्तम्‌ | द्वादशा at शुद्धि प्राप्नोति। ततणब ब्राह्मणं मोचयित्वा गवां दशानां वा परिव्ाणात्‌ , सथ दवाभ्वमेधावण्ठय- स्नानाद, पूतो भवतीति गोतमोक्तेरिति धिक्ानेभ्वरः ॥ 2005. च्त्यथंसारे च- १८१) हितीये ब्रह्मवे दिशुणं प्रायधित्त' काम्यम्‌ | तृतीयेत्रिगुणं च । चतुर्थे ऽनिस्कृतिः ॥ यद्वा, -चतु्थादिष प्रतिपादं गोसहलं- निदनोनिनिप्रवेशं मरणं वा कररव्यादिति ॥ ° अव यदात्मा, ज यादवा, वैद -रुडिताम्‌ , एतानि qrarncife | अव "शुद्धि माचरेत्‌ इव्यथः पाडः | अवा कात्यकारिकः ईति निद्रः पाठः 2006. 2007. 00६, १८.) पञ्चमस्तंवकः | ५५१ तथा, प्रोत्साहकारिणामपि प्रायश्चित्तं पेठीनसिना Te, ,- हन्ता TAGS च तथा संप्रति पादकः। प्रोवेसाहकः सहायश्च तथा मागंप्रदृशंकः ॥२७६४॥ भाधयः शश्छदहाता च भक्तदाता विकम्बणाप्‌ | उचेत्तकः शक्तिमाश्चदोष-वक्तानुमोदकः ॥२७१५॥ भङ्घारय्यकारिणां(णः) स्त्वेषां प्राशितं प्रकदपयेत्‌ | यथा शक्तयुरूपश्च दण्डऽर्चषां THETA ॥२७६६॥ तथा,- अशीतिरयस्य दर्षाणि वारोवाप्यून षोडशः । प्रायश्चित्तं मर्हन्ति स्रियो सोगिण दव च, इत्यग्निराः ॥२७५८॥ तधा- पादोवारेु दातभ्यः सभ्बंपापष्वयं विधिः, ¶ति । शद्ध, ऊर्मक्षादरा TIA शीतिवधरोत्‌ परस्य च | प्रायश्चित्तं चरेदुभ्राता पिताघान्यः सुजनः He ॥२७; oI सतृत्य्थस्य १८४), सोमरय्ागस्थ ब्राह्मणवप्रे हिगुणं ब्रह्महत्तावलं कायम्‌ | भचार्ययोपाप्याय-धोत्रियक्नृत्विगृवधेत हावृशामवतादूदं age पादोनमदधं पदञ्च दयादिति ॥ उक्तानीमाणि प्रायधिन्तानि meena | तश्रियस्य ब्राहःणवधे- द्विगुण प्रायधित्तम्‌ | वेश्वस्य विगुणम्‌ ATA णम्‌ | ae era हस्यमानेन विरोपण प्रायधित्ते fasta: ॥*॥ नि अथातिदेशः | ~> -- यागस्थन्तत्रधिडधाती चरद ब्रह्मषध-्रतम्‌ | त्था- shay सकत्वनाविक्ठात MATT भ्ूतुमत्यातरयी, अत्रि गोज्राषानेयी, तस्याश्च षधे यथा वणं प्रायश्ितं क्यम्‌ ॥ वाणि Eons मीं सयधसारं Agia GUAT | ५५२ 2009. 2010. विषान-पारिजाते | ` त्था- | ब्रह्मणाग्निततेपं त्वा, आहिताग्नि ब्राह्मण-भय्यां सगुणां हत्वा ब्रह्महत्या व्रतं चरेत्‌ | मत्वा विघातार्थं वेत्‌ carne इति याक्षवलवयः। ate व्रतं- सब्वाङ्देशिकेषु पापेषु पादोनं प्रायधित्ं कार्य्यम्‌ | तथा, — वधाथ प्रहारे ते केनचित्‌ प्रकारेण, यद्य्तस्तथापि पादोनं ब्रह्महत्या TT AT | मागमनेऽद्धम्‌ , प्रयटने पाकम्‌ , सब्बश्रा सात्ताहु (हन्तु) प्राहस्य पादोनंस्यात्‌। TARTAR, भनुमन्तुः aga! निमि करः पाद्‌ मात्रम्‌ | wa aes ज्ञाति शक्ति gorda, प्रयधिसे तारतम्यं HEAT ॥ इति धीषिधान पारिजाते ब्रह्म इत्याप्रायश्चि्तप्‌ | —*— अथ सुरापान sala 9/32) | —%— थदि gt ज्ञानात्‌ ane पिवेत्त्राह, यात्तेवल्क्यः- षुरास्बुघत ‡गोमूत्रपथसामग्नि सन्निभम्‌ | छरापोऽन्यतमं पीतो मरणच्छुद्धिशच्छति aves) 2011. स्षत्यथसारेव-- r(e) a(t) AMAT ATTA पाने agara संयोगे, जरी-बाल-वीरा-दिवासा ब्रह्महत्या बतं afan'asst हादशाष्ं सभ्यूणं धरेत्‌ | सव्वं स्वीषाटशुखादीनामरद्धादि-कल्यम्‌ | wage द्विगुणं यदि पीत्वाच्छदेत तवा ॥२७६१॥ अव ‘enfee indy’ इत्यपरः पाठः। wait पापेषु धा | अवं दितौव महापातक प्रायतत हवति | 2012. omen eee पिण्याकं at कणान्‌ athe भक्षयीत सकृन्निशि । BUTT सुरां पीत्वा रेतोषिनमूत्र Ara ॥२७७०॥ aad विुभ्येत पनः संस्कार महंति । देवलोकं नसा याति ब्राह्मणी बा (या) get पिवेत्‌ ॥२७अ१॥ शैव सा शनी गृधी शूकरी चोपजायते ॥२७अ२॥ इति याज्ञषत्वयोक्तं काव्यम्‌ | घुरेकोषध dua पाने, Fee पादं वान््रायणं कृत्वा, पुनखुपनयीत । भाद्रसुरा भाण्डोदकपानादि-सुरापन समम्‌ | aa हुराभाण्ड-स्थितं तोयं यदि कथिपिवेदठिज्ः। ` सददिशाहं त्षीरेण नीत्वा तस्माद्वि शुद्धश्ति ॥२७अ३॥ 20.18 न ५ = ~ ~ ----*--~- (*) ult): ` fanny © भव, ब्राह्मीं Gaaetlata यमोक्तं प्रायधित क्ेयम ॥ घुरापघुखगन्धाघाणेतु- ब्रह्मणस्तु षुरापस्य गन्धमाघ्राय सोमपः | प्राणान्छु त्रिरायम्य घृतं sea विशुद्धि Revel इति भनक्त प्रायम्‌ | त्या चेद्‌ द्विगुणम्‌। सोमपचेदनप्सु प्राणायानान्‌ हृत्वा कुशोदकं faq भत्र, पिण्याक मन्तण-धुत-प्राशनादिकं मोजन- परि्ारेणेति नेयम्‌ | सान्ञात्‌ घुरागन्धक्राणेतु जातिभ्रंशकरोकतं सान्तपनं क्यष्‌ | neat चेत्‌ कायमित्यादि श्यम्‌ १(*) ॥ apes अथ मदय -प्रायशित्तप्‌ । —*— तत्र, गौड़ माभ्वी च पोटी च रा AAT वाच्या | तां पानसं aned AMIS खाज रं BE रिष्टं मेर २८1) नारिकेलः fay सवाय दाहः ATES प्रास्त ऽयम। GY. लावदटबतादय, प्राखनावन्य त्रिवारं grea wer शति seq! न पुष्यति, अव गदृष्यतोति वा पाठः। , सुरापाने पायितम्‌, प्रायदिश विवः grafen we, srafeneitet, sraten fale, लदूदैवाशि। “Sen रचरो See पाठः । , Rtv १८१) विधान-वारिजावे | अमिस्येकादशविधं म्यम्‌ | रतच्चोपनयनादिसं ल्छतक्राह्यणानां aq स्त्रीणाञ्चायुपनीतस्य धारस्य कन्यायाश्चापेयप्‌। क्त्र दिशोर्म॑चं ब पुष्यति | भेवणिकस्या ्षानाज्ञकादिवुदचा, तालादि भचवाने तषा Sw, पुनरुपनीतस्य सूत्रषिष्टरेतोऽखगाचन्ममक्षणे चैवम्‌ | अहानाहु गोडीमाष्वयोः, शानः लारादीनाश्च पने तदा इच्छातिङ्ष्डम्‌ , चान्द्रायणश् शृत्वा वुनरख्पनेतत्यः | गोहो माध्वयोक्षानात्‌ पेतु, पिण्यकिन क्ण्षिषापिक matinee , भभ्यासेतु बड्ड्म्‌। भत्यन्त्याभ्यासे हादशाष्वप्‌ | बहुकाटाम्यासतु भग्निवणेमदयं पीत्वा ततः wea | ताछादिष्ु aaa nea) स्त्रीषालदेः पृश्वंषत्‌ ate: म्ानामेवम्‌। लेद्याभक््यमूत्र fasta: भद्गादीनां gerard तीरोडुम्बरविल्वपलाशकुशोदकं पञ्चगव्यञ्च षडर ्रंपिवेह्‌ । गोङीमाण्नयोस्तु द्विगुणम्‌ । पव मभ्यन्नापि तार तम्य Salata | इति घुरापान प्रायधि्षप्‌। —k— अथ स्वर्णस्तेयस्य | भत्रस्तेय शष्ेन समन्तं Tra घा षटाशचोय्येण ब स्वणंद्भ्यस्यस्व- त्वहेतु' विना प्रहणपुच्यते। तत्रादौ षणं परिमाण gene | गवान्तगत ach Ye) gear Teter प्रमाणं THEE: era | ब्रसरेण्वष्टकं छिन्ना, fered creda: | cmetard गोरसषेपः! गोरसर्वपषरकं aa) यदयं Ses: | रुष्टरपथ्चकं ara) बोडशमाषकं gas: | भनया सत्या भन्थन्नापि योज्यम्‌ | भमत्या ब्रह्मणस्य BAT इत्वा s eine sn 8 1 1 77. ए ins © 8011 OD OD ति त ee See Ga सुराः नानाविधाः Sf प्रधागतो गौरौ परौ wel « निविषाः। मक न्धाखमतेऽदटविधाः। महाभारते विराट cafe "पनैखि quarye ईति विशद महिषौ कथमि बहुप्रकार सुरा-मामाङि छक्तानि। अन्दत्‌ दष द्रन्यादामति qery खल sens हेमाद्रि, रावभहौय seer carer’, fauna च wate । ` t(e) »(T) पद्ठमस्तवक्ः; | RR area ्रह्महत्यावत-शवरिरोष्वशकपालधारणग्रतं कष चरत्‌ । यस्यकस्यापि हिरण्यं यः कश्ववपहतकाम्‌ स तस्मै शकावश- शण वत्वा care प्रायश्धितं सपावरेत्‌। यहि शु यष कल्‌ site धाम्मक merge हरति तदारिरोमुण्डयित्वातमशसीरं Gian: wit! करीषाच्छादितोऽग्निदश्धः ete | निगुण fergact- हरणेतु , नवा्दं Re a । भनुपपस्या (षबणहरणेतु) स्वकुदुम्ब- रत्ताथमपि ्रहमसवहरणेतु Ta | TENE विष्यजिदाविकं me’ वा इयात्‌ । मत्या ब्रहमस्वहारीतु दकलुषणं रभ्य, स्वपापं qed निवेदय १८१) भायसदण्डं खदिरं वा प्रदाय, पुक्तमेशोभूृशं, रासत- कृत्येन दण्डेन ताडितो ater जीवना शुष्यत्‌ । स्व-शरनुसारेण ताडने wren fa) तहोषः स्यात्‌। alae arftey विदान्‌ तत्रियः, ब्राह्मण सुवर्णाहलात्वभ्वमेधेन शदधेधत, यद्वा गोसवेन । मथवात्मसम्मितं देम दत्वा शुष्येत । ताषदधनाभावे विप्रस्य करम्ब रक्षण पर्यास धने Te! ब्राह्मणो ब्राह्मण -षुषणेहारी, दण्डताडने- नात्ममरण मनुतिषठन्‌ , सुरापान श्रतं कृत्वा शुध्येत्‌ । यस्त्वपहत- जातानुतापः प्रल्यापयति त्यज्ञतिवा यहु हम्‌, सत्वापस्तम्बोकत चतुथकालमिताशनं sas¢ व्रतऽचरेत्‌। मनसा सषणंसतेये प्रवृतः स्वयमेवोपरतश्वेह्‌ TATE AANA MA) घुवणस्तेयसकरेषु, भध्व-रय-मनुष्य-सरी-मूषेनुहिरण्यादिषु weg स्व्णस्तेय प्रायध्िलायं कायम्‌ । श्रसरेण प्रमाण हेमस्नेये, एकः प्राणायामः कायः R(T) | लिन्नापरिमितेतु श्राणायामतयम्‌। राज्ञसव॑पमिते = wear, वद्वा प्राणायमाः। गोरसषंपमितेतु भष्ट सहस्तज्पोगायत्रघाः | यक्षमिते प्रत ॒रारभ्य सावं कालं यावहुगायतीपः कार्यः | BUSA सान्तपनम्‌। माषमिते देमस्तेये गोभूत्रपक्वयबमृगमासत्रयाश्चुष्येत। घुषण- प्रमाणात्‌ कन्विन्न्यनहेमस्तैग गोमूत्र पक्वयवमुहुगेण yea | सम्पुणं्ुषण प्रमाण-ग्रह्मणदिमस्तेये दावशाम्य्रतकं क्यपिपुकषम्‌ | बणे प्रमाणन्धुन रज्तस्तेये सान्तपनम्‌ | wang निषद्य इत्यन्धः पाठः | अकमय इप्रच- वापी wheres इद्रभा पौगकेर्वितः। ayentet ante geht are deg,’ इति CONTE भाष eH ९८६६ 2014, विधान-पारिजते | निष्कचतुष्क Wage दशनिष्कान्तररजतस्तेये चान्द्रायणपर | ayy. निष्काद्धिक शतनिष्कान्तरजतस्नये चन्द्रायण्षयम्‌ | तदुद्धं सहल्ना- न्तनिष्के पादोनं ब्रह्मह्यात्रतम्‌ । नाग-रङ्खायसताश्र-पि्तल-कास्यानां सहखमनिष्कग्रमाणानां स्तेये पराकः १(४)। Tat निष्क ससाद मूस्यानां स्तेये-ब्रहमहत्या ad द्वादणान्दावकिं चरेत्‌ । चतु्णिष्क- मूल्यरलस्तेये सान्तपनम्‌। तदद्धं दशनिष्क मूल्यान्तरलञस्तेये- चान्द्रायण (त्रय)म्‌ age (दश निष्क प्रमाणादृद्धं) शतनिष्कान्त- FARA चान्द्रदरयम्‌। तदूरद्धं॑सहक्नान्तनिष्कमूल्थ(रज्ञ)स्तेय चान्द्रद्यम्‌ २८1) | age निष्कमूत्यरल्ञस्तेये ब्राह्मणस्य तरतं पादोनप्‌ | ब्राह्मणस्य निन्ञेपं GaN हृत्वा षड्दप्‌ | नर-भूमि-तुरग-हरणे ष्डब्द्‌-्रतं चरेदिति ॥ WMA सुवणंस्तेय प्रायश्चित्तम्‌ ॥ ~ # --- अथ गुरुतल्पग प्रायश्चित्तम्‌ | an a तत्रव, अज्ञानेन मातरं गत्वा, Aaa sania! वा गत्वा, तरा प्रोतमाहितो ज्नानादुगन्वावा, सुतत्लोह-स्तियमालिङ्च, तप्तायः शयने aa मरतः गुभ्यत। स्वयं प्रोतसाह्य गतश्चेत्‌ , ANE हस्ननाच्तरत्ता, vast on aaAfalgst गच्छन्‌ ana: स्थितमविचार ( गरन ) goa: पध्यन्‌ ्रा्णास्त्यजन्‌ aq) अत्या eaten: वण; स्त्रीगमने द्रावशाष्दं ब्रह्महत्यात्रतश्चरत्‌। अमत्याऽभ्यासे घृताक्तोमुण्डिनारि करोपरात्निमध्यस्थ-पादादि-सर््वाङ्दाहान्भृतस्य शद्धः । मत्या जननीगमनेःप्येत्रम्‌ । अत्रेव रतः Bara प्रागवि्तो RIM । अमत्य Te , मत्या Ala: सपह्लीगमने वेदजप- सितं चान्द्रायण जयं कुर्य्यान्‌ । अमरत्या इच्छ्‌ , स्त्रियां मत्या ‘Tareas WANA राद्गःऽब्दमभोजनम्‌ । पराक ब्रत नामाय सन्वपा पापनोदनः" इति wife: | "चन्दर य se: a) , मथन चान्द्रः चन्द्रायण तरतं Faq पञ्चम्रस्तव्रक || ५९७ विप्रः wegen vat र्यात्‌ । अत्या तद्भ्यासेतु वृषनोषिना- लिङ्गं चेदयेत्‌। तस्यामेव मत्या पवृसस्वरेतः सक्षात्‌ भाङ्‌ निवृतो तया प्रोतूसायितस्य dares ्रतम्‌। उभयोः परोतसाहने(ति)तु Beers मासिकम्‌ | खोत्‌साहनेतु रच्छ तिङ्श्छन्तावत्‌। तत्रै वाम्या प्रवृत्त Ta: सेका (द)निवृ्तस्य योपिदुमयात प्रोदसा- दषु, कमात्रच्छरातिङ्च्छर-वान्दरायणानि भवन्ति । वैश्यायां गु Geral मत्या सद्‌ गमने Tse । मल्याऽभ्यासे लिङ्दंच्छेवा- च्तुद्धिः । अमत्या सङृदुगमने sae । अमत्याऽभ्यासे याषज्‌- जीवं तरतश्चरत्‌ १८५) । तस्यमरेव रेतः सेकात्‌ प्राडनिवृ्लौ, तया- प्रोत्‌साहितस्य त्रेमासिकः त्रतम्‌। उभय प्रोतसाहनेऽति we’ TAA | स्वभोतसाहनेतु शच्रतिङृस्कम्‌। avatar मत्या प्रवृत्तो Mia: सेकान्नवृ्तस्य, योविदुमथादम परोतसाहषु इच्छरतिृच्छवान््रायणानि भवम्ति। तस्यामेव रेतः सेकात्‌ प्राडुनिवृ्तस्यामयोत्मयोषित्‌ प्रोतमादेषु क्रमातपश्चराश्र्टरक्राणि | शूद्रायां पितृमाय्यां मत्या fas: सष्दगत्या seat । मत्याऽ- ध्यासेऽष्दप्‌ a(t) | aed सकृदुगमनेऽन्वप्‌ । भमलत्याऽभ्यासे निरन्तरं चान््रतरयप्‌। ततैव रेतः सेकात्‌ प्राडनिवृ्स्यप्राग्बत्‌ भतिशय प्रोतसादेपु क्रमादति गरच्छ-तत-हृच्छृ-पराकाः a(t) | CATA NE कावयसन्तपण AA रात्रोपवासाः। वषं सभया पुत्रस्य वध्यायां मातरि मत्या मर्द गमनादिषु नवाब्धावीनि योञ्यानि। garg नवाद्धादीनिस्णुः। कष्या पुत्रस्य शूद्रायां नवाव्दादीनि मोञ्यानि। Aa गमनं चरमधातु ante मुच्यते | भत्र सम्वत उतः ARRAS faget मरणान्तिकेषु TNE ॥ AMAT -अतमेव Te | पहन स्रीणां मह।पातक्षानि सन्त्येव । अतस्तामां मत्या प्रवृत्तौ मरणान्तिक्ं RaQ अत्यातु-द्रदणन्दाहिषु wae कत्यनेन TWAT ॥ अत पाठाधिकं पाठ-यथयोवाक्ि। एलिम Gas Shen: पतरः | ‘wa ब्रह्म! व्रतम्‌ $ति भित्र; 913: 1 मन्वाभ्वास चतुरब्ट मितिच fre, पादः, अतव Gamat: af (उभयोगनिङव gas’ serge: पात्रुः। ५९८ (+) a(t) a(t) विधान-पारिनाते | वेश्यादोतु-जाट्युकतं पारवाय्येश्च कन्यवाणामेवच साधारणस्जिथा नास्ति गुदतत्पतष मेवचेति | इति गुख्तल्य प्रायशित्तप्‌ | commen हु = अथातिपातकानुपातकादिषृच्यते । omen He — मत्या समान Wai समान प्रवरां कन्यां Bal गत्वा, Wea बरतारद्ुभ्येत। तज॒ज्ातगभश्वाण्डालः स्थात्‌। सपत्नी संभोगेतु सा casa, रक्यैव १(*)। भमत्या तामेष Ter चामद्रस्तिभिः gaa) गर्भः कन्यपः स्यात्‌। सवणे कन्यां मित्रस्तरियं भगिणीं सगोत्रां (i) aa mat agigt चाण्डालीं मातङ्गी सुतस्तरियश्च, सरजज्ञानाह गत्वा चाद्हयाच्छु्येत्‌ भासामन्य तमामे कस्यां तिथो गत्वा सद्‌ ब्रह्महत्या Ad wes चरेत्‌। भासमेतं वबुद्धिपुव्य बहुदिनेषु गत्वा, भ्न प्रषिध्य भरतः शुध्येत्‌ मतस्वस्तारं पितृससारमावाय्य- qat मनुजपल्ली मात्मघुतां मानुरनीश्चा ज्ञानात्‌ सरट्‌ गत्वाब्द्‌ ३८१) SSN Yedda! आसामेकमेकस्मिन्‌ दिने वहुषारं गत्वा, प्रवा कं ब्रह्महत्याव्रतं चरत । आसामेकां बहुदिनेषु भलुदन्धेन गत्या ब्रह्महत्या व्रतञचत्‌। आसापेकां ara सकृद्‌ गत्वा Ae हत्या बतं तैवापरिकः्चरेत। आसामेका मेकस्मिन्दिनेऽ सकृज्‌ शानाद गत्वा षडब्दं ब्रह्महत्या प्रतं चरेत्‌। भसायेकां क्हुदिनेषु evar गत्वागिनि प्रविध्य ga: Maa चाण्डालीं qenet भ्याधस्वियं भगिनीं षां मातुः स्वसारं सखीं विष्वस्तां ्र्रजितां मातुलानी शरणागतान्तः पृरपरस्तरियं एिष्यपन्नीं gaat प(य.ति mata गोश्राञ्च गत्वा रेतः पातात्‌ get निवृत्तस्य मासोपवासेन शुदि श्रन््ायणे नापि (ar) care व्यभिचारिणीं यदि agg गच्छे, --->--~--- oe ta Ee aml -_ 1 1 प्क geo = - ~~ ---- = "~ -~~ ~ गणे पमस < = कन्धा actay मेव रति firs: पदोऽक्षि। "कन्धा ecraraae’ care wi . अष यः WE TOT पाठः। ATCA वरतश्चरेत्‌' aa, पाठः । मातङ्गौ इव्यव मातुलान faa: पाठः | जारलातः arate: सोढः स्वादिति साल्छाग्धा, अरश्येव इत्यन्य चाड; | TANTS | ५५९ तदा चान्द्रायणाच्छुद्धिः १८१) । भह्ञातां fend सरद गर्वा वका HHT शुध्येत ॥ इति qeaean प्रायधिक्षप्‌ | ट न अथ सहापातकि-संसमि-प्ायश्चित्तप्‌ at) | —— K aderqha मंहाघातकिभिरष्ययनाध्यापन-विषाह-यक-सह WAT नि gear, सद्यः पतति। येन महापातक्षिना यः casa एतति स तस्योक्तं व्रतेन Hq! अस्य मरणापाद्क-पातकस्थले ब्रह्म इत्यादि aa द्ववशागिकं स्यात्‌ ॥ अक्ञानात्‌ संसग ततदुक्त KA कार्य्यम्‌ । भहानाञ्यतुमिमहा पातकिभिः पञ्चरात्रम्‌ । ससे RASH: द्वादशरात्रं TAT सान्तपनम्‌ | पत्ते संसर्गे दशोपरवा प्तः मासे पराकः, fara arg) षण्मासे चान्दक्ष्यम्‌, किञ्चिन्दू नाढद्‌ नैरन्तय्यं संयोगे षण्माषं रच्छरव्रतम्‌ । श्ाना्तुगिमा पातक्षिभिः पञ्चाहं संगे SoH) पत्ते पराकः। मासे वान्यम्‌ । विमासेरच्ड' चान्द्रायणञ्च | षण्मासे त्रिमासं च्छः, किञचिन्यु नाष संसग ऽ्‌' चान्द्रायणम्‌। पर्तश्चतुभिः स्री वाखवृद्धात्‌ रणां संसं तत्तदुक्तव्रतादधं Fer | महापातक्षि-संसगे-(मंसगेत,) तत्‌ daft wae काय्यम्‌। इति महापातकि-शंसगि-प्रायधितम्‌ ॥ त अथो पपातकप्रायशित्तप्‌ | वि भङ्ञानादगोमाभ्र ्राह्मणस्य विप्रोहत्या farsi, वृषमेकं वशाः गा दत्वा शष्यति। stam प्राज्ञापत्यर््वा । प्रत्यान्नायतु ह वश- ्ेनू्त्वा श्यत्‌ । शानाशचेदेगोहितरतो, गोगमन-स्थानासन-शुः ° षु स्यश्च तथा gaa, मयव्याधि-जुतपिपास्ा-शीतातपािभ्यो- -ष्छष्यतोति वा पाठः| खन्यलरे--श्रद्महत्या सुरापानं तेयं ग्दनागनः | महान्ति पातकानयाइः Matera हैः उडति' । ५६५ 1 विधान-पारिजाते | रक्नारभीय-परङीय भक्ष्यपानादिषु वारयन्‌ , मोनी cat गां नीत्वा, वीरासनोषने शाकाद्या्ारो मासत्रयान्ते, TWAT गाद्या ( अ्क्षात्मीय परकीय-मक्षपानादि वारयन्मोनी ) qn सत्वस्तं दद्यात्‌ | प्राज्ञापत्य प्रत्याम्नाय यज्ञेषु gate द्विगुणम्‌ । भमत्या ततत्रिय्य Mara हत्वा गाहितो गवानुगामी गोष्ठशायी ean. स्नायी स्यतः पञ्चगव्य मैव पिवन्‌ मासान्ते Agee शुष्यति | ्राजापव्वात्यै प्रत्यान्नाय षड्येनवः ॥ Mar agate हविष्य- ज्ञारलबणम्‌ , frames गोमूत्रह्नायी, alarat नीत्वा शुष्ये्‌। प्ाज्ञापत्य प्रत्याम्नायोच द्विगुणा ॥ अमत्या वैश्यस्य गोमातरं हत्वा गोहितादि छदति He चरन्‌ मासान्ते Baar शुष्येत्‌। wa प्ाज्ञापत्य््वा | प्रत्याम्नाय पञ्चथेनवः | मत्या चेत्तत्दुदधिपुण quale चरेत्‌। अप्रत्य weer mara’ हत्वा, गोहितादिङृते प्राजापत्यं निरन्तरं चरण्‌ मासान्ते धेटन्दत्वा शुभ्येत्‌। प्रत्याम्नये गो चतुष्कम्‌ । मत्यचेद्‌ धृत चापो गोचम्मेणाद्रण संवृतो Me सन्‌ मासं यवागू पिवन्‌ शुध्यति । प्राजापत्यं प्रत्याम्नायो वेद्विगुणो ! अन्नत्या वेदर्म्‌। aneat १५) सोमयागस्थ-धोत्रियस्य गोमात्रं हत्वा, miata ृच्छाकादि भुगन्दान्ते, षर कादशा गादचयात्‌ ॥ पण्मासान्‌ गोग्रासभुग्ा शुध्येत्‌ । कामाश्च दुगोहितादि रृण्नोण्डी शाकादि yeaa | धनौ वक्ष्यमाण त्रतं गोशतभ्बरेत्‌। शानाच्छोत्रियाति नुरगतकुदुम्वि-त्ाह्मणस्य, कपिला होमा गमिणीं ag aici सुवृचत-तारूण्यादि गुणयुक्ताम्‌ , निगु णो धनवान्‌ प्रतिहया खड्‌ गादिना हत्वा Moret भवतीति, बरहमहत्यातो दविगुणं वतञ्चरेत्‌। यद्वा गोहितादि द्‌ SAGA त्तारलवणं भन्तं षट कलिऽश्नन्‌ ; गोमती २८) wa प्रणवे वेदं वा जपन्‌, द्विमासान्ते गासहस्त दयात्‌ ॥ अकषानाचेद्‌ ब्रहमहत्या व्रतं Sale a, weet शत गोदानम गरभिंण्याम कामतश्चरन्‌। कामतश्चेन्‌ माहितादि goatee शाकादिमुष्‌ ्रचेण्दूऽचेरत्‌ | यदि तां कारेण हन्यात्‌ सान्तपणं ger गोसहल- शतहानं अबादिषु चरेद्‌। लोन चैत्कायम्‌ , पाषाणेन चेन्न- [० 1 11 गयी "अमा सोमयाग इति मिः: पाठः| अव गोमतो faateaay, ऋष qe yt aT, गोमत frat wafenrs मोयास aes G7 | eee TTS: | ५६९१ सत्‌ इच्छ्‌ Ter रतान्ते धिपान्‌ सम्मोस्य, शर्या हेम तिलान्दचात्‌ ॥ CRY गवि हते पादम्‌, दयष्देऽदम्‌ , TTY TPA, तदूधेऽ्व saat १/१) चरेत्‌ ॥ गर्भिण्या षषे तुच्यते,--उत्पन्ने गम पादम्‌ ; म्देऽद, ATT THAT, चैतम्ये गोत्रतं fara २(1)। भानाद्‌ वन्‌ ( aga: ) geile व्रतस्य- पादं प्रत्येकं चरेयुः। दे हत्वादम्‌ , षीः पादोनं Tay Tea erate ॥ दकेन रोधादविना बहनां षधे दविगुणव्तं एव चरेत्‌ । भमत्या वचस्य मिध्योषधेणेकस्या घे द्विगुणम्‌। भक्ानाद्वे्यन हित बुद्धचात्वोषधदाने पाद्‌ प्रत्‌ | रोधादौ श्यवहित कतु रोधने TAA, बन्धनेऽदर॑म्‌ , ताडने TAT पाकोनप्‌ , निपातने सर्वम्‌ | भक्ानाद्रोधादि कृत्वा तञ्जन्य प्रमाव्‌- परिहारार्थमवेत्तमाणे भृते कायं gear, fara सम्भोज्य गोमिधुन- arene, रोधनादिष्ृत्वा परमादद्रक्तणाकरणे, कमात्‌ पदोऽड, farcry, सर्वाणि मासिकादीनि कार्याणि a(t) । चिहव्याप्योरन्यतर षिऽतिदाहेषा, नासापुज्छारि-्ठेदे, नदीपव्वतादिरोधःऽतिवदि ऽति्रमने, agra योञ्जने, श्द्ला-नारिकल-शाणा वालमुजादि- दपाश्वदेभूृते पादोनं aaa) धण्दादिभूषण-निमततेऽदरच्युम , भुतकत्पवधेतुसत यावकभक्ष्य पयोद धधृतानि क्मान्धासाद्ध भुक्वा विप्रान्‌ संमोऽय गान्दयात्‌। मरणहेतु व्याधिपूतूपाय, दावृशरातर पञचाम्यं पिवत्‌! शङकस्थभद्े चम -विनिमोकायौच गवि जीवति arene यवागु पिवेत्‌ । भशक्तधेत्‌ पयादधिधतं बा दशरात्र पिन्‌ | अनुप्राह प्रयोजकादोनाम्‌ , पूष्बबोषतारतम्यात प्रायधित्ततार तभ्य HAT ॥ भरतापे्चादिनिमिशं अलपङोशनीचावि पिषमस्थानेदगे च 77% qed. विध्त्‌-सर्प.ृगव्याप्रध्वापदाचेः, शीतवाताद्यण्डन्धनादचन भूते ofa, गोष्वामी कायं क्यात्‌ ॥ काय्यान्तर्यप्रतयेतव्दप्‌। गूदगमनिगमाथं सन्ध श-दण्डाडशुगादि- wa wey fram: पाठः | cee जजान पूरक करद इति । या भमन शतै fagertetnac:’ इति fae: पाहः ' ५६२ a(t) विधान-पारिजाति । पवेशनिमित्तवधे, cadet बन्धने नदोषः । भोषधस्नेहाहारे दीयमाने, हिताश्वादे दे शिराभेदेषुच प्राते arent शरादेगृहमङ्खेःति- acl, इङ्यादिपतेचारण्य गृहध्रामादिदाहे च दोषामाषः॥ ag (aaa पादं कुर्यात्‌ । गवि स्रीत्वमर्विवन्नितम्‌ । as.aga- magi गां तन्मूल्यं वा गोस्रामिने yaa प्रायश्विसश्चरेत्‌ ॥ राजदण्डं तत्‌ समं दद्यात्‌ । Taq aa हन्तुरबाह्मणस्यव | त्रियस्यतु पादोनं, वेष्वस्याद्धम्‌, Bae पादं विद्यात्‌ । ada स्त्री-वाल-वृद्धानात्व्धम्‌ , alate समुदधत्य दचडगुर च्छेदयेत्तासाम्‌ १(५)। पु सन्तु पद्‌ ब्रते भाकण्डलोम्नां वपनम्‌ । अद्ध श्मश्रुणाश्च, त्रिपाद्‌ शखावङम्‌ | समस्तै साशखं वरपनम्‌ , ज्ञानाच्च सर्व्वत्र द्विगुणं कुर्यादिति ॥ इति गोवध प्रायश्ित्तम्‌ ॥ ---- कौ ~~ अथ व्रात्यलादि प्रायश्चतप्‌ | --#-- ay सर्व्वोपपातक्षाथं › (*) चान्द्रम्‌ | पञ्चगव्येनमासम्‌ , पयोमास्तम्‌ ` पराकं मासिकम्‌ . रच्छ वा प्रतिपदाक्ताभावे चरेत्‌ । ्रात्यत्वतूपनयना गरलावेनोपनयनक्रादातिक्रमे, चान्द्राद्त्रतचतु्य scenaa Ad शक्तितः कारयित्वापनयनं काय्यम्‌ । भनापाद्तु Saray कारयित्वोपनयेत्‌ | तन्नेव पञचदशवर्षादुद्धंमपि, क्ियत्‌कालातिक्रमे उदालकव्रतश्चरत्‌ ¦ aa यथा. द्वौमासौ यावकेन वर्तयित्वा, मार पयसा, पत्तमामित्तयाः अपररात्र धृतेन, षडराघ्र याचितेन, ्रिरा्मद्िवितेयित्वाऽहोरात्र न्न oe ~ ~ - wees ee , री lag नेत्र नारोप aa दद्याद्‌ गर्गाजनम्‌। सर्व्वान्‌ क णन्‌ समु इ यच्छ दय दङ्ग.लि्यम्‌' $नि afa: | ज्ञाताश्च waa we fa निद्रः पाठः| Cg ait इोनोय)ग्य BT A; FT MA,’ | wa aria बस :- "चतित सादितोक agrew ade रतः इति । अवा Gane :- "अति क्रान्ते सारिकाः कालु; age विके ब्ह्मवथ्चरत्‌ ` r(*) (') J WAITS: | ५६१ ्ुपषतेदिति। बआरह्य्तोमेनषा यजेदिति, यस्यपितामहादेमौनु- ema उपनयनं तस्य॒ gaat afras ब्रह्मचर्यम्‌ , ध्यापस्तम्बोक्तं ॒रृत्धोपनीतिः क्रय्य १८४) ॥ = अथ स्तेये | वि तत्र विप्रोविप्रस्दशक्कुम्भधान्यं तत्‌ परिमित वन्दूछादिकं ar, भमला हत्वा अमासिकं कुर्य्यात्‌ मन्याभ्यसे Sea Ata सत्रियदेह्ः पाव्पावहासःक्यः (Re: ), सत्रिस्य पृक्त , विपरोहत्वा षान्मासिकञ्चरत्‌। वैश्यस्य Ad मासिकम्‌ । शुद्रस्पचेशचान््रम्‌ | पवमुतरताण.हः कार्यः कुम्भः AAR परपरिमाणः विधस्य gaan भूमिनिन्नपरजतवञ्जमणीनां. नराभ्व- स्रीणां वा, साद्रशत-हप्पणरभ्य पानीररस-वापीकृपजञल्ानां षा, अपहत विप्रस्य सुवणस्तेयसमवत्‌ । ततरियदेधेशा्द्रा्णं तवद पदादिकाय्यम्‌ ॥ व्पुमीसादि द्र्य'णाम'पध्रयोजनां शस्याद्धशतः द्यपणपञ्चदशार्धानां हन्तं : AANA । मश्यमोग्याहारपाना- दीनपिकयार Aaa TAT ग्रानणय्यरामनानां, पृप्यमूलफल्दानाऽच- हत्त :, पञ्चगव्येनाहोरातिं वत्तनम । तृणकषव्रुमाणां तरिवारभोज्ञन- पर्यातमूद्यानां, शुप्कान्नणुडचैटचगमांसानाञ्च शन्‌ facta | मणिपुक्त प्रबलानां ताघ्ररततायः माम भाग्रस )कम्यापलनां च, giana पर्याततमूव्यानां हत्त द्रद्िणाहटंकाणभन्नणम २८1) | कार्पासकीरजार्णानां द्विशकेक-णफग्य-एन्नि aes tat. frac भोज्ञनपरात मूह्यानां च ga: qi) wt AT सर्व्वोप गातक्ञ Amare fae प्रागुकमुप पालक्तम तोच "पतिता यस्य सरितो दशवर्षाणि ea तान्‌ षारथित्ा ity क्च्छान्‌ वथः ~दूपनानवरनिः ॥ qana— वसय पितरमा aadiaid tania मन्न ` श्रः अन्यत्‌ WAT रद्य सूद तद्‌ भाष्य, गागमदवरचानि ` काकं मचर-तसख कदादिन्रनित्‌ Yar | १(१। ९१) विषान-परिजवि। हियमाण वर्याहपत्व-बहत्वाभ्यां प्रायध्िलाद्यत्वमहसवे कदय | सष्प-स्तेयप्रायधितं स्थामिनिस । -ति ceed ade क्वम्‌ | एति स्तेयप्रायश्चिसम्‌ ॥ अथ श्णानपाकरणस्यं ११) | ie — तत्र saat भात्म-पित्‌-पितामहादिङतं Raq पषं रह्मवग्याधकरणे ARNT , यज्ञाकरणे देषाणाष्रुणम्‌ , प्रजञोत्पर्यकरणे पितृणा- शणम्‌ | पवाध्ुणानामनपाकरणे areas शस्या कार्यम्‌ | Besa तदसम्भवे दशान्तेवभ्वानरेष्टिः great) भनाहिताश्चित्व तु सत्यधिक्रारेऽब्दाद्पाक्‌ प्रतिमासं fact ततः seas चान्द्रादिष्वेकं वनतापादि sarang: पित्यनाहिता्नदेय पश्च, दुतस्य meday:, काम्य भोपासनाप्र्तन्निधानेऽप्ं परतिमासपुपवासोऽश्रे बान्द्रादिष्वेक्म्‌। यद्रा wrasse इच्छ दवितीयेऽतिरष्छः, तृतीये wenfiwet, age चान्द्रम्‌ । इति श्रूणापरिशोधने षिधानप्‌ | ae अथापरपण्यानां विक्रस्य | et गुड-तिल-वुष्पय-फल पक्वान्न विक्रये सोभ्य Heap | लान्ता लबण-मघु- भांस-तंछ त्षीर-धृत-वधि-तक्र चम्मे-वाससां विक्रये चान्द्रम्‌ । उरणा- केश-केशरि-भू-धेनु-वेभ्मविक्रये-ऽष्येषप्‌ । भमक्ष्यमांस- लाग्वस्थि- शङ -शकतविकरये तवा wes: हिङ् गगुल-हरिताल-मनः शिलाञ्जन-ल्रण-मणि-मुक्ता प्रवाल -वैणववेण-घरन्मययिक्षये तदा war ah = आराम-तडागोन्वान-वुष्करिणी घरृत-षिक्षये त्रिषवणस्नाय्वधः शायी, चतुथकालाहारोवृश-सहन्न' गायत्रीं अच, शानां रव-पिढ-सगुजादोनां अनगपाकरणनपरिणोधनम्‌ | चे थव-वेनः gem: पाठः, अत परपच्छानां इति fire: पाडः ‘eager candle 6 afcet मोदने इति भारि | “वानि wher Trane भनोभोचे निषैषयेत्‌' इति सतिः । 2015. pina cb adi ५६५ ere = शदुष्येत्‌। होनमानो-ममानसंङ्ीणं-विक्षये च ^दम्‌ । qfcaer arate हृत्वा saga स्वो स्वियं इत्वा तेनायुक्ाता तारेबोद्वरेत्‌। मह्या चेत्तत्रापि क्या पितरा्यहानेऽग्य काय्यं , ब्राह्मणगृहमेक्ष्याशनं च सत्येवं FETA! कन्या" पितरादिदलकन्योदादे भेमासिकं र्च्छातिषटच्छौ बा रत्वा ead कुय्योत्‌ । परिवेद्यस्य तु a HSB, कन्यायाः HDs, aracta- कच्छः, ोतुश्चान्द्रम्‌ | TS परियवत्‌ पय्याहिव.परोञ्य-परिषि्तीना RATA परिवेत-परिवित्तप्यायात-परियषटमोदिधी यतिः feats: वलोनां art गोतमोकतं saad Gea पशचादिवाहः अरेदिधीषु- पतिः रच्छ Beat तामुद्रदेन्‌ १८५) । दिधोपुपतिस्तु रुच्छाति्च्छो त्वा तस्मै तां दत्वा तेदनु्ञातः पुनस्तामिवोद्देत्‌ । यद्रा अपरेदरिधीषुपति; काय्यं कृत्वा तामेव sagt पश्चादन्येनोदु प्रोत्‌ | दिधीषुपतिस्तु रच्छातिष्ृच्छौ रत्वा स्वोद्‌। snot कनोयस्याः पर्वबदेव दत्वा अन्यामुद्दत्‌ | sag स्थिते कनिष्ठः रतिषाहः परिवे्ता, परिविषिदरानध्च सः ञेष्ठः, afcfafe: afcaaet सः परिविभक्तादिश्वेवं अयषठायां कन्याया मनूदाया मनुजोद़ा चेत ताभ्त्रदिधीपुरियुच्यते। gat च दीथिषः भूतकाध्यापको भरतकराभ्यापितश्च पयसा net सुवश्चलं त्रीन्‌ पत्तान नियतः fata) arg कोपान्‌ २/1) भनुयोगप्रदाने रवम्‌ | इतृक्रषदेतोरधीयानस्य क्षि पठसि नारित त्वयेत्ये्ं पय्यनुयोगोौ ऽनुयोग्रवानम्‌ । = भलुयोगप्वाना ्रबानाभ्यासे पातित्यमाहुः | इति परिपरदूनस्य ॥ ---क © अथ पारदाय्यस्य। —k— | ae गुखेतव्यगमादिषु gaara । प्राक तदन्यत्र तुका, जातिमाश्र्राह्मणीगमने वार्भिकं प्राक्तनन्रह्मच maa ee nn wa OS नाम HAA: इति पादान्तग्म | ‘mag GT EH fafa, ऋणवान्‌ gaa’ ${। tafe; पवाष्टषः ज : sie as ऋशवानभूत्‌ sfai अव ब्राह्मण LAT ASTIN efameasraatea: | <~ ~ नमन्वन UM i ९६१ eee ee यं १८.) विधान-पारिबाते | धर्म्मकम्मंसाधनत्थादिगुणवत्यां ब्राह्मण्यां गमने Aafia | ageata क्षत्रियायां दिवाधरिकम्‌। atgeat वैश्यायां afer | ठह वत्‌-शद्रायां षाण्मासिकम्‌। रवं क्षत्रियस्यापि abratizg द्विवापिं क-वापि क-षाण्मासिकानि । वैश्यस्य च वेभ्या-शद्रागमने वाषिक-वाण्मासिके। शूद्रस्य च शूद्रां परपल्न्यां षाण्मासिकमेव | भनन्य पूर्विका चतुरम्यासे aaa | एकस्यामेव गमनाभ्यासे पादं पादन्यूनं स्यात्‌। अमत्या सबवंस्यादंयोऽयम्‌। भमृतो- आतिमाश्र ब्राह्मणीगमने तैमासिकम। स्षत्रियादिषु ait हैमासिक-चान्द्रमासिक्षादीनि। त्षत्नियादीनां afaartz sity दैमासिकादीन्येव । अमत्या ब्राह्मण्यादिषु १८५) वृषर्मकरादश गोदानम्‌, मासं पञ्चगव्यं, मासं कायश्च क्रमात्‌ FETE) AT गमनेतुमासं BSL! व्राह्मणश्चेदपे्ञा पूु्बेफं ATE भाष्या शू मभि गच्ेक्निवरतकम्मां च्छं ` चरत्‌ । भनि germans रच्छ स्यात्‌ । द्विजाति स्त्रीषु tae fafeaecfaafcara मत्या गमने faq, अपत्या HRSA | aqaviferaista aqu व्यभिचार स्पेरिण्यः स्थुः, पञ्चेमे चन्धक्यः' स्पैरिणी-शद्राणी-शुद्रीगमनेतु सनल स्नात उदकरुमःः विप्राय दरात्‌ | स्वैरिणी वैश्यायां चतुथं कालाहासो faa मोजयन्‌ । स्वरणं afaaat चेलकप, श्राया उदकुम्भं दया द्परायां शवञ्च प्रायशि्म्‌ | गर्मानुत्प्िविषयम्‌। गर्भोनपत्तौ तु यद्िशेषरेण---भन प्रायश्चस- Ya तदेव तत्न द्विगुणं कुर्यान्‌ । Masia पसोधधः | स्त्रियाः कर्णादिच्केदनम्‌ । स्वस्तरीभ्रान्त्या प्रातिलोम्गमनं ब्राह्मण्य RET द्वादशाचपम्‌ | | TAA: पद-पाद्‌-हःसः। ACTA aya: afta बाणा mer गोमूत्र -यावफमत्तपेनमासः › वेश्यन्त्रिययौ रृच्छसान्तपने | MART भह्-व्याध-शोटध-नगबुरूर क वत्त मेद-म्लेच्छाद्याः, पते रजक्रा्यन्त्यजाः कापालिकाश्चतद्वत्‌, रजकाद्यन्त्य जागभने त्वमत्या ब्रह्मणस्य पराकश्चान्द्रं वा, मत्या चन्द्रह्वयम्‌। सक्रियादीनां पाद्हसः। अभ्यासे छच्छाष्दम्‌ । रत सेक्ात प्ाडनिवृत्तो कायम्‌ । चाण्डालाद्न्त्यावमापि स््रोसंगमे त॒ काभ TT I आ = जि नीक ~~. — क्क —_ 1 7 ए = (ज्यका ‘armearfeg’ इति भिन्नः पठ; । अवेकलनित्यक पादमिति fra: पाठः| ५६७ Tea ष प्ायश्चि्षम्‌, शुरुतदप प्रकरणे वशित । चाण्डालाषिष गर्मोत्पत्तो aM Yea व्रतम्‌ । स्त्रीणामपि सबणा. दुोमगमने यत्‌ पुरूषस्यक्तं श्रैवादिकादिकं तदेष करम्‌ | प्रातिरछोम्यगमने तु शुद्धो sect गच्देचचेद्वीरणं स्तं वेषएटपित्वाऽग्नो fata) ब्राह्मण्याः शिरोवापयित्वा सपि षाऽभ्वखन्नगनां खरमा- रोप्य महापथं गमयेत्‌ । अनेन सैवं पता स्यात । Forages दरर्ेषए्टयित्वाऽम्नो तं fata त्षत्रियश्चच्छर पतेषवेए्टयित्वाऽम्नो तं fata ब्राह्मणीं पुष्वेवहू गमयेत्‌ । ववं द्वि यायां वेग्यशयुद्रयोः, बैभ्यायां शूद्रस्य चैवं aidan: प्रायश्चित्तम्‌ । gat ब्राह्मण्यां तत्नियगमनेऽति रच्छ, 34 कृच्करातिहच्छो. क्षत्रियायां विप्रतत्रिय-वैष्य-गमने sea कायाति agit) वैभ्या्या विप्र-्त्रियवैभ्यगमनष कृच्छद्धपाद्‌ रच्छरादकायानि । शूद्रायां शुद्र कायम्‌ । तस्यामेव विप्त्तव्िय-वैयेषु त्वहोरात्र-दि रान्ना च्छ गणि ॥ ब्राह्मण्याः प्रतिलोमगमने गर्भानुत्प्तो fanvsera ब्राह्मण्याः शद्रसंगमे Hs], चा्द्रत्रयम्‌ | Sq HB, चन्दरहयप | afaa इच्छ ` चन्द्रश्च । arr: णद्रसंगमे रच्छ, aA | Set इच्छ ` चान्द्र । वेभ्यायाः MATA कन्त, च्छ । गर्भानपत्तो तु meat fam प्रराकः। रवगम चान्द्र Seq चान्द्रं पराकञ्च। शृद्रगभस्य aoa त्याः ॥ क्नु ननोपैम मलते arzarsa, मन्या गमन पराक्रादद्‌ Ba | aS भार्याः शूद्रेण सह संगता अनिःखृतगमा नृयर 1 चन्‌ प्रायाश्चन्ता माबः। गर्भघारणोत्तरकारं YANTRA तु TAA मैव प्रायश्च कार्यम्‌| अन्यथा गर वाधात्‌ तश्च मासमध्यमग, ARES 1. aap ened तु नार्य्याः कर्णादि कयन । भन्त्ज्ञगमनन ह्लीणामेवम्‌ । तन्न ब्राह्मण्या aaa रनक्राद्यन्ल्मः Ana चान्द्र्रयप "गुड्‌ "य्यम्‌? qa aT Se: पाठ. | भाग्‌ JRA प्रकरण SAA | fan चच्च-विद्‌-शूद्रा इत्यन्‌ TAMA: | qg-faz-aw-fanr एति प्रतिलोम me: | ay पाठ व्यतिक्नमः। प्रषदात्‌ BIAS गभिषो सेक््राय्या तदा अकषर; पशा गृ प्रायि सम्‌ HAN: ५१८ [गृ ` कि, कि, + पिं + न विधान-परिभावै | चण्डालाद्न्त्याषसापि-संगमे त्वमत्या ब्रहमण्याशचान्र वतुष्कम्‌ | मत्यां द्विगुणम्‌ । गर्भिण्याः वश्चादन्त्यसंगपेऽपि प्रसूताया पष प्रायश्चिशम्‌ | सा ye न प्रचरेत्‌, न म्रा सह Mead, १८४) नच qmail: सह भुज्जीत, न धम्मे HA साधयेत्‌। सा च्छा चरित्वा हिरण्य-धेनु-बासोदृक्निणां इयात्‌। मत्याऽन्त्यज्ञसंगमे तु सा प्दीतेऽग्नो प्रविध्य मृत्वा gpa प्रायश्वि्तमङ््बाणा पु लिद्धुनाडुनीया वध्या वा स्यात्‌ ॥ इत्यादिपारदाय्य-प्रायश्ित्तम्‌ ॥ परिवित्तेरपि पखततप्रायशित्तवत्‌ प्रायश्चित्तम्‌ । री hh. [म तत्र॒ एच्छातिषच्छस्थाने भ्रयः कायाः। षाहुधूष्येत्‌ २८1) चान्द्रीदिष्य् मासिक वा जातिशक्तिगुणाद्यपेन्तवा योऽयप्‌। प्रागुक्तं छबणक्रिया चैवम्‌ | अथ eater | तत्र श्रह्मण्यादिह्लीणां प्रातिलोम्येनान्त्यज्ञातिप्रसूतानां ब्राह्मणादि. aratat स्वैरिणीनां वधे जलाधारं aang हति धनुः art मेषं च क्रमाहूगन्ता दरात्‌ a(t) । मला चेत्‌ sagen प्साः Rea) सृतादीनां वधेऽप्येवम्‌। वैष्कम्मंणाय- जीवन्तीनां वे fafasad दद्यात्‌ । प्रातिरोम्येन श्यभिचरित- ्हमण्यादि लकते त्ततरयादीनां grat गोवधोक्तप्रायश्िहं यथाहं योभ्यम्‌। शवद्चमिचरितघराहमण्यां षड्वषं प्राकृतं प्च - स्त्रियायां त्ैवाषिकं, देश्यायां सादंवष, yarat नषमाक्तषिधेयम्‌ ॥ भमत्याचेत्‌ Beas कल्प्यम्‌ ॥ GF NNT इत्यन TS: | कायाः प्रायदितानि दिष्य इन्ध; पाठ; । "वादु Ge! शत्यपरः पाठः । लादि-अक्ति-वन-गुदाईः mai न काम्‌ "वित्त ere genre: इति शतैः | TH GT हतत-अष्याहत-ख तख वपे, इते पाठाः श्यः, MAS इनन-ममन-कर्तावान्ता दद्यात्‌ — ela निष्ठः पाठः । यख यद्य AE Ay योष्यगेन तत्त्‌ काय. नतु दिलं धायं भिधिम्‌ । 2016, पश्चेमस्तवकः | ५६५ अथ क्तत्र-विट्‌-शूद्रवधे । छ | भत्रामत्या जातिमात्र--त्रत-वेश्यशुदवपेषु करमेण -बह्महस्याग्रत- भेमासिक-षाण्मासिकानि sala: यद्वा gedwagent: वृषभकशतगाः बुषभेकादशगाः दयात्‌ १(*)। भन्न द प्रवृततादथ- सेश्रादिवधेषु ब्रहमहत्या-प्रतचतुधा शापा -शषोहशांशाधिक-अतानि क्यात्‌ | साम्यावृत्तस्थवधेष्वेकांशाधिक्षानीमानि, सदावार्णुक्वूजा- पुणाशोचेद्द्ियनिग्रहमूतहितादिशुणयुक्तत्वं वृलस्थत्यम्‌। मत्या चेत्‌ प्डवाषिंकतरेवापि केकवापि era | भोग्रियशतरादिवधेषु नवषटूत्िव्त्रतानि | वकृ्तस्थश्नोत्रियल्त्रादिवधेषु बुधे वशवाविंकम्‌ , परारन्धसोमयागस्थश्रोत्रियत्तत्रादिषधे FMEA, सौम्यागस्थ ्नोप्रियच्तश्रापिवेऽषटवायि कम्‌ , वहमच्यवृषमेकसहक्लगोदानसदितं fafa ऋषभेकशतगोदानसहितं कापि कं आवमैकादशगोहान सहितं ष्ाण्मासिकश्च गोतमोक्तं cafe कुर्यात्‌| व स्तत्रादिवधे मत्या भेमासिक-हेमासिक-बान्राणि a(t) | भमत्या भ्रिरात्रोपवासहितमृष्मकादशगोहनिं weed मासं पयोमासञ्च seat) ददं प्रायश्चितं वाह्मणश्व कल्‌ हेयम्‌ | स्षत्रियादेः पाद-पादन्यूनं जेयम्‌ | मूद्धाब्सिक्तादीनां वधे वैवं प्रायध्ित्तं aw cattery | aaa वण्डवृद्धिहाकताम्यां oratkrergiagrat कयौ ॥ इति त्षत्र-वेश्य-बुद्रवधप्रायधिसम्‌ | नन कवक अथ तदन्यत्र प्रा्याश्तम्‌ । तश्रास्थिमतां रुकटासादीनामनुकानिष्डसीनां age चानस्थिमतां कोष्ठानां ane gore sad alla lial अव SE गाः sal Ws; | ईषत्‌ ang इति faa: ara: त्यक्त चान््रायव त्रतानि। gee gaara fram: पाठः| ५७० विधान-पारिजते | वाण्मासिकं प्रातं ब्रह्मवय्यं वश नुदानं कषा कुर्यात्‌ तमप्रमाणाधिक्षये आधिक्यं neta | ततोऽ्ब्बाष्‌ सास्थि-प्राणिषधं किञ्चिदेयम्‌ । 2017. as-afeday किञ्चित्‌ किञ्चिवष्ठो च पुष्कलम्‌ । पुष्कलानि च चत्वारि पूणपात्रं तदुच्यते १८५) ॥२७७५॥ इति वचनादषमुष्टिमितं धान्यं किञ्चिित्युच्यते। किञ्चिद्कं पुष्करम्‌ । पुष्करचतुष्टयं वुणंपात्रं aren चोच्यते । चतुरादक धान्यं द्रोणम्‌ | चतुर्रोणन्तु खाग्किा। हिरण्ये तु पणं क्वचित्‌ › aaferk aes प्राणायामः। स्थविष्ठानस्थिकशुणादिप्राणिषधे q तद्रा यावकं अपहम्‌ । फलपुष्पान्नरससञ्जातप्राणिबधे- घ्रताह्ारोऽहोरावप्‌ | मार्जार-गोधा-नकुल-मण्डूक -चाष-काको- लू्ादीनां प्रत्यक; वप्रे quia पेयं areas’ योजन-तोथगमनं वा कार्य्यम्‌ । Bacal समरद्रगायां नद्यां जञानसदेवतसूक्त्रयो षा CHAT वा देयः । मत्या चेहृदिगुणम्‌ । अभ्यासे कायम्‌ | धां agai aa कायं वाण्मासिकं काय्यम्‌। गजवधे पञ्च eau देयाः । हय वरवस्त्युगम्‌। उद्र गुञ्जाभारछवरणम्‌ । खर वृष पकवधवत्‌ सोवा aa: | अजंऽनडवान्‌ TN वा । पेषे Mag) हंस-सारसं-पारावत-मथूर-वक्रवाक-वलाकाविषह-कट- श्वापि-कारण्डव-ध्येन-मास-राजपक्ष्यादिषु MEAT | काकोदकककपोत ुककटेष पकवर्षो्तसः। अनेकेशुसङत्‌ कपोतेष्वेकवर्षोवतसः २८1) क्रव्याद्-व्याघ्र-श्रगालादिमृगेषु वानर -हंस-श्येन-कङ्क-गधादिषु-जल- चरवकािषु भासे मयूरे च पां परत्यक्षं षधे Mga: | भक्रव्याद्‌- giconfag खञ्जरीराद्िपन्ञिषुच वतूसतरी देया । स्रोखपेण्वयोदण्ड १ (9) अन्यक ga परिमाण यं च,-- ‘ae gel भवत्‌ gfe: कुरौ स पुष्कलम्‌ । genta ५ चतव!रि चटकः परिकोपितः $ति। | ausfg—saa पापे qa श शयम्‌ | २(१) Wagan क ५ाद) सृतभसरे" gufa: परतश्च अद एणबोध्यः। | fag 9 MU, स्य 4र-जङ्मष. वारिबिन्दुतः बारी, बत्‌ Hee; gat, मानवात्‌- चद्रतमकोटेषु नमामि । ‘aa afad ब्रह्मः, ` स्वेभूतेषु arma’ इति। ue क्च हिंसने महदव पपम्‌ । भतः प्रायङित्तम्‌। पञ्चमस्तबरकः | ५७९ उमयाप्र (अ) | यद्रा शके द्विषर्षोयत्‌सः। ata frat: । anafag नपसक धधे श्रपुसीसकं माष-मितं देयम्‌ । शुके धृतक्म्भः | तिर तिल्दरोणम्‌ । भत्र दानाशक्तस्य द्रभ्यकल्यनया ततूसमपादङ्च्छावि स्थात्‌। यहा गज्ञ-गण्ड-सारसाण्वीघ्रु-खर-सोरगवयशचु्त महिषास- मेषाविष्वमत्या प्रत्येकं वधे सादधङच्छः। सपुदित वधे AMAA । मत्या प्रत्यक्षं यथे चान्द्रमेव। समस्तवधे वचान्द्रावृत्तिः हरिण-सारङ़-शुस-वराह-सिह-गण्ड-केसरि-व्यात्र-मकर-महामत्स्य प्राह -शिश्युमारादिष्वमत्या वधे प्रत्येक ज्रिराश्रम्‌। समस्तवध SS: मत्या FB! मत्या समस्तवधे Hw! AT त्येकः वधे चैवम्‌ | समस्तवधे चन्द्रम्‌ । श्व-वृक-वानर-जम्बुक- विडवराहादिष्वमत्या seas भ्रिरात्रम्‌। समस्तवधे द्िगुणम्‌ । मत्या वधे परत्यक TASH. मा्जा-रसर्वाज्ञार-दुनदुभ-नक्रखमण्डरकमूष्रणि कद रजलमभमेकगोधागाह्कक्म्पेशशाष्िष्वमत्या प्रत्येक WES | समस्तवधत्वरद॑ृच्छः । मल्याप्त्येकं AAT । समस्तवधे HEE | हसादिष्वमत्या प्रत्येकं wee) गृघादिषु पादन्धूनः SS शकादिष्वदरटच्डुः। रिष्टिमादिषु पादहच्छः। भत्र AAR वधाद द्विगुणम्‌ । मत्या gee वधे चेवम्‌ । इवं सम्ब हन्तरेकत्वे नेयम्‌ । हन्वृद्धित्वे तु प्रन्येकं तत्रोक्ताद्धं स्यान्‌ | हन्तृषहव्वे तु गज्ञादिष प्रत्येकं wea हरिणारिषु त्रिरात्रम्‌ , भ्वादि द्रं | मा्रादिष्यकाहमुपवासः। हंसादिषु बिरार, गधादिषुदधचं शुकादि चपवासः. टिद्िभाद्विषनक्त, मृनप्रायेष्वष्‌ Tangy TNA त्रिरात्र हरिणादिवु चे, खराविषु चनुधक्षालम्‌ | ाजागाद्िवि- पवासः, गृधारिषु नक्तं शुक्रारिप्वैकभक्तः fafeariag जरे प्राणा यामः, अविल्ातसन्धमृगपत्निपु त्रिगात्रमिल्यादि देणकालशक्तिजाति- orate गुरुषिषये गुर. लघुविषय AY प्रायश्चित्तं W597 ॥ इति ` विधान-पारिजतिऽस्थिमदरादि- प्राणिर्दिसाश्रायधित्तम्‌ ॥ ~~~ ५७२९ 1 (9) विधान-पारिजाते। अथोषधि वृक्तादिच्छेदे प्रायधिततम्‌ | तन वृत्त-गुत्म-कता-वीरूधां फरपुष्पादिभिरूपकारिणां वेदे गायत्रचा- हीनायां शतङृत्योजपः तावह्‌ गायत्रीजपोवा । प्राम्यारण्या- नामोषधीनां च्छेदे दिवा गोपरिचर्थ्या' Hear रत्नो ज्ञीरं पीत्वैव स्वपेत्‌ । पञ्च महायक्षाय दष्टा दे न दोषः । रष्या्यपकरणादि दशथेत्वे च न दोषः । चैत्य श्मशान सीमा पण्यस्थान देवालयस्थे दृततेऽन्यस्मिन्‌ प्रख्याते वा दिन्नं पुम्वो कोजपो द्िगुणः। णवं तारतम्येन प्रायधितसं कलप्यम्‌। ART शुद्धस्य जपस्थाने द्विगुणादि कल्प्यम्‌ । वृत्ते ठेदाभ्यासे चान्दरारिष्वेकं काय्यम्‌ | इति वृल्नादिच्देद प्रायश्चित्तम्‌ ॥ र अथ श्व-माजारारादि-दंशने प्रायशित्तप्‌ | त १व-वृक-भूगाल- खरोषए-विडवराहादि-काक - ुद्कुट-~वानर-पु "चली - क्रब्या्ान्स्यज्ञाति दष्टः, sarees: पयसा द्विरात्रम्‌, अगन होत्रेचकरत्रम्‌ , ब्रह्मचारी त्रिरात्रम्‌ , नाभेरू दंशने दिगुणम्‌, वक्तं त्रिगुणम्‌, मस्तके चतुगु णम्‌। यद्वोतमाङ्ञ समुद्रग-नदरी स्नानं प्राणायाम शतं च कृत्वा धुतेनेकरात्रम्‌ | Ansa Ae प्राणायाम SA GAARA | अव्यशक्तो गत्वा Area प्रणिपत्य afidfea: शुदधेयत्‌। भत्यन्ताशक्तो हिरण्योदक मिश्र धृतं प्राभ्य शुदधेचत्‌। नाभेरध षद्‌ शने त्वापोष्िषठीयाभिः १८५) स्नान प्राणायाम त्रयं च। नामेरद्धञचत्‌ द्विगुणादि पव्वेवत्‌। Arse मूषक -भ्व-नकुलाभ्वाजमदहिषी-हीनजालयारण्य मृगौ? जले दृश प्राणा यामाः, aes पञ्च. सतियदिः पादन्धूनः, शूद्रस्य TATA maa गो-मिथुनदनेनामन्तैक प्राणायापेन वा वंशन तारतम्या sata: ब्राह्मणी दष्टा स्नात्वोदितं agree दृटा शद्धयत्‌ | "जपो feurfe भिनन्तः मान्तिक स्रानमन्तः aaa बानं विविधं aa दिश्य तौमञ्ति। मनशस श्तौ च। Ce) x(t) पञ्चमस्तवकः | , ५७३ was दि waren दष्टा चेत्‌ तरिराश्रतुपोष्य स धृतं यावकं भुला mage समाचरेत्‌ । ब्राहमण्यनुसारेण सत्रियाहि ख्रीणां शैवम्‌ । गञजस्वला vary दश पञ्चरात्र निराहारा पञ्चगव्येन gaa | awe मुखे मस्तके च fifa चतुग णादि योञ्यम्‌। भ्वादि रातस्य चावष्ीदस्य नलैम्वििलितस्य चाद्भिः क्षारनमभ्युपता- पतञ्च नभ्वादिदंभे शस््रघाता्रिजिनितन्रणे staat गवां ga- पुरीषेण fared स्नानमावरेत्‌। ated Aq विरात्र पञ्चग- ग्याशी स्यात्‌, aa भाकण्डात्‌ षद्ात्रम्‌ । facet तु कायप्‌। तत्रापि श्ादिवंशब्रणे तदुक्तं प्रायश्ित्तानम्तर fay afar निमित्तं कार््यम्‌। शस्ता त्रणेऽप्येवमेव अयं पञ्चगव्याशनारि- कम्‌ । मलन सत्रियदेः पाद-पादृ्ानिः कल्प्या । reer करिमिजननेतुपोष्य हिरण्यं दत्वा Fes Qe) तथा निग्दितारनापजजीवने चान्द्रादिष्येकं नेमासिकं कायम्‌ । नास्सिकय सषटवङवः wa १८५) । नास्तिक्यं नाम वेदोक्तं कस्मनिन्दूनेन जीवनम्‌ । नास्तिष्या वृ्तवति was: । भभ्ासे चान््रादिष्येकम्‌ | भल्यन्तामिनिवेशेन वबहुकालाभ्यासे तु पञ्चा व्राहाणग्ह मैश्यव्या काय्यति ॥ इति श्वादिदंशन प्रायिकम्‌ | अथ व्रतलोपे प्रायश्चित्तम्‌ | ie aare-geainafgnamact safes: feat गन्ाऽवक्षीर्णी स्थात्‌। तश्र गुरुतल्पे AAA a गुरू प्रायश्चित्तं प्रागुम । senferi गत्वा नैक्रातयागः का्यः। स aa fafa ववनै- नैकान्त गरह॑मेन पशुनाऽरण्ये चतुष्पथे व्रा cst लोक्िकप्नो पाक ग्रह धरमेणाष्वलायनादि-गरद्योक्त a(t) eyed तन्त्रेण तस्याजिन न = पदन्ोकः, न वेदिक मिवा afa: | अग्यच्चावाक दरनऽनि। जागलायनपारखरग्टद्य सूनो SAAT । ५७४ १८१) a(t: a(t) विधान-पारिनादे | gaia परिधाय तरिषषणः स्नायी लोहिताः -श्व कम्मायत्ताणः तदा गृहमैश्येणकवाराशी वत्सरेण YAU! भता शक्तस्तु नक्ष तं चरू" frac ( यत्‌ ) सुत्‌ कामाय स्वाहा, कामकामाय सपाह, निर्वै स्वाहा, रक्नोदेवताभ्यः स्वाहेति हत्वा CANT समाप्याण्द ma चरित्वा yaaa) दमक वाषिकिश्रतम्‌ । धोघ्रीय Rages Seqrat ara परल्यां वा faq) गुणव्यां क्ञतियायां ्रोश्रीयपल्न्या तु दविवापिकम । गुणवहू ब्राह्मण्यां श्रोियपलनयां तु तरिषार्षिकम्‌ । भमत्याऽवकीणीं तु बाषिकस्थाने ब्रह्महत्या ब्रत षण्मासं चीरवासाश्वरेत्‌ | पबहचर्मिारि-त्राहमण्यां चैवम्‌ । भमत्या द्विवार्षिकादिष्वदम्‌। aera व्यभिवरित gaat सचेस्नात उवक्ुम्मं gary) तादृश्यां वैश्यायां चतुथकालाहारो ब्राह्मणान्‌ भोजयेत्‌ यवसम्भारञ्च गोभ्योदद्यात्‌। क्रियायां त्रिरालोपोपरितो gaara’ दात्‌ , ब्राह्मण्यां चतुर्थकालाहारी ब्राह्मणान्‌ भोजयेत्‌ यवसम्भारश्च mera! aaa तिरात्रोपोषितोधृतपातर दधात्‌ , ब्राह्मण्यां चतुर्थकालाहारी ब्राह्मणान्‌ भोजयेत्‌ WBRZ Terra १८५)। स्त्रियां यडात्रमुपोपती गां दात्‌ गोष्वघकाष्णकायं २८५) चरेत्‌ । पण्डायरां पारल-भार Aaa qa) क्मी-सम्भोगे विनां रेतोमत्योतखज्य ने त-यागमात्रम्‌ । fact स्वापे चैवं wae) वचान्द्रवृतेष्वतिषरिषट ब्रह्मचय्येषु॒रतः eat चैवम्‌ । स्वत रेतः स्कन्दे ब्रह्मचारी स्नात्याऽकमश्च चित्वा पुनममित्विन्दियं पुनस्तेजः पुनभेगः पुनरप्निधिष्णा यथास्थानं कट्पयतामित्युचे जपेत्‌ ३८१) | वानपरस्थोयतिश्च मत्या ब्रह्मचय्यलोपे पराकत्रययुक्तमवकीर्णिघ्रतं चरत्‌ । अमत्य HAT सन्यस्तस्य गा्हस््ययरिपरहे षाण्मासिकरूच्छ रत्वा पुनर्जातकम्मादिसंसकारः शस्य पुनः सन्या aga! त्ततरियस्य चान्यम्‌ । द्यस्य छष्डलयम्‌ | यहैतानि ब्राह्मणस्यैव STRIATE TATA TAT aulfe—‘aragqfe परगवे मात्रं दद्यात्तु चः सदा) Gaal खयम। हारं खग सोकं सगच्छति एति ॥ अद्र अवकौ योः, waa, ईति पदान्तरम्‌ | aft :- PETALS: | ५५५ योभ्यानि । मनाशकनिदलाना वऽऽमरण-सन्वासिनानतु अलाणय- TATA TATA TRS TATA शूगुपतन-प्रायोपवेशग-बह्मधात- Sqatat च. चान्द्रम्‌ , तदा Baga शरूधाचेपेशया योज्यष्‌ | भार्म त्यागाद्यशाष्मीयमरणाभ्यवसितस्य तावन्मात्रे free sent संयोगे इच्छः । इत्ते वानर, शलमाविना भरतस्य तु सुभद्रं तदा SHIA FT) इदं तन्न atte aac शङरुच्योकतमिति न वुनरूक्तिरित्यत्रधेयम्‌ ॥ ब्रह्मचारो स्वनातुरो गुखकाय्यभ्यप्रतया AT रात्र मैक्ष्यस्यागनिक्षाय्यस्य वा लोपे काम,ब- कीर्णोऽस्मऽवकीणोऽस्ि कामाय स्वाहा। कामाषपन्नोऽस्म्य- वपश्नोऽस्मि कामकामाय स्विति मन्तराभ्यामाहृती इत्वा, समा- सिञ्चतु मरुतः समिन्द्रः संग्हस्यतिः data: सिञ्जत्थायुषा च वदन चेत्यनेनीपतिषटेत्‌। भअव्यग्रतया लोपे तु धवकीणित्रतं डपनीत्य- नन्तरम्‌ TAMA यज्ञोपवीतादिनाशे ast सुन्रान्तरं year मनोञ्योति- रित्यादिममोलिङ्ामिस्तमने ब्रत ्रतलिङ्ककोमिश्चतल्न भाज्याहुतो- हुत्वा विधिना तद्धारयेत्‌। भसदुमैश्यभोज्ञनेऽभ्युितेऽस्वामिते बारक्नभोजने दिषास्वप्ते नम्नसतरीज्ञशेने ater भ्मशानाक्रमणे नयाद्यारोहणे १८) पज्यातिक्रमणेऽग्निकाय्येह्ोपे रता आहूतीजु हुयात्‌। मणिवासोगवादीनां यक्षोपवीतमन्यथा कत्वा व भोजने विन्मूत्रोतूसरगे वा गायश्रयष्टसहस्ेण प्राणायामेन ख gee: | जलादिपाने प्राणायामव्रयम्‌ । नक्तं AAT वटप्राणायामाः। भोजने पहने नैवम्‌ , यक्ञोपषीत-मेखलाऽजिन-दन्तानां लोपे म्याहतिमिटामि धरुशराणायामान्‌ at हृत्वा वुनधोरयेत्‌। सन्ध्याऽप्िकाय्यंलोपे लञात्या गायण्य्टसहल्ञ' जपेत्‌ । frercangcat स्वस्थस्यैकाश्ना- शनेऽधरशातजपः। frat याचित्वेकक्नाशने न दोवः । गुरशुधवा वि- लोपे ऽ्शतज्पः। मधघु-मांस-मद्य-भन्षणे HEB: । मत्या पराकः | भभ्यासे द्विगुणं ga संस्कारश्च, ततोत्रतसमापनम्‌। मभ्वाविच- कार्य गुरच्छिं प्राहम्‌ । ततोनिहजोभूत्वा "हंसः शखिषि त्या नयाद्यारोडल, गम्तरविधि GPA) wera यागादारोऽखं sia प्राणाया्मेक,- पूरक -कुश्मक-रव्कषु प्रथवादि aa | भूरादि सम गाहतिभिः। mgm प्राशावानान्‌ कुचा | ` अनिन समर पूर्धपिशने Heng | ६५७६ विधान-पारिभाते | दिलयपुपतिषेत्‌। भाह्ाविधातादिगुद्पातिकूल्यमाचरन्‌ प्रणिपाता- दिना ge crarda gaa शओोर-भ्वातरादिभयाकुलप्रदेरो महान्ध- कारे रात्रौ गुरुणा स्वकाय्याथं प्रेषितः शिष्योदैवाम्धतशचेत्‌ सगुः saad वरेत्‌। स्ब्बभारोदया्थमोपधवध्यानप्रदानेन शाल्लोरत न ATT न कस्यापि दोषः ॥ हत्यवकीण्याहि प्रायधिसप्‌ ॥ ~त अथ मिथ्याभिशस्तादेः। ( यस्तु ब्राह्मणो ब्राह्मणं महापातकायम्रिध्याभिशंसति। मासमम्यभनत्तो- नियतेन्द्रियः शुद्धवती मन्तजपशीलः gata: सत्रियाद्यमिशंसने त्वद्धाद्धंहान्या कुर्यात्‌ | त्षत्नियाद्याः ब्राह्मणामिशं सने दिनिचतुगु ण HT) शुद्रस्यात्र॒ जपस्थनेऽमन्ल-प्राणायामः। भूतामिशंसने तददधंम्‌। भतिपातकाभिशंसिनां पादनम्‌ । भतिपातकामिशंसिनां ततोऽपि qaaq) मिथ्याभिशस्तः wea षाऽऽग्नेयं पुरोडाशं धायव्य-पशु वा कु््यात्‌। अतिपातकादिषु aaa सः। garg: algae भार्यामनियुक्तोऽमत्या चान्द्रं चरेत्‌ | रजस्वला स्वभार्थाममत्या सकृदुगत्वा fread धृतं प्राष्य शुहुभ्येत्‌। भभ्यासे सदा Way, मत्या Aga दशा रात्रम्‌ , अभ्यासे. ऽतिृच्छः। भनषच्द्धि्नाभ्यासे aria कन्‌ ॥ ~न === अथ रजस्वरानां मिथःस्पशं प्रायशित्तप्‌ | तत॒ CHAS F सवर्णे धा ऽसवर्णे, rare Kea परस्परं सपृ सथः स्नाने Tata) भसपल्योस्तु सषणंयोर्योनिगोनसस्ब- डयोरमत्या स्ये स्नानमानध्‌। भमत्यैकराज्ञ' निराहारत्वं पञ्चान्यारित्वञ्च। भसम्बद्धयोः सवर्णयोः स्यशत्वमल्या सनात्वा दिना(न्तेन्तरे राश्रचन्ते घा शुद्धिः। मल्या स्परे cargaalaitare | भुक्तो प्रतिदिन पुपवासस्ताबदानं वा भसवणेयोस्तु ब्राह्मणी शुद्र्ोमेत्य | स्पशं ब्राह्मण्याः HS | |= RAT: पादङ्च्छः | ब्राह्मणी वेभ्ययोः स्परे तु ब्राह्मण्याः पादोनरृच्छ : । Fear: पादृच्छ.: । ब्राह्मणी तत्रिययोः स्प ब्राह्मण्याः GAAS । afar अहोरात्रम्‌। वैभ्याशुद्रयोः स्पशो वैभ्याथासिरात्रम्‌ | शद्रधाश्चतुथंकालाहार एव, एवं स्रीणां मत्या स्पशंपर । भमत्या स्पशे तु सघर्णासाधिकवर्णा' वा स्पृष्टा स्नात्वा Yea | हीनवणौ सयृषटा त्वाशुदधेन्रीयात्‌, यदि de पश्चात्‌ प्रतिमोजनुपवासः तावदिनं विभोजनादि प्रत्यास्नायं वा चरेत्‌ । चण्डालाद्यन्त्याव- तायि पतित सवादीनां मत्या CART तदायहान्य भुञ्जाना स्नात्वा प्रायश्चित्तं चरेत्‌ । aa प्रथमेऽहि स्परे त्रिराततम्‌ , द्वितीये goer तृतीये त्वहोरात्रम्‌ , परतोनक्तम्‌ | प्रथमादिदिने यदि भक्ते चान्द्र पाद्‌ पादनयुनं दिनाुसारेण चरत्‌ । अमत्य चाण्डालादि स्पशे तदहाच्नाहारः काठेनैव Yea) तन्न प्रथमादिदिने भुक्तो ्रस्याम्नायः। मत्या रजकादिस्परो चण्डाटादिस्पर च प्रथमाद्‌ परिनोक्त रच्छ. द्यमद्धारन्धूनं यथाद्भिनं क्यात्‌ । अमत्या रज- कादिस्पे त॒ तदाहायभुञ्जाना कालेगेव शदधेचत्‌। भुक्तौ रत्याघ्नायः । भ्व-दृक-श्युगाल-वानर-खरोध्-वड्वराह-काक-कुङ्ट- पञ्चनखोच्िणटे १८४) शुद्राणां मत्या स्परे तदहाद्यभुज्ञाना स्नात्वा प्रायधित्तं चरत्‌ । यथा प्रथमेऽहि स्प २८) दचहम्‌ , द्वितीये- ऽहोरात्रम्‌ , तृतीयेन दिनद्य-काठेन Daud । अत्र प्रथमादिदिने भुक्तौ प्रत्यान्नायः। नाण्डाल-रजक-रजस्वटादि संस्पृ्नां मत्या स्परी हीनामेष्यादिमलाच्दणस्परो च तदायहान्यभुक्नानाऽतिक्रम्य परथत्रेऽहि स्परे उपवासः, द्वितीये नक्तम्‌ › तृतीये त्वेकभक्तम्‌ , परतः पञ्चगन्यम्‌ , प्रथमादिदिने भुक्तो त्रिरत्रोपवरासा, नक्तानि। अप्र्या ततखष्ट a(t) स्परोने तदहा्यमुज्ञाना काटेन शद्धेयत्‌। भुक्ता ay उच्छ, "उच्छिष्ट-व्पः ऽति च पाठः | quastx seq’ इति भित्र; 94: | wa aqae wid, (तदुच्छि्ट ana चः इति च पादान्तगम । अच परकग्त स्पष्टा स्यादि निषेधादिक्षं मेक्रामकर रागाद्-निष्सयय वोध्यम्‌ । तद वद्य AUT उक्तम्‌ । ५७८ विधान-पारिजाते | प्व्यान्नायः। भशक्तौ जात्वा तदेवाचात्‌। उच्छष्टयोः रजसखटयो- रमत्या मिथः सपर aren त्रिरात्र च्छे.ण RI) शुद्रधपोषिता दानैः शुदधेथत्‌ १८१)। भन्यवणं editor तुच्छिष्टानां मत्या मिथः स्पे यत्‌ ्रायधित्तं पृव्वमुक्तं तदेवोच्छिष्टानाममत्यास्पशऽपि मतयो fam: स्पे तत्तदुदधिगुणं केयम्‌ । उच्छिष्टानि द्विजान्नजलानिस्पृष्- वती चेद्धस्तनोच्छिरेधपवासं कुर्यात्‌ । २८1) र्दोच्छिष्टस्पशेने त्रिरा्रम्‌। waar gaia च चाण्डालादिस्पृष्टा तदा हाचभूञ्जाना स्नाता प्रथमेऽहि स्पशं गोमूत्र यावक sag , ae चतूरात्रम्‌ , तृतीय दिसतम , चतुर्थे तुपवासं चरेत्‌। यदि प्रथमा- दिदिने भुक्तवती तदा कायोत्तरं चान्द्रं ata | sao रजस्वला रजकादीन्‌ स्पृ तदहायभुक्नानेव स्थिता प्रथमादिदिनक्रमेण पञ्च- रात्ा्यैकदिनहासं कुर्य्यात्‌ । अत्र प्रथमादिदरिने भुक्तो त्रिरात्रोत्तरं रतं काय्यम्‌ । भ्वादिस्पशे तदहाद्भूक्तंव चतुरात्रादिकं चरेत्‌ । प्रथमादिदिने भुक्तो उपवासोत्तरं त्रिरात्रम्‌ । चण्डालरजस्वलादि संस्पृष्ट संस्पशने तदहशाभुक्तवैव frase चरेत्‌ । प्रथमादिदिने भुक्तो प्रत्याम्नायः। aaa काञ्चनादि वयात्‌ विप्रान्‌ वा भोजयेत्‌। अन्यदा (था) ततसंस्कु्यत्‌ , ततः शुद्धा भवेदिति वाचयेत्‌ । अप्रायत्ये समपन्न Tage त्वेवम्‌ । सपरं रजस्वलां WU TNE स्य स्नात्वा geal! अभसपल्लीं सवर्णाः स्पृ रजोदर्सकरातं निराहारत्वम्‌ । हीनवण स्पृष्टा TET षा शदेसुक्तवा पञ्चगध्याशनश्च कार्य्यम्‌ । चण्डालादिसूतिकाशवतत्‌- परिचासदिस्पशे रजोटर्वा शुद्धेव भुक्तवा qa काय्यम्‌ | रजका दिस्परशे a(t) कायम्‌, भ्वादिस्परो त्रिरात्रम्‌, भन्यास्पृष्योपहतो रजोद्रण्वुपवासः। भप्रायत्ये समुत्पन्ने रजोट्र्टो सर््बतरवालापत्याया ७८०) afar Ga भुक्तिः स्यात्‌, पश्चाव्नशनंप्रत्याम्नायः a 69 = को १.8 ययय पय [1 १(*) अत पाटः afer: | (1) ०त।वत्‌ प्रकरण समा" यावत्‌ रजखला fe विषये aH, अन्यदा संहिता निवन्धषु arta | a(t) रजकशर्ीकारय ATIAET एव च। को वर्प-मेद-भिष्ठाग् सः तैवान्छन्नाः war,’ इति छृति; | ४८३) शुः खादियन्यः पाठः। aie अपय वद्या; सैति। aft) इतरस्या भाशुद्धेरमोजनम्‌। भुक्तौ परतिभोजनमुपवासः प्रत्याम्नायो वा क्यः । इच्छ चान्द्रािव्रतस्थायाः स्नाने नेमिनः MATH gol स्नानं ततोऽद्धिः सिक्तगातरा वहं निष्पीड्यान्यद्स्तं धृत्वा प्तं समावरेत्‌। जाताशोचे मृताशौचे वा aed वा मध्य MATT स्नात्वा भुज्जीत, शद्धोपवासं कय्यात्‌। भा्तबमध्ये जातयताशौव- प्ा्तो तु सनाथा भुञ्जीत । व्रतस्थ रजखलाथा रनसवलामि- भाषणे तृपवासाः। रजस्वलां सपृ्ठा भुक्वा रजस्वला स्नानकालं नाश्नीयात्‌ | व्रतस्थयोः पञ्चगव्यञ्च प्रारव्ये ghia रजो लोपो नास्ति, वतस्था effet भुञ्जीत, देवाश्चनादिकष कारये । शद्धिकले त्वस्नात्वा मत्या मोजने चान्द्र कार्ययप्‌। Jame wan प्रायश्चित्ते वद्यामः। रजस्वला त्वञ्जनाभ्यञ्जन-स्नान- ्रवास-दन्तधावन-नखनि रन्तनः-रजःस्पशं-भस्ृष्य स्पशं, ताम्बुल- मधु-मसि-गन्ध-पु्प-दिवास्वाप-प्रहनिरीक्तणा दिकं वजयेत्‌ १८५) | इति ध्रीविधान पारिजाते स्परयथ॑सारोक्तं रजस्वटा-शद्धि पिधानम्‌ ॥ ame Soman अथसुत-विक्रयादौ २ । ( तव्र॒घुत-कन्या-विक्रये देवगरह-प्रतिश्रयोध्यानाराम-वुष्करिणी-समा- पपा-धम्मगहा-पुण्यिक्रये च चा्दरादिष्येकं काय्येम्‌। यदा aman arate ag eg: । अत्यन्तापदि सान्तपनम्‌ । aa gafana द्विगुणं नेयम्‌ । शकापत्यः वुत्रथिक्रये विधि तिववण स्नाय्यधशायी arent वन्‌सेरेण mea! तथा व्रात्ययाज्कोघ्रात्योपनेता तदष्यापक्रोषहीनयश्च ३८) याजकः रजः स्पशः इत्यव WAM | Gee THM fanaifen क न्तद विद्रव | "अपत्य पृतवकन्यग्रोःः saat.) अर सुतस्य सुनाया विक्रयः apa: | "अस्य ATR Sa a प्रायाद्श वारिणा! श्न BAT ‘i ईं पतितं मन्ये यवा qa विक्रयौ" sfa mati अव युक्त WATT | पहोन ag sas: gia हीनग्रज्ः--प्मष्ायन्रादि ger: afear am: | ufqaraarent नि्रमापानने BR तनययोः Ta: Gary निर्वोप्म पथं उनण्लुम्ते। eam खाण्ययहानच्च भवदिति | ५८० विधान-पारिजाते। शुद्रान्त्येशि कम्मेयाज्को वेदविषुवी , तस्करव्यतिरि कशरणाग- तत्यागी, तस्करात्यागी, परहिसा्थमभिचारी, वाम्या कार्यादिषु योभ्यं Fea चयं क्रर्य्यात्‌। मत्या चेदुदालकवतं वात्य प्रायश परकरणोक्तं ॒कु्यात्‌ १/१) । व्रात्यो नामातिक्रान्तोपनयनः कालः | भहीनयज्ञश्च-उद्वाहादि दादशाहान्तः त्राह्मणाद्न्त्ये्टि कमपु लोभादूयाजने कायातिरृच्छ, स्वह्पात्‌ तदा Has तिश्च । ws दविगुणम्‌। शुद्रा्ययाञ्ययाज्ञने त्वमत्या अशक्तो रच्छ :। मत्या बेमासिकप्‌, अभ्यासे द्विगुणम्‌ । परिवेदनकादियाजने aan चाण्डालादि-श्रोत्रावकाशेऽनभ्याये चाध्ययनं स्वोत्कषं॒हेतोर्थथा वेदधीथानस्य fe पठसि नाशितं त्वया? इत्येव प्रयोगकरण' च वेदुविष्ुवः। तत्रामत्या aaa चोपवासः, मत्या तिरात्रमभ्यासे Fass, अत्यन्ताभ्यासे कच्छ त्रयम्‌ । (श्र }स्भृति VATE व्याख्याने तु तदद्धम्‌ । नित्यानध्यायाभ्यापने यावद धीतं ताव्रज्ञेऽघमषेण' २८4) कुर्यात्‌ स्वाध्यायं जपेच्च | aera: शक्तो AAS जपेत्‌ | भत्यशक्तौ स्थे जपेत्‌, तावदन्य wea वा जपत्‌ । मत्या प्रत्यनध्याय समुपवासः। भशुद्धावभ्ययने चैवम्‌ । नेमित्तिकानभ्यायाध्ययनेऽप्येवम्‌ । दुर््योधस्य तददधेम्‌ | काक-कुककर- मष-मं-द्कायन्तरागमने नक्तम्‌ । गवाण्व-महिषादि qy-et- शुद्राचयन्तरागमने तृपवासः। माजारः-सपे-नक्ुल-पञथचमजात्यादि- भिरन्तरा गमने तिरतं श्रिकाल-स्नानश्च। श्व-वृक- ्गाट-वानर-रजकाद्यन्तरा गमनेऽध्ययने कृते कायप्‌ । वराहोषएादि- चण्डाल-सूतिकोदक्यारावादयन्तरागमने RAIA! गो Wer: कादि चह्मह - नास्तिकाद्यन्तय गमने farang) शश-पेष- भ्व- पाकाद्यन्तरागमने षाण्मासिकप्‌ | गज-गण्ड-सार व्याघ्र-महापातक्षि HAN गमने ऽ्ध्ययने कृच्छायव्छं तत्काल मनध्यायश्च । सम्बे्र — ed प्राययि ` भापस्तन्बगद्य सूउ-भाषय, सितारा, प्रायश्चित्त इन्दभषु विद्यतै। अं पापम, Hae am, Beal जकेखिलाघमध्णं went सहस्रः aA AG कुर्यात्‌ । war मन्त' areal प्रणवं वेति । अत पञ्चमजातिः,-भन्यज्नः मलापहारक-चमीकारादयः। सपणक--इ्त्य१ भगणज शत्यन्धः पाठः | अत संहिता जप. केर पाठः। चपणकः,- दौः नानिकशच। पञ्चमसबकः। | ५८१ मत्या A HA अन्तरागमने तदानीमिष स्वाध्याय-विरमण- प्रायधि्तमित्येके ॥ अथ पितृ-मात्‌-गरूणां वथाद्यागे | गः ॐ mm कारणेन मत्या त्यागे चान्द्रादिष्वेकं वैमासिकं वा संहिताजपोषा | aaa वचान्दरादिष्वेकं वैमासिकं वा । वान्धवत्यागे aq कन्यादूषणे सवर्णानां चान्द्रं त्रेमासिकं वा। असक््णानां त्वानुलोम्येन मासं पयः कायं वा। प्रातिलोम्ये तु तत्रिय-वैष्ययोः ES, अत्यन्ताभ्यासे सवण ऽपि FIM, WH वधे धवम्‌ Il इति पित्रादि aon त्यागे सक्तेपोक्तिः। -->- अथ सोमविक्रय्यादि | ee वृषलीपतिः कौमारे दारत्यागी शृद्रयाको गुरोः परतिहन्ता हरमचपो ्र्णवृलिघ्तः gan: कूटव्यवहित व्रतरोपेऽन्य व्रतलोपे चाताथे- पाके १८५) मयपस्तरीनिपवणे च चान्दरािप्वेक व्ैमासिक्ं at gata | अधीतस्वाध्यायत्यागे व्यसनासक्तचा छने सति ब्रह्महत्यासमवत्‌ सच्छाल्राम्यासासक्त्ा कुटुम्बरक्ताऽसक्तया वा त्यागे इने चन्छरादि- तवे Aarts वाऽत्यन्तापदि कायं कुर्यात्‌ ॥ caren MY ae अथाभ्रिलयागे | क तन्न नास्तिक्षयादग्नित्यागे मामद्रये कायं इत्वा पुनः संदधीत | मासचतुण्वत्यागेऽतिङ््‌ च्छः, WANTS चान्दरादिष्वकरम्‌ , सम्बत्‌- age त्रैमासिक Garam वा २८) | आस्याद्विनाप्नित्यागे म वल मधं भृत यः पच्या कारणात" । शति Tall अचालव्याशिना जग्मि य दति qatar | ५८१ विधान-पारिजाते। तु हादशाशाविक्रमै अयहमुपवासः। मासातिक्रमे दादशाह- yaaa, सम्बतूसरातिक्रपे मासोपवासोमासं wha षा काय्यम्‌ | प्रमादादिनाऽग्नित्यागे भात्रिरात्रात्‌ दादश लधुप्राणायामा;, भाषदात्रात्‌ चतुन्िंशतिः, भा द्वादशरात्रात्‌ पञ्चाशत्‌ , enfante- रात्रात्‌ शतं प्राणायामाः कार्याः। भािशद्रानादुवबासः, भाषष्टि- TAG AGATA PA, अतःपरं प्रत्य कायं काय्यम्‌ | सर्व्वत्र WALI महोमीं तावद्धोमद्रभ्यं द्यात्‌। सम्बत्सरादृदधे भग्निहोत्रत्यागे तु चान्द्रं कृत्वा पुनरादधीत । द्विवषत्यागे बानर MAMA चन्द्रह्मयं वा Reig त्रियषत्यागे Hears १८५) गोवानश्च Beat पुनरादधीत, तथा स्त्रीजीवने हिसाजीवने वध्यायऽर्थौष्रधज्ञीवने, हिसाथमन््विधाने च २८१) avg वेमासिकं वा, दुत मृगयादिष्यसने day) अनरृतवाक््‌ तस्करोराज्ञ- HENTAI anc Sha रथ-गजारोहणवुचिः रङ्गोपजीवी भ्वागणिकः शूद्रोपाध्यायोवृषलीपतिर्भाण्डिकः, श्व्रसिन्रह्जीवी नक्ञत्रोपज्ीवी, चिक्रितूसकोदेवछकः पुरोहितः santa: करक्रारकोऽपव्य-नर-पशुबिक्रेता चेदेधमेव, मद्ययोञ्यान्नाशने ्रह्मण्यमिच्छन्तोद्रभ्यं त्यक्तवा त्रैमासिक कुय्युः। बहुकाले तु द्रव्यं त्यक्तवा चतुथंकालाहारा स्तिकालस्नायिनोऽश्रं चरित्वा दरैवपितृतषणं शृत्वा गवाहिकं च वत्वा शद्येयुः। श्वागणिकः श्व-गणज्ीवी | भाण्डिकः-शर्पादिवान्धजीवी, बन्दीवा श्ववृतिनींच सेवकः | ब्रह्मजीवी मूत्येन द्विजकम्बक्तां a(t) ॥ गीं. यों अथात्मविक्रये । --#- शद्रसेवायाश्च चान्दरादिष्वेकं व्रेमासिकं ari बहुकारं शव्रसेदि- नस्तु aging मितभोजिनलिकालल्नायिनद्िमिषवः शेपुः | GATT ब्राह्मणन्यास-हरणे सरोषे व्यवहारे भूम्यनृते चेवा | ~~न = (र = = eS 1 LS TS १८) अव Rwy, भ्रन्यः पाठः। a(t) वश्याय, भभिचारे षट्‌ कणोणिचि। मन्दमिति fim: पाठः। अश्रागविकः, केवल Teaqen इति च feta: पादः। a(t) सारमेय पालकः तत्‌ श्रिचक. तत्‌-कय विक्रयीच | TAAATH: | ५८४ हीनसख्ये चान्द्रादिष्वेकं मासिकं वा काय्य॑म्‌ । हीनयोनि-निषेवणे- चेवम्‌ । भहीन-सख्यं मेदयश्ुपोष्य पयो बतं पारणं च Reale | तत्रामत्या ब्राह्मणोराजन्यां पूर््बोां गत्वा कायं क्यात्‌ । रव्या qaict गत्वा ततः FeSy | शद्रा qealgi गत्वा रुच्छातिषृच्छो कुरवयात्‌। राजन्योवभ्यां qeafet गत्वाऽतिङ्च्छम्‌ । वेभ्यः शूर qealgt गत्वा कायम्‌। मत्या नेखन्दरादिकं ब्राह्मणादिषु यथा योग्यं योज्यम्‌ । तथा साधारणद्यीगपमने पशु-वेश्याभिगमने च HAA! भायासे चन्द्ररिष्षे्प्‌। मत्या कुशतपतोदक aaa aaq पिवेत्‌। अभ्यासे sarang अत्र प्रतिनिमित- नैमित्तिकःप्रायशि्तस्थावृतिर्नास्ति, किन्त्वमत्या गमनाभ्यासेऽह- गु णावृद्धि्मांसादर््वाक्‌ , ततोमासद्विशुणा वृद्धिर्यावदष्टं ततोऽबगुणा बृद्धिर्यावत्‌ पापमेवं समाचरेत्‌ । भमत्या गमनाभ्यासेतु awn यत्‌ प्रोक्तं त्रिभिर्दिनैस्ततत्रिगुणमभ्यासात्‌ , पञ्चगुणम्‌ । वषण्मासादु- दशगुणान्य्दात्‌ पश्चद्रशगुणानि | ततोऽप्येवं प्रकप्यम्‌ । Tata मुपपातक्राभ्यासे ॥ महापातकाभ्यासेतु यत्‌ Ms सकृत्ते तदुद्धितीये द्विगुणं तृतीये त्रिगुणं। चतुथं निष़्तिरनास्ति। साधारण तस्त्रीगमरन तदुन्म-प्रभृत्यनुसन्धानेनावच्छिक्नाभ्यासे WHAT व्रतम्‌ १(५)। अनाधमीविधूरदि-तत्‌ सम्भवे वतसर कायं एत्वा magia | दितीयेऽऽ्देऽतिषृच्डुम्‌। adtass? छच्छातिरृम्‌ | धत Re चान्द्रम्‌, सम्भवे त्वनाश्चमी ads? चान्द्रादिष्येकम्‌ | यदा नैमासिक्रम्‌। तत sa तरिचतुगु णं योञ्यम्‌। तथाऽपर पाक्ष- eae सच्छास््ामिरतां आकराधिक्षास्त्यि मारय्याविक्रये चन्द्रा दिष्वेकं dares वा काय्यप्‌ । भथासन्‌ प्रतिग्रह प्रतिग्रहस्यासचं परतः स्वतश्च भवति-यथा जाति दु चाण्डालादेः कम्पदृ्पतितादः कुरते त्रा दिदरैशतो प्रहणादिकाटतश्च (1) । प्रतः सुरामथ्रमहिषी- १८१) "अनागमौ म्‌ तिहु चगमातमपि fem’ इति तिः। म्व सायमिति म ग्राम्य विह्ितकाल Sidi BATT क्यात्‌ | 'अनाग्रमि-तदिति' भन्य; ga) San चाग्रमाः मन्य-धश दणाटि पंरदकावाश्यए- ava याद्या; तै ग्रति IAT: | "अ कागृचि' ईति faa: पाठः| २ (1) कुरवादिरदेया-बप्रिदयाः गृति gant, । भरव यद्र चद्द्रसूथयश्योः | ९५८४ ns ih NTN व ग a उ विधान-पारिजाते । पेषी-ङृष्णाजिन-काट पुरुष-ष्रतशय्यादेः स्वतः १(४)। उभय. प्रतिग्रदेऽपि seed चरन्‌ गोष्टे वसन्‌ प्रत्यहं साविश्रीतिसश्नं जपन्‌ पयोघ्रतो मासेन geal न्यायवत्तं ब्राह्मणादेः सकाशाक्निषिद- मेष्यादि प्रतिप्रदे, पतित देः सकाशादनिषिद्ध भूम्यादि प्रतिप्रहे च चान्द्र पवितेटव्वा amiigat मित्रषिन्देि्बां २८) भआहिताग्नेरन्यस्य गायत्रीढन्तजपोवा प्रायध्ित्तम्‌ | भभ्यासे ARE वसन्‌ षषएठकाले पयोभन्नोमासान्ते विप्रान्‌ सन्तग्यं शुदधेत्‌। पतितादेः sear प्रहणादो पेष्यादि-प्रतिग्रदे्चैवम्‌। सभ्व॑त्रानुक्तो-दात्‌-देश-काल- aaa दुणषु द्ादशनिष्कप्रमाणप्रतिप्रदे कायम्‌ । वं ae. द्रव्यानुसारात्‌ प्रायश्चित्तवृद्धि-हासो कल्यो । दातृदेश-काल- द्रव्येष्व-दुटषु दादशनिष्कप्रमाणप्रतिप्रहे कायप्‌। ववं ada ्रव्यानुसागात्‌ प्रायश्चित्तवृदधि-हासो कत्य । दातृ-देश-काल- Aaa प्रायश्ित्तस्यैकैकगुणवरुद्धिः। मणिवासोगवादी- नामर्पमूल्यानां प्रतिग्रहे गाय्यसहल्रजपः काय्यः। ततोऽल्पेऽल्पः | भिन्ञामात्रपरिग्रदे a(t) पुण्यमन्त्रः जपेत्‌ । इदं प्रयश्ित्तं गृहीतं दभ्यं त्यक्तवा कार्यं विद्यमाने द्रव्ये। इत्यसत्‌प्रतिप्रहप्रायश्चि्तम्‌ ॥ = अथाभक््यभन्षणे | —%e— ql स्वभावदुष्टटश्यन-ग्र्जन-छुतराकविडवराह प्रमेषुवलेषुमेवप्राम्य- कुवङ्कटानाममत्या FRAT सान्तपनम्‌। अभ्यासे यति चन्द्रायणप्‌। मल्या anata चान्द्रायणम्‌] अभ्यासे त्‌ सुरापान- समवत्‌। पलाण्ड्वादि समेषहितभेदेषु लशुनदीधेपत- पिच्छगन्धमहोषधारण्य-नवतवरु-पलाण्डु तालकपरारिकायवनेषु gare कोविदारण्लेष्मातक सुद्रभ्वेतकन्टकिंकीरवृतोकवककाव) aan) मत्याऽभ्यासे g चान्द्राच्र्तिरत्यन्ताम्यसि तु gt पानवत्‌। पथु बलात्कारभन्तणे साक्प्ियष्टसहष्ठेण Fal सन्ततज्ञ- wala: खतः WA! — AWAIT’: | नि [र एते पवित कादयो-त्रता इयः पाप हइारकाः TIA चयाः | gama पवित fay मन्तादिकम्‌ । भघमघ्ण तूक्गादि। . अभयो याम्य ङु टः, WHA याभ्य शूकरः । इभ भाष्ये पतञ्लोये। SIT इत्यन्य पाठ; | १८१) वि~ ७४ ween ee पञ्चमपतस्तभकः | ५८५ छविन्दुपतेनोपवासेन च सह शुद्धिः। ada च्हितेषक्तम्‌ | गन्ध-वणं-रसेलशुनादिसमे सान्तपनम्‌ | यति.त्रति-्रह्मचारिणां aa रुच्छादि, खटार्यपत्तिङघुम्भवात्ाङकुम्भरिषरुभूस्वृणस्वस्थमण्डक- छृष्णसषेप-तण्डुलीयकनालिका ABR खदात्त-शाक-कलिकोपोदक्ी मूलादिङकम्मीशाकालबवुपु, भारण्यकण्टकि्ुम्भरक्ताशिपरकेतुठावशण- MEA चान्येषु › कटुदुगन्धविरेषकमूलफलादिषु , ब्रनेद्धवेषु , लो्ितवृक्तनिर्थासादिषु रेतोविप्मूत्रेषु करमथितदधिषु वहिन्देदि- पशुचश्पुरोडाशेषु च UAT सत्‌ , अमत्या चेदुपवासः। argfac- भ्यासे, मत्या तिरात्म्‌, अभ्यासे कायप्‌। अत्यन्ताभ्बासेऽ- तिकच्छन्तदा HOF: , दुनख्पनयनश्च, अन्यथा पतेत्‌ । भीत्या- त्वमत्या सङृद्धकत्तषणे चान्द्रं पिप्रस्याभ्याते चवसिः, अत्यन्ता भ्यासे पतनम्‌ १.४५) । रोद-सोर-गाणपत्य निर्म्माव्य.नैवेद्यमन्तणे- चान्द्रम्‌ › मत्याभ्यासे पतनम्‌ । इदं भोजनप्रकरणोक्तमपि सड लनयच्चो्तमिति न वुनरक्तिरित्यवधेयम्‌ । पवमन्यत्रापि ॥ इति श्रीमदनन्तभट्षिरचिते बिधानपारिजाते ACT AANA ALATA ॥ ao अथ जातिदटेष्वत्यादि | -->£--- सन्दिनीयमलुस्यन्दिन्यनिर्दशमेष्यसेविफावतसगवामनि्ंशाजा महि- ष्योरेकशफानां महिषोवजितारण्यभरगाणामजावर्जितसवादिस्त- नीनाञ्च dena दधितत्‌ सम्भववजित स्वंशुक्तेयु चामत्यो- qaraacat = fatiaq अि-खरोष्रू नर-विइराह-भ्वापद्‌- तीरेष्वमत्या सान्तपनं, मत्या ततछृच्छुः, aaa चान्द्रं पुनर्प- नयनञ्च । पुर्पनेतु वपन-गेखला-दण्ड-मैश्यग्रतानि निवत्ते । TRANS पतनं प्रह्मवायधादेः रच्छस्तपदृच्छो वा। Weg सषिकारदधि भोग्यम्‌ , द्विस्तन्यष्वाजमारण्येषु माहिषश्च भोज्यम्‌ । अव. qtuatat वध निवेदित दब नव्य aan दधः माशमदाविक्तः aq maim | परमभोपासकात्त TANNA, BATT ५८8 विधान-पारिजाते | afane: कपिलाक्तीरादिके सव्बेनिषिद्ध त्षीरधिकारेषु चामत्या aud मत्याष्ररत्रम्‌ , faq) विडवराहप्रामक्कुककुटसमान- जातीयव्यतिरिक्तपशुपत्तिमांसमन्षणे, ant महिष-षगाणां भृहोषठ- केश-नख -कीट-पतङ्ग-रृमि -जलचरास्थिरक्त-मत्‌स्यास्थिमन्षणे रक्त- वमने चमत्योपवासः, मत्या frag, भांसभाण्डपक्षाश्नाशने कुशपक्षपयस्तचहं बतिनः केशा मुखे afee gd षा ब्राह्मीरसं वा पिवेत्‌। भोजञनकाठेऽन्ने म्तिकाकेशादि.दूपितेऽनन्तरमप उपस्पृशेत्‌ , AGA भस्मना वा प्रदा वाऽम्बुना वा स्परंयेत्‌। भस्थ्ना दूपरितैऽन्ने स्नानं धृतप्रारानश्च | दन्तपते चेवम्‌। रक्तादि- दष्टो तुपवासोपुखे gut fait, भक्षये ब्राह्मीरसो जले कुशोदकं देयम्‌ । सपे-सरीखप मूषक-माज्ञार-ककलास-ककंट- नक्षल-मण्डूक- शङ्कि - मयुर कथ्याव्‌-नर-वानर-कपि-श्व-गोमायु -वृक-दंषटि- TAA सिष्ट-व्याघ्र+वापद-गजाभ्वोए्-खरे$शफानामुभयतोदन्तानां, HHA: कादिभास-ग्रुध-जार पाद्‌-चक्र विष्ठिव १८५) पुण्डरीक कपिज्जन पशु- पाद FAA माचह-हंस-प्रव चक्रवाक्-कारण्डव ASH कपौत- पाराघ्रत पाण्डुक शारिका सारस Rta कडू-रक्तपाद-तित्िर कोकिल cele कुट चाल age विड्-क्रोश्च श्येन खञ्जरीट चाष दार्बाधारभूलि सरगुहादीनां मत्स्यादीनां च मांसादीनां सौनस्थान गतानाश्च OR मांसानाश्च तेषां षिण्मू्रशुक्ररक्त-वसामज्ञानां च तदुच्िटनाभ्च aan कायम्‌, अभ्यासे महासान्तपनप्‌, मला AKT :, अभ्यासं चन्द्रम्‌ , भमत्याभ्यासे पतनप्‌। तेषां कण विर्‌ प्रभूत मरषर्‌क भत्तणे ऽद्ध॑कटप्यम्‌ । व्ह्मचाय्यदिमघु मांस wae shan त्रिरातं कायं वा पुनरूपनयनं, ततो Aaa गोमूचादि मेध्यं, भजास्वानां मुखमुच्डिष्टम्‌ ॥ ~~. >#- अथा शुचि संस्पष्ान्न भक्तणे । —— ‰ ~~~ ततोच्दषएट भक्षणं तावत्‌ श्व-काक-प्ति-ष्वापदाखु-बिड़ाल- मकुलोच्दिएे भूयस्यन्ने रसे च जण्धेऽमत्या Agar सुवचेलामेक- [मी Ne ne SE 1 त . ~ ध = = eee ee १.१) विद्िब saa (afew इति पाठान्तरम्‌ । पनरह बोऽखासि पशत्‌। ut पिवत्‌, मत्या वेत्रम्‌, weed च गवयं पिष्‌ | भम्यासेऽव्याभ्यासे च पततं॑गावकषवतप्‌ | वृत्तस्य ब्रह्म ्त्र-षैध्य UDR ae पक-बि-पथ्व-स रात्राणि कमात्‌-पर्वगव्यं पिषेत्‌। भम्यासे त्वेषामावृत्तिः, प्रत्या भोजने aria शुदोप वासानि कुर्य्यात्‌ मत्या्चैक कायाति कच्तं ततङृच्छु- चान््राणि ; त्ञत्रादो पादं पादं gaia) भाण्डस्येऽन्नादौ श- पिपीलिकामेभ्यसेवि-कीटैरुषहते तावन्पात्रुहुधूत्थ मृहुभरमताघ्र- वदुयंहिरण्यरजतादिभिरगोवालर्मयुक्तेन वारिणा शेषं tata, हस्तस्थमेवम्भूतं casa | मुखस्थं चेन्निष्ीव्य धृतं प्राश्रीयात्‌ । RUM ant स्तपङ्च्छरातिङ्च्डक्रायतनिराश्राणि ययु :। मत्या argannegfanegarat हत्वा पुन- क्पनयेयाः। भअलेह्यापेयत्वं, चाण्डालादयन्त्यान्नमन्नणे चैवम्‌ | चाण्डालः श्वपचः Se सूती वैदेहको मागध Keer अन्त्याः १८५] अन्त्यानां BRANT भुक्तवा वणाश्च कायं तदपां HATTT: | अन्त्यानाप्तुचिन्रुएमत्तण तु Ae मष्टासान्तपनं wera वरिरात्रशच कुयु : । अत्यन्ताभ्यासे द्विगुणम्‌ । निरन्तराभ्यासे पतनम्‌ । भामान्न प्रहणे cagA | तवुच््टमाजने द्विशुणम्‌। सहभोजने त्रिगुणम्‌ । मत्याऽभ्यासे पतनम्‌ । रीपोच्छिं तैलं cat cares: मोक्ष्यांगावशिष्टञ्च च भुक्तवा नक्तं चरत्‌। पीतावरिष्रमुखनिर्गतपाने सत्यभ्यासे चान्द्रः परं वा कुर्यात्‌। पीतावरिष्माताम्बुपाने वामहस्तेन च पाने तदर्धम्‌ ॥ —— 0 अथाशुचिद्रव्यसस्पषटभन्नणे । तश्र केशकीराद्यवपन्ने २८) नोलीलाच्ताख्नायव स्थवरम्मरक्तमांमवसा- AMAR शुकरविन्मूतस्पृरट महाप्रातकयवत्तते दृष्ट प्युचरए विरय- ‘THA THR नटो वडर णवच। केवत; Hat भित्र सते चन्दनाः wai’ sha want भरचगृकतम। ay हिजा्यनुपनौत-वाशानां विषये धानम्‌ | भलेद्या Wa चण्डालादत्रमिति ae ५८८ विधान-पारिजाते | ` राहा च्छिष्ट गवाघ्राते ge पय्यू षिते वृथापक्के देषपित्रथापनहोमाथ, हविः चामत्या, AAT उपवासः पञ्चगव्यञ्च। सर्वत्र मत्या चेत्‌ TSR, भक्षातजात्यस्थ्यादिदूषिते तद म्‌ । क्णविडादिमल. षट्के चान्द्रम्‌ । धतदव्यसं सरग केयम्‌ । म्हासंसगे तु द्विगुणम्‌ । दूषितरसन्ञाने ARH | सव्वै-्रापि पुनः संस्कारश्च | संसगे-दुष्टवत्‌.क्रिया दुष च चण्डालायन्त्यजसूतिका-रजस्वला-पतित- शव तदाहक षण्ड देवलकव्िष्टाप्र १(ॐ) पुनः सन्त्यक्तवाऽन्तव्वाहय gaara water स्नायात्‌। किञचिन्माप्रनिगिरणेऽो्तरशत- गायत्रीजपः। ag प्रासमो जनेतु पत्निण्युपवासः। समस्तभोजने ्रिरतरम्‌। जलपानेऽद्धंम्‌ , श्वादिष्वाचमनप्‌। भुक्तास्नात्वाष्- शतं जपः a(t) उपवासो वा। चण्डालाद्यच्छिषठसपृ्े कांस्य पात्रे भोजने gee: | श्रन्भयेऽतिङृच्छः। रजकायुच्छििस्पका- स्यादौ तवद्धम्‌। वण्डालादिसंसपृ्न्नमोजञने बिरात्रम्‌ | चण्डालादििएठान्नमन्तणे -तृपवासः पञ्चगव्यञ्च | चण्डालादिहस्तभोज्ञने चतुगु णम्‌ । चण्डालादिहस्तनिम्नरं ्ताम्बुपाने तृपवासः। तत्‌ स्पृणनले aaa! मुक्तोच्षशचण्डालादीन्‌ द्रष्ा॒तरिरात्म्‌ । चण्डालादियेस्य गृहेत्वक्नातस्तिष्ठति तस्यान्नममत्या भुक्तवा कायं चरेत्‌ ; मत्या पराक । चण्डारारिस्व (स्वी)कृततीथतडागादिष्वमत्यापयो भुक्तोच्छिण्शचण्डालादिस्य्शेकायम्‌। यद्रा गायत्य्सहल्ल, दूष- दाशतं वा जप्त्वा त्रिरात्रान्ते च net पिवेत्‌ ८1) । आमभक्ष्योचिदधट पादम्‌ , भधस्तनोचन्रुएटचण्डालादिस्पृष्ः पादप । चण्डाला स्पषटमूायुच्छिे त्रिरात्रम्‌ , उपोष्य जातवेदसं वा जपेत्‌ । भमत्या- शक्तस्यप्युपवासः | मोजने TEI । आममन्ने व्रिरात्रं पाणायाम- शतं वा । रजकादिविषयेतु चाण्डालायक्ताद्ध aq उथिष्ट- श्वारिस्पद्धश्रमेष्यादि स्पृष्टवोपोष्य पोष्य पञ्चगव्यं पिवेत्‌ । रजस्वला सूतिकाऽमेप्यपतित--चाण्डारषुत्कसावधूतकरण्डहस्त- arate कनलिभ्यावदन्तादयस्पृष्यस्पृषटोमत्या भुक्तवा कायम्‌ , दुतपत्र, aaa. संमिग्र॒इव्यतानि carafe) श्रवपन्र-षमाक्रानतंदति। अव जपः गायत्रा dent 'दशमि जन्मज्ञनितं शतेन च पुराक्ततम्‌' । वियुगन्तु सहल गायवौडन्ति पातकम्‌” । ऽति सबतौ aang फलस॒क्तम्‌। ufacia:, विष्टा प्रविश्य, इति a: "द्रुपदादिव gaa.’ इत्य मन" जपेत्‌ | १८.) पञ्चमस्तबकः | ५८९ ARUSHA! अशक्त ag कैशक्षीराद्यषपतेषु शाग्यशङ्‌- ुष्पादिकषायं ameiael वा पिवेत्‌। शुदरेणसहामेष्य- सेवि-कोरोपहते च भुञ्जानः शद्रस्परं चाहरेकपङ्कौ at rag यतरोच्चिष्ट वा प्रयच्छदाचामेदरा कतसित्वा १(४) बा यत्राननं दधादु- च्िष्टपडक्तो वा तत्न भुक्तवोपवासं पञ्चगव्यश्च दु््यात्‌। म्या सान्तपनम्‌ | धामहस्तनिम्युं ्तपात्राश्नमुकतो वैकपडक्तवेकस्मिश- fad पश्ादुभुक्तो वा सान्तपनम्‌। अगतो मर््यादाकरणे न दोषः | मृतपश्चनलखरविडवराहादिशवयुक्तकूपादो विन्मूत्रादिभिरत्यन्तोप- इतोदरपाने स्नाने च॒ वर्णास्तदुष्येकीपवासनक्तादिङकय्ु : पञच- गग्याशनश्च | aaa fea सिन्नशवयुक्ताम्बुधाने त मत्या रुच्छम्‌ | तादडमानुष WT त॒ मला arg, चण्डालादि- सम्बन्धि-कूपाचस्यज्ञलाशयेषु जलपने स्नने तदुभाण्डस्थ sofa वा मत्या वणां म्रहासान्तपरनं काय्य तदद्धं पादं mately: | अमत्या तत्त्‌ । अशक्तः sare frag! प्रहाजलाशये न कोषः। हृपुष्करिण्या्षु at) जाचुदन्नेषु न Pe | ततोऽधस्तनेष अमव्या नक्तम्‌ मत्योपवासं विप्रः क्यात्‌ | अन्ये नक्तादि क्यः । रजकाद्यश्त्यजकृपतहुमाण्डस्थाम्बुपयोव्‌- धिनि त्वमत्या द्विजा व्रहमकरर्चेन ्िदरभ्येकोपासान्‌ कृय्यु :। उपबासाणक्तया व्रानश्च मत्या द्विगुण । अन्त्यजः खानितचापीकृषः तडागारिष्यत्मेव स्नाने पाने चोपवासः, मत्याऽम्थासे कायम्‌ › matt पञ्चगव्यम्‌ , महनसु खाने वा न TT | पपास्थमरण्य Rate जलक्रोणं पिनिःसृतश्च पीत्वा पश्चेगञ्येनाशक्त शुद्ध्येत्‌ , शक्त उपवासेन ॥ [व १ 1 1 - ~ ~~ सुवदना, मम्डकपणे, अतस) fomare पति । अवं wane, फुतक्ललेतिचान्धः धाः | कुर््यात,--प्रञचगन्यं gaia साल iraq | "पञ्चगव्य fad wis मद्धापातक नाजनमे' इनि र्षा | aiqafefad ज्व जानुदघ्रम। अव परिमिताथ द्रन्‌ HAH: | अव सैन पात वारि प्रभैः द्रोणिक्रा इति। faga qenfafaa पाद्रः। ५९० भण १८०) विधान प१रिजति। अथ भावदुष्टभक्तणे | क तन्न निजवर्णादिर हितं arage बा दुष्टमोजने भावदुश्मोजने च मत्या विराम्‌ , अमत्याऽदंम्‌ , FEA धृतप्राशने भक्ष्यामक्ष्यशङ्ितिभन्ञणे त्वन्तारखवणेशत्नां ब्राह्मी qavat पिवेत्‌ | त्रिरात्रं सम्बतूसरस्य त्रीन्‌ gras या छृच्छ ` चरेत्‌। शङ्कायां विज्ञाने ताद्धिगुणं द्विजश्चरेत्‌ ॥ --- शरः = अथ कालदुष्टभक्तणे । न >- तत्र कालप प्म पित-शुक्तानिरंशाहगीन्ोरादि, तस्यामत्याभन्नणे उपवासः, मत्या त्रिरात्रं यावक्घत्रतम्‌। यव-गोधुम-पयोदधिपिष्ट- विक्रारस्नेहपक्वाश्र-मांसादो न दोषः | शशङ्ञस्थिदन्तजैः aa: कन्व्‌- शाद्क-शुक्ति-कपरकेश्चाम्बु पीत्या नचोद्कश्च स्वका उयवहारा- र्वाक्‌ शकादशाह्ादर््वाक्षच प्रीत्या waned पिवेत्‌। मत्योप- वासम्‌ , संप्रहभोजने ange च प्रामयाजकाश्नादो च चान्द्रम्‌ प्रहणनिमित्तनिपधक्राछे सम्धिकाले चातिप्रातरतिसायमित्यादौ काले च धाना-दइधि-शक्‌तूनां रात्रो तिलसम्बद्धान्नस्य च भोज्ञने स्नाने चैवमादिष्वत्रादि्पायधित्तेवु च प्राणायामशतं मत्योपवासं चरेत्‌ ॥ अथ गुण TYAS भक्तणे | नि aa qn दृष्रशक्तादिकप्रायादि सन्धिन्यान्यमेव्यान्यम्रह्या नीत्वा भुक्तवा चोपवसेत्‌ , मत्या rect यावकम्‌ । भामलक्षादिफलयुक्त- कञ्चिकायां न दोषः, भिधारणे च तदुत्रतस्यारधिलयन पिण्याक- मथितादिष्वन्नं विफारेषु मत्या त्रिरा यावकममल्याङ्कर्दित्वा ga १८५) पिवेत्‌। प्राक्‌ पञ्चनखेभ्यः प्राणिष्वेवम्‌। ैश्यदेवादिरहितानन Wa वृथा Fata पायसापूपशष्कुलीमधुमांसानां च भुक्तौ- त्वमत्योपवासोमत्या त्रिरात्रं कायं वा काय्यम्‌ । शूद्रमाजञनामिन्न- अव ‘gigaana, इति eas । अन्य तरलकफा दैः faviae gefaces इति । अव ‘SE पसान्र' waa पाठः । ‘agfarar भरमेध्यान्यमन्या' इति भिन्नः पादः | (area) भाण्डे १८५) भुक्तवा तृपषासः waresa, मत्या त्रिरात्रम्‌ , Prarie कायं विरावं ar) भिन्नमण्डं ania Bart ब्राह्मी घृतं वा पिषेत्‌। षटाश्वत्थ-कुम्भी-तिन्तुक्- कोषिदारक देषपतरेषु भुक्वा चान्द्रम्‌ । रता-पलाश-पदमपत्रेषु गृही भुत्वा चान्द्र कृत्या शुद्धं चत्‌। प्रह्मचारी वनस्थोयतिध्च yaar चान्द्रायण HS BA ॥ ae pone अथ हस्तदानादिक्रिया दुष्टभोजने । ह मत्योपवासः। फन्वगव्यन्च | असनारूदपाशोवा sera ्राबृतोऽपि वा | yaa ध्मामितं भुक्वा च्छ सान्तपनं चरेत्‌ ॥ ध अथ श्राद्धभोजने प्रा्याश्चक्तप्‌ | छ तश्चतत्र वित्निप्योक्तमपि वुद्धयारोषाथ संप्रति संगृहयोच्यते । ततोनव्य मिधरषुराणमेदाच्छरदधानि त्रिविधानि । तत्ान्तदशादे चेकदृशादे च क्रियमाणानि नवानि। तदूद्धंमावर्यात्‌ क्रियमाणानि मिध्राणि। age पुराणानि । ततापदिं सूतकसम्बनधरपु नधेधराद्धपु भोजने कायम्‌ , एकादशा दैकोदिणेकाय पादोनकषायञ्व | कायंवोषगो रवात्‌ , samy wana पादोनं Beata, fart ठ मासिक Pama वोनाभे चार्दृच्छरम्‌। तिमासाथन्दमोत्तानतपु सपिण्डने aug चोपवामं पा्रहच्छरू' वा प्रतय पुराणे च नन ge) गुरुदिवये द्रव्या नवध्राद्धभोजनेतु «(fata | द्रादशाहादो fact त्रिमासादरावरुपवासं , नक्तं पञ्चगव्य TT प्रत्यशै चान्यत्‌पुराणे च धरप्राणागरामाश्चरत्‌ | ss ‘gz माजन faa aiesa wes भुक्ताः sft a वादृः। तक्र मभ" fa Qs: ATF I WH QZ uaa aH alae Gat इति ww fas) , प्रायक्त--व्राह्मो मण्डयां स्यात्‌ । "वयः aaa atest aurg: ख तिवो इति ai ५९२९ विधान-पारिजति | अतैव निस्ृह भोकतपशीटिनो वा तलवद्धम्‌ । तत्रियादिधाद भोजनेषु द्वित्रिचतुु णानि पूर्वोक्तानि क्रमात्‌ कय्याणि । भनापदि तु नवधाद्धे बान््रम्‌। भद्यमासि ars पराक्ञ्च । दवादशाहादो grata! द्विमासादौ पादोनम्‌। faararasgrag सपिण्डे च त्रिरात्रम्‌ | बद्धंकायं atl भाग्धिके पादक्ायम्‌। प्रत्याबिके तूपवासः। ara षु चान्द्रम्‌ । भामासिके १८५) चान्द पराकश्च | द्वादशादो पराकमेव । द्विमासत्निपन्तादो सान्तपनम्‌ | fanart कायप्‌। आब्दिके पादकायम्‌। भाद्यमासिके senfigh cag gua पादम्‌ । ang त्वेतान्येव व्रतानि ध्राद्धानि। game द्विगुणानि। यद्वा नवश्राद्धं चान्द्रह्मयम्‌ | आद्यमासिके च चान्द्रद्यम्‌ । ale ara greet era चान्द्रमेव । द्विमासत्रिपन्ञादो ag त्रिमासादो पराक्‌ । भदे महासान्तपनम्‌ , NASA सान्तपनप्‌ ॥ pes अथ चण्डाललोदकन्नादि-विषये । —— 3k ~ ्रह्मणापसव्-पशु-दष्धि (1) वेशुतप्रपतन विषोद्रन्धनानाशकौमं तानां पापिनौ स्तेनपतिताद्यभोभ्यान्नानां च श्राद्ध घु नव श्राद्ध चार्‌ | आद्यमास्तिके चान्द्रं पराकश्च। द्वादशाहो पराक धव । Baraat अतिङ्च्म्‌। तरिमासादौ कायः। भग्िके पादः। प्रत्याश्विके तूपवासः। सम्यग्विषयेऽपि द्रव्यार्थं Dax Faq) अपाङ्कतग्रानामेकादशादश्राद रिशुचान्द्रम्‌ , यतितं ह्यचारी सुतकाश्ननव श्राद्धमातिकादो भुक्वोक्तं कत्वाऽधिकं Sed वोपवासं चरिः प्राणायामान्‌ धृतप्राशनञ्च BAT mani समापयेत्‌ । भनपदितु कायं निरात्रमेकरात्रतुपवास- qari: पञ्चगव्य प्राशनश्ाधिक महारृच्डंञ्च समाचरत अव षारलासिक्े sad: पादः | nani: इति faa: was) एतत्‌ पुनसत्रोमपि gig सौक्षय्याधेम्‌ | केषा चिन्त ६डा चौनलयो?क्यादतषदिरुकिः। पश्चमंसबकः | ५९३ हेम ore तिरात्ं कायश्च । साङत्पक शां भिराजुपवासन्व। Sera सूतकस्यवहितेषु बाह्मण aha वैश्य शुदरभाेष्वेकोदिष्ड कक्ातिरूच्यचान्द्रायणद्रावशाहादिषु प्रायश्चित्तेषु पादं हासयेत्‌ । भतिव्यवहितेषु तु भिरात्रादिकम्‌। शुरविषये तूपवासनक्तषट्‌ ्रिप्राणायामाः अनापदि द्विगुणम्‌ १८५) | सव्ब्रापि धोत्रियपुराणेषु नकतप्रायश्चितेषु च MAT FT रृत्वोऽपः TEA शुडर्यात | ततः artnet होमञ्च यथोचितं इय्योत्‌ | निवृते चूडाहोमे प्राडनामकरणाञ्च जातकम्मेणि THATS सूतके च नाम श्राद्धं चूडाहोभान्ते as we daa सोमे att ्रहमीद्ने च मत्या चापदि भुक्वा सान्तपनम्‌ | मत्याऽनापदिं चन्द्रम्‌। अन्येधु संस्कारेषु तूपवासोनिर्िटः आपदि स्रिरघ्र- आनापदि | अन्यदत्ता कन्यामन्यस्मे पुनदेला सा पुनं; | भष्छते पुव्वेगमे प्रसूते Scand संस्कारो यस्याः सा TATA | षोडशाष्दान्तात्‌ पश्चादेव या गर्भिणी सा उतोधाः। भक्त शासनो- लनी २८१) कामचारिणी । आसां mg पूव्येवतूसान्तपनं arg वा सर्ववस्तरीप्रथमगर्भेषु भुक्ता quia सान्तपनं वानर वा कार्य्यम्‌ ॥ - *— अथ परिग्रहाशुचिदुष्ट भोजने । नन्ाध्रोत्रियङ्े यते प्रामयायकादहुन वा क्रीवहुने स्त्रीहुतं वान्त भोजने राज्ञुरोहित-राजभरत्यवैश्मगुद्णा क्रोवाजाविक्रमाहिष- हास्थिनक-भूमिपालानां -नेनगायनतन्त-वादधंपिक-दावस्थितानां कव्य कक गणि = = ((*) अव ‘anata’ saat, 914; | ११) ag Bata, ARIZ, पुनभ, पणरताः, Tate, कमय प्रथनीनां पृचग. fag, VATE: | अवै किराट प्रतनितानाम्‌) इति पाठान्तरम्‌ | इारनिकः sam पदिः। अतर मुवन्‌मरिकः नचत्रमृचक्र; नप मन्न; ज्योति. a t वि.=७५ १(०। विधान-पारिजाते | वार्धिक-राज्ामिशस्त gaat दाम्भिक -वधकुलिमत्‌-सावतसारि- काणां मत्तक दधातुरगण-गणिकानां चक्रशस्तमृगजीविनां करूरोच्छिष्ट भोरधप्रपतित-पिश्नानां शैदषतम्तुवाय-किरातव्रजितानां ब्रात्य- alge धोष-तस्वाजि-जीविकानां धृतन्तीरतिलर्वणगुडविक्रयिणा मद्धिद-नित्यरोगिणां धाण्टिक- विष-शस्तकार-विप्रगोदेवषितिप्रानां वणय पा्िक्र-वेभ्याषाषण्डिज्नीविसूतादिप्रतिलोमज्ञानां कम्मारिशृत- घ्नानां पुण्यसोमक्रम्मात्म-शस्त्रविक्रयिणां १५) विषवदेषिरङ्गावतारिषु- AURA, शोण्डिक वस्त्रनिणेज्नकवेणश्ववतां कूटनरन्ेक- तरृषरीतत्‌पतीनां, व्रृशंसगरहोपपतिक्ोऽनाषकम स्त्रीजितकितवानां शुदराध्यापक-याजक्रापुत्राधरम्मापतिस्त्रीणां प्रामयाजि-वृपलवणिक्नाण्ड पृ्-सेवकानां, पर्याहितपरी्-परिवित्ति-परिविविदानानां, पुनभ जाग्र िधिषूपति-तक्रैल-वध-जीविनां-मगवृति पाश्वरत्नि समुद्रतारक- हीनाङ्घातिरिक्ताङ्घानां, मातृ पितृष्ुतयुत्वा्नित्यागिनां, कूटकमानद्कुटक घुतकन्या्लीविक्रयिणा, सौसक्रार-गोघ।लोहकार -योनिसङ्रकारका- ध्रममेदक-सुचक-ब्रह्मचारिणां, कुण्डाशि-वीरह-गुरगुधिकृदुद्ागागार- दाहि पशज्नीषिनाम्‌ , सेनिकपाणविक-कुलालाविक-कम्मणौ, तस्कर- वृथाघरमिवरथाहोतृणामित्यादि-पापिनाममागे तिष्ठतां भिन्नावृत्तीनाम्‌ , अृतनिस्कृतीन मक्भोजने दानप्रतिग्रहे याजने च चान्द्र काय्यप्‌ ॥ कुनखि-ङृष्ण-दन्त-कु्ि-ब्राह्मणान्नद्‌ शद्र-शुद्राक्तद-व्राह्मणानामभोज्याः नाम्‌, सत्रे सोमे पक्रादशाहश्राद्ध gore दुषए्टावघुष्-दुषएट faci जुगुप्तित- महा पाप्यवेक्ितशुना स्पृष्ट उदक्यस्पृष्ट-गवाघ्रात प््य- quignanaagd बहुयाचित सरोष सविस्मयान्नञच पादस्पृष्ट मवक्षातमन्ितं पर्यायान्न' च स्व्रीशुद्रोच्छिए वृथामांसं जात भृत सूतक सूतिका-प्रेतान्न' चातुकिरभ्चान्यतमस्यान्न' भुक्तवा दत्वाषा रेतोविष्मूत्राणि भरक्तथित्वा बाहमत्या «frag, भभ्यासे HH, मल्यातिरृच्ठुः, मल्याऽभ्यासे ततरा HoH काय्यः। व्रह्म चाय्यादेस्तु कायाति तदा ङं चान्द्राणि पुनः संस्कारश्च । यत्रा निषण्णव-ह्वादश-रात्राणि पयसावतसेनम्‌ , भभ्यासे चन्द्रम्‌ , भत्यन्ता- ‘frag’ —' भृतानाम्‌! इति पाटठानतेरदयम्‌ | प्चमस्तबकः | ५९५ भ्यासे aaa: | भापचेकदितरिचतुहपषासाः। भलम्तापि त्रिषणनव दवादश प्राणायामाः। पेषु स्नानम्‌ feared पक. भक्तम्‌ । अनाचारे दुराचारे च नक्तम्‌ । भग्राह्मणवधे स्नानमष- TANT । गुग्वाच््यागि-धममशास्त्र-गो-प्रह्यणदेपिणोऽन्नभोज्ञने शाखा १८१) रण्डाक्नमोजने चैवं तिरात्रम्‌ , पुश्चल्यभिशस्तम्लेच्छ- चण्डालस्युमिषेलाद्‌ दासी Harare , गवादि हिसकतदुचिकर् asa भोजने च खरोष्रविड्वरा्टमत्तणं तत्‌ २.1) ef: संगमे भोजने च मासोषितद्विजस्य कायप्‌। आहितागेश्वान्द्रं पराको वा, सम्वत्‌ सरोष्रितस्य चान्द्रं पराकश्च 1 - अथ जात TAMA भोजने । "~ मै ~= aa fears सब्वबर्णनामुपवासः। faa ander शूद्राशोचे- त्वम्त्या विप्रोभुक्तवा a(t) यद्रा नक्ता नक्तेकद्वि्युपवासान्‌ र्यान्‌। अभ्यासे त्वेकश्रि pada उपवासान्‌ gala! यद्वा, sera द्वादश fanq afe शतप्राणायामाः। मत्या चेत्‌ सान्तपनक्षाय महासाव्तपन agit) aay Tana एक- fafa चतुःकायानि वा। मत्याऽभ्यासे कायातिर्च्छर त्च avai | यद्वा अभ्यासे याचकवतानि पकष्ित्निषण्मासानि | अत्यन्तापदि द्वादशत्रिशतवछि शतप्राणायामाः। wren ष्रश्य- gama चैवम्‌। विप्राणाचे त्तत्र ae शतज्ञपोनकतं घा । ease वैश्यस्य चवम्‌ । feat भद्रस्य स्नानम्‌ । reat? TET स्नानं पञ्चगव्यञ्च | शुद्र संस्पृश्यान्नाणने स्नानं GTA | बह्मचायदिहूपवासः शतज्ञपः wang faa aga जपः | ree ree क क न er ~ ~ ~~ ~ ~ " ~ Ga शापा, Tessa, एति प्राका इति च पाटा; | aufe पालक-स्तनि; म॑गमने, ay भोजनेऽपि ala aia प्रायः प्रकरे कचित्‌ wifes तट्ंणां Garam: maT शयक्तता जिविता श्यति | यदा इति क्विन्‌ पादः | ६ ९३ विधान-पारिजाते | पञ्चगव्यश्चाधिक्नं जाताशोचे लधुयोज्यमित्येक्े । भाहिताग्यशोचे वेषम्‌ , अशौचे भुकवन्तं न स्पृशेत्‌ । भापुरीषोत्‌-सगात्‌ aerate तदशोचे गते area) सङृदुमोजञनमात्रेणभोकृणा ताबदशोवि- त्वादनथिक्ारत्तवुगृहाक्नमोजने नक्तपुपषासोवा | कापालिक्ान्ने च क्रमात्‌ कषायं तदद्ध'च । अभ्यासे ao, मत्या विगुणम्‌ । मत्योभ्यासे चतुय णम्‌ । भक्नसत्प्रृत्तस्याम्नि्ोत्रिणश्चामे न दोषः । पक्वननत्वेकरातं वा यावकं दादश चतुत्विंशतिष्वां प्राणायामाः | गृह्णीत्वाध्रि समासेप्य पचयक्षानकुवश्चपाकनिवृ्तः HATE कृत्वा नित्यं पराक्नोपज्ीवी परपाकरतः दानविवजितः पत्ते मासे षा पितुणमोज्ञयननध्राद्ः RTARTA aR! पृव्बेगणि- तश्यतिरिक्तनिषिद्धाचरणशीलान्न-मोजनेतुपवासोदिनं सम्बतसरा- भ्यासे पराकः aad fede, क्तत्रस्य पादोनम्‌ , वैश्य स्याडंम्‌ , शुद्रस्यपादः, तत्तत्‌ सत्रीणां ATS कल्प्यम्‌ । हत्यभष्ट्य-मन्तण प्रायश्चित्तम्‌ ॥ comme BE eee अथ जातिभ्रंश करादि प्रायश्चत्तप्‌ | = तानि चावराह्मणस्य रक्ूकरणादीनि यतेषु तेतु तेश्च Hag मत्या सान्तपनप्‌ १८५) । भप्रत्या कृतेषु कायम्‌। सुरीकरणेषु॑मासं यावकप्‌ , च्छति SH वा। अपात्रीकरणेषु ततरच्करमतिरूच्छर वा । मलिनीकरणेषु महासान्तपनं da Sse वा । वाह्मणस्यतुख्जं कत्वा रासमभादिप्रयाणञच, निन्दिताद्वनादानश्च कृत्वा SW चरेत्‌ । अत्र MAE रजस्लानान्तु तश्र तत्रोक्तमेव काय्येमित्युपपातक- प्रायश्चित्तं समाप्तम्‌ ॥ - > - अथ प्रकीर्णकं प्रायश्चित्तानि | _ खरयुक्त APTS यानमादयाप्वानं गत्वा भुक्तवा a wafer दिवागत्वा मत्या स्ववस्त्राऽपोऽवगाह्य प्राणायामेन श्यत्‌ | अषरककरणम्‌,-- ब्राह्मणस्य जनः Fel प्रातिभ प्र यमद्यायाः' इत्यादि ear | v(#) a(t) TITS | ५९७ लानमातं, STAT खराधारोहणे तै हिगुणम्‌। गु" व्‌ Ber २८1) हू इत्य Fouts विप्र Faroe वाससा yea शीघ्र तं ॒प्रसाचोपवसेत्‌। were from, fiw ge दण्डोद्यमने Bee) ताइनेऽति wes: ) रकतन्ञादणेऽति eat 81 साभ्यन्तररकते छृच्छः। अभस्थिमेदेऽति SWISH HTT पराकः। पादेन परहार तूपोष्य स्नात्वा परसादये | पादेन ea तु sara! देषसक्िधो चाम्नौवप्रतं चरेत्‌ । ततोविण्मू्र-निष्ठीवने चलेन ag जलसाप्ठुत्य गां पृ्वा शुष्येत | मत्या चेदुपोष्य सैर स्नायात्‌। भभ्यासे चानाशेस्य ARGH | श्रोतस्मासैकमलोपे-तूपयासः, पथात्‌ षिहितस्थले परतिपदोक्तष्ट्यादिः, सूर्योदये स्वस्थोमत्या acarsie तिष्ठन्‌ artes जञपन्युयवसन्‌ , म्राधीयस्नानादिकम्मोपितुपवासोऽष्टरातजषो षा | जीणमसीमयवद्रक्लधारणादि-स्नातकव्रतलोपे चोपधासोऽ्शत THAT | ततराप्यनातुरस्यीपवासः। वश्चमहायननेष्ठन्यतरलोपेष्यना- तुरस्योपबासः। धनिनः रच्छ दम्‌ | भदहितामेः वव्वण्युपस्थानलोपे faq| ऋतो भा्यागमनलोपे वैवम्‌ १८५) । प्रथमायां भार्यायां जीवन्त्यां स्थितायां दितीय-भारय्यायां वैतानिकैददि षषरापानसमषत्‌ | स्वमार्व्या' marae गच्छेति वदेशेदवर्णानां हच्ठ-नव-वटत्रिरात्राणि | भस्नात्वा भोजनादौ तूपवासोदिन-जाप्यश्च । पकपञ्क्योपषिष्ाना सेहादिना विवमदाने पाने च कायम्‌ | उदकाहरणमागेहन्तुः कन्यादि- विघ्रकरस्य च समेषु विषमपूजाविकु श्च भक्यान्नन चान्द्र, BITE गन्ध्ात्राय सोमपोप्राह्मण दिश्राणायामा्षिरघमषण जपं षा कृत्वा gaunt च कूर्यात्‌ । भसोप्रपो चुद्रतरस्यामन्काः प्राणाथामाः। मयपगन्ये AMAT | ATA CMT पुरापान- ee क म । ~~ ~ ~ -~ ‘ae’ Yaa uma विप्रान्‌ fafae वादतः | TAMA जायते हचः ग्प्रकड-निषिदितः' इति ata टौका्ां aA: | स वामा जल ATT मन्य एव विगरध्यति'। ‘gee: खान माचरेन्‌' cafe get तयः | "इतौ माधा gaara? इति गृतिः। पर्तत कानवन भाया मगमी वेः । क्रोधाद्‌ TUT WT खातां भव्या योन गच्छतम च प्रायङिक्ताईः MITT: | अवर AIA पाने यादक्‌ प्रायचितलतनतादग्‌ alee ५६८ विधान-परिबते | घत्‌। अधमरत्या ब्राणेष्ु त्रिः प्राणायामाः । reset विन्मू्गन्ध- त्राणे क्रव्यादपूतिगन्धस्य च घ्राणं बिः प्राणायामाः। agit ववेक प्राणायामः। स्यरने स्ननप्‌ , धृतप्रारनभ्व | घुरापस्परशने स्नानं पञ्चगन्यभ्च । शवाघ्राणेषु त्रिः प्राणयामाः। भसोमपश्य चुद्रतरस्यमन्त्रक-प्राणायामाः। शुष्ष्ुराभान्डस्था अपः पीत्वा पत्तं यावकम्‌ | gts पीता शङ्खा पुतवारि पक्ष पयः पभ्व- रात्रम्‌ । पू षिता शङ्का पूत पयः षडहं शुष्कमचमान्डस्थाः TATA यावकम्‌ | भन्यत्‌ HRS घुरामधरसोपलभ्धौ तारतम्यं HAT | वमने चन्द्रं कायश्च, MTA AT: पीत्वा सान्तपनं, FTE CAT an पादषृच्डुः। मविम्भू् संस्पृष्टे पुखमन्डठे गृत्तिकागोमयैः प्र्तास्य ॒पश्चगभ्यं पिवेत्‌। मदिरादन्तैः स्पृष्टवा siege a स्नात्वा Hara sag पिवेत्‌ । संक्ान्त्यादिनिमित्तेऽस्नात्वा जगृष्वा पीत्वा soaget जपेत्‌। शुद्रादिस्पशेने निमित्ते तु प्रतिगृह्य च स्नात्वा sag tae पिवेत्‌ संक्रान्त्यारिनिमित्तेऽस्नात्या anqr पीत्वाऽ्टसष्टल्लं जपेत्‌! शूद्रादि स्पशेने निमित्त तूपवायः। बन्डालादिस्पशेने कायं त्रिरात्रम्‌ । रजकादिस्परें ae AH, तत्स्पृषटस्परं तृपवासस्तिराघ्रं, नित्यस्नानमशृत्वा मुक्तोप- वासस्तिपात्रमनातुरस्य नैमित्तिके स्नाने त्वकृते सब्वेत्रा्टसदहण्रजपो- वश प्राणायामा वाऽधिक्षप्‌। भेध्याच्यस्पृभ्यस्पशनेऽप्यस्नात्वा भुक्तो गृहस्थादेस्िराश्रम्‌ , मत्या vers , घ्रतिनः कायं चारः घा । चाण्डालादिस्पशने त्वस्नात्वा भुक्तो चान्द्रम्‌ । रजका्न्त्यज- स्परे त्वस्नात्वा भुक्तो मत्या कायप्‌। श्व-काकादिस्पशे त्वस्नात्वा भुक्वा मत्या त्रिरात्रम्‌ , उत्पन्ने स्नने भुक्तवा पीत्वा त्रिरात्र सान्तपनं वा । अनाचम्य TANT भोजने तुपवासः। मोक्तुकाम- स्यापोशानात्‌ पश्चादभ्यवहारात्‌ ged वुरीषनि्गमने सवेलोषहिरा- ga: वटुप्राणायामाश्च । भुज्ञानस्य गुदनिल्लवे शोचं इत्वा स्नायात्‌ | तदुप्रास्ताशने तुपवासः, सर्व्वाज्ञाशने त्रिरात्रम्‌ । भुञ्जानस्य मस्तके विष्ठादिपतनेऽक्नं भुर्षा नद्यां ज्ञात्वा शिःप्राणायामाः। Wael भुजान-सलोघरस्पशनेऽन्नं ceases ea शद्धः | भुञ्जानस्थासगोश्रभुञजानस्पशं भोजनाद्ठिरम्येव शद्धिः। भुज्ञानयोः सवर्णयोः स्पशं (भोजनन्र न्दं) Reta शुचिः। अुञजानस्योच्छिष्- पञ्चमस्त्बक | - ५९९ arr स्पशं ज्ञानं जपश्च रत्वा दिनान्ते धुतप्राशनम्‌ | भुञज्ञानस्योच्दिष्ट-वेभ्यस्पो चैवम्‌ | faq नवस्नानाधिक्षप्‌ | FRAGT सवणे स्नानं Tan वा। तत्रैवाप्तवणं तृपवासः TEAR वा area) भुक्तोच्छिष्टस्य garage qe पञ्चगग्यम्‌। रजकादिस्परो तरिरात्रम्‌। उद्धोच्छषटस्य चण्डालारिस्यरो कायम्‌ । भधरोचिलएे उच्छिोद्विज उच द्विजं स्पृष्ट्वा ge ष्वादीन्‌ वा सपृष्ट्वोपोष्य पञ्चगव्यं पिवेत्‌। उच्छदठिजश्चण्डा लादि्पृष्ट्वस्तिरात्र grata रजक्रादिस्परे। तवदधम्‌ । Agia: eqaiaa स्नानं विहितं तनोच्सपृणो fast कायं ar, उच्िसपृए स्पृष्टो पकव दुष्यति, ततस्पृ्िनो दुष्यन्ति । येन केन चिदुच्छिः परं स्पृष्टा सद्य भा्लुत्य प्रायश्चित्त चरत्‌। विण्मूत्रायुतसगे भुक्तवा पौर्वा facraquara: त्रिरात्रं गोमूत्र यावकम्‌ , अशक्त यावकम्‌ । saad तूपवासः पञ्चगव्यञ्च काञ्चिकादिनाऽशोचं कृत्वा भुक्तवा पुनर्जलेन शद्ध रत्वोपोष्य पञ्चगव्यं पिवेत्‌ | नीटीषस्त्राद्िधारणे केशनिपुण्डिते धारणे चोपवासः TT पतं हिरण्यो वाऽधिकम्‌ । नीलीनरष्यगमने स्नात्वा fa: प्राणायामाः | नीली विक्रीण्वन्‌ पालधन्‌ नीखीवृस्या जीवश्च पतति १८४) । faces तिमिः es: gaa Aataeraltr स्नान-दान-जप-होम- स्वाध्याय देवतानि aa रतं निष्फलम्‌ । नीटीत्तेत्रोन्‌- पन्नादद्रभ्यादुभुक्तो चान्द्रम्‌ | नीटीत्तेत्े arta हावशाकात्‌ परं भूमिः शुष्यत्‌ । atest धृत्वा मेथुन गर्भश्चण्डालोज्ञायते । नीली धृत्वा ga: षछिवर्घाणि विष्ठायां क्रिमिर्जायते। BA atte cet यावन्नीटीं धृत्वा, आस्ते तावक्रालं नरके तद्ध्ता aaa नीली ज्ग्वा aga) नीलं year यदु aaa aa दातुभतश्च सान्त- पनम्‌ । नीलीदाक्मेदे नक्तं, TAA चान्द्र , HAS TERA च नीली कोषो नास्ति a(t) प्रयाय पलाशागनिभ्वास्य प्वर्योपोष्य MATA भ gad वामो i Aaa waaay’ इति कृतिः। धक -गम-घीत- सदभा-द्ित्रबासः site दौम-पट-कोैयादिक च प्रमन्तम्‌। पररिपेय-विषय प्रागन्धदुक्रम्‌ | इृ्द्रवायम्‌ उति fu: पाठः | नौनीदामः इयत ated इति पाठः चू | atat बाम gaa नीलद्प वास इति पादः BY: | R06 विषान-बारिजोते | ण्ड्व aft ger | afer UAT ate: सम्भाषण ुण्यहृत्ये ga ब्राह्मणेन aT सह सम्भाषेत, षिन `यकोपवीतेः hood त्व भलया भत्ण्ऽमबु पाने च तिः शराणाथामाः, मोजे नकम्‌ , विण्मूत्रे षरूप्राणायामाः, मत्या भन्तण-पान-विण्मूध्-षिसे qe AVY TMT, TEAST उत्थाने AT: स्नानम्‌ | ण्डयचौराययत्‌ सें तूपवासः। राठः, अदण्ड्यदण्डने FT रा पुरोहितस्य रच्छ, स्तेन पतिताय पाडक्तेय-पड्क्ति-भोजञने तुप- वासः TATA । गलाशय खट्राशयनसन पादुकारोहणे ( पनसः पादुकारोहणे वा ) त्रिरात्रं यावकम्‌ | फटप्रववुत्तच्छेदेऽव्द AT | qaranta शरपस्थैवम्‌ | विप्रधोरग्नि १८५) विप्रयोर्गोषिप्रयोदम्पत्योश्च ay गन्तुः सान्तपनप्‌। Gass गवां दोहे सान्नाय्याद्यङ् स्वाध्याये विवाहे च मध्यगमनेऽप्येवम । मत्याऽभ्यासे च चान्द्रम्‌, दुःस्थप्र afte दशोनादो घतं हिरण्यञ्च दद्यात्‌ । भतीर्थाथिनः २८) सिन्ुसोवीर ! सोराषरा्धमगधप्रत्यन्ताङ् (दि) वहू-कलिङ्गोड्‌- देशगमरने पुनः संस्कारः, Atala न कोषः। प्रत्थकोदिमे्ने मातमृशरदशेने च aed विप्रं गा पश्येत्‌ । बह रधः करणे पाक्प्रतापने केः प्रमाजेने चोपवासोयावकश्च aT सतियवैध्ययोरमिवादने विप्रस्योपवासः। शद्रामिवावने त्रिरात्रम्‌ | शय्यापादुकोपानद्‌ाखदान्धकारस्थ ध्ाद्ङद्धोमङ्‌जपदेवपूजोदिरतानां समित्‌ पुष्प कुशाग्यम्बुगन्धात्ततान्नपाणिनाममिषादने दते चान्यानमिषाध् fact sai) भन्यत्राभिमन्ितस्यान्यत् मोजञनेऽप्येषम्‌। शत्यादि देशकाल पात्र UTA aaa crafiad Raq) अनुपदिरेष दण्डां as हिसा क्रियाभिः प्रायश्चित्त HEAT | स्लीवालब्रढतुराणान्तु यथायोग्यं देयमित्यादि ॥ इति प्रकीणंक प्रायध्वि्तम्‌ ॥ कयाय” "पिं ~ अग्रि विकषप्रयोगे इति ota: | aus @ A — भवितारो वि्योतेष्ये दत्पलयो Tela: । इलाये नैव गनतवय प्राणान्ते च केदा बधः |! यततत ^अद्गबद् कलिङ्गेषु Sire मगधेषु च । aearat feat गच्छेन्‌ पुनः sant मरतिः aq न aa समातं, महामारत-पुराय-मन-असषु एषां दशानां रहा कोत्तनादिति। पर्चमस्तषकः | ६०१ इदानीं TART सुवर्णादि रवय शुद्धिरमिधीयते ९ । 2018. क्ायाराष्याये याज्ञवल्कय; २८५ BHA राज्ञताना्चवात्तेपात्रमहाग्मनाम्‌ | शाकरञजुभूलफर्वासो विदरन-चम्पणाप्‌ | पात्राणां चमसानाश्च बारिणा शुद्धिरिष्यते ॥२७अ६॥ at मुक्ता शङ्शुकयादि gaara य्षीयोलूखलादि विदलं वैणवाहिः चम्मं ष्णाजिनादि, पात्राणि प्रोक्ञण्यादीनि। सस्नेष्टानामेषां विशेषमाह, चर क्‌ सुव सस्नेहपात्राण्युष्णेन वारिणा शुष्यन्ति | anata gar भस्मादिना चैव, यक्षीय षिधिनाचस-स्थाली स्वयं स्फेण Raa, शुपाजिनधान्यानां मुसलोदूखलानसां Maat संहतानां चान्यवाससाम्‌। पतदुक्तं भवति aq galeria चान्यवस्त्ादौीनि वीहाशीषृतानि a(t) तत्रमलादिना स्पृष्टन्यल्पानि बहन्यस्पृष्टानि तदा स्पृष्टानां पूर्व्वोकतैव शुद्धिरस्पृष्ानां पोक्ञणप्‌ । यदा पुनः equal बहुत्वमस्पृषानां त्वल्पत्व' तदा सर्वेषा क्षालनमेव । भद्धिस्तं प्रोक्षणम्‌ शोचं बहनां धान्यवाससाप्‌ | gata त्वल्यानामद्धिः 2019. शौचं विधीयत । इति मनुस्प्तेः । स्पृषठानामस्पृ्ठनाश्च समत्वेऽपि ात्तणमेव । शयतशपष्टमियदस्पृषटमित्थपितरक तु तत्‌ त्षालनमेष । पात्तिकस्यापि वेषस्य परिहारयत्वात्‌, भनेक द्रव्याणां तु धान्यवासः प्रभृतीनां स्पृष्टानामस्पृनाञच प्रोत्तणतेवति निबन्धकाराः | पवां aaa तु त्वक्षणम्‌। दारु-श्गादि Tat: फलसुवा arian , यक्षपात्ानां पाणिना agent फलसम्भुवां विल्वाशा- बुनारिकेलादिफलसम्भूत पाश्रानां गोवादैवहुधर्वणाच्छुद्धिरित्वथः॥ eee श ~—— (भ) छश्च प्रायदित्तादिना-- यथा oie: शरहि कथा qual दीनां वत्यमाकौन्ण परिभोधनम्‌ । शदप्मि-व।रि-मन-मश्नःप्रथतिभिरिति। u(t) द्रष्य शुदि प्रकरण वदने याथवत्का-दातो, १८२-८॥ Wer: । we feng marta’ चेति farm: ara: a(t) तथा TIT SAT, १९२ ATT! ६०२ विधान-पारिजावे | लथा- 9020, सोचैदवकगोमूत्रैः शुष्यत्याविक-कोरिकम्‌ | 2021. NRA QIS सारिष्ठः Hae तथा १८५) ॥२७७७॥ सोषैर्षरण्रत्‌ सहितैः, aia कोशप्रमवम्‌ , उसरीपहादि षस्त्रम्‌ | age aaa तम्‌ , सश्रीफठैः विल्वफलसहितेः कुतपः पाव्वतीयः कम्बलः | पतञ्चोच्छिष्टस्नेहादियोगविषयम्‌ । भअल्पोपघाते त॒ Tania क्तालनासत्यात्‌ Beas द्रन्यापरिनाशेनेैव शुदधरिष्त्वात्‌ | उण॑-कोपेय-कुतप-पट-क्ताम-दुक्ुलजाः २८) | अ्पशोचा भवन्त्यन्ते शोष्रण-प्रक्ञषणादिभिः ॥२७७८॥ तान्येचमेष्ययुक्तानि च्ञालयेच्छरोधनैः स्वकैः । धान्यकतैस्तु फलन रसैःज्ञारानुगरपि vel हति tanta | तथा- तूलिकामुपधानश्च पृष्परक्ताम्बरं तथा । शोषयित्वाऽऽतपे क्िञ्चितकरैः सगोर्त"पैः। स्तोमं पाकान्महीमयं BSA: पुनः शुचिः Assen पण्यनेत्त..-गोरस्षपसहितैजङैः aaa शद्धे थन्‌ | महीमयं घटादिकं तु पुनः पाकेन शुद्धयत्‌ । वतश्चोच्छिष्सनेहट्रभ्यविषयम्‌ | चण्डालाद्युपघाते तु त्यागस्तेषाम्‌ | चण्डाला्चैस्त्‌ संस्पृष्टः धान्यं वस्त्रमथाऽपि वा | प्रत्तालनेन aaa परिलयागान्पहीमयम्‌ ॥२७८१॥ Caufaray? cam पाठः । पपुष्याशाच्च फलादीनां प्रो णाध fe रिते" इति छ ती । पौ कंशात्‌, पूतजन्लनेति। कौीशकौट्‌ कार जातमूव भवं कौरशेयमिति। चौना णकम्‌। शमा भतसौ-तत्‌मृवजात Gay गणपूवरलातं शाणक aay! वासस्तु कार्पास. सण्यतं बलम्‌ | कोयं यत्तत्‌ wate बद्गऽपि समुत्‌पत्रम्‌ | + ऊर्णामेषय लोमनिः। Hale निर्जात ato कश्बलादि। 2022. 2023, 2024, 2025, THATTH: | ६०३ हति पर'शरोक्तः । कारवः शिल्विनोवैदया दासी-दासास्तथद च | राज्ञानोराज्ञधत्याश्च TT: शोचाः Tahara: ॥२७८२॥ इति स्पुत्यन्तोक्तेः। पण्यं विक्रेय मनेकजनकरस्पृषटप्रपि शुचि | dea ब्रह्मना्यादिहस्तगतं साचान्तस्मरोप्रदानादिनाच शचि, रध्या- क्रमणादिनाऽपि न दुष्यति | धोषिन्छुव-रतौ- भूशद्धिमाज्ं नादाहातकालादृगोक्रमणास्तथा | AHS ANT UIE ATS APTA ॥२७८३॥ हेवलोऽपि- यत्र प्रसूयते नारी च्रियते zeasiq ari चाण्डालादूषितं यत्न यत्र विष्ठादि सुतिः iste aq क्मलभूमिष्ठा भूरमेध्या प्रक्ीत्तिता | श्व-शुकर-खरोष्ट्रादि ATM Wat ANAT ॥२७२८५॥ अहार तुषकेणास्थि भस्माचैमेलिना मवेत्‌ ॥२७८६॥ इत्यतेध्या zor, मिनेति शोध्याभूमेस्त् विष्यममिधाय शुद्धिषिभागं वशेयति- पञ्चधा वा चतुर्धा बा भृग्येध्या विशुध्यति । aurfaar त्रिधा वापि शुध्यते मनिनकधाः ॥२७८॥ दहन २८४) क्राल-गोक्रमण-सेको्येप्वनरू पणपश्चधात्वं अन्य्रतर परित्यागेने aca, meas, तथा केश-म्निकाक्र्‌-दूषिने ‘Ales भस्मश्हवापि इत्यादि । इदन्तु पक्रो्तरकषाल संय्ोगपरम्‌ । कोटा- fafa: ae पके तु नित्यमभोभ्यं केश कीटायवपन्नमिति गोतमेन तत्यागाभिधानान । मा्जारोपघानेऽपि न दोषः, तथाहि. मार्जारश्च zat च मायतश्च सश्र णुचः । ¬ -~- ~ "= त ee + (*) अव महोनय-घटर-शगव-मव्रिकरादि। 'वान-मो-क्रमण' goa: OTS: | ६०४ विषान-पारिजवि | 2026. इति मनक्तः | 2027, ag सीसक-तान्राणां स्ताराम्डोदकषारिमिः | मस्माद्धिः कस्यलोह्नां शुद्धिः एावोद्रवस्य तु १८४) ॥२७८८॥ द्रवस्य व्रभ्यस्य FATE: प्रस्थ प्रमाणाधिकस्य भ्व-काकाचुपहतस्य ख gia: सजातीयेन द्रव्येण भाण्डस्याद्धिः पुरणं arate: सरणं ततो- रव्यस्य त्यागः । भत्र बहल्यत्वं देशकाकाद्यपेक्तया वेदितभ्यम्‌ | देश कारं तथात्मानं दभ्यं द्रव्यग्रयोज्ञनम्‌ २८1) | उपपत्तिमवस्थाऽ्च great शोचं प्रकल्पयेत्‌ ॥२७८९॥ 202६. हति वौधायनोक्तेः । कीटाद्यपहतस्य तूतपवनमेव, द्रष्याणाऽचैव सब्बे षां शुदिख्तक्चवना 0029, eaafa मनूक्तेः। उत्‌प्रुवनं नाम वस्त्रान्तरिते पाले Tea: | RAISE मधुदकादेस्तु पात्रान्तरेण नयनाच्ठुदधिः। 2080. मधुदके गोपयस्तद्विकाराश्च पाश्रान्तरानयनाच्छुद्धा इति बोधाय नोक्तः। व्णायनुखारण हस्तप्रक्ञाटनरीत्यामघुधृतदेस्तु पाब्रान्तरा नयनानन्तरं पूनः पाकश्च कारयंः। भम्यवहा्याणां धृतेनामि 2881. धारितानां ga: पचनमेव स्नेषटानाम eer नामिति were: | वानीं पवो ्त सोवणराजतानाममेभ्योपहतत्वे शुद्धिक्च्यते । ate ama: शद्धिरनोदन धावनकपणात्‌ | ade शरीरमं as तेनाक्तस्य सुवर्णादिरित्यथंः। aqaed द्वादशविधम्‌ - वसा शुक्र मखडमजा ga वि्‌ कणविण्‌ नखाः | 232. श्छेष्मना दूमिकरा स्वेद्‌। दादे नृणां मला ईति मनूक्तः। द्‌षिका asad पटोमयन्तु त्याज्यमेव- Rag नपुरोषेश्च भ्ठेष्न gary शोणितः । UGG मेव NVA पुनः पाकान्महीमयम्‌ ॥२७६०] १८१) gaGeq, ‘yoileneag saa पाडः wafer gue: OF, | - Sq-cq-qa-0 Vat, aeqeita Ha स्यान। sre wey समाचरदिति fae: पाडः) a) meta पने fy विधानम्‌ , Waele करर aT पञ्चमलबकः | ६०५ 2083. इति विदोषीक्तेः | भमेण्यत्वभ्वैषां senda मलाभ्व्युता ति स्पते देशष्युतानामेष ae स्थानावम्थितानाप्‌ | मासुधाम्थि-वसां विष्ठां arta मूर्ररतसी | मज्ञानं शोणितं स्पश सृ MMATATT ॥२७९१॥ तान्यव स्वानि संस्पृश्य प्र्ताल्याचम्य शुभ्यति। नामेक करो भुक्तवा १८५) यद्डुमुपहन्यते ॥२७६२॥ ततर स्नान MARAT परकतास्याचम्य श्यति | वाकशस्तमम्बुनिर्णिक्तमक्षातश्च TUG ॥२७६३॥ इति च स्थतेः | wala aire शोचे मनसोऽपरितोषादुयत्रशुद्धिः, सदेदस्तद्वाक शस्तं चि श॒द्मेतदम्त्विति पिप्रवचनेन शुद्धं भवतीत्यथंः। ag: निणिक्तं ax प्रतिपदोक्तदिरनास्ति नस्यस्वन् परत्तालनेन शुद्धिः! TSUNA, ANA AY. यनकाकादयुपहतं सत्कर्मण्युपयुक्तं २८ उगरनःमति .दाचिक्नक्ञायः। तत्‌ सद शुचि, aay च, शचि गोतृमि sar. कृतिस्थं मरीगतं। तथा मांसं श्वचण्डाटक्रव्यादादि-निपातितम्‌ ॥२७६५॥ तथा अन्तयैरपि ने कूप मेनो वाप्यादिकः ग्रा (4) | तत्र स्नाद्या च tear a प्रारश्चन्तं न विधत ॥२७६५॥ रविरभ्पि-तमश्छाया Map AUS. Az | | aes ~ a ee of 4 2 विप्रूधोमन्तिकाः सपण TAA: TAIN WAT RSE HAIRY इत्यन्य, पर| wa zal, ग्या, एति 4 पागरानम्त, Satta’ ft faa: aia. 'म।मम्‌' इति भित्र; पष्ठः) नथः yeas च दात कप तद के artery Wa AA a मम ty वासो wane areagiga cum ' Bq चन्या, TMH SGT: Vz: ९०६ 2()9.1. विधान-पारिनाते | वा्याकयोदश cartier चण्डाल्लादि स्पृष्टा धपि स्यशेषिषये शुद्धाः ey) रजोऽत्राजािरजोग्यतिरेकेण भ्वकाको्रखरोदक- सूक सुक्षरपरामपन्निणां अज्ञागोरेण संस्पशादायुकष्मीश्च हीयत इति दोष श्रतेः १८४) | वत्तु भरलवणेऽधोभागे गत दुग्धाकषणे शुचिः। तथा AMAIG खं मेध्यं न गोन ATT मलाः | पन्थानश्च विशुध्यन्ति सोमसूर््या शु मारुतेः ॥२७६५७॥ भज्ञाभ्वयोम्मू लं पृतं न TA Gary | नराः प्राणिशरीराजाताः. श्धिरवसादयोम्रला न Aa: | भन्यातस्पएम्‌ , तथा च- gaat विप्रुषो मेध्यास्तथाचमनविन्द्वः | श्पश्रचास्यगतं TATA त्यक्तवा ततः शुचिः ॥२७६२॥ ya जाताः श्ठेप्मविप्रषोमेध्या ais निपतन्ति, तथाचमनविन्द्वः पाद्‌ स्पणिनोऽपि मेध्याः २८), ग्पशुचास्यप्रविष्रतुच्च्छिं न, तथा वृन्तसक्तं चान्नादिकं स्वयमेव syd त्यक्तवा शुद्धिभंवति | भच्युतन्तु aan. दन्तश्िष्नतु saat जिहभिमषणादिति गोतमोक्तः | ¢ तक्चःवेणेतु - EIT त्वाचमेन्निः्यं युका तम्ल ऋणम्‌ | ष्ठो femal स्पृष्रा वासोपिपरिधिःयच ॥९७६६॥ [ [ = == (अन्नरजः FAD रज्रः BEAN | "पचि qa गजध॑व्र लों हन्ति सदा वधा इति amt ` "पादौ wal ब्राह्मण्णनां अनापरानां qe qfa गतां प्रष्टानि मैष्यानि aan योषिताम्‌' इति afa: 'मदिका सन्तता धारा माज्नारो विन्धवः। स्रो मुखे वाशसुखञ्च न दुर Agama’ इति चति | (°) 2035, 2036, 20387. पञ्चमस्तबकः | ६०७ शति स्पृतेरावामेत्‌ | ताम्बूलं फलाथपलक्षणम्‌- ताम्बूले च G8 चैव युक्तस्नेहावशिष्टके | TABI संस्पश तच्छिषटो भवति faq: ॥२८००॥ इति शातातप स्पते; | तथा- स्नात्वा पीत्वा Fa BA भुक्ते रथ्यापसपं भ | भाचान्तः पुनराचामरद्रासोपि परिधायच ॥२५०६॥ ए जातेषु दिराचामेदित्यथंः । च काराद्रोदना- दिष्धपि। Vea Feat च भुक्तवा च निष्टीष्योक्तवाऽनृतं वचः | पीत्वाऽपोऽध्यष्यमाणेश्च हदित्वाचम्य शुभ्यति ।२८०२॥ इति AAT: | भोजने त्वादावपि cards | भोष्ष्यमाण्यस्तु प्रयतोऽपि द्विराचामेत्‌ arg: तम्बीक्तः | स्नानपानयारादा AHA | अध्ययनारम्मे द्विः, शेषष्वन्ते वव यथोक्तं (FTI पमनम्‌ | लथा- रथ्याकहमतोयानि स्पृष्टान्यन्त्यद्ववायंःः | मारतेनेव शुध्यन्ति पक्वेष्टकचितानि च ॥२८०३॥ पक्वेष्टकचितानि धवलगृहादीनि च १४) चाण गहादिभिः स्पृष्रान्यापि मारतेनेव शुध्यन्ति। इदन्तु प्रोक्षणं स्गूतानामित्युत्त प्रोक्षण निषेधार्थप्‌। तृणकाष्ठप्णमयानान्तु santa afer ॥ इति श्रीमन्नागदेव भद्रात्मल्लानस्तमटटविरा उत विधानपारिजञाते द्रव्यशुद्धि विधानम्‌ ॥ पक्र टक चितानि,-इटकनिरकिताः ay]: | बचणोत्त यतानि पथ्यानोकं ममौर्का- दिभिः पध्यजि। oad ब्राह्मा गा दौनामपि। तचा ^ शक-कदोवद-वेथनादौनामपि alfafy-gfe: | ६०८ १८१) 2८१) ATTICA | अथ प्रायशित्तोपक्रमः। | महाप्रायश्चित्तं न gai तस्य पतितस्य सपिण्डा बान्धवाधच रिक्तायां तिथौ सायाहे प्रामादरहिरपां पूणं get १८५) प्रतिष्ठाण्य पराचीनावीतिनोभूय युक्तशिखा दक्षिणाभिमुखी गुरुसन्निधावस्माकं er मृत इति. धिनयेयुः। तंवितिन्त्य ततोनिरीक्षमाणाः भप उपस्पृश्य प्रमं प्रविविषेयुः | ततस्तं सष्वकस्मवहिष्छृतं सम्भाषणादिषु aqsaq | यदि प्रमादात्‌ सम्भाषणादि कृतं स अमत्या वदा सावित्रीं जपन्नेकरात्रं तिष्ठेत्‌ । मत्यात्निरात्रम्‌ , wand चान्द्रम्‌ । धथ यदि -कृतप्रायश्चित्तः समेति तदा तत॒सपिण्डाधास्तेन सष GaAs क्ञात्वाऽपां पूणं हम्म पण्य देशे काटे च पुण्यदिदमुखास्त्वमस्माकमिति निनयेयुः | ततः स गोभ्योयवसं दत्वा मद्धिते यवसे शुद्धः नचेत्‌ पुनः प्रायश्चित्तं (1) चरेत्‌। तदा स Saag: स्यात्‌। स्जीणां पतितानां चेवं त्यागः, परिप्रहश्च । किन्तु प्रधानगृहुसमोपे get कृत्वा प्राणधारणाथमननं पानं वासश्च दत्वा भोगरदितां रक्षेत्‌ । स्त्रीणामपि महापापातिपापानु- पापान्यभ्यस्तानि चोपपापानि पतनानांनिमित्तानि eq: | विशेषतो- हीनवर्णगमनं गर्भपातनं, aero अपि we हसनं, erga मपि तानि च पतन हैतूनि। शिष्यगागुगास्वेरभोसंगाणामष्येवं प्रायश्चित्तप। क्षत्रियादेः प्रायश्चित्तं ब्राह्मण मन्तरे कृत्वा प्रुयात्‌ | स्त्रीशुद्राणान्तु AIA वाच्यं, अमन्श्रकप्राणायामाः सर्वत्र वाच्या एव | यागा्मनुष्ठानक्षौलानामेव Hass, इतरेषां तप भादिनामधारक- मूखंनिद्ध॑नानां तप cat अनधीतानाश्च तथा कतु व्यतिरिक्ते विकातदोषः सद्वद्रानपि sit ॒पर्दुनुमतं प्रायश्चित्तं क्यात्‌ । तत्र वेद्धम्म॑क्षा विप्राः agen: सन्तो यावन्तो यथायोग्यं पर्षहूनुमतं यतिवज पण्दक्षिणावक्षपाणा गवादिकं यत्‌ किञथ्िहत्तं यथा योग्य SGA वा Weleal) aa सङृदाष्टुत्य सचेऊ-वाग्यतः स्नात्वाद्रवासाः पक्षिणां दत्वा पापश्ाख्याय प्रायञ्चित्तमादाय पुनः स्नात्वा TAT पश्च श्रवात्‌ नल तत्‌ समाभवेत्‌। भज्ञात्वा- ee: [रै तो, देवालये, महोतटे च । भव पट्‌ धष्यो-परिषत्‌। भनृनो एषा परिषद्‌ दशावरा दधतम्‌ । अत चष्ापन्योयो from भदति। ख चिरसा एवल नादाय पोष्वोह ery afe ता: रहदितानोगकौहुः, ततः पुनः प्रादचित्तौ शात्‌ ।) इति ae क्तः | प्चमसवकः 1 ६०९ Satay पापं सम्न॑मापतेत्‌ !(*) | WERE विना इषव॑दूद्धिगुणं क्यात्‌ | तथा केदारकषा्थमपि द्विगुणं षरेत्‌। विद दविपरदृपस्प्रीणां बपनं नास्ति । इति प्रायच्ित्तोपक्रमप्रयोगः ॥ अथ रहस्य प्रायश्चित्तप्‌ | —_— तश्र ea safatcecamadineen प्रायश्वित्त चेत्‌ , भषिष्ास्तु मुख्यान्तरेण रहस्यप्रायश्ित्तं जञात्वा TENT २८1) | eit शाद्राश्च जपहोमवजे बरेयुः, तथाहि स्त्रियं शूह' समासा यदा धम्मपुरः सरम्‌। gtafiad प्रदातन्यं जपहोमविवजितम्‌ ॥२८०४॥ 2088. हइत्यङ्गिरःस्मृतेः | तत्राहारविकशेषानुक्तौ पयः प्रभृतयः, काठसंख्याविकषेषानुक्तौ षतसरादयो- 0089. arava: | देशविशेषानुक्तौ-शिलोश्वयाद्चा गोतमोक्ता | stent: | धरमल्या ब्राह्मणवयेऽनदनन्‌ स्तिरात्रमन्तजले fran: ऋतश्च सत्यश्वे- त्यध मण सूत्तमावृत्यन्ते पयस्विनीं गां a(t) दत्वा gel | भत्र सर्वत्र जपादौ ऋषिदैवतच्छन्दोविनियोगाः शेयाः t हानाशक्तौ सव्याहृतिका: प्राणायामाः भ्रतीभिःदिनं मासं षोड़ात्वा वर्तनीयः | नक ` ह ` | १.१) बजवाल wh mrenfa प्रायिकं Bey यदि । प्रायशो मवेत्‌ पूतः" Satie इतो) (विद्‌ विप्र चप खं थ नेष्यते केश array’ शति दातो च। a(t) रहय अण्षामश्चाति TaN यैन येन यद तत्‌ पापं हतं ए सच्राद-पा्ा) तत्त्‌ विहितं mafet gatq । अन्था wast तोच, दानै, योगेच, Wee FSA, गोग: wah: नरकश्च परे काशी AREA | a(}) aaret— “चापः gary पविष्ट प्रथिषोपृता' cawnte भम्‌ | अच Weare Tw: पाठः। Coroner व्रताजकौ Gaye छात्‌ पयलिनौम्‌ | व्ैनोदभावे craayed qed न ena.’ sf af: | खद्णरं-- यक 'ठपवाश्म्‌' इति fem: पादः, fy '9 9 RTO १८) 2040 मभ्यासेतु fang बरतसथप्राणायामेरन्तर्जठेऽवमषणं HAA, महापापां ्छुदेय | मस्याच प्रामात्‌ पराग्वोदुग्ा निशम्यतस्नातः gee: शुचिवासा seit स्थण्डलमसुपलिप्यात्र Tag छिन्नवस्त्रो Meas पूतेन वा पाणिनाऽकाभिमुखोऽघमषेणं प्रातः शतं AeA शतमपराहे शत- परिमितं बोदितनक्षत्रदक्षनो जपेत्‌ , प्रसतियावकं पिवेत्‌ , सदा रात्रादुप- "भै = ^~ \ वासे द्वादक्षरात्रान्मदहापापसमेरेकविहातिरात्रान्महापापश्च श्यत्‌ | अमत्या श्रोत्रियाच्नर््यवनस्थविषयश्चेतत्‌ lt मत्या श्रोत्ियादिवधेतु — भरण्ये वा चरिरभ्यस्य प्रयतो वेदसंहिताप्‌ | भुषयते पातकैः सर्वेः पराकः शोधितरत्रमिः ॥२८०५॥ इति nae अल्पमहापापो, मत्या चवम्‌ । निगु ण श्राक्षणवधतु ्रारबोदगवा प्रामान्निरमतयप्रमूतवनाग्नि प्रञ्वास्याचषणेनाष्टसहाहुती जु हुयातम। अनुप्राहककनतु श्ववम्‌ | गुणवतोहन्तुर्निगु णघ्राह्मणवधेतु त्रिरात्रोपोपण-त्रिषवणस्नानत्रिरघमष्ण जपादत्यााद स्मृत्य जेयम्‌ । ददमेव प्रायश्ित्तं यागस्थ-सत्री ्षत्र-वेद्येष्वातरेय्यामादहिताप्नि acai गर्मिण्यामविक्ञाते गमं च व्यापादिते चतुथा शन्यून कार्यम्‌ | यद्रा अहोरात्रोपोषितोरातराबुदवासं त्वा तीयप्रातमस्यः स्वाहिव्यायेरष्टमन््ः प्रत्येकं पश्च-पश्वाहुतय त्येवं चत्वारिशदघृता- हुतीज्ुहुयात्‌॥ इतिरहस्यं ब्रहमहत्याप्रायश्चिततम्‌ I गोड़ीमाद्धयोः सडक्रदूपानेऽनन्तरोक्तं BRAK) पानाृत्तौ त्रिरात्नोपो- वितः कूष्पाण्डीभिश्वत्वारिशदुषृतादुती्च gata | तरिरात्रोपव साशक्तो तु मासं cmd षोडशकृत्थोऽ'पो नः शो्टबदधं प्रतिस्तोमामिश्छस वासिष्ठं 'मदिनीणामदोऽस्त्‌, दतोन्विनद्स्तघामेत्येतेषामन्यतमं जपेत्‌ । ष्याः ABATUASMAT , मत्या चेन्महापापेऽ्दे दैषरृतस्यैनस शत्या- द््टमिम्मन्तटपिन नम शुप्रनम भविषास शत्यस्याशयोजेन बा शह्येत्‌ । महापापाभ्यासे तु समाहितोगा भनुगच्छन्नभं भिन्ञाशी पावमानीजंपेत्‌ ts) | महापापसघुश्चयेऽप्येषम्‌ । इति घुरापानस्य ॥ ब्राह्मण equal उकेस्थि्-पकावशवारं शत्रजापी त्रिरत्रोपोषित —_ oreo ae 0० क । aq पवमानो qm arama तज्जहि | a(t) THATS: | ६११ gta | यष्टा भस्मच्छक्नो-मस्शप्याशयान पकादशरत्थोकव्र ज्ञापी १८५) ब्रह्मबधात्‌ षुरापामात्‌ स्वणंस्तेयाहुगुख्तरपणतनाश्च gate | भत्यन्तनिधयुं ण ब्राह्मण सवणारीत्वस्य वामस्य पकितस्य Aafia सूक्तं सङृजजपेत्‌। यद्रा a(t) ‘aera areata’ इति qed शिवसङहपे जपेत्‌ सुधणो्थूनपरिमाणस्तये चैवम्‌ | अनुत्राहकषप्रयोजकादीनामप्येषं ेयम्‌॥ इति स्वणस्तेयस्य ॥ भमत्या- गुरपज्ञीगल्िरातोपोषितः, धोडण्चपुदषसूकतेन चत्वारिश्संख्याया au होमश्चावरस्यान्ते पयस्विनीं at वत्वा gatas aera equieaa चैतत्‌ । यद्वा गतयो हविष्याम्तमज्ञरं स्वविदीति aa. नतमहो न दूरितमिति सूक्तमिर। इति मे मन एति सूक्त quiqa वा प्रन्वहं॑षोडशकृत्वो जप्त्वा मासेन शुद्ध्येत्‌ | मल्यवचेदेवक्षस्यैनस शत्याचैरणमिम्मन्नैः शक्कलहोमः कायः a(t) | महापातकाव्रतौ तु द्ाहतिभिस्तिनैले्तहोमः। व्यभिचारिणीगमने हविष्ान्तं at पावमानी बां कण्डाण्डीवां वालखखिस्यानि, प्रवान्‌ वा वृषाकपि वा हेतुन्‌ रुद्रानवा RAC DIA | गुरुतत्पाति- विरप्वतिपातकेषु पादो als , गुरतत्पसमेष्वनुपातकेष्वद्ोन्‌ , qajaa महापातक्किर सर्गे तु भ्य यैन संसर्मस्तस्यव प्रायतत स fala ॥ इति श्रीमदनन्तमट्रविरचिने वरिधान-पारिजानं रहस्यमह्ापातङ्कि-प्रायध्ित्तम्‌ ॥ -- & उपपातकानां रहस्यानं प्राणायाम -एतप्र । ग्रहा महापातक प्राणायाम-चतुःशतम्‌ | धतिपालक निशतम्‌ | अनुपातके द्विशतम्‌ , उपपातक शतम्‌ , सध्यत्राभ्यामे दिगुणप्‌ , राम git पाठः । गरक यनु ufsaymn | मनुः UR OHA खाकल मृहितोक्ञ होमः काः | आङ्नि,-- अपर सूक्तानि mann इवनसेति। १११. १(*) विधान-पारिजावे | अत्याभ्यासे बनगुणप्‌ | प्रकोणकेउपफापवतु्ेशप्राणायमाः | यद्वा प्रकाशितपापे यत्र बन्द्रायणत्रयं तत्र Ret प्राणयामाः। तत्र ace पादोनं fe सपङृच्छेऽद्ं, भतिहृच्छ पादसंख्याः प्राणायामाः Git इत्यादि aaa योञमप्‌। aly. णाममन्लक्प्राणायामाः। यद्रा MATA AAAT महपापे पदोनमति वापे भदमनुपापे पादमुपपापे तञ्चचतुर्था शं, प्रकोणकेषु चरेत्‌ agar गाया व्याहृतिमि at तिल लन्नहोमो aera पादोनमिति । 2041. पापाति-पापादिषु पपापपादिकं योऽयमित्यादिस्मूत्यथेसारोक्तरीत्या 2042. रहस्यप्रायधिष्तं समाप्तम्‌ ॥ अथ FST TAMA । गी. क तश्र saya धम्मं यमनियमाश्च ब्रहमवर्य्यादयः ज्ञान्तिदनं सत्यमकोरिव्यमदहिसासतेयं माधुर्यं दमश्चेति दश यमाः, १/५) स्नान- मौनोपव सेज्यासध्यायोपस्थनिप्रहगु्ययप्रषाोचाक्रोधाप्रमादता इति an नियमाः। सान्तपने च्छ Gaara गोमूत्रगोमयक्ञार- वृधि सपिः कुशोदकान्येकी aa पीत्वा gaa | एव द्विरात्रः ara: | गोमूत्रं गोमयं att दधि सपिः कुशोदकम्‌ | TRUITT वासश्च BAB: सान्तपनं स्पृतम्‌ ॥२८०६॥ इति aga | पवमपि तहन्नण माकरपन्धे द्रण्व्यं । ae गोरवभीयनेशोच्यते | पूवदेद्युरूपोष्यापरेचुरिमानि पञ्चगव्यानि समन्त संयोज्य हुत्वा अत यमा; दश द्रति तौ, पातञ्चन alas तु Seas’, तच्व fan nat af) ov Mane, wag नोक्ता नियमाश्चेति। तेच शोच सनपादयः तत्‌ aa: एति arty सन्त। 'पञ्चगय fae MA महापातक नाश्रनमः १्तिचदखती। (1) THATS: | ६११ सम्भ प्रानं थद्‌ त्‌ परहाकूकं सः GOT: स्यात्‌ १८५) |: भवेतत्‌ प्रथोगः। गोमूत्रं गोमयं ett दधि सर्पिः इशोदकञ्चेति cyte Sa । तत्र तान्नवर्णायागो मू श्र, श्वेतवणोया गोमयं, पीतक्णायाः सीरं, नीलबर्णाया दधि, रष्णवणाय्ाः सपि पर्प । यश ae कापिलमेव | cert सम्बेवणानां सब्ब प्राहमम्‌ । गोमूत्र ऽ्टमाषाः प्रमाणं, गोमये षोडशमाषाः, हीरे हादशमाषाः, afer दशमाः, gaselare:, दुशोदके तददधेम्‌ २८1) । arava गोभुत्रम्‌. Tras गोमयम्‌ , भाप्यायस्वेति seq, दधिक्राभ्न इति ah, तेजोऽसि शुक्र Natasa, देवस्यत्वेति द्ुशोदकप्‌, पतन्‌ प्च quifaarat समन्त्रं fier ata कटेन निम्मध्य प्रणवेनाभिमन्त्रश सप्त पत्रेरच्छिशनप्रैः react: creat १, इदं fae: २, मानस्तोके ३, शंषा a(t), ती ७, पतामि cat हुत्वा शोषं प्रणवेनालोष्य प्रणवेनाभि- mead Adages तेनेव पिवेत्‌। मभ्यमेन पलाशपत्रेण QUTAT eaiqnt घा ब्रह्मतीर्थेन at पिवेत्‌ ॥ Tag eee होम- सहितं faq em शुद्र तु विप्रः कारयित्वा वृष्णीं पिषेताम्‌ | ब्रह्म कर्चाभ्यासे सति सान्तपनं स्यात | यहा गोमूत्र गोमयं TT दधि सपिंः कुशोदकं, che पृष्वंवत्‌ प्रत्यहं पीत्वेक रश्रोपवाम सान्तपनः was: amen: ag शक्तयायपेत्तया योऽयम्‌ | धवमुत्तरत्रापि। महासान्तपनं तु गोमुत्न-गोमय-त्तीर-दधि- सपिंषामेकेकः व्ह श्रचहमावस्यं पञ्चदशाहिकः स्यात्‌ । यद्रा गोमुत्र गोमय-त्तीर-दथि-सपिः कुशो्कानां TOA Te TIAA ्र्होपवासे धकविशति cas महासान्तपनं स्यात्‌ । यति Aer सान्तपनं तु , गोधुत्रादीनां वण्णपिकेकस्य PACT AUA स्यान्‌ | तपरङृकछ्रस्तु. तमत्तीर घुनोदकानमिकेकं प्रत्यहं debe रात्रोपधामि ^~ ee ~न = = ~ ~~ ~ - sft ange don wafen लचणं aq, अद परगृषु शवतूमा कपिना पता गरौयसौति | "गो बना fags qa मरटिदंदाश्चतृगणसम । चोर weg ददात्‌ get तथा दधिः पति cere | पञ्चभ्य परिथोधन सका उशन । गायवा वयादिभिः। ््यशुः-१०।९॥ MGR, १२।११९२॥ ०१।१०॥ ORLA २०।६॥ १ पृक्त यजुः ५।१९॥ ५।१५॥ १९।१४॥ १५।८॥ ( एषृ पञशचगनय sien मनाः afm )। ९१४ १८.) a(t) १!) विषान-पारिजति | श्यात्‌। यद्वा कीर षृतोवक-उष्णजक बास्प -माडतानां चतुर्णाम्‌ , तिरभ्यासे द्वावशराश्रस्तसकृच्छः स्यात्‌ । तपक्षीरादि परिमाणत्य. बम्‌, ज्ञल श्रिपठं, पयोष्ठिपलं, gatas । उदकबाष्यमक्तेतु, तरिराघ्रस्य पूरणमात्रम्‌। पष्च्छरर्स्वेक भक्तेन नक्तनायाचितेनोप- पवासेन चेत्येवं रूपः स्यात्‌। तन्न प्राससंख्या-अनक्तन पञ्चदश षा qefanfaal omar) नक्तं द्वादश वा द्वाविशतिषा aren: | भयाचिने a चतुविंशतिरेष, सवं प्रासाः कुक्कराण्ड प्रमाणा भप्रवेशा प्रमाणावा १८५) । भनयोः पत्तयोः शक्तया विकल्पः | WHE UH: | पकभक्तत्रयं पादरृच्छः Weer देयः, नक्तत्रयं पावहृच्छो वैष्यस्य, अप्राचितश्रयं पादरूच्छो रक्षः | उपवासत्रयं पादर्च्छो fanaa, व्यवस्था च-भद्धङृच्छरत्ध यावितोप वास्ताभ्यां स्यात्‌। पादोन कच्छ पङक्भक्तोऽयाचितोपवासपादैः स्थात्‌ | प्राजापल्य छृच्छ स्त्वेक भक्तं नक्तो यावितोपएषासे त्रिरा ga: प्राति टोभ्येन तिवावृते्षा बालब्ुदधातुराथः स्यात्‌ । ana त्रिनक्त-त्रयाश्ितोपवास त्रवैः, प्राज्ञापत्यै केकत्रासापसिः स्या च्छक्तानां उपवासादि प्रातिलोमभ्येणवा। भति रृच्छस्त्वेक पाणि पूरण-मातरान्न-भोजञनकोन TAMA संख्यायुक्तः। TAG: धरासाशी भोजनदिने स्यात्‌ ॥ शक्तस्थैषोऽति Bass । शेषं पढ aq) कुच्छातिङृच्छ स्तु-पयसैक fanfare: स्यात्‌। यु द्वादशरात्रं तत्तु wan छच्छातिक्च्छः स्थात्‌ । शक्तस्य -पराको- हवादशाहोपवासेन स्यात्‌। साम्य इच्छस्तु पिण्याक मोषनाप्रनि- ai तकुत्कं ama, पञ्चदिनेषु क्रमात्‌-प्राध्य ICR चपवरासे स्थान्‌। पिण्यारदीनां पत्‌ परिमाणं प्राणधारकफ मात्रमेव २1) पिण्याक-सक्त॒तक्रैः उयदमतीत्य-चतुरऽह चपवासे, यति सोम्य- wes) चान्द्राधणन्तु- शुक्त प्रतिपदादि दिनेषु मयुराण्डमित- प्रमाणप्रासानां ahs amar पौणमास्यां qa प्रासाः स्युः a(t) । ततः Het प्रतिपदा दिष्वेकेक प्रासहासेन. aqesit --- --~ - ~~~ अत FAN प्रमा वैति प्रादय एमाणाइतिच भिन्नः पाठः| श्रणाय।चा ara’ शत्य पाठान्तर इग्यते। अव प्रारयावा निर्बाह्युक्त इति। emaray मिवाचने यर तत्‌ ma TUS यासदिः। WET TA Se VS! wy डतौ च। MARTE: | ६१५ quire भुक्ताः ऽमावास्थायामुपवासे-यधमध्यं चान्द्रायणं स्यात्‌ ॥ पिपीलिका भमध्यच्द्रयणन्तु, छृष्णप्रतिपदादि क्रमेण पोष्य मस्यन्तं स्यात्‌। ax asa तिथिव्रद्धिहासयोः प्रासवबृडि हासो dat यद्वा चत्वारिश दधिक-शतद्वयप्रासानां भावृत्यावा, यथाकथञ्चिदावृस्या मासेन चान्द्रायणंस्यात्‌ | पञ्चषिशष्यधिकशतकषय संख्याक्षानं प्रासानामावृच्या at १(*#) 1 यथा-कथञ्चिन्मासेन चान्द्रायणं स्थात्‌ ॥ यतिषानद्रायणन्तु प्रत्यहं दिवसस्या्टमेऽासे- aida स्थात्‌ ॥ शिष्टचाद्रायणन्तु aed ames, चतुभिश्च- तुमिासमासेन स्यात्‌ ॥ ऋषिचान्द्रायणन्तु परतय्त्रलिमि- nidatana cata | पतिचान्द्रायणाद्रिघ पथाकथञ्धित्‌ त्रिशदिनः प्रासोज्गेयः। नवान्द्रगतिवत्‌। सोमायनन्तु गोस्तनचतुप्रयज क्षीरं सक्तरत्रं पिवेत्‌ | समत्रयज्ञं AUT, CAAA सत्तरात्रम्‌ । THe स्तनज्ज षड्रात्रं, त्रिरात्र वायु मत्तता, पतच्चान्द्रायणधम्मेदताचेति ॥ इति रुच्छचन्द्रा्रणादि लक्षणम्‌ ॥ र अथ कृच्डुचान्द्रायण ब्रत साधारण धम्मे | = ततर त्रिकालं द्विकालं वा स्नानं तदा शयेत्‌ सरृत्‌स्नानत्‌ | ea नना ज्नाघमर्धण तर्पणानि छत्वा जलादुत्तीयय सोरम नापजचचावा, सूर्योपस्थानं कायम्‌ । ततः पुण्यमतर गारी बाट सहश्लमण्टशतं वा शक्तया जपन्‌ | चह-भेश््य-यावक प्र्ोदधि- घुनमूलफलंकन्वादि-हाषष्य वा भोञ्यम्‌। तदविष्यं भः" यावस्वे - त्यभिमन्धय प्रासान्‌ एत्वा गायत्नचामिमम्येत्‌ ॥ _4— अथाशक्तस्य प्राजापत्याम्नाया उच्यन्ते । र त तश्र प्राजापत्ये TTA, तम्मूल्यदानं षा grag) यत mg निष्वः निष्कादधं निष्कपादे षा शक्तश्चनुसारेण कस्प्यम्‌ | भत्यशक्तौ- न 1 10 [ष्क "१ पोषं ।(*) तयाच eal, fafa डा चर्‌ पिष्यान शरनं शिष्यश्च afar एकं? बदैयेच्छुक wey परण reer’ इति | ४१६ विधान-पारिनाते | तवद ततत्रं भूधनधान्ययवषस्मादिवा ध्यात्‌ । दादशवाह्यणान्‌ घा भोजञयेत्‌। उपवासो धा श्रुति संहिता पारायणं वा, गायत्रचयुत sda, तिलद्टोमसहलवा, प्राणायामशतहययवा, पकावशाबृस्यास्व- पवा, शक्तथाक्क्यात्‌ । धेनुदानविप्रमोज्ञनाषि १(*) शक्तधपेन्तया fats घतुःपञ्चषडगुणं gaa | उपवासस्थाने पकषिप्र-मोजनप्‌ | ताषद्धनधान्यादि aerfeara घा काम्येम्‌। शक्तस्य दिगुणादिवृदिश्व, गायत्रीसहन्लजपोवा, दादशव्राणायामावा, शक्ता योज्याः ॥ चान्द्रा यणस्थानेऽषठ AAI: स्थुः। मासोपवासस्थाने पन्वदशप्राज- Gea: | AASSH_ प्राज्ञापत्याः। भतिषृच्छे.लयः। यद्वा त्त eh सादेकायद्वयम्‌। भतिरृच्छमहासाम्तपने कायद्टयम्‌ । पराके पञ्च TAT कायाः कायाः ॥ अथ FHA ती्थ-परत्याम्नाय उच्यते । --#-- वेदे dita दैवेच ae चौषधे गुरो । यादशी भावना यस्य सिदधिभंवति ताद्रशी ॥२८०७॥ सेह्नाण्यापः act धिप्रा गोगुड स्तीथमुच्पते a(t) | निषासहोमस्नानार्था et: पापातपुनाति तत्‌ ॥९८०६॥ अथ पुराण-शाखवाक्येभ्यः सम्बेतीथंपरत्याम्नाये ahaa मुच्यते | ्रहमविष्णशिषादेषा इन्द्रोऽग्नियंमन्रती | QE: पषनोयक्षः सोमः सूय्योगुहोगणः ॥२८०९॥ तथाशि- ‘Team ब्रतायक्तो चैनं इ पात्‌ पयल्लिनोम्‌। Garang aug qu न स धयः ॥ aE यतो चेलुः पश्चमिराव्छालां मध्यानां निपौरारिक्षौ | का्षापरेक qenfe दरिद्राणां प्रशौत्तिता' ॥ "तौ Saget पात चाल शलिशन्वोनोच । बोधि coe पाध्याये इपाये चापि मन्िषि' इसि कोषशाएः। पुराणे च, इदशेतादि प्रिशचम्‌ | पञ्चमसतंबकः | ‘ER a स्वयं तीथभूता स्तीथैः शुद्धीरदशंयन्‌ १८५) | मनबोवसबोद्दरा भादित्या मरतोगणाः ॥२८१०॥ विभ्वेदेवास्तीथंसाध्या नागा Aer THAT | श्त्याद्यनेकदेष स्तु ate: सिदिमवाप्युवन्‌ ॥२८११॥ ` भ्रगवोऽद्विरसोऽगस्त्य कि्वामिश्राप्रिकध्यपाः | वशिषठाद्या महात्माण eta: सिद्धिमवाप्ुवन्‌ ॥२५१२॥ हरिधन्द्रोनखोवेण्या पृष्कुलसो पुरुरवा; | ` सगरः कासवीय्याद्या स्तीथैराज्यमवाप्तुषन्‌ ॥२८१३॥ हन्द्रमैरवरामाथा गोतमाया Agia: | ब्रह्महत्यादि पापानि तीर्थे रेष भ्यपोहयन्‌ ॥२८१४॥ Prarie: सयुरस्तु महापापभ्यपोहयत्‌ | हुतीथ॑तपसा ब्रां प्रा्तःवासिष्ट-शापतः ॥२०८१५॥ fagerata चाण्डालं fad कृत्वाप्ययाजयत्‌ | तन्तु तेनैष दैहेन स्वगेरोकमवेशयत्‌ x(t) ॥२८१६॥ भनुपोष्य त्रिरात्राहि तीर्थान्यनभिगम्य च। ATCA काञ्चनं गाश्च दरिद्रोनाम जायते ॥२८१७॥ परतोपवास Had Bear तीथ -घुसेषनम्‌ | भदत्वावाभ्यषस्कादि Tera Aa WAL ॥२८१८॥ 2048. gf महाभारते | aut भादित्यपुराणि- पाण्डषैरास्यलाभाय दुरितोपशमायव | ्रीरष्णनारद्‌ व्यास श्ीकषण्डेन्द्राजजरोमरैः। , तीथे यात्रा वुराऽकारि-तीर्थः कुत्वेन महत्‌ फलम्‌ ॥२८१९॥ 2044. इत्यादिस्थपुराणे श्रूयते कथा | - विश्वनाथेन यतिना निष्याजेन महात्मना | विशत्यष्वाच्छताग्दान्तं सब्यंद्‌ा तीथं सेषिना ॥२८२०॥ जनि क नो क नोने ज को मनि oon = we OS weer ume १८१) 'तौच॑-पूताः' sea पठः । aa: तौधपूतान्टवानुकषा qtaatary: चासि । ‘fage’ इति पाढान्तरम्‌ | a(t) 'प्रवेधयम्‌' इति firm: पाठः । अव "वलादि" ca: पाठः तौय--कुश्दंव पुश्चरादि। तीथकर व्राह्मापिवाहि। तौर खपाध्यायायथादि । वि--७८ ६१८ १८०) a(t) a(t) विधान-पारिजातै , वहुस्छति-पुराणन्ेवेहभिः सह सूरिभिः | Bae (च्छ तीर्थफलं शोक्तं यल्ञसाष्यमपीय्येत ॥२८२१॥ मार्कण्डेयाजहनुमचावत्तद्रोमशादिमिः। रच्छ (तल) chines पोतं गोदानक्रतुसाम्पतः ॥२८२२॥ arated वुराणानि व्यासः स्थल्यायुषां omy १८४) | हिमवदन्निणे देशे संकोच्यैक्ष भ्यवारयत्‌ ॥२०२३॥ भूत प्रेत पिशाचाश्च पितरोबह्मरान्तसाः। भदापि प्रचरन्त्येव इच्छ ्थं-तीथं मथैवत्‌ २(1) ॥२८२७॥ सूतः शद्रः germ: तीर्थे षिप्ोऽमद्ततः | शिष्यानूे जरङ्कानि तीर्थाणि कर्तेति ॥२०२१॥ ते fan hg feanal च सम्धषित्‌ | शिष्यैः रुच्छराज्ञरांकानि सव्ंतीर्थान्यकारयत्‌ ॥२८२६॥ भधापि ईच्छब्णाङ्द््यन्ते तन्न तत्न at िप्यङ्कानामविशषाने प्रकारान्सर भुच्यते ॥२८२७॥ पुराणस्मृतिविदुषिष्ण-श्रोक्ततीथैफलातये | उक्तं लोकोपकारा्थं यट्नसाध्यम पीय्यते ॥२८२८॥ पुराण्षु wiag च २८१) तीकं mans wg कलं Mane गोसहल्लदानफलं, ana फलञ्च. पुण्येष्टि फलं षड्मासोपत्रास फलं सम्बत्‌ सरोपबासफलं अनन्द्रायणज्ञं पराक फलं लमेत्‌। त्यादि वचने ष्वथवाद्‌ शङ्काषिख्ञ्य , सम्वश्र योभ्यतया ङष्छरादिकं परिकतप्य-- संग्रहकारेणापि यथेषोक्तानि तीथेरलानि । भतः कायङ्च्छाचरणाशक्तानां पातित्वपर्हिराथं, भस्माभिरपि तथैव तान्युच्यन्ते । तत्र भागीरथ्यां स्नानं षष्ठि योजनादागतस्य अत शीरिनिः अपरः पाठः। "हापरे erat fagataadt aergfa: | wat विदं सु वडधा gaa जगतोडितम्‌' ॥ इति TAT पुरा । 'हतुद्चाये तीचेमधैवत्‌' इन्ध; पाठः। "हतान्‌ जङाङालि' इत्यपरः पाठः | "यख पादौ च wel च मनश्चापि मु ठंयतम्‌। परमेशे ogi भक्तिः स Mage गतिः ॥ शति gue ककमा - 7 s aw eae ene 1 ee ~~ ~> कद, ~ = आ कनन a(t) पञ्चमस्तवकः | (१९ वडन्द्‌ GWA | wa यात्रायोजन gal सत्यां योजनस्यादु्ध- See aa कल्प्या ged रात्तस भयात्‌ सप्तमातृकानयो- Sag) भये गते वुन्देवता Bare: ae रृश्छरसमानि फलानि प्रयागेऽभमवन्‌। तत्र नदीशष्कखतिषु भागीरथी aar(a a घृचिः meat) तात षिष्णगज्नादि सतमादुकानामघु सप्त(धा)गङ्काघु ert षडब्द्‌ रृच्छरसमम्‌। प्रयागे चते द्विगुणम्‌ । agra गङ्कसागरेचैषवम्‌ । वाराणस्यां गङ्खाऽतीषदुटं भा, समुद्रान्तं पुण्यं नगरन्ति १८५), बाराणस्यां अरह्टापातकषम्‌ नप्रषिशति। aa मृतो भुक्तः स्यात्‌। सर्वत्र यात्रा देशान्तरं भाषाणां विशेषः २८) महापर्व॑तत्यवधाने, महानदी व्यवधाने च MAT दाद्शाष्ट- चतुर्थोजनन्यनं भवति । माषाभेदमा्नैः पदे तस्यषधाने नदीव्यक्षधानं षर्वतुद्धिंयोज्ञन-स्युनं भवति ॥ यमुनायां स्ानमेकाष्दर्च्छ-फलम्‌ , विशति योजनागतस्य। मथुरायां हिशुणं सरस्वत्यां चतुणव्‌ कृच्छुसमं चत्वारिशहयोज्ञनागतस्य ॥ प्रभासे द्वाराषत्याञ्च द्विगुणम्‌ , (तयोनेद्योमच्ये योजनो पादरृच्छ वृद्धिः | इशद्रतो स्वरस्वती-शतद्र-घुशद्री-विपाशावितस्तेरावती aeRat- मधुमतो-पयस्विनी-घृतवती-त्याष्िदेवनदीषु स्नानं ages समम्‌ › — ~» ~~~ "~ -~ ~“ ge दाचसभयात्‌ सपमाढकानद्योऽभवन्‌ । HANA पुनपृनरदेवताऽघीऽवडत्‌ । श््यषिकः ga: wife । नगरं गगरो बा, भूपपौरम्‌, पशनं परम, रा कधामौति। | Ma मतृखखरान्रदय WA अर्भ, काक) सष्ापाप्स्य मध पाद प्रश््ठति। प्यक दूरे froze राज्ञ गनौ" ofa विगट gaia (वाचा यव विभिद्यन्ते गिरर्वाग्यवरधानत;। मान Tat 44 तद्ेगाकर qua इति am | dana atad Ga—sfa विविधा भाषाः । Wee दृशकुमागदरिति अलंकारचाल्ादिष्‌ मेढा. afai Sawa विभित्राः, यथाच) See नन्द्रा जनाना ख ॐ HO | अङ्का [विदत ware are rr प्रकोपितम्‌'-इति acca awn मा॑खय sm च। कुव Hau गङ्गाया दौलभ्यलाई, FUT acer सुलभा गङ्गा विसु दानेषु दुभा । APTET HAR च गङ्गाङ्ञागर SHA’ ॥ ९१२० १५) ्िधान-पारिजाति | पञ्चदशा योज्नागतस्य ॥ चन्द्रमागा-वेश्रवती-सरयू-गोमती-दैषिकाः कोरिकी-नित्यज्ञला मन्दाक्तिनी सष्वद्धा पोनधुण्या gogo वाहा धारणी गण्डकया दिदेषनदीपु, स्नानं बोडशशच्छ समम्‌, विगुणं फलम्‌ ॥ भन्याघ्ु समुद्रगा महानदीषु, क्लानं पदरुच्छ.समं स्यात्‌। महानदीषु तु महानचयद्धेफलम्‌ १(१)। शोणे net गङ्ादंफलम्‌। वैरोचने नदे aE फलम्‌ । पुष्करतीर्थषु्रयागसमम्‌। सन्नत्या तथैव । महिप्मत्थादौनित्य प्व्यन्ञाग्नौ हामोदशगुणः। गयास्थ महानदी सेतुबन्धस्थ- रमेध्वरं, श्रीरङ्ग पश्ननामं सन्निहत्य तथेव । मदिरं २८१) नर्मदां भाम्नातकेश्वरं, sare, Hare. प्रभासं fads पुरोन्द्रं पञ्चनदम्‌ , गोकणम्‌ , अयोध्या द्वारवतीं Tat मायामवन्तीम्‌ , iat कावेरीं शालप्राम मिव्यादिषुक्तं ( युक्तम्‌ ) ततेश्राणि संसेव्य ngTam फलं लमते ॥ सर्बवभ्योविशिष्टा॒ षाराणसी । तेतर महाप्रयागेच सतस्य मुक्तिरेव २८१) । भन्यप्रयारेतु मरणं भुक्ति- वीजम्‌ । नग्मवायां वतुिंशति योज्ञनागतस्य फलमाह चतुषि शति Seq | Hirer सङ्कुमनेठिगुणम्‌। ged चतुग णम्‌ | ताष्या(प्त्या)न्तु TBR समम्‌ , दशयोज्ञनागतस्य । पयोष्ण्यामष्ट रच्छ समम्‌ , अषएटयोज्ञनागतस्य तत्रापि age दिगुणम्‌ ७८३) | गोदावर्याः ष्टि योजनागतस्यत्यव्दरूच्डसमप्‌ | त्रिश्योजना- गतस्यैकादशतीर्थेषु प्रतिलोमानुलोमाभ्यां ad षष्ठिरष्छफलम्‌ | पे (वं) जरासद्कमे प्रयागे तदुष्िगुणप्र | सपतगोदावरी भीमेभ्वर सङ्गमे त्रिगुणम्‌ । कुशतपणे गयासमम्‌। वंज्ञरायां द्वादश योजनागतस्य हादशक्च्छ्रनमप्‌। गोदाय्यां fadaqar ( दगा) न्तं षड्गुणं ee म-कारो म क का Ed भ मे ABA, उत्कल कटकान्तगैते एका, तथा च,-- महागदौ नदो Ga La Yaar,’ sae दुर्गानतगीत रान्न ati अपराविशाला सिन्धुसंगता मादौ यथा sey पद्मा महतौ सरित्‌। ware गयायाम्‌ । नमोद्‌ातु पूत.सरिद्वाण सिङ्कोत्पादिका। wa वौडूरश्ररः प्रतिहितः, प्रयागे fadeat Nauk, ‘a तीप जो- जयति vara,’ shar वाभ्वक्ेगुरः यत राजते, तच्छेलाद्‌ AeTaa fafadar gee मलिला सा दविक afer | हन्तु पुर रेषु anal खतः समुद गाभिन्रा म महागदौ सु इति Sama प्रागुक--काथौ विषये अन्यत्‌ काशौ सुति विषै सन्दे, परार काशो we वाक्त; १८५) पुण्यम्‌ । प्रणीतायां चतुः कृच्छर तमं चतुरयोजने। पूर्णायां तवृ ताशद्िगुणम्‌ | हिक्ततरेब्रिगुणम्‌ | भीम (भीम) coat anes समम्‌। दशयोजनागतस्य HEM समे पञ्चदश BAT | तङ्खमद्रायां ara पश्चविशतिङ्च्छसमम्‌। मलापहारिण्या- मष्टृक्छसमम्‌ | ae योजञनागतस्य figat षटरच्छसम््‌ । वडयोजनागतस्य गोदावर्या या (पा) त्रा gal योज्ञने TTT ॥ farmed गुरो १८) सम्वत जाहवी समम्‌ । कम्यास्थे पतोरुष्णवेण्यां BAT जाहव्यदं समम्‌ । तुडुमद्रायां asia naa । HHA रवो कृष्णवेण्यांमलापहारिणी सङमे प्रयागेवतुगुणम्‌ | ्रहे्वरे GATT । पाताले गङ्गायां Aaya षडगुणप्‌ | ततः पुष्वंष्टि eee समम्‌। लिङ्काषृत्तिसहमे sata चतुगु णम्‌ । weed विगुणम्‌ , aay सङ्गमे चैवम्‌ । कविय AAT WAG समम्‌ । दशगोजनागतस्य ताश्रपर्णीधू- (क)तमालापयस्विनीषु द्वादशयोजनागतस्य दादशङूच्छसमम्‌ | सहयपादोदुणता विन्ध्या त्रिपादोहुभृताश्च नद्यः स्वदैष्यानुसारेणीक- दि-त्रि-रुच्छ्‌ फलप्रदाः विन्प्यशेलोद्भवस्तु दिगुणफलाः | हिमवदुद्धवास्तु त्रिगुणफलाः ॥ ad स्मृतो पुराणेवा यथा फथच्चिवनुक्तौ, कुल्याः fra फलाः ( दाः ) । asta: कच्छरफख्दाः। नचोश्विरृच्डफलाः ARTA: पयोखौ aftq—afar वेतर्णैति ian) पुरा इपिग्खा ofa पाताल गङ्ना-मोग्ती नाप्रेति। मत्ता भागीरथी, खगे तु माम मन्दा fafa विभ्याचले aie सशरहिता। तव ग्रोदुर्गा भद्रकाली च faaafe: तव मनयः artery पृद्छमामन्‌ इति वारहम्पत्याच््ासप । अपराः लखा, कादर, me, Mera नाम नद्यः दचिणपरर सनि, वाग्मो, साचाशयक्तिदा। तवैव त्रिभं शस्यत मिक्निक। Siar ग्रहा ‘aaa मणिकिका" | Qqaa रामशरः, । सतः au विमृखत ब्रह्म हा ब्रह्म हययाः इति तत्‌ प्राधान्य प्रायेषज्रम्‌। fager गुरौ संसकागादिष्वकाषः। ततु शुभकराः, तथ! च ज्यौतिषे, — "गशटक्या sat तौर fafa ६धिथे। fave मकरस्य शेः यथन ५अयेत्‌' एति। अन्यद्‌ मनाम त्वं fe । 89: १८१) १1) a(t) विधान-पारिजवि | ल्िटच्छकलाः | ata WIE Header योजञनसंख्यावा- स्यात्‌ | पकयोज्ञनगादिकगा भधिकयोजनादिकगा महानद्यः | समुद्र गाश्वमह्ानद्यः। यत्र महानदीति च समाख्यासिति १८५) तत्र ता भपि महानयः। उपवाससहितं नदीस्नानं , रच्छ समयोजनादर्बागपि, शनी-गर्दभी-वाण्डाटी-शुदरी-कषटगेत्थादिनास्म्योनदधः पापनधश्च ष्याः a(t) ॥ सम्बेत्र समुद्रस्नानं ag कार्यम्‌ | दैवतासमीपे सरः सरिन्नदी- सङ्गमेषु AGRA सदा कार्य्यम्‌ । सपुद्रस्नानं पञ्चशत योजञनागतस्य प्रख्यात देवतासमीपे-हिगुण कलम्‌ | ततर स्नात्था तत्त टेवतादशने स्थाणुनाच स्नानेव त्रिगुणम्‌, सेतो गमनं त्रिशत्हृच्छसमं fgg योजनगतस्य । AT स्नात्वा रामेभवरद्शेने weed फलम्‌ २८) दिन्ध्यदेशीयानां सेतुरानेष्वरयोशनेयेकमेषोक्तं फकम्‌ ॥ दत्तिण- दैशीयानां जाहर्यां स्नानं षड्गुणम्‌ । गङ्खातरदेशीयानां सेतुरमै- ATTA TINT) Brae निशतरुच्छसमम्‌। fat जनागतस्य, यत्र गङ्गासंक्ास्ति at चैवप्‌॥ सर्व्वत्रभावाभेद- पव्थेतादिना यात्रा saat भवत्येव, श्रीरहपशरनाम-पुख्षोत्तम- चक्रकोर-लक्ष्मीदशंन-रुषणाकरस्नानेच त्रिशतरूच्छंसमम्‌। विंशत्‌ योज्ञनागतस्य Fart त्रिगुणम्‌ ॥ सर्व्षुदष्णव-माहेष्वर-सोर. शक्तष्यपि पीटेषु दशने पञचरुच्छस्तमम्‌ । प्रख्याते दिगुणम्‌ | भहोवन ast ada, धीरंटप्दत्तिणं वष्ठिरच्छ समम्‌. dis पकेकलिङ्दशंनञ्च तिशत्‌ च्छ समम्‌ । तिंशोजनागतस्व ada च्छ संख्याः यात्रायोजनसंख्याया विज्ञेयाः ॥ यत्न aa प्रागष्यक्तमेतद, महानदी किङ Sache, "मानदो नदौ यव Laci yada.’ इति सकिथौहरण काब्ये। महतौ व््ालानदौ वा महानदोति। यथा प्रागबहे पर्माख्या- नदौ । ब्रह्मपुव, धञुना-करतोयाः पद्नामध्यसङ्गता;। यथा, दिहारप्रदेणे wha: «agra विषयेव, "सेतु eer faqua ब्रह्म डा aw इत्यय।' । राजा भिसुमहोदधिः--इरिमातं पणन! इति च eat अश योजन HOTTY योजन परिमाण पुष्यते Gaz हेमाद्रौ राघव-भक्तैये ales waq—‘uq: सहश्ञाख्छष्टौ च गतिर्यासां न भिदते। नता गदौ भष्दधरा मर्षा: परिकौत्तिताः एति डतो ॥ | MINAS ईैेथानरलखेति। यथा, are यव विनिदामं गिरर्वव्यदधानतः। मडा- meat Ty तहशानर GUN’ इति ति निबन्ध । किष ns nee ज et श eT t(*) a(t) 2045. पंञ्चमस्तंबरकः | ६२३ यद्विशेषतया Aged तत्र तहु प्राहम्‌ Tela दैशक्ाल-देवतातीथं विशेषेण फंड विशेषोऽस्त्येव । सव्वल्लोक्तफलदशांशफलम्‌ | तोरस्थस्य योज्ञनादव्वाग्‌ भवति । तत्रापि कोशसंरूपायाः तारतभ्य- मस्ति। aaa aaa याबाफलमधिकम्‌। योज्ञने योजने उपवासः तथासति षडुपवासाः प्राजापत्यमितिकस्यना भवति | तिय्यग्‌ यवोदशान्यश्ाबुदधावा प्रीहय स्वयः | a वितस्तिद्वोदशाङ्ुखा ॥२५२९॥ वितस्तिष्ठिगुणारतिस्ततोनिस्करुस्ततो धनुः | धनुः सले वे कोशश्चतुः कोशन्तु योजनम्‌ ॥२०८३०। सादंगव्युति-देशश्च योजनं परिचक्तते । regia पञ्चसाहल्ञ-धुिः प्रमितां षिवु: ॥२३१॥ ararg aes नियमा दकमक्ता भधः शयना ऋतौ श्रहमचर््या- अप्रति प्रहायाः का््याः। तीर्थे गत्वा खान जप तपंणाचवष्यं कार्य्यम्‌ ॥ देवेषु, अर्घपा्ाक्तत॒ गन्धयुष्पादिनाभ्यशचं ण काच्यम्‌ | ad यथा मनःपूतं भवति तथा तीथं Bea) पराथं गच्छतः Hempel फलं sage गच्छतोऽदधम्‌ १८१) । AT गच्छतः ea कलेव. न art फलमिष्यादि विशेष स्तृतीयस्तवके, तोर्यात्राप्रकरणेऽव गम्तव्यः। तीर्थयात्रा a(t) सम्बन्धिनोऽगेष विशेषस्य तस्मिन्नेव प्रपश्चि तत्वादि्यु परम्यतैवाश्र ॥ इति तीर्थयात्रा तत्‌ ती्थङत्यफलमुक्तम्‌ ॥ णण [वि «ce wwe 72 7 वोडयासं च मते य; परेन गच्छति। परारदेन एति wa ara: कृतो च। प्रथचित्त दिषये--प्रायशिततानि पाप्य माव साधनानि चान्द्रायथादोनि) इति। अन्ध, 'प्रायोनासतपः परोक्तं चित्तं नियत सुतै | an नियत स्यु avifen बिदु- gun’ इति च "हि व्रतं समादिष्टं aarat धेनुरेवच। क्छादोनान्‌ gas मृष्यन्तु cata), षति wat) wace—‘Ag: पश्ठभिराश्चानां मध्यानां fadterests कार्वापरक मृष्याहि afcaret प्रकौत्तिता' इति च । अन्धत्‌ ate तर्षा greet) शृतो hate frag च। श्राप व्रता Ay care पयखिनोम्‌। Galan’ दातय ge मूल्यं न संजयः, इति च कृती । r(+) विधान-पारिजापै | अथ महापातकेषु दादश वाषिंकादि व्रतस्थानेषु प्राजापत्यादय स्तत्तत्‌ प्रत्याम्नायाश्च योज्यन्ते । + तत्र क्ाव्रवाषिके दादशदिने the प्राज्ञापत्यं परिकलष्य-गम्यमराणे वष्ठयधिक saad प्राज्ञापत्या भवन्ति| ततो अहापापेत्वमत्या सृते, षष्ट्यधिकं Nad प्राज्ञापत्यानु्तरीत्या चरेत्‌ । तता शक्तौ षष्ठयधिक त्रिशतपेनू dar) भत्याचेत्‌ का्याश्वरेत्‌ । भदयाभ्यासे द्विगुणम्‌ , ageara विगुणम्‌ | धेनूनाम सम्भवे तन्ूल्यं- atl गो qereaa षष्य धिक्ष-त्रिशत-निष्कानि, निष्कार्खाणि निष्क- पादोवा देयः। तत्ाप्यशक्तो ताषन्त उपवासाः कार्याः । तत्राप्य- शक्तावेकैकंस्य प्राज्ञापत्थस्यायुत संख्येयाः, गायत्रीजपाः षडर्विशष्टत्त Ha: कार्य्याः। तत्राप्यशक्तौ arate वेदपारायणानि greater | ताबन्ति तिल होम सहल्नाणि वा। तावन्तः शतद्वय-प्राणायामा aT meal: | इत्यादि Beye प्रत्यास्नायत्वेन, wean शतत्रयं संख्यया महापाते योज्यम्‌ ॥ भति पातेषु तु पादन्धुना शदश- वार्षिक. ब्रतस्थाने, सप्तत्यधिक शवहय संख्याः कायाः Hat | argent धेनुदानादिकं काच्यम्‌ ॥ भनुपातङषु षड्षाषि क- प्रतस्थाने साशीति शत संख्याः कायाः । धेन्वादयो वा तत्‌ संख्याः ॥ उपपातक बहुत्वे Farle wet कार्यम्‌ । तत्स्थाने नवति संख्याः काय्यावा, येन्धादयोषा तत्‌ सख्याः कार्याः । वकेकोपपातके तु मासिक प्रतप्रु्तम्‌ । तत्‌ स्थाने SATA: | तत्‌ परस्याम्नाया धेन्धादयोषा तत्‌ संख्याकाः स्थुः। शृषर्मकादश सहितत्रिरात्रातमक गोवध स्थनेतु, ASH WAIT उप(द)षास्तादयोषा, तत्‌ संख्याकाः काव्याः । मास-प्रयो HARTA, साडंकायदयम्‌। तत्‌ प्रत्याम्नायोषा पञ्चगव्यं मासघ्रते चैवम्‌ ॥ पराकेतु कायतयं प्रव्याग्ना- यश्च ATA! सपताह-सान्तपण श्रते स्वव कायमित्याहि १८१) | प्रकीणकेषु प्राज्ञपत्य-पादादि Beer (wee) कतप्यम्‌ । प्राजापत्ये षडुपषासा शति कषा कृत्स्नं HIT ॥ अन्यत्‌ प्रायित विवेक, srafenae, प्रायदित कौप्थाम्‌, प्रायदिषन्दुदिखरे, safer Taare, nTafeufregerfa | 2046. ne fi=— 0% पञ्चम-सवरकः | ६२५ अथ सव्वं प्रायश्चित्तानि कथ्यन्ते | - ऋ-- । aa महापातकादर्व्वावीन-पातकेषु विषिधेषु कश्ानाघतहृतेषु बहुगुणः धानल्यम्त विरक्तः प्रति निमित्तं प्रायधित्तं कसु मशक्तौ, सब्ब- grates veg Hes साशीति शतसंरथाकपराजापर्याधरेत्‌। तदशक्तौ Beate (वान) प्रत्याम्नायं तत्‌ संख्यया कुर्य्यात्‌ | are fiom, मत्या चेत्‌ faq, मत्याभ्यासे चतुर्गुणम्‌ । अत्यन्ताभ्यासे निर्तराभ्यासे च पञ्चगुणम्‌ | बहु कालाभ्यासे षड्गुणम्‌ १७१) ॥ अथोपपातकादो सब्वै-श्रायधित्तम्‌ । —— f= mare पातकमारभ्याव्वाचीनेषप पापेष्वत्यन्त शुणवानत्यन्त विरक्तः अरतिनिमि्तं करश्च, अशत), feat रच्छ वणि -संख्याक-्राजञपतय चरेत्‌ । धेन्वादि प्रत्याम्नायं बा, तत्‌ संख्यया grail! भमब्राप्य- भ्यासे द्विगुणम्‌! म्यां त्रिगुणम्‌ , मल्थाऽभ्यासे चतुगु णम्‌ | अत्यन्ताभ्यासे निरन्तराभ्यासे च पञ्चगुणम्‌ । बहु qe । प्रकोणकेषु सुद्पापेषु, बहष्वक्षान रतेषु परतिनिमितं कल मशको, सरं प्रायधितम्द्‌ इच्‌ ' विंशत्‌ संख्याकं प्राजा- पत्यञ्चरेत्‌। Searle प्रत्याम्नायं बा तत्‌ संख्यया चरेत्‌ | अत्राप्य sare द्विगुणं, मत्या त्रिगुणम्‌, मत्याभ्यासे चतुगु णम्‌ । अत्यन्ता भ्वसि तिरन्तराभ्यासे च TATA । TE काकाम्यासे THT | gates शुद्धेषु प्रत्याम्नायं बा तत्‌ संख्याश्चरेन्‌। भतराप्यभ्यासे दवियुणम्‌ , मत्यातिगुणम्‌ › मत्या भ्यास AAT णम्‌ । भव्यन्ताभ्यासे निरम्राभ्यासे च पञ्चगुणं HA | भति चुद्रपापेषु बहुष्यक्षान- कक nad —_— यम I योग्यका छते कालान्तरे Tay BA TTT व्रत व्यापि safeun दरोगी areisy सेदनवत्‌। तथाच --'प्रायङ्ततिम gear: पापेषु निरता नराः । अपदासतापि नः कष्टात्ररकान्‌ याति दादनान्‌' एति & तौ | ae Aen भगवदाराधन-तीर्थारि Qaq-aia-ainnfe भिरा योगस पापानि नन्ति" इति । ६१६ 2047. 20-48. १(*) २८) a(}) व्रिषान-पारिाते | gag प्रतिनिमित्तं॑प्रायधितं कलु मशको, सं प्रायधि- रच्छ. तिङ्च्छ.चा्रायणं क्यात्‌ । तत्‌ स्थने दश ्राज्ञापत्यानि षाचरेत्‌। षट्‌ प्राज्ञापत्यानि षा चरेदित्यन्ये षदन्ति॥ इति aaa भरायश्चित्त विधानप्‌ ॥ AAAS निष्करूतौ,- च्छ चान्द्रायणानि समस्तानि व्यस्तानिषा योग्यतया योऽ्याणि | भति erty दवादश षड्‌ वा प्राणायामाः । प्षाहारे १८४) हतेः gan प्रास परिमितान्न वल्मधान्यादि दानं षा क्यात्‌ । यवा तु हृत प्रायधि्तो waft) तदापि षड्‌ मासं strat धा, इत पापानुमानेन a(t) aed प्रायध्ि्तं कत्ेष्यम्‌ ॥ तथाच पद्मपुराणे- जञाताक्ञातेषु पापेषु Bay च महत्‌ सुच । वूघु GF मासेषु प्रायध्ित्तश्च यश्चरेत्‌ ॥२८३२॥ निष्कल्म ` नते वै स्यात्‌ स कृतान्तं न पष्यति । प्रायधिततम Heda नरो मवति नारकी ॥२८३२३॥ qrafared चरेद्‌ यस्तु बाग्‌भवः HANSA तु | स प्राति शमां ह्योकान्देव गन्धव सेवितान्‌ ॥२८३४॥ इत्यादि विकषातेभ्वर-स्परत्यथे सारोक्त-प्रकरणे - 3८१) प्रायश्चित्तं नरूपितप्‌ | अन्यच्- कृते पापे भनुतापो बै यस्य पुसः प्रजायते । प्रायधित्तं तु तस्योक्तं हरिस स्मरणं परम्‌ ॥२८३५॥ ना्नोऽस्य यावती शाक्तः पाप संहरणे हरेः । ताबत्‌ कसु न शक्कोति पातकं पातको नरः ॥२०३६॥ 'पुदषाडारे' शयन्धः पाठः । Surfers इ.टाखर्िता याहः | tga पापानुसारेष' sae; WTSI अयं दिक्तानेनश्ररावाकै; मिताचरादि सन्दभ-ह्त्‌ afew: | 2049. श्रीभागवते वष्टक्कन्ये- meron कर्सनिहारो न ह्यात्यन्तिक (ष्यते | भविहवधिकारित्वात्‌ प्रायध्ि्त--षिमरशणम्‌ 12539 ह्ञानिभिरविदृषो ऽधिर्‌त्य, प्रायधिसं विमृष्यत इत्यस्याः | तपसा ब्रहमचर्येण gaa दमेन च। देहवाग्‌ धुद्धिजं धीरा धम्म॑शाः धदयान्विताः ॥२८२५८॥ तपयन्ति महवधं वेण गुत्ममिवानलः १८१) । केचित्‌ केवलया भक्तया बाघुदेव-परायणाः ॥२०८३६॥ भघं धुन्धति कातस्म्येन नीहार मिव भास्करः | नथा हार्थषान्‌ teary (न्य ) पेत तापसादिमिः ॥९८४०॥ यथा छप्णापिंत-्ाण स्तत्‌ पुरुष-निपेषया | सप्रीचीनोहायं लोके पन्थी ्मोऽकुतोभयः ॥२०८४१॥ AMS: साधक्षोयत्र नारायण-परायणाः ॥२८४२॥ यत्रैतेऽधिक्षारिण gear: | प्रायध्िक्तानि चीर्णानि नारायण पराद्‌ qe: | नवे पुणम्ति राजेन्द्र | सुराकुम्ममिवापगाः ॥२८७३॥ तस्मात्‌ सम्प्रयत्तेन Heer हरिसंस्मृविः॥ प्रायश्चित्तिं aden दुस्छृतस्येति auf: 3८1) सकित्यं पारिहास्यं at स्तोभं हेलणमेववा | वैकुण्डनाम प्रहण मरोषाघहरं षिवु: ॥२९४४॥ स्वपादमूलं भजतः प्रियस्य, त्यत्वान्यभावस्य हरिः प्रेशः। farang पतितं कथञ्चिन्‌ , धुनोति सरं हरिसन्निधि्टः ॥२०४५॥ ४७५0, भागवते द्वादशेऽपि भविस्यति-स्तश्चरणार विन्बयोः, क्निणोत्य भद्राणि शमं तनोति च। स्वत्वष्टयि arg भक्ति , क्षानञ्चविक्षानधिराग युक्तम्‌ ॥ एष ee ee r(*) अव (शोमदागवति) इति पाठः ae ‘aH गुनि शनक: sft fae: पाटः। १.१) wy पाठ यत्यथोऽक्ि। शव Saar भक्तिः seas परानुगक्तिः'। evga ufmat toil निदिगष भक्तिः सा aw ginta: ‘aay या पराकाहा छव भानं qatitag’ दति देवी भागवते | ६१८ विधान पारिजति। स्बपापत्तयकरं peed स्मरणं हरेः | इत्याद्याः श्रुतिस्मृति पुराणेति हासागमा; परःशता भति स्फुट- प्रमाणीभूता aay सन्तीट्थु परस्यते ॥ इति श्रामवनन्त uz व्रिरचित-बिधानपारिजाते पञ्चपस्तवके श्रीहरि स्मरणरपं महाप्रायश्िसप्‌ ॥ ~ - t— भथ प्रशंगात्‌ करुष्माण्ड-गण-होमाबुच्येते ata, 2051. (तवर) जमदि प्रोक-कष्माण्ड-होमिधिः प्रद्यवे | भधातः सम्पक्ष्यामि कृष्पाण्डषिधिपुम्‌ | एनसां स्थल-सृष्ष्माणां प्रायथिलन्तु वैदिकम्‌ ॥२०७१॥ aga विष्ठितं कम्मे निन्दितश्च समराचरण | प्रसजंश्चन्वियार्थेषु प्रायश्चित्ती az दिजः ॥२८४७॥ योबाऽभ्युदयकामः स्थात्‌ सोऽपि Gay समाचरेत्‌ | भायां पौणमास्यां वाऽन्यस्यन्तु तिथावपि ॥२८४०॥ केशभ्मधरुवापयित्वा सनात्वा GANSTA | भज्िभागानन्तरहि कुष्पाण्डेजु CATA ॥२८४६॥ यदेव इत्यनुवाकेश्च त्रिभिहु त्याञ्यमन्बहम्‌ | 'वश्वानराये'त्येताभि स्तमश्नि पुपतिष्ठते ॥२८५०॥ कम्मादिष्येतज्ु हुयात्‌ पुनः स्वगं AGA | सम्बत्‌सर TAKA मासं T NEY द्विजः ॥२८५१॥ चतु्धिंशति रात्रीस्तु परिवे्तापि दी्नितः। कादश cantata: षडर त्रीः भ्याषवन्त्यपि ॥२८५२॥ तिल्लोरात्ीश्च कनखी वीत्तितो भवति fea: | भत्र दीन्नितो घ्रतस्थ हत्यथंः १(*) | EE A A EE EN eR १८*) ‘fen’ इत्यवनर इति fag: पाठः कुष द्यौ होममन्रादि। वङोममनराः eager यन्यह्लहिः। अन्यत दौसितः गुरुतो मन्त दोदितः मन--शाखतः। भन्ववोपनौतः, असमाहत्तः am दौक्षतसङ्खोवेति। भवान्धययांमेकादश्चादि पएमतिधौ wnfa: 9) Mea marae | भव MCE? शयनः पाठः| ie Ma ae qNfeareale क्रमे, परिवै्ता,परिविक्नौीति ge; ary । vam here art: TAA-WTR | ६९९ परकस्मिम्दिवसेऽप्येककम्मवेतत्‌ समाचरेत्‌ | Regia ख्या ज्गुते(वे)तानृतादुद्धिजः ॥२०५३॥ पयोव्रतं ब्राह्मणश्य यवागूः aaa च। भापित्तानैव दैश्यस्य प्रायि पिष्यते ॥२८५७॥ सावित्रीं seated पवित्राणि च शक्तितः | ु सूक्तादीणि १४) सूक्ताणि शुडधन्त्येवं भवेदधिज्ञः २(†) ति ॥ प्रथमानुवाके,- अथास्य प्रयोगः प्रतन्यते | शद्धिकामोविजोऽमावास्यायां पोणमास्यामन्यस्याबा, faut gale - केशम्पाधरनखलोमाणि वापयित्वा, तीर्थे स्नात्वा, नित्यकम्माणि- निसं, भवमन-मन्त्भोक्षण-पुण्याहवायनानि रत्वा, स्थण्डिलपुप- लित्य, स्वगृह्योक्तषिधिनाऽग्नि प्रतिष्ठाप्य, धमुषप्रयोजन-सिद्धचथेम्‌ फूष्माण्डहोमं करिष्य इति संकरस्य, यथा TANTS प्रह्मोपवेशनाचा- Smad कम्मे कृत्वा, "यहेवादेवदेडनम्‌ इत्यादि-भिस्तै्तिरीयार- 2।,52. ण्यक( पदध्युक्त )- तिभिरलुषाकैः प्रतिमन्त्रं सलुवाञ्यं geal तश्र यद्धेवा xcan विंशति ऋचः ( मन्त्रस्य ) ३८१) प्रथमायुवाकस्य बह्मास्वयम्भुः ृषिरि्खोक्तादेवताः, आद्यानां चतसृणामनुद्पच्छद्‌ पञ्चमो, वषठीषडवसानातिज्ञगतौ, सप्तमी जगती, wert fagy ‹ नथमीषर प्‌; जगती, दशमी बृहती । ततोद्रे षट्पदे शक्यय, sham freq, वतुदशी सप्तपव्राउष्णि(ष्)क्‌ , पञ्च दभ्यनुषष्‌ > पोडशी agua विराट्‌ , सप्तदशी गायती । तत foretferga: ¶क दिशत्यनुषमः। वभिः भाज्य होमे विनियोगः ॥ अथ Aes — षोडशी aqua विराट्‌ , यदेवा देव देडर देवास AT HAT षयम्‌ | rein SS a oe १८१) पुष मूलानि" इत्यवे भित्र; पाढठः। यकत यजुः २०।१४। एवं पथात्‌ व्य HMA समपशम्‌ | a(t) ige1ad भवैन्‌' saute पादरानतरमनन | ९.) पर, यजः २०१४ | यजुः सं ९२०।१४।१५।१६।1७ शप्र वायु मूध दैवयासिकलोऽगृद्मः gael सभ्क- wafer’ | २० फः, Aas! भअ एनिन्डन्दोनि्मन्व Fawr fa fare । विधान-पारिजाते | भिमं तस्मादेनसो षिभ्वाधुञ्चनत्वहसः ॥ भादित्येम्य इदं न मम। शवमु्तरत्ापि केयम्‌ (१) | अथ प्रथमानुवाकः- देवा जीवनकाम्या यद्रावाऽनृतमोदिम। तस्मान्न इह gaa fata: aaa: स्वाहा, fares: (२)। ऋतेन द्यावापृथिवी ऋतेन त्वं सरस्वति | BAR, पाठेन सोयत्‌ किञ्चान्‌ तमूष्िम चावापृथिवीभ्यां सरस्वत्यै च स्वाहा । (२) शन्द्रा्नी- मिनाबर्णो सोमोधाता बृहस्पतिः | त्वेनोपु'चन्त्वेनसोयतक्षिश्चा तृतमोदिम स्वाहा | (इन्द्राग्नीमित्रावश्णो सोमोधाताबृहस्पतिः) (४) सज्ञातशं सादुत Age साज्यायसः gaat कनीयसः | अनाधृष्टं॒देषङृतं यदेनस्तस्मात्‌ त्वमस्माज्‌ जातवेदोघुमुग्धि स्वाहा जातवेदसे (५) यद्वाचा यन्मनसा बाहुभ्यामुरूभ्यामष्टीबद्भधा- डंशिशरीयदनृतश्चङृमावयप्‌। भ्निम्मातस्मादेनसोगाहपत्यं saad च कम यानिदुष्ृतां शति स्वाहागाह्याग्नये.(६) येन fat अर्णवाननर्वभूव येन ger तम्रसोनिरमोचि येनश््ोविभ्वाभजहावराती स्तेनाहं ज्योतिषाञ्योतिरा न शानशान भयान्न साहा भग्नये (3) यत्‌ कुक्तीदमप्रतीतं मयेह येन यमस्य निधिना चरावः । वतत्ततवृभ्ने भनृणोमवामि stasa प्रतिहस्ताशरणामि स्वाहाग्नये (८) यन्मयि माता miata: पनश्चकार यत्‌ पिताभग्मिन्मावस्मादेनसः गापत्यः प्रतुञचतु, दुरितामानिषुकाम करोतु मामम्नेनस्वाहाभग्नये (६) यदापिपेष मातरं पुत्रः पितरं ्रषुद्ितोधयन्‌ अहिगुसितोत्रोत् तयकदश्ने भनृणोभवाम्यहतो पितरोस्ाहा भग्नये (१०) यवन्तरीन्ं पृथिषीपुतद्यां यण्मातरं पिततरं वा जिषिगृसिम । भयं तस्मादु गराहंपत्योनो अग्निरदिश्नयति सुरतस्य लोकम्‌ ( सोपितरोधयातत्‌ | RS H, सं, ४।६४।१७।२४२। त, आ, URL --२४९। --२४९। म, सं, ४-१४-१७५। कष, सं, ४।१४।१७२१४। रे, आ, २-१-५। | अ, पै, सं --१९।११। (,) ६।१२०१। (८) के) त्रा) १-७-१२।९। ए यः, T— Ett | (१०) भधष्य, a ~ ६।१९०।१। पश्चमस्तबक | ६११ aga भनूणोमवामिस्वाहा) भग्निमातस्मा दैनसोसं स्वाहा गाहंपत्याद्नये (१९) बदाशसानिशसायत्‌ पराशसा । यदेन sTHA भा नूतनयत्‌ पुरा रणम्‌ अ्रिर्मातस्मा देनसोगाहपत्यः मुञ्चतु स्वाहा माहंपत्यप्रये (१२) । भतिक्रामामिदुरितं यदेनः जहामिखिरं परमै सधस्थे | यत्नयंति सुरृतोनापि दुस्छृतः तमारोहामि qeaig लोकं स्वाहाग्नये (१३) | fad देवा भभूजतं aaa | त्रितन्तव्रमनुष्येषु तद्म । aH ततोयदि त्वाप्राहिरानशेततिदेषा ब्रह्मणा नाशयन्तु स्वाहा गाहेपत्याग्नये (१७) | दिषिज्ञाता qa: सिन्धुतः सपग्याभतः। सनोहिरण्यज्ञाः शुं AAA: णो्रणिः (१५)। श्नं मे वरण क्षधोहवमद्या (घा) च॒ TET carrey राचके स्वाहा वणाय (१७) | तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानौ gfafa: भदेडमानोवरुणे हषोध्युहशंसमान भायुः प्रमोषीः स्वाहा वरप (x5) | asa वरूणस्य विद्वान्‌ देवस्य हेडो ऽवयासि ater | यजिष्ठोवहितमः शोशुचानोविष्वाेवांसि sqrt स्वाह ९ग्निवङणाभ्याप्‌ (१६) । सत्वनो अग्नेऽवमोभवोतिनेद्रिठो बस्य उषसोब्यषठौ भवयद्वनो वदणं बराणो वीहिभरडीक' घुहवोन वविद्ाहाम्नीवदणाभ्याप्‌ (२०) | त्वपरम्नेऽयासि अय्ाक्तन्मन- साहितः। भधासन्‌ हव्यमूष्वि | अयानोधेहि wast स्वाहा ,२१) इति प्रथमोऽनुवाकः । भदित यकषिरातिसंख्यकाः। —*k#— अथ दवितीयानुवाकः, यददी्य्मित ,— ~ओ द्वितीया वाकस्य प्रयोदशशचस्य ब्रह्मा SATAY: AMAA देवाः rer रस्तरपक्िः () Fae NSS AS ----- ्सतारपकक्तिः (यः) द्वितीया धाश्चतह Ferg: Ta यवक तैः व्रा, ९।०।१९।११। (1९) तैः ब्रा, १।७।१९।१२। श, वै, सं, ४-१०-४ । (१४) H, सं, ४।१४।१७।१२। अ, वे, स ४-१-४। (१६) ते, AT, २-४-१-१९। (19) च, व, & म॑) २।१।४। &, सं ४।१४।१०२४२ | (१९) मे, SMe! (२०) W, स vita! दिबिलातः BREN: ठिन्धतनपव्यायितः | gaat: TE TUT ACT मिः | अन्धस ४।१।४। १६१२ विधान-पारिजति | Fed; THAT चतुष्पदोष्णिक्‌ › FIBA CT , THAT maga fata | (अभ) यदकीग्यन्तरुणम्टं षभूषादित्‌ ara. जगर-जनेभ्यः। अगनिर्मातस्मािन्द्रश्च संविदानो प्रमुश्चतां encr- गनये ॥१॥ यद्धस्त्यांचकर क्िस्विषाण्यन्ताणां वर्तुमुपकित्मानः | उग्रं पभ्याच राष्ट्रञ्च तान्यपसरसावनुदत्ता श्रूणानि सखाहाऽक्तर [णौ [भ्यः ॥२॥ उभर पभ्ये on farina यदन्तवृ्तमनुदत्त मेतत्‌। नेक्न्रृणानृणवदत्‌ समानो यमस्य लोके भधिरउज्ुराय eae! मन्तोक्त देवतायै ॥२३॥ अवते देडोवरुणोनमोभिरव यज्ञेमिरोमहे विभिः qe मघुरप्रचेताराजन्नेनांसिशिधयः कृतानि स्वाहा वर्णाय ॥४॥ TAT वर्ण पाश मस्मववाधनं विमध्यसं रथाय । भथावयमादित्य व्रते तक्षानागसो अदितये स्याम स्वाहा बरुणाय ॥५॥ हमं पे वदण ॥६॥ तत्वायामि Hol त्वन्नोभग्ने IS सत्वक्नो भग्ने ॥६॥ संकसुको fee निमंथोयश्च निः स्वनः, तेऽस्मवक्ष्महूमनागसो दरादृषूरमचीचतं स्वाहा मन्तोक्तदेवताभ्यः ॥१०॥ निर्यक्ष्ममचीचते Heat fer fa a तेन योऽस्मत्‌ सप्रच्छातै तमस्मे प्रसुवामसि स्वाहा aaa देवताभ्यः ॥११॥ Ral शङगभ्यां घणोनानुघणे नच । तेनान्यो- ऽस्मत्‌ समृच्छाश्चं प्रसुवामसि स्वाहा arate देवताम्यः ॥१२॥ dada प्रयसा सन्तनुभिरणनम हि मनसा सं शिवेन । caer नोभत्र॒ विदधातु रायोऽतुमा्टं तन्बोऽयद्विलिष्ठं स्वाहात्वष्ं ॥१३॥ भदित ्योदृशसख्यकाः। इति द्वितीयो ऽयुवाकः ॥ ते, भा,२।४।१। a, HW (२) ते, भ्रा, २।४.३। क, सू, १-२४-१४। (४) ऋ, वे, १९।१२ ( ६।९ }--्ाएक्ा मनाः | प, बलुः--\२.१२। (६) ते, भा, २।४।५।। ते, भ्रा, २।४।१२। (८) मे) स॑, ४-१४-१७-२५२। १ 18 ॐ 3 १ 39 NAR TAM, ९८।।९.। (१०) ५ (शद) ए, यजः १८, ४९।२१-२। Ni सं, ४-१-४। ;, 3) or +) # ४। ठ GT, २।४।४। + # )# # # २।५।१ तै, भ्रा, al ga नो भग्र वमो भवोति afeet अणा उषसोन्यु्टौ। भव gee aed वायो Afe afte सुहवो न एषि ॥ ३,स,२।४। इति ge मनः। पश्चैमस्तेवकः | अथ तृतीयानुवाकः Age इति । ge तृतीयानु वाकस्य सप्तदशस्य ब्रह्मास्वयम्भूः षि fagrerteen, आद्या aged, द्वितीयातृतीये त्रिष्टुमो, ततस्तिल्लोगायभ्यः, सपम्यषटम्यौ fret, ततः षडनुष्ुमः। प॑चदशीजञगती, षोडशी अनुष्टुप, सप्तदशी पञ्चपदा, श्य्यत्यषिव्वा आज्यहोतरि षिनियोगः। (अ) भायुेविश्वतोदधदयमम्नि्वरेण्यः। पुनस्तेप्राण भायाति परायक््मङ्घुवामिते स्याहाम्नये ॥१॥ आयुका भग्ने हविषाुषाणोषृत- ्रतीकोघृतयोनिरेधि । पूतंपीत्वामघुचकगव्यं पितेवपुत्रमभिरत्ताविषं स्वाहायु'दाश्नये ॥२॥ इममम्नभायुपे वचसे रुधितिगमोजोबक्षणसं शिशाधि । मातेवास्मादिते शम्म॑यच्छ, विष्वेदेवाज्ञरवष्ियथऽसत्‌ स्वाहा भन्त्रोक्तदेवताभ्यः॥३॥ भग्न भायूषि पवस भसुदोजजमिषंचनः, भारे बाधस्व दुच्रत्वनास्वाहग्नये ॥४॥ भग्ने पवस्वस्वपा भस्मेव gate, दधद्रविमयिपोषं स्वाहाग्नये ॥५॥ अग्निश्च षिः पवमानः पाञ्चजन्यः पुरोहितः। तमीमहे सहागयं स्वाहाग्नये ॥६॥ SANTA, प्रणदानः सपत्नान्‌ प्रत्यज्ञातान्‌ MATTE | भ्तेदीदिहि घुमनामदेडमच्छममनतस्यामत्रिवरथ Sat स्वाहाग्नये जातवेदसे ॥७॥ खहसाजाताम्‌ ANTAL नः ATA प्रलयजातान्‌ MATTE | अधिनोवुहि घुमनस्यमानोवयंस्यामपरणुदा नः Roa स्वाहा जातवेदसे WEN अग्ने योनोऽभितोजनोवृकोषारोजिघांसति । तास्त्व॑वृषरहन्नहि वस्वभ्यं । माभर स्वा्ाग्नये ॥१०॥ योनः शपावशपतोयश्चनः शपतः शपात्‌ । उषाश्च ae ETH ब समवाप समूषहतां “पाहोस्वसेनिम्तुने' ॥११॥ योनः सपत्नोयोरणोमर्तो- ऽभिदासति देवाः। eer ्रत्तायरतोमातस्योद्ेषि किञ्चन | Aut स्वाहा देवेभ्यः ॥१२॥ (१) ते, श्रा, Ue | (२) ते, आ, FAR (९) -ते, भा, २।४।११। (४) भ्र, 8, सं, ९।३५। (४) ते, भ्रा, २।४।८। (() तै, चा, २।४। (9) 5, आ, २।५।११।१११। (८) + +, ११। (१९) ९, २, Fare भ्रविकः पाठः | वि८ ° ११५ (१६) (१) (१) (x) विधान-पारिजाते | mat Be जातवेदोयंचाहं aha यश्चमाम्‌। स्वा स्तानग्ने. संदहमाड' श्वष्ददरेष्मि ये च मां सखाहाग्नये जातवेदसे ॥१३॥ योऽस्मभ्यमरातीयायश्च eta जनः। निन्दाद्यो भस्माद्दिप्साच geal’ स्तानूबष्मवा HS स्वाह मन्तोक्तदेवतायै ॥१४॥ संशितं म ब्रह्म सं शितं det ad) as’ शितं aati यंस्याहमस्मि वुतोहितः स्वा मन्तोक्त-देवतायै ॥१५॥ उदेषां वाहभतिरमुदशं भथोवलम्‌। न्निणोमि ब्रह्मणामिन्रा वुक्षयामि स्वां ag स्वाहा ERRATA ॥१६॥ पुनमेनः FATA बेभागात्‌ पुनश्चः पुनः श्रोत्रं मभागात्‌ पुनः प्राणः पुनराकुतंम भागात्‌ पुनधितत पुनराधीतं मभागात्‌ वैभ्वानसो मे अद्ध स्तनूपाभववाधरता दुरितानि विश्वा carer कैवानराय ॥१५७॥ इति ततीयोऽनुवाकः ॥ शव मनुवाकत्रयेण sad प्रतिमन्त्रं हत्वा यज्ञमानोऽग्नदेक्निणतः समितूपाणिस्दम्‌पुलस्तिष्ेत्‌। वेभ्वानरमा प्रतिवेव्यामः इतिधुक्तन भग्निपुपति्ेत। भस्य amet amet met स्वयम्भूषिः लिङ्गोक्ता वैभ्वानराधा देवताः, aaa faa, ठतीया aqeatag- git, ततस्तिखलखिष्मोऽषटमी पंक्ति, ate Peat कादशीद्रा- दध्योपञ्चपदे शक्यौ, अभ्युपस्थाने विनियोगः। भ, वेभ्वानराय, aida, यदीनरृणं संगरोदेवताष्ु 1 ata पाशान्‌ प्रमुचन्‌प्रवेदसनोपुञ्चातु दुरितादवयात्‌ ॥१॥ षेभ्वानरः पवयान्नः पवित य॑त्‌ सगरमभि धावाम्याशाम । भनाज्ञानन्मनसायावमानो aia भवतत्‌ सषाम ॥२॥ ata gat दिवि विदृतोनाम तारे | प्रेहा्तस्ययच्छतामेतद्टदक मोचनम्‌॥३॥ विजिहीष्यलोकाम्‌ रुधि धान्तुश्चासिवद्धकं । यो योनेरिव प्रच्युतोगभेः स ्वानूपथो भनुष्वम्‌ ॥४॥ सप्रजानम्‌ प्रतिगुभ्नोत विद्वान्‌ प्रज्ञापतिः प्रथमजा- मृतस्य | HAAS जरसः पुरस्तादच्छिन्न तन्तु AGAMA ॥५॥ [कषक 9 8 कि TE 1 ति रं ते, खा, १३। (१४) ते, भा, १५। त, चा, २।६।१। (x) तेः, चाः, २।६।१। तं; भाः, WER (४) तं, भाः, २।६।४। तः, जाः, २।६।४। पद्चमस्तबषक) | ६३१५ ततं तन्तुमन्वेके भनुसश्वरन्ति, येषां दत्तं फिथमायनवत्‌ । wa Raga: प्रयच्छ-दातुचेच्छनवाङ्स स्वग॑दषाम्‌ ॥६॥ भारभेमतु संरमेधाङ्समानं पंथामवथोषृतेन । यदवा पृततपरिविषट' aq, तस्मेगोश्रायेहजायापती संरमेथां ॥७॥ यदन्तरीत्तं पृथिषीपुतर्धा यन्मातरं पितरं॑वा॒जिहिङसिम। भयं तस्मा onan भग्निशदिश्नयाति gear लोकम्‌ ॥८॥ भुमिमाताऽदितिनेों अनितर भ्रातान्तरिक्त मभिशस्त at) alt: पिता पिवृयाच्छम्भषाणि जामि मित्वामाविवित्‌सिलाकात्‌ ॥६॥ यत्र gee: घुरुतोमवन्ते- विहायरोगं तन्वास्वायाप्‌ , भष्लोणाङ्रहृताः स्वगं तत्र प्येम- पितरश्च पुत्रम्‌ ॥१०॥ यदृन्नमदुम्म्यनृतेन देवा दास्यन्नदास्यन्तुतवाऽ. करिष्यन्‌ | यहेवानां agent भस्तियटैव किञ्च प्रतिजग्राह मग्निर्मातस्मादरनरणं कृणोतु ॥११॥ यद्तमन्नि बहुधाषिरपं वासोहिरण्यप्ुतगामजञामविम्‌। agai ager alt यदेष fay प्रतिज्ञ ्राहमगनिर्मातस्मादनरृणं शृणोतु ॥१२॥ ष्व मननिपुपस्थायोपविध्य, यन्मयति ऋचा समिधमग्नावावधीत | भस्या ब्रह्मा ena: भनिरहेवता,युष्पच्छन्दः समिदाधाने विनियोगः | QAM मनसा वाचा तामनः कदाचम, सथ्वस्माशस्मालतो- जयात्यातानो(गनौ)रा्रभूतोहोतव्याः ॥ वाज्ञसनेयीयानान्तु- भावो रा्रमृतः पश्ाज्ञपाव्याताहोमो (१२) । क्रगषेदिनामेते नसन्त्येष | aa: fanny प्रायश्चित्तादिकम्मणेषं, यथा शाखं समापयत । इदन्तु कमं याचन्ति व्रत द्िनानिस्यु स्तेषु प्रतिदिन मावलेनीयम्‌ ॥ भत्र मासाशी नस्यान , fart नोपेयात्‌ , नखट्णायीस्यान्नात्महेतुःवया भक्ती, व्राह्मणोगवाग्वाणी, त्ततरियश्चामीत्ताणी. Ie स्यात्‌ । यथा sie गायत्रीजपेन्‌ , पवित्राणि च सूक्तानि याव wage घरम्‌ वैदिक प्रायधितेन निष्पापो भवति। काम्यकम्मंस्वधिक्ारी भवति इत्याह भारद्राप्जः ॥ बोधायनोऽव चरहोममधिकमाह, तथाच ATMA | अथ कुष्माण्ड जहुयादयोऽपुत श्र मन्येत, यथास्तेनौ ee ee १ 11 ~ न मन भण (९) तेः, खाः, VEO! (५ तः, भा, २ qe! (८) अ, वै, मं, (।१२५।१। ९) तः, चाः, vigite | (१०) तः, बाः. २।६।११। (१९) तः, बा; २८।१२। (११) बाजदनेयौयानं चाद्धा विप्राणा परै इति। (१२) त, भा, २।६।१२। ६३६ a) a‘) a(t) ४/६) ४(॥ विधान-पारिजति | यथा ants मेष भवति योग्यो नोरेतः सिश्चति, agatha. मेनोग्रहमहल्यायास्तस्मान्तुच्यते । योवाऽपवित्रकामोऽमावास्यायाम्‌ , पोणंमास्यावा केशग्मभर त्यक्वा, ब्रह्मचारिकस्पेन बतमुपैति, सम्बत्‌ सरं मासश्चतुवि'शति ( दिनानि ), aaa षर्स्तिक्लोवाःरान्रीः, न मांसमश्नीयान्नद्ियपुपेयान्नोपरि शयीत, aaa जुघुप्सेत १८५) नानृतान्‌ सेवेत्‌ पयोव्रतः | यतिरिति प्रयमः कद्योयावकञ्चोपसुञ्ीत, कृच्छान्‌ sews वाचरेत्‌ , fadaar तहूविधिषु यवागुमिति | राज्न्यस्यामीक्ताम्‌ , वेश्यस्य यदिमन्येत यदस्यामामान्नोदनं धानाः Te धृतमित्यनु sal दात्मानोऽनुपदासयेति । ब्राह्मणः पाकथक्षीयधरस्मेणागिमुप २८1) समाधाय, संपरिस्तीय्यं परिध- निधान प्रभृत्यागिपुखान्तं कृत्वा, सावित्रीं पुरोऽनुवाक्या मनूच्य सावित्रा पक्वेन जुशोति॥ भथस्विष्टकृतं हव्यवाहमभिमाति | सेड tao पृतनसुजिष्णं ज्योतिष्मन्तं fat तुरधिमग्निस्िष्ट- ृतमाहवे योऽयमित्यन्‌खर सिव्टग्ने भभितत्‌ पुणीहि विभ्वादेय- पृतनाजिष्णं उयोतिष्पन्तं दी वतन्तुरधिमग्निङ fanpage alae gaa: पन्थां प्रदिशण्विमाहि उयोतिष्मान्‌ Ae यन्न आयुरिति याञ्य- माचकषपेषं Hele कुष्माण्डः a(t) यदेवा देवहेडनं द्रव्वन्नरृणमहं ्रमूवायुे विभ्वतोदधदरित्येते Rafaegart: प्रतिमन्त्र ard हुत्वा सिंहे व्याघ्र इति चतखः छुबाहृतयः ४८५) | भग्नेऽभ्यावततिन्नगने अङ्धिरः, पुनश्जञा सरप्यतिच gear, समितपाणियंजमनोऽम्नेदक्िणतो- रस्याय | 'वेश्वानराय प्रतिदरेदयाम` इति gana सूक्तेनोपतिष्ठते, nadia सतिधमादाय at ददाति. ज्य प्रभृति सिद्धमाद््‌ fat, इत्याह भगवान्‌ aaa इति ॥ शवं सत्यनयोगुश्लय- कपयो, सव्वणाखाधिक्करणन्यायेन द हुभिनिरूपितः। कुप्माण्ड- गणहा एक वतेति, गुणोपसह।रन्यायेनाविष्द्धने कसाङ्कोपसंहार- रुत्वैकः प्रयोगः ween | यद्वा. ४(॥) cafe gee गुरूणि लघुनि Galqy at alata a aq Ga: ‘ama: dasa’ इति faa: पनुः, `ङगचेत' get भित्र; orate प्रागनु¶ ae: FU CAA: इति । aga लपु प्रयचित्तं वोध्यम्‌ । पापे गुणौ qe wiafang | ((*) २.) a({) पद्चमस्तबक। | ६३७ पूनि प्रायाश्ि्ानि स्युरिति गोतमस्मरणात्‌। भपनोचपापा- व्यत्वे रघुकर्पःस्वीकाय्येः। इतरथा गुरूपत्तादर इति। यद्रा, शक्ताशक्तविषयत्वेन । भथवा, योऽन्य योनो रेतः सिश्चति। यश्च ब्रह्महत्यावज्ज, गुरु प्रायध्ि्त-विषयाणि महापातकादीनि करोति, तस्य TURN यः पवित्रकामो योवाऽऽधानादि चिकीषु : तस्थरु- करप इतिवा भ्यवस्थाऽत्र द्रटभयेति दिक्‌ ॥ दवितीयकल्पे विशेयोऽभिधीयते | यथाशाखं TRIAS भ्रपणाज्यभागान्तं रत्वा चरुमभिघार्याष- arama । गायत्रा fares: सविता देवता गायनत्रीच्छन्दः ase विनियोगः, द्यमिलष्य (अ) तत्‌ सवितुरित्यादि sagan, पुरानुवाकयामनच्य । पुनरपि सावित्रीमेवोक्तरीत्या पटित्वा १८५) स्वाहा सवित्र ददं नममेति wear, भधस्वि्कुतेऽवद्‌।यहव्यवाह स्विषठग्नये हइतिद्ठयोः परोऽतुषाक्षया याञ्ययो रविष्वेदेवोशेषरयोरग्निः सिव्टङृदेवतान्‌ष्व्‌ विराटृच्छन्दसी सिणङृद्धोमेविनियोगः। भथवाहमहुरेमोमित्यनूच्य स्वम- न आयुः स्वाहाऽग्नयै स्विते इदं नममतित्यततवा हुतगेषमननेः पुरस्तादृष्वत्थपतरेष्ु॒ निदधीत ॥ केचिदत्र स्विष्ृतेऽवत्राय स्थापयित्वा, कुष्माण्डहुःत्वा faced जहतीति महाण वकारधाह | कष्माण्डानुघाक्रय-होमनन्तरम , सिह व्याघ्र इति चतम्‌भिक्न fa: छरवाहुतीज यान्‌ ॥ २८१) तासां ata: त्विवियतात्रपरपच्छरन्‌- आञयहोतिविनिगरोगः a(t) । भ , तिह्याघ्रउतया पृदराकोल्विषिरग्नौ MATA या। Age यदी सुभगा AAA! सन पतुदक्षमा संविदाना स्वाहालिवष्यै । पराज्य बुनदमावायताां मध्वस्य कन्ध दुतस्य मायौ श्रं ये इत्याहि पूवत , विवष्यपाहा ॥१॥ or हस्तिणि द्वीपिनि गरा हिरण्यत्विषरिर्ुगोषु सा पृषु । श्ट शा देय सुभगाज्जानसानणतुबश्चसा संविदाना स्वाहा त्विषये ॥२॥ ‘qfaada’ इति qa aq ` पराजन्ध' इति मृन म) लभ्यति । . अच पादन्यययः, fayeag ष, व ६१८८ । Ux) TE CU अ, (1३८०; भवर महिरश्यानिलयं पाठान्तरम्‌ । चव चन्दो मन्ना TIT; | ६१८ १) विधान-पारिजाते | रथे अनते ष्वृषभस्य ATA घाते पञन्ये TET शुष्मे । शृं या Reh qa जजन स। न पेतु बश्चंसा संषिदाना स्वाहात्विष्यै ३८१) भग्नेऽभ्यावत्तिश्नमि चतसृणामग्निश्षिः ware भदनिदेषता भादा पश्चपोष्णिक्‌ द्वितीयापश्चपदासतीवृहती, gat दे गायण्यौ ang विनियोगः । भपनेऽभ्यावरिन्नमिमानिषतंस्थावुषां een प्रज्ञयाधनेन सन्यामेधया रथ्यापोषेण स्षाहात्विष्यै pen भग्नेऽम्यावसिन्नितिचतसणामग्निक् षिः भम्यावत्तीं भमिर्देवताऽभ्न- येऽभ्यावर्तिने, aa ुत्तरत्रापि त्यागः । भग्नेभह्धिरः शतन्तेसंलयाबूतः aga त॒ उषावृतः। तासां भधापोषरय पोषेण पुनर्मोनिषट माकृधि पुनर्णोरयि मारूषिस्वाहा ॥२॥ दुनरूजानिषर्तस्व पुनः रग्न LTA पुनर्नः पाह्यंहसः स्वाहा ॥३॥ qaesnifaades ated पुनरण्नदषायुषावुनर्नपाह्य ( दिश्वतः) हसः RATE ॥४॥ सहर्जानिवत्तस्वागेपिणस्वधारया | षिष्वष्निया- विभ्वपृरूयरिस्वाहा ॥५॥ अथोपस्थानसमिदाधानादि पृष्वंवदेष ॥ इति श्रीषिधान पारिजति पञ्चमस्तके कुष्पाण्डहोमविधानप्‌ ॥ अथ mala विधानप्‌ | ८ तत्रापस्तम्बः प्राह, भाधानस्यावा, काम्यानां कम्प॑णां वादौ पषित्रत्वाहि- कामनावा, यदा तेतत्‌ HAHA! येषु Hag पतिपत्न्योः सहाधिक्रारस्तेषामाधानानामादो, पत्नी सहितोऽन्यत्र पथितरत्वादि- फामनादाचेक प्व, स्वयं AHA दर्ष्वासीनः कृत्थारभमाणः TOA प्रयोज्नाथं सां a(t) aaaad गणहोमं [817 nt [कि 7 हि ह शि, , ‘eam वयम्‌ इति भित्र; पाठः। अ वै) quit de व्याघ्र उतया gar लिबिरग्नौ aime qa at) इडः यादौ quar लनाम aint ब्यषा संविदान), 2, (-३८, १। ते" चाः, Yee! भ, वेद, स॑, ६।१२।०। अथो वतस्य) इति fag: पाठः । asa भह एतः अन्धः पाठः | ry) ` 9१ 98 | पाठानदम्‌- पंञ्चमस्तबकः | ate हौष्यामीति संकरस्य, स्वस्वगृहयायुसरेणामिस्थापनप्रपृति स्थाली- पाकवखन्तम्‌। पात्रासादनकाके, प्रोक्ञणीपात्रेणसह प्रणीतापात्रं तन्तुभिर्वेित sama प्रयुनक्ति। प्रणीताप्रणयनकाले प्रणीता ( भनीता ) सायेकरगे सवित्रे भपभ्ानीयो पूय निदध्यात्‌ | आञ्यविलापन प्रभृत्यग्नि gerd seit ते, वरो धृतमानीय दव्याुपस्तीय्य॑द्विरबदाय भमिघाय्योग्नेन वेति wea सृतेन, 'सहल्षशीरेति' soda, 'अ्नमेन्वेतिः द.विशतृचचेन च, सगारसूक्तेण, '"यावामिन्द्राचरूणे' त्यनेन च(अनुवकेन)मन्त्रश्तुमि, ध्याघामिन्द्रावरणेः दलयनेनाष्मन्तेण, "पवमाणः सुव'रित्यने न चायुवाकेन, सदशबचेन, यदेवादेव bea, मिति विशतृ्चेना .. च्छद पठितेनानुषाकेन, धेवानरोनरत्येत्यटम मन्त्रेण चैवमष्टमिर्मन्वैः stant जहोत्यपिवासङत्‌-भपहत्य BEAN । भाचन्तप्‌। ततो ज्ञयोनवा ज्य TA जञयादौन रत्वा fauna जुहोति। at ARIAT aaa द्विरमिधारणश्च | ततश्चा वरिष्ठं कर्म्म-यथा gal Fal) तस्य TAN: परायध्ित्ततार्भत्वे vem: परिधयः प्रकारा रत्वेतु परिधि (प्रहरणं) प्रकरणं भवन्पेवेति ॥ ततः BSAA चतुष्पथं गत्वा; पादप्रत्तारनं हत्वा, आचम्य प्रमुख Na कलशमादाय fay मे मन्धु'रित्युवाकिन कले चामनश्डवायां रण पत्नीभिः सह क टे १८५) स्व स्वारमनभ्डायां द्रण, सुमित्रीयःनः भआपकनोषधयः सन्त्विति, भूमौ किश्चिज्ञलमानीय' दुत्रीयास्तुतस्मे भूया - रित्यादिना पृष्ठतः कलशं त्तेन । यस्यामस्य far Bor भवति ॥ ततोऽप उपस्पृभ्य गृहान व्रतेन । प्यं सपाहं परिपू सवने शत्यान्तै, भशीर्ववनं कारयेत्‌ २८1) । तथा ब्राह्मन भजर pata, सपाहं सषनक्रये मौनी व्रती सरृदधविष्याशी ये स्दियश्च भवेत्‌ ॥ ्ह्मणेभ्योभू-तिर-गो-वासो-हिरण्यानि वत्या, 7 भ्यः पापेभ्यः ्रषुख्येत। महतः पातकादूपि | काम्यानां कर्मणा माधानादि ening योग्यो भवतीति संक्रियाणा त्रादाष्य-पित्‌ मातृणा- तपोदौम्‌-इ्यन्धः पाठः | तन्‌ म Sanaa उन इति frm: पाठः । [र ‘sitar crane’ इतयं वा पाठः | विषु इमं हतवा! इत्यन्य पाठेः । चव इने gang सारे सर होना विधया | न्रेनयसुपवा दाथेऽमद्यान्‌। विनसर्वः ceria सूक्तेन | ६४० a(t) a(t) विधान-पारिजाते | neat कु्याक्ञान्यस्य | भन्यस्य gaat) कारवित्वा त Ween पापात्‌ प्रषुच्यते। गणचतुष्यं दइयमेक वा, सुह्यात्‌। जयी दादश पूर्वान्‌ दशपरान्‌ भात्मानषट क विशं याश्च पध्यति, तावत्‌ पुणाति । यत्र हास्यति, यश्चैतदाह यस्मादेत दाह सोऽपीति ॥ बोधायनस्तु,-साधित्र होम पूर्वकं गणहोममाह | तथाच तत्‌ सूत्रम्- काम्यानां कम्मेणा माधानस्य चादौ, यदा वा पवित्रा च काना, तदा गणहोमं १८१) कुर्वति । पुरवा six प्रतिष्ठाप्य, प्राणानायम्य सकल TORN, ALT कम्मानुषएटान योग्यता सिदध वा, गणहोम्रमहं करिष्ये| तत्र॒ सिता देवता-घारवचन््मित्यादि कं ages, सङृद्धोमान्तं रृत्वाऽवशिष्ट प्रमूतचरो, प्रमूतमाज्यमासिच्य मेक्षणे नोपधघातें sereva नयेति aaa १(*) aaa त्थाद्यत्रापि समानम्‌ ॥ अथास्य प्रयोगः प्रदभ्यते | धाधानं काम्य कम्मेणि वा चिक्ीषु size वार्षिकादि महाप्रायधित्त- a(t) विषयभूत-पाप-निवृत्ति कामो वादो, यजमानो नित्यकम्मं निरये, पल्ली सहितः स्वयमेव वा, पविन्न-पाणिः दमष्वासीनो देश- कालादि ARM, AAR प्रयोजनाय स(म) चाहं सवन Ta गणेशाि होमं हाष्यामीति-संकस्प्यान्नि' प्रतिष्ठाप्य, पात्रासादनकाठे प्रोक्ञणी पात्रेण सह प्रणीतापात्रम स्यो्तर तो निद्धौत २८१)। ततो यथा शाखं चरं श्रपयित्वाञ्य भागान्तेऽभगं-मूत-साधित्न a(t) चरु होमपत्ते चरुमवदन धर्मेणबदाय, Rae Cats रीत्या गायत्रीं पुरोऽनुबाकया मनुच्य, तामेष याञयां पटित्वा खाहासवित्रे नम- मेत्युक्तवा, प्रधानचरुहोमं कुष्योत्‌। चरो प्रभूतं घृतमासिश्चाद्‌ वव्यामुपस्तीय्यै, द्विरवदायामिषारय्यागनेनयेत्यादिभि र्टमिगंणै- रषटो्तरशतं प्रति मन्त्रं जुहुयात्‌ ॥ यद्वा सरत्‌ सरूदपहत्य बन्ञणेन aaa, —ala प्रमाणं यथा, 'गशाभांलागकपतिम्‌ः 'सयोषामिन्वः सगणोमरदहधिः) | AMA | ERAT ठेदगणाः, एवं भूपाभावे प्रजागणो Te Tea! इति। प्रागुक्तमैतत्‌ Bae | प्रायतत विषये aqua । "असङ्गमेवणतं ` wa: पाठः| (१) (१) (x) (a) (४) (६) वि--८ १ पश्चमस्तवकः | ६४१ BEM! यद्वा सरत्‌ BRET मेन्तणेनजुहुयान्‌ (१) ॥ भथ प्रथमगणस्य अग्नेनय' इति ष्ठ्ब॑स्य विष्नेदेवा षयः भभ्निदेवता तिष्पच्छन्दः चरहोमे विनियोगः | (अ) भने नय-विघेम स्ाहागनये ॥॥ प्रवः (धः) शुक्राय जिगाति स्वाहाग्नये ॥२॥ भच्छागिसेमादुषाणां सवाहाग्नये ॥३॥ भन्ने त्वमस्मयजत्र स्वाहाग्नये ॥४। भनेत्वं ग्राशयोः स्वाहाग्नये ॥५॥ प्रकारयोद्ताची स्वाह्रये ॥६॥ सहस्रशीपेति दहितीयगणस्या्ट- दशस्य, प्रजापति-कूषिः जगद्रीजः पुरुषोनारायणोवादेवता, आदितः पञ्चदशायुष्रमः, ततस्तिल्लस्तिष्टमश्चरहोमे विनियोगः | a aes स्वाहा पुरुषाय नारायणायवा इदं नमम TA सर्व्वत्र ॥१॥ पृरु्ःतिेहति स्वाहा ॥२॥ रतावान्‌ दिवि स्वाहा ॥३॥ त्रिपादुममिस्वाहा ॥७॥ तस्मादविवपुरः स्था ॥५॥ यत्‌ पुर्पेणदधविः स्वाहा ॥६॥ .सप्तास्या-पश स्वाष्ा ॥७॥ तं यक्ञये स्वाहा ॥६॥ तस्मा्यपे स्वाहा ॥६॥ ALAA GALA शजायत स्वाहा ॥१०॥ तस्मादश्वायः स्वाहा॥११॥ यत्‌ पुरषं व्यते स्वाहा ॥१२॥ ्रह्मणोऽजायतस्वाहा ॥१२॥ नाभ्ा-यत्‌ स्वाहा ॥१४॥ वेक्ाह-दास्ते स्वाहा ॥१५॥ धातागुश्रि्यते स्वाहा ॥१६॥ THA पथा स्वाहा ॥१७॥ (ह) अनेर्मण्व इति तृतीयगणस्य हवाविशच्चेस्य भगार सूक्तस्य चतु दंशीपथ्या amass: भादितः सप्तोपरिषठाजोतिषः भषटमीचतुष्यदा पडक्तिः पश्चोपरि्ठजोतिषः, चतरंशीपध्या, पञ्चदशी षोडध्यावनुष्मो, ang गायत्री, अणटादशीविष्टु्‌ › अनविशीचोपरिण्ज्ञोतिषो, अन्त्ये द्रे तिम, weed विनियोगः (२) | (भ) धमेर्न्वे हसः स्वाहाग्नये ॥१॥ FEAT हसं, ATTA ॥२॥ इन्द्रस्य मन्वे हसः स्वदिनद्राय ॥३॥ प्रामं नयति हसः स्वाहेन्राय ॥४॥ ead मित्रावदणा ana: स्वाहा धायु सूरय्याभ्या ॥५-;॥ नम RPO A EEOOP: — cree RAS AN ye GT NAA ALI el ORIG ae, A OE = ar 7 ee Ce wa यशेति सन्दर्भानर Tara: | अवहवनोय सनाणां भान्द स देवताः aa: wget) पृपशूक्तानि शृत ATT सर्वानि सनिः अ, दे, स, १।११।९१। Waa ४, स, ९, १६, 88 | श, 8g, t tq, er! (९) । ११) (११) (१९) (१) (द) SQA मगसः स्ाहावायुसु््याभ्याम्‌ ॥७-८॥ श्यीतमो रथौनांसः स्याहऽभ्विभ्याप्‌ ॥६॥ माद्यां बहतु ATS: स्वाहा aft. भ्याम्‌ ॥१०॥ यद्िदिमामि शोचति, हसः स्वाहा विश्वेभ्यो ZIT ॥१४॥ AAA वुयमति भः स्वाहातुमत्यै ॥१५॥ हभ्यवाह- नायाग्नयरेच ॥१६॥ अन्िदभनुमतेतरिषः स्वाहानुमल्यं ॥१७॥ व॑श्यानरोनङत्या, स्वाहाग्नये ॥१८॥ पुष्ठोिविक्तस्वा्ावैभ्वा- नरायाग्नये ॥१६॥ ये भत्रता, हसः स्वाहाद्ावापृथिवीम्याम्‌ ॥२०॥ उत्चीरोदसीः हसः खाहा दयवापृथिदीभ्याप्‌ ॥२१॥ यततेवयं TE (भने)स्वा्टाभ्नये ॥२२॥ यथाहत्य FAA Atay: स्वाहाम्नये Ral (च्छ) या(प)मिन्दरावदणेति चतुथंगणस्य चतुमेन््रस्य विश्वेदेवा ऋषयः wget देवते सरम्याणि यजु (यज्ञषि)षिचद्होमेवि निग्रोगः॥ अग्रावामिन्द्रं वरुणायतव्याः तं स्वाहा इन्द्राबश्णा- भ्याम्‌ ॥१॥ यवामिन्द्रा वरुण सहस्यातं TARA वरुणाभ्याम्‌ ॥२॥ यावा मिन््रा वस्णारक्तत्यातं स्वाष्टा इन्द्रावर्णम्याप्‌ ॥३॥ यावामिन्त्रावषण तेज्ल्यातं स्वाहा इन्द्रवरणाभ्याप्‌ ॥४॥ जच्छ) aratfeear बणोति पथथमह।गणस्याणएमन्वस्य षिभ्वेदेवा spr, हनद्राधरुणौदरेवते स्व्बाणियजूति = चण्दोपमेविनिधोगः। ater मिन्द्राव्ररणावगनोक्चामवयजे स्वादद्रावसरुणाभ्याम्‌ ॥ एव॒ मुत्तरत्रापि en योवामिन्द्रावरुणाद्विपात्‌ घुजेस्तराहा ॥२॥ योवाभिन्द्रा्रुणाचतुण्पात्‌ सुजेस्वाहा ॥३॥ योवामिन्द्राषदहणा गोष्ट जेष्वाहा॥७॥। योवागृहेषुनेस्वाहा ॥५॥ AVATAR स्वाहा ॥६॥ वोचाणोवध्यषु जे स्वाहा leit यावावनस्पतिषुजे स्वाहा us (च्छ) पवमानः सुषंजन इति wane सक्तवृश्चौनुषाकस्य alate: लिङ्कोक्तदेवताः पावमान्यो वा देवता, भयेद्धे गायग्यो, वृतीया- qed, ततो दवेगायत्यो, ष्ठीविरादट्‌ , सततमीत्रि्व , ततः सम्बा- agen: | चरुहोमेबिनियोगः ॥ भ, TARA: सुजनः मास्वाहा पावमान्योरव पुत्तरभापि Nu GaP मा faeq, ततः सर्व्वा aged) wena षिनियोगः॥ म अ, ६, mario । .१०) मे, ध, ge ७, २, स, १,१६,७९। (१९) ,३, 7, ea, Re ५५) + BUG SEL (२०) मै, ख) १,१५९.५० । (९१) मेसः UG! ere q, व, ४,२३९, tel HIB, भ, (ike | (१) छ, वे, ४.४८,१०। + , ११८१४ । (९१) १, ४।११.९१। पत्चमस्वबष | ave हैष MAT भापवः स्वाहा ॥२॥ जातवेदः एविश्रवत्‌ रतुसवाहा Hall भ(स)विशरमहेस्वाहा ॥४॥ उक्षा््यां देव सवितः महेस्वाहा ॥५॥ दैभ्बदेवी पुनती, रयीणां स्वाहा ॥६॥ वेभ्वानरोरम्मिभिः मा goiter स्वाहा ॥७॥ वृहद्धिः सवित दिभिःमास्वाहा us येनदेवा aque, ब्रह्मणास्वाहा ॥६॥ यः पावमानीरध्यैभिश्च ना स्वाहा॥१०॥ पावमानीर्यो पुदकंस्वाहा ॥११॥ पावमानीः स्वस्त्ययनीः हितं स्वाहा ॥१२॥ पावमानीदेधन्तुनः भृताः स्वाहा ॥१३॥ पावमानीः स्वस्त्ययनीः erate हितं स्वाहा ween येन देवाः पषिरेण मा स्वाहा ॥१५॥ प्राजापत्यं पवित्रं महे स्वाह। ॥१ ॥ इन्द्रः सुनीती पुनातु स्वाहा ॥१७॥ धत्र सर्वत्रपावमान्यैलिङ्कोक्तदेवतायेवा शरं नममेति त्यागोक्ातश्यः ॥ (sg) यरेवादेषदेडन मित्यच्छिद्रपटितस्य, धिशल्युबस्य सघमगणस्या- garner fetter ayes लिङ्खोक्तादेधता भायानु्पःद्वितीयाषड़- वसानाजगती, महापडकततयाख्या तृतीयानुष्प , चतु्थीत्रिष्प . पञचमी- साप्तपरा शतिशकरी, षठीलिप्‌ , सप्तमी षडवसानातिज्तती, भष्टमी षटपदाज्ञगती, नवमी्रृहती । ततोहे एपदैशकय्यो, art freq त्रयोदशी सप्तपदाऽपि, चतुदुरीयु्य्‌ , पञचदश्यनु्व्‌ विराट षोडशी. गायत्री । तत faafeen, षिशत्यवुटमः चरुहोवेषिनियोगः | भ यरेवाहेडनं पुतः स्वाष्टारि्येभ्यः ॥1॥ देवा जीषनकाभ्या सःसखाहा गाहपत्याया(वा)ग्नये ॥२॥ शृतेन चवा पृथिवी मूदिम स्वाहाचषा पृथिवीभ्यां सरस्वत्यैच ia ama शंसा पुभुग्धिस्वाहा गाह पत्याम्नये ॥५॥ यद्धस्ताम्यांचक्ररनिस्पाहाराषमभतेन्तरोभ्यश्च ॥६॥ यदग्ये gol माहं नसं स्वाहा गाहपत्ताग्नये ॥७॥ यन्मयिमाताभरुतु स्वाहा गारहपत्याम्नये ॥२॥ यदापियेष पितरो स्वाहाम्नयो ॥९॥ यदन्तरित्तं परथिवी न सं स्ाहागाषेपत्याम्नये ॥१०॥ यवाशसानिणसा स्वाहागार्हष्याग्नये iyi अतिक्रामामि वुरितं लोकं स्वाहाग्नये nea: श्रिनेरेवायन्तुस्बाहागाहपत्याम्नये ॥१३॥ दिविज्ञाता भ्ठु(ज्ञोजाता gest: सखाहाऽद्ववः ॥१४। यद्रापोनकत ee 8 a य TT ae कमि ज (१२) श्रयते, १, १०० (१) मेम, ४ १६।१८०२४१।.६। ci, रा, 2 ४,२। (.8) युय, व, १, ३००१ । (.) ममः, ५, १४) १०-४१। (ur) ea, घ, ८३०३२ 1 (१४) मु, य, व, ११००२। (a) 5, चा, egy ,१२) ara, १३०८ (१५) यय. व, १९०. ॥ (१५) WI, वं, १३०४] (१३) मा, त, १8३०१ | (१८) मा, वं, ११०५ । ६४४. विधाव-परिजाति | नीतनस्वाहाऽद्धघः ॥१५॥ KAR TSAI ॒स्वाहाषदणाय ॥१६॥ ARTA मोषीः स्वाहा ABTA ॥१७॥ तक्नोऽग्ेऽस्मतस्वाहाऽगी वद्णाभ्याम्‌ ॥१८॥ सत्वक्नोऽगनेवमोमधिखाशाम्नोदद्णभ्याम्‌ ॥१९॥ त्वमग्ने अपोस्य यासन्‌ भेषजं स्वाहाग्नये ॥२०॥ वैश्वानरोनञ- (ऊत्येतत्वष्शचस्याष्टमगणस्य विश्वेदेवा शरूषयः, वैश्वानरोदेवता arama तृतीयाज्ञगती तत feefaea: सत्तमी जगती, भष्टमीत्रिषुपए्‌ , चरहोमे विनियोगः ॥ (भ) वेश्वानरोन ऊत्या वाहसा स्थाहाम्नये वैश्वानराय ॥१॥ (mR) mara वैश्वानरं मीम हिश्वाहा ॥२॥ वैश्वानरस्य सुमतौ १(*) यतते सूर्येण स्वाहा ign Waals नक्तं स्वाहा ie aoa भुवना त्यख्य, सदानः; स्वाहा ॥५॥ त्वमगनेशोचिशोशुचानमहित्वा- स्वाहा NEI भस्माकमग्ने ATA जभू'तणः साहा ॥७॥ वैश्वा- नरस्य सुमतो तुर्येण caren, वैभ्वानरायेति स््वतरत्याभः ।॥८॥ (च्छ) त्यष्टभिगणेः प्रतिमन्त्रं भटोच्तरं [qed] शतं वरणाहुत्वा, जथादिनवहोमपत्ते, तान्‌ हुत्वा रसरृदुपस्तीग्य, सङृद्ववाय दविराभघाय्य, भग्ने स्विष्ट रतेस्वादेति सिष्टरतं जुहुयात्‌ ॥ इवमापस्तम्बप्रते केयम्‌ ॥ षोधायनमतेतु- प्रधानचरहोपरानन्तरमवद्ान aA स्विष्कृत पवद्राय, हव्ययाह- मभिमातिवाहमिति, पुरोऽनुवाक्या मनूच्य स्विष्टमगेऽमितत्‌ पुणीभावः। प्कारान्त्स्वेतु- वहिरञ्जनपरिधि प्रहरण संलवहोपं इत्वा, पायधिस्ताहुतीु gare ॥ अय पू््यासादित कलशमादाय aay तिदिशं गत्वा . चतुष्पधमुपविध्य, पाद्‌ प्र्ताद्याचम्य, प्राङ्मुखकफलशे पल्लीस्हितः asta भातमनोरूपमवेक्तेमाणो fate सिदे व्याघ्र, विदाना इत्यानुषाकः वोधायनाचाय्यं पणीत-कल्यसूत्रस्थ- (१५) सा, वे, २३०१ (१६) सा, >, 1१०१ (?) ‘agen’ इति भित्रः पाठः) | (१) ने,स'१ eer (१९) ऋ, स, ४,१,५ fe) केषठानरः-प्, य, म --!८-७२, fa द-प. वे,म', ६-३८-१, TERETE! | ६४५. यञ्च षयंदविष्म' gerd रेत्‌ ॥ अथाप उपस्पृष्यानवे््यमाणो "यथेतं दैव ant प्रविध्य ज्ञायत्‌ ॥ धवं gag fay सवनेषु एत्वान्त, स्वस्ति षाचयित्या पायसेन ससपिसा ब्राह्मणान्‌ सम्भोज्य, तेभ्योगो-भू-तिल-हिरण्याणि दात्‌ mag व्रतं AAA मोनी १८४) सषृषिष्राशी नियतेन्दियश्च भवेत्‌ । qe स कुर्वन्‌ स्वेभ्यः पापेभ्यः TATA, aetna भवति, इत्याह भगवान्‌ बोधायनः ॥ इति श्रीमदनन्त-भह्-विरचिते-विधान-~पारिजाते गणहोम विधानम्‌ २.1) ॥ — t—— = क भ ~~~ = ~ — ~ EA ED भक क यण, विमाय 0० नकन = भ = न (+) Sq gman दानफलं पूरसुकम्‌ । तथाहि tadquqeat यन्ोऽ्ययने दानः इति erat ahada ‘givin लचणं या, ग्रः ततृकाव भौव, daa वाक, Haag, Sfea:, भरे्ाःलोमय' दादि | इवि्रामो, सा-लकाहार१ Bla च म यतमना arafa: adat तेन ata og ararwant, अनधिकारिणः वश्ानृष्ाने aad तथाहि, WA पर्वा, वनम्‌ afa भागवन। a(t) sane: —aya ayia! उड्वोत्रना CMY सन्नाः | बलिदातारं इति श्र दिषधे। wana टोक्ञायां मयाऽलिखि, aaa mance रागव wale | sfa -सुतिदाव ‘aerate negfisrae’ mazes aaa दवगशादरति। fia गानोमौ गः शय्यापि । 8 ५१ | विधनिपरिजति। श्रीमत्काण्षक्षलान्थि-शीतकिरणोषिधाकलानां निधिः, धीमद्विष्णपदाधितः सरसगुर्विश्चकीर- प्रियः | यस्मिन्‌ भट HARTA पृथुयशास्तस्यात्मजोऽभूम्माहान्‌ 5 चन्द्रा्यन््करेव विशुद्धिभृच्छोनागदेषाभिधः ॥१॥ तस्माच्छरीमदनन्त आपिरभवहुयजज्ञानभक््यारिकि, सन्तस्सन्ति गुणेषु यस्य च हरिः प्ेषठोवरीवकषते | तेनायं रचितो विधानदिविषटूवृत्तोऽथिं Gant: ¦ कारेदचषएट षडेक(ब)लांकविमिते काभ्यामगात्‌ पूणताम्‌ १८७१) ॥२॥ सन्ति प्रन्थसहस्नाणि विद्रद्विरचितन्यपि। कोऽप्यस्य महिमारे्योविकनैजयति संतः ।॥३॥ नपाण्डित्याभिमानेन नचवित्तस्य लिप्सया । aaa रचितः freq हरेः प्रीत्यै सतामपि ven तिष्टन्ति सन्तः सव्येत्र क्ञातधिद्रत्‌ परिश्रमाः | अत्रत्यं AAA gor करपाङःदन्तु TSA: २८1) ॥५॥ stati | विहितमविहितं निगमतो-* नच त्वत्पादार्चा तवपरिजनेष्वपचितिम्‌। तथापि त्वुवीक्ष्याचलमिवरमहोगहनमटिखप्‌ ¦ गिरिं पङ्गुमगमयेदिति सलयम्रभवत्‌ ॥६॥ यावश्न्द्र्-सुग्य॑श्च यावसिषएठति मेदिनी। यावतातावदेवागरं ANA सन्ततिस्तथा ॥७॥ वचन-प्रसूनमालाच विचित्रा रचितामयरा। पे समर्पिता विष्णोस्त्टोभव सदामम्‌ ॥८॥ ति, श्री मदिदढ्नषपा-पात्रेणानन्तविदुषा | विधान -पारिजातोऽयं पञ्चमस्तवक संयुतः ॥ ननविधानगन्धाठ्यः `¦ सेभ्योषिवुधैरिह ॥६॥ समाप्तश्चायं पञ्चमः स्तवकः ॥ - > - => न~ ~~ ~ = ~ ~ ~~ = ~ भ st १८०) १९२५ Here: कालः TAAL र +ने इति केचनबुधाः। "भताङनां वासतोगतिः' इति रीवा कमिति; {१८२ (६२८) GIA काष्ठां -aTtreanfafa x(t) ‘aya’ aaa’ । `ते मदः sat पाठान्तरगकि ated | पश्चमस्तपकः | | ६४७ अश्र, अनुहि पिक्षस्य व्क्ताभिपराषः- देवकी मतरं नत्वा पितरं रामसंशकम्‌ | विधान-पारिजाताख्यं यादवोभरन्थमारिखत्‌ १८५) ॥१॥ भगस्ति-गोवोद्धव-फष्णरम्मणः, ga शिवाख्योऽस्य शरीर जन्मतः | रामाभिप्रेयस्य gta sie ; संलिखितः धीविधिपारिजातकरः a(t) ॥२॥ दहिखवघुणरिशाके योचनारूयेच वर्प, तपनशमनकारे Alea तथेव ३८) षुरणिवुगुरवार मासि पोपेच दुर्गा, प्रियवरवकुतिथ्यां याद्रयेनाप्यठेखि ai यदि ददयानिरेशास्टेखनी भ्रान्तिभावा,- क्नयनचटनस SAUNA AAA | fafaaanaqaa यन्मया पुस्तकऽस्मिन्‌ ; AS GANTT Wa मन्तः Wall समापिभगदिधानषा रिजाताख्य- धम्मंरास्रग्रन्धः ॥ प्रन्थविरस्चनक्राटः १८८५ CPR: | सद्ाणिवमस्नु | ,(#) wa पादप (ति sa पनः | (+) तुहिनर्णौ - ननन | ।(* , 'ुगाटम्याष्व।तो रै" इति । अत MANE षष्टः) । 4) - ‘gfaar निने्वितः इति भित्रः ora: प्रतिलिपिक्ररण समथ ,--1०० me ।